oṃ namaḥ saṃvidvapuṣe śivāya / / atha īśvarapratyabhijñāvimarśinī / | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655427 (0.0): kathaṃ cid āsādya maheśvarasya $ dāsyaṃ janasyāpy upakāram icchan & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432867 (0.0): kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644633 (0.047): asmākamayam upakāram icchan , maheśvarasya dāsyam āsādya , | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655433 (0.0): kathaṃ cid āsādya maheśvarasya $ dāsyaṃ janasyāpy upakāram icchan & / samastasaṃpatsamavāptihetuṃ % tatpratyabhijñām upapādayāmi // Ipk_1,1.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432873 (0.0): kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan / / samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayāmi // Ipk_1,1.1 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644640 (5.960): asmākamayam upakāram icchan , maheśvarasya dāsyam āsādya , / samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayati ; tataśca | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644365 (0.029): samastasaṃpallābhahetubhūtaṃ maheśvaradāsyātmakam icchan , tāmeva / samastasaṃpatsamavāptihetukāṃ tatpratyabhijñām upapādayāmi / āsādya iti | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3628266 (0.057): samastasaṃpatsamavāptihetuṃ Ipk_1,1.1c / samullekhāvabhāsanāt Ipk_1,6.11b | ||||||||||||||||
Brhaspatismrti: Vyavaharakanda (brhasppu.htm.txt) 9427144 (0.047): patiṃ yā nāticarati manovākkāyasaṃyutā / | ||||||||||||||||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7166336 (0.046): nāpi jñānalakṣaṇā, nityānityavikalpena tasyā apyapāsitatvāt / / nāpi viṣayatvalakṣaṇā, anatirekāt / | ||||||||||||||||||||
Pasupatasutra (pasupbhu.htm.txt) 23884544 (0.054): * krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam | Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4473992 (0.057): vaiṣṇavādyās tu ye kecit vidyārāgeṇa rañjitāḥ | / na vidanti paraṃ devaṃ sarvajñaṃ jñānaśālinam || iti | | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26390553 (0.058): bhāti naivam iti kālavitkalā- / rāgasanniyatināmadheyakam // 1.652 // / yady ātmaiṣa punar nirargalanijasvātantryasaṃchāditaṃ | Vamadeva: Janmamaranavicara (vamjanmu.htm.txt) 28852303 (0.060): ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau / niyantraṇā // 23 | |||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21204044 (0.032): kāryakāraṇabhāvastaddharmāliṅgatatvaṃ tatsaṃbandhitvaṃ dhyeyam / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21166528 (0.033): kiñca pramāsamarthapravṛtyoḥ kāryakāraṇabhāvo niyamagarbhaḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14596863 (0.033): tasya dhūmarūpe (?) tadbhāvaḥ [47.13] kāryakāraṇabhāvaḥ tayos tādrūpyepi | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10635244 (0.035): jñāyate icchāyā asiddhaviṣayatvasvabhāvatvādekaprakārakatvena / jñāna-cikīrṣayoḥ kārya-kāraṇabhāvo na tvekaviṣayatve sati gauravāt, | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21203858 (0.038): kāryasāmānyakṛtisāmānyayoḥ kāryakāraṇabhāva iti yatvaduktaṃ tadviparīte | Gautama: Nyayasutra (nystik_u.htm.txt) 2427220 (0.039): ( 410 / 1 ) ye avayavakarmaṇī lāsollāsau na tayoḥpa kāryakāraṇabhāvaḥ / | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1000377 (0.041): punarasattvenāṅgīkaraṇaṃ vaināśikataiva / kāryakāraṇabhāvo yadi / paramārthata syāttadā evamabhidadhānānāṃ [sā] dṛṣṭistāvat samyag | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7149953 (0.041): yattu bhede sati vyāpyavyāpakābhāva eva kāryakāraṇabhāva eva / kāryakāraṇabhāva iti vyudapādi prajñākareṇa tat pāpādapi pāpīyaḥ / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25566817 (0.042): kāryakāraṇabhāvo bhavet / / tasmātkālpanikādeva / svalakṣaṇopādānadbījajātīyāttathāvidhasyaivāṅgurajātīyasyotpattiniyama | ^ (brsvbh2u.htm.txt) 23593497 (0.042): kāryakāraṇabhāvo bhavet / / tasmātkālpanikādeva / svalakṣaṇopādānādbījajātīyāttathāvidhasyaivāṅgurajātīyasyotpattiniyama | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2570698 (0.042): pāṭanāpi syāt / / na ca kāryakāraṇabhāvaḥ, dvayorapi nityatvāt / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28150099 (0.042): kāryakāraṇabhāvo na sambhavati/ / śabdopamānajanyapramityorevātrakāryakāraṇabhāvaḥ/ śabdajanyāpramitiḥ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8636058 (0.043): puruṣārtho aneneti vā kāryakāraṇasaṅkhātarūpatvādvā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28132626 (0.044): parāmarśātmakamānasapratyakṣakāryatvāt pramityoḥ kāryakāraṇabhāvaḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28117378 (0.044): kāryakāraṇabhāvo labhyate/ paraṃ tu tulamadhyasthaghṛtadravatvasya | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27909589 (0.044): na cānayoḥ kāryakāraṇabhāvaḥ, svayamatadātmano 'tatkāraṇatvāt, dharmasya | Gautama: Nyayasutra (nystik_u.htm.txt) 2411963 (0.045): pariṇāmo vetyāpātataḥ kāryakāraṇabhāvo veti paramārthaḥ / / na jātu kṣīraṃ tadavayavā vā dadhirūpeṇa pariṇamante na hyavayavā | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22338013 (0.045): s.)(eka )(sāmagrī )(kārya )(kāraṇatā )(ādi, n. 2nd s.) / (bhāvasya, m. 6th s.)(nīrūpyasya, m. 6th s.)(na*)(adhīnatā, f. 1st | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28132600 (0.045): bhavati/ vyāptismaraṇarūpānumānaṃ prati vyāptipratyakṣasya anubhavavidhayā / kāraṇatvāt/ tathā ca kāryakāraṇabhāvarūpasaṅgatyā | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7147700 (0.046): yathā svabhāvike viṣayaviṣayībhāve kāryakāraṇabhāvastvayā nopekṣitaḥ, | |
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7145038 (0.063): svarūpataḥ paurvāparyaniyamaḥ kāryakāraṇabhāvaḥ / / jñāptitastu jñāpyajñāpakabhāvaḥ / | ||||||||||||||||||||
Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26389983 (0.042): sa eva cchannarūpas tu śuddhāṃśasvātmasaṃvidam | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1544836 (0.061): tvam sākṣibhūtaśuddhacinmātrarūpaḥ tvam | ātmasaṃsthaḥ | |||||||||||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 420439 (0.034): svabhāvavaicitryanibandhanatvāt, tasyāpi svakāraṇādhīnatvāt, / tasyāpyanvayavyatirekasiddhatvāt tasyāpi kāryonneyatvāt iti | | Yamuna: Isvarasiddhi (yamis_pu.htm.txt) 24183108 (0.037): prayogaś ca bhavati mahīmahīdharādi kāryaṃ na bhavati, / prasiddhakāryavilakṣaṇatvāt, gaganavat; aśakyadarśanopādānopakaraṇatvād | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19537740 (0.037): prayogaśca bhavati-mahīmahīdharādi kāryaṃna bhavati, / prasiddhakāryavilakṣaṇatvāt, gaganavat ; | Gautama: Nyayasutra (nystik_u.htm.txt) 2351641 (0.041): athānvayavyatirekanibandhanaḥ kāryakāraṇabhāvo na | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26190193 (0.042): 16210 tasmāt sarvā eva iyaṃ varṇa ānupūrvī prasiddha kāryakāraṇabhāva / 16211 vastu dharma anatikramāt puruṣa kṛtā / ata eva / | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19539113 (0.047): kṣityādau kartāraṃsamarthayatīti bhāvaḥ / yadvā kṣityādi na kāryaṃ / prasiddhakāryavilakṣaṇatvādityatrāprayojakatvamāha 'na cedṛśa' iti/ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7163382 (0.049): ananyathāsiddhānvayavyatirekānuvidhānasiddhakāraṇabhāvaparihāre | Arcata: Hetubindutika (arhebt2u.htm.txt) 12108968 (0.050): sambhavati yato 'nvayavyatirekanibandhanaḥ kāryakāraṇabhāvavyavahāraḥ, tau | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17322342 (0.050): janakatvaṃ [S. 162a.] sambhavati yato 'nvayavyatirekanibandhanaḥ / kāryakāraṇabhāvavyavahāraḥ, tau cānvayavyatirekau nendriyāder anyasya | Ramanuja: Sribhsya 1,1.3 (rams11pu.htm.txt) 6215798 (0.051): tattadvilakṣaṇakāryahetutvasaṃbhavāt, | Gautama: Nyayasutra (nystik_u.htm.txt) 2391706 (0.051): api tu kāryakāraṇadharmānvayavyatirekapara | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9680348 (0.055): kāryakāraṇabhāvanirvāhāt, anvayavyatirekaprayojakābhāvāt / | Tarkabhasa (bsa072_u.htm.txt) 16555971 (0.057): kasyacidanvayavyatirekātmakāryakāraṇabhāvāsiddheḥ kāryaliṅgāyogat / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3125892 (0.057): pramāṇasiddhakāryakāraṇabhāvavad grāhyagrāhakasvarūpayoradyāpi | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13201455 (0.060): (kratuvidheradhyayanavidyayoḥ kāryakāraṇabhāvasya lokasiddhatvena | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21185992 (0.060): coktadiśā siddhe sati prāguktānanyathāsiddhānvayavyatirekahetubalena / kāraṇatvameva doṣasya siddhyatīti tātparyam / ata evottaravākye | Dharmakirti: Sambandhapariksa, with Prabhacandra's commentary. (bsa063_u.htm.txt) 22238877 (0.060): anvayavyatirekābhyāṃ kāryakāraṇatā nānyā cet kathaṃ bhāvābhāvābhyāṃ sā | Dharmakirti: Sambandhapariksa, with Prabhacandra's commentary. (bsa063_u.htm.txt) 22238643 (0.062): kiñca yadyekārthābhisambandhāt kāryakāraṇatā tayoḥ / kāryakāraṇabhāvatvenābhimatayoḥ; tarhi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28150135 (0.064): iti/ na ca kāryakāraṇabhāvātmakasaṅgateḥ pramitidvayaniṣṭhatve 'pi | Gautama: Nyayasutra (nystik_u.htm.txt) 2427230 (0.064): yattvavayavikarmana tatra yaugapadyaṃ nāpi kāryakāraṇabhāva / ekatvādityarthaḥ / | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3103824 (0.020): śābdī pratītirvidhirūpamevollikhantī lakṣyate / nānagnirna bhavatīti / nitrṛttimātramāmukhayantī / yacca pratyakṣabādhitaṃ na tatra | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14622869 (0.025): anumānaikani^4bandhanāṃ veti vivakṣitam | na tu paropyenām | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21155232 (0.027): vivakṣyate / kintu grāhyaprāmāṇyāśrayībhūtajñānamātram / / yadavacchena yatra yadgrṛhītaṃ tatra tadgrahatvasyaivaupanasāmagrītvāt / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8711598 (0.030): sāmīpyādernimittatvena paryālocanarūpaṃ yadutprekṣaṇantadatra / vivakṣitamityāha prasiddhatayotprekṣyata iti / | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 421408 (0.030): dharmmidharmatayā citrateha vivakṣitā sā kathamanekāntā | citrābhyāṃ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1011931 (0.031): yānatrayanirdeśastāvad buddhanāmupāyamātram, na tu vāstavika ityato | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21012634 (0.031): vivakṣitam/ kintvabhidhārūpavṛttirāhitya 4 mātramiti cet// / ucyate/ na tāvadanye śaktivareva nāstīti yuktam / | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28079555 (0.032): atha yadabravīdvardhasveti | tasmādu ha smeṣumātrameva tiryaṅvardhata / iśumātram prāṅkṣo vaivāvaraṃ samudraṃ dadhāvava pūrvaṃ sa yāvatsa āsa | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20961679 (0.032): parāmarśaviṣayābhāvatvābhāvāddoṣatvameva na syāditi bhāvaḥ/ uktamiti// | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 466764 (0.032): ato nāstyeva taditi vācyam / / tathāca tadanusandhāsyānkathaṃ mithyājñānī na bhavet / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10543534 (0.032): ityādinā rāmārcaṃnacandrikāyām / / tatra ca pāraṇāhamātraṃ vivakṣitam / / pāraṇāhe na labhyeta dvādaśī ghaṭikāpi cet / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5019021 (0.032): *{5/310: E2: ced bhavān paśyatv avivakṣitam ekatvam iti. pratyarthaṃ}* / *{5/311: E2: 5,226; E6: 2,130}* | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773925 (0.033): idaṃ pradhānam, idaṃ guṇabhūtam / / idaṃ vivakṣitam, idavivakṣitamityādi na sampradhāryate, tāvanna | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16677938 (0.033): yaduktam 'kasyaciddhvanibhedasya sā tu syādupalakṣaṇam' iti / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5024213 (0.035): cheṣeṇa kriyamāṇam amadhyenāpūrvārdhena ca kṛtaṃ syāt. nanv avatte yac / chiṣṭaṃ tato madhyāt pūrvārdhāc ca grahīṣyate. ucyate, kṛtsnasya yat | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20923992 (0.035): nacātrāyamanupādhiriti// na cetyasya vācyamityanenānvayaḥ/ / kutoyamanumādhiriti cet hetoḥ sādhyavyabhicāritvonnāyakatvenopādherdūṣa 5 | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1568677 (0.035): parasparasammatirūpam aikyam | kva syāt | na syād ity arthaḥ | na hi / kṣībākṣībayor iha bodhe sammatiḥ dṛśyata iti bhāvaḥ | ataḥ ete hasantīty | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219033 (0.035): darśayati | vipratipattiviṣayaśca ṭīkākṛtā na darśitaḥ atiprasiddhatvāt | / yaduktaṃ prāknāvirsavādārtho 'bhrāntārtha iti | tasyārthasma grahaṇe doṣaṃ | Udayana: Nyayakusumanjali, Stavaka 3 (udnyku3u.htm.txt) 16141329 (0.035): pratipādakatve 'nuvādakatāmātraṃ vākyasyeti nirṇītantaḥ / / tadatisthavīyaḥ- nirṇītaśaktervākyasyāddhi prāgevārthasya nirṇaye / | Bhagavadgita (bhgsbh_u.htm.txt) 22915027 (0.035): vivakṣitaḥ | sva nāsikāgra saṃprekṣaṇam eva ced vivakṣitam, manas tatraiva / samādhīyeta, nātmani | ātmani hi manasaḥ samādhānaṃ vakṣyati ātma saṃsthaṃ | |
Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26716102 (0.035): saṃkucitaśuktikena katham / anavacchinnaprakāśānandamayapūrṇāhaṃtāsphurattātmanaḥ | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24812384 (0.037): svaprakāśaparamānandarūpatvān nikhilajagadbhramādhiṣṭhānatvena | Bhagavadgita (bhg4c__u.htm.txt) 17870120 (0.040): tasya | ūrdhvam utkṛṣṭaṃ mūlaṃ kāraṇaṃ sva prakāśa paramānanda rūpatvena | Bhagavadgita 15 (bhg4c15u.htm.txt) 17665711 (0.040): tasya | ūrdhvam utkṛṣṭaṃ mūlaṃ kāraṇaṃ sva-prakāśa-paramānanda-rūpatvena | Abhinavagupta: Tantrasara (abhtantu.htm.txt) 13117002 (0.060): samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3793136 (0.060): vastutastu svaprakāśānandarūpatvenaiva na smṛtiḥ; tasyā | |||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21045052 (0.052): phalapadādhyāhārasyāvaśyakatvādasti phalavatvamiti siddhāntayitvā tatkiṃ / sarvaphalārthatvamutaikaphalārthatvamiti punaḥ saṃśaye | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10538053 (0.059): iti vīpsāśravaṇānnityatvopapatteḥ / / na cātra tuṣṭayarthamitiphalaśravaṇāt | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28233666 (0.060): iti/ karmaṇīti śeṣaḥ/ / phalābhāvāditi/ / phalatvamiha janyatvaghaṭitam/ tatra nityakarmavākye/ dīpikāyām | sthiramati_pskvbh.txt.r.o.combined 11843257 (0.063): dhyānānāsravasaṃvarayor apidhyānānāsravamārganimittatvāt saṃyagvāgādiphalatvāc cakuśalatvam / rūpatvaṃ punaḥ kāyavāgviṣayatvāt viṣayiṇi viṣayopacārāt | |||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20097487 (0.0): 06,024.040a nehābhikramanāśo 'sti pratyavāyo na vidyate | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14765536 (0.0): nehābhikramanāśo 'sti pratyavāyo na vidyate / | Bhagavadgita (bhg4c__u.htm.txt) 17723211 (0.0): nehābhikrama nāśo 'sti pratyavāyo na vidyate | | Bhagavadgita (bhgce__u.htm.txt) 15621637 (0.0): nehābhikramanāśo 'sti pratyavāyo na vidyate Bhg_02.040a [=MBh_06,024.040a] | Bhagavadgita (bhgsbh_u.htm.txt) 22899344 (0.0): nehābhikrama nāśo 'sti pratyavāyo na vidyate | / svalpam apy asya dharmasya trāyate mahato bhayāt ||BhG_2.40|| | Bhagavadgita 2 (bhg4c02u.htm.txt) 7278915 (0.0): nehābhikrama-nāśo 'sti pratyavāyo na vidyate | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924718 (0.0): nehābhikramanāśo'sti pratyavāyo na vidyate | | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3427270 (0.0): nehābhikramanāśo 'sti pratyavāyo na vidyate | | Bhagavadgita (bhgsbh_u.htm.txt) 22899381 (0.012): anaikāntika phalatvam ity arthaḥ | kiṃ ca nāpi cikitsāvat pratyavāyo / vidyate bhavati | kiṃ tu svalpam api asya dharmasya yoga dharmasya | Bhagavadgita (bhg4c__u.htm.txt) 17723767 (0.040): bhakti yoge 'bhikrame ārambha mātre kṛte 'py asya bhaktiyogasya nāśo nāsti / | tataḥ pratyavāyaś ca na syāt | yathā karma yoge ārambhaṃ kṛtvā | Bhagavadgita 2 (bhg4c02u.htm.txt) 7279471 (0.040): bhakti-yoge 'bhikrame ārambha-mātre kṛte 'py asya bhaktiyogasya nāśo nāsti / | tataḥ pratyavāyaś ca na syāt | yathā karma-yoge ārambhaṃ kṛtvā | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1400508 (0.046): nehātikramanāśo 'sti13 pratyavāyo na vidyate / / svalpam apy asya14 dharmasya trāyate mahato bhayāt // BhG_2.41 // | Bhagavadgita (bhagvg_u.htm.txt) 25621762 (0.049): nehābhikramanāśosti pratyavāyo na vidyate / svalpam apy asya dharmasya trāyate mahato bhayāt | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,2 (vnyps52u.htm.txt) 24082141 (0.049): nehābhikramanāśosti pratyavāyo na vidyate / / svalpamapyasya dharmasya trāyate mahato bhayāt" //" | Bhagavadgita (bhg4c__u.htm.txt) 17723254 (0.051): niṣkāma karma yoge abhikramasya prārambhasya nāśo niṣphalatvaṃ nāsti | / pratyavāyaś ca na vidyate | īśvaroddeśenaiva vighna vaiguṇyādy asambhavāt | Bhagavadgita 2 (bhg4c02u.htm.txt) 7278958 (0.051): niṣkāma-karma-yoge abhikramasya prārambhasya nāśo niṣphalatvaṃ nāsti | / pratyavāyaś ca na vidyate | īśvaroddeśenaiva vighna-vaiguṇyādy-asambhavāt | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3439809 (0.062): yatamānenāyam eva samadarśanarūpo yogo 'vāptuṃ śakyaḥ // BhGR_6.35 //36// / atha nehābhikramanāśo 'sti" iti ādāv eva śrutaṃ yogamāhātmyaṃ" | ||||
Bhagavadgita (bhagvg_u.htm.txt) 25621761 (0.0): nehābhikramanāśosti pratyavāyo na vidyate / svalpam apy asya dharmasya trāyate mahato bhayāt | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,2 (vnyps52u.htm.txt) 24082140 (0.0): nehābhikramanāśosti pratyavāyo na vidyate / / svalpamapyasya dharmasya trāyate mahato bhayāt" //" | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1400508 (5.960): nehātikramanāśo 'sti13 pratyavāyo na vidyate / / svalpam apy asya14 dharmasya trāyate mahato bhayāt // BhG_2.41 // | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1400607 (0.031): nāpi cikitsakakṛtadharmavat2 pratyavāyo vidyate / / pratyuta svalpam api | Bhagavadgita (bhgsbh_u.htm.txt) 22899381 (0.037): anaikāntika phalatvam ity arthaḥ | kiṃ ca nāpi cikitsāvat pratyavāyo / vidyate bhavati | kiṃ tu svalpam api asya dharmasya yoga dharmasya | Patna Dharmapada (dhppat_u.htm.txt) 4680613 (0.045): pūrate bālo pāpassa thokathokaṃ pi ācinaṃ | / Uv17:5 / nālpaṃ manyeta pāpasya naitaṃ mām āgamiṣyati | | Patna Dharmapada (dhppat_u.htm.txt) 4680655 (0.045): pūrate praṃño puṃñassa thokathokaṃ pi ācinaṃ || / Uv17:5 / nālpaṃ manyeta pāpasya naitaṃ mām āgamiṣyati || | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20097486 (0.049): 06,024.040a nehābhikramanāśo 'sti pratyavāyo na vidyate / 06,024.040c svalpam apy asya dharmasya trāyate mahato bhayāt | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14765535 (0.049): nehābhikramanāśo 'sti pratyavāyo na vidyate / / svalpamapyasya dharmasya trāyate mahato bhayāt // | Bhagavadgita (bhg4c__u.htm.txt) 17723210 (0.049): nehābhikrama nāśo 'sti pratyavāyo na vidyate | / svalpam apy asya dharmasya trāyate mahato bhayāt ||40|| | Bhagavadgita (bhgsbh_u.htm.txt) 22899343 (0.049): nehābhikrama nāśo 'sti pratyavāyo na vidyate | / svalpam apy asya dharmasya trāyate mahato bhayāt ||BhG_2.40|| | Bhagavadgita 2 (bhg4c02u.htm.txt) 7278914 (0.049): nehābhikrama-nāśo 'sti pratyavāyo na vidyate | / svalpam apy asya dharmasya trāyate mahato bhayāt ||40|| | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924717 (0.049): nehābhikramanāśo'sti pratyavāyo na vidyate | / svalpam apy asya dharmasya trāyate mahato bhayāt || [Gītā 2.40] iti | | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3427269 (0.049): nehābhikramanāśo 'sti pratyavāyo na vidyate | / svalpam apy asya dharmasya trāyate mahato bhayāt || BhG_2.40 || | Narasimha-Purana (narsipau.htm.txt) 23959430 (0.052): piṇḍābhyām alpam alpaṃ tu % subhāginyāḥ prayacchataḥ // NsP_47.38 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19799928 (0.062): 03,030.009a ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt / 03,030.009c krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10314829 (0.063): 12,132.004c bahv apathyaṃ balavati na kiṃ cit trāyate bhayāt / 12,132.005a ubhau satyādhikārau tau trāyete mahato bhayāt | Narasimha-Purana (narsippu.htm.txt) 17024417 (0.063): te piṇḍaprāśane kāle sumitrāyā mahāmate / / piṇḍābhyām alpam alpaṃ tu subhāginyāḥ prayacchataḥ // NsP_47.38 // | Manjusrimulakalpa (bsu041_u.htm.txt) 11390226 (0.064): tasmiṃ vā kāle rocate bhogāṃ vistarataiḥ sāhāyyatāṃ ca pratipadyate / / svalpamalpaṃ vā mahāntaṃ vā grāmamanuprayacchati viṣayaṃ vā / amoghā ca | ||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9365758 (0.0): Q: ekavāraṃ pramāṇena śāstrād vā guruvākyataḥ / | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3678943 (0.0): {jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā / | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9365765 (0.0): Q: ekavāraṃ pramāṇena śāstrād vā guruvākyataḥ / / Q: jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā // | Abhinavagupta: Paratrimsikavivarana (partrvpu.htm.txt) 17191325 (0.0): Q: jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā // / Q: karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā / [Śivadṛṣṭi 7.556?CHECK] | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3678949 (0.0): {jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā / / karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā // | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9365768 (0.0): Q: jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā // / Q: karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā / [Śivadṛṣṭi 7.55-6?CHECK] | Abhinavagupta: Paratrimsikavivarana (partrvpu.htm.txt) 17191328 (0.0): Q: jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā // / Q: karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā / [Śivadṛṣṭi 7.556?CHECK] | ||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16689995 (0.034): vakraśabdo / 'trāsambhavatsvārthassādṛśyātprasiddhapathātilaṅghirūpāntaraśālitvena | Maitrayani-Samhita (maitrs_au.htm.txt) 9998454 (0.035): 'dhiniramimīta tad āpeyānām āpeyatvam, yad ātmano 'dhiniramimīta tad | Maitrayani-Samhita (maitrs_pu.htm.txt) 3571895 (0.035): 'jāyata dvitīyaṃ tato dvitas tṛtīyaṃ tatas trito yad adbhyo 'dhiniramimīta / tad āpeyānām āpeyatvaṃ yad ātmano 'dhiniramimīta tad ātmeyānām ātmeyatvam | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28208542 (0.040): svādhikaraṇetyatra ca svaśabdaḥ kāryotpatyabhāvaparaḥ/ svasetyādītyatra | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28191108 (0.040): svāśrayāśrayatvetyādi/ prathavasvaśabdaḥ ekatvaparaḥ/ dvitīyasvaśabdaḥ | Garuda-Purana (garup3_u.htm.txt) 24969229 (0.041): lakṣmīpate ceti vadanti sarve dhanīti śabdaḥ svābhivācī yato hi / / atopyāryā mādhaveti bruvanti lakṣmīpate pāhi tathaiva bhaktān // | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8706433 (0.045): itiśabdaḥ svarūpaparatvaṃ dhvalaniśabdasyācaṣṭe, tadarthasya | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11614445 (0.045): tadvacano niścīyata iti. kathaṃ punar viliṅgo visaṅkhyaś ca dharmaśabdaḥ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21221801 (0.059): tādṛśapṛthivyaptejovāyvātmanaḥsvasamaveto 'dviṣṭhaśceti tadvṛttiśabdatve | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20984630 (0.059): sūryādeḥ prakāśavad upalabhdi-mātrasyāpy ātmana upalabhdiḥ svāśraye'sty | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28225448 (0.061): pramātvaṃ tanniṣṭhatvaṃ paratogrāhyatve/ / 5. svaśabda iti/ / svaśabdo 'tra svīyavācī san jñānagrāhakasāmagrīpara iti bhāvaḥ/ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951805 (0.062): apṛṣṭatvāccānupanyasanīyatvaṃ tasyeti / / atrāha yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767185 (0.064): cittvāt svayaṃprakāśatvam, tataḥ pratyaktvaṃ, tataścātmatvaṃ cito | ||||||||
Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7870193 (0.064): yathākramaṃ pramuditādyekādaśabhūmisaṃgṛhītasvaparārthasaṃpattihetutvāt / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5899706 (0.017): parasparamavirodhapratipādanaṃ na tu lakṣaṇārthaḥ / / tatprayojanaṃ ca tatraiva pratipādayiṣyate / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5417276 (0.043): ) vṛkṇavān , (R vṛścati ) vivraściṣati iti . na vā bahiraṅgalakṣaṇatvāt . / na vā etat prayojanam asti . kim kāraṇam . bahiraṅgalakṣaṇatvāt . | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18305369 (0.058): lakṣyasyārthādavagamyata iti siddhamagrato lakṣaṇaprayojanamiti / vaiyarthyameva syāllakṣaṇākhyānasya / | ||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24226160 (0.048): atra artha iti prayohanam | svaprayojanaṃ paraprayojanaṃ ceti śeṣaḥ | | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12539152 (0.060): svārthaḥ syān na parārthaḥ / na ca dehendriyaviṣayāṇāṃ svārthatām | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343647 (0.060): iti cet / tadetadatigrāmyaṃ / tathāhi pūrvvāparakālayorekasvabhāvatve / satītyasyāyamarthaḥ / parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108436 (0.060): pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24022516 (0.064): ka eṣāṃ parārthena svārthaḥ / / eṣa eva teṣāṃ svārtho yaḥ parārthastasyābhimatatvāt / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8742117 (0.064): tayormūlabhūtaṃ prayojanameva nāstītyarthaḥ / / svaviṣayaśabdena svamukhyārtho vivakṣita ityāha lavaṇetyādi / | |||||||||||||||
Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9689931 (0.029): kṛtisādhyā, tataśca tadeva prayojanaṃ yathāha- ``yamarthamadhikṛtya / pravartate, tat prayojanam'' (nyā sū 1.1.24) / | Gautama: Nyayasutra (nystik_u.htm.txt) 2373789 (0.031): NyS_1,1.24: yamarthamadhikṛtya pravartate tatprayojanam // | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22545420 (0.031): NyS_1,1.24: yamarthamadhikṛtya pravartate tatprayojanam // / yamarthamāptavyaṃ hātavyaṃ vā vyavasāya tadāptihānopāyamanutiṣṭhati, | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7129873 (0.031): yamarthamadhikṛtya pravartate tatprayojanam / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24816095 (0.047): {saṃśayalakṣaṇam} / 1.1.24: yam artham adhikṛtya pravartate tat prayojanam | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26489442 (0.053): NyS_1,1.24: yam arhtam adhikṛtya pravartate tat prayojanam || / yam artham āptavyaṃ hātavyaṃ vā vyavasāya tadāptihānopāyam anutiṣṭhati, | Arcata: Hetubindutika (arhebt2u.htm.txt) 12082047 (0.054): sukhaduḥkhasādhanam, anubhūyamānaphalaṃ vā dṛśyamānaṃ tatpravṛttiviṣayo / nispannatvāt phalasya | tasmād yadanāgataphalaṃ sukhaduḥkhasādhanaṃ | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8740885 (0.061): nyāyasūtrakāroktaṃ mukhyaprayojanalakṣaṇamāha yamiti / / 'yamarthamadhikṛtya pravartate tatparayojanaṃ' iti sūtram / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21039959 (0.062): bhāvaḥ / kathaṃ ceti // pravṛttihetvicchājanakeṣṭopāyatvajñānārthaṃ | ||||||||||||
Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. (vatnsuxu.htm.txt) 18571920 (0.026): paratara+cinmayam+ eva satatam+ bhavati+, +- iti na+ asti+ atra sandehas+ / / tathā ca+ anyat+ vyākhyā+antaram+ āha +- kathanam+ tāvat+ | Tarkasastra (reconstructed text) (Tś) (bsa069_u.htm.txt) 7726494 (0.027): yadyanyadanyasmādanyat, tadā tadekaṃ bhavet / yadyekaṃ tato nānyat, / tatkimucyate mamānyaditi / ataścaitanyāyyamiti / ahaṃ nyāyamavalambya | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4226192 (0.032): eṣām [vivarṇāni aprakāśātmakāni kṛṣṇāni iti arthaḥ, na tataḥ anyatkārāṇa]m / asti vaivarṇyasya | yathā ghaṭasya ātapasthasya ekam pārśvam svacchāyayā | Harivamsa (complete) (hv_cumiu.htm.txt) 16384988 (0.037): yac cānyat parijalpatha HV_App.I,41.49b / yac cānyat puruṣākhyaṃ syāt HV_App.I,41.169a | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25359020 (0.038): yattu tamadūṣayitvaivānyaducyate tadasaṅgatamevāta āha svapakṣa iti / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11712300 (0.038): viruddhāsidhyādidoṣodbhāvanam ucitam. yat tu tam adūṣayitvaivānyad ucyate / tadasaṅgatam evāta āha svapakṣa iti. ayam abhiprāyaḥ yāvad dhi | sthiramati_pskvbh.txt.r.o.combined 11843069 (0.039): pratibimbaṃ ca viṣayapratyavabhāso vijñānasyaivetina vijñānāt pratibimbaṃ pratibimbād vā vijñānaṃ pṛthag asti / tasmāt sāmādānikam evoktam nānyat / ko vāprabhāvamahatām asmadvidho buddhivispanditāny avagāhituṃ samarthaḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10415153 (0.039): 12,308.177a varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ / 12,308.177c nānyad anyad iti jñātvā nānyad anyat pravartate | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23082478 (0.042): kaḥ khalvanunmatto 'nyasya prasyāve 'nyadabhidadhyāt / / arthasyāyoneranyacchāyāyonervā yadi na bhavati darśanaṃ tatkathaṃ kāvyam | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7125499 (0.042): vyāpāravatastu karaṇasya nānyat saṃpādanīyamastītyarthaḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15817849 (0.046): sa evabrahmāṇḍamidaṃ tato 'nyanna kiñcidasti vyatiriktarupam // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15878960 (0.046): ekaḥ samastaṃ yadihāsti kiñcittadacyuto nāsti paraṃ tato 'nyat / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4998607 (0.047): bārhadgirādīnām arthavattā. tasmāt tatra tatrānyan naimittikād iti. / atha yad uktam, avāntaravākyena godohanam api prāpitaṃ na śakyam | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10509371 (0.047): kālatraye 'pi sa evāsti nānyatkiñcit / / yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13325498 (0.047): kālatraye 'pi sa evāsti nānyatkiñcit / / yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24215546 (0.049): liṅgasambaddhaṃ niyatamartha darśayati | ata ete niyatasyārthasya / pradarśake | tena te pramāe, nānyad vijñānam | | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10031699 (0.049): tadu hovāca bhāllaveyaḥ | yathā vā anyatkariṣyantso / 'nyatkuryādyathānyadvadiṣyantso 'nyadvadedyathānyena pathaiṣyantso 'nyena | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26501194 (0.050): yad idam anyad iti manyase tat svārthenānanyatvād anyan na bhavati, evam / anyatāyā abhāvaḥ/ tatra yad uktam anyatve 'py abhyāsopacārād iti etad | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422336 (0.051): na tathā na yathā so 'sti tathāpi na ni[10]ṣidhyate || / yat tu jñānasārupyāt ka.....pravṛttiriti prastutya sphurita eva | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17328623 (0.051): dṛṣṭatadanyatvaṃ tena sarvasya tadvyatiriktasya vyavasthāpanān na / a( panena a)tad anyasyaiva ca yad anyan na bhavati puro 'vasthitaṃ | |
Gautama: Nyayasutra (nysvbh1u.htm.txt) 26500958 (0.004): nāstīti/] p.619 / tatra yad uktaṃ nāvaraṇānupapattir anupalambhād ity ayuktam iti//21// | Tarkabhasa (bsa072_u.htm.txt) 16550473 (0.007): arthasākṣātkāritvam iti // / etena yaduktaṃ pareṇaḥ / na so 'sti pratyayo loke yaḥ śabdānugamādṛte / | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24003508 (0.013): nahi niruddhe nirodhābhimukhe ca yatnaḥ sārthako bhavatīti / / yadyasaṃskṛṭaṃ nāstyeva, yaduktaṃ bhagavatā ye keciddharmāḥ saṃskṛtā vā" | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5021563 (0.016): karmābhedaṃ tu jaiminiḥ prayogavacanaikatvāt sarveṣām upadeśaḥ syād / iti//6.3.4// / yad uktam, nāsti bhedaḥ, imāny aṅgāni, imāni pradhānāni [655]{*5/389*} | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5020783 (0.023): na kālebhya upadiśyante//6.2.25// / na caitad asti, yad uktam, arthāviruddheṣu kaleṣu satataṃ hotavyam iti, | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7150962 (0.024): viśeṣādekasya gamakatvamaparasya natyata āha na ceti / / yat tvatroktam, yathā hyanārdendhane vahnau na dhūma iti | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21302193 (0.026): yattu sākāṃkṣatvamuktaṃ tadapi nānuṣaṅgahetuḥ sannidhimātreṇākāṅkṣāyā | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5346499 (0.030): punaḥ tat . loṭaḥ laṅvat eḥ uḥ seḥ hi apit ca vā chandasi iti . yat ca api / uktam laṅliṅoḥ tat ca na syāt . kim punaḥ tat . nityam ṅitaḥ itaḥ ca | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14604422 (0.030): tanmātrāpahṛtahṛdayāḥ pratyabhijānīyuḥ | na caitad asti, tat katham evam / uktam ity āha na ce[86.8]ti | | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 410664 (0.032): katṛtvamityabhimatatvāt malinanalina-(2)- nibhaṃ nibhālanīyaḥ | / yaccoktam - nanu yadasamatha (tvaṃ) prathamamāsīt | Tarkarahasya (tarkrsau.htm.txt) 24344175 (0.032): 'ghaṭo 'tra nāstīti 'ghaṭavān yanna bhavatī' tyādipratiṣedhavyavahāro 'sti | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1383500 (0.032): etad uktaṃ bhavati kiṃ tad atra vidyate yad aneṣṭavyam ity asya codyasya | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6860896 (0.034): nocyate ityarthaḥ / / idaṃ ca granthakṛtā'ropabījānavadhānādekoktam; tathā hi | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9392395 (0.034): etacca na tathāvaicitryāvahamiti granthakṛtā noktam / / RuAssC_12e: | Upayahrdaya (reconstructed text) (bsa070_u.htm.txt) 13243754 (0.035): vikalpānmayā bhavato dūṣaṇaṃ kṛtam / yadbhavatoktaṃ / dūṣayitavyabhavādastyātmeti / tato dūṣaṇānnāstyātmeti jñātam / bhavata | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422336 (0.036): na tathā na yathā so 'sti tathāpi na ni[10]ṣidhyate || / yat tu jñānasārupyāt ka.....pravṛttiriti prastutya sphurita eva | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21150386 (0.036): tadapiyāvatī prāmāṇyaviṣayikā sāmagrī tadbrahmatvaṃ stavatastvamityuktaṃ / syāt"iti granthakṛduktyeva siddhasādhanāditoṣeṇa nirastaṃ bhavati / na ca" | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7125499 (0.036): vyāpāravatastu karaṇasya nānyat saṃpādanīyamastītyarthaḥ / / tadidamuktam pramāṇavyāpāre sati tu bhavatyeveti / | sthiramati_pskvbh.txt.r.o.combined 11843069 (0.036): pratibimbaṃ ca viṣayapratyavabhāso vijñānasyaivetina vijñānāt pratibimbaṃ pratibimbād vā vijñānaṃ pṛthag asti / tasmāt sāmādānikam evoktam nānyat / ko vāprabhāvamahatām asmadvidho buddhivispanditāny avagāhituṃ samarthaḥ | ||
Utpaladeva: Sivastotravali (utsivsau.htm.txt) 11243661 (0.024): bhavyaṃ tvaddhāma paśyanti bhavyās tebhyo namo namaḥ // UtSst_20.10 // / bhaktilakṣmīsamṛddhānāṃ kim anyad upayācitam & | ||||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5338434 (0.059): prayojye kartari ṣaṣṭhī na prāpnoti iti . uktam tatra kṛdgrahaṇasya / prayojanam kartṛbhūtapūrvamātre api ṣaṣṭhī yathā syāt iti . yat api ucyate | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654238 (0.0): ajaḍatvameva pūrvāparakoṭyoḥ / yaduktam / {idamityasya vicchinnavimarśasya kṛtārthatā / | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9367202 (0.0): bhāvapratyupasaṃharaṇamukheneti maha ity etadrūpa eva yathoktaṃ prāk / yad / uktam / Q: idam ity asya vicchinnavimarśasya kṛtārthatā / | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27447040 (0.0): udbhāsyamānam api punaḥ pūrṇāhaṃtāviśrāntyabhedam āpādayet || / idam ity asya vicchinna- $ vimarśasya kṛtārthatā & / yā svasvarūpe viśrāntir % vimarśaḥ so 'ham ity ayam // UtAjp_15 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715784 (0.0): udbhāsyamānam api punaḥ pūrṇāhaṃtāviśrāntyabhedam āpādayet || / idam ity asya vicchinnavimarśasya kṛtārthatā / / yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam // UtAjp_15 // | Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4476436 (0.036): iti śabdarāśisvarūpa eva ayaṃ akṛtako vimarśaḥ | / yathoktam=20 / prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ | | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9367004 (0.056): svābhāvikākṛtrimaparavāṅmantravīryacamatkārātma aham iti / yathoktam / Q: prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ / [Ajaḍapramātṛsiddhi | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715794 (0.059): Vṛ: idam iti vicchinnatayā vimṛśyasyāsya jaḍasya yā / saṃvitsvarūpaviśrāntilakṣaṇā kṛtārthatā so 'yam aham eva | Utpaladeva: Ajadapramatrsiddhi (utajp_iu.htm.txt) 22875047 (0.062): yā svasvarūpe viśrāntir UtAjp_15c / rūpatve sattvalaṅghanāt UtAjp_03d | |||||||||||||
Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4476444 (0.0): iti śabdarāśisvarūpa eva ayaṃ akṛtako vimarśaḥ | / yathoktam=20 / prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ | | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27447412 (0.0): nārthavyavasthā prāṇādāv $ ahaṃbhāvanirodhataḥ & / prakāśasyātmaviśrāntir % ahaṃbhāvo hi kīrtitaḥ // UtAjp_22 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26716156 (0.0): nārthavyavasthā prāṇādāv ahaṃbhāvanirodhataḥ / / prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ // UtAjp_22 // | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9377145 (0.004): sarvatra ghaṭasukhādiprakāśe 'pi svātmaviśrāntisarvasvabhūto 'hambhāvaḥ / / yathoktam / Q: prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ / | Abhinavagupta: Paratrimsikavivarana (partrvpu.htm.txt) 17202691 (0.004): Q: prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ / / iti / sa ca vastutaḥ sarvātmakaḥ samanantaranirṇītanītyā iti | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9367006 (0.010): svābhāvikākṛtrimaparavāṅmantravīryacamatkārātma aham iti / yathoktam / Q: prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ / [Ajaḍapramātṛsiddhi | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654237 (0.064): yā svasvarūpe viśrāntirvimarśaḥ so 'hamityayam //} | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9367201 (0.064): Q: yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam // | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27447039 (0.064): yā svasvarūpe viśrāntir % vimarśaḥ so 'ham ity ayam // UtAjp_15 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715783 (0.064): yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam // UtAjp_15 // | |||||||||||
Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4476450 (0.0): uktā ca saiva viśrāntiḥ sarvāpekṣānirodhataḥ || / svātantryam atha kartṛtvaṃ mukhyam īśvaratāpi ca [34] | iti | | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27447418 (0.0): uktā saiva ca viśrāntiḥ $ sarvāpekṣānirodhataḥ & / svātantryam atha kartṛtvaṃ % mukhyam īśvaratāpi ca // UtAjp_23 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26716162 (0.0): uktā saiva ca viśrāntiḥ sarvāpekṣānirodhataḥ / / svātantryam atha kartṛtvaṃ mukhyam īśvaratāpi ca // UtAjp_23 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26716216 (0.057): svavyatiriktasāmagrīnirapekṣatvāt svātantryaṃ, tad eva kartṛtvaṃ mukhyam / aiśvaryam apy āgameṣūdghoṣyate || | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3678842 (0.063): iti prakaṭito mayā sughaṭa eṣa mārgo navo / mahāgurubhirucyatesma śivadṛṣṭiśāstre yathā / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26662708 (0.063): iti prakaṭito mayā sughaṭa eṣa mārgo navo $ mahāgurubhir ucyate sma | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 440146 (0.063): iti prakaṭito mayā sughaṭa eṣa mārgo navo mahāgurubhir ucyate sma | ||||||||||||||||||
Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3485838 (0.060): atra ca preṣaṇādhyeṣaṇayorabhāvāttatsamarthācaraṇalakṣaṇa eva / prayojakavyāpāraḥ kārīṣo 'dhyāpayati bhikṣā vāsayatīti yathā / | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644637 (0.059): asmākamayam upakāram icchan , maheśvarasya dāsyam āsādya , / samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayati ; tataśca | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3643350 (0.029): kathaṃcidāsādya maheśvarasya dāsyaṃ janasyāpyupakāramicchan / / samastasaṃpatsamavāptihetuṃ tatpratyabhijñāmupapādayāmi // Ipk_1,1.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655431 (0.029): kathaṃ cid āsādya maheśvarasya $ dāsyaṃ janasyāpy upakāram icchan & / samastasaṃpatsamavāptihetuṃ % tatpratyabhijñām upapādayāmi // Ipk_1,1.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432871 (0.029): kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan / / samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayāmi // Ipk_1,1.1 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644639 (0.029): samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayati ; tataśca | |||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28161205 (0.053): jñānamātravṛttitvānvayaḥ/ sabhbhavatīti tadvalāt atra pramātvarūpaṃ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20960640 (0.053): atha vāsādhāraṇasya pakṣamātravṛttitvena nānvayavyāptidhīḥ/ nāpi | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24775491 (0.055): sahānavasthānalakṣaṇaṃ cedekakṣaṇamātravṛttitvam/ atra tu / sahānavasthānalakṣaṇa eva virodho vivakṣitaḥ / dvikṣaṇāvasthāyitve tu | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20956510 (0.056): tatrātivyāptiḥ/ pratiyogyasamānādhikaraṇasādhyābhāvanmātravṛttitvaṃ / tadartha ityeke// | |||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4249908 (0.051): rāgāndhanivṛttimātreṇetyarthaḥ / / prayojanamiti / / vastutaḥ prayojanamityarthaḥ / / aprayojanaṃ prayojanabhinnam / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24214106 (0.058): sarvapuruṣārthasiddhiḥ prayojanaṃ yena syāt prayojana prayojanam, tena ca / prayojana prayojanamākhyātamiti dūṣitam sāmarthyāt | | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 4, (jsbh1-4u.htm.txt) 1932249 (0.063): samudāyānuvādaprayojanamuktam, natvetadeva prayojanam, tasyānyathāpi / siddheḥ, tathāhi etadabhāve hi vasantādivākye āmikṣāyāgasyaiva | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3672337 (0.064): bhedena bhāsayati maheśvaraḥ , iti tadevāsyātidurghaṭakāritvalakṣaṇaṃ / svātantryamaiśvaryamucyate / ābhāsabhinnayoriti kriyāpekṣā | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28129252 (0.023): nāstīti nātivyāptiḥ/ paraṃ tu tadghaṭādanyasmin ghaṭāntare | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12986227 (0.044): MSS_9559 2 līlāprasūtapuruṣārthacatuṣṭayāyās tasyāḥ paraṃ tu sa / bhavatyavayuktyavādaḥ // | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10748951 (0.045): vaiṣṇavatvamityāśaṅkya tayosatallakṣaṇatvāt tadrūpatvāt upakrame | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9187853 (0.045): lakṣaṇatvālaṅkāratvayorvinigamakābhāvāllakṣaṇānāmapyalaṅkāratvam / alaṅkārāṇamapi lakṣaṇatvam ityevam ekarūpatvasambhave 'pītyarthaḥ / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1390168 (0.047): vāstavena17 rūpeṇānyaparaṃ yadvākyaṃ18 śabdena | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24793019 (0.050): Ap1.8.22.2/ ātma.lābhān na paraṃ [vidyate / / Ap1.8.22.3/ tatra-ātma.lābhīyān-ślokān [udāhariṣyāmaḥ / | Visnudharmah (vdhapadu.htm.txt) 1107100 (0.051): viṣṇuḥ sthārīyān na paraṃ tato 'sti__Vdha_065.*(86) | Visnudharmah (vdhapadu.htm.txt) 1107107 (0.051): viṣṇur laghīyān na paraṃ tato 'sti__Vdha_065.019 | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7124972 (0.051): niśrvīyata eva, paraṃ na tadīyatayeti cet atha keyamarthākārādanyā | Vacaspati: Bhamati (vacbhamu.htm.txt) 25544699 (0.051): naca mukhyayā vṛttyātatparamityaupacārikataṃ na bhavati / / yathopahantṛmātranirākāhkṣāyāṃ kakapadaṃ prayujyamānaṃ | Vagisvarakirti: Mrtyuvancanopadesa (vamvupau.htm.txt) 27761890 (0.055): oṃ ādau tata āṅkāraḥ $ syād īṅkāras tataḥ param & | Vagisvarakirti: Mrtyuvancanopadesa (vamvuppu.htm.txt) 10761730 (0.055): oṃ ādau tata āṅkāraḥ syād īṅkāras tataḥ param / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28229282 (0.055): dhvaṃsaprāgabhāvayorekapratiyogikayorapi ekarūpatvameva/ tadvadiha | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15878960 (0.055): ekaḥ samastaṃ yadihāsti kiñcittadacyuto nāsti paraṃ tato 'nyat / | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15792360 (0.056): vyadhāvīt | param iha na tad eva vyādhunot kintu śaṅkā ntaram api yad | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1419045 (0.056): prakṛtibhyaḥ3 paraṃ yat tu tad acintyasya4 lakṣaṇam // iti / | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3423256 (0.056): svābhimatānurūpanityaniravadyasvarūparūpaguṇavibhavāiśvaryaśīlādyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaśrīvallabhaḥ, | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515719 (0.057): ityekākārāvagatinibandhanatvād ekarūpatvam eva guṇakriyāyadṛcchānām iti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25708810 (0.057): tasmādeva paramārthasvarūpādanyadiva pratyavabhāsamānam / / tadyadātmānameva paraṃ pūrṇaṃ brahma viditvāhamadaḥ pūrṇaṃ brahmāsmītyevaṃ | Mandanamisra: Vibhramaviveka (mndvivau.htm.txt) 7039118 (0.057): tena nāveādikā yat tu $ tadrūpāvyabhicārataḥ & | |
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28129252 (0.010): nāstīti nātivyāptiḥ/ paraṃ tu tadghaṭādanyasmin ghaṭāntare | Vagisvarakirti: Mrtyuvancanopadesa (vamvupau.htm.txt) 27761890 (0.028): oṃ ādau tata āṅkāraḥ $ syād īṅkāras tataḥ param & | Vagisvarakirti: Mrtyuvancanopadesa (vamvuppu.htm.txt) 10761730 (0.028): oṃ ādau tata āṅkāraḥ syād īṅkāras tataḥ param / | Visnudharmah (vdhapadu.htm.txt) 1107100 (0.032): viṣṇuḥ sthārīyān na paraṃ tato 'sti__Vdha_065.*(86) | Visnudharmah (vdhapadu.htm.txt) 1107107 (0.032): viṣṇur laghīyān na paraṃ tato 'sti__Vdha_065.019 | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12986228 (0.033): MSS_9559 2 līlāprasūtapuruṣārthacatuṣṭayāyās tasyāḥ paraṃ tu sa / bhavatyavayuktyavādaḥ // | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24793019 (0.035): Ap1.8.22.2/ ātma.lābhān na paraṃ [vidyate / / Ap1.8.22.3/ tatra-ātma.lābhīyān-ślokān [udāhariṣyāmaḥ / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7124972 (0.037): niśrvīyata eva, paraṃ na tadīyatayeti cet atha keyamarthākārādanyā | Vimalakirtinirdesa (bsu061_u.htm.txt) 23923427 (0.039): sarvapuṇyajñānasaṃbhāropāttavān; anijyārūpyagatigāmī, paraṃ tu tadgatinna / samavakramati / (sa) rāgagatigāmi ca sarvakāmasaṃbhogavīratarāgaḥ;" | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15878960 (0.039): ekaḥ samastaṃ yadihāsti kiñcittadacyuto nāsti paraṃ tato 'nyat / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1419045 (0.042): prakṛtibhyaḥ3 paraṃ yat tu tad acintyasya4 lakṣaṇam // iti / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20799195 (0.043): 14,027.004c na tad asty apṛthagbhāve kiṃ cid dūrataraṃ tataḥ / 14,027.005a tasmād dhrasvataraṃ nāsti na tato 'sti bṛhattaram | Bhrgu-Samhita (bhrgus_u.htm.txt) 12756337 (0.043): rudrasūktaṃ dhruvasūktaṃ durgāsūktaṃ tataḥ param // BhS_32.133 // | Sardulakarnavadana (divav33u.htm.txt) 6628881 (0.045): pradhyānaparaṃ sthitaṃ/ dṛṣṭvā ca punar idam abravīt/ yad api te brāhmaṇa | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15792360 (0.046): vyadhāvīt | param iha na tad eva vyādhunot kintu śaṅkā ntaram api yad | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11722093 (0.047): nanu kimetāvadevādeśyamutetaḥ paramanyatapyastītyata / āha nahyetasmādbrahmaṇa iti / | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12049241 (0.047): yasmāt paraṃ sūkṣamataraṃ na kiṃ cid yannaipuṇānāṃ paramaḥ prakarṣaḥ / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4361371 (0.048): nārāyaṇaparo mokṣo nārāyaṇaparaṃ param | *HV_30.33*452:4 | / ādityādis tu yo divyo yaś ca daityāntako vibhuḥ // HV_30.33 // | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23729490 (0.048): matsaritvaṃ vāgduṣṭatvaṃ niṣṭuratvaṃ tathā param / / ṭākitvaṃ tālavāditvaṃ nāmnā vācāpyadharmajam // VamP_35.24 // | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16699458 (0.048): irṣyākopavyagyaparamityarthaḥ / / uktamupapadayati eṣetyādi / | |
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26662714 (0.0): iti prakaṭito mayā sughaṭa eṣa mārgo navo $ mahāgurubhir ucyate sma / śivadṛṣṭiśāstre yathā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627680 (0.0): mahāgurubhir ucyate sma śivadṛṣṭiśāstre yathā Ipk_4.16b | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 440152 (0.0): iti prakaṭito mayā sughaṭa eṣa mārgo navo mahāgurubhir ucyate sma / śivadṛṣṭiśāstre yathā / | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3645571 (0.045): 'pi dravyakriyāsaṃbandhādayaḥ ekatvena paramārthasanta iti vakṣyate / {kriyāsaṃbandhasāmānya}(Ipv_2,2.1) / ityādinā , tataśca vitatamapi idaṃ viśvaṃ saṃkṣepavimarśadaśādhirohe jaḍaṃ | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3643344 (0.047): kathaṃcidāsādya maheśvarasya dāsyaṃ janasyāpyupakāramicchan / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655425 (0.047): kathaṃ cid āsādya maheśvarasya $ dāsyaṃ janasyāpy upakāram icchan & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432865 (0.047): kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan / | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3643350 (5.960): kathaṃcidāsādya maheśvarasya dāsyaṃ janasyāpyupakāramicchan / / samastasaṃpatsamavāptihetuṃ tatpratyabhijñāmupapādayāmi // Ipk_1,1.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655431 (5.960): kathaṃ cid āsādya maheśvarasya $ dāsyaṃ janasyāpy upakāram icchan & / samastasaṃpatsamavāptihetuṃ % tatpratyabhijñām upapādayāmi // Ipk_1,1.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432871 (5.960): kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan / / samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayāmi // Ipk_1,1.1 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644365 (0.029): samastasaṃpatsamavāptihetukāṃ tatpratyabhijñām upapādayāmi / āsādya iti | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3628266 (0.057): samastasaṃpatsamavāptihetuṃ Ipk_1,1.1c / samullekhāvabhāsanāt Ipk_1,6.11b | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644342 (0.059): maheśvarasya dāsyaṃ samastasaṃpallābhahetuṃ kathaṃcit āsādya , janasyāpi | |||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10508123 (0.061): janmānāśavattvāt / / pratibimbavadbimbadeho nātmeti jñāpanārthaṃ prajāpatirinindravirocanau | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13323490 (0.061): janmānāśavattvāt / / pratibimbavadbimbadeho nātmeti jñāpanārthaṃ prajāpatirinindravirocanau | |||||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773911 (0.027): tāvat padajātaṃ vākyārthasyāvabodhake na bhavati / / lokavya1173vahāravartibhirnyāyairyāvat---idaṃ vidheyam, idamanuvādyam / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21172573 (0.037): na ca śābdapramāyāṃ grāhyaviśeṣasya vākyārthasya pramāheturiti / pramāsāmānye grāhyapramāsāmānyaṃ heturiti vācyam / tathāpa | Vacaspati: Bhamati (vacbhamu.htm.txt) 25525017 (0.039): siddhāntastu satyaṃ padārthāvagamopapāyo vākyārthavagamaḥ, natu | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18406814 (0.040): siṃho devadatta ityādivadgauṇo 'yaṃ vyapadeśa iti vākyārthaḥ / / advaitavādibhiḥ khalu / tattvaṃpadayorviruddhasvārthaikadeśatyāgenaikadeśalakṣaṇayā | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16663197 (0.041): tadāha vākyārthasyeti / / balapriyā yā gaussā aruṇā piṅgākṣītyādi / | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021662 (0.041): 'rthasyo7palabdhilakṣaṇā9bhivyaktir bhavatī7ti, na tu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28218883 (0.041): anumitītyādilakṣaṇavākyārthastvityarthaḥ/ [191] eketi/ svaviṣayaketyarthaḥ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4961747 (0.042): asaṃnihitenaikavākyatā bhavati. dvābhyāṃ hi buddhābhyāṃ{*3/100*} / padārthābhyāṃ vākyārthaḥ saṃjanyate, nānyatareṇa, saṃnidhau | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17334074 (0.043): trirūpaṃliṅgaṃvaḥsaṃvādakaṃprāpakaṃ [T. 371a.] vāñcitasyārthasyeti | yadi / nāmaivaṃrūpaṃ parārthaṃ śāstrapraṇayanaṃ tathāpi kathaṃ tat | DANDIN: KAVYADARSA, Pariccheda 2 (incomplete!): Verses 2.1-144, 310-368 (dkavy2au.htm.txt) 22384015 (0.044): ekā1n-eke1va-śabda-tvāt % sā vākyā1rtho1pa-mā dvi-dhā // 2.43 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28158910 (0.045): ityarthaḥ/ vākyotsādanasya vākyocchedasya/ nanu | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 3, (jsbh3-3u.htm.txt) 24310550 (0.045): prayājādigataprayojanākāṅkṣāsahakṛtāyāstattadvākyasya / svasvāvāntaravākyārthe samāptasyāpi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28149324 (0.046): smaran' ityatra vartamānasāmīpye pratyayaḥ/ vākyārthaṃ / smariṣyannityarthaḥ/ evaṃ ca vākyārthasmaraṇasya | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14207220 (0.046): duḥśīlāṃ dharmasaṃtyaktāṃ tadvākyaparimoṣitām / / svavākyapālanāṃ caṇḍāmucurdevāḥ samāgatāḥ // NarP_2,35.25 // | Gautama: Nyayasutra (nystik_u.htm.txt) 2417600 (0.046): adhigatatvāditi / / svarūpāgavamapūvarkatvādvākyapratipādanasya svarūpāvagamo 'pi | sthiramati_pskvbh.txt.r.o.combined 11845892 (0.047): tatra dvayoḥ prajñādravyayoḥ samavadhānāsambhavād vīryeṇa samādhinā vā samprayuktā prajñā pratisaṅkhyety ucyateyadbalenānuddhṛtānupahatakleśabījo 'pi kleśānām avakāśan nadadati / ayamatra vākyārthaḥ | Patna Dharmapada (dhppat_u.htm.txt) 4683193 (0.049): gopaiva gāḥ saṃgaṇayaṃ pareṣāṃ na bhāgavāṃ cchrāmaṇyārthasya bhavati || / 291 Dhp20a-c,f | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773556 (0.049): te 'pi1165 nevāsmṛtā yasmādṛ vākyārthaṃ gamayanti naḥ /" | |||
Raghunathadasa Gosvami: Muktacarita (muktacau.htm.txt) 25789229 (0.036): upadiśāmi yathā tad-grahaṇa-mātrād anaṅgaṃ sāṅgaṃ viracayya santuṣṭena / prasādīkṛta-sva-sarvasva-svarūpa-vilāsa-ratnāni mantra-gurau mayi | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2876854 (0.045): steyasaṃvāsikatvaṃ vyavasthitam // (135) tīrthikaprakrāntaka iti // / tatsvarūpaparijñāpanārtham - (136) samāttedaṃ-pravrajyasya taddṛṣṭeḥ | Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. (vatnsupu.htm.txt) 27441795 (0.049): svarūpānupraveśaḥ / atha ca mahāvismayaḥ svaparabhedavismaraṇāj jhaṭiti | madhyantavibhagatika.html 19069602 (0.051): bhrāntisvarūpeṇa jñayate/ / edāniṃ vyavadānasvarūpapradarṣana arthamāḥ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14609282 (0.051): dravyaparyāyayor anupraveśas tadā tāv eva svarūpeṇa vyavatiṣṭheyātāṃ na tv | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3299578 (0.052): nanvatulyatve 'pi sahagaṇaneṣyatāmityatrāhaka iti / / tatsvarūpāntargatasya tena saha gaṇanāyoga ityatredaṃ nidarśanam , | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15806475 (0.053): sahajānūru nāma śastatāyāṃ garutmata stambhavat, / kākudmatavitatatāyāṃ nija vraja taṭavat, | Agamasastra 2) Vaitathyaprakarana (agsas_2u.htm.txt) 10202127 (0.055): tattvībhūta iti; na tadātmavidbhavet / / ātmana ekarūpattvātsvarūpapracyavanāsambhavācca / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28202062 (0.056): atrocyate na hi bhedasya śarīratvavyāpakatvaṃ svarūpasaṃbandhena / vivakṣitam/ yenaivaṃ syāt/ api [tu] | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28145817 (0.056): gaganīyatvaṃ nāstīti paryavasitor'thaḥ/ / svarūpāsiddhiśca pakṣe | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20930029 (0.056): dhūmasyarūpaviśeṣyakavyāpyatvaprakārakajñānaviṣaye tadanupraveśābhāvāditi / bhāvaḥ/ tadanupraveśāmāśaṅkate nanviti // vyāptirahite | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13211176 (0.057): atraca bhedapramāpratibandhakasya sannidherbhedapramājanakasyāsannidheśca / svarūpaniruktyādikaṃ kaustubhe draṣṭavyam / | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22824793 (0.057): atha samyagrūpā vṛttir iha saṅgrāhyā, tadāpohyā nalabhyate vṛttīnāṃ / svarūpaikatābhyupagamāt / bhedābhyupagame vābhyupetahānam / na hi bhavatāṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9124734 (0.057): tadīyasākṣātkāra eva pramāṇamityarthaḥ / / svaprakāśatvena sākṣātkāryasākṣātkārayorabhedādidaṃ viduṣāṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28145631 (0.058): gaganāravindamāśrayaḥ/ sa ca nāstyeva/ / svarūpāsiddho yathā | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7127589 (0.059): āgamānumānayoḥ sahakāritā pakṣādya1panākatvena / / tatrātmalakṣaṇadharmisiddhāvāgamaḥ, | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23084010 (0.060): 'pyarthālaṃkārāḥ kiṃ necyante / / rasādivyajjakasvarūpavācyaviśeṣasavyapekṣatve 'pi | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24776891 (0.060): cānubandhaḥ / nirastasamastadehendriyavāsanānubandhasyetyarthaḥ / svapare / ti / svasvarūpaviṣayakasyār'thāntaraviṣayakasya vā | sthiramati_pskvbh.txt.r.o.combined 11853168 (0.060): rūpaskandhavibhāge yathā cakṣurādayaḥ svarūpato nirdiṣṭāḥtathehāpi svarūpatonirdeṣṭavyā iti | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8641588 (0.061): pracurānandaḥ'; ityādiprayogo yujyate/ tasyānandādisvarūpatvāt / 'ghṛtapracura odanaḥ'; ityādau bhedasthala eva tathā prayogādityata āha | |
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20928750 (0.041): hi vyāpyatvena saha vyāptiḥ/ anyasya prakṛtānupayogāt/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28152428 (0.049): vyavacchidyate/ padadvayasamabhivyāhāralabhyatveneti/ / āvakāṅkṣābhāsyatvenetyarthaḥ/ anyasyāśakyasyeti/ akāṅkṣayā alabhyasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3117968 (0.051): nānubhūyate nāvasīyate vā / ekatve 'pi ca / vastunastadanurañjakatattedantābhedāpekṣayā pratyakṣatāparokṣate na | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24780242 (0.053): janmata eva svatvaṃ yasya bhāgino 'nyasyābhāvāt, bhāve vā dāyataḥ; tatra / tadasādhāraṇer'thāntarakṣetrādisvatve tanniṣṭhakriyājanyatvaṃ nāstīti | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20911079 (0.054): saṃyogasādhyakahetuniṣṭhavyāptāvavyāptiḥ/ saṃyogasya vyāpyavṛttitvena / tadabhāvasyāpyaikādhikaraṇyābhāvāditi bhāvaḥ// | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20950135 (0.054): dravyatvādirūpatvābhāvāditi bhāvaḥ/ nāpīti// ghaṭādi 2 mūrtatvābhāvāditi / bhāvaḥ/ natu nirūpakasyeti// tathātve bhūtalollekhyapi jñānamabhāvollekhi | Arcata: Hetubindutika (arhebt2u.htm.txt) 12105658 (0.054): 'pi tādṛśasyātādṛśādapi bhāvaḥ samāśaṅkyate yathāparidṛṣṭādanyatvena | / tatra yo 'sāvagnyādisāmagrījanyo dhūmaviśeṣa ekadā niścitastadapekṣayā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17318942 (0.054): pratyakṣānupalambhābhyāṃ niścitarūpatve 'pi tādṛśasyātādṛśād api bhāvaḥ / samāśaṅkyate yathāparidṛṣṭād anyatvena | tatra yo 'sāv | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612013 (0.054): ata[141]eve[121.3]ti | pratyāsattilakṣaṇasya sānnidhasya tebhyaḥ / sannihitebhyo 'nyasyānapapatteḥ | sānnidhyaśabdaparityāgena | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10647467 (0.054): cintāvaśopanītapadārthānāmanvayabodhanāt kāvyādiriti cet na smaraṇasya / nirvyāratvenākaraṇatvāt ananyathāsiddhānvaya-vyatirekābhyāṃ | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14760653 (0.055): stotravaṣaṭkārebhyo yaḥ sa evaṃ stutyasya vyatiriktasyābhāvānna tasya | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18469417 (0.055): tadākāratāpi kim arthākārasaṅkrāntyā? atha tatsadṛśatayotpatter / jñānasyeti? yady ādyaḥ kalpas tad ayuktaṃ, jñāne svākārārpaṇād arthasya | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4169099 (0.055): vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ / bhavati / Jaim_3,3.43 / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2112742 (0.055): tasyānandādivatsraṣṭṛtvādivadvā guṇatvābhāvādityāśaṅkaya na savargatatvaṃ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16696214 (0.055): vismayāśrayatvenetyarthaḥ / / tattacchalokena piratipāditāyāstathāvidhasya svasya svamatasya ca | Bhagavadgita (bhg4c__u.htm.txt) 17846840 (0.056): katham aṇu caitanyaṃ sucirojjhita vimarśam ātmatvenānuśīlituṃ prabhaveyur / iti bhāvaḥ | / yat tv atra vyācakṣate | sa guṇaṃ nirguṇaṃ ceti dvirūpaṃ brahma | tatra | Bhagavadgita 12 (bhg4c12u.htm.txt) 16979383 (0.056): ātmatvenānuśīlituṃ prabhaveyur iti bhāvaḥ | / yat tv atra vyācakṣate | sa-guṇaṃ nirguṇaṃ ceti dvirūpaṃ brahma | tatra | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16702890 (0.057): saṃsargamātramanugrāhyatvābhāvāt / / 'pahiasāmāiesu' ityatra tu pade saṅkīrṇābhyāṃ tābhyāmupamārūpakābhyāṃ | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,1 (vnyps31u.htm.txt) 27649481 (0.057): na cātiprasaṅgaḥ; bhrāntādivākyānāṃ doṣamūlatvasya durapahnavatvāt / / atra tu tadabhāvāt / / utsvapnāyitaghuṇakṣatākṣarādīnāṃ tu viśiṣṭatātparyaviraheṇa | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9630065 (0.057): sakalaṅkaprasādalakṣaṇaviśeṣaṇasāmyāt śaradastāvadisti nāyikātvapratītiḥ, / tajanuduṇatvenendurarayornāyakatvapratītiriti cet manyase, naitaddhayate / | |
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655466 (0.0): kartari jñātari svātmany $ ādisiddhe maheśvare & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432906 (0.0): kartari jñātari svātmany ādisiddhe maheśvare / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655471 (0.0): kartari jñātari svātmany $ ādisiddhe maheśvare & / ajaḍātmā niṣedhaṃ vā % siddhiṃ vā vidadhīta kaḥ // Ipk_1,1.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432911 (0.0): kartari jñātari svātmany ādisiddhe maheśvare / / ajaḍātmā niṣedhaṃ vā siddhiṃ vā vidadhīta kaḥ // Ipk_1,1.2 // | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3119410 (0.042): vahnikāryatā sidhyatu / vināśaśabdavācyastvartho na kaścididantayā dṛṣṭaḥ | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3453022 (0.044): hiraṇyagarbhasyāpi pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmahādīnām / ātmatayā tattacchabdavācyas tvam evetyarthaḥ // BhGR_11.39ab // | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24427826 (0.057): * indrādiśabdānāṃ nānyo vācyo 'rtho vidyate / / * evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8709526 (0.061): tathāpyatra dhvaniśabdavācyo na kaścidatirikto 'rtho labhyata iti | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2097290 (0.062): kimete 'nnamayādayaḥ paramātmaiva / / uta tadanyaḥ kaściditi / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2592207 (0.064): dinaśabdavācyaḥ / / na tadavinābhūtaṃ prakāśamayatvamapīti bhāvaḥ / | |||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28131290 (0.015): viśeṣyaviśeṣaṇabhāvaśceti tridhaiva sannikarṣaḥ kuto na vyabhātīte / vācyam/ svatantrecchena muninā kṛte ṣoḍhā vibhāge | Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11817863 (0.015): anantavedagamyaśca sṛṣṭyādyaṣṭakṛdīśvaraḥ // PS_1,1.38 // / svatantrovarṇanīyorurupānantastu cittanuḥ / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1408131 (0.018): 10. pratyuddhiyeta / 11. virodhostīsvaraḥ svatantraḥ samatsapari^ / 12. prātatparastudupāsanaṣā mucyate ityanavaghaṃ | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16020670 (0.020): Yāj2.15c/ abhiyoge 'tha sākṣye vā duṣṭah sa parikīrtitah // / Yāj2.16a/ samdigdhārtham svatantro yah (sādhayed yaś ca (niṣpatet / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1414437 (0.030): na lipyata iti smṛteḥ / ata eva vaśī14 svatantraḥ / / atha āsir audāsīnye dhātur vartate / yathā gṛhaṃ parigṛhyāste / | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10640745 (0.042): na hītaradharmigatatvenopasthitasya dharmyantarākāṅkāsti ataḥ / svatantrakāryatvopasthitaye dharmyantarākāṅkṣāsti ataḥ | Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11834659 (0.044): sarvādhipatyaṃ tasyādāt sarvajñatvaṃ vikuṇṭhapaḥ / / tadvaśobhūt svatantropi bhagavān bhaktavatsalaḥ // PS_2,1.23 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2097754 (0.056): ata eva vikāraśabdādityādyākṣepāṇāṃ tatparihārāṇāṃ svatantrayuktīnāṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25812475 (0.060): saṃbhavati virodhāt, yattamo nighnataḥ svātmaprakāśatvaṃ syāt | na cāpi | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650690 (0.063): idantayā bhāti , tadgatastu prakāśo 'ham ityeva svaprakāśatayā / prakāśate / pramātrīkṛtaparadehaprāṇādisamavabhāsasaṃskārāt tu tanniṣṭhām | |||||||||||
Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1383489 (0.042): pṛthivijijñāsitavyatāpratipādayiṣayā tasmin yad antas tadanveṣṭavyam | Brhaspatismrti (brhasp_u.htm.txt) 11229149 (0.050): BP1.12.003b/ na (vidyate tatra doṣaḥ stena (syād upadhikrayāt // / [1.12.3 upavikraya.lakṣaṇam] / BP1.12.004a/ antar gṛhe bahir grāmān niśāyām asato janāt / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14407246 (0.053): smaraṇenādhiyajñasyāntar yāmiṇaḥ sahārtha tṛtīyāntatayā labdha samāsa | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9119421 (0.053): bhāvyate vāsyate iti vyutpattyā anādivāsanāntarlona ityarthaḥ / / taduktam / vāsanānādikālīnā yāsau hṛdi sacetasām /" | Candrakirti: Prasannapada (canprasu.htm.txt) 25812475 (0.060): saṃbhavati virodhāt, yattamo nighnataḥ svātmaprakāśatvaṃ syāt | na cāpi | ||||||||||||||||
Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702135 (0.028): anyathā tasya ciddharmatvena vakṣyamāṇatvātsarvajñatvasarvakartṛtvena | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646045 (0.030): ityantam eka eva pramātā iti phalataḥ sarvajñatvaṃ pramātuḥ / evaṃ / kartṛtve 'pi vācyam / yaduktam asmatparameṣṭhibhiḥ śivadṛṣṭau | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10706091 (0.032): devadattādivatsarvajñatvakartṛtvābhāvāt| | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3673883 (0.039): abhiniviśyamānaścidrūpa eva , iti / sarvajñatvasarvakartṛtvādiviśuddhaiśvaryadharmaiva syāt , | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24437024 (0.044): * athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1540605 (0.050): sarvajñaḥ na syāt | sarvajñatvam cātra sarvakartṛtāyāṃ viśrāntam | na hi | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10705543 (0.051): svakāryasarvajñatvasarvakartṛtvalakṣaṇeneśvaratvena vyāptaḥ siddho | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14752725 (0.054): māyā svīkārapāratantryātsarvajñatvasarvakartṛtvamayo 'pi bodhaḥ | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10697060 (0.062): parā paripūrṇatā sarvajñatvakartṛtvābhivyaktiḥ| | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4510666 (0.063): 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas | |||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646349 (0.064): ślokenaiva tatra bādhakaṃ pramāṇamuktvā , na ātmā sthiro nāpi / jñātṛtvakartṛtvalakṣaṇam asya aiśvaryam iti svapakṣa upasaṃhṛtaḥ | ||||||||||||||||||||
Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 963647 (0.061): atrottamatvamasaṃsāritvaṃ sarvajñatvādi ca / / paramatvaṃ sarvopāsyatā / | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24773871 (0.044): citipratibimba eva jñātṛtvādimānastu ityatrāha na ca citī ti / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21024006 (0.047): yaditi// / jātiśābdajñānatvāvacchinnakāryatāpratiyogikakāraṇatājjātiśaktijñānājjātiśaktijñānājjātiviśiṣṭe | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20924626 (0.054): gandhaprāgabhāvakālīnatvāvacchinnapṛthivītvavati cenna/ yaddhmavati 2 | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3655446 (0.056): ityapi yaḥ parāmarśaḥ , sa īśanaśīle jñātṛtvakartṛtvatattve viśrānyati , | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28212486 (0.056): tādṛśaviśiṣṭaparāmarśatvāvacchinnajanakatākatvamastīti sūcitam/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20917897 (0.057): siddhitatkaraṇānyataratvāvacchinnetyasya niṣkarṣeṇārtho 3 nyānyatveti// | Vacaspati: Bhamati (vacbhamu.htm.txt) 25524296 (0.058): tadavacchinnatvamanaytra na syādavacchedakavirahāt / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28143526 (0.058): syāt/ ataḥ tanniveśaḥ/ tathā ca / yaddharmāvacchinnaviṣayakānāhāryāprāmāṇyajñānānāskanditaniścayasāmānyaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28121431 (0.061): śarīrabhedaḥ caitramaitrādiśarīreṣu tatrātmabhedo 'stīti bhāvaḥ/ / evaṃ cetyādi/ / avacchedyatāsambandhena taccharīrabhinnaśarīravattvāditi hetuḥ pūraṇīyaḥ/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20910885 (0.062): prameyatvamavacchedakaṃ vahnimatiprameyaṃ nāstītyapratīteḥ/ tathāca / tadavacchinnadhūmarūpasādhyasāmānādhikaraṇyaṃ vahnerapyastīti sopi vyāpyaḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20921581 (0.062): dhūmatvādidharmāvacchinnadhūmarūpasādhyavyāpakatvāt/ evaṃ ca / sarvopyupādhiravacchinnasādhyavyāpaka eva/ sudhāyāmanavacchinnapadaṃ tu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28209470 (0.062): svāvacchinnabhedavattāsambandheneti/ tattu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28233488 (0.062): taddharmāvacchinnaviṣayaketyarthaḥ/ taddharmāvacchinnaviṣayakatvaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28188986 (0.063): cchedakasambandhāvacchinnapratiyogitāvacchedakakāryatāvacchedakakatvam, / 1. svāvacchinnetyādi/ | |||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647497 (0.038): tarhi yugapadeva prakāśeta , ghaṭaprakāśo'pi paṭaprakāśaḥ syāt iti viśvaṃ | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384229 (0.048): ghaṭaprakāśe vastrasya prakāśo yadi saṃbhavet / nāsau ghaṭaprakāśaḥ syād dviprakāśo hy asau bhavet // 1.77 // | Vacaspati: Bhamati (vacbhamu.htm.txt) 25501505 (0.058): tathā ca na svayaṃprakāśā saṃvit, na ca saṃvit arthātmaprakāśa iti / / atha saṃvidarthātmaprakāśo na saṃvido bhidyete, saṃvideva tau / | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218426 (0.050): yasyapunaḥ prāgutpatterasatkāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt / / abhāvasya / viṣayatvānupapatterākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12092202 (0.060): tasyāsau vyāpāraḥ tatastasya kārakatvam iti cet | nanvevaṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17305525 (0.060): tasyāsau vyāpāraḥ tatas tasya kārakatvam iti cet | nanv evaṃ | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218443 (0.061): samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet / | |||||||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14584595 (0.027): (janāva)sthānādibhiḥ prayojakas tadarthamātravyāpāratayā samāna uktaḥ syāt / | asti cāsyāsādhārāṇo vyāpāraḥ | sa kathaṃ nām gamyeta iti nyāyyo | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24526243 (0.056): nanu yadi nāstīty evam ākāraṃ jñānam anupalabdher liṅgād bhavati, kathaṃ / tarhi pratyakṣāvasito 'bhāva ukta ity āha yady api ceti nipātasamudāyo | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2562661 (0.061): jñānavaicitryameva, na hi tatsamanantarapratyayamātrātsaṃbhavatītyuktam / / evaṃ tarhyanumeyor'thaḥ kathaṃ pratyakṣagrāhya ityucyate / | Gautama: Nyayasutra (nystik_u.htm.txt) 2344764 (0.062): vṛttiriti hi vyāpāraḥ / / sa tu vyāpāra ucyate, yaḥ kārakaiḥ phale janayitavye cāramabhāvī | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655513 (0.0): kiṃ tu mohavaśād asmin $ dṛṣṭe 'py anupalakṣite & / śaktyāviṣkaraṇeneyaṃ % pratyabhijñopadarśyate // Ipk_1,1.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432953 (0.0): kiṃ tu mohavaśād asmin dṛṣṭe 'py anupalakṣite / / śaktyāviṣkaraṇeneyaṃ pratyabhijñopadarśyate // Ipk_1,1.3 // | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655517 (0.0): kiṃ tu mohavaśād asmin $ dṛṣṭe 'py anupalakṣite & / śaktyāviṣkaraṇeneyaṃ % pratyabhijñopadarśyate // Ipk_1,1.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432957 (0.0): kiṃ tu mohavaśād asmin dṛṣṭe 'py anupalakṣite / / śaktyāviṣkaraṇeneyaṃ pratyabhijñopadarśyate // Ipk_1,1.3 // | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650688 (0.050): idantayā bhāti , tadgatastu prakāśo 'ham ityeva svaprakāśatayā / prakāśate / pramātrīkṛtaparadehaprāṇādisamavabhāsasaṃskārāt tu tanniṣṭhām | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14751697 (0.054): vyavacchedyo hyartho 'prakāśātmā prakāśavapuṣi prakāśate cettarhi | |||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2449350 (0.064): na tāvadarthasya jaḍātmano jñānena prakāśātmanā sarvathā sārūpyaṃ sārūpye | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 438618 (0.064): dehādis, tadā viparyadvayahetur māyāśaktir vimohinī nāma vibhor vijṛmbhate | ||||||||||||||||||||
CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1320039 (0.044): seyaṃ kriyātmikā śaktir SRtp_167c / seyaṃ kriyātmikā śaktiḥ SRtp_278a | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13909995 (0.052): bhakti rūpayoḥ kathaṃ nirguṇatvam ? ucyate, jñāna śaktiḥ kriyā śaktir vā | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10706148 (0.056): paśoryaḥ parameśvarācchaktipāto yā ca mantraśaktirdīkṣā tābhyāṃ yā / śaktirjñānakriyātmikā nirmalīkṛtā tayā sarvadaiva niṣkalatattvaṃ lakṣyate| | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2104954 (0.059): yadatra vaktavyaṃ tadupariṣyādvakṣyata iti / / nanvathāto brahmajijñāsetyatraiva jīveśabhedaḥ samarthitaḥ / | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15519248 (0.064): mantro vai jñānaśaktiśca % mudrā caiva kriyātmikā // SvaT_4.357 // | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8783228 (0.064): AbhT_10.207a/. dvitīyā śiva(śakti)rūpaiva sarvajñānakriyātmikā / | |||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655543 (0.0): pratyabhijñānamātram upadarśyate // / tathā hi jaḍabhūtānāṃ $ pratiṣṭhā jīvadāśrayā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432983 (0.0): pratyabhijñānamātram upadarśyate // / tathā hi jaḍabhūtānāṃ pratiṣṭhā jīvadāśrayā / | |||||||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9365078 (0.0): Q: jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655548 (0.0): tathā hi jaḍabhūtānāṃ $ pratiṣṭhā jīvadāśrayā & / jñānaṃ kriyā ca bhūtānāṃ % jīvatāṃ jīvanaṃ matam // Ipk_1,1.4 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 432988 (0.0): tathā hi jaḍabhūtānāṃ pratiṣṭhā jīvadāśrayā / / jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam // Ipk_1,1.4 // | ||||||||||||||||||
Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7871008 (0.056): saṃjñādiviparyāso na bhavatīti yāvat / evaṃ āryamaitreya uttaramāha / sa / cedityādi / yena cittena yatpariṇāmayatīti yaccittaṃ pariṇāmayati / | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644576 (0.045): pāramārthikatvam iti granthakārābhiprāyaḥ / {kriyāsaṃbandhasāmānya}(Ipv_2,2.1.) | ||||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24214806 (0.045): bhavati, asatiṇici śiyyā aprayojyāḥ | ye cāprayojyāste svatantrāḥ | | Yaska: Nirukta (niruktau.htm.txt) 9526471 (0.051): puruṣa.vidhāḥ.syur.ity.ekaṃś.cetanāvadvad.hi.stutayo.bhavanti.tathā.abhidhānāni/[754] | Gautama: Nyayasutra (nystik_u.htm.txt) 2445327 (0.061): ātmānamadhikṛtya pravartamānāḥ śarīrendriyādayo bhavantyāpadhyātmikā iti / / atha yadyanādīnāmapi nivṛttiḥ hantānutpattidharmakāṇāmapi nivṛttiprasaṅga | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652193 (0.0): anyatra uktam / {evamātmanyasatkalpāḥ prakāśasyaiva santyamī / | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27446934 (0.0): svaparatvaniścayaḥ, sa ca vyavasthāpratiṣṭhādiśabdair ucyate || / evam ātmany asatkalpāḥ $ prakāśasyaiva santy amī & | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715678 (0.0): svaparatvaniścayaḥ, sa ca vyavasthāpratiṣṭhādiśabdair ucyate || / evam ātmany asatkalpāḥ prakāśasyaiva santy amī / | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507544 (0.0): * yathoktaṃ mahāgurubhiḥ / / * evamātmanyasatkalpāḥ prakāśasyaiva santy amī / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646030 (0.006): paramārthata ekaḥ pramātā sa eva ca asti / taduktam / {........... prakāśa evāsti svātmanaḥ svaparātmabhiḥ /} | Utpaladeva: Ajadapramatrsiddhi (utajp_iu.htm.txt) 22875146 (0.053): svātantryam atha kartṛtvaṃ UtAjp_23c / svātmanaḥ svaparātmabhiḥ UtAjp_13d | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14764746 (0.059): jñāninaḥ svātmaprakāśastattadavasthāvicitro 'pi svātmaprakāśa eva na / punastasya svātmānubhavitṛtayā vipralopaḥ syādyena jñānaṃ naśyet / | ||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9379674 (0.051): yad dhṛdayaṃ śaktyātma / ta ete sarva eva / śarīraprāṇapuryaṣṭakaśūnyaturyaśaktirūpā | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646105 (0.060): ghaṭaśarīraprāṇasukhatadabhāvān tatraiva nimajjayanta īśvarasamāviṣṭā eva | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24763296 (0.042): nanu jñātṛtvaṃ jñānakriyākartṛtvaṃ vikriyātmakaṃ jaḍamahaṅkāragranthistham | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655574 (0.0): tatra jñānaṃ svataḥsiddhaṃ $ kriyā kāyāśritā satī & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433014 (0.0): tatra jñānaṃ svataḥsiddhaṃ kriyā kāyāśritā satī / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655577 (0.0): tatra jñānaṃ svataḥsiddhaṃ $ kriyā kāyāśritā satī & / parair apy upalakṣyeta % tayānyajñānam ūhyate // Ipk_1,1.5 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433017 (0.0): tatra jñānaṃ svataḥsiddhaṃ kriyā kāyāśritā satī / / parair apy upalakṣyeta tayānyajñānam ūhyate // Ipk_1,1.5 // | |||||||||||||||||||
Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2580022 (0.064): jānātvityāśaṅkyāha vijñātāramare kena vijānīyāt iti nahyātmāpi / vināsādhanena jñātuṃ śakyate manasā khalvasau saṃsārāvasthāyāṃ jñāyate na | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652193 (0.0): jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //} | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27446934 (0.0): jaḍāḥ prakāśa evāsti % svātmanaḥ svaparātmabhiḥ // UtAjp_13 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715678 (0.0): jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ // UtAjp_13 // | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507544 (0.0): * jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ || VSpkC_1.5:16 | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3645650 (0.006): jaḍāḥ prakāśa evaikaḥ svātmanaḥ svaparātmabhiḥ //} | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14764747 (0.041): jñāninaḥ svātmaprakāśastattadavasthāvicitro 'pi svātmaprakāśa eva na / punastasya svātmānubhavitṛtayā vipralopaḥ syādyena jñānaṃ naśyet / | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19539701 (0.043): nāstīti cet, na, ātmanaḥ / svaprakāśatvanayena tadā svātmasākṣātkārasyāpi saṃmānayitavyatvāt / | Utpaladeva: Ajadapramatrsiddhi (utajp_iu.htm.txt) 22875146 (0.053): svātantryam atha kartṛtvaṃ UtAjp_23c / svātmanaḥ svaparātmabhiḥ UtAjp_13d | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24781660 (0.064): atha svāpe 'pi anutyayā vṛttyaivātmanaḥ prakāśaḥ setsyati, kṛtaṃ / svaprakāśatvenetyantarnidhāya svāpe 'pi buddhivṛttireṣṭavyeti śaṅkate | ||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644923 (0.036): ? nanu sarvakartṛtvasarvajñatve pramāturna staḥ ; na khalu sarvaśabdārtho | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644923 (0.030): ? nanu sarvakartṛtvasarvajñatve pramāturna staḥ ; na khalu sarvaśabdārtho | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3645690 (0.060): śarīraprāṇapuryaṣṭakaśūnyākārāḥ tāvat jaḍā eva iti teṣāmapi kimucyate / / ata eva ghaṭaśarīraprāṇasukhatadbh|avarūpaṃ yallagnaṃ bhāti tadeva | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674438 (0.044): itīhānupayogānna vitānitam , iti śivam //11// / iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3672562 (0.048): iti saṃbandhaḥ / tena maheśvara eva bhagavān viśvakartā , iti / śivam //21// / iti śrīmadācāryotpaladevaciracitāyāmīśvarapratyabhijñājāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3662874 (0.056): evamasya kriyāśaktirūpapannā iti saṃgatiḥ / iti śivam //8// āditaḥ / iti śrīmadācāryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3664736 (0.056): śivam //7// āditaḥ 104// / iti śrīmadācāryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648210 (0.028): saṃkṣepaḥ / iti śivam //11// āditaḥ 16 // / iti śrīmadācāryābhinavaguptaviracitāyāṃ / pratyabhijñāsūtravimarśinyāṃ jñānādhikāre pūrvapakṣavivṛtirnāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669177 (0.028): iti śrīmadācāryābhinavaguptācāryaviracitāyāṃ / pratyabhijñāsūtravimarśinyāṃ kriyādhikāre mānatatphalameyanirūpaṇaṃ nāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674444 (0.047): iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāmāgamādhikāre | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3679373 (0.047): iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649414 (0.053): iti śrīmadācāryābhinavaguptaviracitāyāṃ / īśvarapratyabhijñāsūtravimarśinyāṃ jñānādhikāre paradarśanānupapattirnāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660092 (0.053): śrīmanmāheśvarācāryavaryotpaladevapādaviratitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ prathame | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661496 (0.053): śrīmanmāheśvarācāryavaryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ | ||||||||||||||
Gautama: Nyayasutra (gaunys_u.htm.txt) 24817069 (0.043): (iti nyāyasūtre dvitīyādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | Gautama: Nyayasutra (gaunys_u.htm.txt) 24816262 (0.044): (iti nyāyasūtre prathamādhyāyasya prathamam āhnikam) / (atha dvitīyam āhnikam) | Gautama: Nyayasutra (gaunys_u.htm.txt) 24818305 (0.046): (iti nyāyasūtre tṛtīyādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | Gautama: Nyayasutra (gaunys_u.htm.txt) 24820440 (0.047): (iti nyāyasūtre pañcamādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | Gautama: Nyayasutra (gaunys_u.htm.txt) 24819505 (0.049): (iti nyāyasūtre caturthādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651495 (0.058): śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ / prathame jñānādhikāre smṛtiśaktinirūpaṇaṃ nāma caturthamāhnikam // 4 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656462 (0.058): śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ / prathame jñānādhikāre jñānaśaktinirūpaṇaṃ nāma pañcamāhnikam // 5 // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26509147 (0.061): iti śrīvātsyāyanīye nyāyabhāṣye tṛtīyādhyāyasyādyam āhnikam// / atha tṛtīyādhyāyāsya dvitīyam āhnikam | |||||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20927707 (0.050): pratipakṣatvāyogāt/ anukūlatarkānavatārakāla evopādhyabhāvasya / pratipakṣatetyuktatvāditi bhāvaḥ// / 1.dityeva kartavyaḥ/ na tu sa ityevamasti ga.rā. 2.dhyavyāpakopādhi ṭa. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12035486 (0.053): vyāpādādiviṣkaṃbhaṇāt. tatpratipakṣatvam uktam iti. | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20922324 (0.054): nopādhyabhāvatvāt/ sādhanavyāpakasyāpyupādhitve 'tiprasaṅgāt/ kintu / pratipakṣāntaravatsvata eva sādhyābhāvavyāptatvāt/ na hi sarvopi | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20928003 (0.055): sa eveti mūlasthaivakārasya vyabhicāra 3 vārakatvena vyākhyānaṃ tadapi / sa eveti// pratipakṣa evetyarthaḥ// vyabhicāravārakatveneti// | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3487300 (0.060): duḥkhahetutvādarahthapratipakṣatvenānarthakhabhāvatā / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14602935 (0.061): tad āśaṃke(kā) nāpākriyeta | etena sapratipakṣatvaśaṃkānirākaraṇatvam | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20933681 (0.062): vatvāt ityādirūpānumānasyetyarthaḥ/ pakṣeti// | ||||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14602935 (0.025): tathā coktaṃ vyāptiḥ sāmānyadharmayoḥ" iti | anyathā saty api tasmiṃs / tad āśaṃke(kā) nāpākriyeta | etena sapratipakṣatvaśaṃkānirākaraṇatvam" | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11968647 (0.025): saṃghasyāpi yad bhedanaṃ. tad api tadvipādanaṃ. tad etad uktaṃ bhavati. | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8704110 (0.030): athauddhatyaṃ paraharannātmano vyākhyānanaipuṇī darśayan kīrttya nuvṛttaye / nāmanirdeśaṅkurvaṃśca pratijānīte bhaṭṭetyādi / | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27020467 (0.031): pratiṣedho no7papadyate, atha pratiṣedho1papattiḥ pratipakṣo no7papadyate, / pratipakṣo1papattiḥ pratiṣedho1papattiś ce7ti vipratiṣiddham iti / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20927708 (0.033): pratipakṣatvāyogāt/ anukūlatarkānavatārakāla evopādhyabhāvasya / pratipakṣatetyuktatvāditi bhāvaḥ// / 1.dityeva kartavyaḥ/ na tu sa ityevamasti ga.rā. 2.dhyavyāpakopādhi ṭa. | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20926367 (0.034): dvitīyamāśaṅkya nirāha na caivamiti// vaiyarthyāditi// upādhiḥ/ / pratipakṣatvena dūṣaka iti vaktavyaṃ 2 vādinā prāgupanyasta hetoreva | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20946102 (0.035): sādhyābhāvenaiva sambhandhena ceti// / vyāpyayoriveti// satpratipakṣahetvorivetyarthaḥ/ ekasyaiva hetoḥ vādinaḥ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24044741 (0.040): na tat sakalaṃ pratipakṣo duḥkhasamudayadharmajñānayoratatpratipakṣatvāt / / nāpi sakalayo / rūpārūpyayyordarśanaprahātavyānāmapratipakṣatvādityādyābhāvānna | Gautama: Nyayasutra (nystik_u.htm.txt) 2388750 (0.040): anavasitau anirṇītau, tādṛśayoreva pakṣapratipakṣaśabdavācyatvāt, | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4532936 (0.043): upekṣāyām, niścaya mantareṇābhyupekṣitumaśakyatvāt // / pratipakṣalāṃgarlaidurbhedārthena khilavyavasthānaṃ veditavyam, | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20926059 (0.047): vyāptyabhāvāderityevakārārthaḥ/ pratipakṣonnayanaprakāraśca / pratipakṣaprayogopītyādināgre vyaktaḥ// | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20917478 (0.051): nāpyabhāvadvayaṃ yatra sa pakṣaḥ/ mantavya ityādau tadabhāvepi pakṣatvāt// / nāpi sādhāyavattayā viṣādhayiṣāviṣayo yaḥ sa pakṣaḥ/ anicchā 2 | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20962590 (0.051): viruddhatvamapīti// mātrapadeti// vipakṣavṛttitvamātrasyaiva sādhāraṇa iva | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20967282 (0.051): cāvyāptāvāntarbhāvasyoktatvāt/ bādhasatpratipakṣayorhetvābhāsatvasyaiva | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7171976 (0.052): sādhyasiddhāvekāgrībhavati, ato vyāpterbubhūtsitatvāt saiva pratipādayituṃ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20960205 (0.053): ananugamācceti// vyabhicāraniruktiśarīrapraviṣṭavyabhicarāṇā vipakṣatvaṃ / sādhyātyanbhāvavatvamityādinā prāguktadiśā nānātvāditi bhāvaḥ/ | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19557620 (0.054): śāṇḍilyagotre saṃbhūte bhaṭṭanārāyaṇaḥ kvatī / / tasya saukālino dāso ghoṣajo makarandakaḥ // Valc_1.86 // | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20917529 (0.054): śravaṇaviṣayārthānumityanudayena mananavaiyarthyāpatteriti bhāvaḥ// / vipakṣasyeti// sādhyābhāvavataḥ/ tatra sādhyābhāvasādhakasyaiva satvena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101308 (0.055): deśakālāntaravartitvād vā vyabhicārasya sa(rvaṃ) / pratyupalabdhilakṣaṇaprāptatvābhāvāt / tasmāt satyapi vyabhicāre | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20917454 (0.055): śrotavyo mantavya ityādau sādhake satyapi pakṣatvadarśanāt/ vipakṣasyāpi / tatprasaṅgācca// / nāpi bādhakamānābhāvo yatra sa pakṣaḥ/ sa pakṣasyāpi tatprasaṅgāt// | |
Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384708 (0.0): tathā hi śrīmatā stotre bhaṭṭanārāyaṇena tat / namas te bhavasaṃbhrāntabhrāntim udbhāvya bhindate // 1.119 // | Bhatta Narayana: Stavacintamani (bhnstcbu.htm.txt) 22773194 (0.020): namas te bhavasambhrānta- $ bhrāntim udbhāvya bhindate & | Bhatta Narayana: Stavacintamani (bhnstcpu.htm.txt) 25363594 (0.020): namas te bhavasambhrānta- bhrāntim udbhāvya bhindate / | Bhatta Narayana: Stavacintamani (bhnstcxu.htm.txt) 4635424 (0.020): namas+te bhavasambhrāntabhrāntim+udbhāvya bhindate | | |||||||||||||||||
Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384713 (0.0): namas te bhavasaṃbhrāntabhrāntim udbhāvya bhindate // 1.119 // / jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate | Bhatta Narayana: Stavacintamani (bhnstcbu.htm.txt) 22773199 (0.0): namas te bhavasambhrānta- $ bhrāntim udbhāvya bhindate & / jñānānandaṃ ca nirdvandvaṃ % deva vṛtvā vivṛṇvate // BhStc_71 // | Bhatta Narayana: Stavacintamani (bhnstcpu.htm.txt) 25363599 (0.0): namas te bhavasambhrānta- bhrāntim udbhāvya bhindate / / jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate // BhStc_71 // | Bhatta Narayana: Stavacintamani (bhnstcxu.htm.txt) 4635428 (0.0): namas+te bhavasambhrāntabhrāntim+udbhāvya bhindate | / jñānānandam+ca nirdvandvam+deva vṛtvā vivṛṇvate || 71 | |||||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1009912 (0.058): [74] yattāvadidaṃ gauṇāṃ paramārthamityuktaṃ tadapyasambaddhameva, | ||||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2336433 (0.063): tabdalabhāvi paścattanamanumāna na svakāryāya paryāptam, | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3258197 (0.052): buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ | Isa-Upanisad (Isopanisad or Isavasyopanisad), Kanva recension (isupsb_u.htm.txt) 24583847 (0.052): tadvadeva hi svātmani adhyastaṃ svābhāvikaṃ kartṛtvabhoktṛtvādilakṣaṇaṃ | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23187262 (0.052): tathā jñātṛtva-kartṛtva-bhoktṛtva-nija-dharmakaḥ | | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23190121 (0.052): jñānādi-śaktitvāt jñātṛtva-kartṛtva-bhoktṛtva-nija-dharmaka iti | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2072106 (0.059): kriyājñāne prati kārakāntarāprayojyatvādilakṣaṇaṃ kartṛtvaṃ bhoktṛtvaṃ ca | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644932 (0.064): ? nanu sarvakartṛtvasarvajñatve pramāturna staḥ ; na khalu sarvaśabdārtho / jñātṛkartṛtvayoḥ svarūpaṃ bhinatti , bhedadarśane'pi | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656586 (0.043): / ityāhnikasya tātparyārthaḥ / atha granthārtho vyākhyāyate / | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655621 (0.0): iti jñānādhikāre prathamam āhnikam // / nanu svalakṣaṇābhāsaṃ $ jñānam ekaṃ paraṃ punaḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433061 (0.0): iti jñānādhikāre prathamam āhnikam // / nanu svalakṣaṇābhāsaṃ jñānam ekaṃ paraṃ punaḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656585 (0.062): / ityāhnikasya tātparyārthaḥ / atha granthārtho vyākhyāyate / | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655627 (0.0): nanu svalakṣaṇābhāsaṃ $ jñānam ekaṃ paraṃ punaḥ & / sābhilāpaṃ vikalpākhyaṃ % bahudhā nāpi tad dvayam // Ipk_1,2.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433067 (0.0): nanu svalakṣaṇābhāsaṃ jñānam ekaṃ paraṃ punaḥ / / sābhilāpaṃ vikalpākhyaṃ bahudhā nāpi tad dvayam // Ipk_1,2.1 // | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655637 (0.0): sābhilāpaṃ vikalpākhyaṃ % bahudhā nāpi tad dvayam // Ipk_1,2.1 // / nityasya kasya cid draṣṭus $ tasyātrānavabhāsataḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433077 (0.0): sābhilāpaṃ vikalpākhyaṃ bahudhā nāpi tad dvayam // Ipk_1,2.1 // / nityasya kasya cid draṣṭus tasyātrānavabhāsataḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647170 (0.045): jñānasaṃtānaśca adhyāvasīyate , yathā draṣṭā / pūrvaṃ hi uktam / {ahaṃpratītirapyeṣā śarīrādyavasāyinī /}(Ipv_1,2.2) | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654067 (0.026): prakāśo'rthoparakto'pi sphaṭikādijaḍopamaḥ // Ipk_1,5.11 // / iha avabhāvasya prakāśasya , anavabhāsasya ca aprakāśasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28163428 (0.057): tu prāthamikajñānagraheṇeti dhyeyam/ tatsambandhasyāpīti/ / ghaṭaghaṭatvayoḥ yaḥ sambandhaḥ tasyāpītyarthaḥ/ nanu anuvyavasāye kathaṃ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21029694 (0.060): śabdācchaśakyasaṃyogādisaṃbandhadvayenopasthitāvapi paścādviśiṣṭabodhaḥ/ / syādeva ko doṣaḥ/ ghaṭaghaṭatvanirvikalpakabodhānantaraṃ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21225980 (0.062): cābhāvādityarthaḥ / samūhānambaneti // tatrāpi ghaṭādyarthadīdarśanena / ghaṭādyānupūrvyā vācyatvāditi bhāvaḥ // | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384080 (0.064): nūnaṃ sa bhāvo naṣṭaḥ syāt svāprakāśatvavicyuteḥ // 1.65 // / nātadrūpaṃ prakāśaṃ ca kartuṃ vidhir api kṣamaḥ | ||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24224142 (0.041): tadānumānasya svalakṣaṇaṃ viṣayo na viṣiddha iti svalakṣaṇaviṣayamanumānaṃ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24224453 (0.043): pratyakṣaviṣakyeṇa / 17 so 'numānasya viṣayaḥ || / anyat sāmānyalakṣaṇamiti | uktasvalakṣaṇasvabhāvād yadanyat prameyaṃ | Tarkabhasa (bsa072_u.htm.txt) 16551670 (0.045): yato 'yogavyavacchedena svalakṣaṇaṃ tasya viṣaya eva, na / tvanyayogavyavacchedena svalakṣaṇameva tasya viṣaya iti / kiṃ tarhi, | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8734828 (0.045): anvarthenānenāpi pūrvoktaṃ gamyata iti bhāvaḥ / / arthālaṅkārattvaṃ sāmānyalakṣaṇamiti / | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 419635 (0.047): anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe | ityarthaḥ | / tenedamasaṃlagnam 'tadyadigovikalpasyāśvaviṣayatvameva tadbhāvāsādhāraṇyaṃ | Sravakabhumi (srabhu_u.htm.txt) 15202164 (0.049): sarvasaṃskārasāmānyalakṣaṇam sarvasāsravasāmānyalakṣaṇaṃ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24217212 (0.050): viṣāyavipratipattiryathā kecidāhuḥ pratyakṣasya viṣayaḥ svalakṣaṇameva, / anumānasya viṣayaḥ sāmānyalakṣaṇameveti | anyaistu anye uktāḥ | | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14585704 (0.050): syān matam yady asyāpi svalakṣaṇaṃ viṣayaḥ, tarhy anyat / sāmānyalakṣaṇaṃ, so 'numānasya viṣayaḥ[NB I] itinyāyabindur virudhyetety | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24224471 (0.051): tadeva sāmānyalakṣaṇam | yasyāryasya sannidhāne 'pi ca jñānamekarūameva / bhavati iti || 16 || / so 'numānasya viṣaya iti | sāmānyalakṣaṇamanumannasyaiva viṣayaḥ, | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24247950 (0.051): taiśca dṛṣṭāntābhāsairhetoyacca sāmānyalakṣaṇaṃ tadapi viśeṣalakṣaṇaṃ | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9645098 (0.056): grāhyākāraṃ bhinatty utpādānutpādāt tat svalakṣaṇam // anyat / sāmānyalakṣaṇaṃ so 'numānasya viṣayaḥ / etasmāt svalakṣaṇād yad anyat | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24224505 (0.058): jñānaṃ sukaramiti sāmānyalakṣaṇamuktam | / bhavati jñānaviṣayaḥ, tat sāmānyalakṣaṇam | vikalpajñānenāvasīyamāno | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24513338 (0.058): 'rthakriyāya abhāvāt, dṛśyāc ca bhāvāt | atas tad eva svalakṣaṇaṃ na / vikalpaviṣayaḥ | / anyat sāmānyalakṣaṇam I 16 | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220126 (0.058): yadāṅgitvena pradhānatvenāvabhāsamānaḥ / / etacca sāmānyalakṣaṇe 'guṇīkṛtasvārthāvi'tyatra bālapriyā kuto | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28144193 (0.059): sāmānyalakṣaṇaṃ / tviti/ savyabhicārasāmānyalakṣaṇaṃ tvityarthaḥ/ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24513353 (0.059): anyad ityādi | etasmāt svalakṣaṇād yad anyat svalakṣaṇaṃ yo na / bhavati jñānaviṣayaḥ tat sāmānyalakṣaṇam, vikalpajñānena avasīyamāno | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28137775 (0.061): vāraṇena vyāpte rāsabhādisādhāraṇye 'pi kṣativirahādevetyarthaḥ/ / sāmānyalakṣaṇetyādi/ / sāmānyaṃ lakṣaṇaṃ svarūpaṃ yasyāḥ sā sāmānyalakṣaṇā pratyāsattiḥ | Dharmakirti: Nyayabindu Prakaranakarika. (bsa057_u.htm.txt) 9575043 (0.061): 1/16 anyat sāmānyalakṣaṇam / 1/17 so 'numānasya viṣayaḥ / / 1/18 atdeva ca pratyakṣaṃ jñānaṃ pramāṇaphalam / | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 418398 (0.061): paramārthasat arthakriyāsāmarthyalakṣaṇatvā [6] dvastunaḥ | / anyatsāmānyalakṣaṇaṃ so 'numānasya viṣayaḥ grāhyaviṣayabhedaścāyam | | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24053977 (0.061): svabhāva evaiṣāṃ svalakṣaṇam / / sāmānyalakṣaṇaṃ tu anityatā saṃskṛtānāṃ duḥkhatā sāsravāṇāṃ śunyatā | |
Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20981920 (0.063): ghaṭamānāghaṭamānayoḥ saṅgateḥ kartum aśakyatvāt | tataś ca teṣāṃ tat | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24765254 (0.035): svaprakāśatvenānyāpekṣūprakāśatvābhāvopagamānna / saṃvitprakāśahetutvamahaṅkārasya / saṃvido jñānāntarāgocaratvena | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25349899 (0.050): 'vagantum, dūratvādeva teṣāmanupalabdhiyogyatvānna svātmano 'bhāvasteṣu | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11704491 (0.050): dūradeśeṣv abhāvaś śakyate 'vagantum, dūratvād eva teṣām / anupalabdhiyogyatvān na svātmano 'bhāvas teṣu śakyate 'vagantum. atha | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3665050 (0.056): nīlaprakāśasvabhāva ityābhāsaḥ san nīlasya vyavasthāpakaḥ , / tatprakāśasvabhāvataiva hi tadvyavasthāpakatā , sa ca nīlasya prakāśo yadi | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21943999 (0.059): svaprakāśatvaśruterbādhyatayā brahmānyatvaśaṅkāyāṃ tadaikyayogyatāyai / svaprakāśatvasyātra sādhanāt / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3256084 (0.059): svaprakāśatvaśruterbādhyatayā brahmānyatvaśaṅkāyāṃ tadaikyayogyatāyai / svaprakāśatvasyātra sādhanāt / | |||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19457297 (0.062): tatkathamātmā ahaṃpratyayatayā pratibhāsate ityucyate? tasmād / vikalpamātrametat / nirviṣayamutpadyate iti sthitam // | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655696 (0.0): vedayitā na kaś cid lokair avadhāryate // / athānubhavavidhvaṃse $ smṛtis tadanurodhinī & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433136 (0.0): vedayitā na kaś cid lokair avadhāryate // / athānubhavavidhvaṃse smṛtis tadanurodhinī / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655703 (0.0): athānubhavavidhvaṃse $ smṛtis tadanurodhinī & / kathaṃ bhaven na nityaḥ syād % ātmā yady anubhāvakaḥ // Ipk_1,2.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433143 (0.0): athānubhavavidhvaṃse smṛtis tadanurodhinī / / kathaṃ bhaven na nityaḥ syād ātmā yady anubhāvakaḥ // Ipk_1,2.3 // | |||||||||||||||||||
Rgveda-Samhita: Padapatha text (rvpp_05u.htm.txt) 9341592 (0.010): | purastāt | ghṛtena | dyāvāpṛthivī iti | vi | undhi | su-prapānam | / bhavatu | aghnyābhyaḥ // RV_5,83.8 // | Jiva Gosvami: Gopalacampu - Uttaracampu 1-3 (gu01-03u.htm.txt) 2504683 (0.017): agatavantaḥ |bhavatu, mayā tu pitṛvyatāyāḥ pitṛtāyāś cānusartavyatayā | Gautama: Nyayasutra (nystik_u.htm.txt) 2424972 (0.027): avyutpanno 'yasuttaraśabdo 'nantaravacanaḥ tena bahūnāṃ nirddhāraṇe / 'pyupavannārtha iti / / bhavatu vā tarabnirdeśaḥ tathā 'pi na doṣa ityāha / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7124155 (0.041): kṛta etat? anubhavakāle tasyārthasya tādavasthyat, smṛtikāle / tvatādavasthyāt / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28143443 (0.042): iti bādhakajñānakāle 'hrade vanhyabhāvajñānaṃ bhavatu' itīcchayā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6878431 (0.046): parisamantātparāṅvyāvartata iti / / athātrāsminkāle 'rūpajño bhavati mumūrṣū rūpaṃ na jānāti tadāyamātmā | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655704 (0.047): kathaṃ bhaven na nityaḥ syād % ātmā yady anubhāvakaḥ // Ipk_1,2.3 // / Ipv: smṛtikāle pūrvānubhavanāśāt kathaṃ pūrvārthānubhavāvaṣṭambhadharmā | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433144 (0.047): kathaṃ bhaven na nityaḥ syād ātmā yady anubhāvakaḥ // Ipk_1,2.3 // / Ipv: smṛtikāle pūrvānubhavanāśāt kathaṃ pūrvārthānubhavāvaṣṭambhadharmā | Arcata: Hetubindutika (arhebt2u.htm.txt) 12086790 (0.052): parārthānumāne 'pi tata eva tatpratītirastu kiṃ pratijñāvacanena? | / yadi svayaṃpratipattikāle na kaścit prameyasyopadarśayitā kathaṃ tarhi | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18309255 (0.052): smṛtikāle tvatādavasthyāt / / nanu pūrvaṃ tāvattadavastha evāsāvasīdetāvataiva jñānamastu yathārtham / | Gautama: Nyayasutra (nystik_u.htm.txt) 2421732 (0.055): bhavatviti itthaṃbhūtā ceyaṃ prārthapanā na svarūpeṇa śoka ityata āha / | ||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24509669 (0.047): svarūpaprakāśanānupapatteḥ svaprakāśataiveṣṭavyā | atra ca prayogaḥ yad | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24433081 (0.047): * cid eva hi kṣaṇikā tattadarthaprakāśarūpānubhavasiddhā na tv etātirikta | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6982310 (0.055): prāyatāsiddhāv api | vapuṣo'napekṣatvāt | tādṛśa vapuḥ prakāśa hetutvena / svarūpātmakatvaṃ spaṣṭayanti | | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9726911 (0.063): prakāśastu prakāśātmakatvānnānya214mapekṣate / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9125165 (0.063): tat kathamasya svaprakāśatvamiti ratyāderjñānarūpatvābhāvāt / jñānasyaiva svaprakāśatvāt / | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17874756 (0.062): pūrvānbhūtārtha viṣayā smṛtir bhavati | jñānaṃ ca / viṣayendndriya saṃyogajaṃ bhavati | āpohanaṃ ca tayoḥ pramoṣo bhavati | | Bhagavadgita 15 (bhg4c15u.htm.txt) 17670345 (0.062): pūrvānbhūtārtha-viṣayā smṛtir bhavati | jñānaṃ ca / viṣayendndriya-saṃyogajaṃ bhavati | āpohanaṃ ca tayoḥ pramoṣo bhavati | | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655739 (0.0): satyāpy ātmani dṛṅnāśāt $ taddvārā dṛṣṭavastuṣu & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433179 (0.0): satyāpy ātmani dṛṅnāśāt taddvārā dṛṣṭavastuṣu / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433182 (0.0): satyāpy ātmani dṛṅnāśāt taddvārā dṛṣṭavastuṣu / / smṛtiḥ kenātha yatraivānubhavas tatpadaiva sā // Ipk_1,2.4 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655740 (0.028): satyāpy ātmani dṛṅnāśāt $ taddvārā dṛṣṭavastuṣu & / smṛtiḥ kenātha yatraivā- % -nubhavas tatpadaiva sā // Ipk_1,2.4 // | |||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016905 (0.058): daṇḍī puruṣa iti jñāne 'pi viparivṛttidarśanāt// / nanu jñānasya yadviṣayatvena janakatvaṃ tanmadhye yadyasya viśeṣaṇaṃ 1 | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20916124 (0.063): yuktamiti// / yadvā yathā jñānasya svābhāvena svaviṣayeṇa ca saha saṃbandhe 3 | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655776 (0.0): 'py arthānubhavasya viṣayeṇa sā viṣayavatī yadi // / yato hi pūrvānubhava- $ saṃskārāt smṛtisaṃbhavaḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433215 (0.0): 'py arthānubhavasya viṣayeṇa sā viṣayavatī yadi // / yato hi pūrvānubhava- saṃskārāt smṛtisaṃbhavaḥ / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655780 (0.0): yato hi pūrvānubhava- $ saṃskārāt smṛtisaṃbhavaḥ & / yady evam antargaḍunā % ko 'rthaḥ syāt sthāyinātmanā // Ipk_1,2.5 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433219 (0.0): yato hi pūrvānubhava- saṃskārāt smṛtisaṃbhavaḥ / / yady evam antargaḍunā ko 'rthaḥ syāt sthāyinātmanā // Ipk_1,2.5 // | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648688 (0.048): na taddarśanaṃ nāpi tadviṣayaḥ smṛterviṣayaḥ , tathāpi tu | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2081979 (0.049): tathā satīśvarajñānasya nityasyārtho viṣayo na syāt / / pratyabhijñānasya ca tattāṃśo viṣayo na bhavet / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7444389 (0.063): dyūta viṣayaḥ cen nayater arthaḥ, abhreṣa viṣayaś ced iṇ arthaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2422929 (0.064): sa evārtho viprakaṣṭo na viṣayaḥ sannikṛṣṭaśca viṣaya ityekasya | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655811 (0.0): ca siddheḥ // / tato bhinneṣu dharmeṣu $ tatsvarūpāviśeṣatah & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433250 (0.0): ca siddheḥ // / tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3677574 (0.057): etāstisraḥ śaktayo bhagavati naisargikyo'sṛṣṭāḥ / svarūpāparijñāne tu / bhinneṣu bhāveṣu jñānaṃ kriyā , śuddhameva bhinnatvaṃ prakāśavimarśaśūnyam | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647132 (0.064): tataḥ iti ātmano bhinneṣu dharmeṣu aṅgīkriyamāṇeṣu teṣu satsvapi , / ātmanaḥ svarūpe viśeṣābhāvāt sa tāvat ātmā smrṭau na vyāpriyeta , | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655817 (0.0): tato bhinneṣu dharmeṣu $ tatsvarūpāviśeṣatah & / saṃskārāt smṛitisiddhau syāt % smartā draṣṭeva kalpitaḥ // Ipk_1,2.6 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433256 (0.0): tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah / / saṃskārāt smṛitisiddhau syāt smartā draṣṭeva kalpitaḥ // Ipk_1,2.6 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3628521 (0.042): smaratīty apadiśyate Ipk_1,4.1d / smartā draṣṭeva kalpitaḥ Ipk_1,2.6d | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28168594 (0.064): ityanubhavasiddham/ tacca jñānatvena saṃskārahetutva eva saṅgacchate, | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647114 (0.030): saṃskārārthaḥ / atha saṃskārātmā vyatirikto viśeṣaḥ , tasya tarhi kimasau | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26178379 (0.037): 09604 nirdiśyate / na hi dharma dharmi vācinoḥ śabdayor vācye kaścid / 09605 viśeṣo asti ity uktam etat / atha punar ubhaya dharmaṃ brūyāt / | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 408171 (0.047): kuśūlasthabījasyāṃkurānukūlaḥ śilāśakalādviśeṣaḥ kaścidasti na vā, na / cenniyamena ekatra pravṛttireva na syānnivṛttiśca tadarthino na syāt | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15561888 (0.056): pūrvasyaivānuvādastasyaivānuktaḥ kaścidviśeṣo vaktavya iti / / kaḥ punarasau viśeṣa iti / / ucyate-pūrvasminpraśne 'sti vyatirikta ātmā yasyāyaṃ saprayojako bandha | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27235328 (0.056): pūrvasyaivānuvādastasyaivānuktaḥ kaścidviśeṣo vaktavya iti / / kaḥ punarasau viśeṣa iti / / ucyate pūrvasminpraśne 'sti vyatirikta ātmā yasyāyaṃ saprayojako bandha | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26191983 (0.057): 17214 pratīti prasaṅgāt / apratyakṣe api kenacij jñātum aśakyatvāt / / 17215 na ca asti kaścid viśeṣaḥ / sarva śabdā hi sarva artha | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647693 (0.057): prāgvat nityatāprasaṅgaḥ ; na ceta cidrūpasyāpi nityatā , tarhi ātmā na / nityaḥ kaścidasti , yasya jñānaṃ nāma śaktiḥ syāt iti jñānamātrameva asti | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22579713 (0.063): itisamānadoṣatvamevocyate nārthaviśeṣaḥ kaścidasti| | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13695687 (0.063): doṣa iti samānadoṣatvam evocyate | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51xu.htm.txt) 18233890 (0.063): samāno doṣa iti samāna-doṣatvam eva+ucyate | |||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647089 (0.030): kim / atha saṃskāra eva asya viśeṣaḥ , tarhi na vyatirikto 'sau iti | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28169286 (0.0): snehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmeṣvityarthaḥ/ | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21948710 (0.0): buddhisukhaduḥkhecchādveṣaprayatnadharmādhamrabhāvanā navātmaviśeṣaguṇāḥ, | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3265584 (0.0): sūtre cakārasūcitaṃ pareṣāṃ, sāṃkaryaṃ vaktumupakramate yeṣamityādinā / / buddhisukhaduḥkhecchādveṣaprayatnadharmādhamrabhāvanā | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18349771 (0.0): buddhisukhaduḥkhecchādveṣaprayatnadharmādharmabhāvanābhirnavabhirviśeṣaguṇairyuktāḥ | Kesava: Samkhyatattvapradipika (or Samkhyarthatattvapradipika; according (kestprau.htm.txt) 26195088 (0.0): tathā ghaṭamahaṃ jānāmītyanuvyavasāyākhyopalabdhiriti vibhāvanīyam | / tadeva jñānaṃ sukhaduḥkhecchādveṣaprayatnadharmādharmarūpā aṣṭau bhāvā | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10697949 (0.0): buddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārairnavabhirguṇairyuktaḥ| | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24432927 (0.0): buddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāṇāṃ navānām | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2580544 (0.0): buddhisukhaduḥkhecchādveṣaprayatnadharmāgharmāsaṃskārastānapahāya yadasya | Sarvamatasamgraha (sarvmtsu.htm.txt) 21321617 (0.0): paratvāparatvagurutvadravatvasneha(tva? / )buddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskāraśabdabhedāccaturviṃśatidhā | Sarvamatasamgraha (sarvmtsu.htm.txt) 21321708 (0.0): saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārā | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9682953 (0.0): buddhisukhaduḥkhecchādveṣaprayatnadharmabhāvanāsaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245780 (0.0): nairguṇyābhyupagamāt / / icchādveṣaprayatnasukhaduḥkhadharmādharmajñānasaṃskārāṇāmātmaguṇatvaṃ na | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24769481 (0.007): mānamiti nayavicakṣaṇo 'kṣapādaḥ / yadāha / icchādveṣaprayatnasukhaduḥkhajñānā nyātmano liṅga "m iti /" | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7682809 (0.018): rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14621308 (0.018): rūparasagandhasparśasaṃkhyāparimāṇapṛthak[tva]saṃyogavibhāgaparatvāparatvabuddhisukhaduḥkhecchādveṣaprayatnagurutvadravatvasnehasaṃskāradharmādharma^8śabdāś | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28112043 (0.041): sukha duḥkha icchā dveṣa prayatna dharma adharma saṃskārāḥ | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,2 (vnyps12u.htm.txt) 28733467 (0.045): ātmasvarūpasya taddharmabhūtajñānasya ca svayaṃprakāśatvāt, / sukhaduḥkhecchādveṣaprayatnānāṃ | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5909593 (0.050): buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.amūrtaguṇāḥ.// | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5909641 (0.050): rūparasagandhasparśasnehasāṃsiddhikadravatvabuddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.vaiśeṣikaguṇāḥ.// | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270460 (0.056): evamanāmiśrarūpa ātmā / / tataścecchādveṣaprayatnadharmajñānasaṃskārāṇāmanekasvabhāvānāṃ | |
