kailāsaśikharāsīnaṃ kālakandarpanāśanam / | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15985296 (0.023): nārada uvāca / sādhu sādhu mahābhāga sarvalokopakārakam / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18832638 (0.039): saṃhatābhyāṃ tu pāṇibhyāṃ praṇanāma maheśvaram // RKV_48.85 // / īśvara uvāca: / sādhu sādhu mahāsattva varaṃ yācasva dānava / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18830339 (0.043): yāvannotthāpyate hyeṣa dānavo bhaktavatsala // RKV_45.17 // / īśvara uvāca: / sādhu sādhu mahādevi sarvalakṣaṇalakṣite / | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1316113 (0.055): sādhu sādhu mahābhāge SvaT_1.11c / sādhu sādhu mahābhāge KubjT_1.44a | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15506549 (0.055): śrībhairava uvāca / sādhu sādhu mahābhāge % yattvayā paricoditam // SvaT_1.11 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27763787 (0.055): śrībhairava uvāca / sādhu sādhu mahābhāge yattvayā paricoditam // SvaT_1.11 // | Kubjikamatatantra (kubjt_pu.htm.txt) 17456498 (0.055): śrībhairava uvāca / sādhu sādhu mahābhāge mahānandavidhāyini / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27812295 (0.058): śrībhairava uvāca / sādhu sādhu mahābhāge $ sādhu parvatanandini & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11785669 (0.058): śrībhairava uvāca / sādhu sādhu mahābhāge sādhu parvatanandini / | Kubjikamatatantra (kubjt_au.htm.txt) 19249085 (0.060): śrībhairava uvāca / sādhu sādhu mahābhāge $ sādhu mālini sarvathā & | Kubjikamatatantra (kubjt_pu.htm.txt) 17485941 (0.060): śrībhairava uvāca / sādhu sādhu mahābhāge sādhu mālini sarvathā / | ||||||||||
Anandakanda (anandk_u.htm.txt) 21374414 (0.054): vakṣyāmi rasabandhāni śṛṇu bhairavi samprati // Āk_1,23.164 // | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16009309 (0.059): sevitaṃ munibhirdevairyakṣagandharvakinnaraiḥ // NarP_1,124.14 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11036099 (0.059): devaiḥ sahendrair muniyakṣasiddhair BrP_38.18a / gandharvavidyādharadaityamukhyaiḥ BrP_38.18b | |||||||||||||||||||
Jonaraja and Pseudo-Jonaraja: Rajatarangini (jonart_au.htm.txt) 17425830 (0.043): dūtaẖ kim iti nāyātaẖ kālo hi suciraṃ gataḥ" /" | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325244 (0.047): sa cāṣṭādaśasaṃskāraiḥ śuddhaḥ siddhiprado bhavet / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325205 (0.047): sarvadoṣayuto'sau tu śuddho'ṣṭādaśakarmabhiḥ / / sarvasiddhiprado devi dehalohādisiddhidaḥ // Āk_1,1.21 // | Anandakanda (anandk_u.htm.txt) 21325413 (0.062): śuddho'ṣṭādaśasaṃskāraiḥ sūto bhavati siddhidaḥ / | |||||||||||||||||||
Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 430958 (0.061): janmamṛtyujarāvyādhi- $ rogaśokādyupadrutaḥ & | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1582639 (0.061): janmamṛtyujarāvyādhi-rogaśokādyupadrutaḥ / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27812711 (0.024): sūto 'yaṃ matsamo devi $ mama pratyaṅgasambhavaḥ & / mama deharaso yasmāt % rasastenāyamucyate // Ras_1.36 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786084 (0.024): sūto 'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / / mama deharaso yasmāt rasastenāyamucyate // Ras_1.36 // | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4820581 (0.045): īśvara uvāca / trikhaṇḍīṃ sampravakṣāmi brahmaviṣṇumaheśvarīṃ /AP_146.001ab/ | Agni-Purana (agp_bi_u.htm.txt) 4842645 (0.048): dhānyameruḥ pañcakhāro 'para ekaikakhārakāḥ /AP_212.030ab/ / svarṇatriśṛṅgakāḥ sarve brahmaviṣṇumaheśvarān //AP_212.030cd/ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21058302 (0.055): surās tvām abhiṣiñcyaṃ tu brahma viṣṇu maheśvarāḥ | | Abhinavagupta: Tantrasara (abhtantu.htm.txt) 13111917 (0.060): parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa | Timirodghāṭana (plus short Nirvāṇakārikā at the end) (timudghu.htm.txt) 5514993 (0.062): TimUdgh9.7cd: dhyāyanti paramāśākti<ṃ> & brahmaviṣṇumaheśvaraḥ | Garuda-Purana (garup1_u.htm.txt) 6708770 (0.063): gṛhṇagahṇa maṇḍalamadhye praveśayapraveśaya kiṃ vilambasi brahmasatyena / viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khilikhili | |||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4820581 (0.059): trikhaṇḍīṃ sampravakṣāmi brahmaviṣṇumaheśvarīṃ /AP_146.001ab/ / 1 ya vāṇīśastu vistṛta iti ña.. | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325243 (0.062): bahiścandrārkācchāyo raso doṣasamanvitaḥ // Āk_1,1.23 // / sa cāṣṭādaśasaṃskāraiḥ śuddhaḥ siddhiprado bhavet / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21338815 (0.019): | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27823809 (0.032): tadā grasati lohāni % tyajecca gatimātmanaḥ // Ras_11.74 // / dhūmaś ciṭiciṭiścaiva $ maṇḍūkaplutireva ca & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11797177 (0.032): tadā grasati lohāni tyajecca gatimātmanaḥ // Ras_11.74 // / dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27822296 (0.041): mantradhyānādinā tasya $ kṣīyate pañcamī gatiḥ // Ras_10.17 // / dhūmaściṭiciṭiścaiva $ maṇḍūkaplutireva ca & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11795662 (0.041): mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // Ras_10.17 // / dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca / | ||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27822283 (0.039): catasro gatayo dṛśyā % adṛśyā pañcamī gatiḥ // Ras_10.16 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11795649 (0.039): catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // Ras_10.16 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3923650 (0.039): catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // VRrs_1.84 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325551 (0.040): puṇḍarīko dadrukaro visarpaśca visarpakṛt / / hāridraḥ pāḍukṛtprokto raktacarmākṣipāṭalam // Āk_1,1.48 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325554 (0.040): puṇḍarīko dadrukaro visarpaśca visarpakṛt / / hāridraḥ pāḍukṛtprokto raktacarmākṣipāṭalam // Āk_1,1.48 // | Vahata: Astanganighantu (vanighau.htm.txt) 17051963 (0.046): māṣastu picchilarasaḥ $ kuruvindo vṛṣākaraḥ & / rājamāṣo 'lasāndraḥ syāt % khañjakākhyaḥ kalāyakaḥ // VAnigh_339 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5054914 (0.046): māṣastu picchilarasaḥ kuruvindo vṛṣākaraḥ / / rājamāṣo 'lasāndraḥ syāt khañjakākhyaḥ kalāyakaḥ // VAnigh_339 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819657 (0.047): āmalakyau dvidhā caiva ciñcā ciñcārasas tathā / / āmrātako 'tha nāraṅgo nimbūr jambīrakadvayam // Rajni_11.5 | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325489 (0.040): nābhaso gajacarmākhyaḥ puṇḍarīko visarpakṛt / / hāridro raktacarmākhyo nāraṅgo raktabindukaḥ // Āk_1,1.43 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21331121 (0.032): rasasaṃskāramīśa tvaṃ yathāvatkathayasva me / / śrībhairavaḥ / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21331121 (0.026): rasasaṃskāramīśa tvaṃ yathāvatkathayasva me / / śrībhairavaḥ / | Anandakanda (anandk_u.htm.txt) 21402621 (0.027): śrībhairavaḥ / / śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te // Āk_2,9.3 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813092 (0.051): dharmajñaḥ satyavāk dakṣaḥ % śīlavān guṇavān śuciḥ // Ras_2.3 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786465 (0.051): dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ // Ras_2.3 // | |||||||||||||||||||
Valmiki (trad.): Ramayana: 2. Ayodhyakanda (ram_02au.htm.txt) 3043002 (0.046): rāmaḥ satpuruṣo loke $ satyadharmaparāyaṇaḥ & / dharmajñaḥ satyasaṃdhaś ca % śīlavān anasūyakaḥ // Ram_2,2.20 // | Valmiki (trad.): Ramayana: 2. Ayodhyakanda (ram_02pu.htm.txt) 7685269 (0.046): rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / / dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // Ram_2,2.20 // | Valmiki (trad.): Ramayana: 2. Ayodhyakanda (ram_02su.htm.txt) 10958819 (0.046): rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / / dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // RamS_2,2.20 // | Valmiki: Ramayana, 2. Ayodhyakanda (ram_02_u.htm.txt) 4260713 (0.046): 2.002.020a rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / 2.002.020c dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813090 (0.054): dharmajñaḥ satyavāk dakṣaḥ % śīlavān guṇavān śuciḥ // Ras_2.3 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786463 (0.054): dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ // Ras_2.3 // | |||||||||||||||
Brahmanda-Purana (brndp2_u.htm.txt) 4582321 (0.027): vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // BndP_2,21.2 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18827693 (0.027): vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // RKV_40.22 // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10828332 (0.027): vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // RKS_77.26 // | Manusmrti (manu2piu.htm.txt) 2542955 (0.032): vedaśāstraṃ sanātanam Mn_12.99b / vedaśāstrārthatattvajño Mn_12.102a | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15343120 (0.033): śivaloke sthitā nityaṃ % sā me pāpaṃ vyapohatu // LiP_1,82.91 // / vedaśāstrārthatattvajñaḥ $ sarvakāryābhicintakaḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7236887 (0.033): śivaloke sthitā nityaṃ sā me pāpaṃ vyapohatu // LiP_1,82.91 // / vedaśāstrārthatattvajñaḥ sarvakāryābhicintakaḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 29000022 (0.039): vedaśāstra namo 'stu te LiP_1,18.37b / vedaśāstrārthatattvajñaḥ LiP_1,82.92a | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15821787 (0.044): vedavedāṅgatattvajño nītiśāstra viśāradaḥ // NarP_1,7.12 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20831614 (0.049): 14,096.015d@004_1007 tataś cāpi cyutaḥ kālād iha loke mahāyaśāḥ / 14,096.015d@004_1008 vedaśāstrārthatattvajño bhogavān brāhmaṇo bhavet | Anandakanda (anandk_u.htm.txt) 21361253 (0.057): bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī / / vedavedāntaviddhīmāñjīvet pañcaśatābdakam // Āk_1,15.634 // | |||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586127 (0.036): mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / / devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // Rrā_3,1.13 // | Salinatha: Rasamanjari (salrasmu.htm.txt) 26204024 (0.036): mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / / devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // Rmañj_1.11 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937309 (0.054): mantrasiddho mahāvīro niścalaśivavatsalaḥ // VRrs_6.3 // / devībhaktaḥ sadā dhīro devatāyāgatatparaḥ / | ||||||||||||||||||
Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937302 (0.062): ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ / / mantrasiddho mahāvīro niścalaśivavatsalaḥ // VRrs_6.3 // | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813128 (0.010): rañjanaṃ sāraṇaṃ tailaṃ % dalāni krāmaṇāni ca // Ras_2.5 // / varṇotkarṣaṃ mṛdutvaṃ ca $ jāraṇāṃ bālabaddhayoḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786501 (0.010): rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca // Ras_2.5 // / varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813121 (0.030): rāgasaṃkhyāṃ bījakalāṃ $ dvaṃdvamelāpanaṃ viḍam & / rañjanaṃ sāraṇaṃ tailaṃ % dalāni krāmaṇāni ca // Ras_2.5 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786494 (0.030): rāgasaṃkhyāṃ bījakalāṃ dvaṃdvamelāpanaṃ viḍam / / rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca // Ras_2.5 // | |||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813132 (5.960): varṇotkarṣaṃ mṛdutvaṃ ca $ jāraṇāṃ bālabaddhayoḥ & / khecarīṃ bhūcarīṃ caiva % yo vetti sa gururmataḥ // Ras_2.6 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786505 (5.960): varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ / / khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ // Ras_2.6 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813067 (0.042): śrībhairava uvāca / nispṛho nirahaṃkāro $ lobhamāyāvivarjitaḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786440 (0.042): śrībhairava uvāca / nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813067 (0.034): śrībhairava uvāca / nispṛho nirahaṃkāro $ lobhamāyāvivarjitaḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786440 (0.034): śrībhairava uvāca / nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ / | |||||||||||||||||||
Pauskara-Samhita (ps27-43u.htm.txt) 28878169 (0.054): dvijendraḥ paṃcakālajñaḥ ṣaṭkarmaniratastu vā / | ||||||||||||||||||||
Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28964192 (0.050): padmapatrāyatekṣaṇāḥ LiP_1,20.85b / padmapatrāyatekṣaṇāḥ LiP_1,80.40d | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1244596 (0.051): padmapatrāyatekṣaṇā SvaT_10.834d / padmapatrāyatekṣaṇāḥ SvaT_10.308b | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26768514 (0.054): hārair alaṃkṛtagrīvāḥ % padmapattrāyatekṣaṇāḥ // BrP_41.20 // / pīnonnatakucāḥ śyāmāḥ $ pūrṇacandranibhānanāḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11039837 (0.054): hārair alaṃkṛtagrīvāḥ padmapattrāyatekṣaṇāḥ // BrP_41.20 // / pīnonnatakucāḥ śyāmāḥ pūrṇacandranibhānanāḥ / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16865696 (0.055): padmapattrāyatekṣaṇāḥ BrP_41.20d / padmapattrāyatekṣaṇāḥ BrP_44.27b | Narasimha-Purana (narsipau.htm.txt) 23937723 (0.064): padmanābhaṃ viśālākṣaṃ $ padmapattranibhekṣaṇam & / dīrghatuṅgamahāghrāṇaṃ % nīlajīmūtasaṃnibham // NsP_11.29 // | Narasimha-Purana (narsippu.htm.txt) 17002711 (0.064): padmanābhaṃ viśālākṣaṃ padmapattranibhekṣaṇam / / dīrghatuṅgamahāghrāṇaṃ nīlajīmūtasaṃnibham // NsP_11.29 // | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13805675 (0.064): padmapatrasamṛddhāsu HV_79.39*887:4a / padmapatrāyatekṣaṇa HV_39.25ab*529:2b | Narasimha-Purana (narsipiu.htm.txt) 27410685 (0.064): padmapatrāyatekṣaṇaḥ NsP_48.115b / padmapatrāyatekṣaṇām NsP_56.12d | ||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19708357 (0.047): 01,198.008a tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ | Garuda-Purana (garup2_u.htm.txt) 14361020 (0.049): mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ / / punaḥ sa yāti vaikuṇṭhaṃ mṛto 'sau narapuṅgavaḥ // GarP_2,34.106 // | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4330410 (0.053): sautiṃ papraccha dharmātmā sarvaśāstraviśāradaḥ | *HV_1.0*3:8 | | Harivamsa (complete) (hv_cumiu.htm.txt) 16468939 (0.062): sarvaśāstraviśāradaḥ *HV_1.0*3:8b / sarvaśāstraviśāradaḥ HV_108.92b / sarvaśāstraviśāradāḥ HV_65.12b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13861817 (0.062): sarvaśaḥ sarvagahanaṃ HV_9.35c / sarvaśāstraviśāradaḥ HV_1.0*3:8b / sarvaśāstraviśāradaḥ HV_108.92b | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15496808 (0.062): 05,171.005a bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ / 05,171.005c śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi | |||||||||||||||
Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15310935 (0.053): śākhāśatasahasrāḍhye % sarvadrumavibhūṣite // LiP_1,51.2 // / campakāśokapuṃnāga $ vakulāsanamaṇḍite & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7204709 (0.053): śākhāśatasahasrāḍhye sarvadrumavibhūṣite // LiP_1,51.2 // / campakāśokapuṃnāga vakulāsanamaṇḍite / | |||||||||||||||||||
Gheranda-Samhita (ghers__u.htm.txt) 14818561 (0.061): <6.3/2> nīpopavanasaṃkulair veṣṭitaṃ paritā @ iva !!6.3! / <6.4/1> mālatīmallikājātī+kesaraiś campakais tathā ! | Gheranda-Samhita (ghers_pu.htm.txt) 10198438 (0.061): <6.3/2> nīpa+ +upa+ +vana+ +saṃkulaiḥ !veṣṭitam paritā @ iva !!6.3! / <6.4/1> mālatī+ +mallikā+ +jātī+ +!+ +kesaraiḥ campakaiḥ tathā ! | Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22416064 (0.061): mālatī-mallike jāti-yūthī ketakī-campake // GGS_128 // | ||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9306246 (0.053): padmotpalakumudapuṇḍarīkasaugandhikatāmarasakalhārasamūpagūḍhaṃ | Sumagadhavadana (sumagavu.htm.txt) 27921650 (0.053): utpalapadmakumudapuṇḍarīkamāndāravāṇi puṣpāṇi, divyāny agarucūrṇāni | Vimalakirtinirdesa (bsu061_u.htm.txt) 23923786 (0.054): kusumāni-utpalapadmakumudapuṇḍarīkasaugandhīkāni notpadyante; paṃkapulina | Suvarnavarnavadana (sutra) (suvrnavu.htm.txt) 28744797 (0.055): parāhatāni divyaiś cotpalapadmakumudapuṇḍarīkamāndārakādyair | Visnudharmah (vdhapadu.htm.txt) 1109257 (0.057): kumudotpalakalhāra __Vdha_067.023 / puṇḍarīkopaśobhitam__Vdha_067.023 | Gandavyuhasutra (bsu016_u.htm.txt) 28626987 (0.058): suvarṇavālikāsaṃstīrṇatalābhirdivyotpalapadmakumudapuṇḍarīkasaṃchannābhiḥ | Gandavyuhasutra (bsu016_u.htm.txt) 28627434 (0.062): divyotpalapadmakumudapuṇḍarīkasaṃchāditasalilābhiraṣṭāṅgopetavāriparipūrṇābhiḥ | Gandavyuhasutra (bsu016_u.htm.txt) 28637431 (0.062): parikhābhirgandhodakābhirdivyaratnotpalapadmakumudapuṇḍarīkasaṃchāditasalilābhiḥ | Larger Prajnaparamita (pplg1__u.htm.txt) 27749466 (0.064): utpalapadmakumudapuṇḍarīkanaḍinasaugandhikāni | divyāni | ||||||||||||
Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15532061 (0.041): haṃsakāraṇḍavākīrṇaiś $ cakravākopaśobhitaiḥ & / sārasārāvasaṃghuṣṭa % padminīṣaṇḍamaṇḍitaiḥ // SvaT_10.104 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27789278 (0.041): haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ / / sārasārāvasaṃghuṣṭa padminīṣaṇḍamaṇḍitaiḥ // SvaT_10.104 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26770830 (0.054): haṃsakāraṇḍavākīrṇaiś $ cakravākopaśobhitaiḥ & / sārasaiś ca balākaiś ca % kūrmair matsyaiḥ sanakrakaiḥ // BrP_43.61 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11042154 (0.054): haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ / / sārasaiś ca balākaiś ca kūrmair matsyaiḥ sanakrakaiḥ // BrP_43.61 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16976090 (0.057): haṃsakāraṇḍavākīrṇaiś BrP_43.61a / haṃsakāraṇḍavākīrṇaiś BrP_68.15a | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19710139 (0.060): 01,199.045a sarobhir atiramyaiś ca padmotpalasugandhibhiḥ / 01,199.045c haṃsakāraṇḍavayutaiś cakravākopaśobhitaiḥ | |||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813641 (0.048): tanmadhye devadeveśi $ mattavāraṇasaṃyutam & / vātāyanasamopetam % ūrdhvanirgāmidhūmakam // Ras_2.44 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787014 (0.048): tanmadhye devadeveśi mattavāraṇasaṃyutam / / vātāyanasamopetam ūrdhvanirgāmidhūmakam // Ras_2.44 // | |||||||||||||||||||
Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937499 (0.058): bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā / / tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā // VRrs_6.16 // | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586704 (0.049): ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937888 (0.052): ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam // VRrs_6.40 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21331203 (0.024): tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam / | Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22415712 (0.027): prathamaṃ ṣaḍ-dalaṃ padmaṃ tad-bahir vasu-patrakam / / tad-bahir daśa-patraṃ ca daśopadala-saṃyutam // GGS_111 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15934193 (0.039): kintu prayogakartṛāṇāṃ paraloko na vidyate / / ṣaṭkoṇaṃ vasupatraṃ ca tadbāhyārkadalaṃ likhet // NarP_1,73.32 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586701 (0.058): ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937888 (0.058): ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam // VRrs_6.40 // | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21331202 (0.051): tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11719033 (0.036): tadyathā svapne śuklāmbaradharaḥ śuklamālyānulepano brāhmaṇāyanaḥ | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15841424 (0.043): śuklāmbaradharaḥ śuddho gṛhamāgagatya vāgyataḥ / | Naradasmrti (narads_u.htm.txt) 13224566 (0.044): N11.10a/ ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ / / N11.10c/ raktamālyāmbaradharaḥ kṣitim āropya mūrdhani // | Manusmrti (manu1__u.htm.txt) 21493535 (0.045): Manu4.145a/ maṅgala.ācārayuktaḥ syāt) prayata.ātmā jita.indriyaḥ | / Manu4.145c/ japec) ca juhuyāc) ca eva nityam agnim atandritaḥ || | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13790908 (0.050): divyaiḥ śastrair alaṃkṛtāḥ HV_112.15*1359:10b / divramālyāmbaradharo HV_108.12c | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16019337 (0.052): Yāj1.292a/ tatah śukla.ambara.dharah śukla.mālya.anulepanah / | Harivamsa (complete) (hv_cumiu.htm.txt) 16277978 (0.053): divyo hi sa mahāsuraḥ HV_App.I,33.21b / divramālyāmbaradharo HV_108.12c | Harivamsa, Appendix I. (hv_appau.htm.txt) 708018 (0.053): bhakto nārāyaṇaṃ devaṃ $ śraddadhāno jitendriyaḥ // / **HV_App.I,42B.3071**235:26 // / sakhilānāṃ sakalpānāṃ $ sapādānāṃ kramaiḥ saha / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22193568 (0.053): bhakto nārāyaṇaṃ devaṃ śraddadhāno jitendriyaḥ // / **HV_App.I,42B.3071**235:26 // / sakhilānāṃ sakalpānāṃ sapādānāṃ kramaiḥ saha / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28939234 (0.053): jitakrodho jitendriyaḥ LiP_1,83.24b / jitātmā tu mahābalī LiP_1,66.49d | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3856594 (0.055): śuklāmbaradharo nityaṃ $ niyataḥ saṃyatendriyaḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8896100 (0.055): śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ / | Atharvavedaparisistas (avpari_u.htm.txt) 13603622 (0.058): (AVParis_68,3.6) tataḥ śuklāmbaradharo vāgyataḥ saṃyatendriyaḥ | tāṃ niśaṃ | Naradasmrti (nars2_pu.htm.txt) 3619889 (0.062): ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ / / raktamālyāmbaradharaḥ kṣitim āropya mūrdhani // Nar_11.10 // | Manusmrti (manu1__u.htm.txt) 21504905 (0.064): Manu8.173c/ varteta) yāmyayā vṛttyā jita.krodho jita.indriyaḥ || / Manu8.174a/ yas tv adharmeṇa kāryāṇi mohāt kuryān) narādhipaḥ | | ||||||
Valmiki (trad.): Ramayana: 2. Ayodhyakanda (ram_02au.htm.txt) 3046766 (0.055): tvaṃ katthase mahārāja $ satyavādī dṛḍhavrataḥ & | Valmiki (trad.): Ramayana: 2. Ayodhyakanda (ram_02pu.htm.txt) 7689035 (0.055): tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ / | Valmiki (trad.): Ramayana: 2. Ayodhyakanda (ram_02su.htm.txt) 10962613 (0.055): tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ / / mama cemaṃ varaṃ kasmād vidhārayitum icchasi // RamS_2,11.3 // | Valmiki: Ramayana, 2. Ayodhyakanda (ram_02_u.htm.txt) 4264202 (0.055): 2.011.003a tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786544 (0.056): śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ // Ras_2.8 // / ye narāḥ kumbhakuddāla- dhvajaśaṅkhādilāñchitaiḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19815396 (0.060): 03,055.008d*0230_03 ahiṃsānirato yaś ca satyavādī dṛḍhavrataḥ | Salinatha: Rasamanjari (salrasmu.htm.txt) 26204050 (0.061): śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / | Valmiki (trad.): Ramayana: Khandas 2-3 (ram2-3iu.htm.txt) 17177442 (0.062): satyavādī dṛḍhavrataḥ Ram_2,11.3b / satyavādī maheṣvāso Ram_2,2.29a | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16788924 (0.062): kṛṣṇapārśvam anūdgatā BrP_189.32b / kṛṣṇabhakto jitendriyaḥ BrP_64.20b | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10446979 (0.064): 12,337.038c bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ / 12,337.039a tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27018001 (0.064): <12337.38/2> bhūtabhavyabhaviṣyajñaḥ !satyavādī dṛḍhavrataḥ !!12337.38! / <12337.39/1> tam uvāca nataṃ mūrdhnā !devānām ādir avyayaḥ ! | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15783011 (0.064): <12337.38/2> bhūta-bhavya-bhaviṣya-jñaḥ !satya-vādī dṛḍha-vrataḥ / <12337.39/1> tam uvāca nataṃ mūrdhnā !devānām ādir a-vyayaḥ ! | |||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3535563 (0.039): tat kumārāya vidmahe kārttikeyāya dhīmahi / / tan naḥ skandaḥ pracodayāt // / tat karāṭāya vidmahe hastimukhāya dhīmahi / | Agni-Purana (agp_bi_u.htm.txt) 4886970 (0.040): śāraṅgāya saśarāya hūṃ phaṭ / bhūtagrāmāya vidmahe caturvidhāya dhīmahi / tanno brahma pracodayāt / sambartaka śvasana pothaya 2 hūṃ phaṭ svāhā / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3535554 (0.044): tat puruṣāya vidmahe mahādevāya dhīmahi / / tan no rudraḥ pracodayāt // / tad gāṅgaucyāya vidmahe girisutāya dhīmahi / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3535592 (0.045): tad bhāskarāya vidmahe prabhākarāya dhīmahi / / tan no bhānuḥ pracodayāt // / tat somarājāya vidmahe mahārājāya dhīmahi / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12174838 (0.046): 8.1.191.1 nārāyaṇāya vidmahe vāsudevāya dhīmahi / tan no visṇuḥ pracodayāt | Maitrayani-Samhita (maitrs_pu.htm.txt) 3535618 (0.047): tat tyajapāya vidmahe mahājapāya dhīmahi / / tan no dhyānaḥ pracodayāt // / tat paramātmāya vidmahe vainateyāya dhīmahi / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3535607 (0.049): taj jvalanāya vidmahe vaiśvānarāya dhīmahi / / tan no vahniḥ pracodayāt // / tat tyajapāya vidmahe mahājapāya dhīmahi / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175129 (0.049): 8.1.196.4 ojo balāya vidmahe atyucchrayāya dhīmahi / taṃ no dhvajaḥ pracodayāt | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175199 (0.049): 8.1.197.7 rāja rājāya vidmahe dhanādhyakṣyāya dhīmahi / tan nas somaḥ pracodayāt | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175176 (0.056): 8.1.197.4 niśā carāya vidmahe khaḍga hastāya dhīmahi / tan no nirṛtiḥ pracodayāt / 8.1.197.5 sudhīśvarāya vidmahe pāśa hastāya dhīmahi | Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22414993 (0.056): gāyatrī yathā -klīṃ caitanyāya vidmahe viśvambharāya dhīmahi tan no gauraḥ / pracodayāt / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13418805 (0.058): kātyāyanyai vidmahe kanyākumāryai dhīmahi / / tanno durgā pracodayāt // LiP_2,48.26 // | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175047 (0.060): 8.1.195.3 vaiśvānarāya vidmahe lālīlāya[*948] dhīmahe / taṃ no agniḥ pracodayāt | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1319611 (0.061): sūryakoṭipratīkāśaṃ SvaT_10.127c / sūryakoṭisamadyutiḥ SvaT_10.1007d | |||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26754563 (0.046): sarvalakṣaṇasaṃyuktaṃ $ sarvābharaṇabhūṣitam & / surūpaṃ varadaṃ śāntaṃ % prabhāmaṇḍalamaṇḍitam // BrP_28.31 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11025890 (0.046): sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam / / surūpaṃ varadaṃ śāntaṃ prabhāmaṇḍalamaṇḍitam // BrP_28.31 // | |||||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26754562 (0.046): sarvalakṣaṇasaṃyuktaṃ $ sarvābharaṇabhūṣitam & / surūpaṃ varadaṃ śāntaṃ % prabhāmaṇḍalamaṇḍitam // BrP_28.31 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11025889 (0.046): sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam / / surūpaṃ varadaṃ śāntaṃ prabhāmaṇḍalamaṇḍitam // BrP_28.31 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813991 (0.022): śvetacāmarayormadhye $ muktācchattreṇa śobhitām & / aṅkuśaṃ cākṣamālāṃ ca % dadhatīṃ dakṣahastayoḥ // Ras_2.70 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787365 (0.022): śvetacāmarayormadhye muktācchattreṇa śobhitām / / aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ // Ras_2.70 // | |||||||||||||||||||
Manjusrimulakalpa (bsu041_u.htm.txt) 11432107 (0.045): kalaśāścaiva raktābhāṃ raktavastrāṃśca dāpayat / / tathaiva mukhaveṣṭaṃ vā raktacchatraṃ tathaiva ca // Mmk_48.17 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15825410 (0.052): asthibhirbahubhirbhūyaḥ pītaraktakalevaraiḥ / / raktāntapretakeśaiśaaca citrāsīdbhūrbhayaṅkarī // NarP_1,9.49 // | Sardulakarnavadana (divav33u.htm.txt) 6641900 (0.054): u4.32ab/.kāṣāya^prāvṛtāṃ muṇḍāṃ nārīṃ malina^vāsasaṃ/ / u4.32cd/.nīla^rakta^ambarāṃ dṛṣṭvā; āyāsam adhigacchati// | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15847716 (0.062): atikṛṣṇāṃ raktavarṇāṃ dhūrtāṃ naivodvahe dvudhaḥ // NarP_1,26.9 // | |||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6641900 (0.061): u4.32ab/.kāṣāya^prāvṛtāṃ muṇḍāṃ nārīṃ malina^vāsasaṃ/ / u4.32cd/.nīla^rakta^ambarāṃ dṛṣṭvā; āyāsam adhigacchati// | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15967617 (0.053): mūrdhniṃ vaktre hṛdi nyasyedguhye caraṇayorapi // NarP_1,86.10 // | ||||||||||||||||||||
Parasurama-Kalpasutra (parakspu.htm.txt) 2866543 (0.062): sandhyām upāsya savitṛmaṇḍale devīṃ sāvaraṇaṃ vicintya mūlena trir arghyaṃ / dattvā yathāśakti santarpya || Parks_6.5 || | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15888129 (0.059): rāśyorantaravargeṇa dvighne ghāte yute tayoḥ // NarP_1,54.45 // / vargayogotha yogāntahṝntirvargāntaraṃ bhavet / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15881266 (0.061): tatra madhye yamastiṣṭhetsvavarṇaḥ pūrvavaṇayoḥ / / vargāntyān śaṣasaiḥ sārddhamantasthairvāpi saṃyutān // NarP_1,50.150 // | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4882378 (0.044): chandastriṣṭubhamantyāyāḥ puruṣo 'syāpi deṣatā //AP_295.006cd/ / āśurintro dvādaśānāṃ chandastriṣṭuvudāhṛtaṃ /AP_295.007ab/ / ṛṣiḥ proktaḥ pratirathaḥ sūkte saptadaśārcake //AP_295.007cd/ | Yaska: Nirukta (niruktau.htm.txt) 9541436 (0.044): 14,13: ṛṣir.viprānām.iti/ / 14,13: eṣa.hi.ṛṣino.bhavati.viprānām.vyāpana.karmāṇām.āditya.raśmīnām/ | Anandakanda (anandk_u.htm.txt) 21329900 (0.050): ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam // Āk_1,3.32 // | Agni-Purana (agp_bi_u.htm.txt) 4882341 (0.052): ṛṣiḥ syācchivamaṅkalpaśchandastriṣṭuvudāhṛtaṃ /AP_295.004ab/ | |||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4882378 (0.035): āśurintro dvādaśānāṃ chandastriṣṭuvudāhṛtaṃ /AP_295.007ab/ / ṛṣiḥ proktaḥ pratirathaḥ sūkte saptadaśārcake //AP_295.007cd/ | Todalatantra (todaltiu.htm.txt) 14705112 (0.063): śrīśivo'sya ṛṣiḥ prokto ToT_9.37c / śrīhṛṭṭaṃ pṛṣṭhadeśake ToT_7.34d | |||||||||||||||||||
Parasurama-Kalpasutra (parakspu.htm.txt) 2864879 (0.060): śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair | Parasurama-Kalpasutra (parakspu.htm.txt) 2864911 (0.061): tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21327445 (0.057): praṇavādinamo'ntaiśca tattannāmapuraḥsaram / | ||||||||||||||||||||
Visvaksenasamhita (visvaksu.htm.txt) 3178629 (0.063): tatastu rajanīcūrṇaṃ pūrve vā cottare 'tha vā // Vis_28.78 // / sthāpayitvārcayettasmin gandhapuṣpākṣataiḥ kramāt / | ||||||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21072763 (0.0): kūrmo devatā āsanābhimantreṇa viniyogaḥ // Hbhv_5.21 // / pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā | | ||||||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21072767 (0.0): pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā | / tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam // Hbhv_5.22 // | ||||||||||||||||||||
Bodhisattvabhumi (bsa034_u.htm.txt) 24828647 (0.062): tadyathā pṛthivyāṃ pṛthivyaiveyaṃ nāgniriti / yathā pṛthivyāmevamagnāvapsu / vāyau rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu bhojane pāne yāne vastre | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813738 (0.0): śilāpaṭṭaṃ samutkīrya $ śilāpaṭṭārgalaṃ priye & / nyāsaṃ rasāṅkuśenaiva % kṛtvāṅgulihṛdādiṣu // Ras_2.51 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787111 (0.0): śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye / / nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu // Ras_2.51 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21336234 (0.0): sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ // Āk_1,4.391 // / hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya | Anandakanda (anandk_u.htm.txt) 21351377 (0.010): oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle / / oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya | Uddamaresvaratantra (uddamt_u.htm.txt) 24129637 (0.011): vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā / | Uddamaresvaratantra (uddamt_u.htm.txt) 24136433 (0.016): oṃ hraṃ hrīṃ hūṃ hraiṃ hrauṃ hraḥ hrīṃ hrīṃ iti śaṅkhinīvidyā / | Garuda-Purana (garup1_u.htm.txt) 6703642 (0.017): oṃ hrīṃ pratiṣṭhāyai hrūṃ hraḥ phaṭ / | Agni-Purana (agp_bi_u.htm.txt) 4821429 (0.017): īśvara uvāca / oṃ ḍe kha khyāṃ sūryāya saṅgrāmavijayāya namaḥ / hrāṃ hroṃ / hrūṃ hreṃ hrauṃ hraḥ | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937841 (0.018): daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ | Garuda-Purana (garup1_u.htm.txt) 6704314 (0.020): smaṃsmaṃ maṇibandhāya namaḥ / / aiṃ hrīṃ śrīṃ karāsphālāya namaḥ / | Kubjikamatatantra (kubjt_pu.htm.txt) 17470755 (0.025): rataragho 2 rasphupra hrauṃ hrīṃ hrāṃ || KubjT_10.62 || | Agni-Purana (agp_bi_u.htm.txt) 4821122 (0.026): kārayiṣyati tān sarvān hana 2 daṃṣṭrākarālini hraiṃ hrīṃ huṃ / guhyakubjikāyai dvāhā / hrauṃ oṃ khe(1) voṃ guhyakubjikāyai namaḥ | Agni-Purana (agp_bi_u.htm.txt) 4785220 (0.027): oṃ hrūṃ hrauṃ hrīṃ śivāya hrūṃ(2) phaḍityādidīpanaṃ /AP_81.057ab/ | Uddamaresvaratantra (uddamt_u.htm.txt) 24133910 (0.027): oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ / hrīṃ hūṃ hreṃ hrauṃ hraḥ / | Agni-Purana (agp_bi_u.htm.txt) 4819402 (0.029): oṃ aiṃ hrauṃ śrīṃ khaiṃ hreṃ hasakṣamalacavayambhagavati ambike hrāṃ hrīṃ | Agni-Purana (agp_bi_u.htm.txt) 4786235 (0.030): oṃ hrūṃ hrauṃ hauṃ hrūṃ phaḍiti(2) mūlamantrasya dīpanaṃ /AP_83.003ab/ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787715 (0.030): oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya | Agni-Purana (agp_bi_u.htm.txt) 4819753 (0.031): baliśeṣe 'tha yajet hrīṃ hrūṃ hāṃ śrīṃ vai trikūṭakaṃ //AP_144.017cd/ | Agni-Purana (agp_bi_u.htm.txt) 4819415 (0.033): oṃ aiṃ hrauṃ śrīṃ khaiṃ hreṃ hasakṣamalacavayambhagavati ambike hrāṃ hrīṃ / kṣrīṃ kṣauṃ kṣrūṃ krīṃ kubjike hrāṃ oṃ ṅañanaṇame aghoramukhi vrāṃ chrāṃ | Kubjikamatatantra (kubjt_pu.htm.txt) 17466114 (0.034): yaikhāśi kheśirarbaba hrauṃ hrīṃ hrāṃ | | Agni-Purana (agp_bi_u.htm.txt) 4778737 (0.037): tarpayeddhauṃ śivāyeti svāhānyān svāhayā yutān //AP_72.039cd/ / hrāṃ hṛdyāya hrīṃ śirase hrūṃ śikhāyai hraiṃ kavacāya /AP_72.040ab/ | Agni-Purana (agp_bi_u.htm.txt) 4890551 (0.038): vaśanamo aghorāya sukhe vrāṃ vrīṃ kili kili viccā sphrauṃ he sphraṃ śrīṃ / hrīṃ aiṃ śrīmiti kubjikāvidyā sarvakarā smṛtā | |