Sravakabhumi (srabhu_u.htm.txt) 15182519 (0.049): tūdgṛhīteṣu dharmeṣu paryavāpteṣu cintiteṣu tuliteṣūpaparīkṣiteṣu svayam | Sravakabhumi (srabhu_u.htm.txt) 15182554 (0.049): dharmānusārī pudgalaḥ katamaḥ / yaḥ pudgalo yathāśruteṣu dharmeṣu / paryavāpteṣu cintiteṣu tuliteṣūpaparīkṣiteṣu svayam eva śakto bhavati | Candrakirti: Prasannapada (canprasu.htm.txt) 25825242 (0.055): kasyacidanyathātvamabhyupetam | tadevamatyantataḥ prakṛtāvasaṃvidyamānāyāṃ / sarvadharmeṣu asaṃvidyamāneṣu asvabhāveṣu tadanyathātve ca asaṃvidyamāne | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25718632 (0.058): sthitā sācalanatā, yācalanatā sāniśrayatā // / aniśritasya sarvadharmeṣu nāsti cittapratiṣṭhānam / | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23101630 (0.060): gaṃbhīreṣu dharmeṣu na bhavati kāṃkṣayitatvaṃ vā dhaṃdhāyitatvaṃ veti. | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15260090 (0.064): buddhadharmeṣv aśikṣiṣyatāśikṣamāṇe na teṣu dharmeṣu nānuttarāṃ | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655807 (0.064): tato bhinneṣu dharmeṣu $ tatsvarūpāviśeṣatah & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433246 (0.064): tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah / | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15025284 (0.064): atra dharmeṣu na kāṅkṣami na vicikitsāmi. | ||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14600197 (0.050): 'vināśāśitvābhāvaṃ sādhayati tarhi viśeṣābhāvād ātmādyanupalambhopi | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28772441 (0.052): pramāṇe tasyāntarbhāva iti vācyam ? na tāvacchābde, śabdābhāvāt / / padāthābhidhānāvāntaravyāpāreṇa hi 1138yacchabdādanvayajñānam, | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887630 (0.052): nā'tmajñānasyāmṛtatvahetutvābhyupagamāt / / yattāvadātmetyevopāsītetyārabhya sa eṣa neti netyetadantena granthena | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160120 (0.053): pīnatvābhāvāt na vyabhicāraḥ/ nanvevamapi yo yogī na bhuṅkte | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8706760 (0.053): dhvaniśabdaḥ kāvyasyātmetyuktaṃ bhaved, gavityayamāheti yathā / / na ca vipratipattisthānamasadeva, pratyuta satyeva dharmiṇi | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,1 (vnyps31u.htm.txt) 27649481 (0.054): na cātiprasaṅgaḥ; bhrāntādivākyānāṃ doṣamūlatvasya durapahnavatvāt / / atra tu tadabhāvāt / / utsvapnāyitaghuṇakṣatākṣarādīnāṃ tu viśiṣṭatātparyaviraheṇa | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18490410 (0.054): aśakyatvād, anyathā śaśaviṣāṇādayo 'py utpādyakoṭim adhyāsīran, / viśeṣābhāvāt; tataś ca na kaścid atyantābhāvaḥ syāt. tad yathā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17333649 (0.054): kim iti neśyate yato niścayo vijñānam eva tadviśeṣatvād asyeti | / siddhāntavāy āha na na karttavyaṃ kintu kartavyam eva tasya [S. | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28230163 (0.055): ātmetyanuṣajyate/ nāstītyanvayaḥ/ taditi/ loṣṭetyarthaḥ/ evamagre 'pi/ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9386035 (0.056): kāvyātmakatveneti / / yadāha 'rītirātmā kāvyasye'ti kāvyatvebhyupagatāyā rīteḥ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385930 (0.057): tadevaṃ cirantanaiḥ pratīyamānasyālaṅkārāntarbhāva eva tāvaduktaḥ / / tadupaskāryaḥ punarātmā kaiścidapi nābhyupagataḥ / | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6515274 (0.057): sākāratvābhyupagamaḥ | pratītisvabhāvamātre tāvad viśeṣābhāvājjñānātmani / nākārātiriktaṃ bhedakamanyat syāt | | Gautama: Nyayasutra (nystik_u.htm.txt) 2341433 (0.058): kathaṃ punaretanmithyājñānamityata āha ātmā tāvaditi / / atra śaṅgate tasyānupapattiḥ / / kutaḥ? sadasatoḥ sārūpyābhāvāditi cet? sarvatra hi rajatodakādivibhrameṣu | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767282 (0.059): svayaṃprakāśaḥcidbhinnatvāt, ahamarthaḥ parāk anyādhīnaprakāśatvāt, / ahamartho nātmā parāktvā | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25343105 (0.060): nanvarthātmanā tāvadalliṅgenānanumitapūrvamarthaṃ vedo bodhayatīti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160712 (0.060): ghaṭatvaprakārakajñātatāvattvāt yannaivaṃ tannaivam iti/ jñātatā ca | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18381503 (0.060): atra sa evāhamityātmaikatvāgrāhī pratyabhijñānubhavo darśitaḥ / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5367233 (0.061): tyūṅoḥ ca grahaṇam kartavyam . yuvatikā brahmabandhukā iti . ūṅgrahaṇena / tāvat na arthaḥ . na asti atra viśeṣaḥ ukārāntāt utpattau satyām ūṅantāt | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16702890 (0.061): saṃsargamātramanugrāhyatvābhāvāt / / 'pahiasāmāiesu' ityatra tu pade saṅkīrṇābhyāṃ tābhyāmupamārūpakābhyāṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28108372 (0.061): lakṣyatāvacchedakavyāpyatvasyābhāvāt ativyāptyaprasakteriti cet / atrāhuḥ/ atrāsambhavagrastapadaṃ gaganarūpasyāsambhavagrastasya tātparyeṇa | |
Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6514171 (0.045): kiñcidātmaprasādhakaṃ pramāṇam | nāsti pratyakṣamanumānaṃ ca vyatiricya | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646388 (0.045): ahaṃpratītirapyeṣā śarīrādyavasāyinī // Ipk_1,2.2 // / nanu iti ākṣepe ; iha ātmā saṃvitsvabhāvaḥ sthiraḥ iti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3089718 (0.049): atra vicāryate kiṃ punarasya bhagavato bādhakaṃ pramāṇaṃ / pratyakṣamanumānaṃ śabdādikaṃ veti vikalpāḥ // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3117642 (0.063): pratyakṣapūrvakatvāt pratyakṣaṃ pradhānam / prādhānyāccānumānasya bādhakam / / na tvanumānamasya / pratyakṣāntaraṃ tu bādhakaṃ bhavati / yathā | |||||||||||||||||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25566631 (0.016): taduktam varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / / carmopamaścetso 'nityaḥ stulyaścedasatphalaḥ // | ^ (brsvbh2u.htm.txt) 23593306 (0.028): taduktam 'varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / / carmopamaścetso 'nityaḥ svatulyaścedasatphalaḥ // | Gautama: Nyayasutra (nystik_u.htm.txt) 2370557 (0.045): varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / / carmopamaścet so 'nityaḥ khatulyaścedasatphalaḥ // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271183 (0.045): varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / / carmopamaścetso 'nityaḥ khatulyaścedasatsamaḥ // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9605729 (0.061): sāṅgakriyākalāpavattvaṃ nāstīti cet - tad asat. iyaṃ śaṅkā | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11576040 (0.061): sāṅgakriyākalāpavattvaṃ nāstīti cet tad asat. iyaṃ śaṅkā | |||||||||||||||
Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12037995 (0.004): 'saṃkṛtatvāt vātsīputrīyāṇāṃ tīrthikadṛṣṭiḥ prasajyate. niḥprayojanatvaṃ / varṣātapābhyāṃ kiṃ vyomnaś carmaṇy asti tayoḥ [Tib. 365a] phalaṃ. | Vacaspati: Bhamati (vacbhamu.htm.txt) 25566623 (0.012): iti nārthakriyākārī bhāvaḥ / / taduktam varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / | Gautama: Nyayasutra (nystik_u.htm.txt) 2370554 (0.021): tādavasthyādupaneyāpaneyābhāvāt / / yathāhuḥ, / varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271180 (0.021): cedyayuktaṃ / varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / | ^ (brsvbh2u.htm.txt) 23593299 (0.038): eva kāryakārī na bhāva iti nārthakriyākārī bhāvaḥ / / taduktam 'varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / | ||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655849 (0.0): kalpanāmātram etad ātmā smṛteti // / jñānaṃ ca citsvarūpaṃ cet $ tad anityaṃ kim ātmavat & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433288 (0.0): kalpanāmātram etad ātmā smṛteti // / jñānaṃ ca citsvarūpaṃ cet tad anityaṃ kim ātmavat / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655854 (0.0): jñānaṃ ca citsvarūpaṃ cet $ tad anityaṃ kim ātmavat & / athāpi jaḍam etasya % katham arthaprakāśatā // Ipk_1,2.7 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433293 (0.0): jñānaṃ ca citsvarūpaṃ cet tad anityaṃ kim ātmavat / / athāpi jaḍam etasya katham arthaprakāśatā // Ipk_1,2.7 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626025 (0.025): aiśvaryaiva vyavasthayā Ipk_2,4.9b / katham arthaprakāśatā Ipk_1,2.7d | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651778 (0.050): na ca prakāśo bhinnaḥ syādātmārthasya prakāśatā // Ipk_1,5.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656708 (0.050): na ca prakāśo bhinnaḥ syād % ātmārthasya prakāśatā // Ipk_1,5.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434146 (0.050): na ca prakāśo bhinnaḥ syād ātmārthasya prakāśatā // Ipk_1,5.2 // | |||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18385341 (0.019): tadbhāvo viśeṣaṇatvaṃ viśeṣyatvaṃ ca / | Bhartrhari: Vakyapadiya (vakyp1iu.htm.txt) 22444336 (0.023): viśeṣaṇaviśeṣyatvam BVaky_3,14.64c / viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.6a | Bhartrhari: Vakyapadiya (vakyp1iu.htm.txt) 22444344 (0.023): viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.21c / viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.255c | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28131538 (0.026): karaṇatvāyogāt/ viśeṣaṇaviśeṣyabhāvaḥ / viśeṣaṇaviśeṣyasvarūpameva, nātiriktaḥ sambandhaḥ/ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23802720 (0.032): viśeṣaṇaviśeṣyata iti svāmitvaṃ viśeṣaṇaṃ viṣṇurviśeṣya iti / viśeṣaṇaviśeṣyabhāvenaiva / | Gautama: Nyayasutra (nystik_u.htm.txt) 2387118 (0.033): vyadhikaraṇaviśeṣaṇaviśeṣyavyadhikaraṇasandigdadhaviśeṣaṇaviśeṣyavyadhikaraṇāsamarthaviśe | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14621127 (0.034): pratīyate ity abhi^3manyante tepy anyabhāvatadabhāvayoḥ sambandhābhāvena / viśeṣyaviśeṣaṇabhāvānupapatteḥ kathaṃ tajjanmanaḥ pratyakṣasya vārtāpi" | Gautama: Nyayasutra (nystik_u.htm.txt) 2352293 (0.034): na tvasti viśeṣaṇaviśeṣyabhāvo vāstava iti cet? astu tāvad | Candrakirti: Prasannapada (canprasu.htm.txt) 25803818 (0.035): śarīraśirovyatiriktaviśeṣaṇāsaṃbhave 'pi viśeṣaṇaviśeṣyabhāvo 'sti, evaṃ | Bhartrhari: Vakyapadiya (vakyp1iu.htm.txt) 22444351 (0.035): viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.258c / viśeṣaṇaviśeṣyayoḥ BVaky_3,14.94d | Gautama: Nyayasutra (nystik_u.htm.txt) 2387168 (0.038): vyadhikaraṇaviśeṣaṇaviśeṣyasandigdhaviśeṣaṇaviśeṣyasamarthaviśeṣaṇaviśeṣyabhedena | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13256584 (0.039): (anādivācakatvamityatra na viśeṣaṇaviśeṣyabhāvaḥ kintu lakṣaṇadvayamiti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28131123 (0.042): viśeṣaṇaviśeṣyabhāvo nāma naikaḥ sannikarṣaḥ/ api tu viśeṣaṇatvaṃ / viśeṣyatvaṃ ceti sambandhadvayam/ tatrābhāvaviśeṣaṇakapratyakṣe | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28200288 (0.043): tādṛśadharmavattvaprakārakapramāviśeṣyatvābhāvāt, yannaivaṃ tannaivam' | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25324259 (0.046): sarvathā dharmiṇo dharmo dharmeṇa tvavagamyate / / viśeṣaṇaviśeṣyatve na viśeṣo 'vadhāryate // Msv_5,4.35 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18372195 (0.047): nanu kathaṃ nāsti / / viśeṣaṇaviśeṣyabhāvānupapattyāderaparihṛtatvāditi cenna / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14597758 (0.048): viśeṣaṇaṃ syād iti | / nanu viśeṣaṇaviśeṣyabhāva eva ^4sambandhaḥ | na ca sambandhena | Gautama: Nyayasutra (nystik_u.htm.txt) 2346451 (0.048): nanvayaṃ viśeṣaṇaviśeṣyabhāvo 'nyatra saṃbandhāntarapūvrako dṛṣṭaḥ / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17331663 (0.049): niyamenābādhāyāḥ sambhavād vyabhicārābhāvāt kuto viśeṣaṇaviśeṣyabhāvo | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21000389 (0.049): saṃbandharūpaviśiṣṭasyābhāvo 'pītyarthaḥ / viśeṣaṇadvayeneti // / viśeṣaṇaviśeṣyarūpaviśeṣaṇadvayenetyarthaḥ / daṇḍītyatra | |
Gautama: Nyayasutra (nystik_u.htm.txt) 2352294 (0.004): na tvasti viśeṣaṇaviśeṣyabhāvo vāstava iti cet? astu tāvad | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13256584 (0.009): (anādivācakatvamityatra na viśeṣaṇaviśeṣyabhāvaḥ kintu lakṣaṇadvayamiti | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18385339 (0.012): dharmipratiyoginau ce(tyapi)ti draṣṭavyam / / tadbhāvo viśeṣaṇatvaṃ viśeṣyatvaṃ ca / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14597758 (0.020): viśeṣaṇaṃ syād iti | / nanu viśeṣaṇaviśeṣyabhāva eva ^4sambandhaḥ | na ca sambandhena | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26172922 (0.026): 06308 eka bheda abhidhāne api nāntarīyakas tad anya ākṣepo bhavati iti / 06309 na viśeṣaṇaviśeṣyabhāvaḥ / eka bheda abhidhāne apy anyavyāvṛtti | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18372194 (0.029): nanu kathaṃ nāsti / / viśeṣaṇaviśeṣyabhāvānupapattyāderaparihṛtatvāditi cenna / | Haribhadrasuri: Nyayapravesapravrtti (bsa066_u.htm.txt) 1706244 (0.032): saṃbandhaḥ kiṃtu dharmadharmiṇorviśeṣaṇaviśeṣyabhāva iti bhāvārthaḥ // / iha coktalakṣaṇayoge satyapyaśrāvaṇaḥ śabda ityevamādīnāmapi | Udayana: Nyayakusumanjali, Stavaka 3 (udnyku3u.htm.txt) 16140817 (0.034): tatra keyamākāṅkṣā nāma? na tāvadviśeṣaṇaviśeṣyabhāvaḥ, tasya | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13256800 (0.034): ato 'nādiriti bhinnaṃ lakṣaṇam, aparaṃ ca anapabhraṣṭateti lakṣaṇam, na tu / viśeṣaṇaviśeṣyabhāvaḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28131538 (0.035): karaṇatvāyogāt/ viśeṣaṇaviśeṣyabhāvaḥ / viśeṣaṇaviśeṣyasvarūpameva, nātiriktaḥ sambandhaḥ/ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7138558 (0.036): na ca buddhyā bodhyamanumīyate pratyakṣocchedaprasaḍgādityarthaḥ / / yo viśeṣaṇaviśeṣyabhāvaḥ sarvaḥ saṃndhāntarapūrvakaṃ iti vyāptirihaiva | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7158644 (0.037): viśeṣaṇaviśeṣyabhāvo na tāvat svarūpataḥ, padānāṃ parasparaṃ svātantryāt / | Candrakirti: Prasannapada (canprasu.htm.txt) 25803818 (0.037): śarīraśirovyatiriktaviśeṣaṇāsaṃbhave 'pi viśeṣaṇaviśeṣyabhāvo 'sti, evaṃ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5240127 (0.037): iti . tat ca na . dvayoḥ hi pratītpadārthakayoḥ loke viśeṣaṇaviśeṣyabhāvaḥ / bhavati . na ca ādaicchabdaḥ pratītapadārthakaḥ . tasmāt sañjñāsañjñinau | Gautama: Nyayasutra (nystik_u.htm.txt) 2346448 (0.041): tasmāt viśeṣaṇaviśeṣyabhāvaḥ pariśiṣyate / / nanvayaṃ viśeṣaṇaviśeṣyabhāvo 'nyatra saṃbandhāntarapūvrako dṛṣṭaḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28131116 (0.041): viśeṣaṇaviśeṣyabhāvo nāma naikaḥ sannikarṣaḥ/ api tu viśeṣaṇatvaṃ | |||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648016 (0.018): nānyannānyo'sti saṃbandhaḥ kāryakāraṇabhāvataḥ // Ipk_1,2.10 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655998 (0.018): nānyan nānyo 'sti saṃbandhaḥ % kāryakāraṇabhāvataḥ // Ipk_1,2.10 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433437 (0.018): nānyan nānyo 'sti saṃbandhaḥ kāryakāraṇabhāvataḥ // Ipk_1,2.10 // | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14609161 (0.030): vibhedato [105.23] bhedād vyatirekāt | bhede hi kāryakāraṇabhāvaḥ / saṃbandhaḥ | sa cātra nāstīti ca buddhistham | teṣāṃ [105.23] | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24077599 (0.034): kaśca saṃbandhaḥ / / kāryakāraṇabhāvaḥ / / yadyātmā nāsti kasyāyamahaṅkāraḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14597269 (0.036): tajjanayata, kā no hānir ity āha tadbhāvaś ce[48.15]ti^7 | tadbhāvaḥ / kāryakāraṇabhāvaḥ saṃbandhaḥ | kāraṇābhāvād anutpannaś | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296211 (0.040): abhāva[217] eva kāryatvenābhimatasyābhāvaś ca | sa eva kāryakāraṇabhāvo / nānyaḥ | | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4997952 (0.050): bhavati, yasmiṃś cāsati yan na bhavati, tatraiva kāryakāraṇasaṃbandhaḥ. | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083385 (0.052): kāryatvenābhimatasyābhāvaśca | sa eva kāryakāraṇābhāvo nānyaḥ | / sa hi tābhyāmanyo bhavan svabhāvato 'pratipannakāryakāraṇarūpayorvā | Gautama: Nyayasutra (nystik_u.htm.txt) 2397060 (0.057): sambadhyamānaṃ vā, na vāstavaḥ kaścitkāryakāraṇabhāvo nāmāsti sambandhaḥ / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4997937 (0.058): 'numānaṃ bhavati, kāryakāraṇasaṃbandho nāma sa bhavati, yasmin sati yad | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27909587 (0.059): kāryakāraṇabhāvādanyo vastusambandho 'sti / | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6513904 (0.059): kāraṇaśakteḥ pratiniyatatvāt | tataśca yeṣu kāryakāraṇabhāvaḥ pratiniyataḥ / teṣu naiva kaścid eko 'nugataḥ bhinnāvasthaśca paridṛśyate | iha | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24547895 (0.060): nanu kiṃ kāryakāraṇabhāvo 'pi dviṣṭhaḥ sambandhaḥ kaścid iṣṭo yenaivam | Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10722969 (0.061): satkāryamasatkuta eva sambhavati? na cānyaḥ kāryakāraṇabhāvaḥ sambhavati | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2564495 (0.062): saṃyogaḥ samavāya ekārthasamavāyaḥ kāryakāraṇatvamanyo vā dṛṣṭāntadharmiṣu | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 978931 (0.063): / yadyaviśiṣṭastadā kāryakāraṇabhāvo 'pi na yujyate, viśiṣṭasyaiva | ||||
Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7612031 (0.064): akovidaiḥ | aikyaṃ tu golokasya gokula vaibhava prakāśa rūpatvāt | / prakāśas tu na | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655880 (0.0): nityatādiprasaṅgaḥ / jaḍatve katham arthasyāsau prakāśaḥ // / athārthasya yathā rūpaṃ $ dhatte buddhis tathātmanaḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433319 (0.0): nityatādiprasaṅgaḥ / jaḍatve katham arthasyāsau prakāśaḥ // / athārthasya yathā rūpaṃ dhatte buddhis tathātmanaḥ / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626901 (0.061): dviṣṭhasyānekarūpatvāt Ipk_1,2.11a / dhatte buddhis tathātmanaḥ Ipk_1,2.8b | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3655816 (0.064): dhāvanādyupapadyeta pratisaṃdhānavarjitam // Ipk_1,5.19 // / iha tāvat caitanyasya ātmabhūto | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649125 (0.052): saṃvit yadi svātmamātraviśrāntā arthasya sā kathaṃ prakāśaḥ ? sa hi / arthadharma eva tathā syāt ; tataśca arthaprakāśaḥ tāvatyeva paryavasita | ||||||||||||||||||||
Abhinavagupta: Tantrasara (abhtantu.htm.txt) 13109955 (0.064): tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24772896 (0.049): bhūtānāṃ pañcānāṃ mahābhūtānām / avyakte ti / sukhaduḥkhamohātmatvaṃ / sukhādisvarūpatvam, sukhādijanakatvarūpaṃ vā / tena | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354004 (0.054): puruṣabandhakatvācca guṇaśabdenocyate / indriyādivat / guṇānāṃ / sukhaduḥkhamohātmakatvapravādastu dharmadharmyabhedāt / manasaḥ | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24773215 (0.056): athādhiṣṭhānādityaṃśaṃ vivṛṇoti tathā dehādaya iti / / sukhaduḥkhamohātmakatayā sukhādyātmakasattvādisaṅghātarūpatayā / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850838 (0.062): siddham duḥkhatrayātyantikanivṛttilakṣaṇaṃ kaivalyaṃ na tāvadbuddhyādīnāṃ / te hi sukhaduḥkhamohātmakāḥ kathaṃ svabhāvādviyojayituṃ śakyāḥ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850655 (0.064): dṛṣṭastailatāmbūlaghṛtadadhidugdhānnavastrādivat sukhaduḥkhamohātmakatvena | ||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6982310 (0.064): prāyatāsiddhāv api | vapuṣo'napekṣatvāt | tādṛśa vapuḥ prakāśa hetutvena / svarūpātmakatvaṃ spaṣṭayanti | | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3645223 (0.038): yuktam ityuktam , nāpi ajaḍasya ; tasmāt saṃvitprakāśa eva ghaṭādiprakāśaḥ / , na tvasau svatantraḥ kaścit vāstavaḥ ; prakāśa eva ca ātmāḥ ; tat na | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384229 (0.060): nāsau ghaṭaprakāśaḥ syād dviprakāśo hy asau bhavet // 1.77 // | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655887 (0.0): caitanyam ajaḍā saivaṃ % jāḍye nārthaprakāsatā // Ipk_1,2.8 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626401 (0.0): jāḍānāṃ nopapadyate Ipk_2,4.14d / jāḍye nārthaprakāsatā Ipk_1,2.8d | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433326 (0.0): caitanyam ajaḍā saivaṃ jāḍye nārthaprakāsatā // Ipk_1,2.8 // | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647633 (0.055): pratibimbatavahnipuñja ādarśo dāhyaṃ dahet / atha mukhyaprakāśarūpameva / tatpratibimbakam , tat tarhi buddheravyatiriktam iti mukhyaprakāśarūpaiva | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24778147 (0.049): evaṃ saṃvidopyātmāyattaprakāśatvānna mukhyaṃ svaprakāśatvamityuktam / | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647612 (0.055): caitanyapratibimbayoge yadi tāvat tatpratibimbakamapi mukhyaṃ / prakāśarūpameva na bhavati , tenāpi na kiṃcit kṛtaṃ syāt , na hi | ||||||||||||||||||||
Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10630064 (0.026): tadarthajñāpakatvena jñātāt padādarthajñānamātraṃ syāt na tu saṃsargadhīḥ, | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24768711 (0.048): jñānamātraṃ vā nāsti / / tattadviśeṣaprakāśavyabhicāraścāhamarthaprakāśasyokta eva | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647080 (0.057): avyatiriktaḥ iti na nityaḥ syāt ; atha na kaścit asya viśeṣaḥ , tena tarhi | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655931 (0.0): svarūpeṇāsti nānyasaṃbandhitayā // / kriyāpy arthasya kāyādes $ tattaddeśādijātatā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626529 (0.0): tattaddeśādijātatā Ipk_1,2.9b | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433370 (0.0): svarūpeṇāsti nānyasaṃbandhitayā // / kriyāpy arthasya kāyādes tattaddeśādijātatā / | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655933 (0.0): kriyāpy arthasya kāyādes $ tattaddeśādijātatā & / nānyādṛṣṭer na sāpy ekā % kramikaikasya cocitā // Ipk_1,2.9 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433372 (0.0): kriyāpy arthasya kāyādes tattaddeśādijātatā / / nānyādṛṣṭer na sāpy ekā kramikaikasya cocitā // Ipk_1,2.9 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627017 (0.064): nānyan nānyo 'sti saṃbandhaḥ Ipk_1,2.10c / nānyādṛṣṭer na sāpy ekā Ipk_1,2.9c | ||||||||||||||||||
Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17307455 (0.050): saṅkhyāsaṃjñālakṣaṇakāryabhedād bhedo deśakālasvabhāvābhedāc cābheda | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7117306 (0.050): yadyapi deśāvasthābhede kālabhedo 'pyarthasiddhastathāpi yathākathañcit | Arcata: Hetubindutika (arhebt2u.htm.txt) 12094014 (0.055): saṅkhayāsaṃjñālakṣaṇakāryabhedād bhedo deśakālasvabhāvābhedāccābheda | Arcata: Hetubindutika (arhebt2u.htm.txt) 12094962 (0.055): deśakālasvabhāvābhedādabhedastu yo 'bhyupagamyate so 'pyanupapanna eva | | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9459522 (0.064): svabhāvo hy ayaṃ vācyānāṃ cetanānām acetanānāṃ ca yad avasthā-bhedād / deśa-bhedāt kāla-bhedāt svālakṣaṇya-bhedāc cānantatā bhavati / taiś ca | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25336803 (0.064): yadyapi deśabhedo nāsti / / kālabhedāttu saṃśayānasya saṃśayocchedadvāreṇa prāmāṇyamavihatamiti / | Gautama: Nyayasutra (nystik_u.htm.txt) 2351918 (0.064): paradeśakālasaṃbandha iti ko virodhaḥ? yo 'pi kāladeśasaṃbandhabhedena / viṣayabheda uktaḥ, so 'pi ayuktaḥ / | ||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28179566 (0.054): sthūladṛṣṭyā pratīyate/ tataḥ nāmabhedamātramiti śaṅkā avatarati/ | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3299803 (0.051): ato 'pṛthaksiddhaviśeṣaṇatayā viśiṣṭaikavastvekadeśatvarūpameva | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3248978 (0.058): naca svakāryāpekṣayedaṃ vastvekadeśaviṣayaṃ | |||||||||||||||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7135936 (0.035): tadanena svākārasya bāhyatve sādhakapramāṇābhāvo darśitaḥ / / bādhakamapi sūcitam / | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3486188 (0.036): pūrvollikhitasya pāriśeṣyeṇopādānādekasya graho bhavati / / yatra tu sādhakabādhakapramāṇābhāvastatra saṃdeha eva / | Gautama: Nyayasutra (nystik_u.htm.txt) 2373504 (0.036): avyavasthitaviśeṣatvaṃ sādhakabādhakapramāṇābhāva ityarthaḥ // | Gautama: Nyayasutra (nystik_u.htm.txt) 2373605 (0.038): vaiśeṣikalakṣaṇe hi viśeṣāpratyakṣādityanena sādhakabādhakapramāṇābhāvo / darśitaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2371402 (0.041): asti ca karitarurūpaviśeṣasmṛtiḥ, na tu sādhakabādhakapramāṇābhāva iti na | Gautama: Nyayasutra (nystik_u.htm.txt) 2371225 (0.048): tadabhāvo 'vyavasthā / / tadanena sādhakabādhakapramāṇābhāvo darśitaḥ / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7166939 (0.049): yadi hi samāno dharmo vyavacchedaheturiti kutaḥ / sādhakabādhakapramāṇābhāvaḥ, tasyaiva tadabhāvarūpatvāt / | ||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26655940 (0.0): nānyādṛṣṭer na sāpy ekā % kramikaikasya cocitā // Ipk_1,2.9 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433379 (0.0): nānyādṛṣṭer na sāpy ekā kramikaikasya cocitā // Ipk_1,2.9 // | |||||||||||||||||||
Abhinavagupta: Tantrasara (abhtantu.htm.txt) 13106358 (0.063): sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā / vikalpaviśeṣo yogaḥ // AbhTs_4.27 | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3673883 (0.058): sarvajñatvasarvakartṛtvādiviśuddhaiśvaryadharmaiva syāt , | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702135 (0.059): anyathā tasya ciddharmatvena vakṣyamāṇatvātsarvajñatvasarvakartṛtvena | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656000 (0.0): atiriktasyānyasyānupalambhāt // / tatra tatra sthite tat tad $ bhavatīty eva dṛśyate & / nānyan nānyo 'sti saṃbandhaḥ % kāryakāraṇabhāvataḥ // Ipk_1,2.10 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627013 (0.0): nānyan nānyo 'sti saṃbandhaḥ Ipk_1,2.10c | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433439 (0.0): atiriktasyānyasyānupalambhāt // / tatra tatra sthite tat tad bhavatīty eva dṛśyate / / nānyan nānyo 'sti saṃbandhaḥ kāryakāraṇabhāvataḥ // Ipk_1,2.10 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647292 (0.018): dvayornityayoḥ kaścit saṃbandhaḥ , kāryakāraṇabhāvo hi asau nānyaḥ , tata | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4997951 (0.055): bhavati, yasmiṃś cāsati yan na bhavati, tatraiva kāryakāraṇasaṃbandhaḥ. | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2564495 (0.057): saṃyogaḥ samavāya ekārthasamavāyaḥ kāryakāraṇatvamanyo vā dṛṣṭāntadharmiṣu | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626136 (0.060): kāryakāraṇabhāvataḥ Ipk_1,2.10d / kāryakāraṇayor api Ipk_2,4.17b | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14609160 (0.060): vibhedato [105.23] bhedād vyatirekāt | bhede hi kāryakāraṇabhāvaḥ / saṃbandhaḥ | sa cātra nāstīti ca buddhistham | teṣāṃ [105.23] | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296211 (0.060): abhāva[217] eva kāryatvenābhimatasyābhāvaś ca | sa eva kāryakāraṇabhāvo / nānyaḥ | / sa hi tābhyām anyo bhavan svabhāvato 'pratipannakāryakāraṇarūpayor vā | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083385 (0.063): kāryatvenābhimatasyābhāvaśca | sa eva kāryakāraṇābhāvo nānyaḥ | / sa hi tābhyāmanyo bhavan svabhāvato 'pratipannakāryakāraṇarūpayorvā | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24077599 (0.064): kaśca saṃbandhaḥ / / kāryakāraṇabhāvaḥ / / yadyātmā nāsti kasyāyamahaṅkāraḥ / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4997937 (0.064): 'numānaṃ bhavati, kāryakāraṇasaṃbandho nāma sa bhavati, yasmin sati yad | |||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4993935 (0.016): yat prayājaśeṣeṇābhighāraṇam, tasyaivābhāvād etad upapadyate, saty api / śrapyamāṇāyā abhighāraṇa udvāsitāyāś ca, yat tāvac chrapyamāṇāyāḥ, tad | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7405939 (0.019): āṅa udgamne (*1,3.40) ākramate, ācikraṃsate / / iha na bhavati, śiśatsati, mumūrṣati / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14222037 (0.020): sahṛdayāsambandhitvamityarthaḥ / / tāṭasthye sati svarasanīyatvaṃ na bhavediti bhāvaḥ / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24147857 (0.020): śap syādiḥ prapnoti/ / na ca sati śapyasati vā na viśeṣaḥ/ anyādidānīmidamucyate--nāsti viśeṣa | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28127470 (0.021): tatra asattvāt nātivyāptiḥ/ / prācīnāstu / 'vyāpāravattve sati' ityapi vaktavyam/ ataḥ cakṣuḥ saṃyogādau | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25344270 (0.022): api ca viśiṣṭatā sambandhe sati bhavati, tadiha kīdṛśor'thaśabdayośabdayo' | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3972900 (0.022): amalam avatarati: tato jñānāt sā vāsanā vyabhaitsīd vā na vā? / vyatyaraikṣīc ced, evaṃ sati tad-grāhaka-pramāṇam abhidhānīyam, | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18470825 (0.022): jñānāt sā vāsanā vyabhaitsīd vā na vā? vyatyaraikṣīc ced, evaṃ sati / tadgrāhakapramāṇam abhidhānīyam, jñānavyatiriktāyāḥ saṃvedanābhāvāt, | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13381223 (0.024): {gāmbhīryagarimā tasya satyaṅgaṅgābhujaṅgavat / / durālokaḥ sa samare nidāghāmbararatnavat //396//} | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016828 (0.027): viśeṣaṇatvenānayanaṃ viśeṣyatvena bhāyādityarthaḥ/ viparivṛttau viniyame / satītyarthaḥ// mama tviti// abhihitānvayavādinastvityarthaḥ/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28183904 (0.030): idānīntanakṛtisādhyasandhyāvandanakaḥ etatkāle śucitve sati / jīvitvāt yo naivam sa naivam yathā bauddhaḥ', 'aham | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28183919 (0.030): etatkālikakṛtisādhyasnānakaḥ etatkāle aśucitve sati jīvitvāt / yo naivaṃ sa naivaṃ yathā nāstikaḥ ityanumānaṃ pravartate/ na ca | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24046874 (0.031): anāgatāvasya iti cet / / sati kathaṃ nāstibuddhiḥ / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25537557 (0.031): ' naca svastintyādivat gavyaktibhedapratyayaḥ sphuṭaḥ pratyuccaraṇamasti / / tathā sati daśa gakarānudacārayaccaitra iti hi pratyayaḥ syāt / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23074882 (0.031): sūryāstamayaḥ, tena pajhasya saṃkocaḥ, tato brahnaṇaḥ sthagaman tatra sati | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26025427 (0.033): dhātubhyo vā iḍāgamo bhavati / / kṛta kartsyati / / akartsyat / / cikṛtsati / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10491229 (0.035): nanu jīvasya pradhānaikyasaṃpadupāsanārthamidaṃ vākyāmastviti, / tatrāha evaṃ ca satīti / / ahādhitātmapramāyāṃ satyāmityārthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13287507 (0.035): nanu jīvasya pradhānaikyasaṃpadupāsanārthamidaṃ vākyāmastviti, / tatrāha evaṃ ca satīti / / ahādhitātmapramāyāṃ satyāmityārthaḥ / | Rgveda (rvh1-10u.htm.txt) 14062609 (0.036): RV_8,005.01a dūrād iheva yat saty aruṇapsur aśiśvitat | / RV_8,005.01c vi bhānuṃ viśvadhātanat || | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2878723 (0.036): asati āśaktau yadapāvaraṇaṃ na tadbhajane doṣaḥ // (191-192) dhārayet | |
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8635637 (0.060): viśeṣārthaḥ / 'vāmane'; ityanantaraṃ 'nirguṇaikaniṣṭhatvenoktāt'; iti | ||||||||||||||||||||
Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2570698 (0.038): pāṭanāpi syāt / / na ca kāryakāraṇabhāvaḥ, dvayorapi nityatvāt / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26524332 (0.038): prayatnānantarīyakatvād iti bruvatā kāraṇata utpattir abhidhīyate, na / kāryasya kāraṇaniyamaḥ/ yadi ca kāraṇāntarād apy utpadyamānasya śabdasya | Vacaspati: Bhamati (vacbhamu.htm.txt) 25566817 (0.038): kāryakāraṇabhāvo bhavet / / tasmātkālpanikādeva / svalakṣaṇopādānadbījajātīyāttathāvidhasyaivāṅgurajātīyasyotpattiniyama | ^ (brsvbh2u.htm.txt) 23593497 (0.038): naca bījāṅguratve sāmānye paramārthasatī, yenaitayorbhāvikaḥ / kāryakāraṇabhāvo bhavet / / tasmātkālpanikādeva | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10635244 (0.039): jñāna-cikīrṣayoḥ kārya-kāraṇabhāvo na tvekaviṣayatve sati gauravāt, | Gautama: Nyayasutra (nystik_u.htm.txt) 2427220 (0.040): ( 410 / 1 ) ye avayavakarmaṇī lāsollāsau na tayoḥpa kāryakāraṇabhāvaḥ / / yattvavayavikarmana tatra yaugapadyaṃ nāpi kāryakāraṇabhāva | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21203858 (0.040): kāryasāmānyakṛtisāmānyayoḥ kāryakāraṇabhāva iti yatvaduktaṃ tadviparīte | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1000377 (0.040): punarasattvenāṅgīkaraṇaṃ vaināśikataiva / kāryakāraṇabhāvo yadi / paramārthata syāttadā evamabhidadhānānāṃ [sā] dṛṣṭistāvat samyag | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 978974 (0.042): kāryakāraṇayostutvaprasaṅgāt / samakālikayostāvat kāryakāraṇabhāvo na / yujyate, niṣpannavasthāyāṃ dvayorvidyamānasvabhāvatvena | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14596863 (0.043): tasya dhūmarūpe (?) tadbhāvaḥ [47.13] kāryakāraṇabhāvaḥ tayos tādrūpyepi | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6516147 (0.049): pāramitāyogasyaidāryamabhidhīyate | saṃvṛtau kāryakāraṇabhāvasyopadarśanād | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21204043 (0.049): kāryakāraṇabhāvastaddharmāliṅgatatvaṃ tatsaṃbandhitvaṃ dhyeyam / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12104810 (0.049): sarvathā janyajanakabhāvāt" | janyajanakabhāvo hi kāryakāraṇabhāva ucyate / | sa ca nāgnidhūmayoraṃśena api tu sarveṇa prakāreṇa | tathāhi yathā" | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28117378 (0.050): kāryakāraṇabhāvo labhyate/ paraṃ tu tulamadhyasthaghṛtadravatvasya | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14224421 (0.051): bhavatvānantaryaṃ kāryakāraṇabhāvaśca vāsanānāṃ; yadā tu | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7149952 (0.051): yattu bhede sati vyāpyavyāpakābhāva eva kāryakāraṇabhāva eva / kāryakāraṇabhāva iti vyudapādi prajñākareṇa tat pāpādapi pāpīyaḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28150099 (0.052): kāryakāraṇabhāvo na sambhavati/ / śabdopamānajanyapramityorevātrakāryakāraṇabhāvaḥ/ śabdajanyāpramitiḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17295830 (0.052): bhāvaḥ? | _{1}kāryatvaṃ_{2}kāraṇatvaṃca | tasya yā siddhiḥ pratītiḥ sā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28157446 (0.054): kāraṇatādvayaṃ kalpanīyamiti ekakāryakāraṇabhāvo na sambhavati / ityāśayāt/ tathā ca anvayāṃśaḥ ākāṅkṣālabhya eveti sthitam/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28100241 (0.054): prayojanamiti labhyate/ tatra maṅgala granthasamāptyoḥ kāryakāraṇabhāvo / na sambhavati, anvayavyabhicārāt vyatirekavyabhicārācceti śaṅkitaṃ | |
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24774411 (0.034): udbhūtarūpasparśānyatarasya kāraṇatvam / tadabhāvānnātmanaḥ pratyakṣatvaṃ | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3211797 (0.046): ananyatve 'pi kāryakāraṇayoḥ kāryasya kāraṇātmatvaṃ natu kāraṇasya | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21175118 (0.047): mṛtpiṇḍatvenaiva kāryakāraṇabhāvo na tadghaṭatvena 3 mṛtpiṇḍatvena | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10597709 (0.047): 01403 asti. na ca anayoḥ kāryakāraṇabhāvaḥ, svayam atadātmano | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7149951 (0.049): yattu bhede sati vyāpyavyāpakābhāva eva kāryakāraṇabhāva eva / kāryakāraṇabhāva iti vyudapādi prajñākareṇa tat pāpādapi pāpīyaḥ / | Tarkabhasa (bsa072_u.htm.txt) 16555973 (0.050): kasyacidanvayavyatirekātmakāryakāraṇabhāvāsiddheḥ kāryaliṅgāyogat / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12111997 (0.051): svahetubhya eva niṣpatteḥ | satyapi tadabhiprāye 'nyabhāvasyābhāvācca | / tataśca kathaṃ tayoḥ kāryakāraṇabhāvaḥ?, tadvārako 'vinābhāvo vā syāt? | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17325354 (0.051): niṣpatteḥ | saty api tadabhiprāye 'nyabhāvasyābhāvāc ca | tataś ca kathaṃ / tayoḥ kāryakāraṇabhāvaḥ? taddvārako 'vinābhāvo vā syāt? yato [T. 337b.] | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14596769 (0.051): kāryakāraṇabhāva [46.22] iti | yad vā kāryakāraṇabhāvaniścayahetutvād ayam | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26187512 (0.051): 14723 tad upādānatā iti cet / ko ayam upādāna arthaḥ / na kāryakāraṇabhāvo / 14724 anabhyupagamāt / abhyupagame vā na kārya kāraṇe anyonya | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296209 (0.052): abhāva[217] eva kāryatvenābhimatasyābhāvaś ca | sa eva kāryakāraṇabhāvo | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18380392 (0.056): na hyānantaryamātreṇa kāryakāraṇabhāvaḥ / / tathātve vināśakāryatvaprasaṅgāt / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5870319 (0.056): na ca kartṛtvam, kāryābhāvāt / / na ca kāraṇatvam, ata eva / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10491640 (0.056): kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13288070 (0.056): kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti | Tarkarahasya (tarkrsau.htm.txt) 24344611 (0.056): kāraṇātmānam | na kāraṇātmā kāryam | sādhāraṇakāryakāraṇabhāvaḥ sambandhaḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2365279 (0.058): rāmatvamātmanaḥ, yadi tat kāryakāraṇabhāvanibandhanam, kathamasat, | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18116053 (0.058): dvayorapi prakṛtatvānna tadātmatā / / kāryakāraṇapaurvāparyaviparyayarūpātiśayoktimūlā sahoktiryathā | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24014614 (0.059): ayameva teṣāṃ saṃnipāto yaḥ kāryakāraṇabhāvaḥ / / ekakāryārtho vā saṃnipātārthaḥ / | Dharmakirti: Sambandhapariksa, with Prabhacandra's commentary. (bsa063_u.htm.txt) 22238927 (0.059): yataśca 'bhāve bhāvini=bhavanadharmiṇi tadbhāvaḥ=kāraṇābhimatasya bhāva / eva kāraṇatvam, bhāve eva kāraṇābhimatasya bhāvitā kāryābhimatasya | |