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787731 (0.0): oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya / mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya | | Anandakanda (anandk_u.htm.txt) 21336233 (0.049): hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787735 (0.0): avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 | Kubjikamatatantra (kubjt_au.htm.txt) 19254135 (0.043): japtavidyās tu stubhyante $ kathayanti śubhāśubham & / na stubhyanti yadā devyo % japtavidyāsya sampuṭam // KubjT_23.71 // | Kubjikamatatantra (kubjt_pu.htm.txt) 17490986 (0.043): japtavidyās tu stubhyante kathayanti śubhāśubham / / na stubhyanti yadā devyo japtavidyāsya sampuṭam // KubjT_23.71 // | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23741152 (0.052): grahādhipatyaṃ jagātāṃ śubhāśubhaṃ bhaviṣyati tvadvarāgaṃ mahātmana // | Agni-Purana (agp_bi_u.htm.txt) 4856763 (0.063): puṃsāñca lakṣaṇaṃ vakṣye strīṇāñcaiva śubhāśubhaṃ /AP_242.002ab/ | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27014519 (0.064): <12332.23/2> yad bhaviṣyati vṛttaṃ vā !vartate vā śubhāśubham !!12332.23! / <12332.24/001> [X K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. | |||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787745 (0.048): mahārakṣāṃ kuru 2 rasasiddhiṃ dehi | / iti mālāmantrāḥ | / oṃ mahākālabhairavāya hṛdayāya namaḥ | | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787751 (0.044): oṃ mahākālabhairavāya hṛdayāya namaḥ | / oṃ mahābalabhairavāya śirase svāhā | | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787762 (0.033): oṃ mahābalabhairavāya śirase svāhā | / oṃ aghorabhairavāya śikhāyai vauṣaṭ | | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787768 (0.031): oṃ vajravīrabhairavāya kavacāya hum | / oṃ krodhabhairavāya netrāya vauṣaṭ | | Parasurama-Kalpasutra (parakspu.htm.txt) 2869042 (0.039): śikhāyai vaṣaṭ, dhūmavyāpine kavacāya huṃ, saptajihvāya netratrayāya / vauṣaṭ, dhanurdharāya astrāya phaṭ iti ṣaḍaṅgaṃ vidhāya tena ṣaḍaṅgena | Garuda-Purana (garup1_u.htm.txt) 6705029 (0.060): oṃ śrauṃ netratrayāya vauṣaṭ / / oṃ śraḥ astrāya phaṭ iti // GarP_1,30.2 // | Agni-Purana (agp_bi_u.htm.txt) 4821233 (0.061): kṣeṃ hrīṃ śikhāyai vauṣaṭ syād bhavet kṣeṃ kavacāya huṃ /AP_147.004ab/ / hrūṃ netratrayāya vauṣaṭ hrīmantañca phaḍantakaṃ //AP_147.004cd/ | |||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16005396 (0.034): dvādaśyāmiṣaśuklāyāṃ padmanābhaṃ samarcayet / / gandhādyairupacāraistu tadagre bhojayeddvijān // NarP_1,121.25 // | Visvaksenasamhita (visvaksu.htm.txt) 3155955 (0.039): evaṃ rūpaṃ tato dhyātvā devīṃ devaṃ tathaiva ca / / arcayedgandhapuṣpādyairupacārairmanoramaiḥ // Vis_15.28 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16001991 (0.039): sthāpayitvā śubhe deśe gomayenopalepite / / pūjayedgandhapuṣpādyairupacāraiḥ pṛthagvidhaiḥ // NarP_1,117.83 // | Visvaksenasamhita (visvaksu.htm.txt) 3162972 (0.045): arcayedgandhapuṣpādyaiḥ pūjayettaṃ manoramaiḥ / | Svacchandatantra [or Svacchandabhairavatantra] (svact_iu.htm.txt) 15729066 (0.054): pūjayetpraṇavena tu SvaT_2.222d / pūjayedgandhapuṣpādyair SvaT_4.61a | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16005553 (0.059): samabhyarcyopacāraistu gandhādyaiḥ susamāhitaḥ / | Bhrgu-Samhita (bhrgus_u.htm.txt) 12722323 (0.059): prokṣyopacārairabhyarchya puṣpagandhādibhiḥ kramāt / | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1250790 (0.062): pūjayetpuṣpagandhādyaiḥ SvaT_4.167a / pūjayetpūrvavidhinā SvaT_9.48a | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1250833 (0.062): pūjayedgandhapuṣpādyair SvaT_4.61a / pūjayedgaṃdhapuṣpādyair SvaT_2.195c | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16007722 (0.064): trikālamekakālaṃ vā śivasaṃgamasaṃbhavam // NarP_1,122.69 // / gandhādyairupacāraistu pūjayitvā vidhānataḥ / | |||||||||||
Ratnakarasanti: Bhramaharanama Hevajrasadhana (rabhramu.htm.txt) 19554059 (0.045): tasya garbhapuṭe padmam aṣṭapatraṃ sakeśaram / / caturdvāracatuṣkoṇakarṇikāsv āsanāni tu // | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813771 (0.036): caturasre tu dikpālān % pūjayitvā bahiḥ kramāt // Ras_2.53 // / nandinaṃ ca mahākālaṃ $ bhṛṅgirīṭaṃ mahābalam & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787144 (0.036): caturasre tu dikpālān pūjayitvā bahiḥ kramāt // Ras_2.53 // / nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813777 (0.055): nandinaṃ ca mahākālaṃ $ bhṛṅgirīṭaṃ mahābalam & / kumbhakarṇaṃ ca sugrīvaṃ % bhṛṅgīkaṃ ca dṛḍhāyudham // Ras_2.54 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787150 (0.055): nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam / / kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgīkaṃ ca dṛḍhāyudham // Ras_2.54 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593755 (0.060): kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // Rrā_3,6.52 // / ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821387 (0.062): raktasnehaniṣiktaṃ tad $ rasākṛṣṭiriti smṛtam // Ras_8.57 // / mākṣikaṃ gandhapāṣāṇaṃ $ haritālaṃ manaḥśilām & / vaikrāntakaṃ kāntamukhyaṃ % sasyakaṃ vimalāñjanam \ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794753 (0.062): raktasnehaniṣiktaṃ tad rasākṛṣṭiriti smṛtam // Ras_8.57 // / mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / / vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813814 (0.0): lepikā kṣepikā caiva $ kṣārikā rañjikā tathā & / lohaṭī bandhakārī ca % bhūcarī mṛtyunāśinī // Ras_2.57 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787187 (0.0): umāmuttarabhāge tu vyāpakaṃ ceśagocare // Ras_2.56 // / lepikā kṣepikā caiva kṣārikā rañjikā tathā / / lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī // Ras_2.57 // | Agni-Purana (agp_bi_u.htm.txt) 4794630 (0.037): śīsakañceti lohāni haritālaṃ manaḥśilā //AP_95.058cd/ / gairikaṃ hemamākṣīkaṃ pārado(10) vahnigairikaṃ /AP_95.059ab/ | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17419809 (0.056): (2.8.1388) madhu kṣaudraṃ mākṣikādi madhūcchiṣṭaṃ tu sikthakam / (2.8.1389) manaḥśilā manoguptā manohvā nāgajihvikā / (2.8.1390) naipālī kunaṭī golā yavakṣāro yavāgrajaḥ | Salinatha: Rasamanjari (salrasmu.htm.txt) 26211143 (0.063): sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / / tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // Rmañj_6.178 // | ||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813824 (0.0): lepikā kṣepikā caiva $ kṣārikā rañjikā tathā & / lohaṭī bandhakārī ca % bhūcarī mṛtyunāśinī // Ras_2.57 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787197 (0.0): umāmuttarabhāge tu vyāpakaṃ ceśagocare // Ras_2.56 // / lepikā kṣepikā caiva kṣārikā rañjikā tathā / / lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī // Ras_2.57 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813830 (0.0): vibhūtiḥ khecarī caiva $ daśa dūtyaḥ krameṇa ca & / pūjyāstvaṣṭadale padme % ūrdhvādhastu daleṣu ca // Ras_2.58 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787203 (0.0): vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca / / pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca // Ras_2.58 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787232 (0.015): aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ / / candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ // Ras_2.60 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813856 (0.056): aṣṭādaśabhujā rudrāḥ $ pañcavaktrās tryambakāḥ & / candrārdhaśobhimukuṭā % nīlagrīvā vṛṣadhvajāḥ // Ras_2.60 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813867 (0.007): candrārdhaśobhimukuṭā % nīlagrīvā vṛṣadhvajāḥ // Ras_2.60 // / svasvavarṇadharāḥ sarve $ 'pyaṣṭavidyeśvarāstathā & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787241 (0.007): candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ // Ras_2.60 // / svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā / | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27907205 (0.015): svarṇamāṣadvayānvitam Ras_12.245d / svasvavarṇadharāḥ sarve Ras_2.61a | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813869 (0.011): svasvavarṇadharāḥ sarve $ 'pyaṣṭavidyeśvarāstathā & / pūjanīyā maheśāni % dvitīye 'ṣṭadalāmbuje // Ras_2.61 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787243 (0.011): svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā / / pūjanīyā maheśāni dvitīye 'ṣṭadalāmbuje // Ras_2.61 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586777 (0.058): rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // Rrā_3,1.58 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937962 (0.058): rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam / | |||||||||||||||||
Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937932 (0.0): pañcāśatpañcaviṃśad vā pūjayed rasaliṅgavat // VRrs_6.42 // / vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586744 (0.007): pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat // Rrā_3,1.55 // / vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / | |||||||||||||||||||
Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937932 (0.023): vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / / bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt // VRrs_6.43 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586744 (0.039): vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / / bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // Rrā_3,1.56 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21326738 (0.057): indrādilokapālāṃśca tattannāmapuraḥsaram / / praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ // Āk_1,2.80 // | Anandakanda (anandk_u.htm.txt) 21328173 (0.061): sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ // Āk_1,2.176 // / tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye / | |||||||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25739979 (0.038): pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarām // BndP_3,12.73 // | Brahmanda-Purana (brndp3_u.htm.txt) 25770875 (0.038): pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarā // BndP_3,39.13 // | Brahmanda-Purana (brndp3_u.htm.txt) 25772617 (0.038): kirīṭahārakeyūrakaṭakādyairalaṅkṛtām / / pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarām // BndP_3,40.21 // | Lalitavistara (bsu022_u.htm.txt) 9880009 (0.059): pāṇibhirharṣakaṭakakeyūrasuvarṇasūtramuktāhārādivividhābharaṇaparigṛhītāḥ | Brahmanda-Purana (brndp3_u.htm.txt) 25732742 (0.060): puṇḍrekṣupāśāṅkuśapuṣpabāṇahaste namaste jagadekamātaḥ // BndP_3,5.1 // | ||||||||||||||||
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165585 (0.042): 8.1.50.3 mama prāṇa iha prāṇaḥ / 8.1.50.4 mama jīva iha jīvas sthitaḥ | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5896937 (0.017): vivakṣitamitīndriyebhyor'thānāṃ prādhānyātparatvaṃ bhavati / / ghrāṇajihvāvākcakṣuḥ śrotramanohastatvaco hi indriyāṇi śrutyāṣṭau grahā | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18559784 (0.039): cakṣuḥśrotraghrāṇajihvākāyamanovijñānaṃcakṣuḥsaṃsparśaḥ | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215715 (0.039): cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15269445 (0.039): pṛthivīdhātvabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātuviśuddhatvād / gambhirā. evaṃ cakṣuḥśrotraghrāṇajihvākāyamanoviśuddhatvād gambhīrā. | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17273463 (0.039): saṃskāralakṣaṇe na vijñānalakṣaṇe śikṣitavyaṃ, na / cakṣuḥśrotraghrāṇajihvākāyamanolakṣaṇe śikṣitavyaṃ, na | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15126081 (0.039): cakṣuḥśrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedanāś cādvayam etad | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19456710 (0.039): sarvathā, ṣaṭ cakṣuḥśrotraghrāṇajihvākāyamanovijñānāni, tānyapi nāhaṃ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 23987807 (0.039): cakṣuḥśrotraghrāṇajihvākāyamanovijñānadhātavo manodhātuśca ete sapta | Vimalakirtinirdesa (bsu061_u.htm.txt) 23928712 (0.039): cakṣuḥ śrotraghrāṇajihvākāyamanomārgasamatikrāntaḥ / (tathāgatas-) | Vimalakirtinirdesa (vimkn_u.htm.txt) 9765398 (0.039): cakṣuḥśrotraghrāṇajihvākāyamanaḥpathasamatikrāntaḥ, anunnato 'navanataḥ, | ^ (brsvbh2u.htm.txt) 23605213 (0.040): iyamaparā sūtradvayayojanā saptaiva prāṇāḥ / cakṣurghrāṇarasanavākśrotramanastvaca utkrāntimantaḥ syuḥ / | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322743 (0.042): puruṣaprakṛtimahadahaṅkāramanaḥśrotratvakcakṣurjihvāghrāṇavākpāṇipādapāyūpasthaśabdasparśarūparasagandhākāśavāyuvahnisalilabhūmaya | Visvaksenasamhita (visvaksu.htm.txt) 3142952 (0.042): mūlaprakṛtimahadahaṅkārākāśavāyuvahṇivārivasundharāvākpāṇipādapāyūpasthaśrotratvakcakṣurjihvāghrāṇamanaḥprāṇāpānavyānodānasamānajīvāḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15124240 (0.045): mano manasi na saṃvidyate nopalabhyate, manaś / cakṣuḥśrotraghrāṇajihvākāyeṣu (PvsP1 2: 145) na saṃvidyate nopalabhyate. | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24904328 (0.045): mano manasi na saṃvidyate nopalabhyate, / manaś cakṣuḥśrotraghrāṇajihvākāyeṣu na saṃvidyate nopalabhyate. | Prajnaparamitahrdayasutra [samksiptamatrka] (bsu054_u.htm.txt) 6618631 (0.047): vedanā, na saṃjñā, na saṃskārāḥ, na vijñānāni | na / cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na | Parasurama-Kalpasutra (parakspu.htm.txt) 2868819 (0.048): pṛthivyaptejovāyvākāśagandharasarūpasparśaśabdopasthapāyupādapāṇivāgghrāṇajihvācakṣustvakśrotrā | Asanga: Sravakabhumi (srabhusu.htm.txt) 6299248 (0.049): vijñānadhātuḥ katamaḥ [|] yaccakṣurvijñānaṃ / śrotraghrāṇajihvākāyamanovijñānaṃ | tat punaścittaṃ manovijñānaṃ ca | | Sravakabhumi (srabhu_u.htm.txt) 15187024 (0.049): vijñānadhātuḥ katamaḥ / yac cakṣurvijñānaṃ / śrotraghrāṇajihvākāyamanovijñānam / tat punaś cittaṃ mano vijñānaṃ ca / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522090 (0.049): tatra dharmastu cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-mana-ādayo dharmāḥ | | |
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165624 (0.039): cakṣuś śrotra jihvā ghrāṇa vāk pāṇi pāda pāyūpastha prāṇā ihaivāgatya / sukhaṃ ciraṃ tiṣṭhantu hrīṃ svāhā | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21357488 (0.063): oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ | ||||||||||||||||||||
Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937623 (0.037): anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10544366 (0.042): madhyāhne pūjayedbhattyā gandhapuṣpākṣatādibhiḥ / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18890966 (0.042): gandhapuṣpādibhir yastu pūjayet kanakeśvaram // RKV_186.39 // | Visvaksenasamhita (visvaksu.htm.txt) 3186243 (0.045): pustakaṃ pūjayet paścāt gandhapuṣpādibhiḥ punaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4763028 (0.046): gandhādibhiḥ samabhyarcya gandhapuṣpākṣatādimat /AP_35.012ab/ | Anandakanda (anandk_u.htm.txt) 21362971 (0.046): mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ / / sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām // Āk_1,16.121 // | Garuda-Purana (garup2_u.htm.txt) 14365435 (0.052): viṣṇuṃ yamaṃ ca sampūjya gandhapuṣpākṣatādibhiḥ / / daśa piṇḍān ghṛtāktāṃśca darbheṣu madhusaṃyutān // GarP_2,44.7 // | Anandakanda (anandk_u.htm.txt) 21371169 (0.054): vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ // Āk_1,22.5 // / pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret / | Abhinavagupta: Tantrasara (abhtantu.htm.txt) 13116260 (0.057): gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā | Agni-Purana (agp_bi_u.htm.txt) 4773271 (0.062): pratimāmarcayet paścādgandhapuṣpādibhirdvijaḥ //AP_59.047cd/ | |||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4799643 (0.043): oṃ ādhāraśaktaye namaḥ / oṃ kūrmāya namaḥ / oṃ skandāya ca tathā namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4887578 (0.047): oṃ ādhāraśaktyai namaḥ / oṃ hrīṃ puru 2 mahāsiṃhāya namaḥ /oṃ padmāya / namaḥ / oṃ hrīṃ hrūṃ khecachekṣaḥ / strīṃ oṃ hrūṃ kṣaiṃ hrūṃ phaṭ | Garuda-Purana (garup1_u.htm.txt) 6709682 (0.048): oṃ hāṃ gurubhyo namaḥ / / oṃ hāṃ ādhāraśaktyai namaḥ / | Anandakanda (anandk_u.htm.txt) 21327936 (0.050): hrāṃ īśānāya namaḥ / / hrīṃ tatpuruṣāya namaḥ / / hrūṃ aghorāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6705682 (0.061): oṃ dvāraśriyai namaḥ / / oṃ ādhāraśaktyai namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696771 (0.061): oṃ hrīṃ vāmadevāya namaḥ / / oṃ hrūṃ aghorāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696783 (0.064): oṃ hrauṃ īśānāya namaḥ / / oṃ hrīṃ gauryai namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4755234 (0.064): hrāṃ hrīṃ sa sūryāya nama āṃ namo hṛdāya ca //AP_21.016cd/ | |||||||||||||
Anandakanda (anandk_u.htm.txt) 21327938 (0.045): hrāṃ īśānāya namaḥ / / hrīṃ tatpuruṣāya namaḥ / / hrūṃ aghorāya namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4887578 (0.047): oṃ ādhāraśaktyai namaḥ / oṃ hrīṃ puru 2 mahāsiṃhāya namaḥ /oṃ padmāya / namaḥ / oṃ hrīṃ hrūṃ khecachekṣaḥ / strīṃ oṃ hrūṃ kṣaiṃ hrūṃ phaṭ | Garuda-Purana (garup1_u.htm.txt) 6709687 (0.059): oṃ hāṃ ādhāraśaktyai namaḥ / / oṃ hāṃ anantāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696783 (0.059): oṃ hrūṃ aghorāya namaḥ / / oṃ hraiṃ tatpuruṣāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6706505 (0.060): oṃ ādhāraśaktayai namaḥ / / oṃ kūrmāya namaḥ / / oṃ anantāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696771 (0.060): oṃ hrīṃ vāmadevāya namaḥ / / oṃ hrūṃ aghorāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6705102 (0.062): oṃ kūrṃmāya namaḥ / / oṃ anantāya namaḥ / / oṃ pṛthivyai namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4755234 (0.064): hrāṃ hrīṃ sa sūryāya nama āṃ namo hṛdāya ca //AP_21.016cd/ | Garuda-Purana (garup1_u.htm.txt) 6696799 (0.064): oṃ hrauṃ caṇḍāya namaḥ / / oṃ hrāṃ aghorāya namaḥ / | ||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3536275 (0.038): iriṇyāya ca prapathyāya ca namo gṛhyāya ca goṣṭhyāya ca namo gehyāya ca / talpyāya ca namaḥ kūlyāya ca tīrthyāya ca namaḥ pāryāya cāvāryāya ca namaḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20201439 (0.040): 07,057.058b*0421_03 śipiviṣṭāya giraye namo budhyāya vilmine / 07,057.058b*0421_04 namaḥ parṇāya gehyāya druhyāya prabhṛśāya ca | Maitrayani-Samhita (maitrs_pu.htm.txt) 3536225 (0.043): namo vīdhriyāya cātapyāya ca namo vātyāya ca reṣmaṇyāya ca namo vāstavyāya / ca vāstupāya ca namaḥ somāya ca rudrāya ca namas tāmrāya cāruṇāya ca namaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3536179 (0.044): nama urvaryāya ca khalyāya ca namo vanyāya ca kakṣyāya ca namaḥ śravāya ca / pratiśravāya ca namaḥ pathyāya ca srutyāya ca namo nādyāya ca vaiśantāya | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19566488 (0.045): gehyāya ca hṛdayyāya niveṣyāya ca te namaḥ / / gahvareṣṭhāya śuṣkāya harityāya namonamaḥ // Valc_2,20.58 // | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19566390 (0.045): nīpyāya ca namastubhyaṃ kulyāya ca namonamaḥ / / sarasyāya nādeyāya vaiśantāya namonamaḥ // Valc_2,20.49 // | Maitrayani-Samhita (maitrs_pu.htm.txt) 3536187 (0.045): pratiśravāya ca namaḥ pathyāya ca srutyāya ca namo nādyāya ca vaiśantāya / ca namo nīpyāya ca bhidyāya ca namo 'vaṭyāya ca kūpyāya ca namaḥ sūdyāya | Maitrayani-Samhita (maitrs_pu.htm.txt) 3536301 (0.045): gahvareṣṭhyāya ca namaḥ śuṣyāya ca harityāya ca namaḥ pāṃsavyāya ca / rajasyāya ca namo lopyāya colapāya ca namā ūrmyāya ca sūrmyāya ca namaḥ | Anandakanda (anandk_u.htm.txt) 21327938 (0.047): hrīṃ tatpuruṣāya namaḥ / / hrūṃ aghorāya namaḥ / / hraiṃ vāmadevāya namaḥ / | ||||||||||||
Parasurama-Kalpasutra (paraksau.htm.txt) 22947047 (0.030): vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ḷṃ vairāgyāya ḹṃ aiśvaryāya ṛṃ | Parasurama-Kalpasutra (parakspu.htm.txt) 2864109 (0.030): bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ / dharmāya ṝṃ jñānāya ḷṃ vairāgyāya ḹṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya | |||||||||||||||||||
Parasurama-Kalpasutra (paraksau.htm.txt) 22947047 (0.043): adharmāya ṝṃ ajñānāya ḷṃ avairāgyāya ḹṃ anaiśvaryāya nama iti pīṭha-śaktīr | Parasurama-Kalpasutra (parakspu.htm.txt) 2864109 (0.043): dharmāya ṝṃ jñānāya ḷṃ vairāgyāya ḹṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya / ḷṃ avairāgyāya ḹṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4893149 (0.013): sarvebhyo namaste rudrarūpebhyaḥ / oṃ vāmadevāya namo jyeṣṭhāya namaḥ | Pasupatasutra (pasupbhu.htm.txt) 23887172 (0.028): * ata idamārabhyate // PSBh_2.21:8 / vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ || PS_2.22 || | Pasupatasutra (pasupspu.htm.txt) 12043846 (0.037): vāma-devāya namo jyeṣṭhāya namo rudrāya namaḥ // PS_2.22 // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13412716 (0.046): aghoreṇa ca yāmye ca homayetkṛṣṇavāsasā // LiP_2,27.246 // / vāmadevāya namo jyeṣṭhāya namaḥ śreṣṭhāya namo rudrāya namaḥ / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13410020 (0.049): vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset // LiP_2,27.27 // / namo 'stu vāmadevāya namo jyeṣṭhāya śūline // LiP_2,27.28 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28959303 (0.060): namo rudrāya kālāya LiP_1,16.11c / namo rudrāya śarvāya LiP_1,96.76c | |||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4893157 (0.033): rudrāya namaḥ / kālāya namaḥ kalavikaraṇāya namo balavikaraṇāya namo | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13410025 (0.059): rudrāya kālarūpāya kalāvikaraṇāya ca / / balāya ca tathā sarvabhūtasya damanāya ca // LiP_2,27.29 // | |||||||||||||||||||
Garuda-Purana (garup1_u.htm.txt) 6696746 (0.0): oṃ hrāṃ śivamūrtaye śivāya namaḥ / / oṃ hrāṃ hṛdayāya namaḥ / / oṃ hrīṃ śirase svāhā / | Garuda-Purana (garup1_u.htm.txt) 6696957 (0.0): oṃ hrīṃ sarasvatyai namaḥ / / oṃ hrāṃ hṛdayāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696964 (0.013): oṃ hrīṃ śirase namaḥ / / oṃ hrūṃ śikhāyai namaḥ / | Anandakanda (anandk_u.htm.txt) 21351155 (0.019): oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ / / oṃ hrīṃ jyeṣṭhāyai śirase svāhā / | Garuda-Purana (garup1_u.htm.txt) 6707271 (0.020): oṃ kṣāṃ hṛdayāya namaḥ / / oṃ kṣīṃ śirase svāhāśiraḥ proktaṃ kṣūṃ vaṣaṭ tathā // GarP_1,34.5 // | Agni-Purana (agp_bi_u.htm.txt) 4784811 (0.021): pāśupatāstrāya namaḥ / oṃ oṃ hṛdayāya hūṃ phaṭ namaḥ / oṃ śrīṃ śirase hūṃ | Garuda-Purana (garup1_u.htm.txt) 6705538 (0.022): oṃ hāṃ hṛdayāya namaḥ / / oṃ hīṃ śirase svāhā / | Bhagavata-Purana 5 (bhp_05u.htm.txt) 26555319 (0.023): BhP_05.18.018/1 oṃ hrāṃ hrīṃ hrūṃ oṃ namo bhagavate hṛṣīkeśāya | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2699206 (0.023): oṃ hrāṃ hrīṃ hrūṃ oṃ namo bhagavate hṛṣīkeśāya sarva guṇa viśeṣair | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165912 (0.027): [*809] śrīṃ oṃ hṛdayāya namaḥ | drāṃ oṃ śirase svāhā | āṃ oṃ śikhāyai | Agni-Purana (agp_bi_u.htm.txt) 4886587 (0.028): oṃ śrīṃ hrīṃ hrūṃ oṃ namaḥ puruśottamaḥ puruṣottamapratirūpa lakṣmīnivāsa | Agni-Purana (agp_bi_u.htm.txt) 4794887 (0.028): oṃ hrūṃ phaṭ namaḥ / oṃ hrūṃ phaṭ dvāḥsthaśaktaye hrūṃ phaṭ namaḥ(5) ity | Garuda-Purana (garup1_u.htm.txt) 6705196 (0.030): oṃ śriyai namaḥ / / oṃ śrāṃ hṛdayāya namaḥ / / oṃ śrīṃ śirase namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4889737 (0.031): oṃ hrīṃ anaṅgāya namaḥ oṃ hrīṃ hrīṃ smarāya namaḥ | Garuda-Purana (garup1_u.htm.txt) 6696773 (0.031): oṃ hraḥ astrāya namaḥ / / oṃ hrāṃ sadyojātaya namaḥ / / oṃ hrīṃ vāmadevāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696675 (0.032): oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ / / oṃ somāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696800 (0.032): oṃ hrauṃ caṇḍāya namaḥ / / oṃ hrāṃ aghorāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6709797 (0.032): oṃ hāṃ hīṃ hauṃ śivāya namaḥ / / oṃ hāṃ hṛdayāya namaḥ / / oṃ śirase namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4784876 (0.032): huṃ phaṭ pāśupatāstrāya namaḥ / oṃ hṛdayāya hraṃ phaṭ namaḥ / oṃ śrīṃ | Garuda-Purana (garup1_u.htm.txt) 6709337 (0.033): oṃ āṃ hṛdayāya namaḥ / / oṃ arkāya śirase svāhā / | |
Garuda-Purana (garup1_u.htm.txt) 6696747 (0.0): oṃ hrāṃ hṛdayāya namaḥ / / oṃ hrīṃ śirase svāhā / | Garuda-Purana (garup1_u.htm.txt) 6696756 (0.0): oṃ hrīṃ śirase svāhā / / oṃ hrūṃ śikhāyai vaṣaṭ / / oṃ hrai kavacāya huṃ / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165920 (0.009): [*809] śrīṃ oṃ hṛdayāya namaḥ | drāṃ oṃ śirase svāhā | āṃ oṃ śikhāyai | Garuda-Purana (garup1_u.htm.txt) 6696965 (0.012): oṃ hrīṃ śirase namaḥ / / oṃ hrūṃ śikhāyai namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6709350 (0.013): oṃ aḥ bhūrbhuvaḥ svaḥ jvālini śikhāyai vaṣaṭ / / oṃ huṃ kavacāya huṃ / | Garuda-Purana (garup1_u.htm.txt) 6705548 (0.016): oṃ hīṃ śirase svāhā / / oṃ hūṃ śikhāyai vaṣaṭ / | Anandakanda (anandk_u.htm.txt) 21351159 (0.032): oṃ hrīṃ jyeṣṭhāyai śirase svāhā / / oṃ hrīṃ raudryai śikhāyai vaṣaṭ / | Agni-Purana (agp_bi_u.htm.txt) 4778739 (0.032): hrāṃ hṛdyāya hrīṃ śirase hrūṃ śikhāyai hraiṃ kavacāya /AP_72.040ab/ | Agni-Purana (agp_bi_u.htm.txt) 4784876 (0.033): huṃ phaṭ pāśupatāstrāya namaḥ / oṃ hṛdayāya hraṃ phaṭ namaḥ / oṃ śrīṃ / śirase hrūṃ phaṭ namaḥ / oṃ maṃ śikhāyai phaṭ namaḥ / oṃ astrāya phaṭ hūṃ | Agni-Purana (agp_bi_u.htm.txt) 4762121 (0.035): rakṣa rakṣa pradhvaṃsaya pradhvaṃsaya kavacāya(2) namastataḥ /AP_33.042ab/ / oṃ hrūṃ(3) phaṭ astrāya namo mūlavījena cāṅgakaṃ //AP_33.042cd/ | Agni-Purana (agp_bi_u.htm.txt) 4794887 (0.037): oṃ hrūṃ phaṭ namaḥ / oṃ hrūṃ phaṭ dvāḥsthaśaktaye hrūṃ phaṭ namaḥ(5) ity | Garuda-Purana (garup1_u.htm.txt) 6789304 (0.039): oṃ bhūḥ śirase svāhā / / oṃ bhuvaḥ śikhāyai vauṣaṭ / | Agni-Purana (agp_bi_u.htm.txt) 4784821 (0.039): phaṭ namaḥ / oṃ yaṃ śikhāyai hūṃ phaṭ namaḥ / oṃ gūṃ kavacāya hūṃ phaṭ | Agni-Purana (agp_bi_u.htm.txt) 4766391 (0.040): oṃ oṃ hrūṃ phaṭ viṣṇave svāhā(4) | Garuda-Purana (garup1_u.htm.txt) 6696773 (0.042): oṃ hrūṃ aghorāya namaḥ / / oṃ hraiṃ tatpuruṣāya namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4790016 (0.043): oṃ klīṃ śikhāyai hūṃ phaṭ(1) oṃ haḥ astrāya hūṃ phaṭ | Garuda-Purana (garup1_u.htm.txt) 6706063 (0.045): oṃ gadāyai huṃ phaṭ namaḥ / / oṃ triśūlāya huṃ phaṭ namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6703640 (0.045): oṃ hrīṃ pratiṣṭhāyai hrūṃ hraḥ phaṭ / / oṃ hrīṃ hrūṃ vidyāyai hraṃ hraḥ phaṭ / | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7617301 (0.045): namaḥ | śrīṃ śirase svāhā | rādhikāyai svāhā śikhāyai vaṣaṭ | klīṃ | Agni-Purana (agp_bi_u.htm.txt) 4817517 (0.048): oṃ māri hṛdayāya namaḥ / oṃ mahāmāri śirase svāhā / oṃ kālarātri śikhāyai / vauṣaṭ / oṃ kṛṣṇavarṇe khaḥ kavacāya huṃ / oṃ tārakākṣi vidyujjihve | |
Garuda-Purana (garup1_u.htm.txt) 6696761 (0.0): oṃ hrai kavacāya huṃ / / oṃ hrauṃ netratrayāya vauṣaṭ / | Garuda-Purana (garup1_u.htm.txt) 6705552 (0.008): oṃ hūṃ śikhāyai vaṣaṭ / / oṃ haiṃ kavacāya huṃ / | Garuda-Purana (garup1_u.htm.txt) 6696971 (0.016): oṃ hrūṃ śikhāyai namaḥ / / oṃ hraiṃ kavacāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6705031 (0.017): oṃ śraiṃ kavacāya huṃ / / oṃ śrauṃ netratrayāya vauṣaṭ / | Agni-Purana (agp_bi_u.htm.txt) 4821233 (0.026): kṣeṃ hrīṃ śikhāyai vauṣaṭ syād bhavet kṣeṃ kavacāya huṃ /AP_147.004ab/ / hrūṃ netratrayāya vauṣaṭ hrīmantañca phaḍantakaṃ //AP_147.004cd/ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165920 (0.034): [*809] śrīṃ oṃ hṛdayāya namaḥ | drāṃ oṃ śirase svāhā | āṃ oṃ śikhāyai / vaṣaṭ | hrāṃ oṃ kavacāya hum | klīṃ oṃ netra trayāya vauṣaṭ | rāṃ oṃ | Agni-Purana (agp_bi_u.htm.txt) 4762123 (0.039): rakṣa rakṣa pradhvaṃsaya pradhvaṃsaya kavacāya(2) namastataḥ /AP_33.042ab/ / oṃ hrūṃ(3) phaṭ astrāya namo mūlavījena cāṅgakaṃ //AP_33.042cd/ | Garuda-Purana (garup1_u.htm.txt) 6709349 (0.041): oṃ aḥ bhūrbhuvaḥ svaḥ jvālini śikhāyai vaṣaṭ / / oṃ huṃ kavacāya huṃ / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165927 (0.044): vaṣaṭ | hrāṃ oṃ kavacāya hum | klīṃ oṃ netra trayāya vauṣaṭ | rāṃ oṃ / astrāya phaṭ | bhūr bhuvas suvar om | aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ḷṃ ḹ'ṃ eṃ | Anandakanda (anandk_u.htm.txt) 21351435 (0.045): śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ / adhorāstrāya phaṭ / | Anandakanda (anandk_u.htm.txt) 21336233 (0.046): hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya | Garuda-Purana (garup1_u.htm.txt) 6705877 (0.047): oṃ haiṃ kavacāya namaḥ / / oṃ hauṃ netratrayāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6706482 (0.048): oṃ auṃ netratrayāya namaḥ / / oṃ aḥ astrāya phaṭ // GarP_1,32.17 // | Anandakanda (anandk_u.htm.txt) 21327098 (0.050): aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ / raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ / | Anandakanda (anandk_u.htm.txt) 21351174 (0.050): oṃ hrīṃ saṃjīvinyai netrebhyo vauṣaṭ / / oṃ hrīṃ mālinyai astrāya phaṭ / | Garuda-Purana (garup1_u.htm.txt) 6706063 (0.052): oṃ gadāyai huṃ phaṭ namaḥ / / oṃ triśūlāya huṃ phaṭ namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4790017 (0.053): oṃ klīṃ śikhāyai hūṃ phaṭ(1) oṃ haḥ astrāya hūṃ phaṭ | Agni-Purana (agp_bi_u.htm.txt) 4766391 (0.053): oṃ oṃ hrūṃ phaṭ viṣṇave svāhā(4) | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787768 (0.053): oṃ krodhabhairavāya netrāya vauṣaṭ | / oṃ kaṅkālabhairavāya astrāya phaṭ | | Garuda-Purana (garup1_u.htm.txt) 6789304 (0.053): oṃ bhuvaḥ śikhāyai vauṣaṭ / / oṃ svaḥ kavacāya huṃ / / oṃ bhūrbhuvaḥ svaḥ astrāya phaṭ // GarP_1,217.3 // | |
Garuda-Purana (garup1_u.htm.txt) 6696783 (0.022): oṃ hrīṃ vāmadevāya namaḥ / / oṃ hrūṃ aghorāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696971 (0.038): oṃ hraiṃ kavacāya namaḥ / / oṃ hrauṃ netratrayāya namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4798979 (0.043): / oṃ buṃ(2) aghorāya hrūṃ phaṭ namaḥ / oṃ(3) tatpuruṣāya vaumīśānāya ca | Garuda-Purana (garup1_u.htm.txt) 6696799 (0.047): oṃ hrauṃ caṇḍāya namaḥ / / oṃ hrāṃ aghorāya namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4755234 (0.053): hrāṃ hrīṃ sa sūryāya nama āṃ namo hṛdāya ca //AP_21.016cd/ | Garuda-Purana (garup1_u.htm.txt) 6696759 (0.053): oṃ hrauṃ netratrayāya vauṣaṭ / / oṃ hraḥ astrāya namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4887578 (0.055): oṃ ādhāraśaktyai namaḥ / oṃ hrīṃ puru 2 mahāsiṃhāya namaḥ /oṃ padmāya / namaḥ / oṃ hrīṃ hrūṃ khecachekṣaḥ / strīṃ oṃ hrūṃ kṣaiṃ hrūṃ phaṭ | Anandakanda (anandk_u.htm.txt) 21327796 (0.055): hāṃ ādhāraśaktyai namaḥ / / hrīṃ kūrmāya namaḥ / / hrūṃ anantāya namaḥ / | Anandakanda (anandk_u.htm.txt) 21351435 (0.056): śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ / adhorāstrāya phaṭ / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937840 (0.057): daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ | Anandakanda (anandk_u.htm.txt) 21336233 (0.059): hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya | Agni-Purana (agp_bi_u.htm.txt) 4762123 (0.060): rakṣa rakṣa pradhvaṃsaya pradhvaṃsaya kavacāya(2) namastataḥ /AP_33.042ab/ / oṃ hrūṃ(3) phaṭ astrāya namo mūlavījena cāṅgakaṃ //AP_33.042cd/ | Agni-Purana (agp_bi_u.htm.txt) 4887607 (0.060): śikhāyai namaḥ / kṣastrī kavacāya namaḥ / strīṃ hrūṃ netrāya namaḥ / hrūṃ / khe astrāya phaṭ namaḥ / oṃ tvaritāvidyāṃ vidmahe tūrṇavidyāñca dhīmahi | Agni-Purana (agp_bi_u.htm.txt) 4778740 (0.062): hrāṃ hṛdyāya hrīṃ śirase hrūṃ śikhāyai hraiṃ kavacāya /AP_72.040ab/ / astrāyāṣṭau devagaṇān hṛdādityebhya eva ca //AP_72.040cd/ | Agni-Purana (agp_bi_u.htm.txt) 4889740 (0.062): oṃ hrīṃ anaṅgāya namaḥ oṃ hrīṃ hrīṃ smarāya namaḥ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7617308 (0.064): kavacāya hūṃ / | śrīṃ rādhikāyai svāhā astrāya phaṭ | | |||||
Garuda-Purana (garup1_u.htm.txt) 6696783 (0.013): oṃ hrīṃ vāmadevāya namaḥ / / oṃ hrūṃ aghorāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696799 (0.036): oṃ hrauṃ indrāya namaḥ / / oṃ hrauṃ caṇḍāya namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4798979 (0.039): / oṃ buṃ(2) aghorāya hrūṃ phaṭ namaḥ / oṃ(3) tatpuruṣāya vaumīśānāya ca | Anandakanda (anandk_u.htm.txt) 21327802 (0.045): hāṃ ādhāraśaktyai namaḥ / / hrīṃ kūrmāya namaḥ / / hrūṃ anantāya namaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4887578 (0.054): oṃ ādhāraśaktyai namaḥ / oṃ hrīṃ puru 2 mahāsiṃhāya namaḥ /oṃ padmāya / namaḥ / oṃ hrīṃ hrūṃ khecachekṣaḥ / strīṃ oṃ hrūṃ kṣaiṃ hrūṃ phaṭ | Garuda-Purana (garup1_u.htm.txt) 6709815 (0.058): oṃ haḥ astrāya namaḥ / / oṃ sadyojātāya namaḥ // GarP_1,40.6 // | Agni-Purana (agp_bi_u.htm.txt) 4889740 (0.062): oṃ hrīṃ anaṅgāya namaḥ oṃ hrīṃ hrīṃ smarāya namaḥ | ||||||||||||||
Garuda-Purana (garup1_u.htm.txt) 6696774 (0.033): oṃ hrīṃ vāmadevāya namaḥ / / oṃ hrūṃ aghorāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696783 (0.041): oṃ hrūṃ aghorāya namaḥ / / oṃ hraiṃ tatpuruṣāya namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6696799 (0.051): oṃ hrauṃ indrāya namaḥ / / oṃ hrauṃ caṇḍāya namaḥ / | Anandakanda (anandk_u.htm.txt) 21327802 (0.051): hrīṃ kūrmāya namaḥ / / hrūṃ anantāya namaḥ / / hraiṃ pṛthivyai namaḥ / | Garuda-Purana (garup1_u.htm.txt) 6709815 (0.058): oṃ haḥ astrāya namaḥ / / oṃ sadyojātāya namaḥ // GarP_1,40.6 // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13405041 (0.063): oṃ namaḥ sūryāya khakholkāya namaḥ // LiP_2,22.9 // / mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13406397 (0.063): namaḥ sūryāya khakholkāya namaḥ // LiP_2,23.21 // / mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ / | ||||||||||||||
Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4510632 (0.029): viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ / tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21019432 (0.033): viśiṣṭe śaktirastu/ na tvinvite// anvayadhiyo 'nyalabhyatvādita | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28772512 (0.036): śaktayaḥ kalpayitavyāssyuḥ / / abhihitānvayavāde tvekasminnarthe ekasya śabdasyaikaiva śaktiriti / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21013074 (0.036): taduktamiti// jijñānāsādhikaraṇānuvyākhyāne ityarthaḥ/ śaktiśceti// / upalakṣaṇametat/ tacca nābhihitānvaya ityādi śabdā 2 anvitavācakāḥ | Garuda-Purana (garup3_u.htm.txt) 24952207 (0.037): naitāvatā mama vāyośca nityaṃ duḥ khātanaṃ naiva saṃcitanīyam / / etādṛśohaṃ stavanenu kāsti śaktirguṇānāṃ madhusūdana prabho / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23202485 (0.044): śakti-rūpa eva | śaktiś cāntarāṅgā bahiraṅgā taḍasthā ceti tridhā darśitā | Brahmanda-Purana (brndp3_u.htm.txt) 25756004 (0.054): sarvatra dvyaṣṭasāhasrākṣauhiṇyamatra potriṇi / / ekāpi śaktirnaivāsti yā tarṣeṇa na pīḍitā // BndP_3,28.53 // | ||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25726576 (0.047): gandharvāpsaraso yakṣā guhyakāstu sarākṣasāḥ / / sarvabhūtapiśācāśca nāgāśca saha mānuṣaiḥ // BndP_3,2.26 // | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19039948 (0.047): kinnarā mahoragā yakṣā rākṣasāḥ pretāḥ piśācā bhūtāḥ kumbhāṇḍāḥ pūtanāḥ | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19048763 (0.047): mahoragā yakṣā rākṣasāḥ pretāḥ piśācā bhūtāḥ kumbhāṇḍāḥ pūtanāḥ | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19049101 (0.047): asurā marutā garuḍā gandharvāḥ kinnarā mahoragā yakṣā rākṣasāḥ pretāḥ / piśācā bhūtāḥ kumbhāṇḍāḥ pūtanāḥ kaṭapūtanāḥ skandā unmādāś chāyā apasmārā | Vasudharadharani (= Vasudharadharanisutra) (vadhdhju.htm.txt) 16511780 (0.047): dhāriṇyāḥ prabhāvena kulaputraṃ mānuṣā na viheṭhayanti amānuṣāḥ ... yakṣāḥ / ... rākṣasāḥ ... pretāḥ ... piśācā ... bhūtā ... kumbhāṇḍā ... (Vdh-J_39) | Visnu-Purana (vipce_au.htm.txt) 23420074 (0.055): devāsurās tathā yakṣā $ nāgā gandharvarākṣasāḥ & / piśācā guhyakāḥ siddhāḥ % kūṣmāṇḍās taravaḥ khagāḥ // ViP_3,11.33 // | Visnu-Purana (vipce_pu.htm.txt) 5126733 (0.055): devāsurās tathā yakṣā nāgā gandharvarākṣasāḥ / / piśācā guhyakāḥ siddhāḥ kūṣmāṇḍās taravaḥ khagāḥ // ViP_3,11.33 // | Garuda-Purana (garup1_u.htm.txt) 6780225 (0.056): pretā bhūtāstathā yakṣā nāgā gandharvarākṣasāḥ / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24402156 (0.058): bhairavā mātṛkāḥ sarvā mahākālagaṇā api // / bhūtāḥ pretāḥ piśācāśca kumbhāṇḍā rākṣasādayaḥ / | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2158113 (0.059): gandharvāpsarasaḥ sarve $ nāgā yakṣāḥ sarākṣasāḥ & / guhyakāḥ khecarāścānye % kiṃnarā devacāraṇāḥ // SkP_13.69 // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19168190 (0.059): gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ / / guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ // SkP_13.69 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 617757 (0.059): tato bhūtapiśācāś ca $ rākṣasā guhyakās tathā / HV_App.I,31.1036 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22103310 (0.059): tato bhūtapiśācāś ca rākṣasā guhyakās tathā / HV_App.I,31.1036 / | Bharata: Natyasastra (bharnatu.htm.txt) 28001813 (0.060): bhūtāḥ piśācā yakṣāśca dānavāḥ saharākṣasaiḥ // BhN_25.70 // | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23252904 (0.060): gandharvā guhyakā yakṣāḥ kinnarā rākṣasā api / / kumbhāṇḍā garuḍā nāgāḥ siddhā vidyādharā api // SvayambhuP_4.140 // | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23255410 (0.060): gandharvāḥ kinnarā yakṣā guhyakā rākṣasā api / / kumbhāṇḍā garuḍā nāgā daityāścāpi samāgatāḥ // SvayambhuP_6.12 // | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23251350 (0.060): gandharvā kinnarā yakṣā guhyakā rākṣasā api / / dānavā garuḍā nāgāstathānyeha samāgatāḥ // SvayambhuP_4.22 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20662264 (0.061): 13,017.170a na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ / 13,017.170c piśācā yātudhānāś ca guhyakā bhujagā api | |||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20790879 (0.064): 14,008.005a bhūtāni ca piśācāś ca nāsatyāv aśvināv api / 14,008.005c gandharvāpsarasaś caiva yakṣā devarṣayas tathā / 14,008.006a ādityā marutaś caiva yātudhānāś ca sarvaśaḥ | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586472 (0.046): pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / | Anandakanda (anandk_u.htm.txt) 21327443 (0.061): praṇavādinamo'ntaiśca tattannāmapuraḥsaram / | |||||||||||||||||||
Vatsyayana, Kamasutram (kamasutu.htm.txt) 9661668 (0.048): na^atyulbaṇam anulepanam/ tathā śuklāny anyāni puṣpāṇi^iti vaihāriko / veṣaḥ//(p.237) | Sardulakarnavadana (divav33u.htm.txt) 6641503 (0.051): u4.5ab/.prasannam udakaṃ ca^eva puṣpāṇi vividhāni ca/ / u4.5cd/.yas tu paśyati svapna^ante kuṭumbaṃ tasya vardhate// | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9081826 (0.053): puṣpāṇi prāvarṣurdivyāni ca tūryāṇi pravādayāmāsuḥ / sarve | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411643 (0.054): abhipravarṣayanti divyāni sarvavarṇikāni kusumāni, divyāni saptaratnāni, | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411658 (0.054): divyaṃ candanacūrṇam, divyāśchatradhvajapatākā abhipravarṣayanti | divyāni / sarvavarṇikāni kusumāni, divyāni (Sukhv, Vaidya 240) vitānāni dhriyante, | Garuda-Purana (garup1_u.htm.txt) 6777144 (0.056): arjunasya tu puṣpāṇi jambūpatrayutāni ca / / salodhrāṇi ca tallepo dehadurgandhatāṃ haret // GarP_1,190.23 // | Pancavimsabrahmana (pncvbr1u.htm.txt) 10662278 (0.056): pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjjunāni yat prāprothat te | Karandavyuha (bsu019_u.htm.txt) 7111041 (0.059): mañjūṣakamahāmañjūṣakāṇi caudumbarāṇi anyāni vividhāni kāṣṭhapuṣpāṇi | Mahavastu-Avadana (mhvastuu.htm.txt) 18781586 (0.064): / tatra ca vayaṃ bhagavan mārge yāva ca bodhir yāva ca vārāṇasī divyāni / cchattrāṇi abhinirminitvā divyāni dhvajāni abhinirminiṣyāmaḥ / divyāni | Mahavastu-Avadana (mhvastuu.htm.txt) 18702499 (0.064): maṃjūṣakāni mahāmaṃjūṣakāni pārijātakapuṣpāṇi divyāni suvarṇapuṣpāṇi | |||||||||||
Anandakanda (anandk_u.htm.txt) 21329809 (0.044): sa śaktimānandaśivamūrtimārādhayāmi ca / / tathā parānandaśivamūrtimārādhayāmi ca // Āk_1,3.25 // | Anandakanda (anandk_u.htm.txt) 21328332 (0.052): hrīṃ parānandasiddhamūrtimārādhayāmi / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328338 (0.042): hrīṃ parānandasiddhamūrtimārādhayāmi / / hrīṃ parāparānandasiddhamūrtimārādhayāmi / | Anandakanda (anandk_u.htm.txt) 21329809 (0.044): sa śaktimānandaśivamūrtimārādhayāmi ca / / tathā parānandaśivamūrtimārādhayāmi ca // Āk_1,3.25 // | Anandakanda (anandk_u.htm.txt) 21328354 (0.054): klīṃ parānandagurumūrtimārādhayāmi / / klīṃ parāparānandagurumūrtimārādhayāmi / | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21329806 (0.047): sa śaktimānandaśivamūrtimārādhayāmi ca / / tathā parānandaśivamūrtimārādhayāmi ca // Āk_1,3.25 // | Anandakanda (anandk_u.htm.txt) 21328354 (0.054): klīṃ parānandagurumūrtimārādhayāmi / / klīṃ parāparānandagurumūrtimārādhayāmi / | Anandakanda (anandk_u.htm.txt) 21328338 (0.055): hrīṃ parāparānandasiddhamūrtimārādhayāmi / / klīṃ ānandagurumūrtimārādhayāmi / | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328311 (0.052): hrīṃ ānandaśivamūrtimārādhayāmi / / hrīṃ parānandaśivamūrtimārādhayāmi / | Anandakanda (anandk_u.htm.txt) 21328354 (0.061): klīṃ parāparānandagurumūrtimārādhayāmi / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328317 (0.042): hrīṃ parānandaśivamūrtimārādhayāmi / / hrīṃ parāparānandaśivamūrtimārādhayāmi / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328321 (0.054): hrīṃ parānandaśivamūrtimārādhayāmi / / hrīṃ parāparānandaśivamūrtimārādhayāmi / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328321 (0.054): hrīṃ parānandaśivamūrtimārādhayāmi / / hrīṃ parāparānandaśivamūrtimārādhayāmi / | Anandakanda (anandk_u.htm.txt) 21328333 (0.061): hrīṃ parānandasiddhamūrtimārādhayāmi / / hrīṃ parāparānandasiddhamūrtimārādhayāmi / | |||||||||||||||||||
madhyantavibhagatika.html 19090445 (0.033): ātmagrāhavastusarvābhisandhipraveśadṛśyatattvañceti kauśalayatattvaṃ / / tena hy ātmagrāhavastu sarvābhiprāyamukhena praviśatīti yathā pūrvam | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1397319 (0.052): kair ayaṃ niścayaḥ kṛta ity āha tattvadarśibhiḥ2 / / tadbhāvas tattvam / tad iti3 sarvanāmnā padārthamātraṃ vyapadiśyate / | Vinasikhatantra (vinst_au.htm.txt) 7387477 (0.055): adhastād ātmatattvaṃ tu $ vidyātattvaṃ tu madhyataḥ & | Vinasikhatantra (vinst_pu.htm.txt) 7093202 (0.055): adhastād ātmatattvaṃ tu vidyātattvaṃ tu madhyataḥ / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10747449 (0.055): kimiti? yadagnibhistubhyamupadiṣṭaṃ tattvayā jñeyameva na tūpāsyaṃ, / tattvamahamupadekṣye ityevaṃ pratijñāyādarajananāya vakṣyamāṇamastaut | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9375556 (0.059): pārthivarūpasatattvaniścalatātmakalakāraśrutyanugame ḷ ḷ3 iti / tathā ca | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5886379 (0.060): kālena kalmaṣe kṣīṇe 'smadvacanasaṃdarbhapaurvāparyalocanayātmatattvaṃ / pratipatsyete svayameveti matvovāca, eṣa ātmaitadamṛtamabhayametadbrahmeti | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18484661 (0.060): tadgocarā vipratipattir nāsty eva. na ca te tena tattvaṃ pratipādanīyās, / tattvapratipādane pramāṇasyāiva vyāpārān, nayasya punar ekadeśaniṣṭhatvena | madhyantavibhagatika.html 19086310 (0.063): kuśalyatattvaṃ darśanapratipakṣeṇaety uktaṃ / / tatpunaḥ skandhādiṣu kathaṃ daśavidham ātmadarśanam iti na jñāyata | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14231852 (0.064): punaḥ khaṇḍitayā prasādyamānayāpi prasādamagṛhṇantyā tataḥ | Bhagavadgita (bhg4c__u.htm.txt) 17744057 (0.064): śreṇyākramād ātma tattva pravaṇaṃ cikīrsed iti bhāvaḥ ||29|| | Bhagavadgita 3 (bhg4c03u.htm.txt) 5226133 (0.064): śreṇyākramād ātma-tattva-pravaṇaṃ cikīrsed iti bhāvaḥ ||29|| | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16022444 (0.064): Yāj2.131a/ krītaś ca tābhyām vikrītah kṛtrimah (syāt svayam.kṛtah /(235) / Yāj2.131c/ (dattvā^ātmā tu svayam.datto garbhe vinnah saha.ūḍhajah // | ||||||||
Anandakanda (anandk_u.htm.txt) 21328482 (0.0): oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / | Anandakanda (anandk_u.htm.txt) 21328493 (0.034): oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa / gṛhṇa svāhā / | Kubjikamatatantra (kubjt_pu.htm.txt) 17492002 (0.044): āṇimāri vaśīkuru kuru majjaṃ gṛhṇa gṛhṇa svāhā || KubjT_23.140A,3 || / aiṃ śrīṃ kāṃ kīṃ kūṃ kākinī kāyaṃ saṃhāraya saṃhāraya medaṃ sarvaśatrūṇāṃ | Kubjikamatatantra (kubjt_pu.htm.txt) 17492058 (0.044): devadattānāṃ raktaṃ gṛhṇa gṛhṇa svāhā || KubjT_23.140A,6 || / aiṃ śrīṃ ḍāṃ ḍīṃ ḍūṃ ḍākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru | Parasurama-Kalpasutra (paraksau.htm.txt) 22950569 (0.055): kṣetra-pāla-nāthemaṃ baliṃ gṛhṇa gṛhṇa phaṭ svāhā - iti mantra-trayeṇa | Parasurama-Kalpasutra (parakspu.htm.txt) 2867433 (0.055): gīśvari śaraṇāgataṃ māṃ trāhi trāhi huṃ phaṭ svāhā kṣetrapālanāthemaṃ / baliṃ gṛhṇa gṛhṇa phaṭ svāhā iti mantratrayeṇa | Parasurama-Kalpasutra (paraksau.htm.txt) 22950549 (0.062): śrī-mātam uktvā gîśvarîmaṃ baliṃ gṛhṇa gṛhṇa huṃ phaṭ svāhā śrī-mātam | Parasurama-Kalpasutra (parakspu.htm.txt) 2867414 (0.062): śrīmātam uktvā gīśvarīmaṃ baliṃ gṛhṇa gṛhṇa huṃ phaṭ svāhā śrīmātam uktvā | |||||||||||||
Visvaksenasamhita (visvaksu.htm.txt) 3175888 (0.046): bhūtakṛdbhyo namaḥ sarvabhūtebhyaśca namo 'stviti // Vis_27.54 // | Uddamaresvaratantra (uddamt_u.htm.txt) 24133961 (0.057): oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā / / oṃ hrīṃ amukaṃ rañjaya svāhā / | Agni-Purana (agp_bi_u.htm.txt) 4886588 (0.060): oṃ śrīṃ hrīṃ hrūṃ oṃ namaḥ puruśottamaḥ puruṣottamapratirūpa lakṣmīnivāsa | Agni-Purana (agp_bi_u.htm.txt) 4889562 (0.063): oṃ śrīṃ hrīṃ klīṃ śriyai namaḥ | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328454 (0.0): tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra / imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / | Parasurama-Kalpasutra (parakspu.htm.txt) 2867433 (0.047): gīśvari śaraṇāgataṃ māṃ trāhi trāhi huṃ phaṭ svāhā kṣetrapālanāthemaṃ / baliṃ gṛhṇa gṛhṇa phaṭ svāhā iti mantratrayeṇa | Parasurama-Kalpasutra (paraksau.htm.txt) 22950569 (0.055): kṣetra-pāla-nāthemaṃ baliṃ gṛhṇa gṛhṇa phaṭ svāhā - iti mantra-trayeṇa | Parasurama-Kalpasutra (paraksau.htm.txt) 22950549 (0.062): śrī-mātam uktvā gîśvarîmaṃ baliṃ gṛhṇa gṛhṇa huṃ phaṭ svāhā śrī-mātam | Parasurama-Kalpasutra (parakspu.htm.txt) 2867414 (0.062): śrīmātam uktvā gīśvarīmaṃ baliṃ gṛhṇa gṛhṇa huṃ phaṭ svāhā śrīmātam uktvā | Uddamaresvaratantra (uddamt_u.htm.txt) 24133961 (0.063): oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā / / oṃ hrīṃ amukaṃ rañjaya svāhā / | |||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328455 (1.788): tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra / imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / | Kubjikamatatantra (kubjt_pu.htm.txt) 17492002 (0.044): āṇimāri vaśīkuru kuru majjaṃ gṛhṇa gṛhṇa svāhā || KubjT_23.140A,3 || / aiṃ śrīṃ kāṃ kīṃ kūṃ kākinī kāyaṃ saṃhāraya saṃhāraya medaṃ sarvaśatrūṇāṃ | Kubjikamatatantra (kubjt_pu.htm.txt) 17492058 (0.044): devadattānāṃ raktaṃ gṛhṇa gṛhṇa svāhā || KubjT_23.140A,6 || / aiṃ śrīṃ ḍāṃ ḍīṃ ḍūṃ ḍākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru | Parasurama-Kalpasutra (paraksau.htm.txt) 22950549 (0.062): śrī-mātam uktvā gîśvarîmaṃ baliṃ gṛhṇa gṛhṇa huṃ phaṭ svāhā śrī-mātam | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328452 (0.034): tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra / imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / | Agni-Purana (agp_bi_u.htm.txt) 4883944 (0.055): oṃ namo bhagavati cāmuṇḍe muñca muñca baliṃ bālikāṃ vā / baliṃ gṛhṇa gṛhṇa jaya jaya vasa vasa /AP_298.051ab/ | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27814048 (0.059): aghoreṇa baliṃ dadyāt $ sarvavighnopaśāntaye & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787422 (0.059): aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye / | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17884782 (0.045): viśvanāthaḥ : sattvam antaḥkaraṇaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasaṃ ca | Bhagavadgita 17 (bhg4c17u.htm.txt) 26399220 (0.045): viśvanāthaḥ : sattvam antaḥkaraṇaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasaṃ ca / | tad-anurūpā sāttvikāntaḥkaraṇānāṃ sāttviky eva śraddhā | | |||||||||||||||||||
CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1310225 (0.029): sarvakāmaphalapradam SvaT_2.97b / sarvakāmaphalapradam SvaT_2.152d | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16955360 (0.031): sarvakāmaphalapradam BrP_31.39d / sarvakāmaphalapradam BrP_50.1d | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16955370 (0.031): sarvakāmaphalapradam BrP_57.38d / sarvakāmaphalapradam BrP_58.58d | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16955380 (0.031): sarvakāmaphalapradam BrP_62.15d / sarvakāmaphalapradam BrP_65.22d | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16955390 (0.031): sarvakāmaphalapradam BrP_67.62d / sarvakāmaphalapradam BrP_68.69b | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16955400 (0.031): sarvakāmaphalapradam BrP_177.4b / sarvakāmaphalapradam BrP_178.106d | Bhrgu-Samhita (bhrgus_u.htm.txt) 12754776 (0.036): sarvadoṣopaśamanaṃ sarvayajñaphalapradam / / sarvakāmapradaṃ caiva sarvatuṣṭikaraṃ param // BhS_32.36 // | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1310215 (0.039): sarvakāmaprasiddhidam VT_292b / sarvakāmaphalapradam VT_67b | Bhrgu-Samhita (bhrgus_u.htm.txt) 12714497 (0.043): sarvamuktipradaṃ nityaṃ sarvakāmaphalapradam // BhS_12.134 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16955172 (0.046): sarvakāmapradaṃ tu tat BrP_101.20d / sarvakāmapradaṃ devaṃ BrP_66.14c | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16955232 (0.052): sarvakāmapradaṃ bhavet BrP_172.20b / sarvakāmapradaṃ viduḥ BrP_168.36d | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15509552 (0.052): mahāśaṅkhākṣasūtraṃ tu % sarvakāmaphalapradam // SvaT_2.152 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27766787 (0.052): mahāśaṅkhākṣasūtraṃ tu sarvakāmaphalapradam // SvaT_2.152 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26859205 (0.054): dakṣiṇasyodadhes tīre % sarvakāmaphalapradam // BrP_178.106 // / suramyaṃ vālukākīrṇaṃ $ ketakīvanaśobhitam & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11130515 (0.054): dakṣiṇasyodadhes tīre sarvakāmaphalapradam // BrP_178.106 // / suramyaṃ vālukākīrṇaṃ ketakīvanaśobhitam / | Vinasikhatantra (vinst_au.htm.txt) 7386455 (0.054): ebhyo 'pi cottaraṃ yasmāt $ kevalaṃ jñānasiddhidam & / sarvakāmapradaṃ deva % yathāvad bījapañcakaṃ // VT_6 // | Vinasikhatantra (vinst_pu.htm.txt) 7092179 (0.054): ebhyo 'pi cottaraṃ yasmāt kevalaṃ jñānasiddhidam / / sarvakāmapradaṃ deva yathāvad bījapañcakaṃ // VT_6 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18908674 (0.063): paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam // RKV_229.26 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18911391 (0.063): paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam // RKV_232.53 // | ||
Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3849967 (0.041): kṛtvā yatphalamāpnoti % kauṭihomāt tadaśnute // MatsP_93.138 // / brahmahatyāsahasrāṇi $ bhrūṇahatyārbudāni ca & | ||||||||||||||||||||
Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3849968 (0.043): kṛtvā yatphalamāpnoti % kauṭihomāt tadaśnute // MatsP_93.138 // / brahmahatyāsahasrāṇi $ bhrūṇahatyārbudāni ca & | ||||||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16854144 (0.048): namo 'stu kālakālāya BrP_37.10c / namo 'stu gaṅge paramārtihāriṇi BrP_85.8a | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13443936 (0.050): namo vijñānadehāya cintāyai te namo namaḥ / / namaste kālakālāya īśvarāyai namo namaḥ // KūrmP_2,31.53 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15358869 (0.053): rudrāya nīlarudrāya % kadrudrāya pracetase // LiP_1,95.40 // / kālāya kālarūpāya $ namaḥ kālāṅgahāriṇe & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7252630 (0.053): rudrāya nīlarudrāya kadrudrāya pracetase // LiP_1,95.40 // / kālāya kālarūpāya namaḥ kālāṅgahāriṇe / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15367524 (0.063): kṛtādibhedakālāya % kālavegāya te namaḥ // LiP_1,104.9 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7261286 (0.063): kṛtādibhedakālāya kālavegāya te namaḥ // LiP_1,104.9 // | |||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28169099 (0.064): vyācaṣṭe pṛthivītvajalatvādirūpamiti/ pṛthivītvajalatvayorubhayoḥ | ||||||||||||||||||||
108 Buddhist stotras (bst-108u.htm.txt) 3682483 (0.029): kāyarūpāya śrīdharmarūpāya manase namaḥ // BuSto_2.5 // / namaste rūparūpāya rasarūpāya te namaḥ / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7044926 (0.038): namo 'stu te varāhāya namaste matsyarūpiṇe / / namo yogādhigamyāya namaḥ sakarṣaṇāya te // KūrmP_1,6.18 // | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13798339 (0.049): namas te cakriṇe nityam HV_111.7*1340:8a / namas te jñānarūpāya HV_67.52*773:3a / namas te devadeveśa HV_62.10ab*721A:3a | Harivamsa (complete) (hv_cumiu.htm.txt) 16298644 (0.051): namas te candraśekhara HV_App.I,31.1081b / namas te jñānarūpāya *HV_67.52*773:3a / namas te tigmatejase HV_App.I,31.1066b | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26869241 (0.053): vyāpine naikarūpaika % svarūpāya namo namaḥ // BrP_192.48 // / śabdarūpāya te 'cintya $ havirbhūtāya te namaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11140552 (0.053): vyāpine naikarūpaika svarūpāya namo namaḥ // BrP_192.48 // / śabdarūpāya te 'cintya havirbhūtāya te namaḥ / | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10823166 (0.060): aprameyamaheśāya īśānāya namo namaḥ / / yogāya yogarūpāya yogapuruṣa te namaḥ // RKS_69.44 // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7059181 (0.061): namo hetave viśvarūpāya tubhyam / / namo yogapīṭhāntarasthāya tubhyaṃ | Visnu-Purana (visnup_u.htm.txt) 10169078 (0.062): vyāpine naikarūpaikasvarūpāya namo namaḥ // ViP_5,18.48 // / sarvarūpāya te 'cintyahavirbhūtāya te namaḥ / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18813238 (0.063): namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste / / sarvātmane sarva namonamaste mahātmane bhūtapate namaste // RKV_16.16 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15818738 (0.063): keśihantre namastubhyaṃ madhuhantre parātmane / / namo bhūmyādirūpāya namaścaitanyarupiṇe // NarP_1,4.59 // | 108 Buddhist stotras (bst-108u.htm.txt) 3682418 (0.064): namaste buddharūpāya dharmarūpāya te namaḥ / | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13798352 (0.064): namas te devadeveśa HV_111.7*1340:21a / namas te devarūpiṇe HV_67.52*773:6b / namas te nandaputrāya HV_63.8*733:5a | ||||||||
Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7044926 (0.038): namo 'stu te varāhāya namaste matsyarūpiṇe / / namo yogādhigamyāya namaḥ sakarṣaṇāya te // KūrmP_1,6.18 // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10823166 (0.055): aprameyamaheśāya īśānāya namo namaḥ / / yogāya yogarūpāya yogapuruṣa te namaḥ // RKS_69.44 // | Agni-Purana (agp_bi_u.htm.txt) 4834007 (0.056): yogāya yogapataye yogeśāya namo namaḥ /AP_183.005ab/ | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7066064 (0.057): namo haṃsāya viśvāya mohanāya namo namaḥ / / yogine yogagamyāya yogamāyāya te namaḥ // KūrmP_1,24.75 // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7059181 (0.060): namo hetave viśvarūpāya tubhyam / / namo yogapīṭhāntarasthāya tubhyaṃ | ||||||||||||||||
Gunakarandavyuhasutra (bsu062_u.htm.txt) 24406997 (0.044): sarve 'pīndrādayo devāḥ brahmādayo maharṣayaḥ // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2671799 (0.052): aṃśāṃśās te deva marīcy ādaya ete brahmendrādyā deva gaṇā rudra purogāḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12610875 (0.059): śakrādayaḥ surendrāś ca brahmādayo maharddhikāḥ / | ||||||||||||||||||
Brahmanda-Purana (brndp1_u.htm.txt) 8470382 (0.041): nakṣatragrahatārāśca candrasūryādayastu te / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16519631 (0.061): vidyādhara-siddhaḥ, ṛṣirgaruḍa-gandharvaḥ-kinnara-mahoraga, yakṣādayaḥ, / nakṣatra-graha-tārā-candra-sūryā saparivārāḥ saprāsādāḥ, | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19871483 (0.054): 03,164.030a sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām / 03,164.030c vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4362524 (0.062): na devāsuragandharvā na yakṣoragarākṣsāḥ / / na mānuṣāḥ piśācā vā hanyur māṃ devasattama // HV_31.41 // | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14194218 (0.064): tyaktvāmarāndaityagaṇāṃśca sarvāngandharvayakṣoragarākṣasāṃśca / / saṃdṛśyamānānmama nātha hetoḥ snehānvitāhaṃ tava mandarādrau // | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20726967 (0.046): 13,112.012a asahāyaḥ pitā mātā tathā bhrātā suto guruḥ | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26888709 (0.046): asahāyaḥ pitā mātā $ tathā bhrātā suto guruḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11160018 (0.046): asahāyaḥ pitā mātā tathā bhrātā suto guruḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10303795 (0.055): 12,109.024a na kena cana vṛttena hy avajñeyo gurur bhavet / 12,109.024c na ca mātā na ca pitā tādṛśo yādṛśo guruḥ | Naradasmrti (narads_u.htm.txt) 13218536 (0.057): NM2.23a/ yo na bhrātā na ca pitā na putro na niyogakṛt / | Naradasmrti (nars2_pu.htm.txt) 3614298 (0.057): yo na bhrātā na ca pitā na putro na niyogakṛt / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16870247 (0.058): pitā mātā suto guruḥ BrP_217.2d / pitā me kva gato 'mbike BrP_127.11b | Kubjikamatatantra (kubjt_au.htm.txt) 19222864 (0.060): na mātā na pitā caiva $ na bhrātā naiva bāndhavāḥ & | Kubjikamatatantra (kubjt_pu.htm.txt) 17459731 (0.060): na mātā na pitā caiva na bhrātā naiva bāndhavāḥ / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18882806 (0.060): na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt / | Visnudharmah (vdhapadu.htm.txt) 1106932 (0.061): pitā mātā tathā bhrātā__Vdha_065.013 / yadā nānyaj janārdanāt__Vdha_065.013 | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26888670 (0.062): martyasya kaḥ sahāyo vai % pitā mātā suto guruḥ // BrP_217.2 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11159979 (0.062): martyasya kaḥ sahāyo vai pitā mātā suto guruḥ // BrP_217.2 // | ||||||||
Agni-Purana (agp_bi_u.htm.txt) 4853374 (0.061): sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /AP_236.015ab/ / sa śūraḥ sa ca vikrānto yastvayā devi vīkṣitaḥ //AP_236.015cd/ | Visnu-Purana (vipce_au.htm.txt) 23390842 (0.061): sa ślāghyaḥ sa guṇī dhanyaḥ $ sa kulīnaḥ sa buddhimān & / sa śūraḥ sa ca vikrānto % yas tvayā devi vīkṣitaḥ // ViP_1,9.128 // | Visnu-Purana (vipce_pu.htm.txt) 5097505 (0.061): sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān / / sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ // ViP_1,9.128 // | Visnu-Purana (visnup_u.htm.txt) 10111272 (0.061): sar ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān / / sa śūraḥ sa ca vikrānto yastvayā devi vīkṣitaḥ // ViP_1,9.131 // | |||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21122867 (0.058): deva drohād guru drohaḥ koṭi koṭi guṇādhikaḥ | / jñānāpavāo nāstikyaṃ tasmād koṭi guṇādhikam // Hbhv_11.751 // | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7605790 (0.060): teṣāṃ vrata phalaṃ devi koṭi koṭi guṇaṃ bhavet | / svalaṅkṛtānāṃ tu gavāṃ pūjā kāryā tataḥ śubhā || | |||||||||||||||||||
Garuda-Purana (garup2_u.htm.txt) 14330092 (0.061): kecidandhāḥ kekarākṣāskhaladvācastu paṅgavaḥ // GarP_2,1.62 // / khañjāḥ kāṇāśca badhirā mūkāḥ kuṣṭhāśca lomaśāḥ / | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15831467 (0.045): yaṃ śṛtvā sarvapāyebhyo mucyate nātra saṃśayaḥ // NarP_1,12.60 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26563272 (0.047): sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / / kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // Rrā_1,1.14 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938056 (0.048): japitvā kṣudrarogebhyo mucyate nātra saṃśayaḥ // NarP_1,74.112 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15944679 (0.048): tridinānnigaḍādūddhvo mucyate nātra saṃśayaḥ // NarP_1,77.129 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15939039 (0.048): trisaptāhātprabaddho 'sau mucyate nātra saṃśayaḥ // NarP_1,74.179 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18884432 (0.051): vividhaiḥ pātakair mukto mucyate nātra saṃśayaḥ // RKV_172.85 // / śvabhrī tatra mahārāja jalamadhye pradṛśyate / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20161963 (0.056): 06,117.034d*0512_02 ājanmasaṃcitāt pāpān mucyate nātra saṃśayaḥ / 06,117.034d*0512_03 bhīṣmaparva idaṃ śrutvā śatabhojyaṃ tu dāpayet | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25432000 (0.063): mriyate yadi sopyevaṃ mucyate nātra saṃśayaḥ // ŚivP_7.2,39.51cd/ | |||||||||||||
Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15337392 (0.029): tripādaṃ saptahastaṃ ca $ catuḥśṛṅgaṃ dviśīrṣakam & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7231157 (0.029): tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15907322 (0.061): vajrapāṇiṃ svarṇavarṇaṃ divyābharaṇabhūṣitam / / saptahastaṃ saptajihvaṃ ṣaṇmukhaṃ meṣavāhanam // NarP_1,56.687 // | ||||||||||||||||||
Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10534538 (0.032): upavāsamātraviṣayāḥ / / ekādaśyaṣṭamī ṣaṣṭhī paurṇamāsī caturdaśī / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21056722 (0.036): kvacic ca / pūrṇimā pañcamī caiva dvitīyā saptamī tathā | / trayodaśī ca daśamī praśastā sarva kāmadā // Hbhv_2.26 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10585089 (0.036): saṃhitāyāṃ tu / pūrṇimā pañcamī caiva dvitīyā saptamī tathā / / trayodaśī ca daśamī praśastāḥ sarvakāmadāḥ // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10854514 (0.037): caturthī pañcamī ṣaṣṭhī saptamī cāṣṭamī tathā // RKS_113.84 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10535970 (0.040): ṣaṇmunyoritiyugmavākyāt / / ekādaśyaṣṭamī ṣaṣṭhī dvitīyā ca caturdaśī / | Agni-Purana (agp_bi_u.htm.txt) 4815109 (0.041): caitrādyaṃ bhramaṇāccakraṃ pratipat pūrṇimā tithiḥ //AP_131.001cd/ / trayodaśī caturdaśī aṣṭamyekā ca saptamī /AP_131.002ab/ | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10536373 (0.042): pañcamī saptamī caiva daśamī ca trayodaśī / / pratipannavamī caiva kartavyā sammukhī tithiḥ // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2168177 (0.046): nivedya pitṛdevebhyaḥ % pṛthivyāmekarāḍbhavet // SkP_28.9 // / navamī aṣṭamī caiva $ paurṇamāsī trayodaśī & | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19178253 (0.046): nivedya pitṛdevebhyaḥ pṛthivyāmekarāḍbhavet // SkP_28.9 // / navamī aṣṭamī caiva paurṇamāsī trayodaśī / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15902197 (0.048): śuklapakṣe dvitīyā ca tṛtīyā pañcamī tathā / / trayodaśī ca daśamī saptamī vratabandhane // NarP_1,56.355 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10536386 (0.050): ṣaṣṭhyekādaśyamāvāsyā pūrvaviddhā tathāṣṭamī / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10544576 (0.052): tṛtīyaikādaśī ṣaṣṭhī paurṇamāsī caturdaśī / / pūrvaviddhā na kartavyā kartavyā parasaṃyutā // | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2912748 (0.054): daśamī tu bhavetprathamā prathamā cāṣṭamī bhavet / / navamī saptamī cāpi saptamī cāṣṭamī bhavet // Lank_4.6 // | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2920793 (0.054): daśamī tu bhavetprathamī prathamī cāṣṭamī bhavet / / navamī saptamī cāpi saptamī cāṣṭamī bhavet // Lank_10.205 // | Divyavadana (divyav_u.htm.txt) 21626965 (0.059): 357.013. dvitīyā ṣaṣṭhī navamī dvādaśī caturdaśī atrāntare divase kalā | Sardulakarnavadana (divav33u.htm.txt) 6635789 (0.059): pūrṇe +ardha^māse vā/ dvitīyā ṣaṣṭhī navamī dvādaśī caturdaśī atra^antare | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583030 (0.060): pañcamī daśamī caiva tṛtīyā ca trayodaśī / / ekādaśī dvitīyā ca pakṣayorubhayorapi // | Agni-Purana (agp_bi_u.htm.txt) 4813395 (0.061): tṛtīyā kṛṣṇapakṣe tu saptamī daśamī tathā //AP_125.037cd/ / caturdaśī tathā śukre caturthyekādaśī tithiḥ /AP_125.038ab/ | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15851158 (0.061): ekādaśyaṣṭamī ṣaṣṭī paurṇamāsī caturddaśī / / amāvāsyā tṛtīyā ca hyupavāsavratādiṣu // NarP_1,29.3 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10544593 (0.063): ekādaśī daśamyā tu saptamyā cāṣṭamī tathā / / pañcamyā ca yadā ṣaṣṭhī trayodaśyā caturdaśī // | |
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15839944 (0.028): snātvā śuklāmbaradharo dantadhāvanapūrvakam / / gandhapuṣpākṣatairdhūpair dīpairnaivedyapūrvakaiḥ // NarP_1,17.15 // | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14214470 (0.049): liṅgaṃ ghṛtena saṃsnāpya puṣpagandhādibhistathā / / naivedyadhūpadīpaiśca saṃpūjya vṛṣabhaṃ śubham // NarP_2,43.33 // | Anandakanda (anandk_u.htm.txt) 21360020 (0.052): gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937685 (0.053): gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet // VRrs_6.29 // | Visvaksenasamhita (visvaksu.htm.txt) 3162143 (0.060): gandhapuṣpākṣatairdhūpaiḥ dīpādyairdvāramarcayet // Vis_20.65 // | ||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15971159 (0.046): ayutaṃ prajapenmantraṃ taddaśāṃśaṃ madhūkajaiḥ // NarP_1,87.130 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937864 (0.046): anayā pūjayeddevīṃ śaktim aṅkuśavidyayā // VRrs_6.38 // / daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake / | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10612173 (0.046): anayā pūjayed devīṃ śaktim aṅkuśavidyayā // VRrs_6.38 // / daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586668 (0.046): athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / / daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // Rrā_3,1.51 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15965210 (0.054): japetṣoḍaśalakṣaṃ ca taddaśāṃśaṃ hunetsudhīḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15926079 (0.055): vāmena śukraṃ vyākhyānamudrādoṣaṃ smaretsudhīḥ / / ayutaṃ prajapenmantraṃ daśāṃśaṃ juhuyād ghṛtaiḥ // NarP_1,69.138 // | Anandakanda (anandk_u.htm.txt) 21330347 (0.064): pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam // Āk_1,3.67 // / huneddaśāṃśamājyena satilavrīhibhiḥ priye / | ||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328322 (0.047): hrīṃ parāparānandaśivamūrtimārādhayāmi / / hrīṃ ānandasiddhamūrtimārādhayāmi / | Anandakanda (anandk_u.htm.txt) 21328315 (0.056): hrīṃ ānandaśivamūrtimārādhayāmi / / hrīṃ parānandaśivamūrtimārādhayāmi / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21328315 (0.044): hrīṃ ānandaśivamūrtimārādhayāmi / / hrīṃ parānandaśivamūrtimārādhayāmi / | Anandakanda (anandk_u.htm.txt) 21328323 (0.060): hrīṃ parāparānandaśivamūrtimārādhayāmi / / hrīṃ ānandasiddhamūrtimārādhayāmi / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21326607 (0.050): rasabhairavasya chando 'nuṣṭhup prakīrtitaḥ / / nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ // Āk_1,2.70 // | Agni-Purana (agp_bi_u.htm.txt) 4882341 (0.058): ṛṣiḥ syācchivamaṅkalpaśchandastriṣṭuvudāhṛtaṃ /AP_295.004ab/ | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21329994 (0.0): trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum / / daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam // Āk_1,3.39 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938252 (0.014): śaivarūpiṇamabhyarcya dhyātvā lakṣa japenmanum / / daśāṃśaṃ juhuyādvīhīnpayodadhyājyamiśritān // NarP_1,74.125 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15927859 (0.033): dadhataṃ ca karairdaṃṣṭrāgralasaddharaṇiṃ smaret / / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ sarasīruhaiḥ // NarP_1,70.115 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15928246 (0.033): dadhatīṃ citravasanāṃ dharāṃ bhagavatīṃ smaret / / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // NarP_1,70.140 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940863 (0.034): pārijātadrumūlasthaṃ cintayetsādhakottamaḥ // NarP_1,75.102 // / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15956075 (0.034): śabdabrahmodbhavena śriyamaruṇarucirballavīvallabho naḥ // NarP_1,81.35 // / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasairhunet / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940762 (0.046): bālārkakoṭipratimaṃ dhyāyejjñānapradaṃ harim / / dhyātvaivaṃ prajapellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ // NarP_1,75.96 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938909 (0.052): dadhānaṃ svarṇavarṇaṃ ca dhyāyetkuṇḍalinaṃ harim / / evaṃ dhyātvā japellakṣadaśāṃśaṃ cūtapallavaiḥ // NarP_1,74.170 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15930086 (0.059): varṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ ca pāyasaiḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15983410 (0.059): guṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ hunetsudhīḥ / | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25293030 (0.059): dhyātvaivam ekam eteṣāṃ lakṣaṃ japyān manuṃ tataḥ | | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938034 (0.064): dhyātvaivamayutaṃ japtvā daśāṃśaṃ juhuyāttilaiḥ / | |||||||||
Anandakanda (anandk_u.htm.txt) 21329997 (0.0): trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum / / daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam // Āk_1,3.39 // | Anandakanda (anandk_u.htm.txt) 21330347 (0.037): pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam // Āk_1,3.67 // / huneddaśāṃśamājyena satilavrīhibhiḥ priye / | Bhrgu-Samhita (bhrgus_u.htm.txt) 12755584 (0.048): taddaśāṃśaṃ tarpaṇaṃ taddaśāṃśaṃ homaṃ taddaśāṃśaṃ brāhmaṇabhojanaṃ | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938252 (0.054): śaivarūpiṇamabhyarcya dhyātvā lakṣa japenmanum / / daśāṃśaṃ juhuyādvīhīnpayodadhyājyamiśritān // NarP_1,74.125 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15928247 (0.063): evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // NarP_1,70.140 // | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7618950 (0.064): kṛtaitat tan mantra japasya amuka saṅkhyātmakasya daśāṃśa homaṃ / tad daśāṃśaṃ / tarpaṇaṃ tad daśāṃśaṃ mārjanam | tad daśāṃśam abhiṣekam | tad daśāṃśaṃ | |||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15924773 (0.050): ṣaḍakṣaro mantrarājo munirasya bhṛgurmataḥ / / chandaḥ paṅktistu somo 'sya devatā parikīrtitā // NarP_1,69.53 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21329944 (0.0): tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum // Āk_1,3.35 // / daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938252 (0.014): śaivarūpiṇamabhyarcya dhyātvā lakṣa japenmanum / / daśāṃśaṃ juhuyādvīhīnpayodadhyājyamiśritān // NarP_1,74.125 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15927859 (0.033): dadhataṃ ca karairdaṃṣṭrāgralasaddharaṇiṃ smaret / / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ sarasīruhaiḥ // NarP_1,70.115 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15928246 (0.033): dadhatīṃ citravasanāṃ dharāṃ bhagavatīṃ smaret / / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // NarP_1,70.140 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940863 (0.034): pārijātadrumūlasthaṃ cintayetsādhakottamaḥ // NarP_1,75.102 // / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15956075 (0.034): śabdabrahmodbhavena śriyamaruṇarucirballavīvallabho naḥ // NarP_1,81.35 // / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasairhunet / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940762 (0.046): bālārkakoṭipratimaṃ dhyāyejjñānapradaṃ harim / / dhyātvaivaṃ prajapellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ // NarP_1,75.96 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938909 (0.052): dadhānaṃ svarṇavarṇaṃ ca dhyāyetkuṇḍalinaṃ harim / / evaṃ dhyātvā japellakṣadaśāṃśaṃ cūtapallavaiḥ // NarP_1,74.170 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15930086 (0.059): varṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ ca pāyasaiḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15983410 (0.059): guṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ hunetsudhīḥ / | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25293030 (0.059): dhyātvaivam ekam eteṣāṃ lakṣaṃ japyān manuṃ tataḥ | | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938034 (0.064): dhyātvaivamayutaṃ japtvā daśāṃśaṃ juhuyāttilaiḥ / | |||||||||