Moksopaya (also known as Yogavasistha") (motik_3u.htm.txt) 16614733 (0.052): darśanāt iti cet | śaśibhṛtkīṭayor api | kiṃrūpaṃ kāryavailakṣaṇyam asti / jñānakriyāyāḥ karaṇakriyāyāś caikatvāt | yas tu bahvalpatākṛto bhedaḥ asti" | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2234030 (0.052): kiṃrūpaṃ kāryavailakṣaṇyam asti jñānakriyāyāḥ karaṇakriyāyāś caikatvāt |" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4137680 (0.052): tadbhojanādipavṛttau niyamavatsyāditi cet? na, niyamasākriyatvāt / kriyāyāścaprayojakatvānnāsau jñānasyāpavādakaraḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10920257 (0.053): anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṃskriyate / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 1, (jsbh3-1u.htm.txt) 8523818 (0.056): prāganavasaterdravyaniyamopapattintvāyogādaparicchedakatvenaca kriyāyā | Vinitadeva: Samtanantarasiddhitika (with mula text; reconstructed) (bsa061_u.htm.txt) 6687964 (0.059): atha parajñānasya kriyāyā anupalambhāt paradhīranumātuṃ na yujyata iti | |||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24763294 (0.041): nanu jñātṛtvaṃ jñānakriyākartṛtvaṃ vikriyātmakaṃ jaḍamahaṅkāragranthistham | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19458953 (0.059): ātmavyāpāramantareṇa te eva kartṛtvopabhoktṛtve na syātāmityatrāha | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656033 (0.0): ṛte nānyad vastūnāṃ jñāteyam // / dviṣṭhasyānekarūpatvāt $ siddhasyānyānapekṣaṇāt & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433472 (0.0): ṛte nānyad vastūnāṃ jñāteyam // / dviṣṭhasyānekarūpatvāt siddhasyānyānapekṣaṇāt / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656037 (0.0): dviṣṭhasyānekarūpatvāt $ siddhasyānyānapekṣaṇāt & / pāratantryādyayogāc ca % tena kartāpi kalpitaḥ // Ipk_1,2.11 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433476 (0.0): dviṣṭhasyānekarūpatvāt siddhasyānyānapekṣaṇāt / / pāratantryādyayogāc ca tena kartāpi kalpitaḥ // Ipk_1,2.11 // | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3118522 (0.050): tulyahetukatvenaikatvaprasaṅgaḥ / ekatve tu dvayorekataraḥ prahātavyaḥ / | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649413 (0.0): saṃbandhaḥ / cet ityanena tadviparyayaḥ sūcitaḥ //7// / iti śivam / āditaḥ 23 // / iti śrīmadācāryābhinavaguptaviracitāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669175 (0.024): śāstrādāviti maṅgyantareṇa idānīṃ tadeva nirvāhitam iti śivam //17// / āditaḥ 120// / iti śrīmadācāryābhinavaguptācāryaviracitāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646185 (0.028): iti śrīmadācāryotpaladevaśiṣya śrīmadācāryalakṣmaṇaguptadattopadeśa / śrīmadācāryābhinavaguptaviracitāyāṃ śrīpratyabhijñāvimarśinyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661494 (0.045): śrīmanmāheśvarācāryavaryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3662881 (0.045): iti śrīmadācāryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptapādakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674444 (0.045): iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāmāgamādhikāre | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3679373 (0.045): iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651491 (0.048): māyīyaḥ kalpitaḥ pramātā aśuddhaprakāśasvabhāvaḥ iti śivam / āditaḥ ślo. / śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ | |||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669183 (5.960): iti śrīmadācāryābhinavaguptācāryaviracitāyāṃ / pratyabhijñāsūtravimarśinyāṃ kriyādhikāre mānatatphalameyanirūpaṇaṃ nāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649417 (0.027): iti śrīmadācāryābhinavaguptaviracitāyāṃ / īśvarapratyabhijñāsūtravimarśinyāṃ jñānādhikāre paradarśanānupapattirnāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646187 (0.028): śrīmadācāryābhinavaguptaviracitāyāṃ śrīpratyabhijñāvimarśinyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651500 (0.046): śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656463 (0.046): śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ / prathame jñānādhikāre jñānaśaktinirūpaṇaṃ nāma pañcamāhnikam // 5 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3664755 (0.057): śrīmadācāryābhinavaguptapādakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre / bhedābhedāvamarśanaṃ nāma dvitīyamāhnikam // 2 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3672579 (0.058): śrīmadācāryābhinavaguptakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre / kāryakāraṇatattvanirūpaṇaṃ nāma caturthamāhnikam // 4 // | ||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649426 (0.011): īśvarapratyabhijñāsūtravimarśinyāṃ jñānādhikāre paradarśanānupapattirnāma / tṛtīyamāhnikam // 3 // / atha caturthamāhnikam / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651503 (0.036): prathame jñānādhikāre smṛtiśaktinirūpaṇaṃ nāma caturthamāhnikam // 4 // / atha pañcamamāhnikam / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24816262 (0.040): (iti nyāyasūtre prathamādhyāyasya prathamam āhnikam) / (atha dvitīyam āhnikam) | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3664759 (0.047): bhedābhedāvamarśanaṃ nāma dvitīyamāhnikam // 2 // / kriyādhikāre tṛtīyamāhnikam / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 436873 (0.047): iti kriyādhikāre dvitīyam āhnikam // / tṛtīyam āhnikam // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26659435 (0.048): iti kriyādhikāre dvitīyam āhnikam // / tṛtīyam āhnikam // / idam etādṛgityevaṃ $ yad vaśād vyavatiṣṭhate & | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669185 (0.058): tṛtīyamāhnikam // 3 // / kriyādhikāre caturthamāhnikam | Gautama: Nyayasutra (gaunys_u.htm.txt) 24819505 (0.062): (iti nyāyasūtre caturthādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) / [tattvajñānotpattiprakaraṇam(1-3)] | Gautama: Nyayasutra (gaunys_u.htm.txt) 24818304 (0.062): (iti nyāyasūtre tṛtīyādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | Gautama: Nyayasutra (gaunys_u.htm.txt) 24817069 (0.063): (iti nyāyasūtre dvitīyādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | Gautama: Nyayasutra (gaunys_u.htm.txt) 24820439 (0.064): (iti nyāyasūtre pañcamādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | ||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661702 (0.050): vitatya darśitatvāt / na ca saṃskāramātrāt smṛtiḥ ityetadapyuktam , | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651197 (0.057): tadviśrāntaśarīratvāt iti darśitam jñānasmṛtyapohanaśaktimān ityatra //7// | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3677238 (0.012): mokṣatattvaṃ , ślokenopasaṃhāraṃ darśayati , iti tātparyam / / granthārthastu nirūpyate / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674550 (0.052): tāsāṃ heyopādeyavibhāgaṃ nirūpayati , ityāhnikatātparyam / / granthārthastu nirūpyate // | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656078 (0.0): satyaṃ kiṃ tu smṛtijñānaṃ $ pūrvānubhavasaṃskṛteḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433517 (0.0): satyaṃ kiṃ tu smṛtijñānaṃ pūrvānubhavasaṃskṛteḥ / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656085 (0.0): satyaṃ kiṃ tu smṛtijñānaṃ $ pūrvānubhavasaṃskṛteḥ & / jātam apy ātmaniṣṭhaṃ tan % nādyānubhavavedakam // Ipk_1,3.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433524 (0.0): satyaṃ kiṃ tu smṛtijñānaṃ pūrvānubhavasaṃskṛteḥ / / jātam apy ātmaniṣṭhaṃ tan nādyānubhavavedakam // Ipk_1,3.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627009 (0.019): nātmā sattā tatas teṣām Ipk_1,8.5c / nādyānubhavavedakam Ipk_1,3.1d | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656116 (0.0): pūrvānubhūtārthavyavasthāpikā ghaṭate // / dṛksvābhāsaiva nānyena $ vedyā rūpadṛśeva dṛk & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433555 (0.0): pūrvānubhūtārthavyavasthāpikā ghaṭate // / dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656126 (0.0): dṛksvābhāsaiva nānyena $ vedyā rūpadṛśeva dṛk & / rase saṃskārajatvaṃ tu % tattulyatvaṃ na tadgatiḥ // Ipk_1,3.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626559 (0.0): tattulyatvaṃ na tadgatiḥ Ipk_1,3.2d | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433565 (0.0): dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk / / rase saṃskārajatvaṃ tu tattulyatvaṃ na tadgatiḥ // Ipk_1,3.2 // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11608010 (0.044): sādhakabādhakapramāṇatulyatve hi tulyatvaṃ bhavati. na ceha tad asti. | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26166248 (0.050): 02210 anya hetukatvān na ahetukatvam iti cet / na / tatra api / 02211 tulyatvāt / tad abhāve apy agnau bhavati iti / kathaṃ vā tato | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 965623 (0.050): pratyayārthatvānna tulyatvamiti cet- na- tathāpi tulyatvāt / | |||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24509661 (0.035): pradīpadṛṣṭāntasāmarthyāt prakāśāntaranirapekṣatayā svaprakāśatā? / atrocyate | jñānasya svaprakāśarūpatvābhāve ghaṭādeḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2113309 (0.045): kimidaṃ jñānasya svaprakāśatvaṃ nāmeti / / svakarmakaprakāśatvamiti cet / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9125165 (0.052): tat kathamasya svaprakāśatvamiti ratyāderjñānarūpatvābhāvāt / jñānasyaiva svaprakāśatvāt / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652023 (0.054): na ca prakāśo bhinnaḥ syāt iti //2// / vyatiriktasya jñānasya arthaprakāśarūpatām abhyupagamyāpi | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3311522 (0.055): nanu jñānenaivārthaprakāśasya vācyatvājjñānasya ca / svaprakāśatvājjñānabhānaṃ vinārṃ'thabhānaṃ na yujyata iti cedevamapi | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21150876 (0.055): janyatvena bādha iti śaṅkā, tadityuktyā punarapi gurumate liṅgajñānasya / svaprakāśatvena jñānaviṣayakajñānatvāttajjanyānumitiprāmāṇyāṃśe bādha iti | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8780685 (0.060): AbhT_10.33b/. jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat // 33 | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18373103 (0.061): eṣa evārthastayoranyatareṇa jñānenāvasito viṣayīkṛto yadi tadā tasya / jñānasya svaprakāśatvaṃ syādeveti / | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24815291 (0.061): svaprakāśajñānarūpatvād ity arthaḥ / yady api saṃsāradaśāyām | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21163748 (0.064): tathāpi manmate sākṣirūpasya sukhādijñānasya svaprakāśatvena svasyaiva | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24758875 (0.064): svaprakāśajñānata evopapatteḥ / jñānasya svaprakāśatvaṃ cajāte jñāne | ||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18373104 (0.045): eṣa evārthastayoranyatareṇa jñānenāvasito viṣayīkṛto yadi tadā tasya / jñānasya svaprakāśatvaṃ syādeveti / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24509659 (0.047): pradīpadṛṣṭāntasāmarthyāt prakāśāntaranirapekṣatayā svaprakāśatā? / atrocyate | jñānasya svaprakāśarūpatvābhāve ghaṭādeḥ | |||||||||||||||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7146711 (0.030): tathā sati gandhajñānād rasanādisahakāriṇo 'pi rūpajñānameva syāt, na / rasādijñānam / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7140660 (0.037): dṛśyate ca rūpajñānād rūpajñānaṃ rasajñānādijātīyaṃ ca / | |||||||||||||||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7140659 (0.061): dṛśyate ca rūpajñānād rūpajñānaṃ rasajñānādijātīyaṃ ca / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5848598 (0.053): FN: 12 gṛhītamidamiti prakāśanasvabhāvetyarthaḥ / pūrvānubhavaviṣayatvaṃ / smṛteriti bhāvaḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 459655 (0.059): kintu yathārthatvameva / / taccāsti smṛteranubhavasiddham / | |||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19450818 (0.047): tasya grahaṇāt / jñānameva ca viṣayānubhavo nānya iti / viṣayānubhavasmaraṇāttatsaṃbaddhatayā jñāne smaraṇamabhidhīyate, na tu | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7121024 (0.058): tadevaṃ tattadupādhiviśiṣṭatattadviṣayānubhavatvameva tajjātīyatvamiti | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 499401 (0.058): kāmanimittopadravābhāvaścānāyāsena tattadviṣayaprāptāveva bhavati / nānyathetyanubhavasiddham / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11662651 (0.059): atadrūpatvāt tādrūpyaniṣpattyayogāt. itarathānubhavarūpatāpi tasya na / syāt. anubhavākāratāṃ hy uttarasya samanantarapratyayo vitanute. tat kasya | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11607341 (0.063): bhaviṣyadviṣayatā, tadviṣayasya vā na pratyakṣatety | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5848597 (0.064): FN: 12 gṛhītamidamiti prakāśanasvabhāvetyarthaḥ / pūrvānubhavaviṣayatvaṃ / smṛteriti bhāvaḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14591449 (0.064): nānadhigatārthakriyāsādhanaviṣayatvam iti na tadviṣayasya prāmāṇyam iti | ||||||||||||||
Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17327434 (0.050): anyat tadabhāvasaṃvedanaṃ nāma | kevalam asya vikalparūpataivātiricyate | | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433615 (0.0): athātadviṣayatve 'pi smṛtes tadavasāyataḥ / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656176 (5.960): athātadviṣayatve 'pi $ smṛtes tadavasāyataḥ & | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652273 (0.063): bāhyārthavādokathitamiti hetvantaram anumīyamānabāhyarūpam / āśaṅkyamānatvena darśayati / tattadākasmikābhāso bāhyaṃ cedanumāpayet / | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433618 (0.0): athātadviṣayatve 'pi smṛtes tadavasāyataḥ / / dṛṣṭālambanatā bhrāntyā tad etad asamañjasam // Ipk_1,3.3 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647020 (0.048): pūrvānubhavānukāriṇīṃ karoti iti tadviṣaya eva smṛterviṣayaḥ / / evaṃ tarhi antargaḍuḥ yathā āyāsāya param , tadvat ātmā sthiraḥ | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656177 (0.055): athātadviṣayatve 'pi $ smṛtes tadavasāyataḥ & / dṛṣṭālambanatā bhrāntyā % tad etad asamañjasam // Ipk_1,3.3 // | Gautama: Nyayasutra (nystik_u.htm.txt) 2447446 (0.058): pralayaparamāṇupakṣe vikalpanivṛtirnāsti darśanaviṣayastu nāstītyanāśrayo | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656202 (0.0): ivāsaṃvedyamānam adhyavasyatīti smṛtis tadviṣayā // / smṛtitaiva kathaṃ tāvad $ bhrānteś cārthasthitiḥ katham & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433640 (0.0): ivāsaṃvedyamānam adhyavasyatīti smṛtis tadviṣayā // / smṛtitaiva kathaṃ tāvad bhrānteś cārthasthitiḥ katham / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433647 (0.0): smṛtitaiva kathaṃ tāvad bhrānteś cārthasthitiḥ katham / / pūrvānubhavasaṃkārāpekṣā ca kim itīṣyate // Ipk_1,3.4 // | ||||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8739100 (0.021): na caivaṃvidhasya dhvanervakṣyamāṇaprabhedatadbhedasaṅkalanayā / mahāviṣayasya yatprakāśanaṃ tadaprasiddhālaṅkāraviśeṣamātrapratipādanena | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24786271 (0.053): anubhavādūratva 'm iti / viṣayasyevānubhavasyāpyanubhavādūratvamastyeveti / smṛtarupapadyata iti yāvat / nanvastu nāmaitat / prakṛta kimāyātam ? | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8739100 (0.043): na caivaṃvidhasya dhvanervakṣyamāṇaprabhedatadbhedasaṅkalanayā / mahāviṣayasya yatprakāśanaṃ tadaprasiddhālaṅkāraviśeṣamātrapratipādanena | Gautama: Nyayasutra (nystik_u.htm.txt) 2385227 (0.061): jñānaprakāśyatvaṃ viṣayatvamiti cet na, jñānenārthe prakāśājananāt / tasmāt jñānasya tadasamavāyinaḥ / tadaviṣayasya ca draṣṭṛsthataiveti siddham / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24786271 (0.062): anubhavādūratva 'm iti / viṣayasyevānubhavasyāpyanubhavādūratvamastyeveti / smṛtarupapadyata iti yāvat / nanvastu nāmaitat / prakṛta kimāyātam ? | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28089733 (0.064): tamaso dravyatvābhāve pramāṇam/ tejassāmānyābhāvarūpaṃ tamaḥ pakṣa., | |||||||||||||||||
Udayana: Nyayakusumanjali, Stavaka 3 (udnyku3u.htm.txt) 16143159 (0.035): tadviṣayastu vyavahārastadviṣayajñānajanyo vā, tadviṣayajñānajanako, vā | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28775836 (0.049): yacca na pratīyate, na tadviṣayo vyavahāro 'vasīyate / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2113424 (0.050): svavyavahārahetuprakāśatvamiti cenna / / svaviṣaya eva vyavahārahetutvadarśanenāsvaviṣayasya | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24540329 (0.051): neha savyavahāraviṣayo[364] 'sti ghaṭa iti bhavati | | |||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283429 (0.043): tārakam iti svapratibhottham anaupadeśikam ity arthaḥ sarvaviṣayaṃ / nāsya kiṃcid aviṣayībhūtam ity arthaḥ. sarvathāviṣayam | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15809362 (0.047): [144] kṛṣṇaḥ svagatam uvāca sādhīyān mamānubhavaḥ | sa tu na | Candrakirti: Prasannapada (canprasu.htm.txt) 25803063 (0.052): athāpi syāt anubhava eṣo 'smākamiti, etadapyuktam | yasmādanubhava eṣa | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2271117 (0.054): bhṛgusambandhī svasambandhī vā samaṅgātāpasaviṣayo 'nubhavaḥ na yuktaḥ / syāt iti bhāvaḥ | tathā tadvat | anyasya śukravyatiriktasya puruṣasya | sā" | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1545595 (0.054): anyathā hi bhṛgusambandhī svasambandhī vā samaṅgātāpasaviṣayo 'nubhavaḥ na / yuktaḥ syāt iti bhāvaḥ | tathā tadvat | anyasya śukravyatiriktasya | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21164863 (0.061): 'jñānetyarthaḥ / jñānasyājñāna iti // ananuvyavasāya ityarthaḥ / etenana / ca jijñānasāyāmevānubhavo 'nubhūyate"ityādibhāṣyaṭīkā vivṛtā dhyeyā /" | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7121314 (0.062): yadyavam, pravṛttisāmarthyamanavakāśameva, na hyasti tadvijñānaṃ yat / sarvathaivāpūrvaviṣayam / / tathā ca pramāṇator'thapratipattipravṛttisāmarthyayoḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20918719 (0.063): hīti// anubhava eva nāstītyata āha asti ceti// | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20984612 (0.064): tasyāsmaraṇād asty eva suṣptau tādrg-ātmānubhavaḥ | viṣaya- | ||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656246 (0.0): grahaḥ // / bhrāntitve cāvasāyasya $ na jaḍād viṣayasthitiḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433684 (0.0): grahaḥ // / bhrāntitve cāvasāyasya na jaḍād viṣayasthitiḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3653738 (0.050): ābhāsamānaviṣayatvam bhrāntitve cāvasāyasya iti sūtre / tena | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656251 (0.0): bhrāntitve cāvasāyasya $ na jaḍād viṣayasthitiḥ & / tato 'jāḍye nijollekha- % niṣṭhān nārthasthitis tataḥ // Ipk_1,3.5 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433689 (0.0): bhrāntitve cāvasāyasya na jaḍād viṣayasthitiḥ / / tato 'jāḍye nijollekha- niṣṭhān nārthasthitis tataḥ // Ipk_1,3.5 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627085 (0.039): niṣṭhān nārthasthitis tataḥ Ipk_1,3.5d / naiva hy anubhavo bhāti Ipk_1,4.4a | ||||||||||||||||||
Visnusarma: Pancatantra (vispancu.htm.txt) 21475466 (0.048): āhāraḥ ? kaś ca vyavahāras tatra iti | / sa āha kiṃ kathyate videśasya svarūpa viṣayaḥ ? subhikṣāṇi vicitrāṇi | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28775838 (0.049): yacca na pratīyate, na tadviṣayo vyavahāro 'vasīyate / / tadanavasāye ca, na tadviṣayā buddhiranumīyate / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660410 (0.050): andhaviṣayaḥ andhakārasthapramātṛviṣayaḥ punaḥ yo 'nyo / vyavahārosphuṭatāmayaḥ tatra te ābhāsā anyathā , tathā hi jātyandhasya | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10475059 (0.050): lokyate manuṣyo 'hamityabhimanyata iti lokor'thādhyāsaḥ, tadviṣayo / vyavahāro 'bhimāna iti jñānādhyāso darśitaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13265224 (0.050): lokyate manuṣyo 'hamityabhimanyata iti lokor'thādhyāsaḥ, tadviṣayo / vyavahāro 'bhimāna iti jñānādhyāso darśitaḥ / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11708267 (0.056): upalabhāmaha iti kathaṃ tattvāntaram avasthāpayāmaḥ. tadvyavahāras tu / nāstīti vikalpaśabdaprayogātmā bhāvāśraya eva kathañcid upapādanīyaḥ, na | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25354119 (0.056): ato na vyāvṛttamupalabhāmaha iti kathaṃ tattvāntaramavasthāpamayāma' / / tadvyavahārastu nāstīti vikalpaśabdaprayogātmā bhāvāśra eva | Candrakirti: Prasannapada (canprasu.htm.txt) 25803119 (0.061): niravaśeṣo viśeṣo nāsti pratītyasamutpādasyeti pratipādanārtham || / atha syāt eṣa eva pramāṇapremeyavyavahāro laukiko 'smābhiḥ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2043091 (0.062): kiñciditi pratibrūyāt, tadā śāśvatocchedapātaḥ syāt | yat / pratītyasamudenātmavyavahāraḥ sa niṣprapañcaḥ | yadi paśyati sattvaṃ | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27538959 (0.063): na ca buddhyabhāvo jñānasya viṣayo na vyavahārābhāvaḥ, / nābhāvabuddhirnābhāvavyavahāraḥ, viśeṣaṇasyābhāvasya jñānāviṣayatvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3124678 (0.063): brahmaṇāpi pratividhātuṃ śakyaḥ / dvividho hi viṣayavyavahāraḥ, / pratibhāsādadhyavasāyācca / tadiha pratibhāsābhāve 'pi | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7141002 (0.064): 'nukūlatayābhimatatveneṣyamāṇo bhavati sa evoktarūpo viṣayaḥ / sukhamityucyate / / tathāpi mūḍhadhiyāṃ vyavahārārthaṃ samānāsamānajātīyavyavacchedakā dharmā | Udayana: Nyayakusumanjali, Stavaka 3 (udnyku3u.htm.txt) 16141859 (0.064): tadvattāpi tasya viṣayaḥ / / athānvitatayaiva tatra vyutpattirityarthaḥ- tadasat, pramāṇābhāvāt / | ||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656290 (0.0): ābhāsayed abāhyasvātmollekhamātraprakāśo vā na taddhetuḥ // / evam anyonyabhinnānām $ aparasparavedinām & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433728 (0.0): ābhāsayed abāhyasvātmollekhamātraprakāśo vā na taddhetuḥ // / evam anyonyabhinnānām aparasparavedinām / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656295 (0.0): evam anyonyabhinnānām $ aparasparavedinām & / jñānānām anusaṃdhāna- % janmā naśyej janasthitiḥ // Ipk_1,3.6 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433733 (0.0): evam anyonyabhinnānām aparasparavedinām / / jñānānām anusaṃdhāna- janmā naśyej janasthitiḥ // Ipk_1,3.6 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626392 (0.033): janasyāyatnasiddhyartham Ipk_4.18a / janmā naśyej janasthitiḥ Ipk_1,3.6d | ||||||||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14585963 (0.060): sāmānyāder apratyakṣatvaprasaṅgāt | so 'pi kasmād ity āha yogyatvād iti | ||||||||||||||||||||
Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2221953 (0.060): vāgindriyasyāpi agamyatvāt | nanv anabhivyaktatvam api kathaṃ tasyāstīty | / atrāpi viśeṣaṇadvāreṇa hetum āha "na tejo na tama" iti | cetyakalitaṃ" | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5870311 (1.788): advaite hi viṣayaviṣayibhāvo nāsti / / na ca kartṛtvam, kāryābhāvāt / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25518625 (1.788): advaite hi viṣayaviṣayibhāvo nāsti ; na ca kartṛtvam, kāryābhāvāt ; na ca | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9690015 (0.007): neha jñānamasti, viṣayaviṣayibhāvo nāstīti dṛṣṭapūrvam, jñānasya | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21929046 (0.024): etattvāttvikaṃ viṣayaviṣayitvaṃ na tvastītyarthaḥ / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3229195 (0.024): etattvāttvikaṃ viṣayaviṣayitvaṃ na tvastītyarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5859953 (0.027): sākṣātkārasya vikalparūpo viṣayaviṣayibhāvaḥ / / natvevaṃ dharmajñānamanubhavāvasānam, tadanubhavasya | Vacaspati: Bhamati (vacbhamu.htm.txt) 25510223 (0.027): vyatirekasākṣātkārasya vikalparūpo viṣayaviṣayibhāvaḥ / / na tvevaṃ dharmajñānamanubhavāvasānam, tadanubhavasya | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27563912 (0.027): 02313 sambandhaḥ, yena asya sādhanaṃ syāt. / 02314 asti viṣayaviṣayibhāvaḥ śabda-artha-sambandha-vad iti cet, śabda- | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9464060 (0.027): vā / naivaṃ kaścid bhāvābhāvayoḥ sambandhaḥ yenāsyānyabhāvaḥ sādhanaṃ syāt / / asti viṣayaviṣayibhāvaḥ śabdārthasambandhavaditi cet / śabdārthayoḥ | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9464085 (0.034): 'vinābhāvalakṣaṇo vā sambandhaḥ syāt / ayaṃ cātra na sambhavati yataḥ / viṣayaviṣayibhāvaḥ syāt / siddhe hi tayoḥ sādhyasādhanabhāve tanmukhena | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27563937 (0.035): 02317 ayaṃ ca atra na sambhavati iti kathaṃ viṣayaviṣayibhāvaḥ syāt. | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11660106 (0.036): viṣayaviṣayibhāvo 'pi sambandha eva. sa cāsti jñānārthayoḥ. saṃyogas tu | Arcata: Hetubindutika (arhebt2u.htm.txt) 12111850 (0.040): viṣayaḥ śabdo viṣayīti tayorviṣayaviṣayibhāvaḥ sambandhaḥ, / evamanyabhāvatadabhāvayorviṣayaviṣayibhāvaḥ sambandho bhaviṣyati | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17325206 (0.040): artho viṣayaḥ śabdo viṣayīti tayor viṣayaviṣayibhāvaḥ sambandhaḥ, [S. / 174a.] evam anyabhāvatadabhāvayor viṣayaviṣayibhāvaḥ sambandho bhaviṣyati | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11669409 (0.041): sarvatra sambandhaḥ. viṣayaviṣayibhāvo 'pi hi sambandha eva. asti cāsau / jñānārthayoḥ. jñānotpattau tadavāpter idam eva ca tasya sannidhānam | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6249360 (0.043): hariṇākṣīṇām'; ityatrāpi bhedaghaṭīto viṣayaviṣayibhāvo 'stīti darśayati / / atrāpyutprekṣāsambhavaṃ darśayati ata eveti / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12112151 (0.044): sambandhāntaraṃ neṣyate kintu viṣayaviṣayibhāvāt sādhyasādhanabhāvaḥ / tasmācca viṣayaviṣayibhāvaḥ, tata itaretarāśrayamidaṃ syāt | tathā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17325506 (0.044): sādhyasādhanabhāvaḥ tasmāc ca viṣayaviṣayibhāvaḥ, tata itaretarāśrayam | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27613255 (0.061): kṛṣṇe prāpte svalokaṃ ca nissṛtyāsmāt svarūpataḥ | / ekībhāvaṃ svarūpeṇa dvārapeṇa gamiṣyati | 21.38 | | ||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660152 (0.034): ityatra yat uktam ekaḥ iti tat parighaṭitam / antarābhāsasamarthanena / antaḥkṛtānantaviśvarūpaḥ , ityapi nirūpitam / yadatraiva maheśvaraḥ iti | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656324 (0.040): katham // / na ced antaḥkṛtānanta- $ viśvarūpo maheśvaraḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433762 (0.040): katham // / na ced antaḥkṛtānanta- viśvarūpo maheśvaraḥ / | Visnu-Purana (visnup_u.htm.txt) 10161543 (0.061): yo 'nantarūpo 'khilaviśvarūpo garbhepi lokānvapuṣā bibharti / | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656334 (0.0): syād ekaś cidvapur jñāna- % smṛtyapohanaśaktimān // Ipk_1,3.7 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433772 (0.0): syād ekaś cidvapur jñāna- smṛtyapohanaśaktimān // Ipk_1,3.7 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3628560 (0.032): smṛtau yaiva svasaṃvittiḥ Ipk_1,7.5a / smṛtyapohanaśaktimān Ipk_1,3.7d | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647385 (0.052): syāt / tat nūnam anyatraiva ayaṃ dharmaḥ tattvāntare , tatrāpi katham / arthasya prakāśaḥ syāt iti nūnaṃ tatra tattvāntare so'rthaḥ | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26716189 (0.063): yā saṃvidaḥ svātmamātraviśrāntiḥ sa eva pūrṇāhaṃtāvimarśasvabhāvo | |||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11659881 (0.032): saṃvedanam iti, bhedāśrayatvād grāhyagrāhakabhāvasya, / svaprakāśatvaniṣedhāc ca. ekaṃ hi tattvam avibhāgaṃ nātmani vartitum | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10698464 (0.058): sarvadaiva hi krameṇa yugapadvānekagrāhyaviṣaya / grāhakarūpamapyabhinnamevātmatattvamanubhavasiddhamiti | madhyantavibhagatika.html 19086810 (0.058): tatra pratibhāseṣu vedanādiṣu yo'tyantam asadbhūto grāhyagrāhakabhāvo / rūpapratibhāseṣu yathā grāhyabhāvaḥ parikalpyate sā parikalpitā | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538106 (0.060): svārthatvāsaṃbhavāt svarūpavyatiriktagrāhakagrāhyatvena siddhiḥ śabdādivad | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11655453 (0.062): pītam iti yāvat. evaṃ ca svānurūpyeṇopaplavād jñānātmani nīlādirūpaṃ tāvat / prakāśate. tac ca grāhyagrāhakākāraśabalaṃ tadākāravāsanopaplavād eva. | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11661258 (0.064): grāhakānantyaprasaṅgāt. atas tadvad evaikasyaiva jñānātmano / grāhyagrāhakabhāvo nānupapanna iti || 67 || | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661367 (0.042): viṣayoparāgamahmnā bahirmukhatayā nīlaprakāśo 'nyaḥ , pītaprakāśaścānyaḥ , / pramārthatastu prakāśasya deśakālākārasaṅkocavaikalyāt ekatvameva , ityeka | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8743260 (0.058): paryavasitaviśiṣṭārthapratītirūpasvakāryānupadhāyakatvādityarthaḥ / / atrāpi hetumāha mukhye 'rtha ityādi / | madhyantavibhagatika.html 19083212 (0.058): tatrā'nyasya lakṣaṇāditattvasyā'ntargatatvam ityarthaḥ / | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3299578 (0.062): nanvatulyatve 'pi sahagaṇaneṣyatāmityatrāhaka iti / / tatsvarūpāntargatasya tena saha gaṇanāyoga ityatredaṃ nidarśanam , | |||||||||||||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18470420 (0.050): śabdo 'rthaś ceti, bahiḥ śabdarūpatayā prakāśayiṣyamāṇatve 'py antas / tattvārthākāreṇa pratyakṣatvāt. ārabhyata iti padavākyaślokādiracanayā | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14625068 (0.056): ekavākyārthānapekṣāve[227.18]kavākyārthāvatavantā(?)v ity arthaḥ | / tadantarbhāvamātreṇa [227.18] ekavākyārthāntarbhāvamātreṇa | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1374286 (0.058): dehātiriktātmasvarūpatatsvabhāvatadantarayāmiparamātmasvarūpatatsvabhāvatadupāsanatatphalabhūtātmasvarūpāvirbhāvapūrvakānavadhikātiśayānandabrahmānubhavajñāpane | Tarkabhasa (bsa072_u.htm.txt) 16549060 (0.062): yadyavisaṃvādalakṣaṇaṃ prāmāṇyaṃ tadā śrotrajñānasyādhigatārthāprāpakatvāt / kathaṃ prāmāṇyamini cet? na / arthasvarūpapratītirhi prāmāṇyam / tacca | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10920150 (0.064): nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt / | ||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23194678 (0.056): deśāntare svayam aidyamānatvāt kālāntare tirobhāvitvāc ca | kva ca śukti- | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2570396 (0.062): tathācānantarameva palena bavitavyam / / kālāntare karmasvarūpasya vinaṣṭatvāt kāraṇatvābhāvāt, anantaraṃ ca | |||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23194677 (0.041): vyabhicarati satteti śeṣaḥ | vastv-antarasyārtha-kriyākāritāyām asāmrthyāt / deśāntare svayam aidyamānatvāt kālāntare tirobhāvitvāc ca | kva ca śukti- | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19328002 (0.049): anenāsvādyāntaravan nedaṃ kālāntare'py āsvādaka bāhulye'pi vyayiṣyatīty | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3659804 (0.051): jñānaṃ vā , tajjñānaviṣayīkāryatvaṃ vā viṣayagataṃ hetūkriyeta , na caitat | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 410681 (0.051): sāmarthya kuta āgatam | prathamaṃ samarthasya nā paścāt tatra gataṃ / naitadevaṃ tattatsahakārimataḥ (3) tatkārakatvaṃ hi sāmarthya, | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28094436 (0.052): nāsīditi/ atra svayameva svakīyānupalabdhiṃ kālāntare jñātvā | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9408026 (0.055): kālāntare 'pi hyasya tadavalokanādunā saphalīkāraḥ syāt / | Bhagavadgita (bhg4c__u.htm.txt) 17888381 (0.055): śrīdharaḥ : rājasaṃ dānam āha yad iti | kālāntare 'yaṃ māṃ / pratyupakariṣyatīty evam arthaṃ phalaṃ vā svargādikam uddiśya yat punar | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8389558 (0.057): BhP_07.08.043/2 yenedamādipuruṣātmagataṃ sasarktha / BhP_07.08.043/3 tadvipraluptamamunādya śaraṇyapāla | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2723374 (0.059): tvaṃ nastapaḥ paramamāttha yadātmatejo $ yenedamādipuruṣātmagataṃ / sasarktha & / tadvipraluptamamunādya śaraṇyapāla % rakṣāgṛhītavapuṣā punaranvamaṃsthāḥ | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19155453 (0.060): sasaṃbhramamadabhramarīcimaṇḍalamāṇikyasamullasitasarasāmiṣaviśaṅkākulaśakalīkavalitasya / kālāntare tadantakāriṇā kaivartanena punarapi (samarpaṇam) / | Harivamsa (complete) (hv_cumiu.htm.txt) 16255808 (0.060): taṃ tyajāmo 'dya vai vayam HV_66.34b / taṃ trailoyāntaragataṃ HV_37.2a / taṃ tvaṃ kuru mahābhuja *HV_111.7*1339:5b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13782355 (0.060): taṃ tyajāmo 'dya vai vayam HV_66.34b / taṃ trailoyāntaragataṃ HV_37.2a / taṃ tvaṃ kuru mahābhuja HV_111.7*1339:5b | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13918848 (0.061): tasya citraketoḥ | atrāpi tadaiva tasya sāmmukhyaṃ jāyam | kālāntare tu | ||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11659360 (0.049): iti. bauddhagandhimīmāṃsakair apy uktaṃ saṃvittayaiva hi saṃvit / saṃvedyate na tu saṃvedyatayā nāsyāḥ karmabhāvo vidyate iti. | ||||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11659363 (0.035): iti. bauddhagandhimīmāṃsakair apy uktaṃ saṃvittayaiva hi saṃvit / saṃvedyate na tu saṃvedyatayā nāsyāḥ karmabhāvo vidyate iti. | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10645348 (0.048): vyaktisamānasaṃvit saṃvedyatvaṃ na syāt / / atha jātiviśiṣṭajñānopasthitervyavyaktijñānaviṣayatve 'pi | Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24327862 (0.049): na hi yuvayorbhāvarūpatvāccetanāvadvastvanāśrityānnārttṛtvaṃ saṃbhavati / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21023801 (0.060): niyāmakamekamuktam/ samānasaṃvitsaṃvedyatvarūpaniyākamāntaraṃ ca / atha vā | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24217363 (0.061): nanu ca samyagjñānasya lakṣaṇe kathite sati paścāt tadbhedaḥ pradarśayitu / yujyate ityambhutalakṣaṇaṃ samyagjñānaṃ dvividhamiti, tat kimityādāveva | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 2, (jsbh3-2u.htm.txt) 17508367 (0.063): apūrvamātranirūpitasādhanatāvacchedakībhūtadharmāvacchinnasyāpūrvāvyabhicaritatvarūpatayaivāvaśyanirvacanīyasyāpi / ihāsaṃbhava ityāha -------- vastutastviti // / svārthapratipādanaṃ pratyapīti // | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661273 (0.0): granthakṛtaiva / {yadyapyarthasthitiḥ prāṇapuryaṣṭakaniyantrite / | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14755797 (0.0): kācitkhaṇḍaneti parameṣṭhinā nareśvaraviveke 'pyuktam / yadyapyarthasthitiḥ prāṇapuryaṣṭakaniyantrite / | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27447286 (0.0): saṃbhāvyate || / yady apy arthasthitiḥ prāṇa- $ puryaṣṭakaniyantrite & | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26716030 (0.0): saṃbhāvyate || / yady apy arthasthitiḥ prāṇapuryaṣṭakaniyantrite / | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648211 (0.0): saṃkṣepaḥ / iti śivam //11// āditaḥ 16 // / iti śrīmadācāryābhinavaguptaviracitāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661495 (0.005): śrīmanmāheśvarācāryavaryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3662880 (0.005): iti śrīmadācāryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptapādakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674443 (0.005): iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāmāgamādhikāre | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3679373 (0.005): iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646186 (0.022): śrīmadācāryābhinavaguptaviracitāyāṃ śrīpratyabhijñāvimarśinyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669178 (0.027): śāstrādāviti maṅgyantareṇa idānīṃ tadeva nirvāhitam iti śivam //17// / āditaḥ 120// / iti śrīmadācāryābhinavaguptācāryaviracitāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660091 (0.029): śrīmanmāheśvarācāryavaryotpaladevapādaviratitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ prathame | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651495 (0.042): māyīyaḥ kalpitaḥ pramātā aśuddhaprakāśasvabhāvaḥ iti śivam / āditaḥ ślo. / śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656462 (0.042): śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ / prathame jñānādhikāre jñānaśaktinirūpaṇaṃ nāma pañcamāhnikam // 5 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3672569 (0.045): iti śrīmadācāryotpaladevaciracitāyāmīśvarapratyabhijñājāṃ / śrīmadācāryābhinavaguptakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3677144 (0.053): iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ / śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāmāgamādhikāre | |||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648219 (0.011): pratyabhijñāsūtravimarśinyāṃ jñānādhikāre pūrvapakṣavivṛtirnāma / dvitīyamāhnikam // 2 // / atha tṛtīyamāhnikam / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651503 (0.019): prathame jñānādhikāre smṛtiśaktinirūpaṇaṃ nāma caturthamāhnikam // 4 // / atha pañcamamāhnikam / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669185 (0.043): pratyabhijñāsūtravimarśinyāṃ kriyādhikāre mānatatphalameyanirūpaṇaṃ nāma / tṛtīyamāhnikam // 3 // / kriyādhikāre caturthamāhnikam | Gautama: Nyayasutra (gaunys_u.htm.txt) 24816262 (0.046): (iti nyāyasūtre prathamādhyāyasya prathamam āhnikam) / (atha dvitīyam āhnikam) | Gautama: Nyayasutra (gaunys_u.htm.txt) 24819505 (0.055): (iti nyāyasūtre caturthādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3664759 (0.056): bhedābhedāvamarśanaṃ nāma dvitīyamāhnikam // 2 // / kriyādhikāre tṛtīyamāhnikam / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 436871 (0.056): iti kriyādhikāre dvitīyam āhnikam // / tṛtīyam āhnikam // | Gautama: Nyayasutra (gaunys_u.htm.txt) 24817069 (0.058): (iti nyāyasūtre dvitīyādhyāyasya prathamam āhnikam) / (dvitīyam āhnikam) / [pramāṇacatuṣṭvaparīkṣāprakaraṇam] | |||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656495 (0.016): evaṃ smṛtiśaktirjñānaśaktiśca nirūpitā / atha tadubhayānuprāhiṇī / apohanaśaktirvitatya ślokaikādaśakena ahaṃ pratyavamarśo yaḥ prakāśātmā | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649587 (0.059): ślokārtha ucyate / / sa hi pūrvānubhūtārthopalabdhā parato'pi san / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5848597 (0.057): FN: 12 gṛhītamidamiti prakāśanasvabhāvetyarthaḥ / pūrvānubhavaviṣayatvaṃ | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433803 (0.0): sa hi pūrvānubhūtārthopalabdhā parato 'pi san / | Gautama: Nyayasutra (nystik_u.htm.txt) 2422174 (0.049): saṅkalpaḥ sa ca pūrvānubhūtaviṣaya / ityarthaḥ / / athāsminnevajanmani indriyajo viṣayānubhavo | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 889914 (0.054): smṛtiḥ pūrvānubhūtārthaviṣayajñānamucyate // VisSd_3.162 // | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13613441 (0.054): smṛtiḥ pūrvānubhūtārtha-viṣaya-jñānam ucyate // VisSd_3.162 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649494 (0.059): {sa hi pūrvānubhūtārthopalabdhā .................... /} / ityādi | ||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656369 (0.0): sa hi pūrvānubhūtārtho- $ -palabdhā parato 'pi san & / vimṛśan sa iti svairī % smaratīty apadiśyate // Ipk_1,4.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433807 (0.0): sa hi pūrvānubhūtārthopalabdhā parato 'pi san / / vimṛśan sa iti svairī smaratīty apadiśyate // Ipk_1,4.1 // | |||||||||||||||||||
DANDIN: KAVYADARSA, Pariccheda 1 (dkavy1au.htm.txt) 14216414 (0.055): lāsya-cchalita-śamyā4di $ pre3kṣā2rtham itarat punaḥ & / śravyam eve7ti sai0ṣā9pi % dvayī gatir ud-ā-hṛtā // 1.39 // | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21301444 (0.059): asmin caulagodāne tuetāvannānāpṛthagbhāvaścaulāt / / atrasarvān keśān vāpayatesaśikhān / | |||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28196858 (0.054): iti/ [65] gandhasamānādhikareṇeti/ atrāpi / pūrvavadevārtho bodhyaḥ/ anyathā pūrvarītyā doṣāt/ | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18474562 (0.056): hi: svalakṣaṇaviṣayendriyajanirvikalpakajñānasadbhāve 'pi na tāvad / idaṃtayānidaṃtayā vārthavyavasthitir, yāvad vidhipratiṣedhadvāreṇa | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28227517 (0.058): antarābhāsamānapadārthaniṣṭhaviṣayatayoravacchedyāvacchedakabhāva iti / iti siddhantādityapi dhyeyam/ / 2. anyat pūrvavaditi/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28196981 (0.061): svāśrayasaṃyuktatvasaṃbandhenetyādiriti/ atrāpi pūrvavadevārtho / varṇanīyaḥ/ [66] anugatarūpeṇa | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6881457 (0.064): 'traivasarvātmā sanvartamānaḥ punaḥ pūrvavaddehitvaṃ saṃsāritvalakṣaṇaṃ na | ||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19308556 (0.056): tatraiva kāreṇa na tu tad eva bhavati na tu vā tad asādharmyeṇa pṛthag | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20945403 (0.058): pañcamāvayavaṃ ca nirāha nigamanamapīti// upasaṃhārārthamiti// / pṛthakpṛthagvākyoktānāmekabuddhyārohārthamityarthaḥ/ pratyekaṃ kaṇṭaketi// | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656399 (0.0): atra pūrvānubhūtatvena pratyavamarśaḥ smṛtir nāma vyāparaḥ // / bhāsayec ca svakāle 'rthāt $ pūrvābhāsitam āmṛśan & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433837 (0.0): atra pūrvānubhūtatvena pratyavamarśaḥ smṛtir nāma vyāparaḥ // / bhāsayec ca svakāle 'rthāt pūrvābhāsitam āmṛśan / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656408 (0.0): bhāsayec ca svakāle 'rthāt $ pūrvābhāsitam āmṛśan & / svalakṣaṇaṃ ghaṭābhāsa- % mātreṇāthākhilātmanā // Ipk_1,4.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433846 (0.0): bhāsayec ca svakāle 'rthāt pūrvābhāsitam āmṛśan / / svalakṣaṇaṃ ghaṭābhāsa- mātreṇāthākhilātmanā // Ipk_1,4.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627720 (0.049): mātriṇi jñeyaśūnyatā Ipk_3,2.13d / mātreṇāthākhilātmanā Ipk_1,4.2d | ||||||||||||||||||
Mandanamisra: Vibhramaviveka (mndvivpu.htm.txt) 14162519 (0.040): asac cakasti na vyomakusuma? na ............. / / arthaḥ prakāśate 'to dhīs tadākāreti kecana // MVibhr_2 // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11631307 (0.050): vivinakti. idam iti hi tat prakāśate na punar nedam iti. na cāprakāśamāne | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16682988 (0.053): sacchaśabdārthābhyāṃ prakāśyate tadvivakṣitaṃ bhavatīti śambandhaḥ / / 'vivakṣitaṃ' pradhānam / | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28564511 (0.056): dharmātikrami cittaṃ katham adhimitraṃ ca tat prakāśate? | | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1397603 (0.057): avāntarasāmānyam api ghaṭatvagotvādi sarvam abhyupagantavyam / / tathā ca vyaktiḥ sāmānyasya8 taddharmatvāt / | Gautama: Nyayasutra (nystik_u.htm.txt) 2439511 (0.060): pratijānānenānenābhyupeyate / / anyathā temūkataiva syāditi / / tadidamuktaṃ sarvaṃ cāmimittaṃ pratipādayasi ceti vyāhatam / | Tarkarahasya (tarkrsau.htm.txt) 24337853 (0.061): jñāyamānameva sukhamaparokṣaṃ jāyate | yathā jāyanāna evāloko 'nandhakāraḥ / uktaṃ ca --- / prakāśamānastādātmyāt sṣarūpastha prakāśakaḥ |" | Vijnanabhairava (vijnbhau.htm.txt) 26382160 (0.062): dṛṣṭir niveśyā tatraiva svātmarūpam prakāśate || 76 || / karaṅkiṇyā krodhanayā bhairavyā lelihānayā | | ^ (brsvbh2u.htm.txt) 23595740 (0.064): avagantuścetkasyacidapi na prakāśate kṛtamavagamena svayaṃprakāśeneti / / vijñānamevāvagantriti manvānaḥ śaṅkate bāḍhamevam / | ||||||||||||
Mandanamisra: Vibhramaviveka (mndvivpu.htm.txt) 14162519 (0.040): asac cakasti na vyomakusuma? na ............. / / arthaḥ prakāśate 'to dhīs tadākāreti kecana // MVibhr_2 // | Tarkarahasya (tarkrsau.htm.txt) 24337853 (0.053): jñāyamānameva sukhamaparokṣaṃ jāyate | yathā jāyanāna evāloko 'nandhakāraḥ / uktaṃ ca --- / prakāśamānastādātmyāt sṣarūpastha prakāśakaḥ |" | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11631307 (0.058): vivinakti. idam iti hi tat prakāśate na punar nedam iti. na cāprakāśamāne | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3125519 (0.064): punastadadhyavasāyaḥ, tadasphuraṇasphuraṇayorapi | |||||||||||||||||
Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507102 (0.041): arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv / anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433817 (0.058): Ipv: paścād api pūrvānubhūtārthānubhavitṛtvāt / pūrvānubhūtārthaprakāśāsaṃpramoṣaṇam, tasyaikasya vibhoḥ kartuḥ sa ity | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3664857 (0.052): pratyābhāsaṃ pramāṇasya vyāpāro na tu / svalakṣaṇātmakavastvekaniṣṭhatāniyamena iti darśayituṃ | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3663401 (0.042): ābhāsāntarāmiśratāyāmantaḥkaraṇaikavedyatve cinmātratāyām , anekatvaṃ / punar ābhāsāntaramiśratāyām uvhayakaraṇavedyatve cidatiriktatābhāsane | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11665143 (0.056): ākāśakālātmadikkarmasu tadabhāve 'pi bhedābhyupagamāt. ato yathā | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3473054 (0.059): ataḥ punaruktavadābhāsatvusyālaṅkaratākhyāpanāya kāvyaparatantratayā | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660145 (0.064): ityatra yat uktam ekaḥ iti tat parighaṭitam / antarābhāsasamarthanena | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650180 (0.064): anubhūyamānameva tat bhavet iti yāvat / nanu caivaṃ kathaṃ svalakṣaṇasya / prakāśanam uktam ? etat na idāṇīṃ prakāśanam api tu pūrvakāle eva , tadā | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656468 (0.0): dṛṣṭārthapratyakṣīkāra eva // / na ca yuktaṃ smṛter bhede $ smaryamāṇasya bhāsanam & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433906 (0.0): dṛṣṭārthapratyakṣīkāra eva // / na ca yuktaṃ smṛter bhede smaryamāṇasya bhāsanam / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656473 (0.0): na ca yuktaṃ smṛter bhede $ smaryamāṇasya bhāsanam & / tenaikyaṃ bhinnakālānāṃ % saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433911 (0.0): na ca yuktaṃ smṛter bhede smaryamāṇasya bhāsanam / / tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650766 (0.058): yasmāt anubhavaḥ pṛthak na bhāti tasmāt aikyaṃ bhinnakālānāṃ saṃvidāṃ | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650131 (0.064): asvilātmanā iti / sarvābhāsamiśreṇa vapuṣā ityarthaḥ //2// / nanu evaṃ svalakṣaṇasya prakāśane bhedena bahistadavabhāseta / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brsgor4u.htm.txt) 16540840 (0.054): kālāgrahiṇaṃ prati bhinnārthatvamuktam / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16073651 (0.054): kālāgrahiṇaṃ prati bhinnārthatvamuktam / | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644883 (0.063): bheditānāṃ ca antaranusaṃdhānena abhedanaṃ na syāt ; tena / svatantrasvaprakāśātmatayā tāvat sa bhāsate , bheditānāṃ ca | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656506 (0.0): naiva hy anubhavo bhāti $ smṛtau pūrvo 'rthavat pṛthak & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433944 (0.0): naiva hy anubhavo bhāti smṛtau pūrvo 'rthavat pṛthak / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656511 (0.0): naiva hy anubhavo bhāti $ smṛtau pūrvo 'rthavat pṛthak & / prāg anvabhūvam aham ity % ātmārohaṇabhāsanāt // Ipk_1,4.4 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433949 (0.0): naiva hy anubhavo bhāti smṛtau pūrvo 'rthavat pṛthak / / prāg anvabhūvam aham ity ātmārohaṇabhāsanāt // Ipk_1,4.4 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3625773 (0.062): ātmā yady anubhāvakaḥ Ipk_1,2.3d / ātmārohaṇabhāsanāt Ipk_1,4.4d / ātmārthasya prakāśatā Ipk_1,5.2d | ||||||||||||||||||
Kumarila: Tantravarttika ad 2.1.1-4 (bhavarthadhikarana) (ktv_2-1u.htm.txt) 26379214 (0.0): pratyayārthaṃ saha brūtaḥ prakṛtipratyayau sadā / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 172499 (0.0): eva svābhāvikam atha api vācanikam : prakṛtipratyayau pratyayārtham saha | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5343662 (0.0): asya yadi eva svābhāvikam atha api vācanikam : prakṛtipratyayau / pratyayārtham saha brūtaḥ iti . na ca asti sambhavaḥ yat ekasyāḥ prakṛteḥ | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28772657 (0.0): taduktaṃ, prakṛtipratyayau pratyayārthaṃ saha brūtaḥ" [ma. bhā.] iti /" | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28772733 (0.0): padavadicchati / / prakṛtipratyayau brūtaḥ pratyayārthaṃ saheti yat /" | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11679232 (0.0): atas sambandha evātra pratyayārthaḥ. sa ca pradhānaḥ. prakṛtipratyayau / pratyayārthaṃ saha brūtaḥ prādhānyena iti smṛteḥ. idaṃ hi bhedenaivobhayor | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28098738 (0.012): viśeṣyasamarpakamiti labhyate/ tatrāpi 'prakṛtipratyayau pratyayārthaṃ / saha / brūtastayostu pratyayaḥ prādhānyena' iti vyutpattibalāt | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23053675 (0.012): tādṛśārthasya subarthavat 'prakṛtipratyayau pratyayārthaṃ saha brūtaḥ | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23053330 (0.012): yathāhuḥ - 'pratyayārthaṃ saha brūtaḥ prakṛtipratyayau yadā / | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4170440 (0.026): puruṣadharmatvaṃ yuktam | / 'prakṛtipratyayau pratyayārthe saha brūtaḥ, tayostu pratyayaḥ prādhānyena' | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 2, (jsbh2-2u.htm.txt) 16057892 (0.028): yāgavaiṣamya iti // / prakṛtipratyayau pratyayārthaṃ saha brūta"" | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4974334 (0.035): āha prakṛtipratyayau pratyayārthaṃ saha brūta ity ācāryopadeśāt kartā | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25323948 (0.039): sa ca pradhāna' / / 'prakṛtipratyayau pratyayārthaṃ saha brūta' prādhānyena' iti smṛte' / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10744335 (0.059): karmabandhavidhure paramātmani prakṛtyarthasya nirbhede pratyayārthasya / cāyogānna tasya dvivacanāntapibacchandavācyateti pūrvavaiṣamyeṇa | |||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7139935 (0.033): iha tu tadabhāvādanavacchinnadeśataiva syāt / / tataśca taddvāreṇopalamyamānā rathādayastatsaṃyogāśca na niyatadeśatayā | Sanghabhedavastu (vinv172u.htm.txt) 17980842 (0.046): praviśya dvāreṇa pratiniṣkrāmati; dvāreṇa praviśya apadvāreṇa / pratiniṣkrāmati abhijātaḥ aśvājāneyaḥ bhikṣur api muṇḍaḥ saṅghāṭīprāvṛtaḥ; | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28096966 (0.048): arthapratipattijananadvāreṇetyāśayena pramāṇator'thapratipattāvityuktam/ | Ruyyaka: Alamkarasarvasva (ruyalssu.htm.txt) 7325091 (0.051): sāmānyalakṣaṇadvāreṇāyātāyāstasyā atrāpi saṃbhavāt / / athātra nopamānatvena nāyakaḥ svasvarūpeṇa pratīyate apitu | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20935413 (0.055): pratipramāṇaśaṅkānirasanadvāreṇa karaṇaśa 3 rīraniṣpādakaśca / bhavatītyarthaḥ// | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20936950 (0.056): etadevābhipretyoktaṃ paddhatau viparītaśaṅkānirasanadvāreṇeti/ na / tūdayanādirītyāniṣṭaprasañjakatvādinetyarthaḥ/ | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5895841 (0.058): tathā ca śrutiḥ 'na tasmāt prāṇā utkrāmanti atraiva samanīyante'iti / / naca taddvāreṇa kramamuktiḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18325563 (0.060): kintu dharmadvāramantareṇa dhamirṇa eva pratiṣedhatvam / / tacca pakṣadṛṣṭāntayerastyeva / / tayodharrmadvāreṇa vidhitve 'pi dharmiṇoḥ pratiṣedhatvasyobhayasiddhatvāt | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21159306 (0.062): kṛṣṇavākyasyādhakyaṃ tathā nirdeṣa ṛṣagdvāreṇārthagrahakasya | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249935 (0.063): yathāvahantītyevamādyāḥ kriyāḥ svaṃ phalamupasarjanīkṛtya taddvāreṇa / yajerupakurvantyastaccheṣabhūtā bhavanti evaṃ kriyāpi | |||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650761 (0.063): ahamaṃśaviśrāntiḥ anālīḍhedaṃbhāvaiva anubhavasya iti yuktamuktam / yasmāt anubhavaḥ pṛthak na bhāti tasmāt aikyaṃ bhinnakālānāṃ saṃvidāṃ | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5020270 (0.042): sa ihopadiśyate, yenopāyena nañviśiṣṭaṃ bhakṣaṇaṃ bhavati. pūrvaṃ / nañbhakṣayatyoḥ saṃbandhaḥ, tato vidhānam. yathā, nodyantam ādityam | ||||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20918719 (0.051): hīti// anubhava eva nāstītyata āha asti ceti// | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24515139 (0.052): vastutaḥ svavid apīyam arthasambandhinī vyavasīyamānā 'rthasaṃvittiḥ phalm / nanu kim atra vyavasthāpananimittam, kiñ ca vyavasthāpyaṃ yenaitat syād | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8639792 (0.055): jīvavācibrahmaśabdādityarthaḥ / na tatra pṛthaghgheturgaveṣaṇīya / ityevaśabdārthaḥ / kuto brahmaśabdasya jīvavācitvamityata uktam bṛha | ||||||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24167094 (0.054): tadanirdeśyaparamasukhātmakaṃ bhagavadrūpaṃ tatparasādamṛte kimu bhāti na / bhāti veti samyagbhāti na bhātīti kathaṃ nvahaṃ jānīyāmiti | ||||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206578 (0.028): saṃskāra-sākṣat-karaṇāt pūrva-jāti-jñānam ||3.18|| / pratyayasya para-citta-jñānam ||3.19|| / na ca tat sālambanaṃ, [ ] tasyāviṣayībhūtatvāt ||3.20|| | Vinitadeva: Samtanantarasiddhitika (with mula text; reconstructed) (bsa061_u.htm.txt) 6691316 (0.042): kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṃ yatparacittajñānaṃ / tatparacittaṃ viṣayīkriyata āhosvinna? viṣayīkaraṇe 'rthāntaraṃ syāt / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12019136 (0.043): parakīyasya ca mohasyārhaccittam ālaṃbanībhavatīti. na ca paracittajñānaṃ | Vinitadeva: Samtanantarasiddhitika (with mula text; reconstructed) (bsa061_u.htm.txt) 6692935 (0.053): prahīṇagrāhyagrāhakavikalpānāṃ tathāgatānāṃ yat paracittajñānam, tat / paracittasya svarūpaṃ viṣayīkaroti, āhosvinna / yadi karoti, tasyārtho | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24064369 (0.060): kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti / | ||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656543 (0.0): cānekakālo 'haṃvedyo 'rthaḥ sa evātmā // / yoginām api bhāsante $ na dṛśo darśanāntare & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433981 (0.0): cānekakālo 'haṃvedyo 'rthaḥ sa evātmā // / yoginām api bhāsante na dṛśo darśanāntare / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656550 (0.0): yoginām api bhāsante $ na dṛśo darśanāntare & / svasaṃvidekamānās tā % bhānti meyapade 'pi vā // Ipk_1,4.5 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433988 (0.0): yoginām api bhāsante na dṛśo darśanāntare / / svasaṃvidekamānās tā bhānti meyapade 'pi vā // Ipk_1,4.5 // | |||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11668690 (0.032): tathā cānavasthā parihṛtā bhavati. tasmān na jñānāntareṇa vedyaṃ jñānam | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651904 (0.053): jñānodayāt pūrvaṃ yathā'sāvaprakāśaḥ tathā jñānodaye 'pi syāt / nanu / jñānam arthaprakāśarūpameva , tat kathaṃ jñānasya udayānudayayoḥ arthasya | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1381252 (0.053): malapratyanīkānandarūpajñānam eveti svaprakāśatayā svarūpam api jñānam | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18373105 (0.057): jñānasya svaprakāśatvaṃ syādeveti / / tatkathamityata āha jñānaṃ hīti // | |||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28120403 (0.014): sukhaduḥkhādivaicitryāt pratiśarīraṃ bhinnaḥ/ sa ca na paramāṇuḥ/ / sarvaśarīravyāpisukhādyanupalabdhiprasaṅgāt/ na madhyamaparimāṇavān/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28115424 (0.015): tatrātivyāpterityalaṃ vistareṇa/ evaṃ ceti/ tattadarthaṃsya / śarīrādisāmānyalakṣaṇatve cetyarthaḥ/ nanu gandhavattvapraveśenaiva | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405226 (0.017): bramādiṣu kaścid arthavyapāśrayaḥ prayojanam apekṣā12 / sa eva tad bhavatīti śruteḥ13 / / yas tu śarīrendriyadharmair anurudhyate | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24077582 (0.027): sati śarīrālambanatve paraśarīrālamvano 'pi kasmānna bhavati / / asaṃvandhāt / | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3307889 (0.027): 'numeyātparvatīyavahneryathā bhinnāḥ vyāptigrahaṇakāle 'dhyakṣitāḥ, / tathānumeyebhyaḥ paradehasthātmabhyaḥ / śarīrapravṛtticetanasahkalpaprayatnapūrvakatvavyāptigrahakāle gṛhītaṃ | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4092118 (0.029): tattaddehādyāropavyudāsābhyāmaṃśavānivātyantaparokṣa iva / | Gautama: Nyayasutra (nystik_u.htm.txt) 2445978 (0.029): nātmatattvaviduṣaḥ sa khalvahinirlvayanīmivāhistato vyatiriktaṃ śarīrādi | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3985776 (0.030): nava-purāṇâdi-vartula-pārthivatvâdy-aneka-svabhāvâvaṣṭabdha-śarīraṃ sākṣāl / lakṣayantaḥ kathaṃ tad-viparīta-kathane pravarteran? prakṛti-puruṣâtmakaṃ | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3307805 (0.034): paraśarīrāṇisātmakāni ceṣṭāvattvāt svaśarīravaditi sātmakatve 'numite | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21203137 (0.034): / śarīraceṣṭādihīnepi kṣityādatartari kartṛtvaṃ pāribhāṣikaṃ cet | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21969710 (0.036): śarīraparimāṇa ātmā, anyathā śarīrāphalyamātmāphalyaṃ vā / / atra- | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28202087 (0.040): svaviśiṣṭayogajadharmādyajanyaśarīrāvacchinnabhogavattvasaṃbandhena/ / śarīre | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24773515 (0.060): bhoktṛbhāvā dityapi parāstam / dṛśyate ca khaṭvādeḥ śarīrārthatvam, / śarīrasya ca śarīrāntarārthatvam / atastadadhīnātiśayabhāktvarūpe | ||||||||
Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9606456 (0.039): [94.10-15] ānupūrvīviśeṣaviśiṣṭatveneti cet nityānumeyatvaṃ bhajyet | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11576956 (0.039): [94.10 15] ānupūrvīviśeṣaviśiṣṭatveneti cet nityānumeyatvaṃ bhajyet | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28158953 (0.060): paṭhyamānavede 'nupalambhāditi bhāvaḥ/ nityānumeya iti/ / nityo 'numeyarūpa ityarthaḥ/ varṇānupūrvījñānābhāveneti/ | ||||||||||||||||||
Sarvamatasamgraha (sarvmtsu.htm.txt) 21323309 (0.032): teṣāṃ ca svaprakāśatvaṃ sāṃkhyādivat | / jñānasyāpi jñānāntaravedyatve tasyāpi tathātvamityanavasthāpatteḥ, | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24775443 (0.046): pratyakṣatvaṃ sambhavetpūrvajñānejñānāntaravedyatvopagame 'pītyarthaḥ / / jñānasya kṣaṇikatvānupagame doṣamāha bhāve ce ti / nanu na kṣaṇikatvam, | |||||||||||||||||||
Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3307890 (0.037): 'numeyātparvatīyavahneryathā bhinnāḥ vyāptigrahaṇakāle 'dhyakṣitāḥ, / tathānumeyebhyaḥ paradehasthātmabhyaḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2450307 (0.040): na ca pramāṇajñānaprakāśādhīnor 'thaprakāśaḥ kiṃ tu | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3366437 (0.041): pararūpeṇa ca dehādidharbhairavaganyamānasyā'tmanaḥ svarūpādhigame | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9726909 (0.045): kiñcāprakāśasvabhāvāni meyāni, mātā ca prakāśamapekṣantām / / prakāśastu prakāśātmakatvānnānya214mapekṣate / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11659437 (0.047): anyathā saiva sidhyati. na hy agrahaṇakarmaṇaḥ kasyacit siddhir asti. nanu / svaprakāśaḥ prakāśaḥ kim asya prakāśāntareṇa. svaprakāśa iti ko 'rthaḥ. | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5849651 (0.047): FN: 3 saṃvidaparādhīnaprakāśā bhavatu, ātmā jaḍaḥ kiṃ na syāditivādinaṃ / ātmasvaprakāśavādyāha tathāpīti / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10476350 (0.049): ābālapaṇḍitamātmanaḥ saṃśayādiśūnyatvena prasidhdeḥ / svaprakāśatvamityarthaḥ / / ataḥ svaprakāśatvena bhāsamānatvādātmano 'dhyāsādhiṣṭhānatvaṃ saṃbhavatīti | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13266514 (0.049): ābālapaṇḍitamātmanaḥ saṃśayādiśūnyatvena prasidhdeḥ / svaprakāśatvamityarthaḥ / / ataḥ svaprakāśatvena bhāsamānatvādātmano 'dhyāsādhiṣṭhānatvaṃ | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24765245 (0.049): tadabhivyañjakatvamityāha api ce tyādinā / tatsiddhiḥ saṃvidātmaprakāśaḥ / svaprakāśatvenānyāpekṣūprakāśatvābhāvopagamānna | Kumaralata: Kalpanamanditika (kukalpmu.htm.txt) 17216292 (0.049): 2 krauṃcena gīrṇo na ca /// .. paraprāṇārtham aślāghya /// / 3 na + + + th. .u .. + /// + + .. taḥ 1 kaści ^ _ _ ^ ^ _ ^ _ _ _ _ ^ _ _ | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26390833 (0.050): tathā hi bāhyo bhāvāṃśaḥ svayaṃ naiṣa prakāśate // 1.668 // / jñānam arthaprakāśātma tac cānābhātam eva hi | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3645283 (0.050): iti na kenacidvapuṣā na prakāśate , tatra aprakāśātmanāpi prakāśate / prakāśātmanāpi , | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24768757 (0.051): vināpi jñānaprakāśenāhamarthaprakāśo 'stītyāha siddhāntarītyā ca samaste | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2085637 (0.052): aikyaṃ na prakāśata iti cenna / / svaprakāśacaitanyamātratvavirodhāt / | Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4476494 (0.052): tad atra mahāmantravīryātmakāyāṃ pūrṇāhantāyāṃ āveśo / dehaprāṇādinimajjanāt tatpadāvāptyavaṣṭambhena dehādīnāṃ nīlādīnām api | Gautama: Nyayasutra (nystik_u.htm.txt) 2450182 (0.053): tathā hi yadyatprakāśādhīnaprakāśaṃ tattasmin prakāśamāne prakāśate yathā | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1695952 (0.054): yadaṅgaśo / vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4092118 (0.055): niraṃśo 'pyahamaparokṣo 'pyātmā / tattaddehādyāropavyudāsābhyāmaṃśavānivātyantaparokṣa iva / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652037 (0.055): prakāśātmā prakāśyo'rtho nāprakāśaśca siddhyati // Ipk_1,5.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656740 (0.055): prakāśātmā prakāśyo 'rtho % nāprakāśaś ca siddhyati // Ipk_1,5.3 // | |
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650154 (0.058): na ca yuktaṃ smṛterbhede smaryamāṇasya bhāsanam / / tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656470 (0.058): na ca yuktaṃ smṛter bhede $ smaryamāṇasya bhāsanam & / tenaikyaṃ bhinnakālānāṃ % saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433908 (0.058): na ca yuktaṃ smṛter bhede smaryamāṇasya bhāsanam / / tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650458 (0.063): yasmāt naiva bhāti pūrvo 'nubhavaḥ pṛthak aparārdhoktāt hetoḥ , tasmāt | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656589 (0.0): smaryate yad dṛg āsīn me $ saivam ity api bhedataḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434027 (0.0): smaryate yad dṛg āsīn me saivam ity api bhedataḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650827 (0.046): kāṃcit manyate sā dṛk me āsīt ityevam / evamapi tu yat smaryate | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656593 (0.010): smaryate yad dṛg āsīn me $ saivam ity api bhedataḥ & / tad vyākaraṇam evāsyā % mayā dṛṣṭam iti smṛteḥ // Ipk_1,4.6 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434031 (0.010): smaryate yad dṛg āsīn me saivam ity api bhedataḥ / / tad vyākaraṇam evāsyā mayā dṛṣṭam iti smṛteḥ // Ipk_1,4.6 // | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650804 (0.046): tadanusāreṇāpi kiṃ na vyavahriyate iti parābhiprāyaṃ pratikṣipati / smaryate yaddṛgāsīnme saivamityapi bhedataḥ / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656587 (0.046): prātisvikena śuddhabodhātmanā rūpeṇāvabhāseran yadi tathā saṃbhavet / / smaryate yad dṛg āsīn me $ saivam ity api bhedataḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434025 (0.046): prātisvikena śuddhabodhātmanā rūpeṇāvabhāseran yadi tathā saṃbhavet / / smaryate yad dṛg āsīn me saivam ity api bhedataḥ / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3628525 (0.059): smartā draṣṭeva kalpitaḥ Ipk_1,2.6d / smaryate yad dṛg āsīn me Ipk_1,4.6a | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656619 (0.0): vibhajya kathanam, etad evam anubhavo 'sau mamābhūd iti bhedenāpi nirdeśaḥ / yā ca paśyāmy aham imaṃ $ ghaṭo 'yam iti vāvasā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434057 (0.0): vibhajya kathanam, etad evam anubhavo 'sau mamābhūd iti bhedenāpi nirdeśaḥ / yā ca paśyāmy aham imaṃ ghaṭo 'yam iti vāvasā / | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648245 (0.057): {satyaṃ ....................................................... / ityādi / {................ jñānasmṛtyapohanaśaktimān //} | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656637 (0.0): pramātṛmayam eva darśanaṃ pratyavamṛśyate // / tan mayā dṛśyate dṛṣṭo $ 'yaṃ sa ity āmṛśaty api & / grāhyagrāhakatābhinnāv % arthau bhātaḥ pamātari // Ipk_1,4.8 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434075 (0.0): pramātṛmayam eva darśanaṃ pratyavamṛśyate // / tan mayā dṛśyate dṛṣṭo 'yaṃ sa ity āmṛśaty api / / grāhyagrāhakatābhinnāv arthau bhātaḥ pamātari // Ipk_1,4.8 // | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656643 (0.0): tan mayā dṛśyate dṛṣṭo $ 'yaṃ sa ity āmṛśaty api & / grāhyagrāhakatābhinnāv % arthau bhātaḥ pamātari // Ipk_1,4.8 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434081 (0.0): tan mayā dṛśyate dṛṣṭo 'yaṃ sa ity āmṛśaty api / / grāhyagrāhakatābhinnāv arthau bhātaḥ pamātari // Ipk_1,4.8 // | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16671226 (0.050): atra guṇasthānīyo rasādiḥ guṇisthānīya itivṛttādirūpo vācyārthaḥ / / na tu pṛthagbhūtamityatra hetumāha kramasyāsaṃvedanāditi / | ||||||||||||||||||||
DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10599996 (0.037): 03201 na ca na asty ātmā ity atra kaścit pratijñā-virodhaḥ na asty ātma- | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26183091 (0.039): 12305 sarvas tadātmā na vā kaścit / na ca atra laukika vaidikayoḥ | Asanga: Sravakabhumi (srabhusu.htm.txt) 6313574 (0.052): kathaṃ yuktiṃ samanveṣate | tasyaivaṃ bhavati | nāstīti sa kaścidātmā vā, | Candrakirti: Prasannapada (canprasu.htm.txt) 25826436 (0.055): nirañjano 'vyakto nirhetukaḥ, kaḥ saḥ? na kaścit saḥ | nāstyeva sa / ityarthaḥ | tasmiṃścāsati tadabhāvādeva upādānamapi nirupādātṛkaṃ nāstīti | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651449 (0.050): arthau vedyau pramātari viśuddhaprakāśarūpe bhātaḥ prakāśete / evaṃ dṛṣṭaḥ / iti sa iti ca yat parāmṛśati prakāśarūpaḥ pramātā , yato 'sau smarati iti | ||||||||||||||||||||
Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26453826 (0.037): paramārthavijñaptyātmarūpeṇāvekṣyamāṇaṃ sad grāhyagrāhakarūpeṇa | madhyantavibhagatika.html 19071098 (0.053): evañcābhūtaparikalpa eva hetupratyapāratantryāt paratantraḥ / / sa eva grāhyagrāhakarūpeṇa svātmany avidyamānena prakhyānāt | Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10722663 (0.055): jāgaritavajjāgaritasye7va grahaṇādgrāhyagrāhakarūpeṇāsvapnasya | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28803627 (0.058): artho 'pi na cāsti yathā saṃprakhyāti grāhyagrāhakatvena na ca naivāsti | madhyantavibhagatika.html 19097955 (0.058): tathārtho'pi na cāsti yathā samprakhyāti grāhyagrāhakatvena tathā | Suryasiddhanta (surysidu.htm.txt) 2963280 (0.064): 6.16b: sa panthā grāhakasyoktā yenāsau samprayāsyati// / 6.17a: grāhyagrāhakayogārdhāt projjhyeṣṭagrāsam āgatam/ | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651420 (0.050): akṣarārthastu mayā dṛśyate iti , ayam iti ca yat āmṛśati / pramātā prakāśarūpo yena anubhavati iti ucyate , tata āmarśanāt etat | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656461 (0.0): deśakālavaicitryam iti viśeṣaḥ / iti śivam //21// / śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648211 (0.047): saṃkṣepaḥ / iti śivam //11// āditaḥ 16 // / iti śrīmadācāryābhinavaguptaviracitāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669175 (0.047): śāstrādāviti maṅgyantareṇa idānīṃ tadeva nirvāhitam iti śivam //17// / āditaḥ 120// / iti śrīmadācāryābhinavaguptācāryaviracitāyāṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649413 (0.048): iti śivam / āditaḥ 23 // / iti śrīmadācāryābhinavaguptaviracitāyāṃ | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656468 (0.0): śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ / prathame jñānādhikāre jñānaśaktinirūpaṇaṃ nāma pañcamāhnikam // 5 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3672580 (0.023): śrīmadācāryābhinavaguptakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre / kāryakāraṇatattvanirūpaṇaṃ nāma caturthamāhnikam // 4 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660109 (0.030): śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ prathame / jñānādhikāre ekāśrayanirūpaṇaṃ nāma saptamamāhnikam // 7 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26657448 (0.038): vibhinnadeśakālādinā jñānasmṛtyādyābhāsate // / iti jñānādhikāre pañcamam āhnikam // / ahaṃpratyavamarśo yaḥ $ prakāśātmāpi vāgvapuḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434886 (0.038): vibhinnadeśakālādinā jñānasmṛtyādyābhāsate // / iti jñānādhikāre pañcamam āhnikam // / ahaṃpratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669183 (0.040): iti śrīmadācāryābhinavaguptācāryaviracitāyāṃ / pratyabhijñāsūtravimarśinyāṃ kriyādhikāre mānatatphalameyanirūpaṇaṃ nāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649417 (0.042): īśvarapratyabhijñāsūtravimarśinyāṃ jñānādhikāre paradarśanānupapattirnāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648215 (0.046): iti śrīmadācāryābhinavaguptaviracitāyāṃ / pratyabhijñāsūtravimarśinyāṃ jñānādhikāre pūrvapakṣavivṛtirnāma | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3664755 (0.051): śrīmadācāryābhinavaguptapādakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre / bhedābhedāvamarśanaṃ nāma dvitīyamāhnikam // 2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434109 (0.051): sarvatraikapramātṛlīnav evānubhāvyānubhāvakau māyākṛtavicchinnāvabhāsav / api prakāśete // / iti jñānādhikāre caturtham āhnikam // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3662892 (0.056): śrīmadācāryābhinavaguptapādakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre / kriyāśaktinirūpaṇaṃ nāma prathamamāhnikam // 1 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646189 (0.058): śrīmadācāryābhinavaguptaviracitāyāṃ śrīpratyabhijñāvimarśinyāṃ / jñānādhikāre upoddhātaḥ / / iti prathamāhnikam // 1 // | |||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3649426 (0.019): īśvarapratyabhijñāsūtravimarśinyāṃ jñānādhikāre paradarśanānupapattirnāma / tṛtīyamāhnikam // 3 // / atha caturthamāhnikam / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648218 (0.036): pratyabhijñāsūtravimarśinyāṃ jñānādhikāre pūrvapakṣavivṛtirnāma / dvitīyamāhnikam // 2 // / atha tṛtīyamāhnikam / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656470 (0.049): prathame jñānādhikāre jñānaśaktinirūpaṇaṃ nāma pañcamāhnikam // 5 // / atha ṣaṣṭhamāhnikam / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24816261 (0.057): (iti nyāyasūtre prathamādhyāyasya prathamam āhnikam) / (atha dvitīyam āhnikam) | |||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21020321 (0.055): śaktijñānasūmakatveneti// śaktijñānamaryādākatvenetyarthaḥ/ yadviṣaye | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18323739 (0.064): api tarhi vyutpādakasya (śabda)śaktitattvajñattvam / / tadanusāreṇa vyutpādanaṃ prābalye, anyattu daurbalye / | |||||||||||||||||||
Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24815326 (0.045): prakāśata iti na vyañjakāpekṣā / nanu, sukhasya svaprakāśajñānarūpatve 'pi / nātmarūpatā, jñānasya dhātvartharūpatayā kriyātvena sāśrayatvāt jānāmīti | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24812497 (0.060): jyotir ākārakatvād iti / svaprakāśajñānarūpatvenāprameyatvāt, prameyatve | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9365896 (0.061): vijñātamātram / ghaṭādayo yatra jñātrekarūpatvena svaprakāśātmānaḥ, yatra | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661628 (0.003): sati vastutaḥ ekatraiva tayoḥ viśrāntiḥ , iti ślokena nirūpyate , iti / tātparyaṃ āhnikasya / / atha ślokārtho vibhajyate / tatra pūrvokte | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660299 (0.003): upasaṃharatā bhāvinaḥ kriyādhikārasya upakṣepa iti saṅkṣepārtha āhnikasya / / atha ślokārtho nirūpyate / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656682 (0.0): iti jñānādhikāre caturtham āhnikam // / vartamānāvabhāsānāṃ $ bhāvānām avabhāsanam & / antaḥsthitavatām eva % ghaṭate bahir ātmanā // Ipk_1,5.1 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434120 (0.0): iti jñānādhikāre caturtham āhnikam // / vartamānāvabhāsānāṃ bhāvānām avabhāsanam / / antaḥsthitavatām eva ghaṭate bahir ātmanā // Ipk_1,5.1 // | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3667160 (0.049): parāmarśa vinā na kiṃcit , parāmarśadvāreṇa tu pramātari viśrāmyantī / pramātuḥ saṃvedanaikarūpasya deśakālāyogena aikyāt abhyujjhatyeva | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656702 (0.0): satāṃ yuktaḥ // / prāgivārtho 'prakāśaḥ syāt $ prakāśātmatayā vinā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434140 (0.0): satāṃ yuktaḥ // / prāgivārtho 'prakāśaḥ syāt prakāśātmatayā vinā / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3653759 (0.044): anumita eva syāt / atha āviṣṭa eva , tarhi prāgivārtho 'prakāśaḥ syāt iti / nyāyena prakāśamātrasvabhāva eva , na bāhyaḥ / tena bāhye sādhye yat | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384054 (0.059): aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528890 (0.063): vyaktiḥ syād aprakāśasya prakāśātmasamāgamāt / / prakāśas tv arkakāryaḥ syād iti mithya vaco hy ataḥ // SamUpad_I,15.43 // | Candrakirti: Prasannapada (canprasu.htm.txt) 25812475 (0.063): saṃbhavati virodhāt, yattamo nighnataḥ svātmaprakāśatvaṃ syāt | na cāpi | |||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656709 (0.0): prāgivārtho 'prakāśaḥ syāt $ prakāśātmatayā vinā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434147 (0.0): prāgivārtho 'prakāśaḥ syāt prakāśātmatayā vinā / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3647221 (0.050): athāpi jaḍametasya kathamarthaprakāśatā // Ipk_1,2.7 // / parābhyupagamena prasaṅgāpādanam etat pūrvapakṣavādī karoti | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652022 (0.052): na ca prakāśo bhinnaḥ syāt iti //2// / vyatiriktasya jñānasya arthaprakāśarūpatām abhyupagamyāpi | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434167 (0.053): tathā jñānakāle 'pi syāt, prakāśamānatā cārthasya prakāśaḥ svarūpato na tu / bhinnaḥ // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626024 (0.059): katham arthaprakāśatā Ipk_1,2.7d / kathaṃ cid āsādya maheśvarasya Ipk_1,1.1a | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627234 (0.062): prakāśasyeva nānyasya Ipk_1,6.2c / prakāśātmatayā vinā Ipk_1,5.2b | ||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24768506 (0.022): tadāśrayanibandhanatvamāha tatsaṃbandhe ti / prakāśatā jñānarūpatā, / prakāśamānatā vā / svāśrayāya svaviṣayaprakāśakatvarūpaṃ jñānatvaṃ, | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7921257 (0.038): 03436 yathā nīla-ādi-rūpatvān nīla-ādy-anubhavo mataḥ | Pramanavartika (pramanvu.htm.txt) 22497397 (0.038): yathā nīlādirūpatvānnīlādyanubhavo mataḥ / | bauddha_aai_xvi.r.o.combined 14530276 (0.043): nāsty eva sarvathā nīlādir iti cet. naivaṃ. tathā hi yadi nīlādi nāntar nāpi bahir asti tat katham idam avikalpe cetasi sphuṭataram anubhūyata iti vaktavyaṃ. na caitac chakyaṃ vaktuṃ : naiva pratibhāsata iti. sarveṣām anubhava siddhatvāt tat pratibhāsasya. na cāpi sphuṭāvabhāsino vikalpa viṣayatā yuktā, yenocyate mūḍhātmanā tathāvasīyata iti. | bauddha_aai_xvi.r.o.combined 14530249 (0.053): bhaviṣyati a citra rūpatvāt. nīlādi saṃvedana rūpatā yā tasya vyavasthāpyate sā tat saṃvedanā rūpatvān na tu nīlādi rūpāpatteḥ. tathā hy ālambana grahaṇa prakāra evākāro, na tu tādrūpyaṃ. | ||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16695359 (0.035): svātmanīti / / svātmani locanam svātmanyatyantamanucitam / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8719080 (0.048): 'atra virodhastu padārthānāṃ svātmani na'ti sambandhaḥ / / svātmani svena saha / | ^ (brsvbh2u.htm.txt) 23586239 (0.054): naca svātmanyarthavatī, svātmani vṛttivirodhāt / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654592 (0.055): caitreṇa cetyate iti ucyate / evaṃ ca vimarśaḥ svātmani avimarśo 'pi / svātmani ityasiddametat / vimarśo hi sarvaṃsahaḥ paramapi ātmīkaroti , | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8755160 (0.056): AbhT_3.141b/. svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ // 141 | Brahmanda-Purana (brndp3_u.htm.txt) 25731021 (0.060): niḥsaṃbandho hyacaitanyaḥ svātmanyevāvatiṣṭhate // BndP_3,3.56 // / svātmanyavasthitaścāpi virūpākhyena likhyate / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12018308 (0.064): vijñānaskandhena. ekasmin kalāpe dvitīyavijñānābhāvāt. na ca svātmanā / svātmani vṛttivirodhāt. kuśalaṃ tu mahāparivāraṃ | ||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25835676 (0.045): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | | Lalitavistara (bsu022_u.htm.txt) 9860395 (0.045): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro / | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3770393 (0.045): bījasya sato yathā + aṅkuro na ca yo bīja sa ca + eva aṅkuro | na ca anya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26965230 (0.045): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | na ca anya tato na | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10489044 (0.050): aprāmāṇikītyarthaḥ / / na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate tadvadātmano | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13283574 (0.050): aprāmāṇikītyarthaḥ / / na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate | Salistambasutra (bsu031_u.htm.txt) 5736693 (0.056): iti? yasmādanyo 'ṅkuraḥ anyadbījam | na ca ya evāṅkuraḥ tadeva bījam | na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494393 (0.059): śāśvatata iti? yasmādanyo 'ṅkuro 'nyadbījam, na ca yadeva bījaṃ sa / evāṅkuraḥ | atha ca punarbījaṃ nirudhyate, aṅkuraścotpadyate | ato na | Candrakirti: Prasannapada (canprasu.htm.txt) 25828610 (0.060): phalābhinirvṛttau yatkāraṇam, tadeva bījamityucyate | tadyathā / śālyaṅkurasya śālibījam | yattu sādhāraṇaṃ kṣityādi na tadbījaṃ | ||||||||||||
Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384070 (0.049): yaś cāprakāśo bhāvātmā prakāśātmā sa cet kṛtaḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25835676 (0.051): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | | Lalitavistara (bsu022_u.htm.txt) 9860395 (0.051): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro / | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3770393 (0.051): bījasya sato yathā + aṅkuro na ca yo bīja sa ca + eva aṅkuro | na ca anya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26965230 (0.051): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | na ca anya tato na | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10489044 (0.055): aprāmāṇikītyarthaḥ / / na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate tadvadātmano | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13283574 (0.055): aprāmāṇikītyarthaḥ / / na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767281 (0.060): svayaṃprakāśaḥcidbhinnatvāt, ahamarthaḥ parāk anyādhīnaprakāśatvāt, / ahamartho nātmā parāktvā | |||||||||||||
Abhinavagupta: Tantraloka (tantralu.htm.txt) 8780685 (0.033): AbhT_10.33b/. jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat // 33 | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18373106 (0.051): jñānasya svaprakāśatvaṃ syādeveti / / tatkathamityata āha jñānaṃ hīti // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650598 (0.053): saugatānāṃ tāvat svaprakāśaikarūpaṃ jñānam , tat cet jñānāntareṇa vedyam , | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1381252 (0.053): malapratyanīkānandarūpajñānam eveti svaprakāśatayā svarūpam api jñānam | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8780707 (0.054): AbhT_10.35a/. arthaḥ prakāśaścedrūpamartho vā jñānameva vā / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24509659 (0.061): atrocyate | jñānasya svaprakāśarūpatvābhāve ghaṭādeḥ | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8780700 (0.062): AbhT_10.34b/. arthaprakāśo jñānasya yadrūpaṃ tannirūpyatām // 34 | ||||||||||||||
Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24024953 (0.056): so 'sāvākasmikok vināśo yadi bhāvasyotpannamātrasya na syāt paścādapi na / syādbhāvasya tulyatvāt / / tathānyathībhūtaḥ / | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422920 (0.059): śabdaḥ prasthāpakatve syānnārthasyāpi tu saṃvidaḥ || | Agni-Purana (agp_bi_u.htm.txt) 4874485 (0.062): tattulyatā tu lehyasya tathā bhavati suśruta(2) //AP_280.012cd/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20926357 (0.064): dūṣakatve upādhirdeṣo na syāditi codyasya tatrāpi tulyatvāditi bhāvaḥ/ | |||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16671388 (0.047): etaduktaṃ bhavati atyantonmagnasvabhāvatve sati taddharmatvāditi | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10622889 (0.048): yadvā idaṃ vākyaṃ sākāṅkṣaivatadarthaviṣayakaikajñānahetukaṃ āptoktatve / sati etadarthapratipādakatvāt madvākyavat, tata ete padārthāḥ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1001846 (0.051): vastutvena bhrānto viṣaya iti kathayāmaḥ, na tu jñānasvabhāvatvena / so / 'pi tadabhinnatmakatvenāvabhāsitatvānnasti satyasvabhāvena siddhaḥ / evaṃ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20996761 (0.057): kāraṇatvarūpatvenetyarthaḥ // / kāraṇatvasyoktarūpaviṅgānumeyānyathānupapattirūpārthāpatteranyathopapattiṃ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21147943 (0.058): // yogyatārūpe svatastve satītyarthaḥ / yogyatvasyoktarūpatve satīti | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20996893 (0.059): ananyathāsiddhaniyatapūrvavṛttitvānyūnānadhikavṛttitvasya hetutvena / vācyatvāttasyaivoktarūpāvacchedakatvāditi bhāvaḥ / sudhāyāmiti | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3487316 (0.061): sukhahetutvenopādeyatvādarthasvabhāvatā / / tadidamuktam---arthānarthasvabhāvamiti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2940888 (0.064): evaṃ tarhi kuta ityapādānārthatā na gṛhyate;apādānārthatve hi punaruktatā, / nānyārthatve / | |||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24787809 (0.058): svātmāvabhāsinyāḥ svaprakāśāyāḥ / jñānasyātmasvabhāvatve nityatve cānyā | ||||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9125166 (0.040): tat kathamasya svaprakāśatvamiti ratyāderjñānarūpatvābhāvāt / jñānasyaiva svaprakāśatvāt / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24509661 (0.046): atrocyate | jñānasya svaprakāśarūpatvābhāve ghaṭādeḥ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651776 (0.052): na ca prakāśo bhinnaḥ syādātmārthasya prakāśatā // Ipk_1,5.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656707 (0.052): na ca prakāśo bhinnaḥ syād % ātmārthasya prakāśatā // Ipk_1,5.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434145 (0.052): na ca prakāśo bhinnaḥ syād ātmārthasya prakāśatā // Ipk_1,5.2 // | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8780685 (0.054): AbhT_10.33b/. jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat // 33 | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648486 (0.054): bhavitumarhati , paraprakāśanātmakanijarūpaprakāśanameva hi svaprakāśatvaṃ / jñānasya bhaṇyate / nanu svābhāsameva sat tat anubhavajñānaṃ smaraṇe | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 454711 (0.056): acaitanyajñānasya svaprakāśatvābhāvāt / / pratyakṣādyantarānveṣaṇe cānavasthā syāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18373234 (0.058): kalpanāgauravādvaramekasyaiva jñānasya svaprakāśatvābhyupagama | ||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656738 (0.0): tathā jñānakāle 'pi syāt, prakāśamānatā cārthasya prakāśaḥ svarūpato na tu / bhinnaḥ // / bhinne prakāśe cābhinne $ saṃkaro viṣayasya tat & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434176 (0.0): tathā jñānakāle 'pi syāt, prakāśamānatā cārthasya prakāśaḥ svarūpato na tu / bhinnaḥ // / bhinne prakāśe cābhinne saṃkaro viṣayasya tat / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656743 (0.0): bhinne prakāśe cābhinne $ saṃkaro viṣayasya tat & / prakāśātmā prakāśyo 'rtho % nāprakāśaś ca siddhyati // Ipk_1,5.3 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434181 (0.0): bhinne prakāśe cābhinne saṃkaro viṣayasya tat / / prakāśātmā prakāśyo 'rtho nāprakāśaś ca siddhyati // Ipk_1,5.3 // | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507344 (0.019): * prakāśātmā prakāśyo 'rthe nāprakāśaś ca sidhyati || VSpkC_1.5:3 | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627247 (0.046): prakāśātmā prakāśyo 'rtho Ipk_1,5.3c / prakāśaikyāt tad ekatvaṃ Ipk_1,8.10c | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650688 (0.055): idantayā bhāti , tadgatastu prakāśo 'ham ityeva svaprakāśatayā / prakāśate / pramātrīkṛtaparadehaprāṇādisamavabhāsasaṃskārāt tu tanniṣṭhām | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384057 (0.058): aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3668467 (0.045): tarhi sa eva nāsti iti syāt prakāśamātrarūpatvāt tasya / na ca asya nāsti | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3665057 (0.048): tatprakāśasvabhāvataiva hi tadvyavasthāpakatā , sa ca nīlasya prakāśo yadi / avyatiriktasya , tat pītasyāpi syāt | Bhagavadgita (bhg4c__u.htm.txt) 17714607 (0.048): svaprakāśa jñāna mātra svarūpo 'py ātmāvidyopahitaḥ san sākṣīty ucyate | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270316 (0.048): svaprakāśa-jñāna-mātra-svarūpo 'py ātmāvidyopahitaḥ san sākṣīty ucyate | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7003889 (0.060): gṛhṇāti, divyā tu prakāśa mātra svarūpatve'pi / tad antargata divya sabhādikaṃ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6994620 (0.061): atiriktatvāt pratya rūpatvāt sva prakāśatvāt / sarva śruti samanvaya siddhatvāt | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3665057 (0.043): tatprakāśasvabhāvataiva hi tadvyavasthāpakatā , sa ca nīlasya prakāśo yadi / avyatiriktasya , tat pītasyāpi syāt | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3645642 (0.0): avasthānam , tato jaḍā nāma na pṛthak santi / yathoktaṃ granthakṛtaivaḥ / {evamātmanyasatkalpāḥ prakāśasyaiva santyamī / | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27446928 (0.0): svaparatvaniścayaḥ, sa ca vyavasthāpratiṣṭhādiśabdair ucyate || / evam ātmany asatkalpāḥ $ prakāśasyaiva santy amī & | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715672 (0.0): svaparatvaniścayaḥ, sa ca vyavasthāpratiṣṭhādiśabdair ucyate || / evam ātmany asatkalpāḥ prakāśasyaiva santy amī / | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507538 (0.0): * yathoktaṃ mahāgurubhiḥ / / * evamātmanyasatkalpāḥ prakāśasyaiva santy amī / | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646030 (0.0): paramārthata ekaḥ pramātā sa eva ca asti / taduktam / {........... prakāśa evāsti svātmanaḥ svaparātmabhiḥ /} | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27446934 (0.0): evam ātmany asatkalpāḥ $ prakāśasyaiva santy amī & / jaḍāḥ prakāśa evāsti % svātmanaḥ svaparātmabhiḥ // UtAjp_13 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715678 (0.0): evam ātmany asatkalpāḥ prakāśasyaiva santy amī / / jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ // UtAjp_13 // | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507544 (0.0): * evamātmanyasatkalpāḥ prakāśasyaiva santy amī / / * jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ || VSpkC_1.5:16 | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3645649 (0.015): {evamātmanyasatkalpāḥ prakāśasyaiva santyamī / / jaḍāḥ prakāśa evaikaḥ svātmanaḥ svaparātmabhiḥ //} | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14764747 (0.041): jñāninaḥ svātmaprakāśastattadavasthāvicitro 'pi svātmaprakāśa eva na / punastasya svātmānubhavitṛtayā vipralopaḥ syādyena jñānaṃ naśyet / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11659433 (0.045): anyathā saiva sidhyati. na hy agrahaṇakarmaṇaḥ kasyacit siddhir asti. nanu / svaprakāśaḥ prakāśaḥ kim asya prakāśāntareṇa. svaprakāśa iti ko 'rthaḥ. | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654108 (0.049): avabhāso 'rthasya prakāśaḥ , tarhi arthātmanā sa prakāśa iti samāpatitam / | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19539700 (0.050): nāstīti cet, na, ātmanaḥ / svaprakāśatvanayena tadā svātmasākṣātkārasyāpi saṃmānayitavyatvāt / | Utpaladeva: Ajadapramatrsiddhi (utajp_iu.htm.txt) 22875146 (0.053): svātantryam atha kartṛtvaṃ UtAjp_23c / svātmanaḥ svaparātmabhiḥ UtAjp_13d | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7612031 (0.055): akovidaiḥ | aikyaṃ tu golokasya gokula vaibhava prakāśa rūpatvāt | / prakāśas tu na | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24782215 (0.061): (ityātmano jñānasvabhāvasya nityasvaprakāśatvasamarthanam) / kaḥ punarayaṃ prakāśaḥ, yo 'sya nityo 'bhyupeyeta svābhāvikaśca? | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5849869 (0.063): jāḍyāddehātmasaṃyogo nārthaprakāśa iti cet, nanvayaṃ svayaṃprakāśo 'pi / svātmanyeva khadyotavatprakāśaḥ, arthe tu jaḍa ityupapāditam / | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26384054 (0.064): aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate | |||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11659428 (0.063): anyathā saiva sidhyati. na hy agrahaṇakarmaṇaḥ kasyacit siddhir asti. nanu / svaprakāśaḥ prakāśaḥ kim asya prakāśāntareṇa. svaprakāśa iti ko 'rthaḥ. | ||||||||||||||||||||
Sarvamatasamgraha (sarvmtsu.htm.txt) 21321276 (0.045): iyān viśeṣaḥ -āntaraṃ jñānaṃ svalakṣaṇaṃ pratyakṣaṃ , bāhyaṃ / nīlādyanumeyameva | | ||||||||||||||||||||
Sarvamatasamgraha (sarvmtsu.htm.txt) 21321276 (0.052): iyān viśeṣaḥ -āntaraṃ jñānaṃ svalakṣaṇaṃ pratyakṣaṃ , bāhyaṃ / nīlādyanumeyameva | | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656772 (0.0): arthasya siddhiḥ prakāśātmatāyattā // / tattadākasmikābhāso $ bāhyaṃ ced anumāpayet & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434210 (0.0): arthasya siddhiḥ prakāśātmatāyattā // / tattadākasmikābhāso bāhyaṃ ced anumāpayet / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3653203 (0.056): tattadākasmikābhāsa iti kārikayā ityāśaṅkya āha | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648670 (0.063): tadetat darśayati śaṅkyamānatvena / athātadviṣayatve'pi smṛtestadavasāyataḥ / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8743366 (0.064): vācakatvāśritatvaṃ tannibandhanatvādirūpaṃ iti darśayati tadityādi / | ||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656777 (0.0): tattadākasmikābhāso $ bāhyaṃ ced anumāpayet & / na hy abhinnasya bodhasya % vicitrābhāsahetutā // Ipk_1,5.4 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434215 (0.0): tattadākasmikābhāso bāhyaṃ ced anumāpayet / / na hy abhinnasya bodhasya vicitrābhāsahetutā // Ipk_1,5.4 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3627987 (0.054): vikalpo ghaṭa ity ayam Ipk_1,6.3d / vicitrābhāsahetutā Ipk_1,5.4d / vicitro hetutām iyāt Ipk_1,5.5b | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656815 (0.0): indiyavat // / na vāsanāprabodho 'tra $ vicitro hetutām iyāt & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434253 (0.023): indiyavat // / na vāsanāprabodho 'tra vicitro hetutām iyāt / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626978 (0.036): na vāsanāprabodho 'tra Ipk_1,5.5a / na syād ābhāsabhinnayoḥ Ipk_2,4.20b | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656822 (0.062): tasyāpi tatprabodhasya % vaicitrye kim nibandhanam // Ipk_1,5.5 // / Ipv: vicitravāsanāprabodho na bodhād bhinnaḥ, tasyāpi vaicitrye ko hetuḥ / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434260 (0.062): tasyāpi tatprabodhasya vaicitrye kim nibandhanam // Ipk_1,5.5 // / Ipv: vicitravāsanāprabodho na bodhād bhinnaḥ, tasyāpi vaicitrye ko hetuḥ / | ||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656819 (0.0): na vāsanāprabodho 'tra $ vicitro hetutām iyāt & / tasyāpi tatprabodhasya % vaicitrye kim nibandhanam // Ipk_1,5.5 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434257 (0.0): na vāsanāprabodho 'tra vicitro hetutām iyāt / / tasyāpi tatprabodhasya vaicitrye kim nibandhanam // Ipk_1,5.5 // | |||||||||||||||||||
Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4506399 (0.050): tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7612031 (0.059): akovidaiḥ | aikyaṃ tu golokasya gokula vaibhava prakāśa rūpatvāt | / prakāśas tu na | Gautama: Nyayasutra (nystik_u.htm.txt) 2450182 (0.062): tathā hi yadyatprakāśādhīnaprakāśaṃ tattasmin prakāśamāne prakāśate yathā | ||||||||||||||||||
madhyantavibhagatika.html 19088957 (0.052): na tu nīlarūpaṃ pītarūpādivijñānasyālambanaṃ bhavati / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11880828 (0.058): rūpasyaikarūpasya nīlapītadisarvarūpopalabdhau kāraṇatvam. na hi nīlarūpaṃ / pītarūpopalabdhau kāraṇaṃ bhavati. tatpaṭumandatādyanuvidhānāc copalabdher | |||||||||||||||||||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25567801 (0.050): tathāhi bāhyanimittakatve 'pi kathaṃ kadācit nīlasaṃvedanaṃ kadācit | ^ (brsvbh2u.htm.txt) 23594491 (0.050): tathāhi bāhyanimittakatve 'pi kathaṃ kadācit nīlasaṃvedanaṃ kadācit | |||||||||||||||||||
Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2562584 (0.059): tatraikasminsaṃtāne nīlapītādivicitrārthasaṃnidhiviśeṣakṛtaścāyaṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17308387 (0.064): [427] ekatra samavāyāyogāt / [428] yathā bhavati / [429] kāryabhedasyātmabhede pratibandha ity apekṣyate | |||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11671903 (0.062): sthitvedaṃ bhāṣyakāreṇocyate utpadyamānaivetyādi. etad uktaṃ bhavati / bāhyārthavādyekadeśimatopanyāso 'yaṃ bhāṣyakāreṇa kṛtas tannirākaraṇārtham | ||||||||||||||||||||
^ (brsvbh2u.htm.txt) 23594295 (0.058): tatpravṛttivijñānajananaśaktirvāsanā, tasyāśca svakāryopajanaṃ / pratyābhimukhyaṃ paripākastasya ca pratyayaḥ svasaṃtānavartī pūrvakṣaṇaḥ | ||||||||||||||||||||
Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6528634 (0.055): sarvasāmarthyavirahitatvāttasya vināśasya na yujyate hetubhāvatvam, | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3300321 (0.048): mithyātvaṃ vācārambhaṇaśruterarthaḥ / kintu kāraṇātmakataiveti / pratibodhayannāhaananyaditi / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28098104 (0.049): nirūḍhā bhaviṣyati/ ataḥ adhikaraṇātmakatvamevābhāvasyāstu/ | Gautama: Nyayasutra (gaunys_u.htm.txt) 24817753 (0.052): 3.1.5: tadabhāvaḥ sātmakapradāhe api, tannityatvāt | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26504235 (0.052): NyS_3,1.5: tadabhāvaḥ sātmakapradāhe 'pi tannityatvāt || | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22559677 (0.052): tadabhāvaḥ sātmakapradāhepi tannityatvāt" (iti) etanneti // 6 //" | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20953569 (0.054): nāstyevaḥ// / etena sātmakatvarūpasādhyaghaṭitānvayavyāptirūpasādhyāpramitā 1 | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28202005 (0.056): durvacatvena dvitīyārthatānupapatteriti dhyeyam/ / nanu 'pratiśarīraṃ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1001811 (0.056): gajāśvādīni vastuni tatsvabhāvatvena na samudbhaviṣyanti, / tadviruddhakārayogāt / yadyevaṃ nāsti tadā tathāvabhāso naiva śakyarūpaḥ / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20953302 (0.058): niṣedhaḥ svaviriddhasatvāpekṣaḥ// / praṇādimatvasya sātmakatvaprayojyatayā prāṇādimatvaṃ sātmakatvena | madhyantavibhagatika.html 19087014 (0.058): tasmād vṛkṣaśabdārthasya na vṛkṣajñānaviṣayatvaṃ tad / arthasyā'vṛkṣātmakatvāt / / tad vidhañca śabdārthayor vācyavācakabhāvavyāvṛttiḥ / | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3300121 (0.058): na tu mṛdanātmakatvenetyarthaḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28165117 (0.058): pramāniṣṭhakāryatānirūpitakāraṇatāśālitvābhāvāt nātivyāptiḥ/ | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 3, (jsbh3-3u.htm.txt) 24306567 (0.059): karmatvādikalpakatvānupapatteryogyatārūpaliṅgānumāpakatvam / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9403548 (0.059): utprekṣāyāmagrathabhāva iti saṃbhāvanāpratyayātmakatvābhāvāt / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20962955 (0.059): pratibandhakībhūtāyā ityarthaḥ/ vyāpttabhāvarūpatvābhāvāditi// | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16698374 (0.059): bhāvavargasya triguṇātmakatvāditi bhāvaḥ / / hṛdayavatīṣvityasya vivaraṇam / hiaalaliā ityādi / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 4, (jsbh1-4u.htm.txt) 1913427 (0.059): puruṣavyāpārarūpāṃ bhāvanāmākṣipati, tasyāśca niravacchinnāyā / vyāpāratvāyogādavacchedakārthāpekṣāyāṃ sattāyāḥ prayojyaniṣṭhatvena | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9381980 (0.060): sarvasarvātmakatvanirṇayeṇaiva / diśyamānā ghaṭādyā eva diśaḥ tāś ca | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 980146 (0.060): skandhādīnāṃ bhagavatā kāryakāraṇasvabhāvatvasamprakāśanāt kathaṃ te / sarvedharmānutpādatāyāṃ saṅgṛhītāḥ syuḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14603472 (0.062): bhāvarūpāvyaktatābhāva [79.15] iti bruvāṇas tathātmakābhāvarūpatā yāvad / vyavasthāpyatām abhāvaikarasatvāt pratipatteḥ | na tu | |
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2021039 (0.064): khaṇḍyate | tathā śūnyatayā yat khaṇḍanaṃ tattu paramārthasat | yathā / rūpādi śūnyatayā khaṇḍyate | | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28165441 (0.063): sambhavāditi/ tathā ca pravṛttiṃ prati viśiṣṭajñānatvena kāraṇataiva / nāstīti tadanurodhena anyathākhyātikalpanaṃ na sambhavatīti bhāvaḥ/ | ||||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2351763 (0.037): viṣayabhedaśrca pūrvadeśakālāparadeśakālasaṃbandhayorekasya virodhāt / | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27531221 (0.038): nedānīmabhinnadeśakālo 'rtha ekaḥ syāt / / deśakālabhede hi so 'yamiti pūrvāparānusaṃdhānam / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6870005 (0.045): sarvasya ca svasaṃvedyavijñānamātratve vijñānasya ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3117808 (0.046): vyapadeśābhede pūrvadeśakālasaṃbandhāparadeśakālasaṃbandhābhyāṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3119209 (0.055): 'pyeka evāstu / tathā pūrvadeśakālāparadeśakālābhyāṃ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12093094 (0.055): cakṣūrūpakṣaṇayorapi bhāvād vijñānenābhinnahetujatvāt tayorvijñānātmatā, / vijñānasya vā tadrūpatā kathaṃ na prasajyeta? | āha ca | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17306475 (0.055): tayor vijñānātmatā, vijñānasya vā tadrūpatā kathaṃ na prasajyeta? | āha ca | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4524404 (0.058): śabdasyoccheditvānna deśāntareṣvaparāparotpattisaṃtānena | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22821839 (0.061): atha rūpopādānajanyatve 'pi vijñānasya na rūpātmatā, tathā | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24763151 (0.061): api ca nityatve 'pyanubhuteḥ pratyabhijñānupapattistadavasthaiva / sā hi / anubhavitāraṃ pūrvāparakālāvasthāyinamupasthāpayati ahamidamanvabhūvamiti | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11711997 (0.062): ātmanas sambhavati, vibhoḥ pūrvāparadeśavibhāgasaṃ yogaphalakarmaṇām | ||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3668467 (0.041): tarhi sa eva nāsti iti syāt prakāśamātrarūpatvāt tasya / na ca asya nāsti | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7003889 (0.054): gṛhṇāti, divyā tu prakāśa mātra svarūpatve'pi / tad antargata divya sabhādikaṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9120622 (0.057): svaprakāśarūpasyāsya pramāviṣayatvānupapatteḥ / | ||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20908137 (0.063): niyatasāmānādhikaraṇyānaupādhikasaṃbandhādirūpaparābhimatavyāptyabhiprāyā | ||||||||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1001763 (0.037): vastutaḥ santīti? etadapi naiva yujyate, yato hi tadā / jñānamātrasvabhāvatvātte / kāyādiviśeṣānanugatatvādatyantaviruddhasvabhāvenāvabhāsiṣyante / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3095803 (0.048): prameyaparicchedāyogāt / paricchedasya jñānadharmatvāt / nāpi / jñānamātrasvabhāvo 'bhāvaḥ / deśakālasvabhāvaviprakṛṣṭasyāpi tato | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3115776 (0.048): tasyābhāvalakṣaṇaprameyaparicchedābhāvāt, paricchedasya jñānadharmatvāt / / nāpi jñānamātrasvabhāvo 'bhāvo vaktavyaḥ, deśakālasvabhāvaviprakṛṣṭasyāpi | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14750871 (0.058): itthamapi sarveṣāmayamātmā viśvaprapañcasvabhāva eva / saṃvinmātraparamārthaḥ sarvāvabhāsaḥ sarvatra saṃvidanugamāditi | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23188005 (0.061): praveśa-svabhāvatvam | jñāna-mātrātmako na cety atra cid-ānandātmaka ity | ||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24759476 (0.061): doṣamūlatvādābhāsamātratvamiti saṃvidātmatvaṃ pūrvapakṣitam / tatra cāsti | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14750871 (0.062): itthamapi sarveṣāmayamātmā viśvaprapañcasvabhāva eva / saṃvinmātraparamārthaḥ sarvāvabhāsaḥ sarvatra saṃvidanugamāditi | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3240419 (0.043): tasmāt pratijñādivyavahārāya grāhyagrāhakabhedo 'ṅgīkārya ityarthaḥ / / jñānārthayobhede yuktayantaramastītyāha kiñcānyaditi / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26493207 (0.056): samānadharmāpekṣa iti/ samāne ca dharme katham ākaṅkṣā na bhaved yady ayaṃ / pratyakṣaḥ syāt/ etena sāmarthyena vijñāyate samānadharmādhyavasāyād iti/ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24217455 (0.057): 'vyayobhāvaścennapusakaliṃgatā syāt / 3 pratyakṣama, anumānaṃ ceti || / kodṛśaṃ ca dvaivivyam? kathaṃ na vā caturvidhaṃ jñānamiti? ataḥ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21017018 (0.057): tatra tatra maṇyādāvuktatvāditi bhāvaḥ/ astvevaṃ tāvatoktasya kathaṃ / vyabhicāra ityata āha tatreti// / 1.tatphalībhū su.rā.ga. 2.ne ca su.rā. 3.na iti nāsti su.rā. 4.piṇḍāpe u. | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3742825 (0.062): bahu draviṇaṃ para parigṛhītaṃ tasya karma codita vyāmohitasya + evaṃ / bhavati | mama + idaṃ syād iti | tataḥ sa nārakas tena + eva dhāvati yena | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26939339 (0.062): bahudraviṇaṃ paraparigṛhītaṃ tasya karmacoditavyāmohitasyaivaṃ bhavati | / mamedaṃ syād iti | tataḥ sa nārakas tenaiva dhāvati yena tad dravyaṃ | | |||||||||||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18472905 (0.032): ayuktaṃ cāitat, pratyakṣānumānātiriktapramāṇāntarābhāvagrahaṇopāyābhāvāt. | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3118700 (0.033): satyanubhaviturvinaṣṭatve 'nyasya kāryakāraṇabhāvagrahaṇādyanupapatteriti | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24531623 (0.033): arthāntaravidhipratiṣedhayoś ca dṛśyānupalambhāvyabhicāritvaṃ / kāryakāraṇabhāvādigrahaṇakālapravṛttadṛśyānupalambhasmārakādi draṣṭavyaṃ | | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121361 (0.053): na cārthāpattirati sthirātmasādhanī, / kāryakāraṇabhāvagrahaṇādīnāmanyathopapatteḥ / tathā hi | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24532331 (0.053): vyavahārasyāpi sādhanāt | kāraṇā[dy]anupalabdhyā ca karaṇabhūtayā | / kāryakāraṇabhāvādigrahaṇakāle yopalabdhir anupalabdhiś ca pūrvam āsīt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121458 (0.056): ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na / kāryakāraṇabhāvagrahaṇaṃ tajjñānayorupādānopādeyabhāvābhāvāt / yatra | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21024213 (0.056): jñāpayatītyupapadyate, tathā ca gopadajñānatvenaiva gorūpārthajñānatvena / ca kāryakāraṇabhāvasaṃbhave jātiviśiṣṭavyaktijñāne jātiśaktijñānatvena | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24557242 (0.059): eva nirloṭhitam | yataḥ prasiddhe tatkāryatve kāraṇābhāve / kāryabhāvapratipattyarthaṃ darśanīyo vaidharmyadṛṣṭāntas tata eva tasmād | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14586045 (0.060): tasmāt[22][6.12] kāryakāraṇabhāvādyabhāvāt | te [6.12] / kāraṇavyāpakānupalabdhī | na ca tasya cātyantāsato 'vikalakāraṇasya bhāvaḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2355590 (0.061): kāryakāraṇabhāvāvadhāraṇaṃ yuktam / / na ca yad yadanyasahitānantaram mupalabdhaṃ tat tadanyarahitāt tasmād | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19450600 (0.062): / sarvathā ubhayapratipattināntarīyakatvāt kāryakāraṇabhāvapratipatteḥ / / na ca cakṣurāderiva vijñānam, adarśane 'pi smaraṇaṃ tatkāryaṃ setsyati, | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701757 (0.063): tataśca yena kāryeṇa saha yadviruddhaṃ kāryaṃ / tattatkāraṇavyatiriktakāraṇajanyaṃ yathā | Gautama: Nyayasutra (nystik_u.htm.txt) 2354119 (0.064): tatsamānakālayostu kāryakāraṇabhāvābhāvāt / / tato 'rthāditi nāstīti bhāvaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2341180 (0.064): sa ca yogyatayā kāryakāraṇabhāvaḥ / / kāryeṇa kāraṇaṃ yuktam, kāraṇena ca kāryamiti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3118834 (0.064): nanūktaṃ yā vyabhicāriṇī sā na pratyabhijñetyādi / yuktametat, yadi / kāryakāraṇabhāvapratītivallakṣaṇabhedaḥ pratipādayituṃ śakyeta / yathā | ||||||
Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 1, (jsbh1-1u.htm.txt) 17236074 (0.043): nityajñānasya vedaprāmāṇyādhīnasiddhitvenetaretarāśrayāt, 'sati | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21178877 (0.064): guṇajanyatvasiddhyadhīnatvenānyonyāśrayācceti bhāvaḥ / | |||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19310229 (0.053): śrī baladevādīnām | yathā daitya janmani jaya vijayayoḥ | / atra pūrveṣāṃsvalpa eva tad ābhāsaḥ | tayos tu samyag iti viśeṣaḥ, tat | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 2, (jsbh2-2u.htm.txt) 16055137 (0.057): somayāgādhikāramadhyavartinīhi saṃjñā tadviṣayiṇīti śīghraṃ niścīyate, na / vicchinnādhikāriketyarthaḥ // / kathamapīti // / bhāmāsatyabhāmāpadanyāyenāpītyarthaḥ // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 464039 (0.061): natu tato 'nya ābhāso nāmāsti / / tatra vyavacchedaḥ parāktvaṃ savyetaravyatyāsaścetyādikaṃ bhrāntyaiva | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7114912 (0.062): kunibandhāḥ? atha saṃpradāyo vicchinnaḥ, kathaṃ tavāpīyaṃ / vicchinnasaṃpradāyā tātparyaṭīkā sunibandha ityata āha atijaratīnāmiti / | |||||||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14605079 (0.051): na tv ālokādeḥ tadabhāve tadanutpatteḥ | tadanye[93.28]ty atrāpy ālokādi | Upayahrdaya (reconstructed text) (bsa070_u.htm.txt) 13243687 (0.060): vṛkṣākārābhāvāttadutpattyaprāptiḥ / sadbhāve 'nutpattiḥ / abhāve | |||||||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 998028 (0.033): kāryakāraṇabhāvo 'bhihitaḥ, sa tāvaducchedadṛṣṭiparhārārthaṃ / sāṃvṛtikakāryakāraṇabhāvatvena draṣṭavyaḥ, na tu paramārthataḥ, | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21023980 (0.038): buddhimajjanyatvavyāpyakāryatvavatvena kāryakāraṇabhāvagraho na | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28132601 (0.041): bhavati/ vyāptismaraṇarūpānumānaṃ prati vyāptipratyakṣasya anubhavavidhayā / kāraṇatvāt/ tathā ca kāryakāraṇabhāvarūpasaṅgatyā | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21204043 (0.043): kāryakāraṇabhāvastaddharmāliṅgatatvaṃ tatsaṃbandhitvaṃ dhyeyam / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12085087 (0.043): ityata āha yathoktā vyāptiḥ vyāpakasya" tatkāraṇatayā tadbhāvatayā ca | / yatra tadvayāpyaṃ kāryaṃ svabhāvo vā sannihitastatra bhāva eva |" | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19459546 (0.043): dṛṣṭā śaktirmatā sā cetsaṃvṛtyāstu yathā tathā // / kāryakāraṇabhāvapratiniyamādeva smṛtyabhāvo 'pi nirastaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121458 (0.043): ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na / kāryakāraṇabhāvagrahaṇaṃ tajjñānayorupādānopādeyabhāvābhāvāt / yatra | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263108 (0.045): tasmātkāryakāraṇabhāvābhyupagamāddhetumadādyapavādaḥ, itareṣāṃ ca | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21033711 (0.046): kāryakāraṇabhāvavyāptyavādhāraṇasamuccaryārtham / sudhāyāmasphuṭatvādāha | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10635244 (0.047): jñāna-cikīrṣayoḥ kārya-kāraṇabhāvo na tvekaviṣayatve sati gauravāt, | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28150194 (0.047): svāśrayau upamitiśābdabodhau, tajjanakatvamupamānaśabdayoriti/ tathā / ca kāryakāraṇabhāvarūpasaṅgateḥ svāśrayajanakatvasambandheṃna | Gautama: Nyayasutra (nystik_u.htm.txt) 2427220 (0.047): ( 410 / 1 ) ye avayavakarmaṇī lāsollāsau na tayoḥpa kāryakāraṇabhāvaḥ / / yattvavayavikarmana tatra yaugapadyaṃ nāpi kāryakāraṇabhāva | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28132625 (0.048): parāmarśātmakamānasapratyakṣakāryatvāt pramityoḥ kāryakāraṇabhāvaḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19458877 (0.048): smṛtipratyabhijñānasaṃśayanirṇayasvayaṃnihitapratyanumārgaṇadṛṣṭārthakutūhalaviramaṇakāryakāraṇabhāvatadadhigatapramāṇabandhamokṣādayo | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354868 (0.049): / indriyatanmātrayośca kāryakāraṇabhāvasyābhāvāt kramaniyamo nāsti / | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18474230 (0.049): pramāṇaprameyapratipādyapratipādakakāryakāraṇabhāvādayaḥ pralīyerann, / ātmavyatirekeṇātmīyapūrvottarakṣaṇayor api jñānasya pravṛttinirodhāpatteḥ. | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8636058 (0.049): puruṣārtho aneneti vā kāryakāraṇasaṅkhātarūpatvādvā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28150099 (0.049): kāryakāraṇabhāvo na sambhavati/ / śabdopamānajanyapramityorevātrakāryakāraṇabhāvaḥ/ śabdajanyāpramitiḥ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21203858 (0.049): kāryasāmānyakṛtisāmānyayoḥ kāryakāraṇabhāva iti yatvaduktaṃ tadviparīte | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21166529 (0.050): kiñca pramāsamarthapravṛtyoḥ kāryakāraṇabhāvo niyamagarbhaḥ / | |
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3653650 (0.061): anyopalambharūpa ābhāsamātraviśrānta eva iti kāraṇābhāso viśeṣaśūnyaḥ | ||||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11708267 (0.061): upalabhāmaha iti kathaṃ tattvāntaram avasthāpayāmaḥ. tadvyavahāras tu / nāstīti vikalpaśabdaprayogātmā bhāvāśraya eva kathañcid upapādanīyaḥ, na | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25354119 (0.061): ato na vyāvṛttamupalabhāmaha iti kathaṃ tattvāntaramavasthāpamayāma' / / tadvyavahārastu nāstīti vikalpaśabdaprayogātmā bhāvāśra eva | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2043091 (0.062): kiñciditi pratibrūyāt, tadā śāśvatocchedapātaḥ syāt | yat / pratītyasamudenātmavyavahāraḥ sa niṣprapañcaḥ | yadi paśyati sattvaṃ | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656843 (0.0): tato bāhya evārtho bhinnābhāsahetuḥ // / syād etad avabhāseṣu $ teṣv evāvasite sati & / vyavahāre kim anyena % bāhyenānupapattinā // Ipk_1,5.6 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434281 (0.0): tato bāhya evārtho bhinnābhāsahetuḥ // / syād etad avabhāseṣu teṣv evāvasite sati / / vyavahāre kim anyena bāhyenānupapattinā // Ipk_1,5.6 // | |||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2371263 (0.036): na hi tatra sādhakaṃ bādhakaṃ vāsti pramāṇam / / na ca saṃśayaḥ / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18121930 (0.062): kākatīyānvaya evāmbudhiḥ, kākatīyānvayo 'mbudhiriveti samāsadvayasaṃbhavāt / / na cātra sādhakaṃ bādhakaṃ vā pramāṇamanyatarasyāstīti saṃdeha eva | |||||||||||||||||||
Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4213186 (0.060): yena ca adhimāsāvamaiḥ ahargaṇaḥ labhyate sa upāyaḥ pradarśayitavyaḥ | na / etat asti, ekopāyatvāt | sa ca ayam ca ekaḥ upāyaḥ | katham ekopāyatā? ye | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28191063 (0.064): prakṛtyarthe 'nvayaḥ/ sā ca svāśrayāśrayatvasambandhena/ ekatvamanyatrāpi / bodhyam/ | |||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20993122 (0.015): tatroktalakṣaṇa 5 satvepi saṃyogasyāvyāpyavṛttitvamiti saṃyogasyetyevoktam | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20993742 (0.020): saṃyogasaṃsargāvirodhitvādityarthaḥ / evaṃ ca tatra / saṃyogasyāvyāpyavṛttitayā svādhikaraṇadravyaniṣṭhātyāntābhāvapratiyogitve | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28126659 (0.020): saṃyogābhāvavatīti/ saṃyogasyāvyāpyavṛttitvāt | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22556041 (0.027): kiṃ tarhi tatrābhidhīyate ?, saṃyogasyāvyāpyavṛttitvamuparicchinnena | ^ (brsvbh2u.htm.txt) 23597914 (0.031): na ca niravayaveṣvavyāpyavṛttitā saṃyogasya saṃbhavatītyuktam / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20911075 (0.033): saṃyogasādhyakahetuniṣṭhavyāptāvavyāptiḥ/ saṃyogasya vyāpyavṛttitvena / tadabhāvasyāpyaikādhikaraṇyābhāvāditi bhāvaḥ// | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28140931 (0.033): saṃyogābhāvātyantabhāvaḥ tatpratiyogitvādityarthaḥ/ / saṃyogasyāvyāpyavṛttitayā sāvacchinnavṛttikatvāt | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28126563 (0.034): saṃyogasambandhasyeti/ samavāyasambandhena saṃyogasyetyarthaḥ/ / atredamavadheyam / idaṃ avyāpyavṛttisaṃyogādiprakārakabhramānurodhena/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28182627 (0.035): sāmānyadharmasyātrāsambhavāt/ saṃyogasyāvyāpyavṛttitayā | Gautama: Nyayasutra (nystik_u.htm.txt) 2409847 (0.035): tato mūrttena vibhāgo na inyabhimataṃ labhyate / / saṃyogasyacāvyāpyavṛttitvapiti / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28136047 (0.036): ityādāvavyāptiḥ/ / 'kapisaṃyogābhāvo hyavyāpyavṛttitvāt hetoradhikaraṇe vṛkṣe | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20909037 (0.036): sādhyābhāvenetyādi// paramate saṃyogasyāvyāpyavṛttitvena vṛkṣaḥ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26500590 (0.036): avidyamānatā ca pramāṇato 'nupalabdheḥ/ kiṃ tarhi tatrābhidhīyate? / saṃyogasyāvyāpyavṛttitvam paricchinnena dravyenākāśasya saṃyogo nākāśaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28124354 (0.037): kapisaṃyogābhāvaviśiṣṭatvaṃ kapisaṃyoge astīti / tasyāvyāpyavṛttitvam/ svapratiyogitvasambandhena ghaṭābhāvaviśiṣṭasya | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21161580 (0.040): nanu dharmijñānasyāhetutve saṃśaye koṭyuktaṭatvaṃ na syāt / / tasyāvyāpyavṛttitayā jātitvāyogena saṃśayadharmiṇi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28204522 (0.041): saṃyogādisambandhāvacchinnapratiyogitākaghaṭatvādyabhāvasyāvyāpyavṛttitāprasaṅgāt/ / svasya saṃyogādinā yo 'bhāvaḥ tadīyapūrvakṣaṇādivṛttitvaviśiṣṭa | ^ (brsvbh2u.htm.txt) 23597902 (0.042): saṃbhavatyaprāpterabhāvānniravayavatvācca / / avyāpyavṛttitā hi saṃyogasya svabhāvaḥ / / na ca niravayaveṣvavyāpyavṛttitā saṃyogasya saṃbhavatītyuktam / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28205092 (0.043): pratiyogitāviśiṣṭamādheyatvaṃ ca kapisaṃyoge 'stīti / kapisaṃyogasyāvyāpyavṛttitvam/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28135809 (0.043): pratiyogivyadhikaraṇatvaṃ pratiyogyadhikaraṇāvṛttitvaṃ tadā / saṃyogābhāvasyāvyāpyavṛttitvena saṃyogādhikaraṇe dravye | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28231914 (0.048): tādṛśasparśasyāvyāpyavṛttitvena tadabhāvasayāpi tadadhikaraṇe sattvādata | |
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652275 (0.056): āśaṅkyamānatvena darśayati / tattadākasmikābhāso bāhyaṃ cedanumāpayet / | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656881 (0.0): cidātmaiva hi devo 'ntaḥ- $ sthitam icchāvaśād bahiḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434319 (0.0): cidātmaiva hi devo 'ntaḥ- sthitam icchāvaśād bahiḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3653795 (0.029): kadācit abhūt iti , tasmāt siddham cidātmaiva hi deva iti //9// / nanu antaḥsthitaṃ bahiḥ prakāśayedityuktaṃ tat antaḥsthitatvam | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656885 (0.0): cidātmaiva hi devo 'ntaḥ- $ sthitam icchāvaśād bahiḥ & / yogīva nirupādānam % arthajātaṃ prakāśayet // Ipk_1,5.7 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434323 (0.0): cidātmaiva hi devo 'ntaḥ- sthitam icchāvaśād bahiḥ / / yogīva nirupādānam arthajātaṃ prakāśayet // Ipk_1,5.7 // | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16697117 (0.053): vācyārthasya sambhavaniyamo nāstītyarthaḥ / / nāstīti na śakyaṃ vaktumiti / | Gandavyuhasutra (bsu016_u.htm.txt) 28665252 (0.061): acintiyakṣetrarajopamānaiḥ kalpairna śakyaṃ sa hi sarva vaktum // 1 // / na lubdhasattvairna ca duṣṭacittaiḥ śakyaṃ na mohāndhatamovṛtaiśca / | |||||||||||||||||||
Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24435149 (0.061): * tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya / kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na | ||||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18299369 (0.047): yadvā na pradhānaparamāṇvādinirāsanena upādānatvādipratipādanena ca | ||||||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13239482 (0.060): cet---kaḥ punaḥ pradhvaṃsābhāvaḥ ?dadhni kṣīraṃ nāstīstye" vamādikā / bhāvaviṣayā saṃviditi vadyucyeta | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20976363 (0.062): smṛtitvenābhyupagamas tathāpi vyāsayeśvarasya tad-āvirbhāvakatvāt tad- | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,1 (vnyps31u.htm.txt) 27652220 (0.063): tarhi viśeṣaṇaṃ na prayokṣyāmahe iti cenna, / svābhimateśvarapramayānaikāntyāt / / anabhyupagateśvaraiḥ saugatādibhirevaṃ prayoge kaḥ parihāraḥ iti cenna, | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6880927 (0.063): avidyākalpanāviṣayatvābhyupagamādrajjūṣaraśuktakāgaganānāṃ / sarvodakarajatamalinatvādivadadoṣa ityavocāma / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20932143 (0.064): āpādakatvavyāghātāt/ yadvyāpādakaṃ tatparābhyupagatameva bhavati// / ata eva vyāpyasya pakṣaniṣṭhatve parā 2 | ||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6880927 (0.056): avidyākalpanāviṣayatvābhyupagamādrajjūṣaraśuktakāgaganānāṃ / sarvodakarajatamalinatvādivadadoṣa ityavocāma / | Gautama: Nyayasutra (nystik_u.htm.txt) 2434148 (0.057): tadvaśādavyaktagrahaṇaṃ yastu sāmānyaviśeṣavantaṃ / tadvaśādvyaktagrahaṇamityarthaḥ / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17312019 (0.061): kāryakaraṇasvabhāvarahitānāṃ bhāvānām asmad darśanavaśāt / kāṛyakriyāṃbrūmaḥ, kintu svabhāvenaiva te bhāvāḥ tatkāryakaraṇasvabhāvāḥ, | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17333649 (0.063): kim iti neśyate yato niścayo vijñānam eva tadviśeṣatvād asyeti | / siddhāntavāy āha na na karttavyaṃ kintu kartavyam eva tasya [S. | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20976363 (0.064): smṛtitvenābhyupagamas tathāpi vyāsayeśvarasya tad-āvirbhāvakatvāt tad- | ||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656918 (0.0): anumānam anābhāta- $ pūrve naiveṣṭam indriyam & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434356 (0.0): anumānam anābhāta- pūrve naiveṣṭam indriyam / | |||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656924 (0.0): anumānam anābhāta- $ pūrve naiveṣṭam indriyam & / ābhātam eva bījāder % ābhāsād dhetuvastunaḥ // Ipk_1,5.8 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434362 (0.0): anumānam anābhāta- pūrve naiveṣṭam indriyam / / ābhātam eva bījāder ābhāsād dhetuvastunaḥ // Ipk_1,5.8 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3625841 (0.024): ābhāsā anyathānyatra tv Ipk_1,8.1c / ābhāsād dhetuvastunaḥ Ipk_1,5.8d | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3626666 (0.052): tadābhāsas tadābhāsād Ipk_2,4.13c / tad ekasya kriyoditā Ipk_2,4.7d | |||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656959 (0.030): kiṃcinmātraṃ nimittaṃ tac ca bījādyābhāsād ābhāsitam eva // / ābhāsaḥ punarābhāsad $ bāhyasyāsīt kathaṃ cana & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434397 (0.030): kiṃcinmātraṃ nimittaṃ tac ca bījādyābhāsād ābhāsitam eva // / ābhāsaḥ punarābhāsad bāhyasyāsīt kathaṃ cana / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3625841 (0.040): ābhāsā anyathānyatra tv Ipk_1,8.1c / ābhāsād dhetuvastunaḥ Ipk_1,5.8d / ābhāso 'py artha ekasminn Ipk_2,3.3c | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656966 (5.960): ābhāsaḥ punarābhāsad $ bāhyasyāsīt kathaṃ cana & / arthasya naiva tenāsya % siddhir nāpy anumānataḥ // Ipk_1,5.9 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434404 (5.960): ābhāsaḥ punarābhāsad bāhyasyāsīt kathaṃ cana / / arthasya naiva tenāsya siddhir nāpy anumānataḥ // Ipk_1,5.9 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3628410 (0.038): siddhasyānyānapekṣaṇāt Ipk_1,2.11b / siddhir nāpy anumānataḥ Ipk_1,5.9d | ||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1409799 (0.056): tasmāt pūrvokta eva ślokārthaḥ9 // 18 // / pūrvaślokārtham uttareṇa10 spaṣṭhīkartum āha | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24088061 (0.059): padavyaṅgyamāha--tadaprāptītyādiślokadvayaṃ pūrvavarṇṇitavyavasāyād anyā | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9153649 (0.059): padavyaṅgyamāha tadaprāptītyādiślokadvayaṃ pūrvavarṇṇitavyavasāyād anyā | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4244308 (0.060): evaṃvidhamevārthe garbhīkṛtaṃ sandarśayanto 'nantaraślokā lakṣyante--'sa | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9459034 (0.061): / evaṃ-vidham evārthaṃ garbhīkṛtaṃ sandarśayanto 'nantara-ślokā / lakṣyante-sa hi satyam" ity ādayaḥ /" | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28229479 (0.063): maraṇarūpārthābodhakatvāccetyatrāha [331] maraṇānantareti/ / anantaratvaṃ uttarakālikatvam/ uktārthasya | |||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2331127 (0.052): tasmāt sāmānyamanyavyāvṛttirūpamabāhyaṃ bāhyabhedāgrahād / bāhyatvenāvagāhyamānamanumānaṃ bāhyo pravartayati / | Sarvamatasamgraha (sarvmtsu.htm.txt) 21321303 (0.058): vaibhāṣikasyārvācīnatamasyāntevāsino-bāhyārthaśca sannihitaḥ pratyakṣaḥ, | |||||||||||||||||||
Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14634488 (0.061): pratyakṣānupalaṃbhasādhanaḥ sa ca pradhāne nāsti kāryavyatirekalakṣaṇo 'pi / kāryakāraṇabhāvaḥ kāraṇam. /// / 6 /// .. svabhāvatayā bhāvadharmo hetur ucyate / sa katham asidhasattāke | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27563474 (0.062): 02011 adhūma-svabhāvaḥ syāt, kārya-svabhāvānāṃ kāraṇa-svabhāva-kṛtatvād | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9463608 (0.062): dhūmādhūmajananasvabhāvād bhavato dhūmādhūmasvabhāvaḥ syāt / / kāryasvabhāvānāṃ kāraṇasvabhāvakṛtatvāt / akāraṇāpekṣaṇe | ||||||||||||||||||
Jitari: Hetutattvopadesa (= Htu) (jithettu.htm.txt) 2859727 (0.049): iti hetur bauddhaṃ praty asiddhaḥ / pratyakṣānupalambhanibandhano hi / kāryakāraṇabhāvo bauddhasya pṛthivyādau na siddhaḥ / vihārāhārādiṣu | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24228198 (0.050): dhūmāditi hetuḥ | kāryakāraṇabhāvo loke pratyakṣānupalambhanibandhanaḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24521515 (0.050): vahnir ity sādhyam | atra iti dharmī | dhūmād iti hetuḥ | kāryakāraṇabhāvo / loke pratyakṣānupalambhanibandhanaḥ pratīta iti na svabhāvasyeva kāryasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3089427 (0.054): sphuṭapratibhāsādarśanamityastyeva prastute 'pi pratyakṣānupalambhataḥ / kāryakāraṇabhāvapratītiḥ / iyaṃ ca tathāvasthakāmāturaśarīravacanagrahaṇe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3088890 (0.055): trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ | Tarkabhasa (bsa072_u.htm.txt) 16556538 (0.059): jananāya samarthāḥ, na sarvāḥ, ityatra kāryakāraṇabhāvasya / pratyakṣānupalambhābhyāṃ dṛṣṭasyātivartayitumaśakyatvāt / dṛṣṭaṃ cedaṃ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24235416 (0.060): mahānasādau hi pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvātmāvinābhāvo | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083354 (0.062): kiṃrūpaḥ punarasau kāryakāraṇabhāvo 'nupalambhasahāyapratyakṣanibandhana | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296180 (0.062): kiṃ rūpaḥ punar asau kāryakāraṇabhāvo 'nupalambhasahāya / pratyakṣanibandhana ity āha tadbhāve bhāvaḥtadabhāve 'bhāvaśca iti | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24532619 (0.063): kāryakāraṇabhāvo 'pi pañcapratyakṣānupalambham adhigamyaḥ, | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083841 (0.064): tathā cāyamapi tadbhāve bhāvaḥ tadabhāve 'bhāvaśca kāryakāraṇabhāvaḥ / kiṃsādhanaḥ? ityāha pratyakṣānupalambhasādhanaḥ" pratyakṣapūrvako" | ||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24228198 (0.042): dhūmāditi hetuḥ | kāryakāraṇabhāvo loke pratyakṣānupalambhanibandhanaḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24521515 (0.042): vahnir ity sādhyam | atra iti dharmī | dhūmād iti hetuḥ | kāryakāraṇabhāvo / loke pratyakṣānupalambhanibandhanaḥ pratīta iti na svabhāvasyeva kāryasya | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083841 (0.042): tathā cāyamapi tadbhāve bhāvaḥ tadabhāve 'bhāvaśca kāryakāraṇabhāvaḥ / kiṃsādhanaḥ? ityāha pratyakṣānupalambhasādhanaḥ" pratyakṣapūrvako" | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083353 (0.044): kiṃrūpaḥ punarasau kāryakāraṇabhāvo 'nupalambhasahāyapratyakṣanibandhana | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296180 (0.044): kiṃ rūpaḥ punar asau kāryakāraṇabhāvo 'nupalambhasahāya / pratyakṣanibandhana ity āha tadbhāve bhāvaḥtadabhāve 'bhāvaśca iti | | Jitari: Hetutattvopadesa (= Htu) (jithettu.htm.txt) 2859727 (0.044): iti hetur bauddhaṃ praty asiddhaḥ / pratyakṣānupalambhanibandhano hi / kāryakāraṇabhāvo bauddhasya pṛthivyādau na siddhaḥ / vihārāhārādiṣu | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24532619 (0.051): kāryakāraṇabhāvo 'pi pañcapratyakṣānupalambham adhigamyaḥ, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3088890 (0.052): trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3088844 (0.052): kāryakāraṇayorghaṭakumbhakārayoriva sarvopasaṃhāreṇa / pratyakṣānupalambhataḥ kāryakāraṇabhāvasiddhāvabhyāsasahitacetoguṇatvasya | Tarkabhasa (bsa072_u.htm.txt) 16557416 (0.052): kāraṇakāryayoḥ kumbhakāraghaṭayoriva sarvopasaṃhāreṇa / pratyakṣānupalambhataḥ kāryakāraṇabhāvasiddhau abhyāsasahitacetoguṇatvasya | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24235417 (0.053): mahānasādau hi pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvātmāvinābhāvo | Tarkabhasa (bsa072_u.htm.txt) 16556538 (0.054): jananāya samarthāḥ, na sarvāḥ, ityatra kāryakāraṇabhāvasya / pratyakṣānupalambhābhyāṃ dṛṣṭasyātivartayitumaśakyatvāt / dṛṣṭaṃ cedaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3089427 (0.054): sphuṭapratibhāsādarśanamityastyeva prastute 'pi pratyakṣānupalambhataḥ / kāryakāraṇabhāvapratītiḥ / iyaṃ ca tathāvasthakāmāturaśarīravacanagrahaṇe | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14634475 (0.054): kāryakāraṇabhāvasyaivāsiddheḥ / kāraṇaviśeṣeṇa hi kāryakāraṇabhāvaḥ / pratyakṣānupalaṃbhasādhanaḥ sa ca pradhāne nāsti kāryavyatirekalakṣaṇo 'pi | Arcata: Hetubindutika (arhebt2u.htm.txt) 12105835 (0.057): athavānyathā vyākhyāyate iha pratyakṣānupalambhanibandhanā / kāryakāraṇabhāvasiddhiḥ prāguktā tannibandhanāvanvayavyatirekau | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17319114 (0.057): athavā 'nyathā vyākhyāyate iha pratyakṣānupalambhanibandhanā / kāryakāraṇabhāvasiddhiḥ prāguktā tannibandhanāv anvayavyatirekau | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083861 (0.059): pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvaḥ" |" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296673 (0.059): tathā cāyam api tadbhāve bhāvaḥ tadabhāve 'bhāvaś ca kāryakāraṇabhāvaḥ kiṃ / sādhanaḥ? ity āha pratyakṣānupalambhasādhanaḥ pratyakṣapūrvako | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296694 (0.059): pratyakṣānupalambhasādhanaḥkāryakāraṇabhāvaḥ | yas tv anupalambhasāpekṣeṇa | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9461164 (0.059): pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvaḥ tasya siddhiḥ / | |
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26659458 (0.0): so 'ntas tathāvimarśātmā $ deśakālādyabhedini & / ekābhidhānaviṣaye % mitir vastuny abādhitā // Ipk_2,3.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 436896 (0.0): so 'ntas tathāvimarśātmā deśakālādyabhedini / / ekābhidhānaviṣaye mitir vastuny abādhitā // Ipk_2,3.2 // | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3665990 (0.047): nanu ca ekābhidhānaviṣaye mitiḥ iti yat uktam , tatra | ||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24527802 (0.046): śrotrajñānābhāvād iti kāryānupalabdhiḥ sphuṭaiva | śrotrajñānānupalambhaś / ca tadanyajñānopalambharūpaḥ saṃvidito 'sty eva | ekajñānasaṃsargitvaṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652867 (0.061): ekābhāsaniṣṭhatvābhāvāt ekābhāsaviśrāntaḥ saṃbhūya pramātḥṇāṃ vyavahāro na | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24520316 (0.063): sambhāvanārhasyānupalambhas tadaviviktānyopalambharūpaḥ | yasmāt | ||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21193910 (0.050): pramāṇaśabdatvāt / bhāratavaditi vācyam / yathārthajñānamātrasya / hetutvavikṣāyāmarthabubodhayiṣaya paṭhite ādhunikadāṃśe siddhasādhanāt / | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3665199 (0.064): yat sarvatra abādhyamānam , ityevaṃ svatvena ābhāsamāno ya ābhāso | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28227565 (0.047): svaviśiṣṭaprakāratānirūpakatvobhayasaṃbandheneti bhāvaḥ/ / ayaṃ bhāvaḥ yadyapi / pratyekaṃ dharmaṃyorekatvamasti tathāpi | Gautama: Nyayasutra (nystik_u.htm.txt) 2375896 (0.054): tadviṣayāṇi padānyapi pratyekam aduṣṭānyeva / / yā punaḥ ṣauruṣeyī dṛṣṭamanyatrārthamanyatra samāropya bhrāntyā vā | |||||||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9375291 (0.056): prasarāprasarayor icchājñānaprasarāprasarāntarādiparikalpanāprasaṅgād iti / vācyam / upasaṃharata bāhyavibhramabhramabhramaṇaṃ tāvat, anupraviśata | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21927508 (0.064): ādiśabdaḥ parimāṇādigrahārthaḥ / / śbdādīnāṃ bāhyatvānubhavādāntarasukhādyātmakatvamasiddhaṃ tannimittatvācca | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3226065 (0.064): ādiśabdaḥ parimāṇādigrahārthaḥ / / śbdādīnāṃ bāhyatvānubhavādāntarasukhādyātmakatvamasiddhaṃ | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3648816 (0.050): bhrāntitve cāvasāyasya na jaḍādviṣayasthitiḥ / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656242 (0.050): bhrāntitve cāvasāyasya $ na jaḍād viṣayasthitiḥ & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 433680 (0.050): bhrāntitve cāvasāyasya na jaḍād viṣayasthitiḥ / | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651767 (0.044): pramāṇenopapadyate ityuktaṃ tat pramāṇaṃ darśayati / prāgivārtho'prakāśaḥ syātprakāśātmatayā vinā / | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656698 (0.044): satāṃ yuktaḥ // / prāgivārtho 'prakāśaḥ syāt $ prakāśātmatayā vinā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434136 (0.044): satāṃ yuktaḥ // / prāgivārtho 'prakāśaḥ syāt prakāśātmatayā vinā / | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3653209 (0.029): tattadākasmikābhāsa iti kārikayā ityāśaṅkya āha / cidātmaiva hi devo'ntaḥsthitamicchāvaśādbahiḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17856824 (0.060): baladevaḥ : bahir iti | bhūtānāṃ cij jaḍātmakānāṃ tattvānāṃ bahir antaś ca / sthitam | antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ [MNāU 13.5] | Bhagavadgita 13 (bhg4c13u.htm.txt) 26724395 (0.060): baladevaḥ : bahir iti | bhūtānāṃ cij-jaḍātmakānāṃ tattvānāṃ bahir antaś ca / sthitam | antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ [MNāU 13.5] | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656985 (0.0): nānumānād api siddhiḥ // / svāminaś cātmasaṃsthasya $ bhāvajātasya bhāsanam & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434423 (0.0): nānumānād api siddhiḥ // / svāminaś cātmasaṃsthasya bhāvajātasya bhāsanam / | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4505481 (5.960): * yāvaddhi kiṃcid viśvaṃ saṃbhavati tatprakāśamānatvena prakāśamayatvāt / svāminaś cātmasaṃsthasya bhāvajātasya bhāsanam || VSpkC_1.1:34 | ||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656991 (0.0): svāminaś cātmasaṃsthasya $ bhāvajātasya bhāsanam & / asty eva na vinā tasmād % icchāmarśaḥ pravartate // Ipk_1,5.10 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434429 (0.0): svāminaś cātmasaṃsthasya bhāvajātasya bhāsanam / / asty eva na vinā tasmād icchāmarśaḥ pravartate // Ipk_1,5.10 // | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26383623 (0.016): uktaṃ śrīpratyabhijñāyām ātmasaṃsthasya bhāsanam // 1.28 // / asty eva na vinā tasmād icchāmarśaḥ pravartate | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4505487 (0.016): * asty eva na vinā tasmād icchāmarśaḥ pravartate || VSpkC_1.1:35 | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374612 (0.0): dṛṣṭānto yathā devadatto mṛto jīvati cetivat | bauddhānāṃ tu nāsti na ca / nāstīti pakṣaparigrahābhāvāt taiḥ saha sañjalpa eva na yujyate | | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26186962 (0.008): 14505 na vai vināśo na asty eva / sa tu na asti yo bhāvasya bhavanti / | Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14381164 (0.008): na tad asti na tan nāsti $ na tad ekaṃ na tat pṛthak & | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17661836 (0.008): na tad asti na tan nāsti na tad ekaṃ na tat pṛthak / | Sanghabhedavastu (vinv172u.htm.txt) 18014517 (0.008): praśnaṃ pṛṣṭo vyākuryāṃ nāsti paralokaḥ asti ca nāsti ca naivāsti na nāsti | 108 Buddhist stotras (bst-108u.htm.txt) 3689708 (0.012): śaraṇamayamayañca daivatamme gatiraparā mama nāsti nāsti nāsti // | 108 Buddhist stotras (bst-108u.htm.txt) 3709874 (0.012): yathā nāsti tathā nāsti yathā nāsti tathāsti yaḥ / | Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10725429 (0.012): asti nāsty asti nāstīti nāsti nāstīti vā punaḥ / | Candrakirti: Prasannapada (canprasu.htm.txt) 25824364 (0.012): taditthaṃ svarūpamasti? na tadasti, na cāpi nāsti svarūpataḥ | yadyapi | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21117703 (0.012): kalau nāsty eva nāsty eva nāsty eva gatir anyathā // Hbhv_11.460 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933183 (0.012): kalau nāsty eva nāsty eva nāsty eva gatir anyathā || ity ādau | | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2926244 (0.012): astitvasādhakaṃ nāsti nāsti nāsti na yujyate / | Kasyapaparivartasutra (bsu020_u.htm.txt) 23692673 (0.015): / tannaivāsti neva nāsti / yannaivāsti na nāsti / tadajātaṃ yadajātaṃ / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3241909 (0.017): syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24432114 (0.017): * syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti | ^ (brsvbh2u.htm.txt) 23596788 (0.017): tatrasarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti, syādasti, / syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24432157 (0.020): * yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24432219 (0.020): * syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam // MrgTV_1,2.17cd:1 | Sarvamatasamgraha (sarvmtsu.htm.txt) 21320681 (0.020): katham | / syādasti, syānnāsti, syādavaktavyaṃ, syādasti ca nāsti ca, syādasti | Sarvamatasamgraha (sarvmtsu.htm.txt) 21320688 (0.026): syādasti, syānnāsti, syādavaktavyaṃ, syādasti ca nāsti ca, syādasti | |
Asanga: Sravakabhumi (srabhusu.htm.txt) 6311518 (0.002): sānukāramanuprayacchati | sa cetpunarvicarito (rvicārānucarito) bhavati | | Gopatha-Brahmana 1,1.1 - 1,3.6 (gopthbru.htm.txt) 13234426 (0.002): cecchayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt taṃ cecchayānam / upytāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5042033 (0.003): *{7/72: E2: 5,391; E6: 3,11}* / vihitāmnānān neti cet // MS_7,1.20 // / vihitāmnānād iti yad uktam, tasya kaḥ parihāraḥ. ābhāṣāntaṃ{*7/73*} | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6453458 (0.003): ceddhanamitrasyājinaratnaṃ pratiprayacchasi, na cedvā / nāgarikebhyaścoritakāni paratyarpayasi, drakṣyasi pāramaṣṭādaśānāṃ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5031786 (0.003): *{6/248: E1,6; E2: cen na}* / *{6/249: E1,6; E2: dāsyaṃ}* | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28112078 (0.003): laghutva kaṭhinatva mṛdutvādīnāṃ vidyamānatvāt kathaṃ / catuviṃśatirguṃṇāḥ iti cet na/ ladhutvasya gurutvābhāvarūpatvāt | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20931642 (0.004): nirdhūmatvāropasyāsaṃbhavāt/ āhāryoyamāropaḥ/ sa ca bādhitepi bhavatīti / cenna/ puruṣatvābhāvaniścayānantaraṃ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20712167 (0.010): 13,098.022d@010_0258 tena tasya bhavec chāntis tato bhūyo 'py upāvrajet / 13,098.022d@010_0259 savarṇāyā bhaved etad dhīnāyās tv ardham arhati | Candrakirti: Prasannapada (canprasu.htm.txt) 25806044 (0.032): syuḥ | te hi aṃśumayā aṃśuvikārā na svabhāvasiddhāḥ | tataśca tebhyo / 'svayaṃmayebhyo 'svabhāvebhyo yatphalaṃ paṭākhyam, tatkathaṃ tantumayaṃ | DANDIN: DASAKUMARACARITA (danddk2u.htm.txt) 15765871 (0.035): tatra labdhaiś ca śavā1vaguṇṭhana-paṭā3dibhiḥ kām / apy arhantikāṃ nāma śramaṇikām upāsāñ cakre | | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14606940 (0.038): | tatra vibhaktaṃ vibhāgena^7 vyavasthāpitam parimāṇam yeṣāṃ paṭādīnāṃ / teṣu vistāriteṣu dīrghīkṛteṣv iti yāvat | vibhaktāyām ādikarpaṭādayaḥ | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7458965 (0.039): viṭaka / / kurda / / gūrda / / paṭa / / pāṇṭa / / lophāṇṭa / | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14516736 (0.052): vā astari(41b1)kā vā kocako vā kalantarako paṭa vā tato niṣīditavyā / / atha dāni aśrāddhakulaṃ bhavati / bhikṣusya vā avisrambhakulaṃ bhavati | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8709266 (0.061): tacchabdo 'tra guṇaparāmarśaka ityāha tacchabdaneti / / pratyavamṛśyanta iti śeṣaḥ / | |||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3667720 (0.060): idamaṃśe rajatādyaṃśeṣu tatsaṃmelanāṃśe ca ābhāsavimarśanabalāt na tāvat | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3657857 (0.0): vyavahārepi / yaduktam / {sadā sṛṣṭivinodāya sadā sthitisukhāsine / | Utpaladeva: Sivastotravali (utsivsau.htm.txt) 11243636 (0.0): mahānikaṣapāṣāṇasthūṇā pūjaiva jāyate // UtSst_20.8 // / sadā srṣṭivinodāya sadā sthitisukhāsine & | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3657860 (1.192): {sadā sṛṣṭivinodāya sadā sthitisukhāsine / / sadā tribhuvanāhāratṛptāya svāmine namaḥ //} | Utpaladeva: Sivastotravali (utsivsau.htm.txt) 11243639 (1.192): sadā srṣṭivinodāya sadā sthitisukhāsine & / sadā tribhuvanāhāratṛptāya svāmine namaḥ // UtSst_20.9 // | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3657868 (0.0): {pratikṣaṇamaviśrāntastrailokyaṃ kalpanāśataiḥ / / kalpayannapi ko 'pyeko nirvikalpo jayatyajaḥ //} | Bhatta Narayana: Stavacintamani (bhnstcbu.htm.txt) 22773764 (0.0): kutra kālakalāmātre % na yo navanavāyate // BhStc_111 // / muhur muhur aviśrāntas $ trailokyaṃ kalpanāśataiḥ & | Bhatta Narayana: Stavacintamani (bhnstcpu.htm.txt) 25364163 (0.0): kutra kālakalāmātre na yo navanavāyate // BhStc_111 // / muhur muhur aviśrāntas trailokyaṃ kalpanāśataiḥ / | Bhatta Narayana: Stavacintamani (bhnstcxu.htm.txt) 4635983 (0.064): muhus+muhus+aviśrāntas+trailokyam+kalpanāśataiḥ | / kalpayan+api kas+api+ekas+nirvikalpas+jayati+ajaḥ || 112 | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3657871 (0.0): {pratikṣaṇamaviśrāntastrailokyaṃ kalpanāśataiḥ / / kalpayannapi ko 'pyeko nirvikalpo jayatyajaḥ //} | Bhatta Narayana: Stavacintamani (bhnstcbu.htm.txt) 22773767 (0.0): muhur muhur aviśrāntas $ trailokyaṃ kalpanāśataiḥ & / kalpayann api ko 'py eko % nirvikalpo jayaty ajaḥ // BhStc_112 // | Bhatta Narayana: Stavacintamani (bhnstcpu.htm.txt) 25364166 (0.0): muhur muhur aviśrāntas trailokyaṃ kalpanāśataiḥ / / kalpayann api ko 'py eko nirvikalpo jayaty ajaḥ // BhStc_112 // | ||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28106088 (0.061): anumitiviṣayasya itarabhededravyavṛttitvasya parāmarśena / viṣayīkṛtatayā parāmarśasiddhasyaiva viṣayasya anumityā sādhanāt | ||||||||||||||||||||
Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26383629 (0.0): asty eva na vinā tasmād icchāmarśaḥ pravartate / svabhāvam avabhāsasya vimarśaṃ vidur anyathā // 1.29 // / prakāśo 'rthoparakto 'pi tulyo ratnādikair iti | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26657018 (0.0): pratibhāsamānārthaikaviṣayo nirmātṛtāmayo vimarśa icchārūpo na syāt // / svabhāvam avabhāsasya $ vimarśaṃ vidur anyathā & | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434456 (0.0): pratibhāsamānārthaikaviṣayo nirmātṛtāmayo vimarśa icchārūpo na syāt // / svabhāvam avabhāsasya vimarśaṃ vidur anyathā / | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507476 (0.0): * yathoktaṃ pratyabhijñāyām / / * svabhāvamavabhāsasya vimarśaṃ vidur anyathā / / * prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ || VSpkC_1.5:12 | |||||||||||||||||
Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26383630 (0.0): svabhāvam avabhāsasya vimarśaṃ vidur anyathā // 1.29 // / prakāśo 'rthoparakto 'pi tulyo ratnādikair iti | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26657024 (0.0): svabhāvam avabhāsasya $ vimarśaṃ vidur anyathā & / prakāśo 'rthoparakto 'pi % sphaṭikādijaḍopamaḥ // Ipk_1,5.11 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434462 (0.0): svabhāvam avabhāsasya vimarśaṃ vidur anyathā / / prakāśo 'rthoparakto 'pi sphaṭikādijaḍopamaḥ // Ipk_1,5.11 // | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4507481 (0.0): * svabhāvamavabhāsasya vimarśaṃ vidur anyathā / / * prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ || VSpkC_1.5:12 | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_iu.htm.txt) 3628510 (0.042): spaṣṭāvabhāsā bhāvānāṃ Ipk_3,2.16c / sphaṭikādijaḍopamaḥ Ipk_1,5.11d | ||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3646404 (0.026): tāvadayuktam , sthirasyāpi svaprakāśasya aprakāśanāt / tathā hi / ghaṭaprakāśo ghaṭavikalpo ghaṭapratyabhijñā ghaṭasmṛtiḥ ghaṭotprekṣā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3104846 (0.061): tadvadevāvabhāsaḥ syāt / abhavaṃśva na tadviṣayakhyāpanaṃ kṣamate // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362043 (0.034): avinābhāvo 'tra saṃbandhamātraṃ na tu nāntarīyakatvam / tattve hi {mañcāḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068123 (0.034): avinābhāvo 'tra saṃbandhamātraṃ na tu nāntarīyakatvam / | |||||||||||||||||||
Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7893586 (0.047): 'nanyatathatā / ananyathībhāva iti / bodhasya prakṛtiḥ svenātmanā prakāśaḥ / / tasyānyathībhāvo 'līkenātmanā prakāśaḥ / tadviraho 'nanyathībhāvaḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3652198 (0.049): iti / tat yadi prakāśaḥ tadā bhavati arthaḥ , prakāśaśca asau katham / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5849870 (0.054): jāḍyāddehātmasaṃyogo nārthaprakāśa iti cet, nanvayaṃ svayaṃprakāśo 'pi / svātmanyeva khadyotavatprakāśaḥ, arthe tu jaḍa ityupapāditam / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11659432 (0.057): anyathā saiva sidhyati. na hy agrahaṇakarmaṇaḥ kasyacit siddhir asti. nanu / svaprakāśaḥ prakāśaḥ kim asya prakāśāntareṇa. svaprakāśa iti ko 'rthaḥ. | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24764104 (0.062): prakāśamātnasvarūpatayā sākṣīcātmāstītyarthaḥ / prakāśaḥ mātrā yasya saḥ | ||||||||||||||||
Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7893586 (0.061): / tasyānyathībhāvo 'līkenātmanā prakāśaḥ / tadviraho 'nanyathībhāvaḥ / / sarvavibhramaviveko jñānasya bodhirityarthaḥ / punarāha / | ||||||||||||||||||||
ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1039980 (0.048): bhartṛsnehaś ca yasyāyam % īdṛśaḥ (śaktir Cśakta )eva ca // 6.6 // / asnigdho 'pi samartho 'sti $ niḥsāmarthyo 'pi bhaktimān & | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12571919 (0.048): eṣu dharmeṣu śikṣitukāmā, aśaṭhā ṛjavo 'māyāvinaḥ, ye jīvitamapi / parityajeyuḥ, na punareṣāṃ dharmāṇāṃ pratyarthikā bhaveyuḥ, nāpīmān | Bana: Kadambari, Purvabhaga: Varnana 84-122 (end); with variant readings. (bankad1u.htm.txt) 21862281 (0.048): <1> <1.samutsrakṣyāmi jīvitam, samutsrakṣyati jīvitam> iti / / evamihitā ca punaravadat-āvedayāmi te | Harivamsa (complete) (hv_cumiu.htm.txt) 16302513 (0.057): na samarthaḥ pradharṣitum *HV_74.1*827:6b / na sa yogyo bhuvaḥ patiḥ *HV_5.15ab*106:3b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13799555 (0.057): na samarthaḥ pradharṣitum HV_74.1*827:6b / na sa yogyo bhuvaḥ patiḥ HV_5.15ab*106:3b | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27011346 (0.063): <12329.26/5> te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum / arhatīti ! / <12329.26/501> [X D7 T G1-3.6 Kumbh..ed. ins.:: evam ukto dadhīcas tān | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3655175 (0.057): svātantryameva ca ananyamukhaprekṣitvam ātmanaḥ svarūpam , iti | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654429 (0.061): jaḍavat aviśrāntatvam aparicchinnaprakāśasāratvam ananyamukhaprekṣitvam | |||||||||||||||||||
Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809294 (0.046): syāt / ekasyaivātmanaḥ pramāṇaprameyapramitipramātṛrūpatā ca viruddhā, | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19400810 (0.058): aupaniṣadasāṃkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644185 (0.0): pāramārthikapramātṛlābha iha upadiśyate / yadāha anyatraḥ / {idamityasya vicchinnavimarśasya kṛtārthatā / | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9367202 (0.0): bhāvapratyupasaṃharaṇamukheneti maha ity etadrūpa eva yathoktaṃ prāk / yad / uktam / Q: idam ity asya vicchinnavimarśasya kṛtārthatā / | Utpaladeva: Ajadapramatrsiddhi (utajp_au.htm.txt) 27447040 (0.0): udbhāsyamānam api punaḥ pūrṇāhaṃtāviśrāntyabhedam āpādayet || / idam ity asya vicchinna- $ vimarśasya kṛtārthatā & / yā svasvarūpe viśrāntir % vimarśaḥ so 'ham ity ayam // UtAjp_15 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715784 (0.0): udbhāsyamānam api punaḥ pūrṇāhaṃtāviśrāntyabhedam āpādayet || / idam ity asya vicchinnavimarśasya kṛtārthatā / / yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam // UtAjp_15 // | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715794 (0.059): Vṛ: idam iti vicchinnatayā vimṛśyasyāsya jaḍasya yā / saṃvitsvarūpaviśrāntilakṣaṇā kṛtārthatā so 'yam aham eva | Utpaladeva: Ajadapramatrsiddhi (utajp_iu.htm.txt) 22875047 (0.062): yā svasvarūpe viśrāntir UtAjp_15c / rūpatve sattvalaṅghanāt UtAjp_03d | |||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654456 (0.039): cetana iti vaktavye dharmāntarādharīkaraṇāya vimarśadharmoddhurīkaraṇāya / ca ātmā caitanyam ityuktam / citkriyācitikartṛtātātparyeṇa iti samāsaḥ / | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26657054 (0.0): ātmāta eva caitanyaṃ $ citkriyā citikartṛtā & / tātparyeṇoditas tena % jaḍāt sa hi vilakṣaṇaḥ // Ipk_1,5.12 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434492 (0.0): ātmāta eva caitanyaṃ citkriyā citikartṛtā / / tātparyeṇoditas tena jaḍāt sa hi vilakṣaṇaḥ // Ipk_1,5.12 // | |||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11595158 (0.049): kathaṃ śabdaviśeṣavācinā codanāpadena sāmānādhikaraṇyam ata āha jñāna | Gautama: Nyayasutra (nystik_u.htm.txt) 2440915 (0.060): bhāvavācinā padevana sāmānādhikaraṇyamityarthaḥ / / bhāvaśca kaścinnityaḥ kaścidanityaḥ tatra | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271624 (0.063): prasaṃkhyānam ity ācakṣate dhyāyinaḥ. citiśaktir apariṇāminy / apratisaṃkramā darśitaviṣayā śuddhā cānantā ca sattvaguṇātmikā ceyam ato | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5898334 (0.064): pariṇamate / / citiśaktistvapariṇāminyapratisaṃkramāpi buddhisattvādātmano | |||||||||||||||||||