Anandakanda (anandk_u.htm.txt) 21329947 (0.0): tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum // Āk_1,3.35 // / daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet / | Anandakanda (anandk_u.htm.txt) 21330347 (0.037): pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam // Āk_1,3.67 // / huneddaśāṃśamājyena satilavrīhibhiḥ priye / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15938252 (0.054): śaivarūpiṇamabhyarcya dhyātvā lakṣa japenmanum / / daśāṃśaṃ juhuyādvīhīnpayodadhyājyamiśritān // NarP_1,74.125 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15928247 (0.063): evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // NarP_1,70.140 // | |||||||||||||||||
Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6468790 (0.053): tadāvāṃ saṃbūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ / kumāraguptaṃ sāsikyanāthaṃ ca nāgapālamupajapāva / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10522510 (0.054): kartāraṃ kriyāśaktimantaṃ, īśaṃ niyantāraṃ, puruṣaṃ pratyañcaṃ, brahma | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13351833 (0.054): kartāraṃ kriyāśaktimantaṃ, īśaṃ niyantāraṃ, puruṣaṃ pratyañcaṃ, brahma | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18909454 (0.061): karañjeśaṃ bhārateśaṃ nāgeśaṃ mukuṭeśvaram / / saubhāgyasundarī tīrthaṃ dhanadeśvaramuttamam // RKV_230.67 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15991334 (0.064): rāmeśamatha siddheśamāhalyaṃ kaṅkaṭeśvaram // NarP_1,104.127 // | ||||||||||||||||
Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15812131 (0.062): [234] rāmoddhavau tu parama niṣṇātau kṛṣṇavaj jñātvā tūṣṇīm | ||||||||||||||||||||
Manusmrti (manu2piu.htm.txt) 2533704 (0.051): pitaraṃ mātaraṃ gurum Mn_4.162b / pitaraṃ mātaraṃ gurum Mn_5.91[90M]b | Manusmrti (manu2p_u.htm.txt) 18581851 (0.062): ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum / / na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ // Mn_4.162 // | Agni-Purana (agp_bi_u.htm.txt) 4849045 (0.063): mātaraṃ pitaraṃ jyeṣṭhaṃ bhrātaraṃ śvaśuraṃ guruṃ /AP_226.028ab/ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10284423 (0.063): 12,068.017a mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10370246 (0.063): 12,221.055a mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3359970 (0.064): sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ | |||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3359971 (0.054): sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ | Manusmrti (manu2p_u.htm.txt) 18581851 (0.055): ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum / / na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ // Mn_4.162 // | Manusmrti (manu2piu.htm.txt) 2533702 (0.059): pitaraṃ mātaraṃ gurum Mn_4.162b / pitaraṃ mātaraṃ gurum Mn_5.91[90M]b | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10284423 (0.059): 12,068.017a mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10370246 (0.059): 12,221.055a mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum | Garuda-Purana (garup1_u.htm.txt) 6787147 (0.060): mātaraṃ pitaraṃ vāpi bhrātaraṃ suhṛdaṃ gurum // GarP_1,213.124 // | Agni-Purana (agp_bi_u.htm.txt) 4849045 (0.063): mātaraṃ pitaraṃ jyeṣṭhaṃ bhrātaraṃ śvaśuraṃ guruṃ /AP_226.028ab/ | ||||||||||||||
Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15346378 (0.063): samudratīre nadyāṃ ca % goṣṭhe devālaye 'pi vā // LiP_1,85.93 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7240144 (0.063): samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā // LiP_1,85.93 // | |||||||||||||||||||
Visvaksenasamhita (visvaksu.htm.txt) 3156184 (0.046): garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā // Vis_15.45 // / jātakarmanāmakaraṇānnaprāśanameva ca / | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15956076 (0.031): evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasairhunet / | Anandakanda (anandk_u.htm.txt) 21329944 (0.037): tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum // Āk_1,3.35 // / daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet / | Anandakanda (anandk_u.htm.txt) 21329994 (0.037): trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum / / daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam // Āk_1,3.39 // | Matrkabhedatantra (mabhedtu.htm.txt) 20903890 (0.050): diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye // MBhT_9.10 | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15961725 (0.050): lakṣaṣaṭkaṃ japenmantraṃ taddaśāṃśaṃ hunettilaiḥ // NarP_1,83.40 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15983411 (0.050): guṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ hunetsudhīḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940864 (0.051): evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15928247 (0.051): evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // NarP_1,70.140 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586666 (0.057): athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / / daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // Rrā_3,1.51 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940763 (0.058): dhyātvaivaṃ prajapellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ // NarP_1,75.96 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15931017 (0.058): pūrvoktarūpiṇaṃ jvālāmālina nṛhariṃ smaret // NarP_1,71.105 // / lakṣaṃ japo daśāṃśaṃ ca juhuyātkapilāghṛtaiḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15956503 (0.058): saptalakṣaṃ japenmantraṃ daśāṃśaṃ juhuyāttataḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15926079 (0.062): ayutaṃ prajapenmantraṃ daśāṃśaṃ juhuyād ghṛtaiḥ // NarP_1,69.138 // | Anandakanda (anandk_u.htm.txt) 21329751 (0.064): rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam / / taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite // Āk_1,3.21 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15965211 (0.064): japetṣoḍaśalakṣaṃ ca taddaśāṃśaṃ hunetsudhīḥ / / ājyena khādire vahnau tataḥ siddho bhavenmanuḥ // NarP_1,84.107 // | ||||||
Anandakanda (anandk_u.htm.txt) 21362957 (0.031): rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam / / tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ // Āk_1,16.120 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21093065 (0.048): mantrārtha smṛti pūrvaṃ ca japed aṣṭottaraṃ śatam | / mūlaṃ lekhyena vidhinā sadaiva japa mālayā // Hbhv_8.422 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21058148 (0.054): udvāsya kalasaṃ spṛṣṭvā śatam aṣṭottaraṃ japet // Hbhv_2.109 // | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20801497 (0.056): 14,035.010a tasmai saṃpratipannāya yathāvat paripṛcchate / 14,035.010c śiṣyāya guṇayuktāya śāntāya guruvartine | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21369852 (0.062): hārakeyūrakaṭakamudrikādivibhūṣitam / | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4797581 (0.0): nibadhya(13) saptarātraṃ vā pañcarātraṃ trirātrakaṃ //AP_96.121cd/ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20751163 (0.011): 13,134.057d@015_1071 māṃsadhānyaiḥ sabījaiś ca bhojanaṃ parivarjayet / 13,134.057d@015_1072 trirātraṃ pañcarātraṃ vā saptarātram athāpi vā | Bhrgu-Samhita (bhrgus_u.htm.txt) 12772498 (0.011): phalamaṅgirasāproktamupavāsasya vistarāt // BhS_36.457 // / trirātraṃ pañcarātraṃ vā saptarātramathāpi vā / | Visvaksenasamhita (visvaksu.htm.txt) 3141417 (0.011): garbhagehe tu saṃsthāpya kavāṭaṃ bandhayet punaḥ / / trirātraṃ pañcarātraṃ vā saptarātramathāpi vā // Vis_3.69 // | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 6033977 (0.017): 39.12av snigdhaḥ svinno naraḥ pūrvaṃ 39.12bv tena sādhu viśudhyati / tri rātraṃ pañca rātraṃ vā saptāhaṃ vā ghṛtānvitam | | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25428350 (0.024): pañcarātraṃ trirātraṃ vāpyekarātramathāpi vā // ŚivP_7.2,36.14cd/ | Sukhavativyuha, Samksiptamatrka (bsu032_u.htm.txt) 17499789 (0.025): śrutvā ca manasikariṣyati, ekarātraṃ vā dvirātraṃ vā trirātraṃ vā / catūrātraṃ vā pañcarātraṃ vā ṣaḍrātraṃ vā saptarātraṃ vāvikṣiptacitto | Atharvavedaparisistas (avpari_u.htm.txt) 13572167 (0.034): (AVParis_10,1.5) yathāśaktyaikarātraṃ pañcarātraṃ dvādaśarātraṃ vā vrataṃ | Varahagrhyasutra (vargs_u.htm.txt) 23839708 (0.036): dvādaśarātraṃ trirātram ekarātraṃ vā // VGrs_15.24 | Varahagrhyasutra (vargs_u.htm.txt) 23839747 (0.036): dvādaśarātraṃ trirātram ekarātraṃ vā // VGrs_15.28 | Sankhayana-Srautasutra (sankhssu.htm.txt) 16717135 (0.036): adhaḥ.śayyā.haviṣya.bhakṣatā.pratyūhanam.ca.karmaṇām.vaitāna.varjam.eka.rātram.trirātram.nava.rātram.vā.avā.saṃcayanād.vratāni | Kausikasutra (kaussu_u.htm.txt) 5731612 (0.039): upavasati_ekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā | Visvaksenasamhita (visvaksu.htm.txt) 3174138 (0.057): pañcarātraṃ tu vā vipra saptarātramathāpi vā // Vis_27.3 // | THE SMALLER SUKHAVATIVYUHA (sukhvysu.htm.txt) 4688070 (0.058): ekarātraṃ vā dvirātraṃ vā trirātraṃ vā catūrātraṃ vā | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1243265 (0.058): pañcarātraṃ trirātraṃ vā VT_177a / pañcarātraṃ harimakhe MrgT_3.56c | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9497144 (0.060): parṣatsv adeśayaṃ dharmaṃ saptarātram ahaṃ tadā /// 338 / + + + + + + + + saptarātram ahaṃ tadā | | |||||
Garuda-Purana (garup1_u.htm.txt) 6705325 (0.059): śuddhasphaṭikasaṃkāśaṃ sūryakoṭisamaprabham // GarP_1,30.12 // | ||||||||||||||||||||
Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13403955 (0.050): īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham // LiP_2,21.11 // / candramaṇḍalasaṃkāśaṃ hṛdayāyeti mantrataḥ / | ||||||||||||||||||||
Jaimini-Grhyasutra (jaimigsu.htm.txt) 28823977 (0.063): ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāśca / / vāyuṣṭatsarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325746 (0.026): rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me // Āk_1,2.1 // / śrībhairavaḥ / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21325746 (0.052): rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me // Āk_1,2.1 // / śrībhairavaḥ / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21326214 (0.024): ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam // Āk_1,2.38 // / kamalaṃ caturaśraṃ ca caturdvāropaśobhitam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15922851 (0.059): ṣaṭkoṇāntastrikoṇaṃ ca bahiraṣṭadalaṃ likhet / | |||||||||||||||||||
Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3937918 (0.0): tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586730 (0.037): karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // Rrā_3,1.54 // / tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | |||||||||||||||||||
Saddharmalankavatarasutra (bsu021_u.htm.txt) 2916763 (0.041): śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu | Bodhisattvabhumi (bsa034_u.htm.txt) 24838017 (0.051): yavaśāligodhūmatilamudgamāṣakulatthādikaḥ / ayameṣāmanuvyavahārahetuḥ yavā | Karandavyuha (bsu019_u.htm.txt) 7109662 (0.051): kārayanti yavagodhūmaśālimudgamāṣādayastilakolakulatthādibhiḥ, tatra | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730548 (0.056): yavagodhūmacaṇakair % māṣamudgatilekṣubhiḥ // BrP_1.9 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11001880 (0.056): yavagodhūmacaṇakair māṣamudgatilekṣubhiḥ // BrP_1.9 // | Karandavyuha (bsu019_u.htm.txt) 7105629 (0.060): tilataṇḍulakolamudgamāṣakalāvamasūrayavagodhūmaśālidhānyakulatthādīni | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 6021269 (0.064): kalāya yava godhūma māṣa mudga hareṇavaḥ | | ||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20939420 (0.056): kaiyyaṭe 'bhidhānāt/ tathāpi trayāṇāṃ madhye dvayame 4 kīkṛtya / dvitvasaṃpādanenānyataraditi sādhviti dhyeyam// | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16023296 (0.061): Yāj2.186a/ nija.dharma.avirodhena yas tu samayiko (bhavet /(p.276) / Yāj2.186c/ so^api yatnena (samrakṣyo dharmo rāja.kṛtaś ca yah // | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16019544 (0.064): Yāj1.307a/ yaś ca yasya yadā duhsthah sa tam yatnena (pūjayet / / Yāj1.307c/ brahmaṇā^eṣām varo dattah pūjitāh (pūjayiṣyatha // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21352463 (0.034): tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam / / vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm // Āk_1,14.40 // | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5997720 (0.039): śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm | / svaguptāṃ kṣīra kākolīṃ karkaṭākhyāṃ śaṭhīṃ vacām || 60 || | Bower Manuscript. (bowermsu.htm.txt) 18493077 (0.047): 4 jale vā pariplutaṃ sarvarujāpahaṃ syāt* // dārvīṃ haridrāṃ triphalāṃ / samustaṃ saśarkaraṃ mākṣikasaṃprayuktam* // 84 // āścyotanaṃ | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5971624 (0.050): jīvantīṃ śatavīryāṃ ca vikasāṃ sa punarnavām || 78 || / aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām | | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5967131 (0.054): durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām || 13 || / 3.13dv śuṇṭhīṃ drākṣāṃ sitopalām / lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vāta je | | Garuda-Purana (garup1_u.htm.txt) 6774994 (0.060): viḍaṅgaṃ madhukaṃ pāṭhāṃ māṃsīṃ sarjarasaṃ tathā / / rahidrāṃ triphalāñcaiva mapāmārgaṃ manaḥ śilām // GarP_1,184.14 // | Anandakanda (anandk_u.htm.txt) 21356125 (0.063): abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm // Āk_1,15.251 // / etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake / | ||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16470114 (0.059): sarvāṃs tān khaṇḍaśas tadā HV_App.I,30.266b / sarvāṃs tān khādayām āsa HV_App.I,31.3379a | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26580173 (0.061): sindūrasya samaṃ cūrṇaṃ sābuṇaṃ ca tayoḥ samam / / tajjale peṣitaṃ lepyaṃ tatkṣaṇātkacarañjanam // Rrā_2,5.26 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21339205 (0.047): sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam / / etaiḥ samaṃ tu jepālaṃ ślakṣṇaṃ tat parimardayet // Āk_1,6.16 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588119 (0.064): valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // Rrā_3,3.19 // / śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21399051 (0.054): evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet // Āk_2,7.75 // / mardayedāranālena gharme sthālyāṃ puṭe pacet / | Anandakanda (anandk_u.htm.txt) 21331640 (0.058): citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet / / mardayettaptakhalve ca rasaṃ dhānyāmlakena ca // Āk_1,4.45 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21331499 (0.049): vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi // Āk_1,4.32 // / mardayettaptakhalve ca mūṣāyāṃ taṃ rasaṃ kṣipet / | Anandakanda (anandk_u.htm.txt) 21331640 (0.055): citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet / / mardayettaptakhalve ca rasaṃ dhānyāmlakena ca // Āk_1,4.45 // | Anandakanda (anandk_u.htm.txt) 21384485 (0.061): tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet // Āk_1,24.191 // / śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet / | Anandakanda (anandk_u.htm.txt) 21399051 (0.063): evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet // Āk_2,7.75 // / mardayedāranālena gharme sthālyāṃ puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610462 (0.063): mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet / / vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // Rrā_3,16.110 // | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337239 (0.034): nikṣipedrañjakaṃ bījaṃ taptakhalve dināvadhi // Āk_1,4.468 // / mardayet taptakhalve tu pacet kacchapayantrake / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599708 (0.034): bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / / mardayedamlavargeṇa taptakhalve dināvadhi // Rrā_3,9.60 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576111 (0.035): citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi // Rrā_2,3.97 // / mardayettaptakhalve tu taṃ rasaṃ palamātrakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26609459 (0.036): svedayenmṛdupākena samuddhṛtyātha mardayet / / divyauṣadhīdravaireva taptakhalve dināvadhi // Rrā_3,16.39 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575557 (0.039): dravaiśca devadālyutthaistaptakhalve dināvadhi // Rrā_2,3.57 // / mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575379 (0.041): ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi // Rrā_2,3.45 // / tadgolaṃ bandhayed vasrais takraciñcāmlapūrite / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575319 (0.046): jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi // Rrā_2,3.41 // / tadgolaṃ bandhayedvastre paced gokṣīrapūrite / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610775 (0.046): etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / / aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // Rrā_3,17.10 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596376 (0.047): evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi // Rrā_3,7.105 // / mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576735 (0.047): divyauṣadhaphaladrāvais taptakhalve dināvadhi // Rrā_2,3.141 // | Anandakanda (anandk_u.htm.txt) 21373072 (0.048): yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet // Āk_1,23.66 // / tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet / | Anandakanda (anandk_u.htm.txt) 21374309 (0.048): tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / / nirudhya bhūdhare yantre pācayejjārayetkramāt // Āk_1,23.156 // | Anandakanda (anandk_u.htm.txt) 21331423 (0.049): sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet / / mardayet pūrvadhānyāmlair divārātraṃ punaśca tam // Āk_1,4.26 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599476 (0.050): bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // Rrā_3,9.43 // / haṃsapādyā dravairevaṃ taptakhalve dināvadhi / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26613461 (0.050): mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // Rrā_3,18.160 // / tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Anandakanda (anandk_u.htm.txt) 21374891 (0.052): jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // Āk_1,23.198 // / ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591339 (0.052): śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // Rrā_3,4.107 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604806 (0.053): meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // Rrā_3,13.65 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602533 (0.054): peṣayedamlavargeṇa taddravairmardayedrasam // Rrā_3,11.33 // / dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26613064 (0.054): kākinīrajasā mardyaṃ taptakhalve dināvadhi // Rrā_3,18.134 // / tenaiva pādabhāgena hemapatrāṇi lepayet / | |
Anandakanda (anandk_u.htm.txt) 21374309 (0.028): tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / / nirudhya bhūdhare yantre pācayejjārayetkramāt // Āk_1,23.156 // | Anandakanda (anandk_u.htm.txt) 21373072 (0.056): tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet / / bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ // Āk_1,23.67 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27822741 (0.039): kākamācī jayā brāhmī $ gāṅgerī raktacitrakaḥ & / maṇḍūkī mudgaparṇī ca % śṛṅgaveraṃ rasāṅkuśaḥ // Ras_10.53 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11796107 (0.039): kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ / / maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // Ras_10.53 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602380 (0.017): aṅkolī rājavṛkṣaśca tilaparṇī kumārikā // Rrā_3,11.20 // / maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27822750 (0.042): maṇḍūkī mudgaparṇī ca % śṛṅgaveraṃ rasāṅkuśaḥ // Ras_10.53 // / devadālī śaṅkhapuṣpī $ kākajaṅghā śatāvarī & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11796116 (0.042): maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // Ras_10.53 // / devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī / | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24583207 (0.058): nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī // RCint_8.254 // / amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26587940 (0.059): ajāmārī kākamācī devadālīndravāruṇī / / kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // Rrā_3,3.6 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602163 (0.060): mīnākṣī caiva sarpākṣī sahadevī śatāvarī // Rrā_3,11.5 // / triphalā girikarṇī ca haṃsapādī ca citrakam / | |||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26616016 (0.062): dravairhariṇakhuryā vā naramūtrayutaṃ rasam // Rrā_3,20.5 // / tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / | Anandakanda (anandk_u.htm.txt) 21331638 (0.062): citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet / / mardayettaptakhalve ca rasaṃ dhānyāmlakena ca // Āk_1,4.45 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602439 (0.056): sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // Rrā_3,11.26 // | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26564987 (0.048): meghanādo vacā hiṃgu śūraṇairmardayedrasam // Rrā_1,4.1 // / naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / | Anandakanda (anandk_u.htm.txt) 21331423 (0.055): sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet / / mardayet pūrvadhānyāmlair divārātraṃ punaśca tam // Āk_1,4.26 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26616186 (0.056): kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet / / tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // Rrā_3,20.17 // | Anandakanda (anandk_u.htm.txt) 21374958 (0.056): kṣīrakandasya kalkena vajramūṣāṃ pralepayet / / tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ // Āk_1,23.203 // | Anandakanda (anandk_u.htm.txt) 21346557 (0.059): evaṃvidhaṃ sūtarājaṃ kāntabījaṃ dvayaṃ samam / / mardayettaptakhalve ca sāmlavarge dinatrayam // Āk_1,10.25 // | Anandakanda (anandk_u.htm.txt) 21381146 (0.060): tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam // Āk_1,23.680 // / mardayettaptakhalvena ṭeṭañcilvīrasena ca / / tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam // Āk_1,23.681 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602747 (0.062): pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // Rrā_3,12.10 // / taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607983 (0.062): taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / / mardayedamlavargeṇa garbhadrāvaṇakena vā // Rrā_3,15.65 // / taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575053 (0.062): uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam // Rrā_2,3.22 // / mardayec cārdrakadrāvair yāvadbhavati golakaḥ / | Anandakanda (anandk_u.htm.txt) 21331590 (0.062): eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam / / mardayettaptakhalve tat śulbaṃ sūtacaturthakam // Āk_1,4.41 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603664 (0.064): athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam / / mardayettridinaṃ paścātpātyaṃ pātanayantrake // Rrā_3,12.73 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606124 (0.064): dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // Rrā_3,14.46 // | |||||||||
Anandakanda (anandk_u.htm.txt) 21375589 (0.050): niśācararase devi gandhakaṃ bhāvayettataḥ // Āk_1,23.249 // / bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27825830 (0.050): niśācararase devi $ gandhakaṃ bhāvayettataḥ & / bhāvayet saptavāraṃ tu % dvipadyāśca rasena tu // Ras_12.8 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11799196 (0.050): niśācararase devi gandhakaṃ bhāvayettataḥ / / bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // Ras_12.8 // | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26572298 (0.045): śuddhasūtaṃ samaṃ svarṇaṃ yāmam amlair vimardayet // Rrā_2,1.29 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26598107 (0.060): suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / / dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // Rrā_3,8.98 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26592475 (0.060): gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam / / yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // Rrā_3,5.23 // | Anandakanda (anandk_u.htm.txt) 21343571 (0.061): punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam / / taptakhalve dinaṃ devi vajramūṣāgataṃ rasam // Āk_1,9.2 // | Anandakanda (anandk_u.htm.txt) 21372546 (0.061): punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam // Āk_1,23.26 // / taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam / | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24573487 (0.061): mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // RCint_3.161 // / bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / | Anandakanda (anandk_u.htm.txt) 21332644 (0.063): tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam / | Anandakanda (anandk_u.htm.txt) 21394796 (0.064): svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet / / āroṭaṃ mākṣikaṃ kṣiptvā mūṣāyāṃ svarṇatulyakam // Āk_2,2.34 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599551 (0.064): somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // Rrā_3,9.49 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595211 (0.064): mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // Rrā_3,7.25 // / bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | |||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596168 (0.047): suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21390914 (0.044): dolāyantre sāranāle mākṣikaṃ svedayeddinam // Āk_2,1.112 // | Anandakanda (anandk_u.htm.txt) 21390101 (0.048): vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // Āk_2,1.53 // / sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / | Anandakanda (anandk_u.htm.txt) 21331861 (0.052): kalkayetpāradaṃ tena mardayettaddravairapi // Āk_1,4.63 // / ḍolāyantre pacedekadinamevaṃ ca saptadhā / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3928655 (0.054): vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / / sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604143 (0.054): dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596071 (0.054): amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // Rrā_3,7.84 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599460 (0.055): caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // Rrā_3,9.42 // / mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Yasodhara: Rasaprakasasudhakara (yrasprau.htm.txt) 2484696 (0.057): samāṃśāni ca sarvāṇi $ mardayennimbukadravaiḥ & / niṣecayedekadinaṃ % paścād golaṃ tu kārayet // YRps_2.103 // | Yasodhara: Rasaprakasasudhakara (yrasprpu.htm.txt) 22368028 (0.057): samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / / niṣecayedekadinaṃ paścād golaṃ tu kārayet // YRps_2.103 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576931 (0.061): sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet / / taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet // Rrā_2,3.155 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26580966 (0.062): yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet // Rrā_2,6.7 // / pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26579842 (0.062): viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā // Rrā_2,5.2 // / āsāṃ dravairdinaṃ khalve mardayettatsamuddharet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26572261 (0.063): tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ // Rrā_2,1.26 // / mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ / | Anandakanda (anandk_u.htm.txt) 21332847 (0.063): dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam // Āk_1,4.141 // / tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26567235 (0.063): vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / / saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // Rrā_1,7.3 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599639 (0.063): sarvametattaptakhalve haṃsapādyā dravairdinam // Rrā_3,9.55 // / marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10617420 (0.063): samaṃ kṛtvāranālena svedayecca dinatrayam // VRrs_11.49 // / maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595475 (0.063): bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // Rrā_3,7.43 // / marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605498 (0.063): siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / / gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // Rrā_3,14.3 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26573669 (0.064): mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam // Rrā_2,2.64 // / marditaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam / | |
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602508 (0.046): trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam / / svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // Rrā_3,11.31 // | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602508 (0.062): trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam / / svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // Rrā_3,11.31 // | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26582274 (0.041): nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam / / mardayettaptakhalve tu kṣālayetkāñjikaistataḥ // Rrā_2,7.2 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568415 (0.044): liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // Rrā_1,8.27 // / taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599463 (0.048): caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // Rrā_3,9.42 // / mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26566725 (0.050): punarnavāmeghanādadravair dhānyābhrakaṃ dinam / / mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // Rrā_1,6.11 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26579842 (0.050): viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā // Rrā_2,5.2 // / āsāṃ dravairdinaṃ khalve mardayettatsamuddharet / | Anandakanda (anandk_u.htm.txt) 21391729 (0.051): taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596278 (0.052): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,7.98 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596340 (0.052): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597560 (0.052): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,8.60 // | Anandakanda (anandk_u.htm.txt) 21331817 (0.052): kṛtvāloḍyāranālena taddravaiḥ svedayeddinam // Āk_1,4.59 // / yantre niyāmake saptavāsaraṃ taṃ ca dīpayet / | Anandakanda (anandk_u.htm.txt) 21343581 (0.052): pacedbhūdharayantre ca punaḥ saṃmardayecca tam / / pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ // Āk_1,9.3 // | Anandakanda (anandk_u.htm.txt) 21372556 (0.052): pacedbhūdharayantre ca punaḥ saṃmardayecca tam // Āk_1,23.27 // / pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599475 (0.052): bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // Rrā_3,9.43 // / haṃsapādyā dravairevaṃ taptakhalve dināvadhi / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588102 (0.053): kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // Rrā_3,3.18 // / mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26577101 (0.054): kṣipejjambīragarbhe taṃ vastre baddhvā tryahaṃ pacet // Rrā_2,3.167 // / dolāyantre sāranāle jāyate guṭikā śubhā / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589632 (0.054): pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 // / ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568552 (0.055): liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // Rrā_1,8.36 // / dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575445 (0.055): sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam // Rrā_2,3.49 // / mardayedamlavargeṇa dolāyantre sakāñjike / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588536 (0.056): pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // Rrā_3,3.47 // / nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Yasodhara: Rasaprakasasudhakara (yraspriu.htm.txt) 21134298 (0.057): mardayennimbukadravaiḥ YRps_2.103b / mardayennimbukadrāvair YRps_2.73a | |
Yasodhara: Rasaprakasasudhakara (yrasprau.htm.txt) 2484696 (0.044): samāṃśāni ca sarvāṇi $ mardayennimbukadravaiḥ & / niṣecayedekadinaṃ % paścād golaṃ tu kārayet // YRps_2.103 // | Yasodhara: Rasaprakasasudhakara (yrasprpu.htm.txt) 22368028 (0.044): samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / / niṣecayedekadinaṃ paścād golaṃ tu kārayet // YRps_2.103 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26567235 (0.045): vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / / saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // Rrā_1,7.3 // | Anandakanda (anandk_u.htm.txt) 21343581 (0.047): pacedbhūdharayantre ca punaḥ saṃmardayecca tam / / pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ // Āk_1,9.3 // | Anandakanda (anandk_u.htm.txt) 21372556 (0.047): pacedbhūdharayantre ca punaḥ saṃmardayecca tam // Āk_1,23.27 // / pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ / | Anandakanda (anandk_u.htm.txt) 21399150 (0.050): muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet // Āk_2,7.82 // | Anandakanda (anandk_u.htm.txt) 21391702 (0.050): vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // Āk_2,1.171 // / dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // Āk_2,1.172 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568415 (0.051): liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // Rrā_1,8.27 // / taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Anandakanda (anandk_u.htm.txt) 21394272 (0.051): sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam // Āk_2,1.360 // / tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589675 (0.052): yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588563 (0.052): jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // Rrā_3,3.49 // / kulatthakodravakvāthais traiphale vā kaṣāyake / | Anandakanda (anandk_u.htm.txt) 21345585 (0.054): etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 // / mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26572261 (0.054): tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ // Rrā_2,1.26 // / mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ / | Anandakanda (anandk_u.htm.txt) 21390101 (0.054): vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // Āk_2,1.53 // / sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26579842 (0.054): viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā // Rrā_2,5.2 // / āsāṃ dravairdinaṃ khalve mardayettatsamuddharet / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3928655 (0.055): vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / / sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568552 (0.055): liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // Rrā_1,8.36 // / dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602542 (0.056): dinānte bandhayedvastre dolāyantre tryahaṃ pacet / / pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // Rrā_3,11.34 // | Anandakanda (anandk_u.htm.txt) 21331817 (0.057): kṛtvāloḍyāranālena taddravaiḥ svedayeddinam // Āk_1,4.59 // / yantre niyāmake saptavāsaraṃ taṃ ca dīpayet / | Anandakanda (anandk_u.htm.txt) 21391729 (0.057): taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / | |
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27812660 (0.018): śrotumicchāmi deveśa % vaktumarhasi tattvataḥ // Ras_1.32 // / śrībhairava uvāca / sādhu pṛṣṭaṃ mahābhāge $ guhyādguhyataraṃ tvayā & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786033 (0.018): śrotumicchāmi deveśa vaktumarhasi tattvataḥ // Ras_1.32 // / śrībhairava uvāca / sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332173 (0.036): punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam / / gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam // Āk_1,4.87 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603078 (0.049): vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / / trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // Rrā_3,12.31 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603079 (0.0): vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / / trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // Rrā_3,12.31 // | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11796439 (0.048): taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / / amlavetasajambīra- bījapūrāmlabhūkhagaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602985 (0.053): yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // Rrā_3,12.25 // / amlavetasajaṃbīrabījapūrakabhūkhagaiḥ / / tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27823071 (0.057): taptakhallakṛtā piṣṭiḥ $ ślakṣṇam alpālpamabhrakam & / amlavetasajambīra- % bījapūrāmlabhūkhagaiḥ \ | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603017 (0.033): dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // Rrā_3,12.27 // / yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Anandakanda (anandk_u.htm.txt) 21332208 (0.058): daśaniṣkaṃ śuddhagandhaṃ dhānyābhraṃ daśaniṣkakam // Āk_1,4.89 // / jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332224 (0.0): vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ / / iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham // Āk_1,4.91 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332225 (0.054): vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ / / iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham // Āk_1,4.91 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332168 (0.0): grasate guhyasūto'yaṃ sarvasiddhiprado bhavet // Āk_1,4.86 // / | Anandakanda (anandk_u.htm.txt) 21382088 (0.052): daśasaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.5 // / | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26609138 (0.023): bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet / / tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // Rrā_3,16.16 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335796 (0.062): bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet / / evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ // Āk_1,4.359 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332108 (0.0): evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam / / | Anandakanda (anandk_u.htm.txt) 21382121 (0.025): eṣa devi raso divyo dehadravyakaro bhavet / / | Anandakanda (anandk_u.htm.txt) 21382087 (0.056): daśasaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.5 // / | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10774556 (0.059): tatraivā 'nyaṃ pravakṣyāmi markaṭītīrthamuttamam / / yatra snātvā mahārāja kāmato 'kāmato 'pi vā // RKS_9.17 // | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332025 (0.036): veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite / / bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake // Āk_1,4.76 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603077 (0.053): vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603026 (0.039): dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // Rrā_3,12.27 // / yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Anandakanda (anandk_u.htm.txt) 21332054 (0.058): pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam // Āk_1,4.78 // / anena lepayed gartadvayam ekeṣṭakāntare / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332069 (0.0): garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ // Āk_1,4.79 // / aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332069 (0.054): garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ // Āk_1,4.79 // / aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575494 (0.039): sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ / / mardayed dinamekaṃ tu vajramūṣāndhitaṃ dhamet // Rrā_2,3.53 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576493 (0.048): tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ // Rrā_2,3.124 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610448 (0.049): biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / / tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // Rrā_3,16.109 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26572260 (0.053): tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ // Rrā_2,1.26 // / mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ / | Salinatha: Rasamanjari (salrasmu.htm.txt) 26212037 (0.054): mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / / evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // Rmañj_6.236 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610220 (0.054): suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / / divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // Rrā_3,16.93 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3962807 (0.059): rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / / mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26573845 (0.060): triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ / / marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ // Rrā_2,2.77 // | Anandakanda (anandk_u.htm.txt) 21373824 (0.061): tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ // Āk_1,23.120 // / mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake / | Anandakanda (anandk_u.htm.txt) 21373452 (0.064): rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam / / tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam // Āk_1,23.94 // | Anandakanda (anandk_u.htm.txt) 21373288 (0.064): jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet / / divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam // Āk_1,23.82 // | ||||||||||
Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27154412 (0.061): taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / / pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // GRht_3.19 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332360 (0.0): sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye // Āk_1,4.100 // / saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / | Anandakanda (anandk_u.htm.txt) 21332395 (0.0): saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // | Anandakanda (anandk_u.htm.txt) 21332833 (0.005): etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // Āk_1,4.140 // | Anandakanda (anandk_u.htm.txt) 21332533 (0.019): tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / | Manusmrti (manu2piu.htm.txt) 2545442 (0.061): saptasapta parāvarān Mn_1.105b / sapta sapta parāvarān Mn_3.38b / saptāgārāṃś cared bhaikṣaṃ Mn_11.122[121M]c | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332395 (0.033): saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // / | Anandakanda (anandk_u.htm.txt) 21332533 (0.054): tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / / <ṣaṣṭaḥ prakāraḥ> | Anandakanda (anandk_u.htm.txt) 21332653 (0.064): arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // Āk_1,4.124 // / mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī / | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27823147 (0.042): śatāvarī gadā rambhā $ meghanādā punarnavā & / śigruko yavaciñcā ca % bhāvitaṃ tadrasaiḥ kramāt // Ras_11.24 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11796514 (0.042): śatāvarī gadā rambhā meghanādā punarnavā / / śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // Ras_11.24 // | Anandakanda (anandk_u.htm.txt) 21332656 (0.045): arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // Āk_1,4.124 // / mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī / | Anandakanda (anandk_u.htm.txt) 21332427 (0.048): kākamācī meghanādo matsyākṣī ca punarnavā / / apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // Āk_1,4.106 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603239 (0.052): śatāvarī tālamūlī kadalī taṇḍulīyakam / / arkaḥ punarnavā śigruryavaciñcā hyanukramāt // Rrā_3,12.42 // | Anandakanda (anandk_u.htm.txt) 21332865 (0.063): munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam // Āk_1,4.142 // / matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā / / apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca // Āk_1,4.143 // | |||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332337 (0.0): sṛṣṭitrayais tumburubhir mardayed amlavargakaiḥ // Āk_1,4.98 // / saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / | Anandakanda (anandk_u.htm.txt) 21332395 (0.0): saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // | Anandakanda (anandk_u.htm.txt) 21332833 (0.005): etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // Āk_1,4.140 // | Anandakanda (anandk_u.htm.txt) 21332532 (0.019): tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332395 (0.028): saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // / | Anandakanda (anandk_u.htm.txt) 21332533 (0.047): tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / / <ṣaṣṭaḥ prakāraḥ> | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332337 (0.0): sṛṣṭitrayais tumburubhir mardayed amlavargakaiḥ // Āk_1,4.98 // / saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / | Anandakanda (anandk_u.htm.txt) 21332360 (0.004): sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye // Āk_1,4.100 // / saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / | Anandakanda (anandk_u.htm.txt) 21332833 (0.005): etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // Āk_1,4.140 // | Anandakanda (anandk_u.htm.txt) 21332532 (0.020): tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332533 (0.047): tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / / <ṣaṣṭaḥ prakāraḥ> | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603188 (0.051): {abhra:: preparation for cāraṇa} / arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Anandakanda (anandk_u.htm.txt) 21389849 (0.055): | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3965071 (0.064): ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet // VRrs_14.7 // | Anandakanda (anandk_u.htm.txt) 21332645 (0.064): tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam / / arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // Āk_1,4.124 // | ||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603193 (0.022): arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / / kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // Rrā_3,12.38 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603269 (0.022): arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / / kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // Rrā_3,12.44 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594616 (0.029): arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // Rrā_3,6.110 // / kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603360 (0.034): mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // Rrā_3,12.50 // | Anandakanda (anandk_u.htm.txt) 21345334 (0.051): ruddhvā taṃ saṃpuṭe pacyātkukkuṭākhye puṭe pacet / | Anandakanda (anandk_u.htm.txt) 21332552 (0.055): ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // Āk_1,4.116 // | Anandakanda (anandk_u.htm.txt) 21332699 (0.055): kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham // Āk_1,4.128 // / kapotākhye puṭe pacyādevaṃ viṃśativārakam / | Anandakanda (anandk_u.htm.txt) 21332476 (0.060): tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet // Āk_1,4.110 // | Anandakanda (anandk_u.htm.txt) 21345658 (0.060): kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe / / kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet // Āk_1,9.154 // | ||||||||||||
Anandakanda (anandk_u.htm.txt) 21332434 (0.047): caturvāraṃ pacedevaṃ mardayecca punastathā / / etairekaikadhā mardyaṃ puṭapākaṃ pṛthak pṛthak // Āk_1,4.107 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26564731 (0.053): ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / / mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // Rrā_1,3.28 // | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4459513 (0.058): cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / / puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // Rcūm_10.18 // | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10605518 (0.058): cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / / puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // VRrs_2.19 // | Anandakanda (anandk_u.htm.txt) 21373077 (0.059): bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ // Āk_1,23.67 // / puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603210 (0.061): tridhā ca mūlakadrāvai rambhākandadravaistridhā // Rrā_3,12.39 // | |||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332346 (0.048): mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī // Āk_1,4.99 // / punarnavā meghanādo yavaciñcā ca śigrukaḥ / | Anandakanda (anandk_u.htm.txt) 21332866 (0.048): munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam // Āk_1,4.142 // / matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā / / apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca // Āk_1,4.143 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27816240 (0.052): śatāvarī bhṛṅgarājaḥ % śarapuṅkhā punarnavā // Ras_5.2 // / maṇḍūkaparṇī matsyākṣī $ brahmadaṇḍī śikhaṇḍinī & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11789612 (0.052): śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // Ras_5.2 // / maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī / | Anandakanda (anandk_u.htm.txt) 21332658 (0.053): arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // Āk_1,4.124 // / mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602208 (0.058): mahābalā nāgabalā meghanādaḥ punarnavā // Rrā_3,11.8 // / meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3943217 (0.063): * mahābalā nāgabalā meghanādā punarnavā // VRrsṬī_8.62;12 / * meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / | ||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332412 (0.047): nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // Āk_1,4.104 // / caturvāraṃ puṭedevaṃ mardayecca punastathā / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603241 (0.040): śatāvarī tālamūlī kadalī taṇḍulīyakam / / arkaḥ punarnavā śigruryavaciñcā hyanukramāt // Rrā_3,12.42 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332551 (0.043): taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / / ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // Āk_1,4.116 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603270 (0.054): kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // Rrā_3,12.44 // | Anandakanda (anandk_u.htm.txt) 21332406 (0.060): nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // Āk_1,4.104 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603360 (0.064): mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // Rrā_3,12.50 // / tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // Rrā_3,12.51 // | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332671 (0.054): balā tumbī kuberākṣī vyoṣaṃ tumburupīlunī // Āk_1,4.126 // / aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602542 (0.058): dinānte bandhayedvastre dolāyantre tryahaṃ pacet / / pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // Rrā_3,11.34 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603302 (0.064): sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // Rrā_3,12.46 // / pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603318 (0.047): kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // Rrā_3,12.47 // / sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3963473 (0.056): haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam / / mardyaṃ karkoṭikāyāśca rasena viniyojayet // VRrs_12.149 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591555 (0.060): gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // Rrā_3,4.123 // / haṃsapāccitrakadrāvair dinamekaṃ vimardayet / | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332833 (0.018): kāsīsaṃ tuvarīṃ kṣiptvā pūrvābhiṣavayogataḥ / / etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // Āk_1,4.140 // | Anandakanda (anandk_u.htm.txt) 21332337 (0.019): saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / | Anandakanda (anandk_u.htm.txt) 21332395 (0.020): saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332395 (0.054): saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // / | Anandakanda (anandk_u.htm.txt) 21332360 (0.058): saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334783 (0.030): tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / / tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // Āk_1,4.285 // | Anandakanda (anandk_u.htm.txt) 21334831 (0.041): tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // / tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589675 (0.045): yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569210 (0.046): jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // Rrā_1,8.79 // / svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26614583 (0.046): chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // Rrā_3,19.52 // / kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Anandakanda (anandk_u.htm.txt) 21345585 (0.047): etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 // / mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596281 (0.047): tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / / mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,7.98 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596342 (0.047): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597563 (0.047): mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / / mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,8.60 // | Anandakanda (anandk_u.htm.txt) 21335210 (0.047): tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Anandakanda (anandk_u.htm.txt) 21398499 (0.048): piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593127 (0.048): vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // Rrā_3,6.7 // / punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Anandakanda (anandk_u.htm.txt) 21374891 (0.049): jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // Āk_1,23.198 // / ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588308 (0.050): tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // Rrā_3,3.33 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568893 (0.050): ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // Rrā_1,8.59 // / svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / | Camunda (Kayastha [= Kayasthacamunda], or Canda; around 1490 CE): Rasasamketakalika [=Rasasanketakalika] (rassanku.htm.txt) 15586362 (0.052): gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / / svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // Rsk_2.20 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26581132 (0.052): dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet // Rrā_2,6.18 // / punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568414 (0.052): liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // Rrā_1,8.27 // / taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600423 (0.052): yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // Rrā_3,9.110 // / mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589632 (0.053): pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 // / ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | |
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603360 (0.039): mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // Rrā_3,12.50 // | Anandakanda (anandk_u.htm.txt) 21332476 (0.043): tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet // Āk_1,4.110 // | Anandakanda (anandk_u.htm.txt) 21334831 (0.050): tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // / tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ / | Anandakanda (anandk_u.htm.txt) 21334783 (0.051): tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / / tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // Āk_1,4.285 // | Anandakanda (anandk_u.htm.txt) 21345587 (0.053): etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 // / mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / | Anandakanda (anandk_u.htm.txt) 21332407 (0.055): nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // Āk_1,4.104 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594616 (0.059): kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594743 (0.061): nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603192 (0.063): arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / / kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // Rrā_3,12.38 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603268 (0.063): arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / / kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // Rrā_3,12.44 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569510 (0.064): tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // Rrā_1,8.99 // / gajākhye jāyate bhasma catvāriṃśativaṅgakam / | Anandakanda (anandk_u.htm.txt) 21345496 (0.064): śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe / / ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam // Āk_1,9.142 // | |||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26577191 (0.046): pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam // Rrā_2,3.173 // / dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam / | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24576092 (0.057): tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595501 (0.058): pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // Rrā_3,7.45 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26608294 (0.063): taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // Rrā_3,15.88 // / mardayeddinamekaṃ tu garbhe dravati tad drutam / | Salinatha: Rasamanjari (salrasmu.htm.txt) 26208990 (0.063): dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // Rmañj_6.28 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3965439 (0.063): gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā // VRrs_14.32 // | |||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26617552 (0.052): grasate sarvalohāni satvāni vividhāni ca / / yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // Rrā_3,20.109 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26609197 (0.060): grasate sarvalohāni satvāni vividhāni ca / / vajrādisarvalohāni dattāni ca mṛtāni ca / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21372543 (0.039): | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4459502 (0.062): tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // Rcūm_10.17 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3924424 (0.062): tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // VRrs_2.17 // | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10605507 (0.062): tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // VRrs_2.18 // | |||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595422 (0.033): ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam // Rrā_3,7.39 // / trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605375 (0.052): abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // Rrā_3,13.100 // / {abhiṣeka (2)} / trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam / | |||||||||||||||||||
Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14756764 (0.056): evāhamidaṃ sarvamiti sarvasamarasīkaraṇāt samaṃ sakalam | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21398968 (0.046): śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet // Āk_2,7.69 // / arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet / | Camunda (Kayastha [= Kayasthacamunda], or Canda; around 1490 CE): Rasasamketakalika [=Rasasanketakalika] (rassanku.htm.txt) 15588330 (0.049): tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603188 (0.051): arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26574804 (0.052): tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet / / dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet // Rrā_2,3.4 // | Anandakanda (anandk_u.htm.txt) 21346415 (0.052): aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam / / pārade jārayedevaṃ kramādbījaṃ sureśvari // Āk_1,10.14 // | Salinatha: Rasamanjari (salrasmu.htm.txt) 26213545 (0.055): gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / / arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // Rmañj_6.333 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26565402 (0.055): sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // Rrā_1,4.29 // / ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597344 (0.056): drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / / ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // Rrā_3,8.45 // | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27905584 (0.058): samāṃśaṃ samamākṣīkaṃ Ras_8.51c / samāṃśaṃ suragopasya Ras_7.120a | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605318 (0.058): pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // Rrā_3,13.97 // | Salinatha: Rasamanjari (salrasmu.htm.txt) 26206091 (0.060): dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Anandakanda (anandk_u.htm.txt) 21375462 (0.061): sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // Āk_1,23.239 // / ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe / | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27905574 (0.061): samāṃśaṃ rasarājasya Ras_8.52c / samāṃśaṃ śilayā hatam Ras_11.160d | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610773 (0.061): kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam / / etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / | Anandakanda (anandk_u.htm.txt) 21391312 (0.062): dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam / / śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet // Āk_2,1.142 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604534 (0.063): ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // Rrā_3,13.47 // / dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā / | Anandakanda (anandk_u.htm.txt) 21331675 (0.063): vakṣyāmi tiryakpatanaṃ sūtaṃ dhānyābhrakaṃ samam / / dhānyāmlairmardayedyāmaṃ tiryakpātanayantrake // Āk_1,4.48 // | Anandakanda (anandk_u.htm.txt) 21373606 (0.063): snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ / | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24571857 (0.064): etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / | Rasadhyaya (with Tika), verses 1-302 (rasadhau.htm.txt) 19574216 (0.064): etatsarvaṃ samāṃśaṃ tu $ mardyaṃ jambīrajairdravaiḥ & | |
Anandakanda (anandk_u.htm.txt) 21332346 (0.045): mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī // Āk_1,4.99 // / punarnavā meghanādo yavaciñcā ca śigrukaḥ / | Anandakanda (anandk_u.htm.txt) 21332426 (0.053): kākamācī meghanādo matsyākṣī ca punarnavā / / apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // Āk_1,4.106 // | Anandakanda (anandk_u.htm.txt) 21332865 (0.053): munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam // Āk_1,4.142 // / matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā / / apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca // Āk_1,4.143 // | Anandakanda (anandk_u.htm.txt) 21398968 (0.061): śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet // Āk_2,7.69 // / arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602208 (0.061): mahābalā nāgabalā meghanādaḥ punarnavā // Rrā_3,11.8 // / meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602163 (0.063): mīnākṣī caiva sarpākṣī sahadevī śatāvarī // Rrā_3,11.5 // / triphalā girikarṇī ca haṃsapādī ca citrakam / | |||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26566885 (0.055): taṇḍulī vajravallī ca tālamūlī punarnavā / / cāṅgerī maricaṃ caiva balāyāḥ payasā saha // Rrā_1,6.22 // | Anandakanda (anandk_u.htm.txt) 21332427 (0.060): kākamācī meghanādo matsyākṣī ca punarnavā / / apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // Āk_1,4.106 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332491 (0.054): nāgavallī ca musalī kuberākṣī ca śigrukaḥ // Āk_1,4.111 // / tumbī tumburur aṅkolabalāpāmārgakāḥ priye / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594616 (0.053): arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // Rrā_3,6.110 // / kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Anandakanda (anandk_u.htm.txt) 21332407 (0.055): nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // Āk_1,4.104 // | Anandakanda (anandk_u.htm.txt) 21345092 (0.055): bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham // Āk_1,9.112 // / kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603192 (0.060): arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / / kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // Rrā_3,12.38 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603268 (0.060): arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / / kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // Rrā_3,12.44 // | ||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603366 (0.020): tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // Rrā_3,12.51 // | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603376 (0.011): tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // Rrā_3,12.51 // / sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603384 (0.0): sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / / etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // Rrā_3,12.52 // | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605417 (0.056): dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / / dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // Rrā_3,13.104 // | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15928132 (0.051): pūjādyārdhyādikaṃ sarvamasyāṃ pūrvoktavañcaret // NarP_1,70.133 // | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21029273 (0.058): vyaktireva vācyeti paddhatigataivakārasvārasyamanuruddhya pakṣāntaramāha / yadvetitha// pūrvokteti// etacchabdaniṣṭhaśakterayaṃ viṣaya iti | Brahmanda-Purana (brndp1_u.htm.txt) 8500156 (0.061): pūrva kṛtayukaṃ nāma tatastretī vidhīyate / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2098975 (0.064): athavodgranthameva pūrvoktamarthamuktavoktaśaṅkottaratvena samasto 'pi | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9056776 (0.064): vivitsā nirṇayaś caiva Nar_M1.30c / vividhāṇi ca ratnāni Mn_12.61c / vividhāni ca śīlpāni Mn_2.240c / vividhāni bhayāni ca Mn_12.77d | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334130 (0.019): athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam // Āk_1,4.239 // / kāsīsaṃ pañcalavaṇaṃ mākṣīkaṃ gandhakaṃ tathā / / kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet // Āk_1,4.240 // | Anandakanda (anandk_u.htm.txt) 21335389 (0.053): <1. vaḍavānalaviḍaḥ> / sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam // Āk_1,4.329 // | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24571976 (0.059): tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // RCint_3.71 // / gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821979 (0.062): tadā kāsīsasaurāṣṭrī- % kṣāratrayakaṭutrayam // Ras_9.13 // / gandhakaṃ ca sitaṃ hiṅgu- $ lavaṇāni ca ṣaṭ tathā & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11795345 (0.062): tadā kāsīsasaurāṣṭrī- kṣāratrayakaṭutrayam // Ras_9.13 // / gandhakaṃ ca sitaṃ hiṅgu- lavaṇāni ca ṣaṭ tathā / | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332335 (0.005): saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / | Anandakanda (anandk_u.htm.txt) 21332393 (0.005): saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // | Anandakanda (anandk_u.htm.txt) 21332531 (0.018): abhrakasya daśāṃśaṃ tu sarvametadvimardayet // Āk_1,4.114 // / tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21390915 (0.050): | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604144 (0.057): dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595732 (0.058): ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596070 (0.059): amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // Rrā_3,7.84 // | Anandakanda (anandk_u.htm.txt) 21331817 (0.063): kṛtvāloḍyāranālena taddravaiḥ svedayeddinam // Āk_1,4.59 // / yantre niyāmake saptavāsaraṃ taṃ ca dīpayet / | Anandakanda (anandk_u.htm.txt) 21391309 (0.063): | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576930 (0.063): sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet / / taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet // Rrā_2,3.155 // | ||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27816420 (0.048): triśūlī kṛṣṇamārjārī $ cakrikā kṣīrakukkuṭī & / devadālī śaṅkhapuṣpī % kākamācī hanūmatī // Ras_5.18 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11789790 (0.048): triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī / / devadālī śaṅkhapuṣpī kākamācī hanūmatī // Ras_5.18 // | Anandakanda (anandk_u.htm.txt) 21332427 (0.048): rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā // Āk_1,4.105 // / kākamācī meghanādo matsyākṣī ca punarnavā / / apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // Āk_1,4.106 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605111 (0.052): {sarvasattvamelāpana (2)} / varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā / | Anandakanda (anandk_u.htm.txt) 21332655 (0.053): arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // Āk_1,4.124 // / mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26587940 (0.059): ajāmārī kākamācī devadālīndravāruṇī / / kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // Rrā_3,3.6 // | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27152827 (0.061): punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ / śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5971624 (0.062): jīvantīṃ śatavīryāṃ ca vikasāṃ sa punarnavām || 78 || / aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām | | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27823228 (0.063): kadalīkandaniryāsair $ mūlakandarasena ca & / kākamācī ca mīnākṣī % apāmārgo munistathā // Ras_11.31 // | Anandakanda (anandk_u.htm.txt) 21332345 (0.063): mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī // Āk_1,4.99 // / punarnavā meghanādo yavaciñcā ca śigrukaḥ / | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4458251 (0.064): sarpākṣī vandhyakarkoṭī jalabimbī ca jambukī / / punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī // Rcūm_8.1 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.064): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / / punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ // Rajni_4.5 | |||||||||
Anandakanda (anandk_u.htm.txt) 21391309 (0.053): | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576949 (0.062): kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam // Rrā_2,3.156 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3954576 (0.062): * vajravallyā dravairmardyaṃ dinaṃ vā peṣayeddṛḍham // VRrsṬī_10.32;6 | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26587942 (0.044): ajāmārī kākamācī devadālīndravāruṇī / / kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // Rrā_3,3.6 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603404 (0.052): vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā / / maṇḍūkī agnimathano vikhyātā siddhamūlikā // Rrā_3,12.54 // | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4458296 (0.063): tittiḍī meṣaśṛṅgī ca tulasī śyāmaparṇikā / / śvetādriparṇikā ceti sarpākṣyādigaṇo mataḥ // Rcūm_8.6 // | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606137 (0.058): saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / / tato divyauṣadhaireva mardayeddivasatrayam // Rrā_3,14.47 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595960 (0.059): anena tārapatrāṇi karṣamekaṃ pralepayet / / pūrvavat pātanāyantre pācayeddivasatrayam // Rrā_3,7.77 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575271 (0.059): tridinaṃ dolakāyantre pācayet sāranālake // Rrā_2,3.38 // | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605519 (0.040): dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // Rrā_3,14.4 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606135 (0.052): saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / / tato divyauṣadhaireva mardayeddivasatrayam // Rrā_3,14.47 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602750 (0.052): pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // Rrā_3,12.10 // / taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / | Salinatha: Rasamanjari (salrasmu.htm.txt) 26211362 (0.057): pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / / jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603432 (0.061): dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // Rrā_3,12.56 // / tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597905 (0.061): vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / / punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // Rrā_3,8.84 // | Anandakanda (anandk_u.htm.txt) 21373904 (0.063): sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ // Āk_1,23.126 // | ||||||||||||||
Anandakanda (anandk_u.htm.txt) 21346414 (0.023): tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu // Āk_1,10.13 // / aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam / | Anandakanda (anandk_u.htm.txt) 21333354 (0.047): mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu // Āk_1,4.180 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27815685 (0.062): dvimāsena dvitīyāṃśaṃ $ tṛtīyāṃśaṃ tribhirbhavet & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11789057 (0.062): dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / | |||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11796777 (0.033): ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // Ras_11.44 // / catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27823404 (0.045): ṣoḍaśāṃśena tadvattaṃ % dolāyāṃ tu caredrasaḥ // Ras_11.44 // / catuḥṣaṣṭiguṇaṃ devi $ dvātriṃśadguṇameva vā & | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27153664 (0.047): samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi / / aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // GRht_3.12 // | Anandakanda (anandk_u.htm.txt) 21338941 (0.048): tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam // Āk_1,5.82 // / dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt / | |||||||||||||||||
Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17327113 (0.058): vyavadhānādigrahaṇena caitaddarśayaty anyavastuno 'pi anyatvaṃ / tattulyayogyatārūpāpekṣam eva, na tadanapekṣam upeyam | tathā cāsmad | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9643691 (0.062): api prāpakatvaṃ tadyogyatā ca / avyavahitāyām arthakriyāyāṃ pramāṇasya | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25349925 (0.064): svaśarīramupalabdhiyogyaṃ bhavati, yogyatvāccopalabhyet, yo hi yatra / bhavati tasya sahaivādhāreṇātmopalabdhiyogyo bhavati, na ceha tathā, ato | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27822946 (0.040): dravanti tasya pāpāni % kurvannapi na lipyate // Ras_11.6 // / jāraṇā dvividhā bāla- $ jāraṇā baddhajāraṇā & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11796312 (0.040): dravanti tasya pāpāni kurvannapi na lipyate // Ras_11.6 // / jāraṇā dvividhā bāla- jāraṇā baddhajāraṇā / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3945328 (0.051): patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27890979 (0.054): jāraṇādbandhanaṃ bhavet Ras_10.12d / jāraṇā dvividhā bāla- Ras_11.7a / jāraṇā baddhajāraṇā Ras_11.7b | |||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604066 (0.058): dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // Rrā_3,13.16 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333374 (0.006): kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333376 (0.042): kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ / / | Anandakanda (anandk_u.htm.txt) 21333165 (0.047): dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam / / aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt // Āk_1,4.167 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333347 (0.006): evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333348 (0.042): evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ / / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599097 (0.018): cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,9.17 // | Anandakanda (anandk_u.htm.txt) 21337562 (0.027): nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_1,4.494 // | Anandakanda (anandk_u.htm.txt) 21391487 (0.030): dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / / piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_2,1.155 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593863 (0.034): tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,6.59 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606408 (0.034): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.65 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606645 (0.034): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.82 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606294 (0.036): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / / tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // Rrā_3,14.58 // | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24574902 (0.036): dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / / piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576174 (0.037): ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_2,3.102 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602910 (0.038): vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // Rrā_3,12.20 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26566795 (0.038): dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // Rrā_1,6.15 // / piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Anandakanda (anandk_u.htm.txt) 21392823 (0.042): tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet / / mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // Āk_2,1.251 // | Anandakanda (anandk_u.htm.txt) 21335090 (0.043): cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26616061 (0.047): tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594161 (0.049): śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / / tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // Rrā_3,6.79 // | Anandakanda (anandk_u.htm.txt) 21374833 (0.049): taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet / / jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ // Āk_1,23.195 // | Anandakanda (anandk_u.htm.txt) 21400801 (0.055): golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet // Āk_2,8.88 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26587573 (0.055): golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | |||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588216 (0.056): marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // Rrā_3,3.26 // / ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599096 (0.064): cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,9.17 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26616672 (0.062): viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333494 (0.051): stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam / / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333509 (0.049): nārīstanyena tenaiva mūṣāmantaḥ pralepayet // Āk_1,4.192 // / tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605096 (0.051): trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam / | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26598867 (0.063): strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // Rrā_3,9.2 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333458 (0.051): | Anandakanda (anandk_u.htm.txt) 21382592 (0.062): | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333478 (0.049): sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet // Āk_1,4.189 // / milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575922 (0.058): strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet // Rrā_2,3.84 // | Anandakanda (anandk_u.htm.txt) 21333901 (0.062): ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet // Āk_1,4.222 // / anena lepayenmūṣāṃ hemavajraṃ milatyalam / | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605193 (0.064): {dvandvamelāpaka} / kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27820967 (0.024): ataḥ paraṃ pravakṣyāmi $ dvaṃdvamelāpanaṃ śṛṇu // Ras_8.24 // / varṣābhūkadalīkanda- $ kākamācīpunarnavāḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794334 (0.024): ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // Ras_8.24 // / varṣābhūkadalīkanda- kākamācīpunarnavāḥ / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27820970 (0.044): varṣābhūkadalīkanda- $ kākamācīpunarnavāḥ & / cūrṇaṃ narakapālaṃ ca % guñjāṭaṅkaṇasaṃyutam \ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794337 (0.044): varṣābhūkadalīkanda- kākamācīpunarnavāḥ / / cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605334 (0.007): pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Rrā_3,13.98 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794370 (0.020): kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / / andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.27 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605271 (0.020): kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / / aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Rrā_3,13.94 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821020 (0.024): guñjāṭaṅkaṇasaṃyuktaṃ % vaṅgābhraṃ milati kṣaṇāt // Ras_8.28 // / abhrakaṃ cūrṇayitvā tu $ kākamācīrasaplutam & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794386 (0.024): guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.28 // / abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Anandakanda (anandk_u.htm.txt) 21381856 (0.052): andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt / | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11799839 (0.055): tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / / tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // Ras_12.56 // | Anandakanda (anandk_u.htm.txt) 21333710 (0.055): andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821163 (0.055): andhamūṣāgataṃ dhmātaṃ % saṃkaraṃ milati kṣaṇāt // Ras_8.38 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794529 (0.055): andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // Ras_8.38 // | Anandakanda (anandk_u.htm.txt) 21381876 (0.059): bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / / andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // Āk_1,23.738 // | Anandakanda (anandk_u.htm.txt) 21381279 (0.059): dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca / / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // Āk_1,23.691 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3927265 (0.060): sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / / mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // VRrs_2.154 // | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10607616 (0.060): sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / / mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // VRrs_2.162 // | Anandakanda (anandk_u.htm.txt) 21380968 (0.061): tadbhasma palamekaṃ tu palamekaṃ ca gandhakam // Āk_1,23.666 // / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt / | Anandakanda (anandk_u.htm.txt) 21381121 (0.061): tadbhasma palamekaṃ tu palamekaṃ tu gandhakam // Āk_1,23.678 // / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26609072 (0.061): gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / / vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // Rrā_3,16.11 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604170 (0.062): gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // Rrā_3,13.23 // / aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // Rrā_3,13.24 // | |||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821026 (0.0): guñjāṭaṅkaṇasaṃyuktaṃ % vaṅgābhraṃ milati kṣaṇāt // Ras_8.28 // / abhrakaṃ cūrṇayitvā tu $ kākamācīrasaplutam & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794392 (0.0): guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.28 // / abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794370 (0.053): andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.27 // / cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821026 (0.024): abhrakaṃ cūrṇayitvā tu $ kākamācīrasaplutam & / kapitthatoyasaṃspṛṣṭaṃ % rasaṭaṅkaṇasaṃyutam \ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794392 (0.024): abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / / kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794405 (0.023): kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / / vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // Ras_8.29 // | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821046 (0.0): āvartya kaṭutailena $ bhasmāpāmārgajaṃ kṣipet & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794412 (0.0): vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // Ras_8.29 // / āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27898255 (0.053): bhasmāpāmārgajaṃ kṣipet Ras_8.30b / bhasmībhavati tatkṣaṇāt Ras_6.115d | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821062 (0.0): vaṅgābhraṃ haritālaṃ ca % nāgābhre tu manaḥśilāḥ // Ras_8.30 // / hemābhraṃ nāgatāpyena $ tārābhraṃ vaṅgatālakāt & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794432 (0.0): vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // Ras_8.30 // / hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821046 (0.043): āvartya kaṭutailena $ bhasmāpāmārgajaṃ kṣipet & / vaṅgābhraṃ haritālaṃ ca % nāgābhre tu manaḥśilāḥ // Ras_8.30 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794412 (0.043): āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / / vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // Ras_8.30 // | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27892923 (0.052): tīkṣṇābhraṃ bhāskarābhrakam Ras_11.48b / tīkṣṇābhraṃ sindhuhiṅgulāt Ras_8.31d | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605223 (0.056): hemābhraṃ nāgatāpyābhraṃ śulbābhraṃ gaṃdhakena ca / / sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // Rrā_3,13.91 // | |||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794435 (0.0): hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / / gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794443 (0.030): vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // Ras_8.31 // / lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821062 (0.034): hemābhraṃ nāgatāpyena $ tārābhraṃ vaṅgatālakāt & / gandhakena tu śulvābhraṃ % tīkṣṇābhraṃ sindhuhiṅgulāt \ | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821077 (0.037): lāṅgalī cāmarīkeśaṃ $ kārpāsāsthikulatthakam & / bhūlatā cāśmadalanī % strīstanyaṃ suragopakaḥ // Ras_8.32 // | |||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821081 (0.0): lāṅgalī cāmarīkeśaṃ $ kārpāsāsthikulatthakam & / bhūlatā cāśmadalanī % strīstanyaṃ suragopakaḥ // Ras_8.32 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794447 (0.0): lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam / / bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // Ras_8.32 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821089 (1.192): bhūlatā cāśmadalanī % strīstanyaṃ suragopakaḥ // Ras_8.32 // / etatpraliptamūṣāyāṃ $ sudhmātāstīvravahninā & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794455 (1.192): bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // Ras_8.32 // / etatpraliptamūṣāyāṃ sudhmātāstīvravahninā / | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27906910 (0.052): strīstanyamoditaṃ dhmātaṃ Ras_7.9e / strīstanyaṃ vanaśigrukam Ras_8.28b | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8607636 (0.056): (kharāśvākṣīram) / atha strīstanyam / / mānuṣyaṃ(ṣaṃ) madhuraṃ stanyaṃ kaṣāyānurasaṃ himam / | |||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821094 (0.0): etatpraliptamūṣāyāṃ $ sudhmātāstīvravahninā & / kāntābhraśailavimalā % milanti sakalān kṣaṇāt // Ras_8.33 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794460 (0.0): etatpraliptamūṣāyāṃ sudhmātāstīvravahninā / / kāntābhraśailavimalā milanti sakalān kṣaṇāt // Ras_8.33 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821102 (0.030): latāchuchundarīmāṃsaṃ $ viṣaṭaṅkaṇayojitam & / mūṣālepena kurute % sarvadvaṃdveṣu melanam // Ras_8.34 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794468 (0.030): latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / / mūṣālepena kurute sarvadvaṃdveṣu melanam // Ras_8.34 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821106 (0.032): latāchuchundarīmāṃsaṃ $ viṣaṭaṅkaṇayojitam & / mūṣālepena kurute % sarvadvaṃdveṣu melanam // Ras_8.34 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794472 (0.032): latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / / mūṣālepena kurute sarvadvaṃdveṣu melanam // Ras_8.34 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821115 (0.041): abhrakaṃ surasā śṛṅgaṃ $ maṇḍūkasya vasā viṣam & / guñjāṭaṅkaṇayogena % sarvasattveṣu melanam // Ras_8.35 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794481 (0.041): abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / / guñjāṭaṅkaṇayogena sarvasattveṣu melanam // Ras_8.35 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821122 (0.057): guñjāṭaṅkaṇayogena % sarvasattveṣu melanam // Ras_8.35 // / ṭaṅkaṇorṇāgirijatu- $ karṇākhyāmalakarkaṭaiḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794488 (0.057): guñjāṭaṅkaṇayogena sarvasattveṣu melanam // Ras_8.35 // / ṭaṅkaṇorṇāgirijatu- karṇākhyāmalakarkaṭaiḥ / | |||||||||||||||||
Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27169361 (0.038): ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821122 (0.053): guñjāṭaṅkaṇayogena % sarvasattveṣu melanam // Ras_8.35 // / ṭaṅkaṇorṇāgirijatu- $ karṇākhyāmalakarkaṭaiḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794488 (0.053): guñjāṭaṅkaṇayogena sarvasattveṣu melanam // Ras_8.35 // / ṭaṅkaṇorṇāgirijatu- karṇākhyāmalakarkaṭaiḥ / | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821136 (0.039): milanti sarvadvaṃdvāni % strīstanyaparipeṣitaiḥ // Ras_8.36 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794502 (0.039): milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // Ras_8.36 // | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4471172 (0.058): kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / / strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // Rcūm_16.12 | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821143 (0.0): milanti sarvadvaṃdvāni % strīstanyaparipeṣitaiḥ // Ras_8.36 // / dhātakīgugguluguḍa- $ sarjayāvakaṭaṅkaṇaiḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794509 (0.0): milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // Ras_8.36 // / dhātakīgugguluguḍa- sarjayāvakaṭaṅkaṇaiḥ / | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4471173 (0.038): kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / | ||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821144 (0.020): dhātakīgugguluguḍa- $ sarjayāvakaṭaṅkaṇaiḥ & / strīstanyapeṣitaiḥ sarvaṃ % dvaṃdvajaṃ tu rasāyane // Ras_8.37 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794510 (0.020): dhātakīgugguluguḍa- sarjayāvakaṭaṅkaṇaiḥ / / strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // Ras_8.37 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821160 (0.027): khasattvaṃ sūkṣmacūrṇaṃ tu $ pūrvakalkena saṃyutam & / andhamūṣāgataṃ dhmātaṃ % saṃkaraṃ milati kṣaṇāt // Ras_8.38 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794526 (0.027): khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / / andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // Ras_8.38 // | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821167 (0.0): khasattvaṃ sūkṣmacūrṇaṃ tu $ pūrvakalkena saṃyutam & / andhamūṣāgataṃ dhmātaṃ % saṃkaraṃ milati kṣaṇāt // Ras_8.38 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794533 (0.0): khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / / andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // Ras_8.38 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794369 (0.038): kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / / andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.27 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26590909 (0.042): sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // Rrā_3,4.78 // / andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591850 (0.042): sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // Rrā_3,4.143 // / andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605270 (0.047): aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Rrā_3,13.94 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27819141 (0.047): ūrṇālākṣāniśāpathyā- % bhūlatādhūmasaṃyutam // Ras_7.35 // / mūkamūṣāgataṃ dhmātaṃ $ ṭaṅkaṇena samanvitam & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11792508 (0.047): ūrṇālākṣāniśāpathyā- bhūlatādhūmasaṃyutam // Ras_7.35 // / mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599971 (0.049): athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / / aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // Rrā_3,9.79 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11799839 (0.052): tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / / tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // Ras_12.56 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605333 (0.053): pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Rrā_3,13.98 // | Anandakanda (anandk_u.htm.txt) 21333580 (0.055): satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt // Āk_1,4.198 // | Anandakanda (anandk_u.htm.txt) 21381856 (0.059): andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26592187 (0.063): samena nāgacūrṇena andhamūṣāgataṃ dhamet / / siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // Rrā_3,5.3 // | Anandakanda (anandk_u.htm.txt) 21380156 (0.063): naṣṭapiṣṭaṃ ca śuṣkaṃ tadandhayitvā puṭe tataḥ / / andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam // Āk_1,23.603 // | ||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821172 (0.005): andhamūṣāgataṃ dhmātaṃ % saṃkaraṃ milati kṣaṇāt // Ras_8.38 // / vāpitaṃ tāpyarasaka- $ sasyakairdaradena ca & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794538 (0.005): andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // Ras_8.38 // / vāpitaṃ tāpyarasaka- sasyakairdaradena ca / | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27903129 (0.032): vāpitaṃ tāpyarasaka- Ras_8.39a / vāpitaṃ daradena ca Ras_8.45b | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821180 (0.038): khasattvaṃ syānnibaddhaṃ ca % dṛḍhaṃ dhmātaṃ milettataḥ // Ras_8.39 // / rasoparasalohāni $ sarvāṇyekatra dhāmayet & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794546 (0.038): khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // Ras_8.39 // / rasoparasalohāni sarvāṇyekatra dhāmayet / | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10605643 (0.054): pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / / rundhyātkoṣṭyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved dhanam // VRrs_2.29 // | |||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821184 (0.009): khasattvaṃ syānnibaddhaṃ ca % dṛḍhaṃ dhmātaṃ milettataḥ // Ras_8.39 // / rasoparasalohāni $ sarvāṇyekatra dhāmayet & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794550 (0.009): khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // Ras_8.39 // / rasoparasalohāni sarvāṇyekatra dhāmayet / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821190 (0.034): rasoparasalohāni $ sarvāṇyekatra dhāmayet & / anyonyaṃ dvaṃdvatāṃ yānti % dravanti salilaṃ yathā // Ras_8.40 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794556 (0.034): rasoparasalohāni sarvāṇyekatra dhāmayet / / anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // Ras_8.40 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21345022 (0.043): abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ // Āk_1,9.106 // / taptakhalve mardayecca dinaṃ kacchapayantrake / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589523 (0.044): tadbhasma haritālaṃ tu tulyamamlena mardayet / / palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // Rrā_3,3.116 // | Anandakanda (anandk_u.htm.txt) 21374818 (0.045): kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26574898 (0.054): tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ / / saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet // Rrā_2,3.11 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26602439 (0.058): sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // Rrā_3,11.26 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26565325 (0.059): kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // Rrā_1,4.24 // / kāśīśasyāsya bhāgena dātavyā phullatūrikā / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26580213 (0.060): cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha // Rrā_2,5.28 // / nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet / | Camunda (Kayastha [= Kayasthacamunda], or Canda; around 1490 CE): Rasasamketakalika [=Rasasanketakalika] (rassanku.htm.txt) 15587544 (0.062): sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ / / liptvā tanvarkapatrāṇi yantre bhasmābhidhe kṣipet // Rsk_4.8 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569889 (0.064): kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // Rrā_1,9.22 // / ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | ||||||||||||
Anandakanda (anandk_u.htm.txt) 21374818 (0.049): kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam / | Anandakanda (anandk_u.htm.txt) 21345022 (0.050): abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ // Āk_1,9.106 // / taptakhalve mardayecca dinaṃ kacchapayantrake / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597347 (0.055): ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // Rrā_3,8.45 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333460 (0.016): mardayetpūrvavatsatvaṃ pātayenmṛdu nirmalam // Āk_1,4.187 // / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333974 (0.025): dhamettīvrāgninā hemavajramelāpanaṃ bhavet // Āk_1,4.227 // / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333905 (0.028): ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet // Āk_1,4.222 // / anena lepayenmūṣāṃ hemavajraṃ milatyalam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599847 (0.060): bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet / / tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // Rrā_3,9.70 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604629 (0.049): madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // Rrā_3,13.53 // / stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet / | Anandakanda (anandk_u.htm.txt) 21333507 (0.062): kārpāsasya phalaṃ śakragopaścaitāṃśca mardayet / / nārīstanyena tenaiva mūṣāmantaḥ pralepayet // Āk_1,4.192 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333881 (0.028): amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet / / hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ // Āk_1,4.221 // | Anandakanda (anandk_u.htm.txt) 21333925 (0.049): manuṣyacikurāsthīni strīstanyena vimardayet / / anena liptamūṣāyāṃ hemavajraṃ mileddhruvam // Āk_1,4.224 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597952 (0.052): bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / / tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // Rrā_3,8.87 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333903 (0.049): ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet // Āk_1,4.222 // / anena lepayenmūṣāṃ hemavajraṃ milatyalam / | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27899729 (0.020): mūṣālepaṃ tataḥ kuryāt Ras_4.18c / mūṣālepaṃ tu kārayet Ras_4.47b | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27899738 (0.020): mūṣālepaṃ tu kārayet Ras_6.88b / mūṣālepaṃ tu kārayet Ras_11.89b | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605288 (0.027): strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // Rrā_3,13.95 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26598963 (0.032): strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Anandakanda (anandk_u.htm.txt) 21382725 (0.032): gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // Āk_1,24.51 // / tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605155 (0.038): bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam / / nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // Rrā_3,13.87 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605083 (0.048): maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // Rrā_3,13.83 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607226 (0.050): karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // Rrā_3,15.14 // / mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604626 (0.050): madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // Rrā_3,13.53 // / stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27817905 (0.053): anena siddhakalkena $ mūṣālepaṃ tu kārayet & / andhamūṣāgataṃ dhmātaṃ % vajraṃ tu mriyate kṣaṇāt // Ras_6.88 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11791271 (0.053): anena siddhakalkena mūṣālepaṃ tu kārayet / / andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.88 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26574785 (0.061): gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam // Rrā_2,3.2 // / piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi / | Anandakanda (anandk_u.htm.txt) 21336615 (0.061): karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam / / mūṣālepamanenaiva kṛtvā kuryādbiḍena ca // Āk_1,4.420 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605179 (0.062): viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / / mūṣālepamanenaiva kṛtvā tatra vinikṣipet / | |||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595110 (0.060): mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27899738 (0.062): mūṣālepaṃ tu kārayet Ras_4.47b / mūṣālepaṃ tu kārayet Ras_6.88b | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21401032 (0.057): vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet / | Anandakanda (anandk_u.htm.txt) 21335089 (0.057): cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.308 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588432 (0.059): vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // Rrā_3,3.41 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21333846 (0.025): | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19731971 (0.053): 02,010.016b*0115_01 mudgaś camūhilaḥ puṣpo hemanetrapraṇālukaḥ / 02,010.016c aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337276 (0.0): sāraṇā yogyabījāni divyāni ca surārcite // Āk_1,4.470 // / svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3962685 (0.043): tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam / / tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā // VRrs_12.98 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337278 (0.0): svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam / / rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim // Āk_1,4.471 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337293 (0.0): rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim // Āk_1,4.471 // / etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake / / uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet // Āk_1,4.472 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600171 (0.055): catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam / / mardayedamlavargeṇa taptakhalve dinatrayam // Rrā_3,9.93 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575193 (0.059): ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet / / ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī // Rrā_2,3.33 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605199 (0.059): tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / / milatyeva na saṃdehastattanmārakavāpanāt // Rrā_3,13.90 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606233 (0.060): dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / / samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // Rrā_3,14.54 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596202 (0.064): golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / / mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // Rrā_3,7.93 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597656 (0.064): golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / / mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // Rrā_3,8.68 // | ||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334059 (0.0): pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ // Āk_1,4.233 // / dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā / | Anandakanda (anandk_u.htm.txt) 21337293 (0.020): uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet // Āk_1,4.472 // / haṭhāttacca milatyeva vajrabījam idaṃ priye / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337307 (0.0): bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ // Āk_1,4.473 // / mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337312 (5.960): bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ // Āk_1,4.473 // / mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576126 (0.048): mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337320 (0.0): mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam / / tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam // Āk_1,4.474 // | Anandakanda (anandk_u.htm.txt) 21398727 (0.062): siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam // Āk_2,7.51 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596637 (0.063): tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // Rrā_3,7.124 // | Anandakanda (anandk_u.htm.txt) 21354914 (0.064): ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam / / caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet // Āk_1,15.163 // | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337323 (0.0): tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam // Āk_1,4.474 // / amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam / | Camunda (Kayastha [= Kayasthacamunda], or Canda; around 1490 CE): Rasasamketakalika [=Rasasanketakalika] (rassanku.htm.txt) 15586131 (0.049): suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // Rsk_2.6 // / amlena mardayitvā tu kṛtvā tasya ca golakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26609304 (0.051): guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet / / yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // Rrā_3,16.28 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569050 (0.060): athavā māritaṃ tāmramamlenaikena mardayet // Rrā_1,8.69 // / tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet / | Anandakanda (anandk_u.htm.txt) 21394907 (0.061): bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet / / tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet // Āk_2,2.42 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568388 (0.062): tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // Rrā_1,8.25 // / tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / | Anandakanda (anandk_u.htm.txt) 21381207 (0.062): dvau bhāgau drutasūtasya sarvamekatra mardayet // Āk_1,23.685 // / taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597646 (0.063): tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / / drutasūtena saṃmardyaṃ yāvadamlena golakam // Rrā_3,8.67 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594955 (0.063): mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // Rrā_3,7.8 // / kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / | ||||||||||||
Anandakanda (anandk_u.htm.txt) 21337337 (0.0): amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam / / tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet // Āk_1,4.475 // | Anandakanda (anandk_u.htm.txt) 21360825 (0.025): tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam // Āk_1,15.601 // / dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam / | Anandakanda (anandk_u.htm.txt) 21356080 (0.053): dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye / | Yasodhara: Rasaprakasasudhakara (yraspriu.htm.txt) 21133944 (0.059): bhūrjapatramabhiveṣṭya golake YRps_7.60c / bhūrjapatreṇa veṣṭayet YRps_1.33d | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334013 (0.0): uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet / / haṭhāttacca milatyetannātra kāryā vicāraṇā // Āk_1,4.230 // | Anandakanda (anandk_u.htm.txt) 21337338 (0.038): pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye / / dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet // Āk_1,4.476 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605202 (0.049): tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / / milatyeva na saṃdehastattanmārakavāpanāt // Rrā_3,13.90 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337351 (0.032): vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet / | Anandakanda (anandk_u.htm.txt) 21334013 (0.045): haṭhāttacca milatyetannātra kāryā vicāraṇā // Āk_1,4.230 // / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599078 (0.060): mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / / samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet // Rrā_3,9.16 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337355 (0.0): vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet / / tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam // Āk_1,4.477 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337362 (0.0): tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam // Āk_1,4.477 // / cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337367 (0.0): cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet / / nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ // Āk_1,4.478 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337374 (0.0): nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ // Āk_1,4.478 // / kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337375 (0.044): kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā / / saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet // Āk_1,4.479 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26574120 (0.054): tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat / | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599105 (0.051): samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / / liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // Rrā_3,9.18 // | Anandakanda (anandk_u.htm.txt) 21337371 (0.058): kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332759 (0.019): pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam // Āk_1,4.133 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595422 (0.054): ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam // Rrā_3,7.39 // / trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26601820 (0.057): tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam // Rrā_3,10.74 // / gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam / | Anandakanda (anandk_u.htm.txt) 21335389 (0.059): <1. vaḍavānalaviḍaḥ> / sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam // Āk_1,4.329 // | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27163682 (0.062): kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ / sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21332759 (0.039): pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam // Āk_1,4.133 // / kṣāratrayaṃ pañcaloṇam amlayuktaṃ kṣaṇaṃ kṣipet / | Anandakanda (anandk_u.htm.txt) 21334826 (0.057): tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3966542 (0.059): mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam / / maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam // VRrs_15.9 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334211 (0.029): pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet // Āk_1,4.245 // / vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600782 (0.040): pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // Rrā_3,10.3 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21337080 (0.035): ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600812 (0.042): svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334190 (0.029): suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye / / vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet // Āk_1,4.244 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600866 (0.061): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / / dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // Rrā_3,10.8 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334720 (0.029): taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ / / svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // Āk_1,4.281 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606386 (0.037): etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / / svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // Rrā_3,14.64 // | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26567106 (0.029): evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // Rrā_1,6.37 // / tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607136 (0.042): saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600857 (0.044): tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // Rrā_3,10.7 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26574337 (0.048): taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet // Rrā_2,2.112 // / punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26581133 (0.048): dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet // Rrā_2,6.18 // / punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26598209 (0.049): mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / / tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // Rrā_3,8.104 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569212 (0.050): jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // Rrā_1,8.79 // | Anandakanda (anandk_u.htm.txt) 21334823 (0.050): cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599296 (0.051): pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568551 (0.051): liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // Rrā_1,8.36 // / dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26609982 (0.053): anena svarṇapatrāṇi praliptāni puṭe pacet / / samuddhṛtya punarmardyamamlavargeṇa saṃyutam // Rrā_3,16.76 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606753 (0.054): mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // / amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600912 (0.054): etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / / punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // Rrā_3,10.11 // | Anandakanda (anandk_u.htm.txt) 21397851 (0.055): jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet / / svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake // Āk_2,6.27 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600250 (0.055): mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3936219 (0.056): jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // VRrs_5.181 // | Anandakanda (anandk_u.htm.txt) 21334830 (0.056): tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // / tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ / | Anandakanda (anandk_u.htm.txt) 21391701 (0.057): vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // Āk_2,1.171 // / dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // Āk_2,1.172 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594618 (0.057): kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26577144 (0.058): tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham // Rrā_2,3.170 // / tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet / | |
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600849 (0.033): tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // Rrā_3,10.7 // | Anandakanda (anandk_u.htm.txt) 21335211 (0.040): tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607134 (0.043): saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600858 (0.046): tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // Rrā_3,10.7 // / samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Anandakanda (anandk_u.htm.txt) 21397853 (0.048): jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569212 (0.048): jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // Rrā_1,8.79 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3936219 (0.048): jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // VRrs_5.181 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26567106 (0.051): evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // Rrā_1,6.37 // / tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606595 (0.055): ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // Rrā_3,14.78 // | Anandakanda (anandk_u.htm.txt) 21396808 (0.055): tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Anandakanda (anandk_u.htm.txt) 21391701 (0.055): vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // Āk_2,1.171 // / dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // Āk_2,1.172 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26590860 (0.058): anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606910 (0.060): pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // Rrā_3,14.100 // / pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600909 (0.060): etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / / punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // Rrā_3,10.11 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568415 (0.062): liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // Rrā_1,8.27 // / taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3934830 (0.063): piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599296 (0.064): pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | ||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600865 (0.040): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / / dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // Rrā_3,10.8 // | Anandakanda (anandk_u.htm.txt) 21334498 (0.045): taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet // Āk_1,4.265 // / tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman / | Anandakanda (anandk_u.htm.txt) 21336909 (0.057): taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet // Āk_1,4.443 // / evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606878 (0.063): taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // Rrā_3,14.98 // | |||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600870 (0.0): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / / dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // Rrā_3,10.8 // | Anandakanda (anandk_u.htm.txt) 21334498 (0.038): taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet // Āk_1,4.265 // / tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606878 (0.050): taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // Rrā_3,14.98 // | ||||||||||||||||||
Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3965008 (0.035): tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām // VRrs_14.2 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589220 (0.050): vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // Rrā_3,3.95 // / vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / | Anandakanda (anandk_u.htm.txt) 21341444 (0.058): caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām // Āk_1,7.57 // | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26604475 (0.058): śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // Rrā_3,13.42 // / sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334447 (0.032): | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334428 (0.058): | Anandakanda (anandk_u.htm.txt) 21334447 (0.058): | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821428 (0.041): rasatālakaśaṅkhābhra- $ ciñcākṣāraistathā trapuḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794794 (0.041): rasatālakaśaṅkhābhra- ciñcākṣāraistathā trapuḥ / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334448 (0.055): | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21374681 (0.064): kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam / / sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ // Āk_1,23.184 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334427 (0.055): | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334825 (0.046): cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham / / tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // | Anandakanda (anandk_u.htm.txt) 21334582 (0.060): abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334264 (0.038): evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet // Āk_1,4.249 // / dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam / | Anandakanda (anandk_u.htm.txt) 21335142 (0.048): taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600865 (0.051): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / / dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // Rrā_3,10.8 // | Anandakanda (anandk_u.htm.txt) 21334743 (0.055): yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman // Āk_1,4.282 // / tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26601166 (0.059): evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet / / dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // Rrā_3,10.29 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606809 (0.060): dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // Rrā_3,14.93 // | |||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334567 (0.0): vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam // Āk_1,4.270 // / hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606309 (0.051): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / / dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // Rrā_3,14.59 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606240 (0.059): samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // Rrā_3,14.54 // | Anandakanda (anandk_u.htm.txt) 21336507 (0.061): taddvayaṃ liptamūṣāyām andhrayitvā dhameddṛḍham // Āk_1,4.411 // / taccūrṇam abhiṣiktaṃ ca rasagarbhe dravatyalam / | Anandakanda (anandk_u.htm.txt) 21334618 (0.063): yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet // Āk_1,4.274 // / tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26612561 (0.063): dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / / ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // Rrā_3,18.100 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605783 (0.064): samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // Rrā_3,14.22 // | |||||||||||||||
Anandakanda (anandk_u.htm.txt) 21346727 (0.037): tasmindrute siddhacūrṇaṃ svarṇāddaśaguṇaṃ kṣipet // Āk_1,10.38 // / yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ / | Anandakanda (anandk_u.htm.txt) 21347037 (0.044): vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet // Āk_1,10.62 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606252 (0.056): vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / / yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ // Rrā_3,14.55 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605794 (0.057): mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / / svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // Rrā_3,14.23 // | Anandakanda (anandk_u.htm.txt) 21334651 (0.057): etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // Āk_1,4.276 // / tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye / | Anandakanda (anandk_u.htm.txt) 21334627 (0.061): tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet / / yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // Āk_1,4.275 // | |||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334692 (0.043): dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // Āk_1,4.279 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334513 (0.0): tadeva jāyate divyaṃ sarvasiddhipradāyakam // Āk_1,4.266 // / hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / | Anandakanda (anandk_u.htm.txt) 21334692 (0.059): dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // Āk_1,4.279 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334485 (0.060): taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334674 (0.0): mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham // Āk_1,4.277 // / mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606749 (0.030): vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / / mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // | Anandakanda (anandk_u.htm.txt) 21334711 (0.036): mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet // Āk_1,4.280 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599009 (0.036): taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // Rrā_3,9.10 // / mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // Rrā_3,9.11 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605949 (0.044): āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // Rrā_3,14.34 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610047 (0.049): raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet / / dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // Rrā_3,16.81 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606866 (0.051): cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / / dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // Rrā_3,14.97 // | Anandakanda (anandk_u.htm.txt) 21335013 (0.058): dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.302 // | Anandakanda (anandk_u.htm.txt) 21335093 (0.062): cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.308 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576238 (0.062): pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham // Rrā_2,3.106 // / marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26601209 (0.062): dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // Rrā_3,10.31 // | ||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26572919 (0.056): tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham / / ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ // Rrā_2,2.14 // | Anandakanda (anandk_u.htm.txt) 21345585 (0.057): etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 // / mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / | Anandakanda (anandk_u.htm.txt) 21334782 (0.063): tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / / tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // Āk_1,4.285 // | Anandakanda (anandk_u.htm.txt) 21332547 (0.063): taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / / ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // Āk_1,4.116 // | |||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26572800 (0.048): arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593128 (0.051): vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // Rrā_3,6.7 // / punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596282 (0.051): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,7.98 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597564 (0.051): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,8.60 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568415 (0.053): liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // Rrā_1,8.27 // / taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Anandakanda (anandk_u.htm.txt) 21335135 (0.053): tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600250 (0.054): mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568894 (0.055): ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // Rrā_1,8.59 // / svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589431 (0.056): peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // Rrā_3,3.109 // / svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600115 (0.056): ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // Rrā_3,9.89 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589633 (0.058): pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 // / ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Anandakanda (anandk_u.htm.txt) 21335015 (0.062): tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.302 // / pañcavāraṃ prakurvīta bhasma tajjāyate priye / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596340 (0.062): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26573161 (0.063): liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet // Rrā_2,2.30 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568225 (0.063): piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // Rrā_1,8.14 // / ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Anandakanda (anandk_u.htm.txt) 21335209 (0.064): tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | |||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589637 (0.040): ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / / evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // Rrā_3,3.124 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26601161 (0.054): mardayedamlayogena ruddhvā gajapuṭe pacet // Rrā_3,10.28 // / evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606303 (0.054): tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // Rrā_3,14.58 // / evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / | Anandakanda (anandk_u.htm.txt) 21334646 (0.061): etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // Āk_1,4.276 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606657 (0.061): tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / / ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // Rrā_3,14.83 // | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334646 (0.048): tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam / / etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // Āk_1,4.276 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606312 (0.052): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / / dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // Rrā_3,14.59 // | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334821 (0.055): bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam // Āk_1,4.287 // / cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham / | Anandakanda (anandk_u.htm.txt) 21340966 (0.062): stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ // Āk_1,7.21 // / dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet / | Anandakanda (anandk_u.htm.txt) 21334533 (0.063): punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati // Āk_1,4.268 // / mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ / | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334653 (0.0): etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // Āk_1,4.276 // / tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye / | Anandakanda (anandk_u.htm.txt) 21334695 (0.020): dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // Āk_1,4.279 // | Anandakanda (anandk_u.htm.txt) 21334546 (0.061): yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet // Āk_1,4.269 // / svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605804 (0.063): pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam / / tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // Rrā_3,14.24 // | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334696 (0.042): dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // Āk_1,4.279 // / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26617673 (0.056): bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet / / taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // Rrā_3,20.116 // | Anandakanda (anandk_u.htm.txt) 21335344 (0.057): samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // Āk_1,4.326 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606649 (0.061): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.82 // / tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / | Anandakanda (anandk_u.htm.txt) 21336983 (0.062): tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam / / tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet // Āk_1,4.449 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26611314 (0.063): gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / / drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // Rrā_3,17.45 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3935343 (0.063): gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / / drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // VRrs_5.145 // | ||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334612 (0.048): evaṃ pañcapuṭaiḥ pakvaṃ tadvahetkanake drute / / yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet // Āk_1,4.274 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334629 (0.0): tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet / / yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // Āk_1,4.275 // | Anandakanda (anandk_u.htm.txt) 21334693 (0.020): dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // Āk_1,4.279 // | Anandakanda (anandk_u.htm.txt) 21346726 (0.055): tasmindrute siddhacūrṇaṃ svarṇāddaśaguṇaṃ kṣipet // Āk_1,10.38 // / yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ / | Anandakanda (anandk_u.htm.txt) 21334544 (0.057): mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ / / yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet // Āk_1,4.269 // | |||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334591 (0.0): abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt / / mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ // Āk_1,4.272 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606749 (0.030): vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / / mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // | Anandakanda (anandk_u.htm.txt) 21334711 (0.036): mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet // Āk_1,4.280 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605948 (0.044): āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // Rrā_3,14.34 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610047 (0.049): raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet / / dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // Rrā_3,16.81 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26598205 (0.051): mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606943 (0.054): tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // Rrā_3,14.102 // / dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26601206 (0.061): kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / / dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // Rrā_3,10.31 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576238 (0.062): pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham // Rrā_2,3.106 // / marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | ||||||||||||
Anandakanda (anandk_u.htm.txt) 21334715 (0.042): mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet // Āk_1,4.280 // / taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606602 (0.049): ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // Rrā_3,14.78 // / taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / | Anandakanda (anandk_u.htm.txt) 21336525 (0.054): suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ // Āk_1,4.412 // / vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye / | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606525 (0.039): śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / | Anandakanda (anandk_u.htm.txt) 21336525 (0.046): suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ // Āk_1,4.412 // / vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606315 (0.049): dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // Rrā_3,14.59 // / tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334631 (0.020): yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // Āk_1,4.275 // | Anandakanda (anandk_u.htm.txt) 21334653 (0.020): tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye / | Anandakanda (anandk_u.htm.txt) 21334561 (0.043): vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam // Āk_1,4.270 // / hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334632 (0.042): yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // Āk_1,4.275 // / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334591 (0.036): mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ // Āk_1,4.272 // | Anandakanda (anandk_u.htm.txt) 21334674 (0.036): mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham // Āk_1,4.277 // / mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606746 (0.054): vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / / mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334679 (0.042): mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ / / taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ // Āk_1,4.278 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606383 (0.057): etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / / svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // Rrā_3,14.64 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600865 (0.064): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / / dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // Rrā_3,10.8 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334755 (0.0): tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam / / svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // Āk_1,4.283 // | Anandakanda (anandk_u.htm.txt) 21334221 (0.029): punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ // Āk_1,4.246 // / svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet / | Anandakanda (anandk_u.htm.txt) 21336297 (0.041): nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam / / svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ // Āk_1,4.395 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605795 (0.048): mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / / svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // Rrā_3,14.23 // | Anandakanda (anandk_u.htm.txt) 21335150 (0.057): tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam // Āk_1,4.312 // | Anandakanda (anandk_u.htm.txt) 21335230 (0.057): tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam / | Anandakanda (anandk_u.htm.txt) 21334853 (0.058): svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // Āk_1,4.290 // / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606384 (0.059): etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / / svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // Rrā_3,14.64 // | |||||||||||||
Anandakanda (anandk_u.htm.txt) 21334756 (0.041): svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // Āk_1,4.283 // / | Anandakanda (anandk_u.htm.txt) 21334855 (0.048): svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // Āk_1,4.290 // / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21336479 (0.038): drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman // Āk_1,4.409 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606522 (0.043): tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // Rrā_3,14.73 // / śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607040 (0.062): triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // Rrā_3,15.2 // | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606810 (0.052): dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // Rrā_3,14.93 // | Anandakanda (anandk_u.htm.txt) 21334499 (0.055): tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334725 (0.0): taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ / / svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // Āk_1,4.281 // | Anandakanda (anandk_u.htm.txt) 21334853 (0.028): svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // Āk_1,4.290 // | Anandakanda (anandk_u.htm.txt) 21336297 (0.041): nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam / / svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ // Āk_1,4.395 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26605795 (0.048): mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / / svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // Rrā_3,14.23 // | Anandakanda (anandk_u.htm.txt) 21335149 (0.057): tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam // Āk_1,4.312 // | Anandakanda (anandk_u.htm.txt) 21335229 (0.057): tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam / | |||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334855 (0.023): svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // Āk_1,4.290 // / | Anandakanda (anandk_u.htm.txt) 21334726 (0.041): svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // Āk_1,4.281 // / | Anandakanda (anandk_u.htm.txt) 21334813 (0.055): bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam // Āk_1,4.287 // | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591498 (0.010): tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599334 (0.021): etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // Rrā_3,9.33 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599386 (0.021): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600341 (0.022): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / / tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // Rrā_3,9.105 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607973 (0.024): tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // Rrā_3,15.64 // / taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597535 (0.032): tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // Rrā_3,8.58 // / tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593391 (0.040): yathālābhena taddrāvairdinamekaṃ vimardayet // Rrā_3,6.26 // / aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599288 (0.042): dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // Rrā_3,9.30 // | Anandakanda (anandk_u.htm.txt) 21335055 (0.043): trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet // Āk_1,4.305 // / taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597464 (0.046): taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // Rrā_3,8.53 // / aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576301 (0.048): kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet / / tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet // Rrā_2,3.111 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596090 (0.051): kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // Rrā_3,7.85 // / anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591793 (0.052): nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // Rrā_3,4.139 // / siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26590803 (0.062): nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet // Rrā_3,4.71 // | |||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599386 (0.017): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591498 (0.025): tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / / etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // Rrā_3,4.119 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600341 (0.026): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / / tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // Rrā_3,9.105 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597535 (0.029): tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // Rrā_3,8.58 // / tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607973 (0.032): tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // Rrā_3,15.64 // / taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599334 (0.034): etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // Rrā_3,9.33 // | Anandakanda (anandk_u.htm.txt) 21334828 (0.035): cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham / / tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // | Anandakanda (anandk_u.htm.txt) 21335133 (0.036): tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // | Anandakanda (anandk_u.htm.txt) 21335207 (0.040): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Anandakanda (anandk_u.htm.txt) 21335055 (0.043): trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet // Āk_1,4.305 // / taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet / | Anandakanda (anandk_u.htm.txt) 21335014 (0.044): dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.302 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594559 (0.047): kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // Rrā_3,6.107 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599288 (0.047): dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // Rrā_3,9.30 // | Anandakanda (anandk_u.htm.txt) 21335094 (0.048): cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.308 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596090 (0.048): kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // Rrā_3,7.85 // / anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / | Anandakanda (anandk_u.htm.txt) 21335348 (0.048): samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // Āk_1,4.326 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591793 (0.049): nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // Rrā_3,4.139 // / siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Anandakanda (anandk_u.htm.txt) 21336320 (0.051): suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet // Āk_1,4.396 // / tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606751 (0.052): mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // / amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Salinatha: Rasamanjari (salrasmu.htm.txt) 26208472 (0.056): gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | |
Anandakanda (anandk_u.htm.txt) 21332548 (0.030): taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / | Anandakanda (anandk_u.htm.txt) 21334832 (0.039): tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // / tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596400 (0.042): tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // Rrā_3,7.107 // | Anandakanda (anandk_u.htm.txt) 21335211 (0.042): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606594 (0.046): tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / / ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // Rrā_3,14.78 // | Anandakanda (anandk_u.htm.txt) 21335135 (0.049): tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589676 (0.050): yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26574335 (0.051): taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet // Rrā_2,2.112 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600857 (0.052): samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Anandakanda (anandk_u.htm.txt) 21345587 (0.056): etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 // / mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / | Anandakanda (anandk_u.htm.txt) 21374891 (0.056): jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // Āk_1,23.198 // / ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589633 (0.058): pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 // / ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26590479 (0.059): kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / / uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // Rrā_3,4.50 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591044 (0.060): liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569210 (0.060): jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // Rrā_1,8.79 // / svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599296 (0.061): pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Anandakanda (anandk_u.htm.txt) 21334247 (0.061): mākṣikeṇa ca tatkhoṭaṃ saṃpeṣyāmlaiḥ puṭe pacet // Āk_1,4.248 // | Anandakanda (anandk_u.htm.txt) 21400855 (0.061): snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet / / tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham // Āk_2,8.93 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26581132 (0.061): dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet // Rrā_2,6.18 // / punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26564135 (0.062): taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // Rrā_1,2.34 // / ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | |
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606306 (0.041): tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // Rrā_3,14.58 // / evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600863 (0.062): evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606659 (0.064): ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // Rrā_3,14.83 // | ||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606695 (0.059): athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute / / svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // Rrā_3,14.86 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334766 (0.055): bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam / | ||||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575948 (0.043): kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam // Rrā_2,3.85 // / tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26568330 (0.045): ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // Rrā_1,8.21 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26577144 (0.046): tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham // Rrā_2,3.170 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596055 (0.046): tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // Rrā_3,7.83 // / tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596177 (0.046): kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // Rrā_3,7.91 // / tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Anandakanda (anandk_u.htm.txt) 21394822 (0.047): sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham / | Anandakanda (anandk_u.htm.txt) 21334242 (0.050): nāgārkavyomarasakaṃ catustrirdvyekabhāgikam // Āk_1,4.247 // / cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26616119 (0.052): jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // Rrā_3,20.12 // / ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26588245 (0.054): tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26575194 (0.054): ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet / / ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī // Rrā_2,3.33 // | Anandakanda (anandk_u.htm.txt) 21334623 (0.055): tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet / / yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // Āk_1,4.275 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596633 (0.055): hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / / tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // Rrā_3,7.124 // | Anandakanda (anandk_u.htm.txt) 21340967 (0.057): stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ // Āk_1,7.21 // / dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet / | Anandakanda (anandk_u.htm.txt) 21400687 (0.057): tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam // Āk_2,8.78 // / ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606152 (0.058): sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // Rrā_3,14.48 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599397 (0.058): tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // Rrā_3,9.37 // / cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Anandakanda (anandk_u.htm.txt) 21335208 (0.059): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593989 (0.059): dinamaṅkolatailena pūrvavacca krameṇa tu / / liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // Rrā_3,6.68 // | Anandakanda (anandk_u.htm.txt) 21374891 (0.059): jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // Āk_1,23.198 // / ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594435 (0.060): ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // Rrā_3,6.98 // | |
Anandakanda (anandk_u.htm.txt) 21334781 (0.035): tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // Āk_1,4.284 // / tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26577144 (0.043): tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham // Rrā_2,3.170 // | Anandakanda (anandk_u.htm.txt) 21335348 (0.044): bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam / / samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // Āk_1,4.326 // | Anandakanda (anandk_u.htm.txt) 21334488 (0.046): taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham / / taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet // Āk_1,4.265 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596055 (0.048): tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // Rrā_3,7.83 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596177 (0.048): kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // Rrā_3,7.91 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596632 (0.049): hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606653 (0.050): tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26577086 (0.051): vāsanāmukhite sūte tulyametadvinikṣipet // Rrā_2,3.166 // / amlena mardayedyāmaṃ jātaṃ golaṃ samuddharet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606152 (0.052): sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // Rrā_3,14.48 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606588 (0.053): tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / / ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // Rrā_3,14.78 // | Anandakanda (anandk_u.htm.txt) 21334241 (0.054): cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham / / mākṣikeṇa ca tatkhoṭaṃ saṃpeṣyāmlaiḥ puṭe pacet // Āk_1,4.248 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589630 (0.055): pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 // / ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597559 (0.057): mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / / mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,8.60 // | Salinatha: Rasamanjari (salrasmu.htm.txt) 26211587 (0.057): viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // Rmañj_6.204 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599398 (0.057): tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // Rrā_3,9.37 // / cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Anandakanda (anandk_u.htm.txt) 21334133 (0.057): kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet // Āk_1,4.240 // / tatkalkam ātape tāmrapātre saṃsthāpayettryaham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589523 (0.058): tadbhasma haritālaṃ tu tulyamamlena mardayet / | Anandakanda (anandk_u.htm.txt) 21332546 (0.059): taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / / ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // Āk_1,4.116 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594433 (0.061): śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / / ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // Rrā_3,6.98 // | |
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591044 (0.026): mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // Rrā_3,4.87 // / liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606591 (0.031): tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / / ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // Rrā_3,14.78 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599297 (0.033): pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Anandakanda (anandk_u.htm.txt) 21345587 (0.037): etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 // / mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589633 (0.038): pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 // / ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Anandakanda (anandk_u.htm.txt) 21336377 (0.038): tāpyatulyaṃ ca sindhūtthaṃ mardayedamlakena ca / / tatsaṃpuṭe puṭe pacyāt punaḥ saṃmardayet puṭet // Āk_1,4.401 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591017 (0.038): tenaiva madhunoktena tārāriṣṭaṃ pralepayet / / ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // Rrā_3,4.86 // | Anandakanda (anandk_u.htm.txt) 21334785 (0.039): tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / / tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // Āk_1,4.285 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576316 (0.040): tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet // Rrā_2,3.111 // / ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet / | Anandakanda (anandk_u.htm.txt) 21332547 (0.041): taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / / ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // Āk_1,4.116 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26569211 (0.043): jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // Rrā_1,8.79 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607115 (0.043): kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca // Rrā_3,15.6 // / kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Anandakanda (anandk_u.htm.txt) 21335210 (0.044): tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26581132 (0.044): dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet // Rrā_2,6.18 // / punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet / | Anandakanda (anandk_u.htm.txt) 21397853 (0.045): jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet / / svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake // Āk_2,6.27 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600911 (0.045): etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / / punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // Rrā_3,10.11 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606656 (0.045): tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / / ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // Rrā_3,14.83 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596342 (0.045): mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597721 (0.046): liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596646 (0.047): mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | |
Anandakanda (anandk_u.htm.txt) 21334755 (0.028): svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // Āk_1,4.283 // | Anandakanda (anandk_u.htm.txt) 21334725 (0.058): svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // Āk_1,4.281 // / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821390 (0.0): raktasnehaniṣiktaṃ tad $ rasākṛṣṭiriti smṛtam // Ras_8.57 // / mākṣikaṃ gandhapāṣāṇaṃ $ haritālaṃ manaḥśilām & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794756 (0.0): raktasnehaniṣiktaṃ tad rasākṛṣṭiriti smṛtam // Ras_8.57 // / mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / | Anandakanda (anandk_u.htm.txt) 21334757 (0.023): svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // Āk_1,4.283 // / | Anandakanda (anandk_u.htm.txt) 21334727 (0.048): svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // Āk_1,4.281 // / | |||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821392 (0.032): mākṣikaṃ gandhapāṣāṇaṃ $ haritālaṃ manaḥśilām & / vaikrāntakaṃ kāntamukhyaṃ % sasyakaṃ vimalāñjanam \ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794758 (0.032): mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / / vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821408 (0.0): lohaparpaṭikātāpya- $ kaṅkuṣṭhavimalābhrakaiḥ & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794774 (0.0): rasakaṃ vāpitaṃ śaśvac- cūrṇitaṃ hemni vāhayet // Ras_8.58 // / lohaparpaṭikātāpya- kaṅkuṣṭhavimalābhrakaiḥ / | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794782 (0.0): lohaparpaṭikātāpya- kaṅkuṣṭhavimalābhrakaiḥ / / mṛtaśulvaśilāsattva- snuhyarkakṣīrahiṅgulaiḥ / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821413 (0.013): lohaparpaṭikātāpya- $ kaṅkuṣṭhavimalābhrakaiḥ & / mṛtaśulvaśilāsattva- % snuhyarkakṣīrahiṅgulaiḥ \ | |||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794785 (0.0): mṛtaśulvaśilāsattva- snuhyarkakṣīrahiṅgulaiḥ / / nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // Ras_8.59 // | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794789 (0.055): nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // Ras_8.59 // / rasatālakaśaṅkhābhra- ciñcākṣāraistathā trapuḥ / | ||||||||||||||||||||
Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27821435 (0.008): rasatālakaśaṅkhābhra- $ ciñcākṣāraistathā trapuḥ & / mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ % śulvaṃ tīkṣṇaṃ ca vā mṛtam \ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794804 (0.008): rasatālakaśaṅkhābhra- ciñcākṣāraistathā trapuḥ / / mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591661 (0.034): {vedha:: silver => gold} / tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27899822 (0.052): mṛtaṃ tu pañcanicula- Ras_6.17c / mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ Ras_8.60c | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3940490 (0.053): * mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulbaṃ mṛtaṃ tathā tīkṣṇam / | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27168545 (0.053): mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27159646 (0.054): mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena / mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26608002 (0.059): {copper => gold} / mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27159661 (0.063): mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā / śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ | ||||||||||||
Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11794807 (0.0): mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / / ekaikamuttame hemni vāhayet suravandite // Ras_8.60 // | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3940490 (0.051): * mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulbaṃ mṛtaṃ tathā tīkṣṇam / / * ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // VRrsṬī_8.26;9 | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335157 (0.026): | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335356 (0.059): mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ / / tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca // Āk_1,4.327 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335073 (0.025): tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam / | Anandakanda (anandk_u.htm.txt) 21335116 (0.041): tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26612636 (0.050): vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // Rrā_3,18.106 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335116 (0.030): tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam / | Anandakanda (anandk_u.htm.txt) 21335073 (0.046): tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335096 (5.960): cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.308 // | Anandakanda (anandk_u.htm.txt) 21335136 (0.029): tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606752 (0.041): mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // / amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Anandakanda (anandk_u.htm.txt) 21334778 (0.044): tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // Āk_1,4.284 // / tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / | Anandakanda (anandk_u.htm.txt) 21335350 (0.047): samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // Āk_1,4.326 // / mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597559 (0.051): mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / / mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,8.60 // | Anandakanda (anandk_u.htm.txt) 21335209 (0.052): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591412 (0.053): tulyairbhūnāgajīvairvā gandhakena samena vā // Rrā_3,4.112 // / mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26610345 (0.054): tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / / tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // Rrā_3,16.102 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594436 (0.054): śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / / ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // Rrā_3,6.98 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600343 (0.056): tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // Rrā_3,9.105 // | Anandakanda (anandk_u.htm.txt) 21331858 (0.057): kalkayetpāradaṃ tena mardayettaddravairapi // Āk_1,4.63 // / ḍolāyantre pacedekadinamevaṃ ca saptadhā / | Anandakanda (anandk_u.htm.txt) 21334591 (0.058): mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ // Āk_1,4.272 // / mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599167 (0.060): meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // Rrā_3,9.22 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596267 (0.061): tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // Rrā_3,7.97 // / tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / | Anandakanda (anandk_u.htm.txt) 21334604 (0.062): pacedgajapuṭe tadvaccūrṇayenmardayetpuṭet // Āk_1,4.273 // / evaṃ pañcapuṭaiḥ pakvaṃ tadvahetkanake drute / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576242 (0.063): marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / / tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ // Rrā_2,3.107 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576456 (0.063): samāṃśaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / / tatkhoṭaṃ bhāgacatvāri bhāgaikaṃ mṛtavajrakam // Rrā_2,3.122 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26577250 (0.063): dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / / tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat // Rrā_2,3.178 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600842 (0.063): cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / / tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // Rrā_3,10.7 // | |
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26601223 (0.053): yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // Rrā_3,10.32 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334941 (0.026): | Anandakanda (anandk_u.htm.txt) 21335157 (0.026): | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599386 (0.042): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Anandakanda (anandk_u.htm.txt) 21334774 (0.043): tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // Āk_1,4.284 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600339 (0.048): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / / tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // Rrā_3,9.105 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607973 (0.052): tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // Rrā_3,15.64 // / taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Anandakanda (anandk_u.htm.txt) 21335133 (0.053): tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591498 (0.056): tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / / etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // Rrā_3,4.119 // | Anandakanda (anandk_u.htm.txt) 21335206 (0.057): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599333 (0.060): etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // Rrā_3,9.33 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599288 (0.061): dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // Rrā_3,9.30 // | ||||||||||||
Anandakanda (anandk_u.htm.txt) 21334969 (0.025): tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam / | Anandakanda (anandk_u.htm.txt) 21335116 (0.039): tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335113 (0.052): tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam / | Anandakanda (anandk_u.htm.txt) 21334969 (0.058): tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam / | |||||||||||||||||||
Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606295 (0.028): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / / tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // Rrā_3,14.58 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593864 (0.029): tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,6.59 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606409 (0.029): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.65 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606645 (0.038): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.82 // | Anandakanda (anandk_u.htm.txt) 21337562 (0.041): nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_1,4.494 // | Anandakanda (anandk_u.htm.txt) 21391488 (0.042): piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_2,1.155 // | Anandakanda (anandk_u.htm.txt) 21333393 (0.043): kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26616062 (0.045): tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Anandakanda (anandk_u.htm.txt) 21392823 (0.046): mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // Āk_2,1.251 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26617290 (0.049): ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // Rrā_3,20.90 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576173 (0.049): ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_2,3.102 // | Anandakanda (anandk_u.htm.txt) 21392518 (0.051): sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594161 (0.054): śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / / tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // Rrā_3,6.79 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26566795 (0.055): dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // Rrā_1,6.15 // / piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Anandakanda (anandk_u.htm.txt) 21333965 (0.057): vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet / / dhamettīvrāgninā hemavajramelāpanaṃ bhavet // Āk_1,4.227 // | ||||||
Anandakanda (anandk_u.htm.txt) 21335016 (5.960): dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.302 // | Anandakanda (anandk_u.htm.txt) 21335138 (0.023): tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593864 (0.026): tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,6.59 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606410 (0.026): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.65 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606752 (0.031): mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // / amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606295 (0.038): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / / tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // Rrā_3,14.58 // | Anandakanda (anandk_u.htm.txt) 21335209 (0.039): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594436 (0.040): śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / / ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // Rrā_3,6.98 // | Anandakanda (anandk_u.htm.txt) 21335350 (0.047): samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // Āk_1,4.326 // / mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ / | Anandakanda (anandk_u.htm.txt) 21334778 (0.048): tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26597559 (0.051): mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / / mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // Rrā_3,8.60 // | Anandakanda (anandk_u.htm.txt) 21376949 (0.052): tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / / dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // Āk_1,23.358 // | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27827492 (0.052): tasya pañcāṅgacūrṇena $ pāradaṃ saha mardayet & / dhamecca mūkamūṣāyāṃ % khoṭo bhavati tatkṣaṇāt // Ras_12.136 // | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11800858 (0.052): tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / / dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // Ras_12.136 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26617290 (0.052): ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // Rrā_3,20.90 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600342 (0.053): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / / tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // Rrā_3,9.105 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606646 (0.054): mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // Rrā_3,14.82 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599397 (0.054): cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591412 (0.055): tulyairbhūnāgajīvairvā gandhakena samena vā // Rrā_3,4.112 // / mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Anandakanda (anandk_u.htm.txt) 21391487 (0.056): piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_2,1.155 // | |
Anandakanda (anandk_u.htm.txt) 21335141 (0.038): cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // / taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335073 (0.039): tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam / | Anandakanda (anandk_u.htm.txt) 21334969 (0.041): tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21334969 (0.030): tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam / | Anandakanda (anandk_u.htm.txt) 21335070 (0.044): tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21335207 (0.018): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26617054 (0.030): pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // Rrā_3,20.73 // | Anandakanda (anandk_u.htm.txt) 21334775 (0.036): tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // Āk_1,4.284 // / tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26576782 (0.049): śuddhanāgasya bhāgaikaṃ sarvamamlena mardayet // Rrā_2,3.144 // / andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594559 (0.050): kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // Rrā_3,6.107 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26607973 (0.050): tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // Rrā_3,15.64 // / taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599385 (0.053): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Anandakanda (anandk_u.htm.txt) 21335055 (0.053): trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet // Āk_1,4.305 // / taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet / | Anandakanda (anandk_u.htm.txt) 21336316 (0.054): suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet // Āk_1,4.396 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591497 (0.057): tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / / etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // Rrā_3,4.119 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26592511 (0.058): asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // Rrā_3,5.25 // / andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26600340 (0.059): tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / / tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // Rrā_3,9.105 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596090 (0.061): kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // Rrā_3,7.85 // / anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599288 (0.063): dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // Rrā_3,9.30 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26599944 (0.063): samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // Rrā_3,9.77 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26593389 (0.064): yathālābhena taddrāvairdinamekaṃ vimardayet // Rrā_3,6.26 // / aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26591793 (0.064): nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // Rrā_3,4.139 // / siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | ||||
Anandakanda (anandk_u.htm.txt) 21335210 (0.011): tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // | Anandakanda (anandk_u.htm.txt) 21335096 (0.023): cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.308 // | Anandakanda (anandk_u.htm.txt) 21335016 (0.029): dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet / / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.302 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26606753 (0.040): mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // Rrā_3,14.89 // / amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26596400 (0.044): tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // Rrā_3,7.107 // | Anandakanda (anandk_u.htm.txt) 21334774 (0.045): tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // Āk_1,4.284 // / tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26594559 (0.048): kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // Rrā_3,6.107 // | Anandakanda (anandk_u.htm.txt) 21334782 (0.049): tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / / tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // Āk_1,4.285 // | Anandakanda (anandk_u.htm.txt) 21391754 (0.052): dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // Āk_2,1.175 // / mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam / | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26567068 (0.052): dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / / mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // Rrā_1,6.35 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26603354 (0.053): tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / / mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // Rrā_3,12.50 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26589633 (0.053): pūrvacūrṇena tulyāṃśamidamamlena mardayet // Rrā_3,3.123 // / ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / |