BhP_01.01.001/1 janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627019 (0.0): janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ $ tene brahma hṛdā | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23201057 (0.014): janmādy asya yato 'nvayād itarataś cārtheṣv abhijñaḥ svarāṭ | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627019 (0.0): janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ $ tene brahma hṛdā | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23201057 (0.014): janmādy asya yato 'nvayād itarataś cārtheṣv abhijñaḥ svarāṭ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627027 (0.014): janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ $ tene brahma hṛdā | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23201061 (0.019): janmādy asya yato 'nvayād itarataś cārtheṣv abhijñaḥ svarāṭ / tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627034 (0.0): ya ādikavaye muhyanti yat sūrayaḥ & / tejovārimṛdāṃ yathā vinimayo yatra trisargo 'mṛṣā % dhāmnā svena sadā | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23201071 (0.017): tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ | / tejo-vāri-mṛdāṃ yathā vinimayo yatra tri-sargo 'mṛṣā | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627042 (0.0): tejovārimṛdāṃ yathā vinimayo yatra trisargo 'mṛṣā % dhāmnā svena sadā | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23201083 (0.0): tejo-vāri-mṛdāṃ yathā vinimayo yatra tri-sargo 'mṛṣā / dhāmnā svena sadā nirasta-kuhakaṃ satyaṃ paraṃ dhīmahi || [BhP 1.1.1] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627051 (0.0): nirastakuhakaṃ satyaṃ paraṃ dhīmahi // BhP_01.01.001 //* / dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satāṃ $ vedyaṃ vāstavam | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20977124 (0.0): dharma-vistara ity atra dharma-śabdaḥ parama-dharma-paraḥ | dharmaḥ / projjhita-kaitavo'tra paramaḥ [BhP 1.1.2] ity atraiva pratipāditatvāt | sa | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005024 (0.0): vidyā rūpatvād eva parama śraiṣṭhyam āha / dharmaḥ projjhita kaitavo 'tra paramo nirmatsarāṇāṃ satāṃ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13898523 (0.0): iti manusmṛti vākyād apy atra viśiṣṭatayopadiṣṭaṃ, tac ca yuktam / dharmaḥ projjhita kaitavo'tra paramo nirmatsarāṇāṃ satāṃ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13906919 (0.0): iyam eva bhaktiḥ dharmaḥ projjhita kaitavo'tra paramo nirmatsarāṇāṃ satām | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924332 (0.0): sakaitavatvam | iyam evākaitavākiñcanākhyatvena pūrvam uktā | dharmaḥ / projjhita kaitavo'tra paramaḥ [BhP 1.1.2] ity atra cāsyās | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19312212 (0.0): tad uktam anyasya sa doṣatva kathanena | dharmaḥ projjhita kaitavo'tra / paramaḥ [BhP 1.1.2] ity atra | ṭīkā ca pra śabdena mokṣābhisandhir api | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107790 (0.009): tasminn eva śrī bhāgavate prathama skandhe [BhP 1.1.2, 1.3.40 41] / dharmaḥ projjhita kaitavo 'tra paramo nirmatsarāṇāṃ satāṃ | |||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627060 (0.0): dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satāṃ $ vedyaṃ vāstavam | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005033 (0.0): dharmaḥ projjhita kaitavo 'tra paramo nirmatsarāṇāṃ satāṃ / vedyaṃ vāstavam atra vastu śivadaṃ tāpa trayonmūlanam | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13898531 (0.0): dharmaḥ projjhita kaitavo'tra paramo nirmatsarāṇāṃ satāṃ / vedyaṃ vāstavam atra vastu śivadaṃ tāpa trayonmūlanam | [BhP 1.1.2] ity | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6983273 (0.008): vedyaṃ vāstavam atra vastv ity asya viśeṣaṇābhyām eva / śivadaṃ tāpa trayonmūlanam iti | [BhP 1.1.2] | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20983621 (0.055): padye sāmānyākāratas tāvad āha vedyaṃ vāstavam atra vastu (BhP 1.1.2) iti | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627066 (0.0): atra vastu śivadaṃ tāpatrayonmūlanam & / śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ % sadyo hṛdyavarudhyate | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005039 (0.0): vedyaṃ vāstavam atra vastu śivadaṃ tāpa trayonmūlanam | / śrīmad bhāgavate mahā muni kṛte kiṃ vā parair īśvaraḥ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107810 (0.031): śrīmad bhāgavate mahā muni kṛte kiṃ vā parair īśvaraḥ / sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tat kṣaṇāt // Hbhv_10.396 | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930745 (0.031): prabhāvamaya śabdātmakatvāt parama rasamayatvāc ca | tatra pūrvasmād / śrīmad bhāgavate mahā muni kṛte kiṃ vā parair īśvaraḥ | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627074 (0.0): śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ % sadyo hṛdyavarudhyate | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107816 (0.0): śrīmad bhāgavate mahā muni kṛte kiṃ vā parair īśvaraḥ / sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tat kṣaṇāt // Hbhv_10.396 | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005047 (0.0): śrīmad bhāgavate mahā muni kṛte kiṃ vā parair īśvaraḥ / sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tat kṣaṇāt || [BhP 1.1.2] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7009657 (0.0): śuśruma iti [BhP 6.1.40] | kiṃ vā parair īśvaraḥ sadyo hṛdy / avarudhyate'tra | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13893687 (0.0): sāmmukhyaṃ tad anubhavo'pi jñāyate | yathoktaṃ kiṃ vā parair īśvaraḥ / sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat kṣaṇāt iti [BhP 1.1.1] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930753 (0.0): śrīmad bhāgavate mahā muni kṛte kiṃ vā parair īśvaraḥ / sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat kṣaṇāt || [BhP 1.1.2] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19312595 (0.0): ity ādau ca | pratijñā cedṛśy eva dharmaḥ projjhitaḥ kaitavo'tra [BhP / ity ādau kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate'tra kṛtibhiḥ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005353 (0.042): sādhanair vā īśvaro bhagavān hṛdi kiṃ vā sadya evāvarudhyate sthirīkriyate | |||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627084 (0.0): 'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt // BhP_01.01.002 //* / nigamakalpatarorgalitaṃ phalaṃ $ śukamukhādamṛtadravasaṃyutam & | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930524 (0.006): yathā vā nigama kalpa taror galitaṃ phalaṃ śuka mukhād amṛta drava | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978665 (0.027): nigama-kalpa-taror galitaṃ phalaṃ / śuka-mukhād amṛta-drava-saṃyutam | | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13122635 (0.027): nigama kalpa taror galitaṃ phalaṃ / śuka mukhād amṛta drava saṃyutam | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930534 (0.032): saṃyutam [BhP 1.1.3] (page 132) ity ādau | atra śrī śuka mukhād amṛta / drava saṃyutatvena parama sukhadatvam uktam | etad upalakṣaṇatvena śrī | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20979074 (0.053): śrī-śukas tāv apy upadideśa deśyam ity abhiprāyaḥ | yad uktaṃ śuka- / mukhād amṛta-dravya-saṃyutam (1.1.3) iti | tasmād evam api śrī- | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627094 (0.0): nigamakalpatarorgalitaṃ phalaṃ $ śukamukhādamṛtadravasaṃyutam & / pibata bhāgavataṃ rasam ālayaṃ % muhuraho rasikā bhuvi bhāvukāḥ // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978673 (0.008): śuka-mukhād amṛta-drava-saṃyutam | / pibata bhāgavataṃ rasam ālayaṃ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108015 (0.024): śuka mukhād amṛta drava saṃyutam | / pibata bhāgavataṃ rasam ālayaṃ / muhur aho rasikā bhuvi bhāvukāḥ // Hbhv_10.408 // | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13122643 (0.030): śuka mukhād amṛta drava saṃyutam | / pibata bhāgavataṃ rasam ālayaṃ | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627100 (0.0): pibata bhāgavataṃ rasam ālayaṃ % muhuraho rasikā bhuvi bhāvukāḥ // / BhP_01.01.003 //* / naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ / | Garuda-Purana (garup2_u.htm.txt) 14329305 (0.057): kratukusumo mokṣaphalo madhusūdanapādapo jayati // GarP_2,1.1 // / naimiṣe 'nimiṣakṣetre śaunakādyā munīśvarāḥ / | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627107 (0.0): naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ / / satraṃ svargāya lokāya sahasrasamam āsata // BhP_01.01.004 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627114 (0.0): satraṃ svargāya lokāya sahasrasamam āsata // BhP_01.01.004 // / ta ekadā tu munayaḥ prātarhutahutāgnayaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627120 (0.004): ta ekadā tu munayaḥ prātarhutahutāgnayaḥ / / satkṛtaṃ sūtam āsīnaṃ papracchuridam ādarāt // BhP_01.01.005 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627131 (0.0): satkṛtaṃ sūtam āsīnaṃ papracchuridam ādarāt // BhP_01.01.005 // / BhP_01.01.006/0 ṛṣaya ūcuḥ | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627136 (0.0): tvayā khalu purāṇāni setihāsāni cānagha / / ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta // BhP_01.01.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627142 (0.0): ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta // BhP_01.01.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627149 (0.0): yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ / / anye ca munayaḥ sūta parāvaravido viduḥ // BhP_01.01.007 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627156 (5.960): anye ca munayaḥ sūta parāvaravido viduḥ // BhP_01.01.007 // / vettha tvaṃ saumya tat sarvaṃ tattvatastadanugrahāt / | ||||||||||||||||||||
Bhagavata-Purana 10 (bhp_10u.htm.txt) 6365938 (0.0): BhP_10.13.003/1 śṛṇuṣvāvahito rājann api guhyaṃ vadāmi te / BhP_10.13.003/3 brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627162 (0.005): vettha tvaṃ saumya tat sarvaṃ tattvatastadanugrahāt / / brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta // BhP_01.01.008 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2765406 (0.005): śṛṇuṣvāvahito rājann api guhyaṃ vadāmi te / / brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta // BhP_10.13.003 // | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7633623 (0.015): svakīyātvam eva | tasmāt brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7635018 (0.031): śrī bhāgavate prathama skandhe (1.1.8) brūyuḥ snigdhasya śiṣyasya guravo / guhyam | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627168 (0.005): brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta // BhP_01.01.008 // / tatra tatrāñjasāyuṣman bhavatā yadviniścitam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627174 (5.960): tatra tatrāñjasāyuṣman bhavatā yadviniścitam / / puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi // BhP_01.01.009 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627182 (0.0): puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi // BhP_01.01.009 // / prāyeṇālpāyuṣaḥ sabhya kalāvasmin yuge janāḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627189 (0.0): prāyeṇālpāyuṣaḥ sabhya kalāvasmin yuge janāḥ / / mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ // BhP_01.01.010 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627195 (0.004): mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ // BhP_01.01.010 // / bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627200 (0.0): bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ / / ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627206 (1.192): ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā / / brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati // BhP_01.01.011 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627213 (0.0): brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati // BhP_01.01.011 // / sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404232 (0.0): tad etad evāsmākaṃ bhāti yat śrī kṛṣṇasya līlā varṇanam ity abhipretyāhuḥ / sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404995 (0.063): prakaraṇaṃ cātra sūta jānāsi bhadraṃ te [BhP 1.10.12] ity ādi rūpam | | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6379665 (0.064): BhP_10.34.008/3 tam aspṛśat padābhyetya bhagavān sātvatāṃ patiḥ / BhP_10.34.009/1 sa vai bhagavataḥ śrīmat pāda sparśa hatāśubhaḥ | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627218 (0.004): sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ / / devakyāṃ vasudevasya jāto yasya cikīrṣayā // BhP_01.01.012 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404237 (0.007): sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ | / devakyāṃ vasudevasya jāto yasya cikīrṣayā || [BhP 1.1.12] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627224 (0.006): devakyāṃ vasudevasya jāto yasya cikīrṣayā // BhP_01.01.012 // / tan naḥ śuṣrūṣamāṇānām arhasyaṅgānuvarṇitum / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404276 (0.032): ārṣaḥ | yādavānām ity arthaḥ | jāto jagad dṛśyo babhūva | [end Vṛ.] / tan naḥ śuṣrūṣamāṇānām arhasy aṅgānuvarṇitum | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627230 (0.004): tan naḥ śuṣrūṣamāṇānām arhasyaṅgānuvarṇitum / / yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca // BhP_01.01.013 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404281 (0.008): tan naḥ śuṣrūṣamāṇānām arhasy aṅgānuvarṇitum | / yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca || [BhP 1.1.13] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627236 (0.0): yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca // BhP_01.01.013 // / āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13912050 (0.034): āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13913330 (0.034): yathā āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan [BhP 1.1.14] ityādi | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21117097 (0.054): prathama skandhe [BhP 1.1.14] / āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404307 (0.054): āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan | / tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || [BhP 1.1.14] | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627244 (0.0): āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan / / tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam // BhP_01.01.014 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21117104 (0.0): āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan | / tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam // Hbhv_11.425 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404314 (0.0): āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan | / tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || [BhP 1.1.14] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13912058 (0.0): āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan | / tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || [BhP 1.1.14] iti | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404353 (0.044): nāmnāṃ kāraṇāny abhavann iti his tadīyaṃ gadyam | tataḥ saṃsṛteḥ | yad / bhayam api svayaṃ bibheti | | ||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21121555 (0.0): prathame [BhP 1.1.15] / yat pāda saṃśrayāḥ sūta munayaḥ praśamāyanāḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404360 (0.0): nāmnāṃ kāraṇāny abhavann iti his tadīyaṃ gadyam | tataḥ saṃsṛteḥ | yad / bhayam api svayaṃ bibheti | / yat pāda saṃśrayāḥ sūta munayaḥ praśamāyanāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627251 (0.024): tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam // BhP_01.01.014 // / yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627258 (0.0): yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ / / sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo 'nusevayā // BhP_01.01.015 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21121557 (0.031): yat pāda saṃśrayāḥ sūta munayaḥ praśamāyanāḥ | / sadyaḥ punanty upaspṛṣṭāḥ svardhuny āpo 'nusevayā // Hbhv_11.666 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404362 (0.031): yat pāda saṃśrayāḥ sūta munayaḥ praśamāyanāḥ / sadyaḥ punanty upaspṛṣṭāḥ svardhuny āpo 'nusevayā || [BhP 1.1.15] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627264 (0.004): sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo 'nusevayā // BhP_01.01.015 // / ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404514 (0.027): etasya daśama skandha padyasyaiva saṃvāditāṃ vyanakti | / ko vā bhagavatas tasya puṇya ślokeḍya karmaṇaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627272 (0.0): ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ / / śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham // BhP_01.01.016 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404520 (0.0): ko vā bhagavatas tasya puṇya ślokeḍya karmaṇaḥ | / śuddhi kāmo na śṛṇuyād yaśaḥ kali malāpaham || [BhP 1.1.16] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627282 (0.0): śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham // BhP_01.01.016 // / tasya karmāṇyudārāṇi parigītāni sūribhiḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404534 (0.0): yasmād eva tasmāt | / tasya karmāṇy udārāṇi parigītāni sūribhiḥ | / brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ || [BhP 1.1.17] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627290 (0.0): brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ // BhP_01.01.017 // / athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404563 (0.0): sata ity arthaḥ | / athākhyāhi harer dhīmann avatāra kathāḥ śubhāḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627297 (0.0): athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ / / īlā vidadhataḥ svairam īśvarasyātmamāyayā // BhP_01.01.018 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404569 (0.0): athākhyāhi harer dhīmann avatāra kathāḥ śubhāḥ | / īlā vidadhataḥ svairam īśvarasyātma māyayā || [BhP 1.1.18] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627303 (0.0): īlā vidadhataḥ svairam īśvarasyātmamāyayā // BhP_01.01.018 // / vayaṃ tu na vitṛpyāma uttamaślokavikrame / | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14174445 (0.019): BhP_06.15.004/2 evaṃ bhūtāni bhūteṣu coditānīśamāyayā / BhP_06.15.005/1 vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2714222 (0.023): evaṃ bhūtāni bhūteṣu coditānīśamāyayā // BhP_06.15.004 // / vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108910 (0.055): ataevoktaṃ prathama skandhe śrī śaunakādibhiḥ [BhP 1.1.19] / vayaṃ tu na vitṛpyāma uttama śloka vikrame | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627310 (0.0): vayaṃ tu na vitṛpyāma uttamaślokavikrame / / yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade // BhP_01.01.019 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108921 (0.024): vayaṃ tu na vitṛpyāma uttama śloka vikrame | / yac chṛṇvatāṃ rasa jñānāṃ svādu svādu pade pade // Hbhv_10.451 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404627 (0.024): vayaṃ tu na vitṛpyāma uttama śloka vikrame | / yac chṛṇvatāṃ rasa jñānāṃ svādu svādu pade pade || [BhP 1.1.19] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627317 (0.0): yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade // BhP_01.01.019 // / kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404676 (0.0): neti tu śabdasyānvayaḥ | / kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627323 (0.004): kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ / / atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ // BhP_01.01.020 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404680 (0.008): kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ | / atimartyāni bhagavān gūḍhaḥ kapaṭa mānuṣaḥ || [BhP 1.1.20] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627329 (1.192): atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ // BhP_01.01.020 // / kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627335 (0.0): kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam / / āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ // BhP_01.01.021 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627342 (0.0): āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ // BhP_01.01.021 // / tvaṃ naḥ sandarśito dhātrā dustaraṃ nistitīrṣatām / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627348 (0.0): tvaṃ naḥ sandarśito dhātrā dustaraṃ nistitīrṣatām / / kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam // BhP_01.01.022 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627355 (0.0): kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam // BhP_01.01.022 // / brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14417184 (0.0): kāṣṭhā śabdenāpi tam evoddiśati / brūhi yogeśvare kṛṣṇe brahmaṇye dharma varmaṇi | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627362 (0.0): brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi / / svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ // BhP_01.01.023 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14417190 (0.0): brūhi yogeśvare kṛṣṇe brahmaṇye dharma varmaṇi | / svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ || [BhP 1.1.23] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627370 (0.004): svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ // BhP_01.01.023 // / BhP_01.02.001/0 vyāsa uvāca | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627376 (0.0): BhP_01.02.001/0 vyāsa uvāca / iti sampraśnasaṃhṛṣṭo viprāṇāṃ raumaharśaṇiḥ / / pratipūjya vacasteśāṃ pravaktum upacakrame // BhP_01.02.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627386 (0.0): pratipūjya vacasteśāṃ pravaktum upacakrame // BhP_01.02.001 // / BhP_01.02.002/0 sūta uvāca | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627396 (0.0): yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627410 (0.0): putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato / 'smi // BhP_01.02.002 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108027 (0.0): kiṃ ca [BhP 1.2.3] / yaḥ svānubhāvam akhila śruti sāram ekam | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978686 (0.0): ataeva tatraiva - / yaḥ svānubhāvam akhila-śruti-sāram ekam | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12888642 (0.0): MSS_4825 1 ānandakandamakhilaśrutisāramekam / adhyātmadīpamatidustaramañjanābham / | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7935606 (0.0): ānanda-kandam akhila-śruti-sāram ekam / adhyātma-dīpam atidustaram añjanābham | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627420 (0.0): yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108037 (0.0): yaḥ svānubhāvam akhila śruti sāram ekam / adhyātma dīpam atititīrṣatāṃ tamo 'ndham | | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978696 (0.0): yaḥ svānubhāvam akhila-śruti-sāram ekam / adhyātma-dīpam atititīrṣatāṃ tamo 'ndham | | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978824 (0.032): dhetor ity arthaḥ | ālayam iti mokṣam abhivyāpyety arthaḥ | ya iti andhaṃ / tamo'vidyām atititīrṣatāṃ saṃsāriṇāṃ karuṇayā yaḥ purāṇa-guhyaṃ śrī- | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627425 (0.0): saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978697 (0.008): saṃsāriṇāṃ karuṇayāha purāṇa-guhyaṃ / taṃ vyāsa-sūnum upayāmi guruṃ munīnām || [BhP 1.2.3] | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3796104 (0.014): dhvanir apaharatād aśriyaṃ vaḥ śrutīnām // MatsP_1.1 // / nārāyaṇaṃ namaskṛtya $ naraṃ caiva narottamam & / devīṃ sarasvatīṃ caiva % tato jayam udīrayet // MatsP_1.2 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8835636 (0.014): dhvanir apaharatād aśriyaṃ vaḥ śrutīnām // MatsP_1.1 // / nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ caiva tato jayam udīrayet // MatsP_1.2 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20865883 (0.014): 17,003.036c draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama / 18,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 18,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20788595 (0.017): 13,154.034d*0729_16 dvaipāyanaprasādena nityam utsavavān bhavet / 14,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 14,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20368747 (0.019): 08,069.043d*1228_02 yat kṛtvā tu ca kartavyaṃ sukhāsīnaṃ yudhiṣṭhiram / 09,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 09,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | Narasimha-Purana (narsipau.htm.txt) 23931351 (0.020): śrīvedavyāsāya namaḥ | / nārāyaṇaṃ namaskṛtya $ naraṃ caiva narottamam & / devīṃ sarasvatīṃ caiva % tato jayam udīrayet // NsP_1.1 // | Narasimha-Purana (narsippu.htm.txt) 16996340 (0.020): śrīvedavyāsāya namaḥ | / nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ caiva tato jayam udīrayet // NsP_1.1 // | Visnu-Purana (visnup_u.htm.txt) 10104469 (0.020): śrīmate rāmānujāya namaḥ / nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīvyāsaṃ tato jayamudīrayet // ViP_1,1.0 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108038 (0.023): saṃsāriṇāṃ karuṇayāha purāṇa guhyaṃ / taṃ vyāsa sūnum upayāmi guruṃ munīnām // Hbhv_10.409 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19578007 (0.023): 01,001.000a nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 01,001.000c devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19942566 (0.023): 04,001.000*0001_001 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 04,001.000*0001_002 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Asramavasikaparvan (mbh_15_u.htm.txt) 2613084 (0.023): 15,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 15,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Asvamedhikaparvan (mbh_14_u.htm.txt) 23612722 (0.023): 14,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 14,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1453002 (0.023): 08,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 08,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Mahaprasthanikaparvan (mbh_17_u.htm.txt) 8357886 (0.023): 17,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 17,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Mausalaparvan (mbh_16_u.htm.txt) 22386290 (0.023): 16,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 16,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15663719 (0.023): 09,029.000*0179_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 09,029.000*0179_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Striparvan (mbh_11_u.htm.txt) 14714297 (0.023): 11,008.029*0030_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 11,008.029*0030_02 devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet | |
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20086074 (0.0): 06,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 06,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet | % Mahabharata: Striparvan (mbh_11_u.htm.txt) 14714301 (0.0): 11,008.029*0030_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / 11,008.029*0030_02 devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627432 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet // BhP_01.02.004 // | Ksemendra: Bharatamanjari (ksbhm06u.htm.txt) 1429771 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_6.1 // | Ksemendra: Bharatamanjari (ksbhm07u.htm.txt) 11471365 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_7.1 // | Ksemendra: Bharatamanjari (ksbhm08u.htm.txt) 8597949 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_8.1 // | Ksemendra: Bharatamanjari (ksbhm09u.htm.txt) 18911455 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_9.1 // | Ksemendra: Bharatamanjari (ksbhm10u.htm.txt) 9101531 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_10.1 // | Ksemendra: Bharatamanjari (ksbhm11u.htm.txt) 3491175 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_11.1 // | Ksemendra: Bharatamanjari (ksbhm12u.htm.txt) 14747749 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_12.1 // | Ksemendra: Bharatamanjari (ksbhm13u.htm.txt) 27682009 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_13.1 // | Ksemendra: Bharatamanjari (ksbhm14u.htm.txt) 24078218 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_14.1 // | Ksemendra: Bharatamanjari (ksbhm15u.htm.txt) 24471205 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_15.1 // | Ksemendra: Bharatamanjari (ksbhm16u.htm.txt) 19555402 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_16.1 // | Ksemendra: Bharatamanjari (ksbhm17u.htm.txt) 2582460 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_17.1 // | Ksemendra: Bharatamanjari (ksbhm18u.htm.txt) 13721423 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_18.1 // | Ksemendra: Bharatamanjari (ksbhm19u.htm.txt) 28825505 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // Bhmj_19.1 // | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17903951 (0.0): nārāyaṇaṃ samaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // MarkP_Mang.3 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18802208 (0.0): nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // RKV_1.6 // | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23698530 (0.0): nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet / | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627439 (0.0): devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet // BhP_01.02.004 // / munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404798 (0.0): nārāyaṇaṃ namaskṛtya [BhP 1.2.2] ity ādy ante purāṇam upakramyaivāha / munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhir loka maṅgalam | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14405100 (0.0): yo mantraḥ samāsnātas tenaiva tasya ca sambandhas tathā munayaḥ sādhu / pṛṣṭo'haṃ bhavadbhir loka maṅgalam | yat kṛtaṃ kṛṣṇa sampraśnaḥ ity atra | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13942983 (1.192): gokula līlātmakasya | atha tad bhajana mātrasya māhātmyam upakramata eva / munayaḥ sādhu pṛṣṭo'haṃ bhavadbhir loka maṅgala | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627447 (0.0): munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam / / yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati // BhP_01.02.005 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404805 (0.0): munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhir loka maṅgalam | / yat kṛtaḥ kṛṣṇa sampraśno yenātmā suprasīdati || [BhP 1.2.5] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13942991 (0.0): yat kṛtaḥ kṛṣṇa sampraśno yenātmā suprasīdati || [BhP 1.2.5] iti | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627455 (0.0): yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati // BhP_01.02.005 // / sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005061 (0.0): atra yas tāvad dharmo nirūpyate sa khalu sa vai puṃsāṃ paro dharmo yato | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894155 (0.0): yathāha dvāviṃśatyā sa vai ity ādinā ato vai kavaya ity antena granthena / sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119418 (0.016): prathama skandhe [BhP 1.2.6] / sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13943013 (0.016): kṛṣṇa praśna mātrasya tad dhetunoktā | na tu sa vai puṃsāṃ paro dharmaḥ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13896501 (0.044): bhagavat santoṣārthakaṃ karmocyate sa vai puṃsāṃ paro dharma ity ukteḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13906192 (0.049): etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ | [BhP 6.3.19 22] | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14166560 (0.055): BhP_06.03.022/1 etāvān eva loke 'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2706832 (0.062): guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtamaśnute // BhP_06.03.021 // / etāvān eva loke 'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ / | ||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627461 (0.014): sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje / / ahaitukyapratihatā yayātmā suprasīdati // BhP_01.02.006 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894160 (0.015): sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje | / ahaituky apratihatā yayātmā suprasīdati ||3|| [BhP 1.2.6] | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119422 (0.027): sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje | / ahaituky apratihatā yayātmā suprasīdati // Hbhv_11.556 // | ||||||||||||||||||
Bhagavata-Purana 3 (bhp_03u.htm.txt) 15418095 (0.0): BhP_03.32.022/2 tad-guṇāśrayayā bhaktyā bhajanīya-padāmbujam / BhP_03.32.023/1 vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627466 (0.004): ahaitukyapratihatā yayātmā suprasīdati // BhP_01.02.006 // / vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2666344 (0.004): tad guṇāśrayayā bhaktyā bhajanīya padāmbujam // BhP_03.32.022 // / vāsudeve bhagavati bhakti yogaḥ prayojitaḥ / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119710 (0.006): prathama skandhe [BhP 1.2.7] / vāsudeve bhagavati bhakti yogaḥ prayojitaḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894311 (0.015): vairāgyaṃ ca tad anugāmyeva syād ity āha / vāsudeve bhagavati bhakti yogaḥ prayojitaḥ | | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7939144 (0.027): BhP_02.02.033/1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha / BhP_02.02.033/3 vāsudeve bhagavati bhaktiyogo yato bhavet | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2640317 (0.031): na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha / / vāsudeve bhagavati bhaktiyogo yato bhavet // BhP_02.02.033 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7006681 (0.032): viśataḥ saṃsṛtāv iha | / vāsudeve bhagavati / bhakti yogo yathā bhavet || [BhP 2.2.33] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13896462 (0.032): na hy ato'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāv iha | / vāsudeve bhagavati bhakti yogo yato bhavet || [BhP 2.2.33] | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22539444 (0.038): BhP_04.29.036/2 saṃsṛtis tad-vyavacchedo bhaktyā paramayā gurau / BhP_04.29.037/1 vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2687238 (0.042): saṃsṛtis tad vyavacchedo bhaktyā paramayā gurau // BhP_04.29.036 // / vāsudeve bhagavati bhakti yogaḥ samāhitaḥ / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119619 (0.050): na hy ato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāv iha | / vāsudeve bhagavati bhakti yogo yato bhavet // Hbhv_11.566 // | |||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627472 (1.192): vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ / / janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam // BhP_01.02.007 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119715 (1.192): vāsudeve bhagavati bhakti yogaḥ prayojitaḥ | / janayaty āśu vairāgyaṃ jñānaṃ ca yad ahaitukam // Hbhv_11.572 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894317 (1.192): vāsudeve bhagavati bhakti yogaḥ prayojitaḥ | / janayaty āśu vairāgyaṃ jñānaṃ ca yad ahaitukam || [BhP 1.2.7] | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15418099 (0.005): BhP_03.32.023/1 vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ / BhP_03.32.023/2 janayaty āśu vairāgyaṃ jñānaṃ yad brahma-darśanam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2666348 (0.018): vāsudeve bhagavati bhakti yogaḥ prayojitaḥ / / janayaty āśu vairāgyaṃ jñānaṃ yad brahma darśanam // BhP_03.32.023 // | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627479 (0.0): janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam // BhP_01.02.007 // / dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894338 (0.0): mātreṇa janayatīty arthaḥ | vyatirekeṇāha / dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksena kathāsu yaḥ | | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 1, (jsbh1-1u.htm.txt) 17232461 (0.008): śrutau bhagavatādiṣu ca 'dharmastvanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108375 (0.008): prathama skandhe [BhP 1.2.8] / dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksena kathāsu yaḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13902139 (0.041): etad eva vyatirekeṇoktaṃ dharmaḥ svanuṣṭhitaḥ puṃsām [BhP 1.2.8] ity ādau | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627485 (0.005): dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ / / notpādayedyadi ratiṃ śrama eva hi kevalam // BhP_01.02.008 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894344 (0.012): dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksena kathāsu yaḥ | / notpādayed yadi ratiṃ śrama eva hi kevalam || [BhP 1.2.8] | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108380 (0.024): dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksena kathāsu yaḥ | / notpādayed yadi ratiṃ śrama eva hi kevalam // Hbhv_10.428 // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 1, (jsbh1-1u.htm.txt) 17232467 (0.024): śrutau bhagavatādiṣu ca 'dharmastvanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ / notpādayedyadi ratiṃ śrama eva hi kevalam' ityādau | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22534426 (0.064): BhP_04.23.012/4 yāvad gadāgraja-kathāsu ratiṃ na kuryāt / BhP_04.23.013/1 evaṃ sa vīra-pravaraḥ saṃyojyātmānam ātmani | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627491 (0.0): notpādayedyadi ratiṃ śrama eva hi kevalam // BhP_01.02.008 // / dharmasya hyāpavargyasya nārtho 'rthāyopakalpate / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7007558 (0.0): tad uktam śrī sūtena / dharmasya hy āpavargyasya / nārtho 'rthāyopakalpate | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894479 (0.0): dvābhyāṃ / dharmasya hy āpavargyasya nārtho'rthāyopakalpate | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627500 (0.0): dharmasya hyāpavargyasya nārtho 'rthāyopakalpate / / nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ // BhP_01.02.009 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7007567 (0.0): nārtho 'rthāyopakalpate | / nārthasya dharmaikāntasya | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894487 (0.0): dharmasya hy āpavargyasya nārtho'rthāyopakalpate | / nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ || | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627507 (0.0): nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ // BhP_01.02.009 // / kāmasya nendriyaprītirlābho jīveta yāvatā / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7007574 (0.0): nārthasya dharmaikāntasya / kāmo lābhāya hi smṛtaḥ || [BhP 1.2.9] / kāmasya nendriya prītir | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894494 (0.0): nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ || / kāmasya nendriya prītir lābho jīveta yāvatā | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627516 (0.0): kāmasya nendriyaprītirlābho jīveta yāvatā / / jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ // BhP_01.02.010 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7007582 (0.0): kāmasya nendriya prītir / lābho jīveta yāvatā | / jīvasya tattva jijñāsā | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894502 (0.0): kāmasya nendriya prītir lābho jīveta yāvatā | / jīvasya tattva jijñāsā nārtho yaś ceha karmabhiḥ || [BhP 1.2.9 10] | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18423639 (0.059): BhP_11.20.031/3 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha / BhP_11.20.032/1 yat karmabhir yat tapasā jñāna-vairāgyataś ca yat | |||||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8636327 (0.0): BBsBhDīp_1,1.5.21: / vadanti tattattvavidastattvaṃ yajjñānamadvayam / brahma"ityaparaṃ" | Bhagavadgita (bhg4c__u.htm.txt) 17855263 (0.0): ātmani yaj jñānaṃ tasya nityatvaṃ sarvadā vimṛśyatvam | tattvaṃ tv ahaṃ / paraṃ brahma vadanti tattva vidas tattvaṃ yaj jñānam advayam ity ādi | Bhagavadgita 13 (bhg4c13u.htm.txt) 26722835 (0.0): ātmani yaj jñānaṃ tasya nityatvaṃ sarvadā vimṛśyatvam | tattvaṃ tv ahaṃ / paraṃ brahma vadanti tattva-vidas tattvaṃ yaj jñānam advayam ity ādi | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627523 (0.0): jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ // BhP_01.02.010 // / vadanti tat tattvavidastattvaṃ yaj jñānam advayam / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7004274 (0.0): atra nirgolito'yaṃ mahā prakaraṇārthaḥ | yad advayaṃ jñānaṃ tad eva / tattvam / iti tattvavido do [?] vadanti | tac ca vaiśiṣṭyaṃ vinaivopalabhyamānaṃ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7628591 (0.0): atha mukhyaṃ tattvaṃ nirūpyate | śrī bhāgavate (1.2.11) / vadanti tat tattva vidas tattvaṃ yaj jñānam advayam | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10863106 (0.0): śrī-prathame ca (1.2.11) - / vadanti tat tattva-vidas tattvaṃ yaj jñānam advayam | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894638 (0.024): kiṃ tattvam ity apekṣāyāṃ padyam ekaṃ tūdāhṛtam / vadanti tat tattva vidas tattvaṃ yaj jñānam advayam | | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20983689 (0.062): atha kiṃ rūpaṃ tad-vastu-tattvam ity atrāha vadanti tat tattva-vidas / tattvaṃ yaj | ||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627533 (0.005): vadanti tat tattvavidastattvaṃ yaj jñānam advayam / / brahmeti paramātmeti bhagavān iti śabdyate // BhP_01.02.011 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894643 (0.009): vadanti tat tattva vidas tattvaṃ yaj jñānam advayam | / brahmeti paramātmeti bhagavān iti śabdyate || [BhP 1.2.11] iti | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7628594 (0.017): vadanti tat tattva vidas tattvaṃ yaj jñānam advayam | / brahmeti paramātmeti bhagavān iti śabdyate || | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10863109 (0.018): vadanti tat tattva-vidas tattvaṃ yaj jñānam advayam | / brahmeti paramātmeti bhagavān iti śabdyate // Lbh_1,5.197 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6979674 (0.020): vadantīty asyaivottarārdhena / brahmeti paramātmeti bhagavān iti śabdyate | [BhP 1.2.11] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6980789 (0.029): tac chraddadhānā munayo / jñāna vairāgya yuktayā | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19306922 (0.029): tac chraddadhānā munayo jñāna vairāgya yuktayā | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894698 (0.036): tridhāvirbhāva yuktam eva tattvaṃ bhaktyaiva sākṣāt kriyata ity āha / tac chraddadhānā munayo jñāna vairāgya yuktayā | | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18432706 (0.041): following verses are quoted in section 16 and 21.] / brahmeti paramātmeti bhagavān iti śabdyate ity (BhP 1.2.11) ādinā | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2644775 (0.055): sa āśrayaḥ paraṃ brahma paramātmeti śabdyate // BhP_02.10.007 // / yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ / | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7943977 (0.058): BhP_02.10.007/3 sa āśrayaḥ paraṃ brahma paramātmeti śabdyate / BhP_02.10.008/1 yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ | ||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627540 (0.0): tac chraddadhānā munayo jñānavairāgyayuktayā / / paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā // BhP_01.02.012 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6980795 (0.0): tac chraddadhānā munayo / jñāna vairāgya yuktayā | / paśyanty ātmani cātmānaṃ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894704 (0.0): tac chraddadhānā munayo jñāna vairāgya yuktayā | / paśyanty ātmani cātmānaṃ bhaktyā śruta gṛhītayā || [BhP 1.2.12] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19306928 (0.0): tac chraddadhānā munayo jñāna vairāgya yuktayā | / paśyanty ātmani cātmānaṃ bhaktyā śruta gṛhītayā || ity antena [BhP 1.2.12] | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627545 (0.004): paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā // BhP_01.02.012 // / ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894845 (0.041): ataḥ pumbhir dvija śreṣṭhā varṇāśrama vibhāgaśaḥ | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005067 (0.059): ataḥ pumbhir dvija śreṣṭhā / varṇāśrama vibhāgaśaḥ | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627551 (0.0): ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ / / svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam // // BhP_01.02.013 // // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894202 (0.0): vyatirekeṇa darśyaiṣyamāṇatvāt | sa vai sa eva svanuṣṭhitasya dharmasya / saṃsiddhir hari toṣaṇam iti [BhP 1.2.13] vakṣyamāṇa rītyā tat santoṣārtham | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894853 (0.0): ataḥ pumbhir dvija śreṣṭhā varṇāśrama vibhāgaśaḥ | / svanuṣṭhitasya dharmasya saṃsiddhir hari toṣaṇam || [BhP 1.2.13] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005074 (0.008): ataḥ pumbhir dvija śreṣṭhā / varṇāśrama vibhāgaśaḥ | / svānuṣṭhitasya dharmasya | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627557 (0.005): svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam // // BhP_01.02.013 // // / tasmādekena manasā bhagavān sātvatāṃ patiḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894899 (0.036): kiṃ tat tad āgraheṇety āha / tasmād ekena manasā bhagavān sātvatāṃ patiḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13926783 (0.036): kartavyākartavyānāṃ jñāna hetuś ca | prathamas tūdāhṛtaḥ / tasmād ekena manasā bhagavān sātvatāṃ patiḥ | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627563 (0.003): tasmādekena manasā bhagavān sātvatāṃ patiḥ / / śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā // BhP_01.02.014 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894904 (0.006): tasmād ekena manasā bhagavān sātvatāṃ patiḥ | / śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [BhP 1.2.14] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13926788 (0.006): tasmād ekena manasā bhagavān sātvatāṃ patiḥ | / śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [BhP 1.2.14] ity | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627570 (0.0): śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā // BhP_01.02.014 // / yadanudhyāsinā yuktāḥ karmagranthinibandhanam / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894943 (0.0): yad anudhyāsinā yuktāḥ karma granthi nibandhanam | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894905 (0.060): śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [BhP 1.2.14] / ekena karmādyāgraha śūnyena | śravaṇam atra nāma guṇādīnāṃ tathā | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627576 (0.0): yadanudhyāsinā yuktāḥ karmagranthinibandhanam / / chindanti kovidāstasya ko na kuryāt kathāratim // BhP_01.02.015 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894949 (0.0): yad anudhyāsinā yuktāḥ karma granthi nibandhanam | / chindanti kovidās tasya ko na kuryāt kathā ratim || [BhP 1.2.15] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627580 (0.004): chindanti kovidāstasya ko na kuryāt kathāratim // BhP_01.02.015 // / śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933933 (0.042): sevādāv eva paryavasyati | tato gaṅgādiṣv api bhakti nidānatvaṃ bhavet | / ataeva / śuśrūṣoḥ śraddadhānasya vāsudeva kathā ruciḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894999 (0.044): śuśrūṣoḥ śraddadhānasya vāsudeva kathā ruciḥ | / syān mahat sevayā viprāḥ puṇya tīrtha niṣevaṇāt || [BhP 1.2.16] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13909830 (0.044): rūpāyā api bhakteḥ śuśrūṣoḥ śraddadhānasya vāsudeva kathā ruciḥ syān | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627589 (1.192): śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ / / syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt // BhP_01.02.016 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895007 (1.192): śuśrūṣoḥ śraddadhānasya vāsudeva kathā ruciḥ | / syān mahat sevayā viprāḥ puṇya tīrtha niṣevaṇāt || [BhP 1.2.16] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933940 (1.192): śuśrūṣoḥ śraddadhānasya vāsudeva kathā ruciḥ | / syān mahat sevayā viprāḥ puṇya tīrtha niṣevaṇāt || [BhP 1.2.16] (page 144) | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13909833 (0.038): rūpāyā api bhakteḥ śuśrūṣoḥ śraddadhānasya vāsudeva kathā ruciḥ syān / mahat sevayā [BhP 1.2.13] ity uktyā tad eka nidānatvena nirguṇatvam eva | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627596 (0.0): syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt // BhP_01.02.016 // / śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895102 (0.0): rasāyanāḥ kathāḥ [BhP 3.25.22] ity ādi | / tataś ca, / śṛṇvatāṃ sva kathāḥ kṛṣṇaḥ puṇya śravaṇa kīrtanaḥ | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108244 (0.009): prathama skandhe [BhP 1.2.17] / śṛṇvatāṃ sva kathāḥ kṛṣṇaḥ puṇya śravaṇa kīrtanaḥ | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627602 (1.192): śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ / / hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām // BhP_01.02.017 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21108249 (0.019): śṛṇvatāṃ sva kathāḥ kṛṣṇaḥ puṇya śravaṇa kīrtanaḥ | / hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛt satām // Hbhv_10.421 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895107 (0.019): śṛṇvatāṃ sva kathāḥ kṛṣṇaḥ puṇya śravaṇa kīrtanaḥ | / hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛt satām || [BhP 1.2.17] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627611 (0.0): hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām // BhP_01.02.017 // / naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895127 (0.0): [page 7] / tataś ca, / naṣṭa prāyeṣv abhadreṣu nityaṃ bhāgavata sevayā | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627614 (0.005): naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā / / bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī // BhP_01.02.018 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895127 (0.037): naṣṭa prāyeṣv abhadreṣu nityaṃ bhāgavata sevayā | / bhagavaty uttama śloke bhaktir bhavati naiṣṭhikī || [BhP 1.2.18] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13925993 (0.047): ceṣṭāvattvenānuṣṭhitair bhagavad dharmair ātma nivedinām | yasyāsti / bhaktir bhagavaty akiñcanā [BhP 5.18.12] ity ādi nyāyenāsya bhakti mātra | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13909358 (0.057): jñāna vairāgyādi sad guṇa hetutvam uktaṃ yasyāsti bhaktir bhagavaty / akiñcanā [BhP 5.18.12] ity ādinā | svargāpavarga bhagavad dhāmādi | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627622 (0.0): bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī // BhP_01.02.018 // / tadā rajastamobhāvāḥ kāmalobhādayaśca ye / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895187 (0.0): tattva sākṣātkāra yogyaṃ bhavatīty āha / tadā rajas tamo bhāvāḥ kāma lobhādayaś ca ye | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627629 (0.005): tadā rajastamobhāvāḥ kāmalobhādayaśca ye / / ceta etairanāviddhaṃ sthitaṃ sattve prasīdati // BhP_01.02.019 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895192 (0.010): tadā rajas tamo bhāvāḥ kāma lobhādayaś ca ye | / ceta etair anāviddhaṃ sthitaṃ sattve prasīdati || [BhP 1.2.19] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627634 (0.0): ceta etairanāviddhaṃ sthitaṃ sattve prasīdati // BhP_01.02.019 // / evaṃ prasannamanaso bhagavadbhaktiyogataḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895207 (0.015): rajas tamaś ca ye ca tat prabhāvā bhāvāḥ kāmādaya etair ity anvayaḥ | / evaṃ prasanna manaso bhagavad bhakti yogataḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627640 (1.192): evaṃ prasannamanaso bhagavadbhaktiyogataḥ / / bhagavattattvavijñānaṃ muktasaṅgasya jāyate // BhP_01.02.020 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895213 (1.192): evaṃ prasanna manaso bhagavad bhakti yogataḥ | / bhagavat tattva vijñānaṃ mukta saṅgasya jāyate || [BhP 1.2.20] | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17760887 (0.0): kurute tathā tat kāraṇājñāna vināśena vināśayatīty arthaḥ | tathā ca / śrutiḥ / bhidyate hṛdaya granthiś chidyante sarvasaṃśayāḥ | | Bhagavadgita 4 (bhg4c04u.htm.txt) 18521346 (0.0): śrutiḥ - / bhidyate hṛdaya-granthiś chidyante sarvasaṃśayāḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094179 (0.0): brahma veda brahmaiva bhavati [] / bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ | | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18423614 (0.0): BhP_11.20.029/3 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite / BhP_11.20.030/1 bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2831042 (0.0): kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite // BhP_11.20.029 // / bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 491537 (0.0): tatkathamanyathaivopapattirityata āha bhidyata iti // / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895258 (0.0): kārasyānuṣaṅgikaṃ phalam āha / bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809166 (0.0): / na hi satyaṃ kvacin nivartate, nivartamānaṃ vā bhramajñānena / śrutayaś / ca bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27545381 (0.0): atastulyavatsaṃśayaviparyāsābhyāṃ prasaṃkhyātāni karmāṇi / ‘bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2234543 (0.0): nanu tadā asya cetanasya kīdṛśī avasthā bhaviṣyatīty | atrāha / bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3440681 (0.0): dhruvā smṛtiḥ; smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529031 (0.0): ita uddhartum ātmānaṃ jñānād anyena kenacit // SamUpad_I,15.52 // / bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /" | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627647 (0.005): bhagavattattvavijñānaṃ muktasaṅgasya jāyate // BhP_01.02.020 // / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10938898 (0.018): katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985060 (0.018): tathāhi śrutiḥ 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16067527 (0.018): ayam aparaḥ karmakṣayavyapadeśo bhavati - 'bhidyate / hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7127664 (0.019): anumānaṃ tu mithyājñānābhāvaḥ / / atrāpi / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17784473 (0.022): 'vidyā granthiṃ vikiratīha somya [] brahma veda brahmaiva bhavati [] / bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23128741 (0.031): DbhP_7,36.10 // / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | ||
Bhagavata-Purana 11 (bhp_11u.htm.txt) 18423615 (0.0): BhP_11.20.030/1 bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ / BhP_11.20.030/3 kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627652 (0.005): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare // BhP_01.02.021 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895263 (0.009): bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare || [BhP 1.2.21] | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 491553 (0.014): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2831043 (0.034): bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ / / kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani // BhP_11.20.030 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13900740 (0.034): bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | / kṣīyante cāsya karmāṇi mayi dṛṣṭe'khilātmani || [BhP 11.20.30] | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13315645 (0.038): katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) ityuktvā | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985060 (0.038): tathāhi śrutiḥ 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) iti / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16067527 (0.038): hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) iti / | Bhagavadgita (bhg4c__u.htm.txt) 17760887 (0.038): bhidyate hṛdaya granthiś chidyante sarvasaṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti | | Bhagavadgita (bhg4c__u.htm.txt) 17784473 (0.038): bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] | Bhagavadgita 4 (bhg4c04u.htm.txt) 18521346 (0.038): bhidyate hṛdaya-granthiś chidyante sarvasaṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094179 (0.038): bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23128741 (0.038): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // Dg_6.11 = DbhP_7,36.11 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 491537 (0.038): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // MAnuv_3,3.152 // | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27525521 (0.038): 'bhidyante hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; // | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27545381 (0.038): ‘bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; // | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2234544 (0.038): bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāpare // Mo_3 | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3440681 (0.038): hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin | ||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627659 (0.0): kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare // BhP_01.02.021 // / ato vai kavayo nityaṃ bhaktiṃ paramayā mudā / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895323 (0.0): atra prakaraṇārthe sad ācāraṃ darśayann upasaṃharati | / ato vai kavayo nityaṃ bhaktiṃ paramayā mudā | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627664 (0.005): ato vai kavayo nityaṃ bhaktiṃ paramayā mudā / / vāsudeve bhagavati kurvantyātmaprasādanīm // BhP_01.02.022 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895328 (0.008): ato vai kavayo nityaṃ bhaktiṃ paramayā mudā | / vāsudeve bhagavati kurvanty ātma prasādanīm || [BhP 1.2.22] | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7939687 (0.036): BhP_02.04.004/1 saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat / BhP_02.04.004/3 vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2640825 (0.052): saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat / / vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ // BhP_02.04.004 // | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22539441 (0.058): BhP_04.29.036/2 saṃsṛtis tad-vyavacchedo bhaktyā paramayā gurau / BhP_04.29.037/1 vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2687236 (0.061): saṃsṛtis tad vyavacchedo bhaktyā paramayā gurau // BhP_04.29.036 // / vāsudeve bhagavati bhakti yogaḥ samāhitaḥ / | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627672 (0.0): vāsudeve bhagavati kurvantyātmaprasādanīm // BhP_01.02.022 // / sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895431 (0.0): sattvaṃ rajas tama iti prakṛter guṇās tair / yuktaḥ parama puruṣa eka ihāsya dhatte | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10856521 (0.0): yathā prathame (1.2.23) - / sattvaṃ rajas tama iti prakṛter guṇās tair | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053810 (0.007): prathama skandhe [BhP 1.2.23] / sattvaṃ rajas tama iti prakṛter guṇās tair | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15547890 (0.011): kālo niyatitattvaṃ ca $ puṃstattvaṃ prakṛtistathā & / sattvaṃ rajastamaścaiva % prakṛtestu guṇāstrayaḥ // SvaT_11.64 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27805090 (0.011): kālo niyatitattvaṃ ca puṃstattvaṃ prakṛtistathā / / sattvaṃ rajastamaścaiva prakṛtestu guṇāstrayaḥ // SvaT_11.64 // | Bhagavadgita (bhg4c__u.htm.txt) 17864030 (0.021): BhG 14.5 / sattvaṃ rajas tama iti guṇāḥ prakṛti saṃbhavāḥ | | Bhagavadgita 14 (bhg4c14u.htm.txt) 16032643 (0.021): BhG 14.5 / sattvaṃ rajas tama iti guṇāḥ prakṛti-saṃbhavāḥ | | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7940312 (0.023): BhP_02.05.018/1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6416924 (0.023): BhP_10.85.013/1 sattvam rajas tama iti guṇās tad vṛttayaś ca yāḥ | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14172708 (0.024): BhP_06.12.015/1 sattvaṃ rajastama iti prakṛternātmano guṇāḥ | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8383569 (0.024): BhP_07.01.006/2 svamāyāguṇamāviśya bādhyabādhakatāṃ gataḥ / BhP_07.01.007/1 sattvaṃ rajastama iti prakṛternātmano guṇāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2641415 (0.026): sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ // BhP_02.05.017 // / sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2812682 (0.030): yathā dravya vikāreṣu dravya mātraṃ nirūpitam // BhP_10.85.012 // / sattvam rajas tama iti guṇās tad vṛttayaś ca yāḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2712602 (0.032): samaḥ syāt sukhaduḥkhābhyāṃ mṛtyujīvitayostathā // BhP_06.12.014 // / sattvaṃ rajastama iti prakṛternātmano guṇāḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2717774 (0.032): svamāyāguṇamāviśya bādhyabādhakatāṃ gataḥ // BhP_07.01.006 // / sattvaṃ rajastama iti prakṛternātmano guṇāḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6383624 (0.035): BhP_10.40.011/1 sattvaṃ rajas tama iti bhavataḥ prakṛter guṇāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2781803 (0.035): viśanti sarvataḥ sindhuṃ tadvat tvāṃ gatayo 'ntataḥ // BhP_10.40.010 // / sattvaṃ rajas tama iti bhavataḥ prakṛter guṇāḥ / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18418170 (0.035): BhP_11.13.001/0 śrī-bhagavān uvāca / BhP_11.13.001/1 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185453 (0.036): dvayenāha - / sattvaṃ rajas tama iti prakṛter guṇās tair | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627684 (0.0): sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053827 (0.0): sthity ādaye hari viriñci hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva tanor nṝṇāṃ syuḥ // Hbhv_1.104 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185470 (0.0): sthity-ādaye hari-viriñci-hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || [BhP 1.2.23] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895436 (0.0): sattvaṃ rajas tama iti prakṛter guṇās tair / yuktaḥ parama puruṣa eka ihāsya dhatte | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895444 (0.0): sthity ādaye hari viriñci hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva tanor nṝṇāṃ syuḥ || [BhP 1.2.23] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10856526 (0.0): sattvaṃ rajas tama iti prakṛter guṇās tair / yuktaḥ parama-puruṣa eka ihāsya dhatte | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10856534 (0.0): sthity-ādaye hari-viriñci-hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627694 (0.0): sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu / sattvatanornṛṇāṃ syuḥ // BhP_01.02.023 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895454 (0.0): sthity ādaye hari viriñci hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva tanor nṝṇāṃ syuḥ || [BhP 1.2.23] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6993009 (0.019): bahulam | kṛṣṇaṃ tamomayatvena svarūpa prakāśa rahitam ity arthaḥ | / pārthivād dāruṇo dhūmas / tasmād agnis trayīmayaḥ | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053828 (0.032): sthity ādaye hari viriñci hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva tanor nṝṇāṃ syuḥ // Hbhv_1.104 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185472 (0.032): sthity-ādaye hari-viriñci-hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || [BhP 1.2.23] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10856535 (0.032): sthity-ādaye hari-viriñci-hareti saṃjñāḥ / śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185647 (0.056): saṭṭaṣṭāntam āha || / pārthivād dāruṇo dhūmas / tasmād agnis trayīmayaḥ | | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627701 (5.960): pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ / / tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam // BhP_01.02.024 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6993015 (5.960): tasmād agnis trayīmayaḥ | / tamasas tu rajas tasmāt | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185656 (5.960): tasmād agnis trayīmayaḥ | / tamasas tu rajas tasmāt / sattvaṃ yad brahma-darśanam || [BhP 1.2.24] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895461 (5.960): pārthivād dāruṇo dhūmas tasmād agnis trayīmayaḥ | / tamasas tu rajas tasmāt sattvaṃ yad brahma darśanam || [BhP 1.2.24] iti | | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27372620 (0.031): BhP_08.07.032/3 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2733257 (0.031): jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23186934 (0.031): paraṃ yatra rajas tamaś ca sattvaṃ na yad brahma nirasta-bhedam ity [BhP | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7938824 (0.036): BhP_02.02.017/3 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18420693 (0.043): BhP_11.16.037/3 vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param / BhP_11.16.037/5 aham etat prasaṅkhyānaṃ jñānaṃ tattva-viniścayaḥ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6995992 (0.046): vikāraḥ puruṣo'vyaktaṃ rajaḥ sattvaṃ tamaḥ param || ity atra [BhP | Bhagavadgita (bhgsbh_u.htm.txt) 22938748 (0.052): rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā ||BhG_14.10|| | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3460530 (0.052): rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā || BhG_14.10 || | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6983589 (0.052): ādau yad ekaṃ brahma tad eva sattvaṃ rajas tama iti tri vṛt pradhānaṃ | Bhagavadgita (bhgce__u.htm.txt) 15629330 (0.053): rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā Bhg_14.010c | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10410465 (0.053): 12,302.006a sattvasya tu rajo dṛṣṭaṃ rajasaś ca tamas tathā / 12,302.006c tamasaś ca tathā sattvaṃ sattvasyāvyaktam eva ca | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14172707 (0.053): BhP_06.12.015/1 sattvaṃ rajastama iti prakṛternātmano guṇāḥ | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8383568 (0.053): BhP_07.01.007/1 sattvaṃ rajastama iti prakṛternātmano guṇāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2831923 (0.057): sattvaṃ rajas tama iti sthity utpatty anta hetavaḥ // BhP_11.22.012 // / sattvaṃ jñānaṃ rajaḥ karma tamo 'jñānam ihocyate / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2712601 (0.057): samaḥ syāt sukhaduḥkhābhyāṃ mṛtyujīvitayostathā // BhP_06.12.014 // / sattvaṃ rajastama iti prakṛternātmano guṇāḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2717774 (0.057): svamāyāguṇamāviśya bādhyabādhakatāṃ gataḥ // BhP_07.01.006 // / sattvaṃ rajastama iti prakṛternātmano guṇāḥ / | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627708 (0.0): tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam // BhP_01.02.024 // / bhejire munayo 'thāgre bhagavantam adhokṣajam / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895516 (0.0): devatāntara parityāgenāpi bhagavad bhaktau sad ācāraṃ pramāṇayati / bhejire munayo'thāgre bhagavantam adhokṣajam | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627714 (0.0): bhejire munayo 'thāgre bhagavantam adhokṣajam / / sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha // BhP_01.02.025 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895522 (0.0): bhejire munayo'thāgre bhagavantam adhokṣajam | / sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tān iha || [BhP 1.2.25] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627721 (1.192): sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha // BhP_01.02.025 // / mumukṣavo ghorarūpān hitvā bhūtapatīn atha / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857106 (0.062): śrī-prathama-skandhe (1.2.26) / mumukṣavo ghora-rūpān hitvā bhūta-patīn atha | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895572 (0.062): mumukṣavo ghora rūpān hitvā bhūta patīn atha | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13907317 (0.063): mumukṣau mukte ca mumukṣavo ghora rūpān [BhP 1.2.26] ity ādi | / ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādi | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627727 (0.004): mumukṣavo ghorarūpān hitvā bhūtapatīn atha / / nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ // BhP_01.02.026 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895580 (0.007): mumukṣavo ghora rūpān hitvā bhūta patīn atha | / nārāyaṇa kalāḥ śāntā bhajanti hy anasūyavaḥ || [BhP 1.2.26] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857114 (0.013): mumukṣavo ghora-rūpān hitvā bhūta-patīn atha | / nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ || | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627734 (0.0): nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ // BhP_01.02.026 // / rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895611 (0.0): bhajante ? / rajas tamaḥ prakṛtayaḥ sama śīlā bhajanti vai | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627741 (0.0): rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai / / pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ // BhP_01.02.027 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895618 (0.0): rajas tamaḥ prakṛtayaḥ sama śīlā bhajanti vai | / pitṛ bhūta prajeśādīn śriyaiśvarya prajepsavaḥ || [BhP 1.2.27] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895585 (0.047): nārāyaṇa kalāḥ śāntā bhajanti hy anasūyavaḥ || [BhP 1.2.26] / bhūta patīn iti pitṛ prajeśādīnām upalakṣaṇam | anasūyavo devatāntara | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627757 (0.0): pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ // BhP_01.02.027 // / vāsudevaparā vedā vāsudevaparā makhāḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895655 (0.0): āha dvābhyām | / vāsudeva parā vedā vāsudeva parā makhāḥ | | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4427828 (0.037): nārāyaṇaparā vedā nārāyaṇaparā makhāḥ | *HV_100.85*1123:1 | | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7940281 (0.045): BhP_02.05.015/3 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ / BhP_02.05.016/1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2641386 (0.049): nārāyaṇaparā lokā nārāyaṇaparā makhāḥ // BhP_02.05.015 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16306605 (0.051): nārāyaṇaparā makhāḥ *HV_100.85*1123:1b / nārāyaṇaparā yajñā HV_App.I,42.73a | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13902001 (0.054): sutarām eva śrī mukundasyety arthaḥ | evam evoktaṃ vāsudeva parā vedāḥ / [BhP 2.2.28] ity ādi | | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627757 (0.0): pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ // BhP_01.02.027 // / vāsudevaparā vedā vāsudevaparā makhāḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895656 (0.0): vāsudeva parā vedā vāsudeva parā makhāḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627763 (0.0): vāsudevaparā yoga vāsudevaparāḥ kriyāḥ // BhP_01.02.028 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895662 (0.0): vāsudeva parā yoga vāsudeva parāḥ kriyāḥ || | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15817822 (0.0): vāsadevaparo dharmo vāsudevaparaṃ tapaḥ / / vāsudevaparaṃ jñānaṃ vāsudevaparā gatiḥ // NarP_1,3.80 // | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7940291 (0.035): BhP_02.05.016/1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ / BhP_02.05.016/3 nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ | Harivamsa (complete) (hv_cumiu.htm.txt) 16306553 (0.060): nārāyaṇaparaṃ jñānaṃ *HV_100.85*1123:2a / nārāyaṇaparaṃ tapaḥ *HV_30.33*452:3b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13801041 (0.060): nārāyaṇaparaṃ jñānaṃ HV_100.85*1123:2a / nārāyaṇaparaṃ tapaḥ HV_30.33*452:3b | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4427835 (0.060): nārāyaṇaparaṃ jñānaṃ nārāyaṇaparaṃ tapaḥ || *HV_100.85*1123:2 | | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627768 (0.005): vāsudevaparā yoga vāsudevaparāḥ kriyāḥ // BhP_01.02.028 // / vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895666 (0.008): vāsudeva paraṃ jñānaṃ vāsudeva paraṃ tapaḥ | | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15817821 (0.025): vāsadevaparo dharmo vāsudevaparaṃ tapaḥ / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627774 (0.006): vāsudevaparo dharmo vāsudevaparā gatiḥ // BhP_01.02.029 // / sa evedaṃ sasarjāgre bhagavān ātmamāyayā / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895813 (0.036): sa evedaṃ sasarjāgre bhagavān ātma māyayā | / sad asad rūpayā cāsau guṇa mayy aguṇo vibhuḥ || [BhP 1.2.30] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627782 (0.0): sa evedaṃ sasarjāgre bhagavān ātmamāyayā / / sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ // BhP_01.02.030 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895819 (0.019): sa evedaṃ sasarjāgre bhagavān ātma māyayā | / sad asad rūpayā cāsau guṇa mayy aguṇo vibhuḥ || [BhP 1.2.30] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627791 (0.004): sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ // BhP_01.02.030 // / tayā vilasiteṣveṣu guṇeṣu guṇavān iva / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627797 (0.005): antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ // BhP_01.02.031 // / yathā hyavahito vahnirdāruṣvekaḥ svayoniṣu / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627802 (0.005): yathā hyavahito vahnirdāruṣvekaḥ svayoniṣu / / nāneva bhāti viśvātmā bhūteṣu ca tathā pumān // BhP_01.02.032 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627810 (0.0): nāneva bhāti viśvātmā bhūteṣu ca tathā pumān // BhP_01.02.032 // / asau guṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627817 (0.0): asau guṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ / / svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān // BhP_01.02.033 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627825 (0.0): svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān // BhP_01.02.033 // / bhāvayatyeṣa sattvena lokān vai lokabhāvanaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627832 (0.0): bhāvayatyeṣa sattvena lokān vai lokabhāvanaḥ / / līlāvatārānurato devatiryaṅnarādiṣu // BhP_01.02.034 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627841 (0.0): līlāvatārānurato devatiryaṅnarādiṣu // BhP_01.02.034 // / BhP_01.03.001/0 sūta uvāca | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396804 (0.0): āśaṅkya prathamaṃ śrī bhagavat paramātmanau nirdhārayan śrī sūta uvāca / jagṛhe pauruṣaṃ rūpaṃ bhagavān mahad ādibhiḥ | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861775 (0.0): tathā hi śrī-prathame (1.3.1-5) -- / jagṛhe pauruṣaṃ rūpaṃ bhagavān mahad-ādibhiḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14409565 (0.018): pralayārṇavādi dhāmā puruṣa iti jñeyam | ata evābhedena jagṛhe pauruṣaṃ / rūpaṃ bhagavān [BhP 1.3.1] ity ādy uktaṃ mūla saṅkarṣaṇādy aṃśair eva | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627847 (1.192): jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ / / sambhūtaṃ ṣoḍaśakalam ādau lokasisṛkṣayā // BhP_01.03.001 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396809 (1.192): jagṛhe pauruṣaṃ rūpaṃ bhagavān mahad ādibhiḥ | / sambhūtaṃ ṣoḍaśa kalam ādau loka sisṛkṣayā || [BhP 1.3.1] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861781 (1.192): jagṛhe pauruṣaṃ rūpaṃ bhagavān mahad-ādibhiḥ | / sambhūtaṃ ṣoḍaśa-kalam ādau loka-sisṛkṣayā // Lbh_1,5.121 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627853 (0.004): sambhūtaṃ ṣoḍaśakalam ādau lokasisṛkṣayā // BhP_01.03.001 // / yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861787 (0.027): sambhūtaṃ ṣoḍaśa-kalam ādau loka-sisṛkṣayā // Lbh_1,5.121 // / yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396979 (0.039): yasyāmbhasi śayānasya yoga nidrāṃ vitanvataḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397140 (0.039): yasyāmbhasi śayānasya yoga nidrāṃ vitanvataḥ | / nābhi hradāmbujād āsīd brahmā viśva sṛjāṃ patiḥ | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7004514 (0.042): prathamasya tṛtīye yasyāmbhasi śayānasya yoga nidrāṃ vitanvataḥ [BhP | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627860 (0.0): yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ / / nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ // BhP_01.03.002 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396986 (0.028): yasyāmbhasi śayānasya yoga nidrāṃ vitanvataḥ | / nābhi hradāmbujād āsīd brahmā viśva sṛjāṃ patiḥ || [BhP 1.3.2] | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397148 (0.028): yasyāmbhasi śayānasya yoga nidrāṃ vitanvataḥ | / nābhi hradāmbujād āsīd brahmā viśva sṛjāṃ patiḥ | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861794 (0.028): yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ | / nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṃ patiḥ // Lbh_1,5.122 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627867 (1.192): nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ // BhP_01.03.002 // / yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397155 (1.192): nābhi hradāmbujād āsīd brahmā viśva sṛjāṃ patiḥ | / yasyāvayava saṃsthānaiḥ kalpito loka vistaraḥ || [BhP 1.3.3] | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397619 (1.192): atha taṭastha svarūpa lakṣaṇābhyāṃ tad eva viśinaṣṭi / yasyāvayava saṃsthānaiḥ kalpito loka vistaraḥ | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861803 (1.192): nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṃ patiḥ // Lbh_1,5.122 // / yasyāvayava-saṃsthānaiḥ kalpito loka-vistaraḥ | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627874 (1.192): yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ / / tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam // BhP_01.03.003 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397406 (1.192): atha yasya rūpa dvayasya sāmānyata aikavidhyena svarūpam āha tad vai / bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam [BhP 1.3.3] iti | tat | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397624 (1.192): yasyāvayava saṃsthānaiḥ kalpito loka vistaraḥ | / tad vai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam || [BhP 1.3.3] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861809 (1.192): yasyāvayava-saṃsthānaiḥ kalpito loka-vistaraḥ | / tad vai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam // Lbh_1,5.123 // | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861973 (0.060): sa śete yena rūpeṇa tac chuddhaṃ sattvam ūrjitam // Lbh_1,5.133 // / paśyantīty-ādi-padyena tad evedaṃ viśiṣyate | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627879 (0.0): tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam // BhP_01.03.003 // / paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397721 (0.0): tad evaṃ sthāna karma svarūpāṇy abhidhāya ākāram apy āha / paśyanty ado rūpam adabhra cakṣuṣā | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861815 (0.0): tad vai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam // Lbh_1,5.123 // / paśyanty ado rūpam adabhra-cakṣuṣā | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627885 (0.0): paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397727 (0.0): paśyanty ado rūpam adabhra cakṣuṣā / sahasra pādoru bhujānanādbhutam | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861821 (0.0): paśyanty ado rūpam adabhra-cakṣuṣā / sahasra-pādoru-bhujānanādbhutam | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627894 (0.0): paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam / / sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397736 (0.018): sahasra mūrdha śravaṇākṣi nāsikaṃ / sahasra mauly ambara kuṇḍalollasat || [BhP 1.3.4] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861831 (0.018): sahasra-mūrdha-śravaṇākṣi-nāsikaṃ / sahasra-mauly-ambara-kuṇḍalollasat // Lbh_1,5.124 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627900 (0.0): sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat // / BhP_01.03.004 // / etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7004528 (0.009): 1.3.2] ity ady ukta laksaṇasya mūrtasyaiva tat tad avatāritvaṃ darśitam, / nānāvatārāṇāṃ nidhānaṃ bījam avyayam iti [BhP 1.3.5] | tad viśva rūpa | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861837 (0.021): sahasra-mauly-ambara-kuṇḍalollasat // Lbh_1,5.124 // / etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397827 (0.030): reading.] / etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627909 (0.0): etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam / / yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ // BhP_01.03.005 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397834 (0.020): etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam | / yasyāṃśāṃśena sṛjyante deva tiryaṅ narādayaḥ || [BhP 1.3.5] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10861844 (0.020): etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam | / yasyāṃśāṃśena sṛjyante deva-tiryaṅ-narādayaḥ // Lbh_1,5.125 // | Satvatatantra (satvtanu.htm.txt) 16984242 (0.056): avatārasahasrāṇāṃ nidhānaṃ bījam avyayam // SatvT_1.40 / yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata / | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627915 (0.005): yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ // BhP_01.03.005 // / sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397878 (0.035): apy avirbhāva mātraṃ gaṇayati viṃśatyā / sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857220 (0.035): tatra śrī-catuḥsanaḥ śrī-prathame (1.3.6) - / sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ | | Garuda-Purana (garup1_u.htm.txt) 6693396 (0.047): hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ / | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627920 (0.004): sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ / / cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam // BhP_01.03.006 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397882 (0.009): sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ | / cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam || [BhP 1.3.6] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857223 (0.022): sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ | / cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam // Lbh_1,3.2 // | Garuda-Purana (garup1_u.htm.txt) 6693401 (0.043): hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ / / cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam // GarP_1,1.14 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627927 (1.192): cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam // BhP_01.03.006 // / dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397913 (1.192): catuḥsana rūpam | brahmā brahmaṇo bhūtvā | / dvitīyaṃ tu bhavāyāsya rasātala gatāṃ mahīm | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857298 (1.192): śrī-varāhaḥ | tatraiva (1.3.7) -- / dvitīyaṃ tu bhavāyāsya rasātala-gatāṃ mahīm | | Garuda-Purana (garup1_u.htm.txt) 6693409 (0.011): cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam // GarP_1,1.14 // / dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm / | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627931 (0.004): dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm / / uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ // BhP_01.03.007 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397916 (0.008): dvitīyaṃ tu bhavāyāsya rasātala gatāṃ mahīm | / uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ || [BhP 1.3.7] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857301 (0.021): dvitīyaṃ tu bhavāyāsya rasātala-gatāṃ mahīm | / uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ // Lbh_1,3.8 // | Garuda-Purana (garup1_u.htm.txt) 6693413 (0.036): dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm / / uddhariṣyannupādatte yajñeśaḥ saukaraṃ vapuḥ // GarP_1,1.15 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627939 (1.192): uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ // BhP_01.03.007 // / tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397927 (1.192): asya viśvasya udbhavāya | / tṛtīyam ṛṣi sargaṃ vai devarṣitvam upetya saḥ | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857259 (1.192): śrī-nāradaḥ | tatraiva (1.3.8) - / tṛtīyam ṛṣi-sargaṃ vai devarṣitvam upetya saḥ | | Garuda-Purana (garup1_u.htm.txt) 6693419 (0.025): uddhariṣyannupādatte yajñeśaḥ saukaraṃ vapuḥ // GarP_1,1.15 // / tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397938 (0.029): tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ || [BhP 1.3.8] / ṛṣi sargam upetya tatrāpi devarṣitvaṃ nāradatvam upetya | sātvataṃ | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627945 (0.004): tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ / / tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ // BhP_01.03.008 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397932 (0.007): tṛtīyam ṛṣi sargaṃ vai devarṣitvam upetya saḥ | / tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ || [BhP 1.3.8] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857263 (0.012): tṛtīyam ṛṣi-sargaṃ vai devarṣitvam upetya saḥ | / tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ // Lbh_1,3.5 // | Garuda-Purana (garup1_u.htm.txt) 6693425 (0.049): tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ / / tantraṃ sātvatamācaṣṭe naiṣkarmyaṃ karmaṇāṃ yataḥ // GarP_1,1.16 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627952 (0.0): tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ // BhP_01.03.008 // / turye dharmakalāsarge naranārāyaṇāvṛṣī / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7012060 (0.0): upalabhyate | turye dharma kalā sarge nara nārāyaṇāv ṛṣī ity [BhP 1.3.9] | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397974 (0.0): karmabhyo nirgatatvaṃ tebhyo bhinnatvaṃ pratīyate iti śeṣaḥ | / turye dharma kalā sarge nara nārāyaṇāv ṛṣī | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857754 (0.0): śrī-nara-nārāyaṇau tatraiva (1.3.9) -- / turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627959 (0.0): turye dharmakalāsarge naranārāyaṇāvṛṣī / / bhūtvātmopaśamopetam akarodduścaraṃ tapaḥ // BhP_01.03.009 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397980 (0.0): turye dharma kalā sarge nara nārāyaṇāv ṛṣī | / bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ || [BhP 1.3.9] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857760 (0.0): turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī | / bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ // Lbh_1,3.39 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627967 (0.0): bhūtvātmopaśamopetam akarodduścaraṃ tapaḥ // BhP_01.03.009 // / pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397990 (0.0): bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ || [BhP 1.3.9] / spaṣṭam | / pañcamaḥ kapilo nāma siddheśaḥ kāla viplutam | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857786 (0.0): śrī-kapilaḥ tatraiva (1.3.10) -- / pañcamaḥ kapilo nāma siddheśaḥ kāla-viplutam | | Garuda-Purana (garup1_u.htm.txt) 6693449 (0.029): dharmasaṃ rakṣaṇārthāya pūjitaḥ sa surāsuraiḥ // GarP_1,1.17 // / pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam / | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627973 (0.0): pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam / / provācāsuraye sāṅkhyaṃ tattvagrāmavinirṇayam // BhP_01.03.010 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14397996 (0.0): pañcamaḥ kapilo nāma siddheśaḥ kāla viplutam | / provācāsuraye sāṅkhyaṃ tattva grāma vinirṇayam || [BhP 1.3.10] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857792 (0.0): pañcamaḥ kapilo nāma siddheśaḥ kāla-viplutam | / provācāsuraye sāṅkhyaṃ tattva-grāma-vinirṇayam // Lbh_1,3.41 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627981 (0.0): provācāsuraye sāṅkhyaṃ tattvagrāmavinirṇayam // BhP_01.03.010 // / ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857874 (0.0): śrī-prathame ca (1.3.11) -- / ṣaṣṭham atrer apatyatvaṃ vṛtaḥ prāpto 'nasūyayā | | Garuda-Purana (garup1_u.htm.txt) 6693461 (0.041): provāca sūraye sāṅkhyaṃ tattvagrāmavi nirṇayam // GarP_1,1.18 // / ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398007 (0.042): āsuri nāmne viprāya | / ṣaṣṭham atrer apatyatvaṃ vṛtaḥ prāpto 'nasūyayā | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627986 (0.004): ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā / / ānvīkṣikīm alarkāya prahlādādibhya ūcivān // BhP_01.03.011 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398012 (0.007): ṣaṣṭham atrer apatyatvaṃ vṛtaḥ prāpto 'nasūyayā | / ānvīkṣikīm alarkāya prahlādādibhya ūcivān || [BhP 1.3.11] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857879 (0.013): ṣaṣṭham atrer apatyatvaṃ vṛtaḥ prāpto 'nasūyayā | / ānvīkṣikīm alarkāya prahlādādibhya ūcivān // Lbh_1,3.46 // | Garuda-Purana (garup1_u.htm.txt) 6693468 (0.021): ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā / / ānvīkṣikīmalarkāya prahlādādibhya ūcivān // GarP_1,1.19 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627993 (5.960): ānvīkṣikīm alarkāya prahlādādibhya ūcivān // BhP_01.03.011 // / tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398073 (5.960): ānvīkṣikīm ātma vidyām | śrī viṣṇor evāvatāro'yam | / tataḥ saptama ākūtyāṃ rucer yajño 'bhyajāyata | | Garuda-Purana (garup1_u.htm.txt) 6693473 (0.037): tataḥ sapta ākūtyāṃ ruceryajño 'bhyajāyata / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628002 (0.0): tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata / / sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram // BhP_01.03.012 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398081 (0.0): tataḥ saptama ākūtyāṃ rucer yajño 'bhyajāyata | / sa yāmādyaiḥ sura gaṇair apāt svāyambhuvāntaram || [BhP 1.3.12] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628008 (0.0): sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram // BhP_01.03.012 // / aṣṭame merudevyāṃ tu nābherjāta urukramaḥ / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858101 (0.0): śrī-ṛṣabhaḥ | śrī-prathame (1.3.13) -- / aṣṭame merudevyāṃ tu nābher jāta urukramaḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398095 (0.017): sa yajñas tadā svayam indro'bhūd ity arthaḥ | / aṣṭame merudevyāṃ tu nābher jāta urukramaḥ | | Garuda-Purana (garup1_u.htm.txt) 6693489 (0.027): sutrāmādyaiḥ suragaṇairyaṣṭvā svāyambhuvāntare // GarP_1,1.20 // / aṣṭame merudevyāṃ tu nābherjāta urukramaḥ / | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628014 (0.0): aṣṭame merudevyāṃ tu nābherjāta urukramaḥ / / darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam // BhP_01.03.013 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398100 (0.0): aṣṭame merudevyāṃ tu nābher jāta urukramaḥ | / darśayan vartma dhīrāṇāṃ sarvāśrama namaskṛtam || [BhP 1.3.13] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858106 (0.0): aṣṭame merudevyāṃ tu nābher jāta urukramaḥ | / darśayan vartma dhīrāṇāṃ sarvāśrama-namaskṛtam // Lbh_1,3.58 // | Garuda-Purana (garup1_u.htm.txt) 6693490 (0.012): aṣṭame merudevyāṃ tu nābherjāta urukramaḥ / / darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam // GarP_1,1.21 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628021 (1.192): darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam // BhP_01.03.013 // / ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858129 (1.192): śrī-pṛthuḥ | tatraiva (1.3.14) -- / ṛṣibhir yācito bheje navamaṃ pārthivaṃ vapuḥ | | Garuda-Purana (garup1_u.htm.txt) 6693501 (0.024): darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam // GarP_1,1.21 // / ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398111 (0.042): urukrama ṛṣabho jātaḥ | / ṛṣibhir yācito bheje navamaṃ pārthivaṃ vapuḥ | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628033 (0.0): ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ / / dugdhemām oṣadhīrviprāstenāyaṃ sa uśattamaḥ // BhP_01.03.014 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398130 (0.0): pārthivaṃ rāja dehaṃ pṛthu rūpam | uśattamaḥ kamanīyatamaḥ || / rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhi samplave | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857629 (0.0): śrī-matsyaḥ śrī-prathame (1.3.15) - / rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhi-samplave | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398115 (0.009): ṛṣibhir yācito bheje navamaṃ pārthivaṃ vapuḥ | / dugdhemām oṣadhīr viprās tenāyaṃ sa uśattamaḥ || [BhP 1.3.14] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858133 (0.022): ṛṣibhir yācito bheje navamaṃ pārthivaṃ vapuḥ | / dugdhemām oṣadhīr viprās tenāyaṃ sa uśattamaḥ // Lbh_1,3.60 // | Garuda-Purana (garup1_u.htm.txt) 6693512 (0.030): dugdhairmahauṣadhairviprāstena saṃjīvitāḥ prajāḥ // GarP_1,1.22 // / rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣāntarasaṃplave / | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628040 (0.0): rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave / / nāvyāropya mahīmayyām apādvaivasvataṃ manum // BhP_01.03.015 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398137 (0.0): rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhi samplave | / nāvy āropya mahī mayyām apād vaivasvataṃ manum || [BhP 1.3.15] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857636 (0.0): rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhi-samplave | / nāvy āropya mahī-mayyām apād vaivasvataṃ manum // Lbh_1,3.31 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628047 (5.960): nāvyāropya mahīmayyām apādvaivasvataṃ manum // BhP_01.03.015 // / surāsurāṇām udadhiṃ mathnatāṃ mandarācalam / | Garuda-Purana (garup1_u.htm.txt) 6693528 (5.960): nāvyāropya mahīmayyāmapādvaivasvataṃ manum // GarP_1,1.23 // / surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858203 (5.960): śrī-kūrmaḥ | tatraiva (1.3.16) -- / surāsurāṇām udadhiṃ mathnatāṃ mandarācalam | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398216 (0.030): ṭīkāsu ca spaṣṭam eva | ataś cākṣuṣe vaivasvatam ity upalakṣaṇam | / surāsurāṇām udadhiṃ mathnatāṃ mandarācalam | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628054 (0.0): surāsurāṇām udadhiṃ mathnatāṃ mandarācalam / / dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // BhP_01.03.016 // | Garuda-Purana (garup1_u.htm.txt) 6693534 (0.0): surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam / / dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // GarP_1,1.24 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398223 (0.0): surāsurāṇām udadhiṃ mathnatāṃ mandarācalam | / dadhre kamaṭha rūpeṇa pṛṣṭha ekādaśe vibhuḥ || [BhP 1.3.16] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858208 (0.0): surāsurāṇām udadhiṃ mathnatāṃ mandarācalam | / dadhre kamaṭha-rūpeṇa pṛṣṭha ekādaśe vibhuḥ // Lbh_1,3.66 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628063 (0.003): dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // BhP_01.03.016 // / dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca / | Garuda-Purana (garup1_u.htm.txt) 6693536 (0.018): dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // GarP_1,1.24 // / dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398232 (0.022): dadhre kamaṭha rūpeṇa pṛṣṭha ekādaśe vibhuḥ || [BhP 1.3.16] / spaṣṭam | / dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858236 (0.023): śrī-dhanvantari-mohinyau | tatraiva (1.3.17) -- / dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca | / apāyayat surān anyān mohinyā mohayan striyā // Lbh_1,3.68 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628070 (0.0): apāyayat surān anyān mohinyā mohayan striyā // BhP_01.03.017 // / caturdaśaṃ nārasiṃhaṃ bibhraddaityendram ūrjitam / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858172 (0.0): atha śrī-nṛsiṃhaḥ | tatraiva (1.3.18) -- / caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398273 (0.031): ete trayaḥ | / caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628081 (0.0): caturdaśaṃ nārasiṃhaṃ bibhraddaityendram ūrjitam / / dadāra karajairūrāverakāṃ kaṭakṛdyathā // BhP_01.03.018 // | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858291 (0.024): pañcadaśaṃ vāmanakaṃ kṛtvāgād adhvaraṃ baleḥ | | Garuda-Purana (garup1_u.htm.txt) 6693553 (0.036): caturdaśaṃ nārasiṃhaṃ caitya (vaira) daityendramūrjitam / / dadāra karajairugrairerakāṃ kaṭakudyathā // GarP_1,1.26 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398274 (0.036): caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam | / dadāra karajair ūrāv erakāṃ kaṭa kṛd yathā || [BhP 1.3.18] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858173 (0.036): caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam | / dadāra karajair ūrāv erakāṃ kaṭa-kṛd yathā // Lbh_1,3.64 // | Garuda-Purana (garup1_u.htm.txt) 6693563 (0.052): pañcadaśaṃ vāmanako bhūtvāgādadhvaraṃ baleḥ / | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628087 (0.004): pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ / / padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapam // BhP_01.03.019 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398292 (0.033): pañcadaśaṃ vāmanakaṃ kṛtvāgād adhvaraṃ baleḥ | / pada trayaṃ yācamānaḥ pratyāditsus tri piṣṭapam || [BhP 1.3.19] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858296 (0.033): pañcadaśaṃ vāmanakaṃ kṛtvāgād adhvaraṃ baleḥ | / pada-trayaṃ yācamānaḥ pratyāditsus tri-piṣṭapam // Lbh_1,3.73 // | Garuda-Purana (garup1_u.htm.txt) 6693570 (0.043): pāda trayaṃ yācamānaḥ pratyāditsustriviṣṭapam // GarP_1,1.27 // / avatāre ṣoḍaśame paśyanbrahmadruho nṛpān / | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628093 (0.0): padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapam // BhP_01.03.019 // / avatāre ṣoḍaśame paśyan brahmadruho nṛpān / | Garuda-Purana (garup1_u.htm.txt) 6693577 (0.0): pāda trayaṃ yācamānaḥ pratyāditsustriviṣṭapam // GarP_1,1.27 // / avatāre ṣoḍaśame paśyanbrahmadruho nṛpān / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398304 (0.0): kṛtvā prakaṭayya | / avatāre ṣoḍaśame paśyan brahma druho nṛpān | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858335 (0.0): śrī-bhārgavaḥ | tatraiva (1.3.20) -- / avatāre ṣoḍaśame paśyan brahma-druho nṛpān | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628100 (0.0): avatāre ṣoḍaśame paśyan brahmadruho nṛpān / / triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm // BhP_01.03.020 // | Garuda-Purana (garup1_u.htm.txt) 6693580 (0.024): avatāre ṣoḍaśame paśyanbrahmadruho nṛpān / / triḥ saptakṛtvaḥ kupito niḥ kṣattrāmakaronmahīm // GarP_1,1.28 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398307 (0.024): avatāre ṣoḍaśame paśyan brahma druho nṛpān | / triḥ sapta kṛtvaḥ kupito niḥ kṣatrām akaron mahīm || [BhP 1.3.20] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858338 (0.024): avatāre ṣoḍaśame paśyan brahma-druho nṛpān | / triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm // Lbh_1,3.75 // | Agni-Purana (agp_bi_u.htm.txt) 4748632 (0.055): triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ /AP_4.019ab/ | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628106 (0.005): triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm // BhP_01.03.020 // / tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8655706 (0.014): // om // / 1. tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / | Garuda-Purana (garup1_u.htm.txt) 6693591 (0.014): triḥ saptakṛtvaḥ kupito niḥ kṣattrāmakaronmahīm // GarP_1,1.28 // / tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398323 (0.014): avatāre śrī paraśurāmābhidhe | spaṣṭam | / tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858421 (0.014): śrī-vyāsaḥ | tatraiva (1.3.21) - / tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt | | ||||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8655713 (0.0): 1. tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / / cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ // śrīmadbhāgavatam, | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628115 (0.0): tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / / cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ // BhP_01.03.021 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398331 (0.0): tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt | / cakre veda taroḥ śākhā dṛṣṭvā puṃso 'lpa medhasaḥ || [BhP 1.3.21] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858428 (0.0): tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt | / cakre veda-taroḥ śākhā dṛṣṭvā puṃso 'lpa-medhasaḥ // Lbh_1,3.81 // | Garuda-Purana (garup1_u.htm.txt) 6693600 (0.030): tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / / cakre vedataroḥ śākhāṃ dṛṣṭvā puṃso 'lpamedhasaḥ // GarP_1,1.29 // | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628121 (0.0): cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ // BhP_01.03.021 // / naradevatvam āpannaḥ surakāryacikīrṣayā / | Garuda-Purana (garup1_u.htm.txt) 6693606 (0.0): cakre vedataroḥ śākhāṃ dṛṣṭvā puṃso 'lpamedhasaḥ // GarP_1,1.29 // / naradevatvamāpannaḥ surakāryacikīrṣayā / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398339 (0.018): cakre veda taroḥ śākhā dṛṣṭvā puṃso 'lpa medhasaḥ || [BhP 1.3.21] / nara devatvam āpannaḥ sura kārya cikīrṣayā | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857728 (0.018): nara-devatvam āpannaḥ sura-kārya-cikīrṣayā | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858366 (0.018): nara-devatvam āpannaḥ sura-kārya-cikīrṣayā | / samudra-nigrahādīni cakre vīryāṇy ataḥ param // Lbh_1,3.77 // | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628127 (0.0): naradevatvam āpannaḥ surakāryacikīrṣayā / / samudranigrahādīni cakre vīryāṇyataḥ param // BhP_01.03.022 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398344 (0.0): nara devatvam āpannaḥ sura kārya cikīrṣayā | / samudra nigrahādīni cakre vīryāṇy ataḥ param || [BhP 1.3.22] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857733 (0.0): nara-devatvam āpannaḥ sura-kārya-cikīrṣayā | / samudra-nigrahādīni cakre vīryāṇy ataḥ param // Lbh_1,3.37 // | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858371 (0.0): nara-devatvam āpannaḥ sura-kārya-cikīrṣayā | / samudra-nigrahādīni cakre vīryāṇy ataḥ param // Lbh_1,3.77 // | Garuda-Purana (garup1_u.htm.txt) 6693610 (0.037): naradevatvamāpannaḥ surakāryacikīrṣayā / / samudranigrahādīni cakre kāryāṇyataḥ param // GarP_1,1.30 // | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628133 (0.004): samudranigrahādīni cakre vīryāṇyataḥ param // BhP_01.03.022 // / ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398374 (0.020): viṣṇu rudra kṛta stuteḥ śravaṇāt | (page 7) / ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī | | Garuda-Purana (garup1_u.htm.txt) 6693618 (0.020): samudranigrahādīni cakre kāryāṇyataḥ param // GarP_1,1.30 // / ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858481 (0.032): atha śrī-rāma-kṛṣṇau | śrī-prathame (1.3.23) -- / ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628139 (1.192): ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī / / rāmakṛṣṇāviti bhuvo bhagavān aharadbharam // BhP_01.03.023 // | Garuda-Purana (garup1_u.htm.txt) 6693624 (1.192): ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī / / rāmakṛṣṇāviti bhuvo bhagavānaharadbharam // GarP_1,1.31 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398380 (1.192): ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī | / rāma kṛṣṇāv iti bhuvo bhagavān aharad bharam || [BhP 1.3.23] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858487 (1.192): ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī | / rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam // Lbh_1,3.85 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628145 (0.005): rāmakṛṣṇāviti bhuvo bhagavān aharadbharam // BhP_01.03.023 // / tataḥ kalau sampravṛtte sammohāya suradviṣām / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398434 (0.038): tataḥ kalau sampravṛtte sammohāya sura dviṣām | / buddho nāmnāñjana sutaḥ kīkaṭeṣu bhaviṣyati || [BhP 1.3.24] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13940564 (0.038): tataḥ kalau sampravṛtte sammohāya sura dviṣām | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858558 (0.038): śrī-buddhaḥ | tatraiva (1.3.24) -- / tataḥ kalau sampravṛtte sammohāya sura-dviṣām | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23809899 (0.057): yathoktamtataḥ kalau sampravṛtte saṃmohāya suradviṣām / / buddho nāmnā jinasutaḥ kīkaṭeṣu bhaviṣyati'; iti /" | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628152 (0.0): tataḥ kalau sampravṛtte sammohāya suradviṣām / / buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati // BhP_01.03.024 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398441 (0.0): tataḥ kalau sampravṛtte sammohāya sura dviṣām | / buddho nāmnāñjana sutaḥ kīkaṭeṣu bhaviṣyati || [BhP 1.3.24] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13940571 (0.0): tataḥ kalau sampravṛtte sammohāya sura dviṣām | / buddho nāmnāñjana sutaḥ kīkaṭeṣu bhaviṣyati || [BhP 1.3.24] ity ādi | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858564 (0.0): tataḥ kalau sampravṛtte sammohāya sura-dviṣām | / buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati // Lbh_1,3.90 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23809900 (0.061): yathoktamtataḥ kalau sampravṛtte saṃmohāya suradviṣām / / buddho nāmnā jinasutaḥ kīkaṭeṣu bhaviṣyati'; iti /" | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628159 (0.0): buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati // BhP_01.03.024 // / athāsau yugasandhyāyāṃ dasyuprāyeṣu rājasu / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398451 (0.0): kīkaṭeṣu gayā pradeśeṣu | / athāsau yuga sandhyāyāṃ dasyu prāyeṣu rājasu | | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858600 (0.0): śrī-kalkiḥ | tatraiva (1.3.25) -- / athāsau yuga-sandhyāyāṃ dasyu-prāyeṣu rājasu | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628165 (0.003): athāsau yugasandhyāyāṃ dasyuprāyeṣu rājasu / / janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ // BhP_01.03.025 // | Garuda-Purana (garup1_u.htm.txt) 6693650 (0.028): bhavitā viṣṇuyaśaso nāmnā kalkī jagatpatiḥ // GarP_1,1.33 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398454 (0.048): athāsau yuga sandhyāyāṃ dasyu prāyeṣu rājasu | / janitā viṣṇu yaśaso nāmnā kalkir jagat patiḥ || [BhP 1.3.25] | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10858603 (0.048): athāsau yuga-sandhyāyāṃ dasyu-prāyeṣu rājasu | / janitā viṣṇu-yaśaso nāmnā kalkir jagat-patiḥ // Lbh_1,3.93 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628171 (0.0): janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ // BhP_01.03.025 // / avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398496 (0.0): ādīnāṃ śuklādīnāṃ cānuktānāṃ saṅgrahārtham āha / avatārā hy asaṅkhyeyā hareḥ sattva nidher dvijāḥ | | Garuda-Purana (garup1_u.htm.txt) 6693655 (0.023): bhavitā viṣṇuyaśaso nāmnā kalkī jagatpatiḥ // GarP_1,1.33 // / avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12859146 (0.026): MSS_3232 1 avatārā hyasaṃkheyā hareḥ sattvanidherdvijāḥ / | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628177 (0.004): avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ / / yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // BhP_01.03.026 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398500 (0.008): avatārā hy asaṅkhyeyā hareḥ sattva nidher dvijāḥ | / yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ || [BhP 1.3.26] | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12859151 (0.021): MSS_3232 1 avatārā hyasaṃkheyā hareḥ sattvanidherdvijāḥ / / MSS_3232 2 yathā vidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628184 (0.0): yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // BhP_01.03.026 // / ṛṣayo manavo devā manuputrā mahaujasaḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398607 (0.0): atha vibhūtīr āha / ṛṣayo manavo devā manu putrā mahaujasaḥ | | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12939834 (0.0): MSS_7382 1 ṛṣayo manavo devā manuputrā mahaujasaḥ / | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27377013 (0.045): BhP_08.14.002/0 śrīṛṣiruvāca / BhP_08.14.002/1 manavo manuputrāśca munayaśca mahīpate | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628191 (5.960): ṛṣayo manavo devā manuputrā mahaujasaḥ / / kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ // BhP_01.03.027 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398613 (5.960): ṛṣayo manavo devā manu putrā mahaujasaḥ | / kalāḥ sarve harer eva saprajāpatayaḥ smṛtāḥ || [BhP 1.3.27] | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12939839 (0.036): MSS_7382 1 ṛṣayo manavo devā manuputrā mahaujasaḥ / / MSS_7382 2 kalāḥ sarve harereva saprajāpatayas tathā // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628196 (1.192): kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ // BhP_01.03.027 // / ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12951254 (1.192): MSS_7951 1 ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12972888 (1.192): MSS_9003 2 ete tvaṃśakalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam // | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10862826 (1.192): tathā śrī-daśame - / ete cāṃśakalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam // Lbh_1,5.180 // | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22735086 (0.012): atha śrīmad-bhāgavate yad uktaṃ ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān / svayam [BhP 1.3.28] iti tad eva prathamam āha īśvara iti | atra kṛṣṇa ity | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14398643 (0.012): ete cāṃśa kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam | iti [BhP 1.3.28] | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14405322 (0.012): kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam [BhP 1.3.28] iti | | Bhagavadgita (bhg4c__u.htm.txt) 17844605 (0.021): yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti | ete cāṃśa kalāḥ puṃsaḥ / kṛṣṇas tu bhagavān svayaṃ ity ādi smaraṇāc ca | | Bhagavadgita 11 (bhg4c11u.htm.txt) 14668445 (0.021): yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti | ete cāṃśa-kalāḥ puṃsaḥ / kṛṣṇas tu bhagavān svayaṃ ity ādi smaraṇāc ca | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14405137 (0.026): jagṛhe pauruṣaṃ rūpaṃ bhagavān ity asya ete cāṃśa kalāḥ puṃsaḥ kṛṣṇas tu / bhagavān svayam ity atra paryavasānam ity evaṃ jñeyam | yathādhvara | Bhagavadgita (bhg4c__u.htm.txt) 17876024 (0.041): vaikuṇṭha nāthādeḥ sakāśād api ete cāṃśa kalāḥ puṃsaḥ kṛṣṇas tu bhagavān / svayam iti sūtokter aham uttamaḥ | | Bhagavadgita 15 (bhg4c15u.htm.txt) 17671614 (0.041): vaikuṇṭha-nāthādeḥ sakāśād api ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān / svayam iti sūtokter aham uttamaḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14401709 (0.041): ṭīkā ca nama iti śrī kṛṣṇāvatāratayā nārāyaṇaṃ stauti | ete cāṃśa kalāḥ / puṃsaḥ kṛṣṇas tu bhagavān svayam ity ukter ity eṣā | ataeva tac | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7628605 (0.061): atra tat tattva trayeṣu bhagavān eva mukhyaḥ | bhagavān svayaṃ bhagavān | / sa tu / śrī kṛṣṇo vrajendra nandano govinda eva | tatra pramāṇam | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14401534 (0.063): || 11.12 || śrī bhagavān || 29 || / tad evaṃ kṛṣṇas tu bhagavān svayam ity etat pratijñā vākyāya mahāvīra | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404925 (0.064): śrutiḥ kalpyate | atra tu kṛṣṇas tu bhagavān svayam iti sākṣād eva tad | |||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628204 (0.0): ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam / / indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge // BhP_01.03.028 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12951261 (0.0): MSS_7951 1 ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam / / MSS_7951 2 indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge // | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628211 (0.0): indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge // BhP_01.03.028 // / janma guhyaṃ bhagavato ya etat prayato naraḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628218 (0.0): janma guhyaṃ bhagavato ya etat prayato naraḥ / / sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate // BhP_01.03.029 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628224 (0.006): sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate // BhP_01.03.029 // / etadrūpaṃ bhagavato hyarūpasya cidātmanaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628230 (0.0): etadrūpaṃ bhagavato hyarūpasya cidātmanaḥ / / māyāguṇairviracitaṃ mahadādibhirātmani // BhP_01.03.030 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628237 (0.0): māyāguṇairviracitaṃ mahadādibhirātmani // BhP_01.03.030 // / yathā nabhasi meghaugho reṇurvā pārthivo 'nile / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628243 (0.006): yathā nabhasi meghaugho reṇurvā pārthivo 'nile / / evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ // BhP_01.03.031 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628249 (0.0): evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ // BhP_01.03.031 // / ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628258 (0.0): ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam / / adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ // BhP_01.03.032 // | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8389915 (0.059): BhP_07.09.002/2 adṛṣṭāśrutapūrvatvāt sā nopeyāya śaṅkitā | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628265 (0.0): adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ // BhP_01.03.032 // / yatreme sadasadrūpe pratiṣiddhe svasaṃvidā / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396715 (0.0): brahma tv iha / yatreme sad asad rūpe pratiṣiddhe sva saṃvidā | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19307766 (0.050): agrato darśanīyā | tatra brahma sākṣātkāra lakṣaṇāṃ jīvan muktim āha / yatreme sad asad rūpe pratiṣiddhe sva saṃvidā | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628269 (0.006): yatreme sadasadrūpe pratiṣiddhe svasaṃvidā / / avidyayātmani kṛte iti tadbrahmadarśanam // BhP_01.03.033 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396718 (0.011): yatreme sad asad rūpe pratiṣiddhe sva saṃvidā | / avidyayātmani kṛte iti tad brahma darśanam || [BhP 1.3.33] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19307774 (0.017): yatreme sad asad rūpe pratiṣiddhe sva saṃvidā | / avidyayātmani kṛte iti tad brahma darśanam || [BhP 1.3.33] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628275 (0.005): avidyayātmani kṛte iti tadbrahmadarśanam // BhP_01.03.033 // / yadyeṣoparatā devī māyā vaiśāradī matiḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19307921 (0.042): athāntimāṃ brahma sākṣātkāra lakṣaṇāṃ muktim āha / yady eṣoparatā devī māyā vaiśāradī matiḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628280 (0.005): yadyeṣoparatā devī māyā vaiśāradī matiḥ / / sampanna eveti vidurmahimni sve mahīyate // BhP_01.03.034 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19307925 (0.010): yady eṣoparatā devī māyā vaiśāradī matiḥ | / sampanna eveti vidur mahimni sve mahīyate || (BhP 1.3.34) | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628291 (0.0): sampanna eveti vidurmahimni sve mahīyate // BhP_01.03.034 // / evaṃ ca janmāni karmāṇi hyakarturajanasya ca / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6991593 (0.032): | ataeva śrī śukādīnām api tal līlā śravaṇe rāgataḥ pravṛttir yujyate | / evaṃ ca janmāni karmāṇi hy akartur ajanasya ca | / varṇayanti sma kavayo veda guhyāni hṛt pateḥ || iti [BhP 1.3.35] | |||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13168312 (0.0): BhP_01.10.024/3 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra / sajjate | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628301 (0.0): varṇayanti sma kavayo vedaguhyāni hṛtpateḥ // BhP_01.03.035 // / sa vā idaṃ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate 'smin / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632789 (0.0): ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate // | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16968424 (0.018): sṛjaty anantakarmāṇi BrP_241.13c / sṛjaty avaty atti na sajjate 'smin BrP_129.68b | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11104454 (0.018): svamāyayā yo hy akhilaṃ carācaraṃ BrP_129.68a / sṛjaty avaty atti na sajjate 'smin BrP_129.68b | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6415840 (0.057): BhP_10.84.017/1 anīha etad bahudhaika ātmanā sṛjaty avaty atti na badhyate / BhP_10.84.017/3 bhaumair hi bhūmir bahu nāma rūpiṇī aho vibhūmnaś caritaṃ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6398875 (0.057): BhP_10.60.002/1 yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2795953 (0.057): yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ / | |||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628309 (0.0): sa vā idaṃ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate 'smin / / bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628316 (0.0): bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628325 (0.0): na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ / / nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryām ivājñaḥ // BhP_01.03.037 | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628335 (0.0): nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryām ivājñaḥ // BhP_01.03.037 / sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628346 (0.0): sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6399650 (0.062): BhP_10.60.042/1 kānyaṃ śrayeta tava pāda saroja gandham / BhP_10.60.042/2 āghrāya san mukharitaṃ janatāpavargam | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19350240 (0.062): vāmā viśeṣa svabhāvaś ceti | prathamo, yathā kānyaṃ śrayīta tava pāda / saroja gandham āghrāya [BhP 10.60.42] ity ādiṣu | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628353 (0.0): yo 'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham // BhP_01.03.038 / atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628363 (0.0): atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe / | ||||||||||||||||||||
Bhagavata-Purana 2 (bhp_02u.htm.txt) 7937961 (5.960): BhP_02.01.008/1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7943112 (5.960): BhP_02.08.028/1 prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628369 (5.960): kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ // / BhP_01.03.039 // / idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2639203 (0.005): nairguṇyasthā ramante sma guṇānukathane hareḥ // BhP_02.01.007 // / idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107822 (0.025): sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tat kṣaṇāt // Hbhv_10.396 / idaṃ bhāgavataṃ nāma purāṇaṃ brahma sammitam | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930497 (0.034): kīrtyamānaṃ ceti | tatra śrī bhāgavatam upalakṣya pūrvaṃ yathā / idaṃ bhāgavataṃ nāma purāṇaṃ brahma sammitam | | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23201028 (0.039): śrī-bhāgavatam ity ākhyā | yathoktam - idaṃ bhāgavataṃ nāma purāṇaṃ / brahma-sammitam iti | tasya hi prādhānye ṣaḍ-vidhena liṅgena tātparyam api | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13931263 (0.040): anantaraṃ dvitīya skandhārambhe sarvottamam uttaraṃ vaktum / idaṃ bhāgavataṃ nāma purāṇaṃ brahma sammitam | | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2643965 (0.041): prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15987169 (0.054): śrīmadbhāgavataṃ nāma purāṇaṃ brahmasaṃmitam // NarP_1,96.1 // | |||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628376 (0.006): uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ // BhP_01.03.040 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107829 (0.030): uttama śloka caritaṃ cakāra bhagavān ṛṣiḥ // Hbhv_10.397 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930504 (0.039): uttama śloka caritaṃ cakāra bhagavān ṛṣiḥ || [BhP 1.3.40] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628382 (0.005): uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ // BhP_01.03.040 // / niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107834 (0.027): uttama śloka caritaṃ cakāra bhagavān ṛṣiḥ // Hbhv_10.397 // / niḥśreyasāya lokasya dhanyaṃ svasty ayanaṃ mahat | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628387 (0.004): niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat / / tadidaṃ grāhayām āsasutam ātmavatāṃ varam // BhP_01.03.041 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107841 (0.014): niḥśreyasāya lokasya dhanyaṃ svasty ayanaṃ mahat | / tad idaṃ grāhayām āsasutam ātmavatāṃ varam | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628394 (0.0): tadidaṃ grāhayām āsasutam ātmavatāṃ varam // BhP_01.03.041 // / sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107847 (0.0): tad idaṃ grāhayām āsasutam ātmavatāṃ varam | / sarva vedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam // Hbhv_10.398 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978635 (0.031): tad idaṃ grāhayāmāsa sutam ātmavatāṃ varam | / sarva-vedetihāsānāṃ sāraṃ sāraṃ sumuddhṛtam || [BhP 1.3.41-42] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628402 (0.0): sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam / / sa tu saṃśrāvayām āsamahārājaṃ parīkṣitam // BhP_01.03.042 // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6418363 (0.042): tulasī kuśāmbuyaiḥ / BhP_10.86.041/3 ārādhayām āsa yathopapannayā saparyayā | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2803992 (0.064): sukhaṃ nivāsayām āsa dharma rājo janārdanam / / sa sainyaṃ sānugāmatyaṃ sa bhāryaṃ ca navaṃ navam // BhP_10.71.043 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628408 (0.0): sa tu saṃśrāvayām āsamahārājaṃ parīkṣitam // BhP_01.03.042 // / prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628416 (0.0): prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ / / kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha // BhP_01.03.043 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107852 (0.0): sarva vedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam // Hbhv_10.398 // / kiṃ ca [BhP 1.3.43] / kṛṣṇe sva dhāmopagate dharma jñānādibhiḥ saha | | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20979103 (0.0): uktaṃ prathama-skandhe-- / kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14405561 (0.0): mukhyo'bhidheya ity apy āha | / kṛṣṇe sva dhāmopagate dharma jñānādibhiḥ saha | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933300 (0.0): kṛṣṇe svadhāmopagate dharma jñānādibhiḥ saha | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628425 (0.0): kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha // BhP_01.03.043 // / kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107864 (0.0): kṛṣṇe sva dhāmopagate dharma jñānādibhiḥ saha | / kalau naṣṭa dṛśām eṣa purāṇārko 'dhunoditaḥ // Hbhv_10.399 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20978332 (0.0): ataeva satsv api nānā-śāstreṣv etad evoktam - kalau naṣṭa-dṛśām eṣa / purāṇārko'dhunoditaḥ [BhP 1.3.45] iti | arkatā-rūpakeṇa tad vinā nānyeṣāṃ | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20979112 (0.0): kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha | / kalau naṣṭa-dṛśām eṣa purāṇārko 'dhunoditaḥ || (BhP 1.3.45) iti | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14405571 (0.0): kṛṣṇe sva dhāmopagate dharma jñānādibhiḥ saha | / kalau naṣṭa dṛśām eṣa purāṇārko 'dhunoditaḥ || [BhP 1.3.43] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933310 (0.0): kṛṣṇe svadhāmopagate dharma jñānādibhiḥ saha | / kalau naṣṭa dṛśām eṣa purāṇārko'dhunoditaḥ || [BhP 1.3.42] iti | | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628432 (0.0): kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ / / tatra kīrtayato viprā viprarṣerbhūritejasaḥ // BhP_01.03.044 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628437 (0.005): tatra kīrtayato viprā viprarṣerbhūritejasaḥ // BhP_01.03.044 // / ahaṃ cādhyagamaṃ tatra niviṣṭastadanugrahāt / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628443 (0.0): ahaṃ cādhyagamaṃ tatra niviṣṭastadanugrahāt / / so 'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati // BhP_01.03.045 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628451 (0.004): so 'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati // BhP_01.03.045 // / BhP_01.04.001/0 vyāsa uvāca | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628459 (0.0): iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasatriṇām / / vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt // BhP_01.04.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628469 (0.0): vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt // BhP_01.04.001 // / BhP_01.04.002/0 śaunaka uvāca | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18425273 (0.034): BhP_11.22.060/1 yathaivam anubudhyeyaṃ / BhP_11.22.060/2 vada no vadatāṃ vara | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165544 (0.037): BhP_01.07.008/3 śukam adhyāpayām āsa nivṛttinirataṃ muniḥ / BhP_01.07.009/0 śaunaka uvāca / BhP_01.07.009/1 sa vai nivṛttinirataḥ sarvatropekṣako muniḥ | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19546592 (0.044): BhP_12.08.001/1 sūta jīva ciraṃ sādho vada no vadatāṃ vara / BhP_12.08.001/3 tamasy apāre bhramatāṃ nṝṇāṃ tvaṃ pāra-darśanaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630195 (0.047): śukam adhyāpayām āsa nivṛttinirataṃ muniḥ // BhP_01.07.008 // / BhP_01.07.009/0 śaunaka uvāca / sa vai nivṛttinirataḥ sarvatropekṣako muniḥ / | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7944549 (0.052): BhP_02.10.047/3 yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu / BhP_02.10.048/0 śaunaka uvāca / BhP_02.10.048/1 yadāha no bhavān sūta kṣattā bhāgavatottamaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2645305 (0.054): yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu // BhP_02.10.047 // / BhP_02.10.048/0 śaunaka uvāca / yadāha no bhavān sūta kṣattā bhāgavatottamaḥ / | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19546584 (0.061): BhP_12.08.001/0 śrī-śaunaka uvāca / BhP_12.08.001/1 sūta jīva ciraṃ sādho vada no vadatāṃ vara | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19590169 (0.063): 01,004.011c upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam / 01,005.001 śaunaka uvāca / 01,005.001a purāṇam akhilaṃ tāta pitā te 'dhītavān purā | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16888851 (0.063): brūhi no vadatāṃ vara BrP_220.68d / brūhi me puruṣottama BrP_45.46d | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19549140 (0.064): BhP_12.11.027/0 śrī-śaunaka uvāca / BhP_12.11.027/1 śuko yad āha bhagavān viṣṇu-rātāya śṛṇvate | ||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628475 (5.960): sūta sūta mahābhāga vada no vadatāṃ vara / / kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ // BhP_01.04.002 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628486 (5.960): kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ // BhP_01.04.002 // / kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628491 (0.006): kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ // BhP_01.04.003 // / tasya putro mahāyogī samadṛṅ nirvikalpakaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628497 (0.0): tasya putro mahāyogī samadṛṅ nirvikalpakaḥ / / ekāntamatirunnidro gūḍho mūḍha iveyate // BhP_01.04.004 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628506 (0.0): ekāntamatirunnidro gūḍho mūḍha iveyate // BhP_01.04.004 // / dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628513 (0.0): dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628520 (0.0): tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628529 (1.192): tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya / viviktadṛṣṭeḥ // BhP_01.04.005 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628535 (1.788): katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān / / unmattamūkajaḍavadvicaran gajasāhvaye // BhP_01.04.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628541 (0.0): unmattamūkajaḍavadvicaran gajasāhvaye // BhP_01.04.006 // / kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20979169 (0.028): parama-śruti-rūpatvaṃ / tasya | yathoktam -- / kathaṃ vā pāṇḍaveyasya rājarṣer muninā saha | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628546 (0.0): kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha / / saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ // BhP_01.04.007 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20979175 (0.006): kathaṃ vā pāṇḍaveyasya rājarṣer muninā saha | / saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ || (BhP 1.4.7) iti | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628553 (0.0): saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ // BhP_01.04.007 // / sa godohanamātraṃ hi gṛheṣu gṛhamedhinām / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20979175 (0.053): saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ || (BhP 1.4.7) iti | / atha yat khalu sarvaṃ purāṇa-jātam āvirbhāvyety ādikaṃ pūrvam uktaṃ tat | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628559 (0.005): sa godohanamātraṃ hi gṛheṣu gṛhamedhinām / / avekṣate mahābhāgastīrthīkurvaṃstadāśramam // BhP_01.04.008 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628565 (0.0): avekṣate mahābhāgastīrthīkurvaṃstadāśramam // BhP_01.04.008 // / abhimanyusutaṃ sūta prāhurbhāgavatottamam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628571 (0.0): abhimanyusutaṃ sūta prāhurbhāgavatottamam / / tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ // BhP_01.04.009 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628578 (0.0): tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ // BhP_01.04.009 // / sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628585 (1.192): sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ / / prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭśriyam // BhP_01.04.010 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628594 (0.0): prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭśriyam // BhP_01.04.010 // / namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628603 (0.0): namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ / / kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628611 (0.0): kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ // / BhP_01.04.011 // / śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628623 (0.0): śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ / / jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628631 (0.0): jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram // / BhP_01.04.012 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628638 (0.0): tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiñcana / / manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // BhP_01.04.013 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628647 (0.005): manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // BhP_01.04.013 // / BhP_01.04.014/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167956 (0.029): akāraṣīt tataḥ / BhP_01.10.002/0 sūta uvāca / BhP_01.10.002/1 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632455 (0.029): sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // / BhP_01.10.001 // / BhP_01.10.002/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548626 (0.030): BhP_12.10.037/3 brahma-varcasvino bhūyāt purāṇācāryatāstu te / BhP_12.10.038/0 sūta uvāca / BhP_12.10.038/1 evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166314 (0.031): BhP_01.08.001/0 sūta uvāca / BhP_01.08.001/1 atha te samparetānāṃ svānām udakam icchatām | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165560 (0.036): BhP_01.07.009/3 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat / BhP_01.07.010/0 sūta uvāca / BhP_01.07.010/1 ātmārāmāśca munayo nirgranthā apyurukrame | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630916 (0.041): svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // BhP_01.07.058 // / BhP_01.08.001/0 sūta uvāca / atha te samparetānāṃ svānām udakam icchatām / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844573 (0.041): brahma varcasvino bhūyāt purāṇācāryatāstu te // BhP_12.10.037 // / BhP_12.10.038/0 sūta uvāca | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14176790 (0.042): BhP_06.18.022/0 śrīsūta uvāca / BhP_06.18.022/1 tadviṣṇurātasya sa bādarāyaṇir vaco | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630210 (0.044): kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // BhP_01.07.009 // / BhP_01.07.010/0 sūta uvāca / ātmārāmāśca munayo nirgranthā apyurukrame / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2661355 (0.044): tāni me śraddadhānasya kīrtanyāny anukīrtaya // BhP_03.25.003 // / BhP_03.25.004/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548093 (0.046): BhP_12.10.002/3 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā / BhP_12.10.003/0 sūta uvāca / BhP_12.10.003/1 tam evaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166024 (0.050): BhP_01.07.039/3 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ / BhP_01.07.040/0 sūta uvāca / BhP_01.07.040/1 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2716410 (0.051): parijñānāya bhagavaṃstan no vyākhyātumarhasi // BhP_06.18.021 // / BhP_06.18.022/0 śrīsūta uvāca / tadviṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtamalpamarthavat / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844075 (0.052): yan māyayāpi vibudhā muhyanti jñāna kāśayā // BhP_12.10.002 // / BhP_12.10.003/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13169223 (0.054): BhP_01.12.003/3 brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ / BhP_01.12.004/0 sūta uvāca / BhP_01.12.004/1 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630645 (0.056): bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // BhP_01.07.039 // / BhP_01.07.040/0 sūta uvāca / evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6412631 (0.058): BhP_10.80.005/0 sūta uvāca / BhP_10.80.005/1 viṣṇu rātena sampṛṣṭo bhagavān bādarāyaṇiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2808700 (0.058): BhP_10.80.004 // / BhP_10.80.005/0 sūta uvāca / viṣṇu rātena sampṛṣṭo bhagavān bādarāyaṇiḥ / | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13170595 (0.061): BhP_01.14.001/0 sūta uvāca / BhP_01.14.001/1 samprasthite dvārakāyāṃjiṣṇau bandhudidṛkṣayā | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628653 (1.192): dvāpare samanuprāpte tṛtīye yugaparyaye / / jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ // BhP_01.04.014 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628660 (0.0): jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ // BhP_01.04.014 // / sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628667 (0.0): sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ / / vivikta eka āsīna udite ravimaṇḍale // BhP_01.04.015 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628673 (0.0): vivikta eka āsīna udite ravimaṇḍale // BhP_01.04.015 // / parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628680 (0.0): parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā / / yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge // BhP_01.04.016 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628687 (0.0): yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge // BhP_01.04.016 // / bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628693 (0.003): bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam / / aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ // BhP_01.04.017 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628699 (0.0): aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ // BhP_01.04.017 // / durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628708 (0.0): durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā / / sarvavarṇāśramāṇāṃ yaddadhyau hitam amoghadṛk // BhP_01.04.018 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628714 (0.0): sarvavarṇāśramāṇāṃ yaddadhyau hitam amoghadṛk // BhP_01.04.018 // / cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628721 (0.0): cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam / / vyadadhādyajñasantatyai vedam ekaṃ caturvidham // BhP_01.04.019 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628729 (0.0): vyadadhādyajñasantatyai vedam ekaṃ caturvidham // BhP_01.04.019 // / ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ / | Agni-Purana (agp_bi_u.htm.txt) 4747496 (0.021): dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha /AP_1.015ab/ / ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija(9) //AP_1.015cd/ | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,2 (vnyps32u.htm.txt) 22483325 (0.041): tenānupūrvīviśeṣeṇa tameva saṃsthitā akṣararāśayo vedā / ṛgyajuḥsāmātharvabhedena bhinnāḥ anantaśākhā vartanta iti // | Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11818188 (0.043): svayaṃ śrīḥ viṣṇubhāvajñā vedaistuṣṭāva vedavit // PS_1,1.61 // / te vedāḥ ṛgyajuḥsāmātharvaṇāḥ śrīharervaśāḥ / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1388342 (0.045): krameṇoccāryamāṇatvam / te cānupūrvīviśeṣeṇa saṃsthitā akṣararāśayo vedā / ṛgyajuḥsāmātharvabhedabhinnā anantaśākhā vartante / te ca | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15403319 (0.045): BhP_03.12.037/0 maitreya uvāca / BhP_03.12.037/1 ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ | Sarvamatasamgraha (sarvmtsu.htm.txt) 21319169 (0.049): apauruṣeyo vedaścaturvidhaḥ ṛgyajuḥsāmātharvabhedāt | | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8632324 (0.052): akārānto 'yamatharvaśabdaḥ / ṛkca yajuśca sāma cātharvaśceti tathoktāḥ / | Agni-Purana (agp_bi_u.htm.txt) 4917029 (0.054): saprapañcaṃ niṣprapañcaṃ vidyādvayamayaṃ mahat //AP_382.001cd/ / ṛgyajuḥsāmātharvākhyā vidyā viṣṇurjagajjaniḥ /AP_382.002ab/ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2652650 (0.054): BhP_03.12.037/0 maitreya uvāca / ṛg yajuḥ sāmātharvākhyān vedān pūrvādibhir mukhaiḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28924274 (0.056): ṛgyajuḥsāmavedāya LiP_1,104.21c / ṛgyajuḥsāmavedā vai LiP_1,17.56c | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19545712 (0.058): BhP_12.06.049/3 avatīrṇo mahā-bhāga vedaṃ cakre catur-vidham / BhP_12.06.050/1 ṛg-atharva-yajuḥ-sāmnāṃ rāśīr uddhṛtya vargaśaḥ | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12939017 (0.061): MSS_7332 1 ṛgyajuḥsāmanāmānas trayo vedās trayī smṛtā / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11554032 (0.061): vyāhṛtaya ṛgyajuḥsāmātharvāṅgirasaḥ sarvāṇi chandāṃsi tāny aṅge | Agni-Purana (agp_bi_u.htm.txt) 4812538 (0.061): te mantrāḥ sarvamantrāṇāṃ jīvite maraṇe sthitāḥ //AP_124.004cd/ / ṛgyajuḥsāmātharvākhyadevamantrāḥ krameṇa te /AP_124.005ab/ | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15289247 (0.064): mātrāstisrastvardhamātraṃ $ nādākhyaṃ brahmasaṃjñitam & / ṛgyajuḥsāmavedā vai % mātrārūpeṇa mādhavaḥ // LiP_1,17.56 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7183277 (0.064): mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam / / ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ // LiP_1,17.56 // | Visnu-Purana (vipce_au.htm.txt) 23415985 (0.064): praṇavāvasthitaṃ nityaṃ $ bhūr bhuvaḥ svar itīryate & / ṛgyajuḥsāmātharvāṇaṃ % yat tasmai brahmaṇe namaḥ // ViP_3,3.23 // | Visnu-Purana (vipce_pu.htm.txt) 5122642 (0.064): praṇavāvasthitaṃ nityaṃ bhūr bhuvaḥ svar itīryate / / ṛgyajuḥsāmātharvāṇaṃ yat tasmai brahmaṇe namaḥ // ViP_3,3.23 // | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4182743 (0.064): yasmāt sarveṣu eva jñeyeṣu parijñānamātrasāmānyam ekam; anekam / ṛgyajuḥsāmātharvetihāsapurāṇaśikṣākalpavyākaraṇaniruktachandovicitijyotiṣam | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628734 (0.005): ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ / / itihāsapurāṇaṃ ca pañcamo veda ucyate // BhP_01.04.020 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20975755 (0.022): api cātra sākṣād eva veda-śabdaḥ prayuktaḥ purāṇetihāsayoḥ | anyatra ca -- / purāṇaṃ pañcamo vedaḥ | itihāsaḥ purāṇaṃ ca pañcamo veda ucyate [BhP | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628741 (0.0): itihāsapurāṇaṃ ca pañcamo veda ucyate // BhP_01.04.020 // / tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628746 (0.005): tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ / / vaiśampāyana evaiko niṣṇāto yajuṣām uta // BhP_01.04.021 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628753 (0.0): vaiśampāyana evaiko niṣṇāto yajuṣām uta // BhP_01.04.021 // / atharvāṅgirasām āsīt sumanturdāruṇo muniḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628759 (0.005): atharvāṅgirasām āsīt sumanturdāruṇo muniḥ / / itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ // BhP_01.04.022 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628765 (1.192): itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ // BhP_01.04.022 // / ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628773 (0.0): ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā / / śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan // BhP_01.04.023 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628783 (0.004): śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan // BhP_01.04.023 // / ta eva vedā durmedhairdhāryante puruṣairyathā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628790 (0.0): evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ // BhP_01.04.024 // / strīśūdradvijabandhūnāṃ trayī na śrutigocarā / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20977763 (0.0): eva sāmprataṃ vicāraṇīyam iti sthitam | hemādrer vrata-khaṇḍe - / strī-śūdra-dvijabandhūnāṃ trayī na śruti-gocarā | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628797 (0.0): strīśūdradvijabandhūnāṃ trayī na śrutigocarā / / karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20977770 (0.0): strī-śūdra-dvijabandhūnāṃ trayī na śruti-gocarā | / karma-śreyasi mūḍhānāṃ śreya evaṃ bhaved iha | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628803 (0.0): karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha / / iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam // BhP_01.04.025 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20977775 (0.006): karma-śreyasi mūḍhānāṃ śreya evaṃ bhaved iha | / iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam || [BhP 1.4.25] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628807 (0.0): iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam // BhP_01.04.025 // / evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628816 (0.0): evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ / / sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ // BhP_01.04.026 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628822 (1.192): sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ // BhP_01.04.026 // / nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628828 (1.192): nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau / / vitarkayan viviktastha idaṃ covāca dharmavit // BhP_01.04.027 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628836 (0.0): vitarkayan viviktastha idaṃ covāca dharmavit // BhP_01.04.027 // / dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628846 (0.005): dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ / / mānitā nirvyalīkena gṛhītaṃ cānuśāsanam // BhP_01.04.028 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20976217 (0.042): atha vedārtha-nirṇāyakatvaṃ ca vaiṣṇave - / bhārata-vyapadeśena hy āmnāyārthaḥ pradarśitaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628852 (0.0): bhāratavyapadeśena hyāmnāyārthaśca pradarśitaḥ / / dṛśyate yatra dharmādi strīśūdrādibhirapyuta // BhP_01.04.029 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628860 (0.005): dṛśyate yatra dharmādi strīśūdrādibhirapyuta // BhP_01.04.029 // / tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ / | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6514014 (0.028): pratīyamānatve yathā khalu pratyakṣa eko nityo vibhuścātmā / svasiddhāntairukalpyate tathā naivopalabhyata ityavaśyameva draṣṭavyam | | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13169333 (0.046): BhP_01.12.011/1 vidhūya tadameyātmā bhagavān dharmagub vibhuḥ / BhP_01.12.011/3 miṣato daśamāsasya tatraivāntardadhe hariḥ | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2192888 (0.055): "ātmā" | "ātmanā" svayam | "praharaty" ātmānaṃ | durvikalpair iti śeṣaḥ |" | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164225 (0.059): BhP_01.05.005/1 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate / me / BhP_01.05.005/3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6382087 (0.061): BhP_10.38.020/1 suhṛttamaṃ jñātim ananya daivataṃ dorbhyāṃ bṛhadbhyāṃ / parirapsyate 'tha mām / BhP_10.38.020/3 ātmā hi tīrthī kriyate tadaiva me bandhaś ca karmātmaka | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6899677 (0.062): 03903 tad yathāpi nāma śāriputra ātmeti cocyate/ na cātmā upalabhyate/ / 03904 na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo 'py | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28120241 (0.063): jīvastu / pratiśarīraṃ bhinnaḥ/ vibhuḥ nityaśca/ | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22531043 (0.063): BhP_04.19.003/1 yatra yajña-patiḥ sākṣād bhagavān harir īśvaraḥ / BhP_04.19.003/2 anvabhūyata sarvātmā sarva-loka-guruḥ prabhuḥ | Larger Prajnaparamita (pplg1__u.htm.txt) 27754289 (0.064): vijñānam iti | tadyathāpi nāma śāradvatīputra ātmātmeti vyavahṛyate sa ca / parigaveṣyamāṇo nopalabhyate | evaṃ satvo jīvaḥ poṣaḥ pudgalo manujo | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3261063 (0.064): svātmanā tvakartaiveti / / natvātmanasthakṣṇa ivāvayavāḥ santi yairhastādibhiriva vāsyādīni takṣā | Bhagavadgita (bhg4c__u.htm.txt) 17860136 (0.064): dhyānena bhagavac cintanenaiva | bhaktyā mām abhijānāti [Gītā 18.55] ity / agrimokter ātmani mansy ātmanā svayam eva na tv anyena kenāpy | Bhagavadgita 13 (bhg4c13u.htm.txt) 26727709 (0.064): dhyānena bhagavac-cintanenaiva | bhaktyā mām abhijānāti [Gītā 18.55] ity / agrimokter ātmani mansy ātmanā svayam eva na tv anyena kenāpy | ||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628868 (0.003): dṛśyate yatra dharmādi strīśūdrādibhirapyuta // BhP_01.04.029 // / tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908095 (0.024): ataeva svagataṃ vicārayati sma / kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ | | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6514014 (0.061): pratīyamānatve yathā khalu pratyakṣa eko nityo vibhuścātmā / svasiddhāntairukalpyate tathā naivopalabhyata ityavaśyameva draṣṭavyam | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628877 (0.003): kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ / / priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ // BhP_01.04.031 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908099 (0.005): kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ | / priyāḥ paramahaṃsānāṃ ta eva hy acyuta priyāḥ || [BhP 1.4.31] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628884 (0.0): priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ // BhP_01.04.031 // / tasyaivaṃ khilam ātmānaṃ manyamānasya khidyataḥ / / kṛṣṇasya nārado 'bhyāgādāśramaṃ prāg udāhṛtam // BhP_01.04.032 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628889 (0.004): kṛṣṇasya nārado 'bhyāgādāśramaṃ prāg udāhṛtam // BhP_01.04.032 // / tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628896 (0.0): tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ / / pūjayām āsa vidhivan nāradaṃ surapūjitam // BhP_01.04.033 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19827888 (0.059): 03,080.004d*0377_01 tato yudhiṣṭhiro rājā dṛṣṭvā devarṣisattamam / 03,080.004d*0377_02 yathārhaṃ pūjayām āsa vidhivat kurunandanaḥ | Jnanamrtasara-Samhita (also called Narada-Pancaratra") (jnass01u.htm.txt) 27731096 (0.061): itya evam uktvā muniḥ pūjayām āsa nāradam / / miṣṭaṃ ca bhojayām āsa śāyayām āsa bhaktitaḥ // Jss_1 | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628904 (0.005): pūjayām āsa vidhivan nāradaṃ surapūjitam // BhP_01.04.033 // / BhP_01.05.001/0 sūta uvāca | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6365787 (0.058): 'ntar gato hi kiṃ punaḥ / BhP_10.12.040/0 śrī sūta uvāca / BhP_10.12.040/1 itthaṃ dvijā yādavadeva dattaḥ śrutvā sva rātuś caritaṃ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166313 (0.060): BhP_01.07.058/3 svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam / BhP_01.08.001/0 sūta uvāca / BhP_01.08.001/1 atha te samparetānāṃ svānām udakam icchatām | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13173498 (0.062): BhP_01.18.001/0 sūta uvāca / BhP_01.18.001/1 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6417680 (0.063): BhP_10.85.059/0 śrī sūta uvāca / BhP_10.85.059/1 ya idam anuśṛṇoti śrāvayed vā murāreś | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628911 (0.004): atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ / / devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva // BhP_01.05.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628918 (0.0): devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva // BhP_01.05.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628929 (0.004): pārāśarya mahābhāga bhavataḥ kaccidātmanā / / parituṣyati śārīra ātmā mānasa eva vā // BhP_01.05.002 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628936 (0.0): jijñāsitaṃ susampannam api te mahadadbhutam / / kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam // BhP_01.05.003 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628941 (0.006): kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam // BhP_01.05.003 // / jijñāsitam adhītaṃ ca brahma yat tat sanātanam / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7001963 (0.021): śrī nārada uvāca / jijñāsitam adhītaṃ ca / brahma yat tat sanātanam | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19307283 (0.034): sākṣātkārasyotkarṣaṃ bhagavat sandarbhe [87] / jijñāsitam adhītaṃ ca brahma yat tat sanātanam | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628950 (0.005): jijñāsitam adhītaṃ ca brahma yat tat sanātanam / / tathāpi śocasyātmānam akṛtārtha iva prabho // BhP_01.05.004 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7001970 (0.008): jijñāsitam adhītaṃ ca / brahma yat tat sanātanam | / tathāpi śocasy ātmānam | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19307287 (0.008): jijñāsitam adhītaṃ ca brahma yat tat sanātanam | / tathāpi śocasy ātmānam akṛtārtha iva prabho || [BhP 1.5.4] | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2651275 (0.049): kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho // BhP_03.10.010 // / BhP_03.10.011/0 maitreya uvāca | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15401842 (0.051): BhP_03.10.010/2 kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho / BhP_03.10.011/0 maitreya uvāca / BhP_03.10.011/1 guṇa-vyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8385440 (0.064): BhP_07.03.021/2 martasya te hyamartasya darśanaṃ nāphalaṃ mama / BhP_07.03.022/0 śrīnārada uvāca / BhP_07.03.022/1 ityuktvādibhavo devo bhakṣitāṅgaṃ pipīlikaiḥ | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628957 (0.0): tathāpi śocasyātmānam akṛtārtha iva prabho // BhP_01.05.004 // / BhP_01.05.005/0 vyāsa uvāca / astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7001979 (0.0): akṛtārtha iva prabho || [BhP 1.5.4] / śrī vyāsa uvāca / asty eva me sarvam idaṃ tvayoktaṃ | Samadhirajasutra (bsu034_u.htm.txt) 28048536 (0.035): supuṣpacandro dharmabhāṇakastaṃ bodhisattvagaṇametadavocat sacenme ātmā / ārakṣyo bhavet, na mayā atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15397750 (0.040): BhP_03.04.020/2 praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā / BhP_03.04.021/1 so 'haṃ tad-darśanāhlāda- viyogārti-yutaḥ prabho | Visnu-Purana (visnup_u.htm.txt) 10177062 (0.043): śrībhagavānuvāca / paiṇḍrakoktaṃ tvayā yattudūtavaktreṇa māṃ prati / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6382087 (0.044): BhP_10.38.020/1 suhṛttamaṃ jñātim ananya daivataṃ dorbhyāṃ bṛhadbhyāṃ / parirapsyate 'tha mām / BhP_10.38.020/3 ātmā hi tīrthī kriyate tadaiva me bandhaś ca karmātmaka | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2647469 (0.046): praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā // BhP_03.04.020 / so 'haṃ tad darśanāhlāda viyogārti yutaḥ prabho / | Upayahrdaya (reconstructed text) (bsa070_u.htm.txt) 13243755 (0.051): vikalpānmayā bhavato dūṣaṇaṃ kṛtam / yadbhavatoktaṃ / dūṣayitavyabhavādastyātmeti / tato dūṣaṇānnāstyātmeti jñātam / bhavata | Bhagavata-Purana 10,29 - 33 with Sridhara's commentary (Bhavarthadipika). (bhpc101u.htm.txt) 3413868 (0.053): api ca yad uktam patyapatya-" ity ādi tvayā dharmavideti sopahāsam evam | Harivamsa (complete) (hv_cumiu.htm.txt) 16401274 (,0.053): yo 'sau viṣṇur agādhātmā HV_App.I | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18826054 (0.055): yattvayoktaṃ ca vacanaṃ na hi me rocate priye / | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14774751 (0.055): nāstīti yanmayā noktamanyeṣāmapi yācatām / | Visnudharmah (vdhapadu.htm.txt) 1120631 (0.055): nāstīti yan mayā noktam__Vdha_077.025 | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4373114 (0.056): na hi tad vidyate bhūtaṃ yat tvayā nānudhāryate || *HV_42.13*542:6 | / tvam eva kuruṣe deva nārāyaṇa yuge yuge | *HV_42.13*542:7 | | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6451906 (0.057): ato 'syāmeva yāminyāṃ deśamimaṃ jihāsāmi' ko vāham, yathā tvamājñapayasi' / atha mayoktam astyetat /" | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19636635 (0.058): 01,088.011d*0866_01 alipsamānasya tu me yad uktaṃ / 01,088.011d*0866_02 na tat tathāstīha narendrasiṃha | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3819779 (0.058): alipsamānasya tu me yaduktaṃ $ na tattathāstīha narendrasiṃha & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8859295 (0.058): alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19652677 (0.058): 01,109.018c maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ / 01,109.019a sarvabhūtahite kāle sarvabhūtepsite tathā | ||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628964 (0.0): astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me / / tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7001986 (0.0): tathāpi nātmā parituṣyate me | / tan mūlam avyaktam agādha bodhaṃ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628979 (0.0): tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam // / BhP_01.05.005 // / sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002001 (0.0): pṛcchāmahe tvātma bhavātma bhūtam || [BhP 1.5.5] / sa vai bhavān veda samasta guhyam | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4091649 (0.055): tathāca nityasya brahmaṇaḥ svabhāvo nitya eveti kṛtamatra pratyayāvṛtyā / / tadidamuktam---ātmabhūtamiti / / ākṣeptāraṃ pratiśaṅkate ---sakṛcchrutāviti / | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8389558 (0.057): BhP_07.08.043/2 yenedamādipuruṣātmagataṃ sasarktha / BhP_07.08.043/3 tadvipraluptamamunādya śaraṇyapāla | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22741302 (0.063): priya-vargānāṃ ātma-bhūtaḥ parama-preṣṭhatayātmavad avyabhicāry api | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628989 (0.0): sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ / / parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ // BhP_01.05.006 | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002011 (0.0): sa vai bhavān veda samasta guhyam / upāsito yat puruṣaḥ purāṇaḥ | / parāvareśo manasaiva viśvaṃ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2795954 (0.037): yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6398876 (0.046): BhP_10.60.002/1 yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628997 (0.0): parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ // BhP_01.05.006 / tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629007 (0.0): tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14424216 (0.0): ukteḥ | śābde pare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629019 (0.0): parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ vicakṣva // / BhP_01.05.007 // / BhP_01.05.008/0 śrīnārada uvāca | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002021 (0.0): sṛjaty avaty atti guṇair asaṅgaḥ || [BhP 1.5.6] / śrī nārada uvāca / bhavatānudita prāyaṃ | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14424228 (0.0): vicakṣva [BhP 1.5.7] iti śrī vyāsa praśnānantarāt | / bhavatānudita prāyaṃ yaśo bhagavato 'malam | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930197 (0.0): kiṃ bahunā, etad artham evāsya mahā purāṇāvirbhāva iti bhavatānudita / prāyaṃ yaśo bhagavato'malam [BhP 1.5.8] ity ādau samādhinānusmara tad | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14424218 (0.008): ukteḥ | śābde pare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ / vicakṣva [BhP 1.5.7] iti śrī vyāsa praśnānantarāt | | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8385440 (0.033): BhP_07.03.021/2 martasya te hyamartasya darśanaṃ nāphalaṃ mama / BhP_07.03.022/0 śrīnārada uvāca / BhP_07.03.022/1 ityuktvādibhavo devo bhakṣitāṅgaṃ pipīlikaiḥ | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27375630 (0.035): BhP_08.11.044/0 śrīnārada uvāca / BhP_08.11.044/1 bhavadbhiramṛtaṃ prāptaṃ nārāyaṇabhujāśrayaiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2719514 (0.036): martasya te hyamartasya darśanaṃ nāphalaṃ mama // BhP_07.03.021 // / BhP_07.03.022/0 śrīnārada uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2763219 (0.036): tayor anugrahārthāya śāpaṃ dāsyann idaṃ jagau // BhP_10.10.007 // / BhP_10.10.008/0 śrī nārada uvāca / na hy anyo juṣato joṣyān buddhi bhraṃśo rajo guṇaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2802097 (0.036): kim // BhP_10.69.016 //* / BhP_10.69.017/0 śrī nārada uvāca / naivādbhutaṃ tvayi vibho 'khila loka nāthe $ maitrī janeṣu sakaleṣu damaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2811875 (0.036): karmaṇā karma nirhāro yathā syān nas tad ucyatām // BhP_10.84.029 // / BhP_10.84.030/0 śrī nārada uvāca | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8388702 (0.038): BhP_07.08.001/0 śrīnārada uvāca / BhP_07.08.001/1 atha daityasutāḥ sarve śrutvā tadanuvarṇitam | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8392075 (0.039): BhP_07.10.052/2 yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām / BhP_07.10.053/0 śrīnārada uvāca / BhP_07.10.053/1 nirjitā asurā devairyudhyanenopabṛṃhitaiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2725680 (0.039): yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām // BhP_07.10.052 // / BhP_07.10.053/0 śrīnārada uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2736051 (0.040): vārayāmāsa vibudhān dṛṣṭvā dānavasaṅkṣayam // BhP_08.11.043 // / BhP_08.11.044/0 śrīnārada uvāca / bhavadbhiramṛtaṃ prāptaṃ nārāyaṇabhujāśrayaiḥ / | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8386897 (0.041): mā naḥ / BhP_07.05.029/0 śrīnārada uvāca / BhP_07.05.029/1 guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2720881 (0.041): naisargikīyaṃ matirasya rājan niyaccha manyuṃ kadadāḥ sma mā naḥ // / BhP_07.05.028 // / BhP_07.05.029/0 śrīnārada uvāca | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6363589 (0.041): BhP_10.10.008/0 śrī nārada uvāca / BhP_10.10.008/1 na hy anyo juṣato joṣyān buddhi bhraṃśo rajo guṇaḥ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6405511 (0.041): BhP_10.69.017/0 śrī nārada uvāca / BhP_10.69.017/1 naivādbhutaṃ tvayi vibho 'khila loka nāthe | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6416060 (0.041): BhP_10.84.030/0 śrī nārada uvāca / BhP_10.84.030/1 nāti citram idaṃ viprā vasudevo bubhutsayā | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629026 (0.0): bhavatānuditaprāyaṃ yaśo bhagavato 'malam / / yenaivāsau na tuṣyeta manye taddarśanaṃ khilam // BhP_01.05.008 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002027 (0.015): yaśo bhagavato 'malam | / yenaivāsau na tuṣyeta | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14424234 (0.015): bhavatānudita prāyaṃ yaśo bhagavato 'malam | / yenaivāsau na tuṣyeta manye tad darśanaṃ khilam || [BhP 1.5.8] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002176 (0.048): jñānena asau bhagavān tu tuṣyeta, tad eva darśanaṃ jñānaṃ khilaṃ nyūnaṃ / manye tad eva spaṣṭayati | naiṣkarmyam iti | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629033 (0.0): yenaivāsau na tuṣyeta manye taddarśanaṃ khilam // BhP_01.05.008 // / yathā dharmādayaścārthā munivaryānukīrtitāḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19312644 (0.0): saṃhitām āvirbhāvayiṣyantaṃ śrī vyāsam | yathāha / yathā dharmādayaś cārthā muni varyānukīrtitāḥ | | |||||||||||||||||||
Bhagavata-Purana 12 (bhp_12u.htm.txt) 19550174 (0.0): BhP_12.12.051/1 na yad vacaś citra-padaṃ harer yaśo | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629048 (0.0): na tathā vāsudevasya mahimā hyanuvarṇitaḥ // BhP_01.05.009 // / na yadvacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2846009 (0.0): BhP_12.12.050 // / na yad vacaś citra padaṃ harer yaśo $ jagat pavitraṃ pragṛṇīta karhicit & | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19327619 (0.0): na yad vacaś citra padaṃ harer yaśo | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629038 (0.005): yathā dharmādayaścārthā munivaryānukīrtitāḥ / / na tathā vāsudevasya mahimā hyanuvarṇitaḥ // BhP_01.05.009 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19312648 (0.009): yathā dharmādayaś cārthā muni varyānukīrtitāḥ | / na tathā vāsudevasya mahimā hy anuvarṇitaḥ || [BhP 1.5.9] | |||||||||||||||
Bhagavata-Purana 12 (bhp_12u.htm.txt) 19550175 (0.013): BhP_12.12.051/1 na yad vacaś citra-padaṃ harer yaśo / BhP_12.12.051/2 jagat-pavitraṃ pragṛṇīta karhicit | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629056 (0.016): na yadvacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit / / tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramantyuśikkṣayāḥ // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19327626 (0.019): jagat pavitraṃ pragṛṇīta karhicit | / tad vāyasaṃ tīrtham uśanti mānasā | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629066 (0.0): tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramantyuśikkṣayāḥ // / BhP_01.05.010 // | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21296993 (0.037): 7 nakṣatrodayānantaraṃ vaksānvārambhaṇaṃ, vāgvisargaśca / / uduteṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13930892 (0.052): tad vāg visargo janatāgha viplavaḥ [BhP 1.5.11, 12.12.52] ity ādau | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19327637 (0.052): na yatra haṃsā niramanty uśik kṣayāḥ || / tad vāg visargo janatāgha viplavo | |||||||||||||||||
Bhagavata-Purana 12 (bhp_12u.htm.txt) 19550206 (0.0): abaddhavaty api / BhP_12.12.052/3 nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629076 (0.0): tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi / / nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2846038 (0.0): tad vāg visargo janatāgha samplavo yasmin prati ślokam abaddhavaty api / / nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19327648 (0.0): tad vāg visargo janatāgha viplavo / yasmin prati ślokam abaddhavaty api | / nāmāny anantasya yaśo 'ṅkitāni yat | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17876092 (0.0): jñāna yogābhyāṃ naiṣkarmyam apy acyuta bhāva varjitaṃ na śobhate [BhP | Bhagavadgita 15 (bhg4c15u.htm.txt) 17671682 (0.0): jñāna-yogābhyāṃ naiṣkarmyam apy acyuta-bhāva-varjitaṃ na śobhate [BhP | Bhagavadgita 2 (bhg4c02u.htm.txt) 7279396 (0.0): yad-bhagavad-anarpita-karma, tad eva karmeti cen, na | / naiṣkarmyam apy acyuta-bhāva-varjitaṃ | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19550217 (0.0): BhP_12.12.052/3 nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti / gṛṇanti sādhavaḥ / BhP_12.12.053/1 naiṣkarmyam apy acyuta-bhāva-varjitaṃ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629086 (0.0): nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // / BhP_01.05.011 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2846048 (0.0): nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // / BhP_12.12.052 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 517199 (0.0): yathoktam / / naiṣkarmyamapyacyutabhāvavarjitaṃ na śobhate jñānamalaṃ virañjanam'; iti" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002037 (0.0): manye tad darśanaṃ khilam || [BhP 1.5.8] / naiṣkarmyam apy acyuta bhāva varjitaṃ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895872 (0.0): śrī bhāgavatādir bhāva kāraṇe śrī nārada vyāsa saṃvāde'pi / naiṣkarmyam apy acyuta bhāva varjitaṃ / na śobhate jñānam alaṃ nirañjanam | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13907816 (0.011): sālokya sārṣṭi sālokya [BhP 3.29.11] ity ādi, no dānaṃ no tapo nejyā [BhP / 7.7.44] ity ādi | naiṣkarmyam apy acyuta bhāva varjitam [BhP 1.5.12] ity | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908016 (0.015): samādhinānusmara tad viceṣṭitam || [BhP 1.5.13] / atho ato naiṣkarmyam apy acyuta bhāva varjitam [BhP 1.5.12] ity ādi | Bhagavadgita (bhg4c__u.htm.txt) 17723688 (0.016): yad bhagavad anarpita karma, tad eva karmeti cen, na | / naiṣkarmyam apy acyuta bhāva varjitaṃ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924356 (0.017): athāropa siddhā etad artham eva naiṣkarmyam apy acyuta bhāva varjitam / [BhP 1.5.12] ity ādau sakāma niṣkāmayor dvayor api karmaṇor nindā | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19327648 (0.037): nāmāny anantasya yaśo 'ṅkitāni yat / śṛṇvanti gāyanti gṛṇanti sādhavaḥ || [BhP 1.5.10 11] iti | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894225 (0.060): vaimukhyāviśeṣāt | tathā ca śrī nārada vākyam naiṣkarmyam apy acyuta / bhāva varjitam ity ādau kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṃ | ||||||
Bhagavata-Purana 12 (bhp_12u.htm.txt) 19550225 (0.0): BhP_12.12.053/2 na śobhate jñānam alaṃ nirañjanam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629093 (0.0): naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam / / kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2846054 (0.0): naiṣkarmyam apy acyuta bhāva varjitaṃ $ na śobhate jñānam alaṃ nirañjanam / kutaḥ punaḥ śaśvad abhadram īśvare % na hy arpitaṃ karma yad apy anuttamam | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002044 (0.0): na śobhate jñānam alaṃ nirañjanam | / kutaḥ punaḥ śaśvad abhadram īśvare | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894233 (0.0): bhāva varjitam ity ādau kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṃ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13901590 (0.0): na śobhate jñānam alaṃ nirañjanam | / kutaḥ punaḥ śaśvad abhadram īśvare / na cārpitaṃ karma yad apy akāraṇam || [BhP 12.12.52] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895875 (0.014): na śobhate jñānam alaṃ nirañjanam / kutaḥ punaḥ śaśvad abhadram īśvare | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629105 (0.0): kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam // / BhP_01.05.012 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002046 (0.018): na cārpitaṃ karma yad apy akāraṇam || [BhP 1.5.12] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894235 (0.018): bhāva varjitam ity ādau kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṃ / karma yad apy akāraṇam iti [BhP 1.5.12] | ato vakṣyate ataḥ pumbhir ity | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13901591 (0.018): na cārpitaṃ karma yad apy akāraṇam || [BhP 12.12.52] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895881 (0.024): na cārpitaṃ karma yad apy akāraṇam || [BhP 1.5.12] / ity ādy udāhṛtam | ṭīkā ca niṣkarma brahma tad ekākāratvān niṣkarmatā | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908001 (0.052): atho mahā bhāga bhavān amogha dṛk / śuci śravāḥ satya rato dhṛta vrataḥ | | |||||||||||||||
Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908009 (0.0): śuci śravāḥ satya rato dhṛta vrataḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933679 (0.0): kvacil līlādi yukte ca tasminn ananyā sphūrtiḥ samādhiḥ syāt | yathāha / urukramasyākhila bandha muktaye | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629113 (1.192): atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629120 (0.0): urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908010 (0.036): urukramasyākhila bandha muktaye / samādhinānusmara tad viceṣṭitam || [BhP 1.5.13] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933680 (0.041): urukramasyākhila bandha muktaye / samādhinānusmara tad viceṣṭitam || [BhP 1.5.13] (page 143) | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629131 (0.0): tato 'nyathā kiñcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629143 (0.0): na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895967 (0.0): vyarthatvaṃ vyaktam | (page 10) kiṃ ca / jugupsitaṃ dharma kṛte'nuśāsataḥ / svabhāva raktasya mahān vyatikramaḥ || [BhP 1.5.15] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13916755 (0.0): joṣayet sarva karmāṇi vidvān yuktaḥ samācaran || [Gītā 3.26] ity ādi | / jugupsitaṃ dharma kṛte'nuśāsataḥ | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13923481 (0.0): samupetaḥ samprāpto mṛtyuḥ saṃsāro yena tam | ata uktaṃ śrī nāradena / jugupsitaṃ dharma kṛte'nuśāsataḥ / svabhāva raktasya mahān vyatikramaḥ | [BhP 1.5.15] ity ādi | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629152 (0.0): jugupsitaṃ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ / / yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13916763 (0.0): jugupsitaṃ dharma kṛte'nuśāsataḥ / svabhāva raktasya mahān vyatikramaḥ | / yad vākyato dharma itītaraḥ sthito | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13923482 (0.022): jugupsitaṃ dharma kṛte'nuśāsataḥ / svabhāva raktasya mahān vyatikramaḥ | [BhP 1.5.15] ity ādi | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895968 (0.042): jugupsitaṃ dharma kṛte'nuśāsataḥ / svabhāva raktasya mahān vyatikramaḥ || [BhP 1.5.15] | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629161 (0.0): yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13916764 (0.014): yad vākyato dharma itītaraḥ sthito / na manyate tasya nivāraṇaṃ janaḥ || [BhP 1.5.15] iti ca | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629169 (0.0): vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629179 (0.0): pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṃ vibhoḥ // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119381 (0.0): ataivoktaṃ prathama skandhe [BhP 1.5.17] / tyaktvā sva dharmaṃ caraṇāmbujaṃ harer | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13898634 (0.0): eva tātparyam | athātra tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7629406 (0.0): tyaktvā sva dharmaṃ caraṇāmbujaṃ harer | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13120081 (0.0): prathame (1.5.17) / tyaktvā svadharmaṃ caraṇāmbujam harer | Bhagavadgita (bhg4c__u.htm.txt) 17742936 (0.018): tyaktvā sva dharmaṃ caraṇāmbujaṃ harer / bhajann apakvo |tha patet tato yadi [BhP 1.5.17] | Bhagavadgita 3 (bhg4c03u.htm.txt) 5225013 (0.018): tyaktvā sva-dharmaṃ caraṇāmbujaṃ harer | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629187 (0.0): tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119388 (0.0): tyaktvā sva dharmaṃ caraṇāmbujaṃ harer / bhajann apakvo 'tha patet tato yadi | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895987 (0.0): bhajann apakvo'tha patet tato yadi | / yatra kva vābhadram abhūd amuṣya kiṃ / ko vārtha āpto'bhajatāṃ sva dharmataḥ || [BhP 1.5.17] | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7629413 (0.0): tyaktvā sva dharmaṃ caraṇāmbujaṃ harer / bhajann apakvo'tha patet tato yadi | | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13120088 (0.0): tyaktvā svadharmaṃ caraṇāmbujam harer / bhajann apakvo 'tha patet tato yadi | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13898634 (0.012): eva tātparyam | athātra tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann / apakvo'tha patet tato yadi [BhP 1.5.17] ity ādau bhakter | Bhagavadgita 3 (bhg4c03u.htm.txt) 5225014 (0.050): bhajann apakvo |tha patet tato yadi [BhP 1.5.17] | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629199 (0.0): yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19314397 (0.0): na labhyate yad bhramatām upary adhaḥ | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119389 (0.041): yatra kva vābhadram abhūd amuṣya kiṃ / ko vārtha āpto 'bhajatāṃ sva dharmataḥ // Hbhv_11.554 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895989 (0.041): yatra kva vābhadram abhūd amuṣya kiṃ / ko vārtha āpto'bhajatāṃ sva dharmataḥ || [BhP 1.5.17] | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7629414 (0.041): yatra kva vābhadram abhūd amuṣya kiṃ / ko vārtha āpto'bhajatāṃ sva dharmataḥ || iti | | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13120089 (0.041): yatra kva vābhadram abhūd amuṣya kiṃ / ko vārtha āpto 'bhajatāṃ sva dharmataḥ || RBhrs_1,2.66 || | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629206 (0.0): tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19314404 (0.0): na labhyate yad bhramatām upary adhaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629219 (0.0): tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 498250 (0.0): yathoktam / / na vai jano jātu kathañcanāvrajenmukundasevyanyavadaṅga saṃsṛtim'; iti /" | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19314415 (0.0): tal labhyate duḥkhavad anyataḥ sukhaṃ / kālena sarvatra gabhīra raṃhasā || | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19319182 (0.056): śrī nāradena ca / na vai jano jātu kathañcanāvrajen | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629229 (0.0): na vai jano jātu kathañcanāvrajen mukundasevyanyavadaṅga saṃsṛtim / / smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19314426 (0.0): mukunda sevy anyavad aṅga saṃsṛtim | / smaran mukundāṅghry upagūhanaṃ punar | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19319200 (0.0): smaran mukundāṅghry upagūhanaṃ punar / vihātum icchen na rasa graho janaḥ || [BhP 1.5.19] iti | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19328205 (0.0): evam evābhipretya bhāvukā ity atra rasa viśeṣa bhāvanā caturā iti ṭīkā | / tathā smaran mukundāṅghry upagūhanaṃ punar vihātum icchen na rasa | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629236 (0.0): smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19314427 (1.192): smaran mukundāṅghry upagūhanaṃ punar / vihātum icchen na rasa graho janaḥ || [BhP 1.5.18 19] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19319201 (1.192): smaran mukundāṅghry upagūhanaṃ punar / vihātum icchen na rasa graho janaḥ || [BhP 1.5.19] iti | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19328206 (1.192): tathā smaran mukundāṅghry upagūhanaṃ punar vihātum icchen na rasa / graho janaḥ [BhP 1.5.19] ity ādi | | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8643974 (0.043): BBsBh_1,1.6.26: / idaṃ hi viśvaṃ bhagavānivetaro yato jagatsthānanirodhasambhavaḥ / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23193028 (0.048): abhāvanya evety āha -- / idaṃ hi viśvaṃ bhagavān ivetaro / yato jagat-sthāna-nirodha-sambhavāḥ | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629246 (0.0): BhP_01.05.019 // / idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23193038 (0.0): idaṃ hi viśvaṃ bhagavān ivetaro / yato jagat-sthāna-nirodha-sambhavāḥ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8643975 (1.192): idaṃ hi viśvaṃ bhagavānivetaro yato jagatsthānanirodhasambhavaḥ / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629255 (0.0): taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23193039 (0.010): tad dhi svayaṃ veda bhavāṃs tathāpi te / prādeśa-mātraṃ bhavataḥ pradarśitam || [BhP 1.5.20] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629263 (0.0): tvam ātmanātmānam avehyamoghadṛk parasya puṃsaḥ paramātmanaḥ kalām / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403652 (0.0): tvam ātmanātmānam avehy amogha dṛk / parasya puṃsaḥ paramātmanaḥ kalām | / ajaṃ prajātaṃ jagataḥ śivāya tan | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629273 (0.0): ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām // / BhP_01.05.021 // / idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12911193 (0.0): MSS_5928 1 idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13121360 (0.0): guṇa kīrtanam, yathā prathame (1.5.22) / idaṃ hi puṃsas tapasaḥ śrutasya vā / sviṣṭasya sūktasya ca buddhi dattayoḥ | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21110310 (0.035): prathama skandhe [BhP 1.5.22] śrī nāradena / idaṃ hi puṃsas tapasaḥ śrutasya vā / sviṣṭasya sūktasya ca buddhi dattayoḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13932300 (0.036): atha guṇa kīrtanam / idaṃ hi puṃsas tapasaḥ śrutasya vā / sviṣṭasya sūktasya ca buddhi dattayoḥ | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629278 (0.0): idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12911201 (0.0): MSS_5928 1 idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca / buddhadattayoḥ / / MSS_5928 2 avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13932304 (0.013): sviṣṭasya sūktasya ca buddhi dattayoḥ | / avicyuto'rthaḥ kavibhir nirūpito | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13121364 (0.013): idaṃ hi puṃsas tapasaḥ śrutasya vā / sviṣṭasya sūktasya ca buddhi dattayoḥ | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21110319 (0.015): sviṣṭasya sūktasya ca buddhi dattayoḥ | / avicyuto 'rthaḥ kavibhir nirūpito / yad uttamaśloka guṇānuvarṇanam // Hbhv_10.530 // | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629291 (0.0): avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12911203 (5.960): MSS_5928 2 avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13944604 (0.011): yathā ca śrī nārada vākye ahaṃ purātīta bhave'bhavam [BhP 1.5.23] ity | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27376468 (0.039): kvacit / BhP_08.12.046/3 yaduttamaślokaguṇānuvarṇanaṃ samastasaṃsārapariśramāpaham | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13932306 (0.056): avicyuto'rthaḥ kavibhir nirūpito / yad uttamaḥśloka guṇānuvarṇanam || 267 || [BhP 1.5.22] | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13121366 (0.056): avicyuto 'rthaḥ kavibhir nirūpito / yad uttamaḥśloka guṇānuvarṇanam || RBhrs_1,2.148 || | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21110321 (0.062): avicyuto 'rthaḥ kavibhir nirūpito / yad uttamaśloka guṇānuvarṇanam // Hbhv_10.530 // | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629299 (0.0): ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629308 (0.0): nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām // / BhP_01.05.023 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629316 (0.0): te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini / / cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198187 (0.0): śrī-nārada-pūrva-janmani -- cakruḥ kṛpāṃ yadyapi tulya-darśanāḥ; / śuśrūṣamāṇe munayo 'lpa-bhāṣiṇi | [BhP 1.5.24] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629325 (0.0): cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198187 (0.009): śrī-nārada-pūrva-janmani -- cakruḥ kṛpāṃ yadyapi tulya-darśanāḥ; / śuśrūṣamāṇe munayo 'lpa-bhāṣiṇi | [BhP 1.5.24] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629336 (0.0): ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629343 (0.0): evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate // / BhP_01.05.025 // | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13124113 (0.0): tatra ādyo (1.5.26) / tatrānvahaṃ kṛṣṇa kathāḥ pragāyatām / anugraheṇāśṛṇavaṃ manoharāḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13922759 (0.030): tatra ruci pradhānānāṃ śravaṇādikam / tatrānvahaṃ kṛṣṇa kathāḥ pragāyatām / anugraheṇāśṛṇavaṃ manoharāḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403406 (0.032): atha śrī nāradasya / tatrānvahaṃ kṛṣṇa kathāḥ pragāyatām / anugraheṇāśṛṇavaṃ manoharāḥ | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321818 (0.044): atha pūrvoktā raty ādi bhāvā udāhriyante | tatra ratim āha / tatrānvahaṃ kṛṣṇa kathāḥ pragāyatām / anugraheṇāśṛṇavaṃ manoharāḥ | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629351 (0.0): tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ / / tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403417 (0.0): anugraheṇāśṛṇavaṃ manoharāḥ | / tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ / priyaśravasy aṅga mamābhavad ruciḥ || [BhP 1.5.26] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13922767 (0.0): tatrānvahaṃ kṛṣṇa kathāḥ pragāyatām / anugraheṇāśṛṇavaṃ manoharāḥ | / tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321829 (0.0): anugraheṇāśṛṇavaṃ manoharāḥ | / tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ / priyaśravasy aṅga mamābhavad ruciḥ || | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13124120 (0.016): tatrānvahaṃ kṛṣṇa kathāḥ pragāyatām / anugraheṇāśṛṇavaṃ manoharāḥ | / tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629361 (0.0): tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403419 (0.0): tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ / priyaśravasy aṅga mamābhavad ruciḥ || [BhP 1.5.26] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13922769 (0.0): tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ / priyaśravasy aṅga mamābhavad ruciḥ || [BhP 1.5.26] ity ādy ukta prakāram | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321833 (0.0): tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ / priyaśravasy aṅga mamābhavad ruciḥ || | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13124121 (0.059): tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ / priya śravasy aṅga mamābhavad ratiḥ || RBhrs_1,3.9 || iti | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629372 (0.0): tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23188336 (0.0): ca [Gītā 5.19] | atra brahmeti jīva-brahmaivocyate | yathā yathāham etat / sad- / asat sva-māyayā paśye mayi brahmaṇi kalpitaṃ pare iti | mayi brahmaṇi | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321850 (0.0): tasmiṃs tadā labdha rucer mahā mate / priyaśravasy askhalitā matir mama | / yayāham etat sad asat sva māyayā | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627775 (0.063): sa evedaṃ sasarjāgre bhagavān ātmamāyayā / / sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ // BhP_01.02.030 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895814 (0.063): sa evedaṃ sasarjāgre bhagavān ātma māyayā | / sad asad rūpayā cāsau guṇa mayy aguṇo vibhuḥ || [BhP 1.2.30] | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629383 (0.0): yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare // | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13124150 (0.0): itthaṃ śarat prāvṛṣikāv ṛtū harer / viśṛṇvato me 'nusavaṃ yaśo 'malam | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321852 (0.009): yayāham etat sad asat sva māyayā / paśye mayi brahmaṇi kalpitaṃ pare || [BhP 1.5.26 27] | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23188336 (0.024): asat sva-māyayā paśye mayi brahmaṇi kalpitaṃ pare iti | mayi brahmaṇi | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629389 (0.0): itthaṃ śaratprāvṛṣikāvṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam / / saṅkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamopahā // | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13124155 (0.0): viśṛṇvato me 'nusavaṃ yaśo 'malam | / saṅkīrtyamānaṃ munibhir mahātmabhir | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629399 (0.0): saṅkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamopahā // | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13124159 (0.019): saṅkīrtyamānaṃ munibhir mahātmabhir / bhaktiḥ pravṛttātma rajas tamopahā || RBhrs_1,3.11 || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629410 (0.0): tasyaivaṃ me 'nuraktasya praśritasya hatainasaḥ / / śraddadhānasya bālasya dāntasyānucarasya ca // BhP_01.05.029 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629416 (0.004): jñānaṃ guhyatamaṃ yat tat sākṣādbhagavatoditam / / anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ // BhP_01.05.030 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629421 (0.006): anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ // BhP_01.05.030 // / yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629428 (0.017): yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ / / māyānubhāvam avidaṃ yena gacchanti tatpadam // BhP_01.05.031 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629434 (0.004): māyānubhāvam avidaṃ yena gacchanti tatpadam // BhP_01.05.031 // / etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924736 (0.015): tad eva karmārpaṇam upapādayati tribhiḥ / etat saṃsūcitaṃ brahmaṃs tāpa traya cikitsitam | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629440 (0.005): etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam / / yadīśvare bhagavati karma brahmaṇi bhāvitam // BhP_01.05.032 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924741 (0.009): etat saṃsūcitaṃ brahmaṃs tāpa traya cikitsitam | / yad īśvare bhagavati karma brahmaṇi bhāvitam || [BhP 1.5.32] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629446 (0.0): yadīśvare bhagavati karma brahmaṇi bhāvitam // BhP_01.05.032 // / āmayo yaśca bhūtānāṃ jāyate yena suvrata / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924821 (0.0): (page 112) / āmayo yaś ca bhūtānāṃ jāyate yena suvrata | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629451 (0.007): āmayo yaśca bhūtānāṃ jāyate yena suvrata / / tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam // BhP_01.05.033 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924826 (0.013): āmayo yaś ca bhūtānāṃ jāyate yena suvrata | / tad eva hy āmayaṃ dravyaṃ na punāti cikitsitam || [BhP 1.5.33] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629458 (0.0): tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam // BhP_01.05.033 // / evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924853 (0.0): evaṃ nṛṇāṃ kriyā yogāḥ sarve saṃsṛti hetavaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629464 (0.006): evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ / / ta evātmavināśāya kalpante kalpitāḥ pare // BhP_01.05.034 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924858 (0.011): evaṃ nṛṇāṃ kriyā yogāḥ sarve saṃsṛti hetavaḥ | / ta evātma vināśāya kalpante kalpitāḥ pare || [BhP 1.5.34] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629470 (0.0): ta evātmavināśāya kalpante kalpitāḥ pare // BhP_01.05.034 // / yadatra kriyate karma bhagavatparitoṣaṇam / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13925467 (0.0): yad atra kriyate karma bhagavat paritoṣaṇam | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13924858 (0.063): ta evātma vināśāya kalpante kalpitāḥ pare || [BhP 1.5.34] / pare bhagavati kalpitāḥ kāmanayāpy arpitāḥ santaḥ | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629477 (0.0): yadatra kriyate karma bhagavatparitoṣaṇam / / jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam // BhP_01.05.035 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13925473 (0.0): yad atra kriyate karma bhagavat paritoṣaṇam | / jñānaṃ yat tad adhīnaṃ hi bhakti yoga samanvitam || [BhP 1.5.35] ity atra | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629482 (0.0): jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam // BhP_01.05.035 // / kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629488 (0.005): kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt / / gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca // BhP_01.05.036 // | ||||||||||||||||||||
Bhagavata-Purana 6 (bhp_06u.htm.txt) 14175078 (0.0): BhP_06.16.017/2 bhagavān nāradaḥ prīto vidyāmetāmuvāca ha / BhP_06.16.018/1 oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629495 (5.960): gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca // BhP_01.05.036 // / oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2714809 (5.960): bhagavān nāradaḥ prīto vidyāmetāmuvāca ha // BhP_06.16.017 // / oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002054 (5.960): na cārpitaṃ karma yad apy akāraṇam || [BhP 1.5.12] / oṃ namo bhagavate tubhyaṃ / vāsudevāya dhīmahi | | Garuda-Purana (garup1_u.htm.txt) 6779156 (0.016): salvakāmapradāṃ vidyāṃ saptarātreṇa tāṃ śṛṇu / / namastubhyaṃ bhagavate vāsudevāya dhīmahi // GarP_1,195.1 // | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8391397 (0.022): BhP_07.10.009/2 tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate / BhP_07.10.010/1 oṃ namo bhagavate tubhyaṃ puruṣāya mahātmane | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2641341 (0.023): yathārko 'gniryathā somo yatharkṣagrahatārakāḥ // BhP_02.05.011 // / tasmai namo bhagavate vāsudevāya dhīmahi / / yanmāyayā durjayayā māṃ vadanti jagadgurum // BhP_02.05.012 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2725046 (0.025): tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate // BhP_07.10.009 // / oṃ namo bhagavate tubhyaṃ puruṣāya mahātmane / | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22541003 (0.027): BhP_04.30.042/2 vāsudevāya sattvāya tubhyaṃ bhagavate namaḥ | Harivamsa, Appendix I. (hv_appau.htm.txt) 619789 (0.031): arthyābhiḥ śrutiyuktābhir $ munīnāṃ śṛṇvatāṃ tadā // HV_App.I,31.1279 // / namo bhagavate tubhyaṃ $ vāsudevāya dhīmate / HV_App.I,31.1280 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22105341 (0.031): arthyābhiḥ śrutiyuktābhir munīnāṃ śṛṇvatāṃ tadā // HV_App.I,31.1279 // / namo bhagavate tubhyaṃ vāsudevāya dhīmate / HV_App.I,31.1280 / | Visnu-Purana (vipce_pu.htm.txt) 5090284 (0.031): śrīgaṇeśāya namaḥ oṃ namo bhagavate śrīvāsudevāya | | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6398522 (0.032): BhP_10.59.027/1 namo bhagavate tubhyaṃ vāsudevāya viṣṇave | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2688694 (0.032): vāsudevāya sattvāya tubhyaṃ bhagavate namaḥ // BhP_04.30.042 // | Bhagavata-Purana 9 (bhp_09u.htm.txt) 13009052 (0.032): BhP_09.19.029/1 namastubhyaṃ bhagavate vāsudevāya vedhase | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7940232 (0.032): BhP_02.05.012/1 tasmai namo bhagavate vāsudevāya dhīmahi / BhP_02.05.012/3 yanmāyayā durjayayā māṃ vadanti jagadgurum | Narasimha-Purana (narsipiu.htm.txt) 27390312 (0.032): oṃ namo bhagavate tasmai NsP_8.32a / oṃ namo bhagavate vāsudevāya NsP_7.54c | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12147552 (0.033): 5.1.119.4 oṃ namo nārāyaṇāya / 5.1.119.5 oṃ namo bhagavate vāsudevāya | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12167219 (0.033): 8.1.80.9 oṃ namo bhagavate vāsudevāya oṃ namo nārāyaṇāya | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12167334 (0.033): 8.1.81.13 oṃ namo bhagavate vāsudevāya / 8.1.81.14 oṃ namo nārāyaṇāya | |
Bhagavata-Purana 6 (bhp_06u.htm.txt) 14175081 (0.0): BhP_06.16.018/1 oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi / BhP_06.16.018/2 pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629504 (0.003): oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi / / pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca // BhP_01.05.037 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2714813 (0.003): oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi / / pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca // BhP_06.16.018 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002063 (0.005): oṃ namo bhagavate tubhyaṃ / vāsudevāya dhīmahi | / pradyumnāyāniruddhāya | Garuda-Purana (garup1_u.htm.txt) 6779157 (0.017): namastubhyaṃ bhagavate vāsudevāya dhīmahi // GarP_1,195.1 // / pradyumnāyāniruddhāya namaḥ saṅgarṣaṇāya ca / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18412665 (0.022): BhP_11.05.029/1 namas te vāsudevāya namaḥ saṅkarṣaṇāya ca / BhP_11.05.029/3 pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2820854 (0.040): yajanti veda tantrābhyāṃ paraṃ jijñāsavo nṛpa // BhP_11.05.028 // / namas te vāsudevāya namaḥ saṅkarṣaṇāya ca / / pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ // BhP_11.05.029 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14410447 (0.040): namas te vāsudevāya namaḥ saṅkarṣaṇāya ca | / pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ || [BhP 11.5.27 29] iti | | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583967 (0.041): namaste vāsudevāya namaḥ saṅkarṣaṇāya ca / / pradyumnāyāniruddhāya tubyaṃ bhagavate namaḥ // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6370037 (0.052): BhP_10.16.045/3 pradyumnāyāniruddhāya sātvatāṃ pataye namaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2769194 (0.054): pradyumnāyāniruddhāya sātvatāṃ pataye namaḥ // BhP_10.16.045 // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6383799 (0.054): BhP_10.40.021/1 namas te vāsudevāya namaḥ saṅkarṣaṇāya ca / BhP_10.40.021/3 pradyumnāyaniruddhāya sātvatāṃ pataye namaḥ | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26783018 (0.058): oṃ namo vāsudevāya $ namaḥ saṃkarṣaṇāya ca & / pradyumnāyāniruddhāya % namo nārāyaṇāya ca // BrP_59.34 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11054333 (0.058): oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca / / pradyumnāyāniruddhāya namo nārāyaṇāya ca // BrP_59.34 // | |||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629510 (0.0): iti mūrtyabhidhānena mantramūrtim amūrtikam / / yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān // BhP_01.05.038 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403736 (0.021): namo bhagavate tubhyam [BhP 1.5.37] ity ādi sa samyag darśanaḥ pumān [BhP | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002069 (0.042): mantra mūrtim amūrtikam | / yajate yajña puruṣaṃ | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14424267 (0.052): nāradoktiś ca yajate yajña puruṣaṃ sa samyag darśanaḥ pumān [BhP 1.5.38] | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629517 (0.0): yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān // BhP_01.05.038 // / imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629524 (1.192): imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam / / adān me jñānam aiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ // BhP_01.05.039 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629533 (0.0): adān me jñānam aiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ // BhP_01.05.039 // / tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908028 (0.0): ante ca / tvam apy adabhra śruta viśrutaṃ vibhoḥ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629542 (0.0): tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam / / prākhyāhi duḥkhairmuhurarditātmanāṃ saṅkleśanirvāṇam uśanti nānyathā // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908036 (0.0): tvam apy adabhra śruta viśrutaṃ vibhoḥ / samāpyate yena vidāṃ bubhutsitam | / prākhyāhi duḥkhair muhur arditātmanāṃ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629552 (0.0): prākhyāhi duḥkhairmuhurarditātmanāṃ saṅkleśanirvāṇam uśanti nānyathā // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13908037 (0.009): prākhyāhi duḥkhair muhur arditātmanāṃ / saṅkleśa nirvāṇam uśanti nānyathā || [BhP 1.5.40] | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22527662 (0.024): jagāma / BhP_04.13.001/0 sūta uvāca / BhP_04.13.001/1 niśamya kauṣāraviṇopavarṇitaṃ dhruvasya | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2676230 (0.024): hitvārbhakaḥ krīḍanakāni mātur gṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma // / BhP_04.12.052 // / BhP_04.13.001/0 sūta uvāca / niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭha padādhirohaṇam / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2841156 (0.027): harer viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi // BhP_12.05.013 // / BhP_12.06.001/0 sūta uvāca / etan niśamya muninābhihitaṃ parīkṣid $ vyāsātmajena nikhilātma dṛśā samena | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19544943 (0.034): BhP_12.05.013/3 harer viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi / BhP_12.06.001/0 sūta uvāca / BhP_12.06.001/1 etan niśamya muninābhihitaṃ parīkṣid | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6357048 (0.037): BhP_10.01.013/3 pibantaṃ tvan mukhāmbhoja cyutaṃ hari kathāmṛtam / BhP_10.01.014/0 sūta uvāca / BhP_10.01.014/1 evaṃ niśamya bhṛgu nandana sādhu vādaṃ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2757147 (0.038): pibantaṃ tvan mukhāmbhoja cyutaṃ hari kathāmṛtam // BhP_10.01.013 // / BhP_10.01.014/0 sūta uvāca / evaṃ niśamya bhṛgu nandana sādhu vādaṃ $ vaiyāsakiḥ sa bhagavān atha | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165859 (0.046): BhP_01.07.028/3 jahyastrateja unnaddham astrajño hyastratejasā / BhP_01.07.029/0 sūta uvāca / BhP_01.07.029/1 śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630490 (0.049): jahyastrateja unnaddham astrajño hyastratejasā // BhP_01.07.028 // / BhP_01.07.029/0 sūta uvāca / śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā / | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166466 (0.055): BhP_01.08.011/0 sūta uvāca / BhP_01.08.011/1 upadhārya vacastasyā bhagavān bhaktavatsalaḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165397 (0.056): BhP_01.06.038/0 sūta uvāca / BhP_01.06.038/1 evaṃ sambhāṣya bhagavān nārado vāsavīsutam | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7939638 (0.058): BhP_02.04.001/0 sūta uvāca / BhP_02.04.001/1 vaiyāsakeriti vacastattvaniścayam ātmanaḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167480 (0.059): BhP_01.09.025/0 sūta uvāca / BhP_01.09.025/1 yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632006 (0.059): BhP_01.09.024 // / BhP_01.09.025/0 sūta uvāca / yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6365787 (0.059): 'ntar gato hi kiṃ punaḥ / BhP_10.12.040/0 śrī sūta uvāca / BhP_10.12.040/1 itthaṃ dvijā yādavadeva dattaḥ śrutvā sva rātuś caritaṃ | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14166180 (0.060): BhP_06.03.001/0 śrīrājovāca / BhP_06.03.001/1 niśamya devaḥ svabhaṭopavarṇitaṃ pratyāha kiṃ tān api | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2716408 (0.060): parijñānāya bhagavaṃstan no vyākhyātumarhasi // BhP_06.18.021 // / BhP_06.18.022/0 śrīsūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631058 (0.060): kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām // BhP_01.08.010 // / BhP_01.08.011/0 sūta uvāca / upadhārya vacastasyā bhagavān bhaktavatsalaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2666621 (0.061): yo vābhidhatte mac cittaḥ sa hy eti padavīṃ ca me // BhP_03.32.043 // / BhP_03.33.001/0 maitreya uvāca / evaṃ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥ / | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629559 (0.0): evaṃ niśamya bhagavān devarṣerjanma karma ca / / bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ // BhP_01.06.001 // | ||||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164913 (0.0): BhP_01.06.005/0 nārada uvāca / BhP_01.06.005/1 bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629567 (0.0): bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ // BhP_01.06.001 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629608 (0.007): na hyeṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ // BhP_01.06.004 // / BhP_01.06.005/0 nārada uvāca / bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629573 (0.0): bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / / vartamāno vayasyādye tataḥ kim akarodbhavān // BhP_01.06.002 // | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164918 (0.008): BhP_01.06.005/1 bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama / BhP_01.06.005/3 vartamāno vayasyādye tata etadakāraṣam | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629579 (0.005): vartamāno vayasyādye tataḥ kim akarodbhavān // BhP_01.06.002 // / svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629585 (0.004): svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ / / kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram // BhP_01.06.003 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629591 (0.004): kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram // BhP_01.06.003 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629598 (0.0): prākkalpaviṣayām etāṃ smṛtiṃ te munisattama / / na hyeṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ // BhP_01.06.004 // | ||||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164869 (0.0): BhP_01.06.002/0 vyāsa uvāca / BhP_01.06.002/1 bhikṣubhirvipravasite vijñānādeṣṭṛbhistava | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629608 (0.0): na hyeṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ // BhP_01.06.004 // / BhP_01.06.005/0 nārada uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629566 (0.007): bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ // BhP_01.06.001 // / BhP_01.06.002/0 vyāsa uvāca / bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / | ||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164873 (0.008): BhP_01.06.002/1 bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / BhP_01.06.002/3 vartamāno vayasyādye tataḥ kim akarodbhavān | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629569 (0.027): bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / / vartamāno vayasyādye tataḥ kim akarodbhavān // BhP_01.06.002 // | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629620 (0.0): vartamāno vayasyādye tata etadakāraṣam // BhP_01.06.005 // / ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629628 (0.0): ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī / / mayyātmaje 'nanyagatau cakre snehānubandhanam // BhP_01.06.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629635 (0.0): mayyātmaje 'nanyagatau cakre snehānubandhanam // BhP_01.06.006 // / sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629642 (0.0): sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī / / īśasya hi vaśe loko yoṣā dārumayī yathā // BhP_01.06.007 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629649 (0.0): īśasya hi vaśe loko yoṣā dārumayī yathā // BhP_01.06.007 // / ahaṃ ca tadbrahmakule ūṣivāṃstadupekṣayā / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18430269 (0.061): BhP_11.30.002/1 brahma-śāpopasaṃsṛṣṭe sva-kule yādavarṣabhaḥ | Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27947393 (0.063): samānas tulyaś ca mitrapakṣasyaiva śatrupakṣāṇām apy apradveṣyo / bhavati / / abrahmavidasya kule na bhavati ya evaṃ veda //10// | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629656 (1.192): ahaṃ ca tadbrahmakule ūṣivāṃstadupekṣayā / / digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ // BhP_01.06.008 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629664 (0.0): digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ // BhP_01.06.008 // / ekadā nirgatāṃ gehādduhantīṃ niśi gāṃ pathi / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629672 (1.192): ekadā nirgatāṃ gehādduhantīṃ niśi gāṃ pathi / / sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ // BhP_01.06.009 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629678 (1.192): sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ // BhP_01.06.009 // / tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629683 (0.004): tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ / / anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām // BhP_01.06.010 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629690 (0.0): anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām // BhP_01.06.010 // / sphītāñ janapadāṃstatra puragrāmavrajākarān / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6407178 (0.030): BhP_10.71.021/3 girīn nadīr atīyāya pura grāma vrajākarān / BhP_10.71.022/1 tato dṛṣadvatīṃ tīrtvā mukundo 'tha sarasvatīm | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2803638 (0.037): girīn nadīr atīyāya pura grāma vrajākarān // BhP_10.71.021 // / tato dṛṣadvatīṃ tīrtvā mukundo 'tha sarasvatīm / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629695 (0.004): sphītāñ janapadāṃstatra puragrāmavrajākarān / / kheṭakharvaṭavāṭīśca vanānyupavanāni ca // BhP_01.06.011 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629704 (0.0): kheṭakharvaṭavāṭīśca vanānyupavanāni ca // BhP_01.06.011 // / citradhātuvicitrādrīn ibhabhagnabhujadrumān / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629710 (0.0): citradhātuvicitrādrīn ibhabhagnabhujadrumān / / jalāśayāñ chivajalān nalinīḥ surasevitāḥ // BhP_01.06.012 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629718 (0.0): jalāśayāñ chivajalān nalinīḥ surasevitāḥ // BhP_01.06.012 // / citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629727 (0.0): citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ / / nalaveṇuśarastanba kuśakīcakagahvaram // BhP_01.06.013 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629732 (0.0): nalaveṇuśarastanba kuśakīcakagahvaram // BhP_01.06.013 // / eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629739 (1.192): eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat / / ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram // BhP_01.06.014 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629747 (0.0): ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram // BhP_01.06.014 // / pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629755 (0.0): pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ / / snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ // BhP_01.06.015 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629760 (0.005): snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ // BhP_01.06.015 // / tasmin nirmanuje 'raṇye pippalopastha āśritaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629767 (0.0): tasmin nirmanuje 'raṇye pippalopastha āśritaḥ / / ātmanātmānam ātmasthaṃ yathāśrutam acintayam // BhP_01.06.016 // | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19544872 (0.038): BhP_12.05.008/3 ākāśa iva cādhāro dhruvo 'nantopamas tataḥ / BhP_12.05.009/1 evam ātmānam ātma-stham ātmanaivāmṛśa prabho | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2841089 (0.045): ākāśa iva cādhāro dhruvo 'nantopamas tataḥ // BhP_12.05.008 // / evam ātmānam ātma stham ātmanaivāmṛśa prabho / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629772 (0.0): ātmanātmānam ātmasthaṃ yathāśrutam acintayam // BhP_01.06.016 // / dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629781 (0.0): dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā / / autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ // BhP_01.06.017 // | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22290860 (0.062): 'nupūrvaṃ yadvai / tadaśru sakṣaritamāsīdeṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629788 (0.0): autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ // BhP_01.06.017 // / premātibharanirbhinna pulakāṅgo 'tinirvṛtaḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919368 (0.0): śrī nāradasya pūrva janmani sthita kaṣāyasya prema varṇitaṃ svayam eva | / premātibhara nirbhinna pulakāṅgo'tinirvṛtaḥ | | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15396446 (0.058): BhP_03.02.004/2 tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ / BhP_03.02.005/1 pulakodbhinna-sarvāṅgo muñcan mīlad-dṛśā śucaḥ | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629796 (0.0): premātibharanirbhinna pulakāṅgo 'tinirvṛtaḥ / / ānandasamplave līno nāpaśyam ubhayaṃ mune // BhP_01.06.018 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919374 (0.0): premātibhara nirbhinna pulakāṅgo'tinirvṛtaḥ | / ānanda samplave līno nāpaśyam ubhayaṃ mune || [BhP 1.6.18] ity ādau | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629803 (0.0): ānandasamplave līno nāpaśyam ubhayaṃ mune // BhP_01.06.018 // / rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629809 (0.004): rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham / / apaśyan sahasottasthe vaiklavyāddurmanā iva // BhP_01.06.019 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629815 (0.005): apaśyan sahasottasthe vaiklavyāddurmanā iva // BhP_01.06.019 // / didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629820 (0.005): didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi / / vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ // BhP_01.06.020 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629825 (0.004): vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ // BhP_01.06.020 // / evaṃ yatantaṃ vijane mām āhāgocaro girām / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629831 (0.004): evaṃ yatantaṃ vijane mām āhāgocaro girām / / gambhīraślakṣṇayā vācā śucaḥ praśamayann iva // BhP_01.06.021 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629838 (5.960): gambhīraślakṣṇayā vācā śucaḥ praśamayann iva // BhP_01.06.021 // / hantāsmiñ janmani bhavān mā māṃ draṣṭum ihārhati / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13913552 (5.960): hantāsmin janmani bhavān mā māṃ draṣṭum ihārhati | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919343 (5.960): hantāsmin janmani bhavān / mā māṃ draṣṭum ihārhati | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19309492 (0.057): hantāsmin janmani bhavān mā māṃ draṣṭum ihārhati | / avipakva kaṣāyāṇāṃ durdarśo 'haṃ kuyoginām || [BhP 1.6.22] iti | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629844 (0.005): hantāsmiñ janmani bhavān mā māṃ draṣṭum ihārhati / / avipakvakaṣāyāṇāṃ durdarśo 'haṃ kuyoginām // BhP_01.06.022 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19309499 (0.052): avipakva kaṣāyāṇāṃ durdarśo 'haṃ kuyoginām || [BhP 1.6.22] iti | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13913557 (0.061): avipakva kaṣāyāṇāṃ durdarśo'haṃ kuyoginām || [BhP 1.6.22] | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919348 (0.061): avipakva kaṣāyāṇāṃ / durdarśo'haṃ kuyoginām || [BhP 1.6.22] ity ādau ca prasiddheḥ | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629850 (1.192): avipakvakaṣāyāṇāṃ durdarśo 'haṃ kuyoginām // BhP_01.06.022 // / sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629857 (0.0): sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha / / matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān // BhP_01.06.023 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629865 (0.0): matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān // BhP_01.06.023 // / satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629871 (0.0): satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ / / hitvāvadyam imaṃ lokaṃ gantā majjanatām asi // BhP_01.06.024 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19311430 (0.0): ārabdha karma nirvāṇo nyapatat pāñca bhautikaḥ || [BhP 1.6.29] / hitvāvadyam imaṃ lokaṃ gantā majjanatām asi [BhP 1.6.24] iti yā tanuḥ śrī | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629878 (0.0): hitvāvadyam imaṃ lokaṃ gantā majjanatām asi // BhP_01.06.024 // / matirmayi nibaddheyaṃ na vipadyeta karhicit / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629884 (0.0): matirmayi nibaddheyaṃ na vipadyeta karhicit / / prajāsarganirodhe 'pi smṛtiśca madanugrahāt // BhP_01.06.025 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629893 (0.0): prajāsarganirodhe 'pi smṛtiśca madanugrahāt // BhP_01.06.025 // / etāvaduktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629900 (0.0): etāvaduktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram / / ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629910 (0.0): ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ // / BhP_01.06.026 // / nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13931366 (1.192): nāma kīrtanaṃ cedam uccair eva praśastam nāmāny anantasya hata trapaḥ / paṭhan [BhP 1.5.11] ity ādau | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629921 (0.0): nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran / / gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629928 (0.0): gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ // / BhP_01.06.027 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629934 (0.0): evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ / / kālaḥ prādurabhūt kāle taḍit saudāmanī yathā // BhP_01.06.028 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629940 (0.004): kālaḥ prādurabhūt kāle taḍit saudāmanī yathā // BhP_01.06.028 // / prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14420322 (0.007): parasya śrī kṛṣṇasya ye tanu bhṛtaḥ prayujyamāne mayi tāṃ śuddhāṃ / bhāgavatīṃ tanum [BhP 1.6.29] iti śrī nāradokty anusāreṇa tadīyāṃ tanum | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919314 (0.017): janma gata nāradādayaḥ | / prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19311417 (0.017): || 3.15 || śrī brahmā devān || 10 || / prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13942036 (0.045): vayam iti yathā śrī nāradasya hi pryujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ / tanum [BhP 1.6.28] ity ādy ukta rītyā pārṣada dehatve siddhe tena svayaṃ | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629945 (0.007): prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum / / ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ // BhP_01.06.029 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919318 (0.033): prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum | / ārabdha karma nirvāṇo nyapatat pāñca bhautikaḥ || [BhP 1.6.29] ity ādau | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19311421 (0.033): prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum | / ārabdha karma nirvāṇo nyapatat pāñca bhautikaḥ || [BhP 1.6.29] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629953 (0.0): ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ // BhP_01.06.029 // / kalpānta idam ādāya śayāne 'mbhasyudanvataḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629958 (0.006): kalpānta idam ādāya śayāne 'mbhasyudanvataḥ / / śiśayiṣoranuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ // BhP_01.06.030 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629964 (0.005): śiśayiṣoranuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ // BhP_01.06.030 // / sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629970 (0.0): sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ / / marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire // BhP_01.06.031 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629978 (0.0): marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire // BhP_01.06.031 // / antarbahiśca lokāṃstrīn paryemyaskanditavrataḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629983 (0.005): antarbahiśca lokāṃstrīn paryemyaskanditavrataḥ / / anugrahān mahāviṣṇoravighātagatiḥ kvacit // BhP_01.06.032 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629990 (1.192): anugrahān mahāviṣṇoravighātagatiḥ kvacit // BhP_01.06.032 // / devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403577 (1.192): atra ca spaṣṭam / deva dattām imāṃ vīṇāṃ svara brahma vibhūṣitām | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629997 (0.0): devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām / / mūrcchayitvā harikathāṃ gāyamānaścarāmyaham // BhP_01.06.033 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403583 (0.0): deva dattām imāṃ vīṇāṃ svara brahma vibhūṣitām | / mūrcchayitvā hari kathāṃ gāyamānaś carāmy aham || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630003 (0.0): mūrcchayitvā harikathāṃ gāyamānaścarāmyaham // BhP_01.06.033 // / pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403587 (0.024): mūrcchayitvā hari kathāṃ gāyamānaś carāmy aham || / pragāyataḥ sva vīryāṇi tīrtha pādaḥ priya śravāḥ | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19310859 (0.029): 10.12.12] ity ādikam apy anusandheyam | ataeva / pragāyataḥ sva vīryāṇi tīrtha pādaḥ priya śravāḥ | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19309409 (0.030): lakṣaṇaś ca | (page 11) yathā / pragāyataḥ sva vīryāṇi tīrtha pādaḥ priya śravāḥ | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630009 (0.0): pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ / / āhūta iva me śīghraṃ darśanaṃ yāti cetasi // BhP_01.06.034 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403596 (0.0): pragāyataḥ sva vīryāṇi tīrtha pādaḥ priya śravāḥ | / āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.33 34] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19309419 (0.0): pragāyataḥ sva vīryāṇi tīrtha pādaḥ priya śravāḥ | / āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.34] ity ādau | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19310869 (0.0): pragāyataḥ sva vīryāṇi tīrtha pādaḥ priya śravāḥ | / āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.34] | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630016 (0.0): āhūta iva me śīghraṃ darśanaṃ yāti cetasi // BhP_01.06.034 // / etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21110333 (0.052): etad dhy ātura cittānāṃ mātrā sparśecchayā muhuḥ | / bhava sindhu plavo dṛṣṭo hari caryānuvarṇanam // Hbhv_10.531 // | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630024 (0.0): etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ / / bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam // BhP_01.06.035 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21110339 (0.0): etad dhy ātura cittānāṃ mātrā sparśecchayā muhuḥ | / bhava sindhu plavo dṛṣṭo hari caryānuvarṇanam // Hbhv_10.531 // | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630032 (0.0): bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam // BhP_01.06.035 // / yamādibhiryogapathaiḥ kāmalobhahato muhuḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13903249 (0.0): || 10.51 || śrī bhagavān mucukundam ||102|| / yamādibhir yoga pathaiḥ kāma lobha hato muhuḥ | | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15414534 (0.053): BhP_03.27.005/2 bhakti-yogena tīvreṇa viraktyā ca nayed vaśam / BhP_03.27.006/1 yamādibhir yoga-pathair abhyasañ śraddhayānvitaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2663060 (0.057): bhakti yogena tīvreṇa viraktyā ca nayed vaśam // BhP_03.27.005 // / yamādibhir yoga pathair abhyasañ śraddhayānvitaḥ / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18423516 (0.061): BhP_11.20.023/3 manas tyajati daurātmyaṃ cintitasyānucintayā / BhP_11.20.024/1 yamādibhir yoga-pathair ānvīkṣikyā ca vidyayā | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630039 (0.0): yamādibhiryogapathaiḥ kāmalobhahato muhuḥ / / mukundasevayā yadvat tathātmāddhā na śāmyati // BhP_01.06.036 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13903255 (0.0): yamādibhir yoga pathaiḥ kāma lobha hato muhuḥ | / mukunda sevayā yadvat tathātmāddhā na śāmyati || [BhP 1.6.36] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630047 (0.0): mukundasevayā yadvat tathātmāddhā na śāmyati // BhP_01.06.036 // / sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6368203 (1.788): vipadāṃ na teṣām / BhP_10.14.059/1 etat te sarvam ākhyātaṃ yat pṛṣṭo 'ham iha tvayā | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2767512 (1.788): bhavāmbudhir vatsa padaṃ paraṃ padaṃ padaṃ padaṃ yad vipadāṃ na teṣām // / BhP_10.14.058 // / etat te sarvam ākhyātaṃ yat pṛṣṭo 'ham iha tvayā / | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15418954 (0.021): BhP_03.33.036/1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10795650 (0.022): etatte kathitaṃ sarvaṃ yatpṛṣṭo 'haṃ tvayā 'nagha // RKS_34.77 // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10797263 (0.022): etat te kathitaṃ sarvaṃ yatpṛṣṭo 'haṃ tvayā 'nagha // RKS_35.34 // | Visnu-Purana (vipce_au.htm.txt) 23391129 (0.029): kathitaṃ me tvayā sarvaṃ $ yat pṛṣṭo 'si mahāmune & | Visnu-Purana (vipce_pu.htm.txt) 5097792 (0.029): kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18827714 (0.031): evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha / | Visnudharmah (vdhapadu.htm.txt) 1117672 (0.032): etad devi mayākhyātaṃ__Vdha_074.032 / yat pṛṣṭo 'ham iha tvayā__Vdha_074.032 | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18817793 (0.033): pāpaśalyaiḥ pramucyante mṛtā yānti surālayam // RKV_22.35 // / etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā / | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22527531 (0.040): BhP_04.12.044/0 maitreya uvāca / BhP_04.12.044/1 etat te 'bhihitaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2676107 (0.040): etat te 'bhihitaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā / | Visnu-Purana (vipce_au.htm.txt) 23417307 (0.040): etat tavoditaṃ sarvaṃ $ yat pṛṣṭo 'ham iha tvayā & | Visnu-Purana (vipce_pu.htm.txt) 5123965 (0.040): etat tavoditaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā / | Visnu-Purana (vipce_au.htm.txt) 23417328 (0.044): yathāvat kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā guro & | Visnu-Purana (vipce_au.htm.txt) 23469139 (0.044): bhagavan kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā mune & | Visnu-Purana (vipce_pu.htm.txt) 5123986 (0.044): yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro / | Visnu-Purana (vipce_pu.htm.txt) 5175804 (0.044): bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6410365 (0.044): BhP_10.75.040/1 etat te 'bhihitaṃ rājan yat pṛṣṭo 'ham iha tvayā / BhP_10.75.040/3 suyodhanasya daurātmyaṃ rājasūye mahā kratau | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630055 (0.0): sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha / / janmakarmarahasyaṃ me bhavataścātmatoṣaṇam // BhP_01.06.037 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630063 (0.004): janmakarmarahasyaṃ me bhavataścātmatoṣaṇam // BhP_01.06.037 // / BhP_01.06.038/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19547461 (0.054): BhP_12.09.001/0 sūta uvāca / BhP_12.09.001/1 saṃstuto bhagavān itthaṃ mārkaṇḍeyena dhīmatā | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164848 (0.056): BhP_01.06.001/0 sūta uvāca / BhP_01.06.001/1 evaṃ niśamya bhagavān devarṣerjanma karma ca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629547 (0.056): BhP_01.05.040 // / BhP_01.06.001/0 sūta uvāca / evaṃ niśamya bhagavān devarṣerjanma karma ca / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2843490 (0.057): ātma nigūḍha bodham // BhP_12.08.049 //* / BhP_12.09.001/0 sūta uvāca / saṃstuto bhagavān itthaṃ mārkaṇḍeyena dhīmatā / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2731460 (0.058): nātitṛpyati me cittaṃ suciraṃ tāpatāpitam // BhP_08.05.013 // / BhP_08.05.014/0 śrīsūta uvāca / sampṛṣṭo bhagavān evaṃ dvaipāyanasuto dvijāḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6365787 (0.058): 'ntar gato hi kiṃ punaḥ / BhP_10.12.040/0 śrī sūta uvāca / BhP_10.12.040/1 itthaṃ dvijā yādavadeva dattaḥ śrutvā sva rātuś caritaṃ | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19545357 (0.061): BhP_12.06.028/0 sūta uvāca / BhP_12.06.028/1 ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27370712 (0.061): BhP_08.05.014/0 śrīsūta uvāca / BhP_08.05.014/1 sampṛṣṭo bhagavān evaṃ dvaipāyanasuto dvijāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2841540 (0.061): sarpā anāgaso dagdhā janair diṣṭaṃ hi bhujyate // BhP_12.06.027 // / BhP_12.06.028/0 sūta uvāca / ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2765265 (0.061): sa eva nityātma sukhānubhūty abhi vyudasta māyo 'ntar gato hi kiṃ punaḥ / // BhP_10.12.039 // / BhP_10.12.040/0 śrī sūta uvāca | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27382656 (0.063): BhP_08.24.004/0 śrīsūta uvāca / BhP_08.24.004/1 ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2742606 (0.063): uttamaślokacaritaṃ sarvalokasukhāvaham // BhP_08.24.003 // / BhP_08.24.004/0 śrīsūta uvāca / ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6417680 (0.063): BhP_10.85.059/0 śrī sūta uvāca / BhP_10.85.059/1 ya idam anuśṛṇoti śrāvayed vā murāreś | |||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630069 (0.0): evaṃ sambhāṣya bhagavān nārado vāsavīsutam / / āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ // BhP_01.06.038 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630076 (0.0): āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ // BhP_01.06.038 // / aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630083 (0.0): aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ / / gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // BhP_01.06.039 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630091 (0.0): gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // BhP_01.06.039 // / BhP_01.07.001/0 śaunaka uvāca | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630099 (0.0): nirgate nārade sūta bhagavān bādarāyaṇaḥ / / śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ // BhP_01.07.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630107 (5.960): śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ // BhP_01.07.001 // / BhP_01.07.002/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13173498 (0.063): BhP_01.18.001/0 sūta uvāca / BhP_01.18.001/1 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630114 (1.192): brahmanadyāṃ sarasvatyām āśramaḥ paścime taṭe / / śamyāprāsa iti prokta ṛṣīṇāṃ satravardhanaḥ // BhP_01.07.002 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630120 (0.0): śamyāprāsa iti prokta ṛṣīṇāṃ satravardhanaḥ // BhP_01.07.002 // / tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630126 (0.0): tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite / / āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam // BhP_01.07.003 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630133 (0.0): āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam // BhP_01.07.003 // / bhaktiyogena manasi samyak praṇihite 'male / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980112 (0.0): nirdhārayati - / bhakti-yogena manasi samyak praṇihite 'male | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6981050 (0.0): atha bhagavad āvirbhāve yogyatām āha / bhakti yogena manasi samyak praṇihite'male | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404967 (0.0): aśva rasanā dāne viniyogaḥ pratīyate | tathātrāpi bhakti yogena manasi / samyak praṇihite'male | apaśyat puruṣaṃ pūrṇaṃ [BhP 1.7.6] ity atra pūrṇa | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630139 (0.0): bhaktiyogena manasi samyak praṇihite 'male / / apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam // BhP_01.07.004 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980118 (0.0): bhakti-yogena manasi samyak praṇihite 'male | / apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tad-apāśrayam || | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6981052 (0.010): bhakti yogena manasi samyak praṇihite'male / apaśyat puruṣaṃ pūrṇaṃ || [BhP 1.7.4] iti | vyākhyātam eva ||6|| | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14404970 (0.010): aśva rasanā dāne viniyogaḥ pratīyate | tathātrāpi bhakti yogena manasi / samyak praṇihite'male | apaśyat puruṣaṃ pūrṇaṃ [BhP 1.7.6] ity atra pūrṇa | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630146 (0.0): apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam // BhP_01.07.004 // / yayā sammohito jīva ātmānaṃ triguṇātmakam / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980124 (0.013): apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tad-apāśrayam || / yayā sammohito jīva ātmānaṃ tri-guṇātmakam | | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23183363 (0.015): tad uktam - / yayā saṃmohito jīvo / ātmānaṃ triguṇātmakaṃ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6984302 (0.063): sthāvarānteṣu deheṣu laghu guru bhāvena vartate ity arthaḥ | tad uktam / yathā sammohito jīva iti [BhP 1.7.5] | yayaivācintya māyayā jñeyam | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630151 (0.005): yayā sammohito jīva ātmānaṃ triguṇātmakam / / paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate // BhP_01.07.005 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23183368 (0.010): yayā saṃmohito jīvo / ātmānaṃ triguṇātmakaṃ / paro'pi manute'narthaṃ | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980130 (0.028): yayā sammohito jīva ātmānaṃ tri-guṇātmakam | / paro 'pi manute 'narthaṃ tat-kṛtaṃ cābhipadyate || | ||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980426 (5.960): 2.7.47] | svarūpa-śaktir iyam atraiva vyaktībhaviṣyati anarthopaśamaṃ / sākṣād / bhakti-yogam adhokṣaje [BhP 1.7.6] ity anena ātmārāmāś ca [BhP 1.7.10] ity | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630158 (1.788): paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate // BhP_01.07.005 // / anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980136 (1.788): paro 'pi manute 'narthaṃ tat-kṛtaṃ cābhipadyate || / anarthopaśamaṃ sākṣād bhakti-yogam adhokṣaje | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403287 (1.788): atha śrī vyāsa devasya / anarthopaśamaṃ sākṣād bhakti yogam adhokṣaje | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107873 (0.008): kiṃ ca [BhP 1.7.6 7] / anarthopaśamaṃ sākṣād bhakti yogam adhokṣaje | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630165 (0.0): anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje / / lokasyājānato vidvāṃścakre sātvatasaṃhitām // BhP_01.07.006 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107879 (0.0): anarthopaśamaṃ sākṣād bhakti yogam adhokṣaje | / lokasyājānato vidvāṃś cakre sātvata saṃhitām // Hbhv_10.400 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980142 (0.0): anarthopaśamaṃ sākṣād bhakti-yogam adhokṣaje | / lokasyājānato vidvāṃś cakre sātvata-saṃhitām || | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403293 (0.0): anarthopaśamaṃ sākṣād bhakti yogam adhokṣaje | / lokasyājānato vidvāṃś cakre sātvata saṃhitām || | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630171 (0.0): lokasyājānato vidvāṃścakre sātvatasaṃhitām // BhP_01.07.006 // / yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980148 (0.0): lokasyājānato vidvāṃś cakre sātvata-saṃhitām || / yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama-pūruṣe | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403299 (0.0): lokasyājānato vidvāṃś cakre sātvata saṃhitām || / yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama pūruṣe | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107886 (0.025): lokasyājānato vidvāṃś cakre sātvata saṃhitām // Hbhv_10.400 // / yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama pūruṣe | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630178 (1.192): yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe / / bhaktirutpadyate puṃsaḥ śokamohabhayāpahā // BhP_01.07.007 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21107892 (1.192): yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama pūruṣe | / bhaktir utpadyate puṃsaḥ śoka moha bhayāpahā // Hbhv_10.401 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980155 (1.192): yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama-pūruṣe | / bhaktir utpadyate puṃsaḥ śoka-moha-bhayāpahā || | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14403305 (1.192): yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama pūruṣe | / bhaktir utpadyate puṃsaḥ śoka moha bhayāpahā || [BhP 1.7.6 7] | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18423999 (0.060): BhP_11.21.018/3 eṣa dharmo nṛṇāṃ kṣemaḥ śoka-moha-bhayāpahaḥ / BhP_11.21.019/1 viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2831399 (0.063): eṣa dharmo nṛṇāṃ kṣemaḥ śoka moha bhayāpahaḥ // BhP_11.21.018 // / viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet / | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630185 (5.960): bhaktirutpadyate puṃsaḥ śokamohabhayāpahā // BhP_01.07.007 // / sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980160 (0.025): bhaktir utpadyate puṃsaḥ śoka-moha-bhayāpahā || / sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātma-jam | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630192 (0.0): sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam / / śukam adhyāpayām āsa nivṛttinirataṃ muniḥ // BhP_01.07.008 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980168 (0.0): sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātma-jam | / śukam adhyāpayām āsa nivṛtti-nirataṃ muniḥ || (BhP 1.7.4-8) | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630202 (0.0): śukam adhyāpayām āsa nivṛttinirataṃ muniḥ // BhP_01.07.008 // / BhP_01.07.009/0 śaunaka uvāca | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980176 (0.0): śukam adhyāpayām āsa nivṛtti-nirataṃ muniḥ || (BhP 1.7.4-8) / sa vai nivṛtti-nirataḥ sarvatropekṣako muniḥ | | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13163689 (0.037): BhP_01.04.001/3 vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt / BhP_01.04.002/0 śaunaka uvāca / BhP_01.04.002/1 sūta sūta mahābhāga vada no vadatāṃ vara | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628460 (0.037): vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt // BhP_01.04.001 // / BhP_01.04.002/0 śaunaka uvāca | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7944549 (0.044): BhP_02.10.047/3 yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu / BhP_02.10.048/0 śaunaka uvāca / BhP_02.10.048/1 yadāha no bhavān sūta kṣattā bhāgavatottamaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2645306 (0.047): yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu // BhP_02.10.047 // / BhP_02.10.048/0 śaunaka uvāca | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7939410 (0.050): BhP_02.03.012/4 ko nirvṛto harikathāsu ratiṃ na kuryāt / BhP_02.03.013/0 śaunaka uvāca / BhP_02.03.013/1 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19549140 (0.054): BhP_12.11.027/0 śrī-śaunaka uvāca / BhP_12.11.027/1 śuko yad āha bhagavān viṣṇu-rātāya śṛṇvate | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13173498 (0.056): BhP_01.18.001/0 sūta uvāca / BhP_01.18.001/1 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2640565 (0.056): kaivalyasammatapathastvatha bhaktiyogaḥ % ko nirvṛto harikathāsu ratiṃ na / kuryāt // BhP_02.03.012 //* / BhP_02.03.013/0 śaunaka uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2815340 (0.057): pūrṇaḥ śruta dharo rājann āha vīra vrato muniḥ // BhP_10.87.045 // / BhP_10.87.046/0 śrī nārada uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2637635 (0.058): yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ // BhP_01.17.045 // / BhP_01.18.001/0 sūta uvāca / yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ / | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167936 (0.063): BhP_01.10.001/0 śaunaka uvāca / BhP_01.10.001/1 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ | ||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630208 (0.0): sa vai nivṛttinirataḥ sarvatropekṣako muniḥ / / kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // BhP_01.07.009 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980181 (0.007): sa vai nivṛtti-nirataḥ sarvatropekṣako muniḥ | / kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat || (BhP 1.7.9) | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630216 (0.005): kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // BhP_01.07.009 // / BhP_01.07.010/0 sūta uvāca | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119970 (0.007): ataivoktaṃ prathama skandhe [BhP 1.7.10] / ātmārāmāś ca munayo nirgranthā apy urukrame | | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548626 (0.015): BhP_12.10.037/3 brahma-varcasvino bhūyāt purāṇācāryatāstu te / BhP_12.10.038/0 sūta uvāca / BhP_12.10.038/1 evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ | Bhagavadgita (bhg4c__u.htm.txt) 17899087 (0.016): parama saṅgītā eva | yad uktam / ātmārāmāś ca munayo / nirgranthā apy urukrame | Bhagavadgita 18 (bhg4c18u.htm.txt) 6825663 (0.016): parama-saṅgītā eva | yad uktam - / ātmārāmāś ca munayo / nirgranthā apy urukrame | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167956 (0.016): akāraṣīt tataḥ / BhP_01.10.002/0 sūta uvāca / BhP_01.10.002/1 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632455 (0.016): sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // / BhP_01.10.001 // / BhP_01.10.002/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166314 (0.017): BhP_01.08.001/0 sūta uvāca / BhP_01.08.001/1 atha te samparetānāṃ svānām udakam icchatām | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22741781 (0.017): ataivātmārāmāṇām api tad guṇenākarṣaḥ śrūyate | / ātmārāmāś ca munayo nirgranthā apy urukrame | | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980190 (0.017): iti śaunaka-praśnānantaraṃ ca - / ātmārāmāś ca munayo nirgranthā apy urukrame | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002336 (0.017): liṅgena guṇotkarṣa viśeṣeṇa tasyaiva pūrṇatām āha | / ātmārāmāś ca munayo / nirgranthā apy urukrame | | Narahari: Bodhasara (nabodhsu.htm.txt) 19188531 (0.017): tathā coktaṃ bhāgavate / ātmārāmāśca munayo nirgranthā apyurukrame / | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13119913 (0.017): tatraiva śrī sūtoktau (1.7.10) / ātmārāmāś ca munayo nirgranthā apy urukrame | | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548093 (0.018): BhP_12.10.002/3 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā / BhP_12.10.003/0 sūta uvāca / BhP_12.10.003/1 tam evaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844075 (0.021): yan māyayāpi vibudhā muhyanti jñāna kāśayā // BhP_12.10.002 // / BhP_12.10.003/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844573 (0.023): brahma varcasvino bhūyāt purāṇācāryatāstu te // BhP_12.10.037 // / BhP_12.10.038/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630916 (0.023): svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // BhP_01.07.058 // / BhP_01.08.001/0 sūta uvāca / atha te samparetānāṃ svānām udakam icchatām / | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14176788 (0.029): BhP_06.18.022/0 śrīsūta uvāca / BhP_06.18.022/1 tadviṣṇurātasya sa bādarāyaṇir vaco | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2661354 (0.029): tāni me śraddadhānasya kīrtanyāny anukīrtaya // BhP_03.25.003 // / BhP_03.25.004/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13163882 (0.036): BhP_01.04.013/3 manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt / BhP_01.04.014/0 sūta uvāca / BhP_01.04.014/1 dvāpare samanuprāpte tṛtīye yugaparyaye | |
Bhagavadgita (bhg4c__u.htm.txt) 17899095 (0.0): nirgranthā apy urukrame / kurvanty ahaitukīṃ bhaktim / itthambhūta guṇo hariḥ || (BhP 1.7.10) iti | | Bhagavadgita 18 (bhg4c18u.htm.txt) 6825669 (0.0): ātmārāmāś ca munayo / nirgranthā apy urukrame / kurvanty ahaitukīṃ bhaktim | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630224 (0.0): ātmārāmāśca munayo nirgranthā apyurukrame / / kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ // BhP_01.07.010 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21119977 (0.0): ātmārāmāś ca munayo nirgranthā apy urukrame | / kurvanty ahaitukīṃ bhaktim itthambhūta guṇo hariḥ // Hbhv_11.584 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980197 (0.0): ātmārāmāś ca munayo nirgranthā apy urukrame | / kurvanty ahaitukīṃ bhaktim ittham-bhūta-guṇo hariḥ || | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7002342 (0.0): ātmārāmāś ca munayo / nirgranthā apy urukrame | / kurvanty ahaitukīṃ bhaktim | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13119919 (0.0): ātmārāmāś ca munayo nirgranthā apy urukrame | / kurvanty ahaitukīṃ bhaktim ittham bhūta guṇo hariḥ || RBhrs_1,2.54 || | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22741783 (0.026): ātmārāmāś ca munayo nirgranthā apy urukrame | / kurvanty ahaitukīṃ bhaktim itthambhūto guṇo hariḥ || [BhP 1.7.11] iti | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19346181 (0.051): ata āha tayā itthambhūta guṇo hariḥ [BhP 1.7.10] itivat | Narahari: Bodhasara (nabodhsu.htm.txt) 19188530 (0.058): ātmārāmāśca munayo nirgranthā apyurukrame / / kurvantyahetukīṃ bhaktimitthaṃbhūtaguṇo hariḥ // NBs_13.43 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19322762 (0.063): tādṛśa bhāvena teṣām ākarṣaṇāt | yad uktam ātmārāmāś ca ity ādau / itthambhūta guṇo hariḥ [BhP 1.7.11] iti | | ||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630230 (0.0): kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ // BhP_01.07.010 // / harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980203 (0.0): kurvanty ahaitukīṃ bhaktim ittham-bhūta-guṇo hariḥ || / harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919986 (0.0): gītāt | / harer guṇākṣipta matir / bhagavān bādarāyaṇiḥ | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6993183 (0.027): ātmārāmāś ca munaya [BhP 1.7.10] ity ādau | harer guṇākṣipta matir [BhP | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7009156 (0.051): vettīty ādau | prathame harer guṇākṣipta matir ity [BhP 1.7.11] ādau | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19346183 (0.060): ata āha tayā itthambhūta guṇo hariḥ [BhP 1.7.10] itivat / tathā bhūta guṇatayā | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630238 (0.0): harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ / / adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ // BhP_01.07.011 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980209 (0.0): harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ | / adhyagān mahad ākhyānaṃ nityaṃ viṣṇu-jana-priyaḥ || (BhP 1.7.10-11) | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13919992 (0.0): harer guṇākṣipta matir / bhagavān bādarāyaṇiḥ | / adhyagān mahad ākhyānaṃ | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630244 (0.0): adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ // BhP_01.07.011 // / parīkṣito 'tha rājarṣerjanmakarmavilāpanam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630251 (0.0): parīkṣito 'tha rājarṣerjanmakarmavilāpanam / / saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam // BhP_01.07.012 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630261 (0.0): saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam // BhP_01.07.012 // / yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630269 (0.0): yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu / / vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre // BhP_01.07.013 | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630278 (0.0): vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre // BhP_01.07.013 / bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630284 (0.005): bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi / / upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti // BhP_01.07.014 | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630292 (0.0): upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti // BhP_01.07.014 / mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4435176 (0.060): tato yuddham apoḍhānāṃ bāṇeyānāṃ niśamya tu | *HV_108.18*1219:15 | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630299 (0.0): mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā / / tadārudadvāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī // BhP_01.07.015 | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630306 (0.0): tadārudadvāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī // BhP_01.07.015 / tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630317 (0.0): tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ / / gāṇḍīvamuktairviśikhairupāhare tvākramya yat snāsyasi dagdhaputrā // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630324 (0.0): gāṇḍīvamuktairviśikhairupāhare tvākramya yat snāsyasi dagdhaputrā // / BhP_01.07.016 // / iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630336 (0.0): iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630345 (0.0): anvādravaddaṃśita ugradhanvā kapidhvajo guruputraṃ rathena // / BhP_01.07.017 // / tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630354 (0.0): tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena / / parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630360 (0.0): parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ // / BhP_01.07.018 // / yadāśaraṇam ātmānam aikṣata śrāntavājinam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630367 (0.0): yadāśaraṇam ātmānam aikṣata śrāntavājinam / / astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ // BhP_01.07.019 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630373 (0.005): astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ // BhP_01.07.019 // / athopaspṛśya salilaṃ sandadhe tat samāhitaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630384 (0.0): athopaspṛśya salilaṃ sandadhe tat samāhitaḥ / / ajānann api saṃhāraṃ prāṇakṛcchra upasthite // BhP_01.07.020 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630391 (0.0): tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvato diśam / / prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha // BhP_01.07.021 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630400 (0.0): prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha // BhP_01.07.021 // / BhP_01.07.022/0 arjuna uvāca | Harivamsa (complete) (hv_cumiu.htm.txt) 16200129 (0.037): kṛṣṇa kṛṣṇa mahādeva HV_112.107a / kṛṣṇa kṛṣṇa mahābāho HV_App.I,20.40a | Harivamsa (complete) (hv_cumiu.htm.txt) 16200150 (0.037): kṛṣṇa kṛṣṇa mahābāho HV_62.11a / kṛṣṇa kṛṣṇa mahābāho *HV_67.18*765:1a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13760861 (0.037): kṛṣṇa kṛṣṇa mahādeva HV_112.107a / kṛṣṇa kṛṣṇa mahābāho HV_56.27a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13760871 (0.037): kṛṣṇa kṛṣṇa mahābāho HV_62.11a / kṛṣṇa kṛṣṇa mahābāho HV_67.18*765:1a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13760883 (0.037): kṛṣṇa kṛṣṇa mahābāho HV_110.41c / kṛṣṇa kṛṣṇa mahābāho HV_110.46c | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4440116 (0.040): vainateyagato rāmas tān dṛṣṭvā kṛṣṇam abravīt / / kṛṣṇa kṛṣṇa mahābāho yad etad dṛśyate balam / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6421037 (0.054): BhP_10.89.032/0 śrī arjuna uvāca / BhP_10.89.032/1 nāhaṃ saṅkarṣaṇo brahman na kṛṣṇaḥ kārṣṇir eva ca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2816487 (0.059): BhP_10.89.032/0 śrī arjuna uvāca / nāhaṃ saṅkarṣaṇo brahman na kṛṣṇaḥ kārṣṇir eva ca / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4395464 (0.059): [k: After 18, V2 ins.: :k] / kṛṣṇa kṛṣṇa mahābāho jñātīnāṃ nandivardhana | *HV_67.18*765:1 | | Harivamsa (complete) (hv_cumiu.htm.txt) 16206583 (0.064): krauśaikaṃ vistaro mahān *HV_61.55cd*718:2b / krṣṇaṃ kṛṣṇa mahābāho HV_App.I,20.1154a | ||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630406 (0.0): kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṅkara / / tvam eko dahyamānānām apavargo 'si saṃsṛteḥ // BhP_01.07.022 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630415 (5.960): tvam eko dahyamānānām apavargo 'si saṃsṛteḥ // BhP_01.07.022 // / tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980385 (5.960): candram apaśyad ity ukte kāntim antam apaśyad iti labhyate | ataeva - / tvam ādyaḥ puruṣaḥ sākṣād / īśvaraḥ prakṛteḥ paraḥ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6985480 (5.960): ānandasyārthatānupapatteś cānyathānupapatti pramāṇatas tām evāha / tvam ādyaḥ puruṣaḥ sākṣād / īśvaraḥ prakṛteḥ paraḥ | | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6419968 (0.019): BhP_10.88.005/1 harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ / BhP_10.88.005/3 sa sarva dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6358878 (0.027): BhP_10.03.013/1 vidito 'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ / BhP_10.03.013/3 kevalānubhavānanda svarūpaḥ sarva buddhi dṛk | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18432766 (0.032): ādinā | / tvam ādyaḥ puruṣaḥ sākṣād / īśvaraḥ (end page 9) prakṛteḥ paraḥ | | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2815491 (0.035): harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ / / sa sarva dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet // BhP_10.88.005 // | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22742560 (0.035): harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ / sa sarva-dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet || [BhP 10.88.5] iti | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6982023 (0.035): harir hi nirguṇaḥ sākṣāt / puruṣaḥ prakṛteḥ paraḥ | / sa sarva dṛg upadraṣṭā | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7011063 (0.035): harir hi nirguṇaḥ sākṣāt / puruṣaḥ prakṛteḥ paraḥ | / sa sarva dṛg upadraṣṭā taṃ | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18433165 (0.035): harir hi nirguṇaḥ sākṣāt / puruṣaḥ prakṛteḥ paraḥ | / sa sarva-dṛg upadraṣṭā | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10857041 (0.035): harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ | / sa sarva-dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet || | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6992882 (0.038): guṇa saṃvṛtaḥ [BhP 10.88.3] ity ādau, harir hi nirguṇaḥ sākṣāt puruṣaḥ / prakṛteḥ paraḥ [BhP 10.88.5] ity ādi | ataeva | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14177861 (0.043): BhP_06.19.012/1 tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6985494 (0.046): kaivalye sthita ātmani || [BhP 1.7.23] / tvaṃ sākṣāt svayam evādyaḥ puruṣo bhagavān | tathā ya īśvaraḥ antaryāmy | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2717416 (0.060): tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ / / tvaṃ sarvayajña ijyeyaṃ kriyeyaṃ phalabhug bhavān // BhP_06.19.012 // | |||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630421 (1.192): tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ / / māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani // BhP_01.07.023 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20980386 (0.029): tvam ādyaḥ puruṣaḥ sākṣād / īśvaraḥ prakṛteḥ paraḥ / māyāṃ vyudasya cic-chaktyā | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6985481 (0.029): tvam ādyaḥ puruṣaḥ sākṣād / īśvaraḥ prakṛteḥ paraḥ | / māyāṃ vyudasya cic chaktyā | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630426 (0.005): māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani // BhP_01.07.023 // / sa eva jīvalokasya māyāmohitacetasaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630433 (0.0): sa eva jīvalokasya māyāmohitacetasaḥ / / vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam // BhP_01.07.024 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630444 (0.004): vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam // BhP_01.07.024 // / tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6993285 (0.007): api bhakti sukhotkarṣārtham | tad uktaṃ śrīmad arjunena prathame / tathāyaṃ cāvatāras te bhuvo bhāra jihīrṣayā | / svānāṃ cānanya bhāvānām anudhyānāya cāsakṛt || iti [BhP 1.7.25] | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630450 (1.192): svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt // BhP_01.07.025 // / kim idaṃ svit kuto veti devadeva na vedmyaham / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630456 (0.0): kim idaṃ svit kuto veti devadeva na vedmyaham / / sarvato mukham āyāti tejaḥ paramadāruṇam // BhP_01.07.026 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630466 (0.007): sarvato mukham āyāti tejaḥ paramadāruṇam // BhP_01.07.026 // / BhP_01.07.027/0 śrībhagavān uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630459 (0.038): sarvato mukham āyāti tejaḥ paramadāruṇam // BhP_01.07.026 // / BhP_01.07.027/0 śrībhagavān uvāca | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6408048 (0.055): BhP_10.72.028/0 śrī bhagavān uvāca / BhP_10.72.028/1 yuddhaṃ no dehi rājendra dvandvaśo yadi manyase | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6401995 (0.061): BhP_10.63.046/0 śrī bhagavān uvāca / BhP_10.63.046/1 yad āttha bhagavaṃs tvaṃ naḥ karavāma priyaṃ tava | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18413996 (0.061): BhP_11.07.001/0 śrī-bhagavān uvāca / BhP_11.07.001/1 yad āttha māṃ mahā-bhāga tac-cikīrṣitam eva me | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15413521 (0.061): BhP_03.26.010/0 śrī-bhagavān uvāca / BhP_03.26.010/1 yat tat tri-guṇam avyaktaṃ nityaṃ sad-asad-ātmakam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2798833 (0.061): BhP_10.63.045 // / BhP_10.63.046/0 śrī bhagavān uvāca / yad āttha bhagavaṃs tvaṃ naḥ karavāma priyaṃ tava / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18413723 (0.062): BhP_11.06.034/0 śrī-bhagavān uvāca / BhP_11.06.034/1 ete vai su-mahotpātā vyuttiṣṭhantīha sarvataḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2804436 (0.062): he viprā vriyatāṃ kāmo dadāmy ātma śiro 'pi vaḥ // BhP_10.72.027 // / BhP_10.72.028/0 śrī bhagavān uvāca / yuddhaṃ no dehi rājendra dvandvaśo yadi manyase / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6390989 (0.063): BhP_10.50.019/0 śrī bhagavān uvāca / BhP_10.50.019/1 na vai śūrā vikatthante darśayanty eva pauruṣam | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18417736 (0.063): BhP_11.12.001/0 śrī-bhagavān uvāca / BhP_11.12.001/1 na rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18427892 (0.063): BhP_11.27.006/0 śrī-bhagavān uvāca / BhP_11.27.006/1 na hy anto 'nanta-pārasya karma-kāṇḍasya coddhava | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548143 (0.063): BhP_12.10.006/0 śrī-bhagavān uvāca / BhP_12.10.006/1 naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8391409 (0.063): BhP_07.10.011/0 śrībhagavān uvāca / BhP_07.10.011/1 naikāntino me mayi jātvihāśiṣa āśāsate 'mutra ca ye | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18426297 (0.063): BhP_11.24.001/0 śrī-bhagavān uvāca / BhP_11.24.001/1 atha te sampravakṣyāmi sāṅkhyaṃ pūrvair viniścitam | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15413390 (0.063): BhP_03.26.001/0 śrī-bhagavān uvāca / BhP_03.26.001/1 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6418533 (0.064): BhP_10.86.050/3 gṛhītvā pāṇinā pāṇiṃ prahasaṃs tam uvāca ha / BhP_10.86.051/0 śrī bhagavān uvāca / BhP_10.86.051/1 brahmaṃs te 'nugrahārthāya samprāptān viddhy amūn munīn | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15397547 (0.064): BhP_03.04.010/2 āśṛṇvato mām anurāga-hāsa- samīkṣayā viśramayann uvāca / BhP_03.04.011/0 śrī-bhagavān uvāca / BhP_03.04.011/1 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam | Bhagavata-Purana 5 (bhp_05u.htm.txt) 26545476 (0.064): sadaya-hāsāvaloka iti hovāca / BhP_05.01.011/0 śrī-bhagavān uvāca / BhP_05.01.011/1 nibodha tātedam ṛtaṃ bravīmi māsūyituṃ devam arhasy | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6359245 (0.064): BhP_10.03.032/0 śrī bhagavān uvāca / BhP_10.03.032/1 tvam eva pūrva sarge 'bhūḥ pṛśniḥ svāyambhuve sati | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630472 (0.0): vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam / / naivāsau veda saṃhāraṃ prāṇabādha upasthite // BhP_01.07.027 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630478 (0.008): naivāsau veda saṃhāraṃ prāṇabādha upasthite // BhP_01.07.027 // / na hyasyānyatamaṃ kiñcidastraṃ pratyavakarśanam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630487 (0.0): na hyasyānyatamaṃ kiñcidastraṃ pratyavakarśanam / / jahyastrateja unnaddham astrajño hyastratejasā // BhP_01.07.028 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630497 (0.0): jahyastrateja unnaddham astrajño hyastratejasā // BhP_01.07.028 // / BhP_01.07.029/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164848 (0.046): uśanti nānyathā / BhP_01.06.001/0 sūta uvāca / BhP_01.06.001/1 evaṃ niśamya bhagavān devarṣerjanma karma ca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629547 (0.046): prākhyāhi duḥkhairmuhurarditātmanāṃ saṅkleśanirvāṇam uśanti nānyathā // / BhP_01.05.040 // / BhP_01.06.001/0 sūta uvāca / evaṃ niśamya bhagavān devarṣerjanma karma ca / | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19544943 (0.054): BhP_12.06.001/0 sūta uvāca / BhP_12.06.001/1 etan niśamya muninābhihitaṃ parīkṣid | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2841156 (0.059): harer viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi // BhP_12.05.013 // / BhP_12.06.001/0 sūta uvāca / etan niśamya muninābhihitaṃ parīkṣid $ vyāsātmajena nikhilātma dṛśā samena | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19545357 (0.059): BhP_12.06.028/0 sūta uvāca / BhP_12.06.028/1 ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27382656 (0.061): BhP_08.24.004/0 śrīsūta uvāca / BhP_08.24.004/1 ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2841540 (0.064): sarpā anāgaso dagdhā janair diṣṭaṃ hi bhujyate // BhP_12.06.027 // / BhP_12.06.028/0 sūta uvāca / ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2742606 (0.064): uttamaślokacaritaṃ sarvalokasukhāvaham // BhP_08.24.003 // / BhP_08.24.004/0 śrīsūta uvāca / ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ / | ||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630504 (0.0): śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā / / spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ sandadhe // BhP_01.07.029 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630511 (0.0): spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ sandadhe // BhP_01.07.029 // / saṃhatyānyonyam ubhayostejasī śarasaṃvṛte / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630518 (0.0): saṃhatyānyonyam ubhayostejasī śarasaṃvṛte / / āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat // BhP_01.07.030 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630527 (0.0): āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat // BhP_01.07.030 // / dṛṣṭvāstratejastu tayostrīl lokān pradahan mahat / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630533 (0.004): dṛṣṭvāstratejastu tayostrīl lokān pradahan mahat / / dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata // BhP_01.07.031 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630538 (0.005): dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata // BhP_01.07.031 // / prajopadravam ālakṣya lokavyatikaraṃ ca tam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630543 (0.004): prajopadravam ālakṣya lokavyatikaraṃ ca tam / / mataṃ ca vāsudevasya sañjahārārjuno dvayam // BhP_01.07.032 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630550 (0.0): mataṃ ca vāsudevasya sañjahārārjuno dvayam // BhP_01.07.032 // / tata āsādya tarasā dāruṇaṃ gautamīsutam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630556 (0.0): tata āsādya tarasā dāruṇaṃ gautamīsutam / / babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā // BhP_01.07.033 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630563 (0.0): babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā // BhP_01.07.033 // / śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630570 (0.0): śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt / / prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ // BhP_01.07.034 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630577 (0.0): prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ // BhP_01.07.034 // / mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19881970 (0.061): 03,185.007c matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630584 (0.0): mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi / / yo 'sāvanāgasaḥ suptān avadhīn niśi bālakān // BhP_01.07.035 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630592 (0.0): yo 'sāvanāgasaḥ suptān avadhīn niśi bālakān // BhP_01.07.035 // / mattaṃ pramattam unmattaṃ suptaṃ bālaṃ striyaṃ jaḍam / | Harivamsa (complete) (hv_cumiu.htm.txt) 16484969 (0.055): suptaṃ nyagrodhaśākhāyāṃ HV_App.I,41.221a / suptaṃ mattaṃ pramattaṃ vā HV_App.I,5.107a | Harivamsa, Appendix I. (hv_appau.htm.txt) 524745 (0.059): jaghāna namuciṃ paścād $ apāṃ phenena pārthiva // HV_App.I,5.106 // / suptaṃ mattaṃ pramattaṃ vā $ ghātayanti ripuṃ narāḥ / HV_App.I,5.107 / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630599 (0.0): mattaṃ pramattam unmattaṃ suptaṃ bālaṃ striyaṃ jaḍam / / prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit // BhP_01.07.036 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630608 (0.0): prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit // BhP_01.07.036 // / svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630616 (0.0): svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ / / tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān // BhP_01.07.037 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630622 (0.005): tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān // BhP_01.07.037 // / pratiśrutaṃ ca bhavatā pāñcālyai śṛṇvato mama / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630629 (1.192): pratiśrutaṃ ca bhavatā pāñcālyai śṛṇvato mama / / āhariṣye śirastasya yaste mānini putrahā // BhP_01.07.038 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630631 (0.005): āhariṣye śirastasya yaste mānini putrahā // BhP_01.07.038 // / tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630642 (0.0): tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā / / bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // BhP_01.07.039 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630650 (0.005): bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // BhP_01.07.039 // / BhP_01.07.040/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167956 (0.031): akāraṣīt tataḥ / BhP_01.10.002/0 sūta uvāca / BhP_01.10.002/1 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632455 (0.031): sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // / BhP_01.10.001 // / BhP_01.10.002/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548626 (0.032): BhP_12.10.037/3 brahma-varcasvino bhūyāt purāṇācāryatāstu te / BhP_12.10.038/0 sūta uvāca / BhP_12.10.038/1 evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166314 (0.035): BhP_01.08.001/0 sūta uvāca / BhP_01.08.001/1 atha te samparetānāṃ svānām udakam icchatām | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165560 (0.041): BhP_01.07.009/3 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat / BhP_01.07.010/0 sūta uvāca / BhP_01.07.010/1 ātmārāmāśca munayo nirgranthā apyurukrame | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844573 (0.042): brahma varcasvino bhūyāt purāṇācāryatāstu te // BhP_12.10.037 // / BhP_12.10.038/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630916 (0.043): svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // BhP_01.07.058 // / BhP_01.08.001/0 sūta uvāca / atha te samparetānāṃ svānām udakam icchatām / | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548093 (0.045): BhP_12.10.002/3 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā / BhP_12.10.003/0 sūta uvāca / BhP_12.10.003/1 tam evaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14176788 (0.046): BhP_06.18.022/0 śrīsūta uvāca / BhP_06.18.022/1 tadviṣṇurātasya sa bādarāyaṇir vaco | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630210 (0.048): kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // BhP_01.07.009 // / BhP_01.07.010/0 sūta uvāca / ātmārāmāśca munayo nirgranthā apyurukrame / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844075 (0.050): yan māyayāpi vibudhā muhyanti jñāna kāśayā // BhP_12.10.002 // / BhP_12.10.003/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13173135 (0.050): BhP_01.17.021/3 samāhitena manasā vikhedaḥ paryacaṣṭa tam / BhP_01.17.022/0 rājovāca / BhP_01.17.022/1 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13163883 (0.050): BhP_01.04.013/3 manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt / BhP_01.04.014/0 sūta uvāca / BhP_01.04.014/1 dvāpare samanuprāpte tṛtīye yugaparyaye | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13169224 (0.052): BhP_01.12.003/3 brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ / BhP_01.12.004/0 sūta uvāca / BhP_01.12.004/1 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2661354 (0.052): tāni me śraddadhānasya kīrtanyāny anukīrtaya // BhP_03.25.003 // / BhP_03.25.004/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2637296 (0.053): samāhitena manasā vikhedaḥ paryacaṣṭa tam // BhP_01.17.021 // / BhP_01.17.022/0 rājovāca / dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk / | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15408712 (0.053): BhP_03.19.032/2 yathā hiraṇyākṣa udāra-vikramo mahā-mṛdhe krīḍanavan / nirākṛtaḥ / BhP_03.19.033/0 sūta uvāca / BhP_03.19.033/1 iti kauṣāravākhyātām āśrutya bhagavat-kathām | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628640 (0.054): manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // BhP_01.04.013 // / BhP_01.04.014/0 sūta uvāca | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14165734 (0.054): BhP_06.02.020/0 śrīśuka uvāca / BhP_06.02.020/1 ta evaṃ suvinirṇīya dharmaṃ bhāgavataṃ nṛpa | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630658 (0.0): evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ / / naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān // BhP_01.07.040 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630666 (0.0): naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān // BhP_01.07.040 // / athopetya svaśibiraṃ govindapriyasārathiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630671 (0.004): athopetya svaśibiraṃ govindapriyasārathiḥ / / nyavedayat taṃ priyāyai śocantyā ātmajān hatān // BhP_01.07.041 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630680 (0.0): nyavedayat taṃ priyāyai śocantyā ātmajān hatān // BhP_01.07.041 // / tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630689 (0.0): tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena / / nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630695 (0.0): nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca // / BhP_01.07.042 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630702 (0.0): uvāca cāsahantyasya bandhanānayanaṃ satī / / mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ // BhP_01.07.043 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630708 (0.0): mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ // BhP_01.07.043 // / sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630715 (0.0): sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ / / astragrāmaśca bhavatā śikṣito yadanugrahāt // BhP_01.07.044 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630721 (0.0): astragrāmaśca bhavatā śikṣito yadanugrahāt // BhP_01.07.044 // / sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14407275 (0.013): adhiyajño'ham evātra [Gītā 8.4] ity ādau ca tad eva vyajyate | eṣa vai / bhagavān droṇaḥ prajā rūpeṇa vartate [BhP 1.7.45] itivat | tasmād | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630730 (0.0): sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate / / tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī // BhP_01.07.045 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630737 (0.0): tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī // BhP_01.07.045 // / taddharmajña mahābhāga bhavadbhirgauravaṃ kulam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630744 (0.0): taddharmajña mahābhāga bhavadbhirgauravaṃ kulam / / vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ // BhP_01.07.046 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630751 (0.0): vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ // BhP_01.07.046 // / mā rodīdasya jananī gautamī patidevatā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630759 (0.0): mā rodīdasya jananī gautamī patidevatā / / yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ // BhP_01.07.047 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630766 (0.0): yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ // BhP_01.07.047 // / yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630774 (0.0): yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ / / tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam // BhP_01.07.048 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630784 (0.0): tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam // BhP_01.07.048 // / BhP_01.07.049/0 sūta uvāca | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630791 (0.0): dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat / / rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ // BhP_01.07.049 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630802 (0.0): rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ // BhP_01.07.049 // / nakulaḥ sahadevaśca yuyudhāno dhanañjayaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630807 (0.004): bhagavān devakīputro ye cānye yāśca yoṣitaḥ // BhP_01.07.050 // / tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630817 (0.0): tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ / / na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā // BhP_01.07.051 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630823 (0.004): na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā // BhP_01.07.051 // / niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630832 (0.004): niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ / / ālokya vadanaṃ sakhyuridam āha hasann iva // BhP_01.07.052 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2814179 (0.031): gṛhītvā pāṇinā pāṇiṃ prahasaṃs tam uvāca ha // BhP_10.86.050 // / BhP_10.86.051/0 śrī bhagavān uvāca | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18429544 (0.045): sa-prema-manohara-smitaḥ / BhP_11.29.008/0 śrī-bhagavān uvāca / BhP_11.29.008/1 hanta te kathayiṣyāmi mama dharmān su-maṅgalān | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2836579 (0.045): gṛhīta mūrti traya īśvareśvaro jagāda sa prema manohara smitaḥ // / BhP_11.29.007 // / BhP_11.29.008/0 śrī bhagavān uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2774654 (0.046): megha gambhīrayā vācā prahasann idam abravīt // BhP_10.27.014 // / BhP_10.27.015/0 śrī bhagavān uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2790884 (0.046): pragṛhya pāṇinā pāṇiṃ prahasann idam abravīt // BhP_10.53.001 // / BhP_10.53.002/0 śrī bhagavān uvāca | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18426297 (0.046): BhP_11.24.001/0 śrī-bhagavān uvāca / BhP_11.24.001/1 atha te sampravakṣyāmi sāṅkhyaṃ pūrvair viniścitam | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15413390 (0.046): BhP_03.26.001/0 śrī-bhagavān uvāca / BhP_03.26.001/1 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6390989 (0.047): BhP_10.50.019/0 śrī bhagavān uvāca / BhP_10.50.019/1 na vai śūrā vikatthante darśayanty eva pauruṣam | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18417736 (0.047): BhP_11.12.001/0 śrī-bhagavān uvāca / BhP_11.12.001/1 na rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18427892 (0.047): BhP_11.27.006/0 śrī-bhagavān uvāca / BhP_11.27.006/1 na hy anto 'nanta-pārasya karma-kāṇḍasya coddhava | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548143 (0.047): BhP_12.10.006/0 śrī-bhagavān uvāca / BhP_12.10.006/1 naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8391409 (0.047): BhP_07.10.011/0 śrībhagavān uvāca / BhP_07.10.011/1 naikāntino me mayi jātvihāśiṣa āśāsate 'mutra ca ye | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2661994 (0.047): tīvreṇa bhakti yogena mano mayy arpitaṃ sthiram // BhP_03.25.045 // / BhP_03.26.001/0 śrī bhagavān uvāca / atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2833547 (0.047): dhārayañ chrāvayañ chṛṇvan dvandvair naivābhibhūyate // BhP_11.23.061 // / BhP_11.24.001/0 śrī bhagavān uvāca / atha te sampravakṣyāmi sāṅkhyaṃ pūrvair viniścitam / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18422434 (0.048): BhP_11.19.001/0 śrī-bhagavān uvāca / BhP_11.19.001/1 yo vidyā-śruta-sampannaḥ ātmavān nānumānikaḥ | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18423731 (0.048): BhP_11.21.001/0 śrī-bhagavān uvāca / BhP_11.21.001/1 ya etān mat-patho hitvā bhakti-jñāna-kriyātmakān | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2647277 (0.048): āśṛṇvato mām anurāga hāsa samīkṣayā viśramayann uvāca // BhP_03.04.010 // / BhP_03.04.011/0 śrī bhagavān uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2689540 (0.048): sadaya hāsāvaloka iti hovāca // BhP_05.01.010 //_* / BhP_05.01.011/0 śrī bhagavān uvāca | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6418533 (0.048): BhP_10.86.050/3 gṛhītvā pāṇinā pāṇiṃ prahasaṃs tam uvāca ha / BhP_10.86.051/0 śrī bhagavān uvāca / BhP_10.86.051/1 brahmaṃs te 'nugrahārthāya samprāptān viddhy amūn munīn | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630838 (0.0): ālokya vadanaṃ sakhyuridam āha hasann iva // BhP_01.07.052 // / BhP_01.07.053/0 śrībhagavān uvāca / brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630844 (1.192): brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ / / mayaivobhayam āmnātaṃ paripāhyanuśāsanam // BhP_01.07.053 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630850 (0.0): mayaivobhayam āmnātaṃ paripāhyanuśāsanam // BhP_01.07.053 // / kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630857 (0.004): kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām / / priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca // BhP_01.07.054 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630865 (0.0): priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca // BhP_01.07.054 // / BhP_01.07.055/0 sūta uvāca / arjunaḥ sahasājñāya harerhārdam athāsinā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630871 (1.192): arjunaḥ sahasājñāya harerhārdam athāsinā / / maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam // BhP_01.07.055 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630879 (0.0): maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam // BhP_01.07.055 // / vimucya raśanābaddhaṃ bālahatyāhataprabham / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630884 (0.005): vimucya raśanābaddhaṃ bālahatyāhataprabham / / tejasā maṇinā hīnaṃ śibirān nirayāpayat // BhP_01.07.056 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630890 (0.005): tejasā maṇinā hīnaṃ śibirān nirayāpayat // BhP_01.07.056 // / vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630897 (0.0): vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā / / eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ // BhP_01.07.057 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 672362 (0.044): tat prasīdasva bhagavan $ vadho 'py asya vicityatām // HV_App.I,42A.44 // / {vaiśaṃpayana uvāca} | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22157914 (0.044): tat prasīdasva bhagavan vadho 'py asya vicityatām // HV_App.I,42A.44 // / {vaiśaṃpayana uvāca} | Harivamsa, Appendix I. (hv_appau.htm.txt) 672149 (0.046): na śuṣkeṇa na cārdreṇa $ na cānyenāpi me vadhaḥ // HV_App.I,42A.26 // / [k: T1 G3.5 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22157701 (0.046): na śuṣkeṇa na cārdreṇa na cānyenāpi me vadhaḥ // HV_App.I,42A.26 // / [k: T1 G3.5 ins. :k] | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22530335 (0.051): BhP_04.17.026/2 bhūteṣu niranukrośo nṛpāṇāṃ tad-vadho 'vadhaḥ / BhP_04.17.027/1 tvāṃ stabdhāṃ durmadāṃ nītvā māyā-gāṃ tilaśaḥ śaraiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2678727 (0.052): bhūteṣu niranukrośo nṛpāṇāṃ tad vadho 'vadhaḥ // BhP_04.17.026 // / tvāṃ stabdhāṃ durmadāṃ nītvā māyā gāṃ tilaśaḥ śaraiḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20729896 (0.061): 13,116.038c ghātako vadhabandhābhyām ity eṣa trividho vadhaḥ / 13,116.039a akhādann anumodaṃś ca bhāvadoṣeṇa mānavaḥ | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13831230 (0.061): yathā dharmavadho na syāt HV_41.30c / yathā dhriyed apatyaṃ me HV_101.12c | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28069661 (0.064): tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyastasmānmadhyamena | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1692423 (0.064): prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10220330 (0.064): 42.65d bhaṅge tu bandhaki^*badhaḥ[K.vadhaḥ] kathitaḥ kumāryāḥ// | |||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630905 (0.0): eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ // BhP_01.07.057 // / putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630913 (0.0): putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā / / svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // BhP_01.07.058 // | ||||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167956 (0.003): akāraṣīt tataḥ / BhP_01.10.002/0 sūta uvāca / BhP_01.10.002/1 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632455 (0.003): sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // / BhP_01.10.001 // / BhP_01.10.002/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548626 (0.003): BhP_12.10.037/3 brahma-varcasvino bhūyāt purāṇācāryatāstu te / BhP_12.10.038/0 sūta uvāca / BhP_12.10.038/1 evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630921 (0.006): svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // BhP_01.07.058 // / BhP_01.08.001/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844573 (0.011): brahma varcasvino bhūyāt purāṇācāryatāstu te // BhP_12.10.037 // / BhP_12.10.038/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165560 (0.017): BhP_01.07.009/3 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat / BhP_01.07.010/0 sūta uvāca / BhP_01.07.010/1 ātmārāmāśca munayo nirgranthā apyurukrame | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14176790 (0.020): BhP_06.18.022/0 śrīsūta uvāca / BhP_06.18.022/1 tadviṣṇurātasya sa bādarāyaṇir vaco | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2661354 (0.021): tāni me śraddadhānasya kīrtanyāny anukīrtaya // BhP_03.25.003 // / BhP_03.25.004/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630210 (0.021): kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // BhP_01.07.009 // / BhP_01.07.010/0 sūta uvāca / ātmārāmāśca munayo nirgranthā apyurukrame / | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548093 (0.021): BhP_12.10.002/3 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā / BhP_12.10.003/0 sūta uvāca / BhP_12.10.003/1 tam evaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844075 (0.023): yan māyayāpi vibudhā muhyanti jñāna kāśayā // BhP_12.10.002 // / BhP_12.10.003/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13169224 (0.025): BhP_01.12.003/3 brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ / BhP_01.12.004/0 sūta uvāca / BhP_01.12.004/1 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2716410 (0.027): parijñānāya bhagavaṃstan no vyākhyātumarhasi // BhP_06.18.021 // / BhP_06.18.022/0 śrīsūta uvāca / tadviṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtamalpamarthavat / | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13163882 (0.031): BhP_01.04.013/3 manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt / BhP_01.04.014/0 sūta uvāca / BhP_01.04.014/1 dvāpare samanuprāpte tṛtīye yugaparyaye | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628640 (0.032): manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // BhP_01.04.013 // / BhP_01.04.014/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166024 (0.035): BhP_01.07.039/3 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ / BhP_01.07.040/0 sūta uvāca / BhP_01.07.040/1 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633643 (0.035): brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ // BhP_01.12.003 // / BhP_01.12.004/0 sūta uvāca / apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ / | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19546108 (0.035): BhP_12.06.072/3 aham ayāta-yāma-yajuṣ-kāma upasarāmīti / BhP_12.06.073/0 sūta uvāca / BhP_12.06.073/1 evaṃ stutaḥ sa bhagavān vāji-rūpa-dharo raviḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630645 (0.036): bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // BhP_01.07.039 // / BhP_01.07.040/0 sūta uvāca / evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2842241 (0.039): abhivanditam aham ayāta yāma yajuṣ kāma upasarāmīti // BhP_12.06.072 //_* / BhP_12.06.073/0 sūta uvāca | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630929 (0.0): atha te samparetānāṃ svānām udakam icchatām / / dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ // BhP_01.08.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630935 (0.0): dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ // BhP_01.08.001 // / te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630943 (0.0): te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ / / āplutā haripādābjarajaḥpūtasarijjale // BhP_01.08.002 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630950 (5.960): āplutā haripādābjarajaḥpūtasarijjale // BhP_01.08.002 // / tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630958 (0.0): tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam / / gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ // BhP_01.08.003 // | % Mahabharata: Striparvan (mbh_11_u.htm.txt) 14715131 (0.054): 11,010.005a ity evam uktvā rājānaṃ kṛpaḥ śāradvatas tadā / 11,010.005c gāndhārīṃ putraśokārtām idaṃ vacanam abravīt | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630965 (0.0): gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ // BhP_01.08.003 // / sāntvayām āsa munibhirhatabandhūñ śucārpitān / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630971 (1.192): sāntvayām āsa munibhirhatabandhūñ śucārpitān / / bhūteṣu kālasya gatiṃ darśayan na pratikriyām // BhP_01.08.004 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630978 (1.192): bhūteṣu kālasya gatiṃ darśayan na pratikriyām // BhP_01.08.004 // / sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630985 (0.0): sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam / / ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ // BhP_01.08.005 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630991 (0.005): ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ // BhP_01.08.005 // / yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630998 (0.0): yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ / / tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot // BhP_01.08.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631004 (1.192): tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot // BhP_01.08.006 // / āmantrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631010 (0.003): āmantrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ / / dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ // BhP_01.08.007 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631016 (0.0): dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ // BhP_01.08.007 // / gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631022 (0.005): gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ / / upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām // BhP_01.08.008 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631031 (0.0): upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām // BhP_01.08.008 // / BhP_01.08.009/0 uttarovāca | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631039 (0.0): pāhi pāhi mahāyogin devadeva jagatpate / / nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam // BhP_01.08.009 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631046 (0.0): nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam // BhP_01.08.009 // / abhidravati mām īśa śarastaptāyaso vibho / | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13134485 (0.0): trāsena, yathā prathame (1.8.10) / abhidravati mām īśa śaras taptāyaso vibho | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631056 (0.0): abhidravati mām īśa śarastaptāyaso vibho / / kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām // BhP_01.08.010 // | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13134492 (0.0): abhidravati mām īśa śaras taptāyaso vibho | / kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām || RBhrs_2,4.23 || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631063 (0.004): kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām // BhP_01.08.010 // / BhP_01.08.011/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2723329 (0.049): tatsutaṃ pāhyupasṛtaṃ bhaktaṃ te bhaktavatsala // BhP_07.08.041 // / BhP_07.08.042/0 śrīindra uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164848 (0.055): uśanti nānyathā / BhP_01.06.001/0 sūta uvāca / BhP_01.06.001/1 evaṃ niśamya bhagavān devarṣerjanma karma ca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629547 (0.055): prākhyāhi duḥkhairmuhurarditātmanāṃ saṅkleśanirvāṇam uśanti nānyathā // / BhP_01.05.040 // / BhP_01.06.001/0 sūta uvāca / evaṃ niśamya bhagavān devarṣerjanma karma ca / | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7939638 (0.059): BhP_02.04.001/0 sūta uvāca / BhP_02.04.001/1 vaiyāsakeriti vacastattvaniścayam ātmanaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2640780 (0.061): yadāha vaiyāsakirātmavidyā viśārado nṛpatiṃ sādhu pṛṣṭaḥ // BhP_02.03.025 / BhP_02.04.001/0 sūta uvāca / vaiyāsakeriti vacastattvaniścayam ātmanaḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6390381 (0.062): BhP_10.49.009/1 bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta vatsalaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2788066 (0.062): bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta vatsalaḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19338237 (0.062): bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta vatsalaḥ | | ||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631069 (0.005): upadhārya vacastasyā bhagavān bhaktavatsalaḥ / / apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata // BhP_01.08.011 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631076 (0.0): apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata // BhP_01.08.011 // / tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631083 (0.0): tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān / / ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ // BhP_01.08.012 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631088 (0.004): ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ // BhP_01.08.012 // / vyasanaṃ vīkṣya tat teṣām ananyaviṣayātmanām / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631096 (0.0): vyasanaṃ vīkṣya tat teṣām ananyaviṣayātmanām / / sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ // BhP_01.08.013 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631102 (5.960): sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ // BhP_01.08.013 // / antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631111 (0.005): antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ / / svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave // BhP_01.08.014 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631116 (0.004): svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave // BhP_01.08.014 // / yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631121 (0.004): yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam / / vaiṣṇavaṃ teja āsādya samaśāmyadbhṛgūdvaha // BhP_01.08.015 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631129 (0.0): vaiṣṇavaṃ teja āsādya samaśāmyadbhṛgūdvaha // BhP_01.08.015 // / mā maṃsthā hyetadāścaryaṃ sarvāścaryamaye ñcyute / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631136 (0.0): mā maṃsthā hyetadāścaryaṃ sarvāścaryamaye ñcyute / / ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ // BhP_01.08.016 // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6409191 (0.045): BhP_10.74.021/3 ātmanātmāśrayaḥ sabhyāḥ sṛjaty avati hanty ajaḥ / BhP_10.74.022/1 vividhānīha karmāṇi janayan yad avekṣayā | Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11820038 (0.046): pūrṇopi jaḍacidrūpaṃ sṛjatyavati hantyajaḥ // PS_1,3.77 // | Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11819894 (0.049): daśāvaraṇasaṃyuktaṃ sṛjatyavati hantyajaḥ // PS_1,3.67 // / naikadājāṇḍabahulaṃ sraṣṭumicchati keśavaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2805498 (0.053): ātmanātmāśrayaḥ sabhyāḥ sṛjaty avati hanty ajaḥ // BhP_10.74.021 // | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22526598 (0.059): BhP_04.11.001/1 sa eva viśvaṃ sṛjati sa evāvati hanti ca / BhP_04.11.001/1 athāpi hy anahaṅkārān nājyate guṇa-karmabhiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2675240 (0.062): visargādānayos tāta puṃso daivaṃ hi kāraṇam // BhP_04.11.024 // / sa eva viśvaṃ sṛjati sa evāvati hanti ca / / athāpi hy anahaṅkārān nājyate guṇa karmabhiḥ // BhP_04.11.025 // | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14174466 (0.063): BhP_06.15.006/1 bhūtairbhūtāni bhūteśaḥ sṛjaty avati hanti ca / BhP_06.15.006/2 ātmasṛṣṭairasvatantrairanapekṣo 'pi bālavat | |||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631143 (0.0): ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ // BhP_01.08.016 // / brahmatejovinirmuktairātmajaiḥ saha kṛṣṇayā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631149 (0.005): brahmatejovinirmuktairātmajaiḥ saha kṛṣṇayā / / prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī // BhP_01.08.017 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631159 (0.0): prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī // BhP_01.08.017 // / BhP_01.08.018/0 kuntyuvāca | Jnanamrtasara-Samhita (also called Narada-Pancaratra") (jnass01u.htm.txt) 27729961 (0.045): sarvādyaṃ sarva-jñaṃ puruṣaṃ prakṛteḥ param // Jss_1 | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14172603 (0.060): BhP_06.12.007/2 vinaikamutpattilayasthitīśvaraṃ sarvajñamādyaṃ puruṣaṃ / sanātanam / BhP_06.12.008/1 lokāḥ sapālā yasyeme śvasanti vivaśā vaśe | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2712504 (0.060): vinaikamutpattilayasthitīśvaraṃ sarvajñamādyaṃ puruṣaṃ sanātanam // / BhP_06.12.007 // | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631165 (0.0): namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param / / alakṣyaṃ sarvabhūtānām antarbahiravasthitam // BhP_01.08.018 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631172 (0.0): alakṣyaṃ sarvabhūtānām antarbahiravasthitam // BhP_01.08.018 // / māyājavanikācchannam ajñādhokṣajam avyayam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631179 (0.0): māyājavanikācchannam ajñādhokṣajam avyayam / / na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā // BhP_01.08.019 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631192 (0.0): na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā // BhP_01.08.019 // / tathā paramahaṃsānāṃ munīnām amalātmanām / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23197980 (0.0): tathā śrī-kuntī-devī-vacanaṃ ca -- bhakti-yoga-vidhānārthaṃ kathaṃ paśyema | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14428630 (0.0): atha kadācit bhakti yoga vidhānārthaṃ kathaṃ paśyema hi striyaḥ [BhP | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19330990 (0.0): poṣaṇārtha eva bhakti yoga vidhānārthaṃ kathaṃ paśyema hi striyaḥ [BhP | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13119903 (0.0): prathame ca śrī dharmarāja mātuḥ stutau (1.8.20) / tathā paramahaṃsānāṃ munīnām amalātmanām | / bhakti yoga vidhānārthaṃ kathaṃ paśyema hi striyaḥ || RBhrs_1,2.53 || | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23197987 (0.013): tathā śrī-kuntī-devī-vacanaṃ ca -- bhakti-yoga-vidhānārthaṃ kathaṃ paśyema / hi striya iti [BhP 1.8.20] | atra bhakti-yoga-vidhānārthaṃ tad-artham | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6982253 (0.026): mukhya prayojanatvād iti bhāvaḥ | bhakti yoga vidhānārtham iti [BhP | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7011278 (0.033): sarvatra [bhakteṣu] bhakti sukha dānasyaiva tvadīya mukhya prayojanatvād / iti bhāvaḥ | bhakti yoga vidhānārtham iti [BhP 1.8.19] śrī kuntī vākyāt | | |||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631204 (0.0): bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ // BhP_01.08.020 // / kṛṣṇāya vāsudevāya devakīnandanāya ca / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14431734 (0.010): anyārthatāṃ nirasyanti kṛṣṇāya vāsudevāya devakī nandanāya ca [BhP 1.8.21] | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13456916 (0.038): nārāyaṇāya viśvāya vāsudevāya te namaḥ // KūrmP_2,44.54 // / namo namaste kṛṣṇāya govindāya namo namaḥ / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165903 (0.041): 8.1.55.7 keśavāya namaḥ / 8.1.55.8 nārāyaṇāya namaḥ / 8.1.55.9 mādhavāya namaḥ / 8.1.55.10 govindāya namaḥ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165975 (0.046): 8.1.56.6 hṛśīkeśāya namaḥ / 8.1.56.7 padmanābhāya namaḥ / 8.1.56.8 dāmodarāya namaḥ / 8.1.56.9 saṅkarṣaṇāya namaḥ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21091471 (0.047): viśveśvarāya viśvāya govindāya namo namaḥ // Hbhv_8.330 // / namo vijñāna rūpāya paramānanda rūpiṇe | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7599811 (0.048): namaḥ praṇata pālāya śrī kṛṣṇāya namo namaḥ || / namaḥ pāpa praṇāśāya govardhana dharāya ca | | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2781960 (0.049): namas te raghu varyāya rāvaṇānta karāya ca // BhP_10.40.020 // / namas te vāsudevāya namaḥ saṅkarṣaṇāya ca / | Parasurama-Kalpasutra (paraksau.htm.txt) 22953118 (0.049): acyutāya namaḥ, anantāya namaḥ, govindāya namaḥ - iti mahā-vyādhi-vināśinī | Parasurama-Kalpasutra (parakspu.htm.txt) 2869864 (0.049): acyutāya namaḥ, anantāya namaḥ, govindāya namaḥ iti mahāvyādhivināśinī | Visnudharmah (vdhasrtu.htm.txt) 13504434 (0.050): govindāya namo namaḥ__Vdha_067.*(100),013 / govindāya namo nityaṃ__Vdha_088.040 | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6383798 (0.051): BhP_10.40.020/3 namas te raghu varyāya rāvaṇānta karāya ca / BhP_10.40.021/1 namas te vāsudevāya namaḥ saṅkarṣaṇāya ca | |||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631211 (0.0): nandagopakumārāya govindāya namo namaḥ // BhP_01.08.021 // / namaḥ paṅkajanābhāya namaḥ paṅkajamāline / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6398514 (0.012): BhP_10.59.025/3 bhaktecchopātta rūpāya paramātman namo 'stu te / BhP_10.59.026/1 namaḥ paṅkaja nābhāya namaḥ paṅkaja māline | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2795620 (0.024): bhaktecchopātta rūpāya paramātman namo 'stu te // BhP_10.59.025 // / namaḥ paṅkaja nābhāya namaḥ paṅkaja māline / | Garuda-Purana (garup1_u.htm.txt) 6797893 (0.025): namo nṛsiṃharūpāya vaikuṇṭhāya namonamaḥ // GarP_1,234.7 // / namaḥ paṅkajanābhāya namaḥ kṣīrodaśāyine / | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10832582 (0.028): hṛṣīkeśāya keśāya jagaddhātre 'cyutāya ca / / namaḥ paṅkajanābhāya namaḥ paṅkajamāline // RKS_85.13 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18831708 (0.029): hṛṣīkeśa jagaddhātre acyutāya mahātmane // RKV_48.15 // / namaḥ paṅkajanābhāya namaḥ paṅkajamāline / | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22535377 (0.033): BhP_04.24.033/2 bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ / BhP_04.24.034/1 namaḥ paṅkaja-nābhāya bhūta-sūkṣmendriyātmane | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2683441 (0.033): bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ // BhP_04.24.033 // / namaḥ paṅkaja nābhāya bhūta sūkṣmendriyātmane / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165973 (0.036): 8.1.56.6 hṛśīkeśāya namaḥ / 8.1.56.7 padmanābhāya namaḥ / 8.1.56.8 dāmodarāya namaḥ / 8.1.56.9 saṅkarṣaṇāya namaḥ | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13456915 (0.039): nārāyaṇāya viśvāya vāsudevāya te namaḥ // KūrmP_2,44.54 // / namo namaste kṛṣṇāya govindāya namo namaḥ / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21091471 (0.039): viśveśvarāya viśvāya govindāya namo namaḥ // Hbhv_8.330 // / namo vijñāna rūpāya paramānanda rūpiṇe | | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28959211 (0.040): namonamo namo bhūyaḥ LiP_1,96.94c / namo nārāyaṇāya ca LiP_1,18.25b | Visnudharmah (vdhasrtu.htm.txt) 13504434 (0.042): govindāya namo namaḥ__Vdha_067.*(100),013 / govindāya namo nityaṃ__Vdha_088.040 | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165903 (0.043): 8.1.55.7 keśavāya namaḥ / 8.1.55.8 nārāyaṇāya namaḥ / 8.1.55.9 mādhavāya namaḥ / 8.1.55.10 govindāya namaḥ | Harivamsa (complete) (hv_cumiu.htm.txt) 16253466 (0.046): tasmai bhagavate bhaktyā **HV_App.I,41.253**22:1a / tasmai bhūyo namo namaḥ *HV_66.35*763:3b / tasmai bhūyo namo namaḥ *HV_66.35*763:5b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13781244 (0.046): tasmai brahmā dadau prītaḥ HV_2.11a / tasmai bhūyo namo namaḥ HV_66.35*763:3b / tasmai bhūyo namo namaḥ HV_66.35*763:5b | Harivamsa (complete) (hv_cumiu.htm.txt) 16299871 (0.047): namo bhūyo namo namaḥ HV_App.I,21.117b / namo bhūyo mahātmane *HV_32.29*485:8b | Harivamsa, Appendix I. (hv_appau.htm.txt) 620252 (0.047): namaḥ kṛṣṇāya kṛṣṇāya $ sarvāvāsa namo namaḥ / HV_App.I,31.1333 / / namo bhūyo namas te 'stu $ pāhi lokāñ janārdana // HV_App.I,31.1334 // | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25075000 (0.047): namo bhūyo namo namaḥ HV_App.I,21.117b / namo bhairavarūpiṇe HV_App.I,37.86b | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22105806 (0.047): namaḥ kṛṣṇāya kṛṣṇāya sarvāvāsa namo namaḥ / HV_App.I,31.1333 / / namo bhūyo namas te 'stu pāhi lokāñ janārdana // HV_App.I,31.1334 // | |
Bhagavata-Purana 10 (bhp_10u.htm.txt) 6398517 (0.0): BhP_10.59.026/1 namaḥ paṅkaja nābhāya namaḥ paṅkaja māline | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631215 (0.0): nandagopakumārāya govindāya namo namaḥ // BhP_01.08.021 // / namaḥ paṅkajanābhāya namaḥ paṅkajamāline / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2795623 (0.021): bhaktecchopātta rūpāya paramātman namo 'stu te // BhP_10.59.025 // / namaḥ paṅkaja nābhāya namaḥ paṅkaja māline / | Visnudharmah (vdhasrtu.htm.txt) 13521557 (0.023): namaḥ paṅkajanetrāya__Vdha_075.012 / namaḥ paṅkajanetrāya__Vdha_088.039 | Visnudharmah (vdhapadu.htm.txt) 1117949 (0.030): namaḥ paṅkajanetrāya__Vdha_075.012 / namaḥ paṅkajanābhaye__Vdha_075.012 | Visnudharmah (vdhapadu.htm.txt) 1130321 (0.030): namaḥ paṅkajanetrāya__Vdha_088.039 / namaḥ paṅkajanābhaye__Vdha_088.039 | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14204846 (0.034): namaḥ kamalanābhāya namaste paṅkajāṅghraye // NarP_2,32.32 // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10832581 (0.037): hṛṣīkeśāya keśāya jagaddhātre 'cyutāya ca / / namaḥ paṅkajanābhāya namaḥ paṅkajamāline // RKS_85.13 // | Garuda-Purana (garup1_u.htm.txt) 6797878 (0.044): namaścarmāsihastāya namaḥ paṅkajamāline // GarP_1,234.6 // / namo viśvapratiṣṭhāya namaḥ pītāmbarāya ca / | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22540738 (0.045): BhP_04.30.025/1 namaḥ kamala-nābhāya namaḥ kamala-māline / BhP_04.30.025/2 namaḥ kamala-pādāya namas te kamalekṣaṇa | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18831707 (0.045): hṛṣīkeśa jagaddhātre acyutāya mahātmane // RKV_48.15 // / namaḥ paṅkajanābhāya namaḥ paṅkajamāline / | ||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631222 (0.0): namaḥ paṅkajanetrāya namaste paṅkajāṅghraye // BhP_01.08.022 // / yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631231 (0.0): yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631241 (0.0): vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631256 (0.0): viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631267 (0.0): mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ // / BhP_01.08.024 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321988 (0.048): vipadaḥ santu tāḥ śaśvat tatra tatra jagad guro | / bhavato darśanaṃ yat syād apunar bhava darśanam || [BhP 1.8.25] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631273 (0.0): bhavato darśanaṃ yat syādapunarbhavadarśanam // BhP_01.08.025 // / janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631281 (0.0): janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān / / naivārhatyabhidhātuṃ vai tvām akiñcanagocaram // BhP_01.08.026 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631288 (0.0): naivārhatyabhidhātuṃ vai tvām akiñcanagocaram // BhP_01.08.026 // / namo 'kiñcanavittāya nivṛttaguṇavṛttaye / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198198 (0.0): tathā kuntī-stave - / namo 'kiñcana-vittāya nivṛtta-guṇa-vṛttaye | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631293 (5.960): namo 'kiñcanavittāya nivṛttaguṇavṛttaye / / ātmārāmāya śāntāya kaivalyapataye namaḥ // BhP_01.08.027 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198203 (5.960): namo 'kiñcana-vittāya nivṛtta-guṇa-vṛttaye | / ātmārāmāya śāntāya kaivalya-pataye namaḥ || [BhP 1.8.27] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631301 (0.0): ātmārāmāya śāntāya kaivalyapataye namaḥ // BhP_01.08.027 // / manye tvāṃ kālam īśānam anādinidhanaṃ vibhum / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631308 (0.0): manye tvāṃ kālam īśānam anādinidhanaṃ vibhum / / samaṃ carantaṃ sarvatra bhūtānāṃ yan mithaḥ kaliḥ // BhP_01.08.028 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631317 (0.0): samaṃ carantaṃ sarvatra bhūtānāṃ yan mithaḥ kaliḥ // BhP_01.08.028 // / na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631327 (0.0): na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam / | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15416284 (0.054): BhP_03.29.039/1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2664669 (0.054): na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631336 (0.0): na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matirnṛṇām // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631342 (0.006): janma karma ca viśvātmann ajasyākarturātmanaḥ / / tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam // BhP_01.08.030 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631351 (0.0): tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam // BhP_01.08.030 // / gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19332680 (0.0): viprarṣeḥ [BhP 10.80.19] ity ādau śrī dāmādi vipra carite | tathāha / gopy ādade tvayi kṛtāgasi dāma tāvad | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631357 (0.0): gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19332686 (0.0): gopy ādade tvayi kṛtāgasi dāma tāvad / yā te daśāśru kalilāñjana sambhramākṣam | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631364 (0.0): gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam / vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīrapi | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19332693 (0.0): yā te daśāśru kalilāñjana sambhramākṣam | / vaktraṃ ninīya bhaya bhāvanayā sthitasya | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631374 (0.0): vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīrapi / yadbibheti // BhP_01.08.031 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19332696 (1.192): vaktraṃ ninīya bhaya bhāvanayā sthitasya / sā māṃ vimohayati bhīr api yad bibheti || [BhP 1.8.31] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631380 (0.004): kecidāhurajaṃ jātaṃ puṇyaślokasya kīrtaye / / yadoḥ priyasyānvavāye malayasyeva candanam // BhP_01.08.032 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631385 (0.004): yadoḥ priyasyānvavāye malayasyeva candanam // BhP_01.08.032 // / apare vasudevasya devakyāṃ yācito 'bhyagāt / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631391 (0.036): apare vasudevasya devakyāṃ yācito 'bhyagāt / / ajastvam asya kṣemāya vadhāya ca suradviṣām // BhP_01.08.033 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631398 (0.0): ajastvam asya kṣemāya vadhāya ca suradviṣām // BhP_01.08.033 // / bhārāvatāraṇāyānye bhuvo nāva ivodadhau / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631406 (0.0): bhārāvatāraṇāyānye bhuvo nāva ivodadhau / / sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ // BhP_01.08.034 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631411 (0.0): sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ // BhP_01.08.034 // / bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631416 (0.0): bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ / / śravaṇasmaraṇārhāṇi kariṣyann iti kecana // BhP_01.08.035 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631424 (0.0): śravaṇasmaraṇārhāṇi kariṣyann iti kecana // BhP_01.08.035 // / śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13911021 (0.0): śrī bhagavad anubhava kartṛtve'nanya hetutvam āha / śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ / smaranti nandanti tavehitaṃ janāḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631432 (0.0): śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13911029 (0.0): śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ / smaranti nandanti tavehitaṃ janāḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631445 (0.0): ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13911031 (0.010): ta eva paśyanty acireṇa tāvakaṃ / bhava pravāhoparamaṃ padāmbujam || [BhP 1.8.36] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631453 (0.0): apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ / / yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631462 (0.0): yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām // / BhP_01.08.037 // / ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631468 (0.004): ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ / / bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ // BhP_01.08.038 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631479 (1.192): bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ // BhP_01.08.038 // / neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631485 (0.003): tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ // BhP_01.08.039 // / ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631492 (1.192): ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ / / vanādrinadyudanvanto hyedhante tava vīkṣitaiḥ // BhP_01.08.040 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631499 (5.960): vanādrinadyudanvanto hyedhante tava vīkṣitaiḥ // BhP_01.08.040 // / atha viśveśa viśvātman viśvamūrte svakeṣu me / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19329397 (0.026): atha viśveśa viśvātman viśva mūrte svakeṣu me | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631506 (1.192): atha viśveśa viśvātman viśvamūrte svakeṣu me / / snehapāśam imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu // BhP_01.08.041 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19329404 (1.192): atha viśveśa viśvātman viśva mūrte svakeṣu me | / sneha pāśam imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu || [BhP 1.8.41] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631513 (0.0): snehapāśam imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu // BhP_01.08.041 // / tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19329411 (0.046): atha abhyarthanā / tvayi me 'nanya viṣayā matir madhu pate 'sakṛt | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631519 (0.0): tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt / / ratim udvahatādaddhā gaṅgevaugham udanvati // BhP_01.08.042 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19329420 (0.052): ratim udvahatād addhā gaṅgevaugham udanvati || [BhP 1.8.42] | |||||||||||||||||||
Bhagavata-Purana 12 (bhp_12u.htm.txt) 19549094 (0.004): BhP_12.11.025/1 śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug- | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631527 (0.004): ratim udvahatādaddhā gaṅgevaugham udanvati // BhP_01.08.042 // / śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṃśadahanānapavargavīrya | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2845010 (0.004): ātma labhyaḥ // BhP_12.11.024 //* / śrī kṛṣṇa kṛṣṇa sakha vṛṣṇy ṛṣabhāvani dhrug $ | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14411510 (0.018): || 10.26 || śrī śukaḥ || 94 || / śrī kṛṣṇa kṛṣṇa sakha vṛṣṇy ṛṣabhāvani dhrug | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22736356 (0.036): vṛṣṇīndratvaṃ kvacid govindatvaṃ ca dṛśyate | tathāha dvādaśe śrī-sūtaḥ -- / śrī-kṛṣṇa-kṛṣṇa-sakha-vṛṣṇy-ṛṣabhāvani-dhrug- | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14405254 (0.036): sarvānte | dvādaśe ca śrī kṛṣṇa kṛṣṇa sakha vṛṣṇy ṛṣabhāvani dhrug | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19329427 (0.042): atha aṅgīkāraḥ / śrī kṛṣṇa kṛṣṇa sakha vṛṣṇy ṛṣabhāvani dhrug | ||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631543 (0.0): śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṃśadahanānapavargavīrya | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19329447 (0.0): rājanya vaṃśa dahanānapavarga vīrya | / govinda go dvija surārti harāvatāra | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14405262 (0.053): rājanya vaṃśa dahanānapavargya vīrya [BhP 12.11.25] ity ādau | | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19549104 (0.057): BhP_12.11.025/2 rājanya-vaṃśa-dahanānapavarga-vīrya / BhP_12.11.025/3 govinda gopa-vanitā-vraja-bhṛtya-gīta | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631555 (0.0): govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19329448 (0.005): govinda go dvija surārti harāvatāra / yogeśvarākhila guro bhagavan namas te || [BhP 1.8.43] | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6365788 (0.044): 'ntar gato hi kiṃ punaḥ / BhP_10.12.040/0 śrī sūta uvāca / BhP_10.12.040/1 itthaṃ dvijā yādavadeva dattaḥ śrutvā sva rātuś caritaṃ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6365860 (0.044): BhP_10.12.044/0 śrī sūta uvāca / BhP_10.12.044/1 itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27370079 (0.047): BhP_08.03.032/4 nārāyaṇākhilaguro bhagavan namaste | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6417680 (0.047): BhP_10.85.059/0 śrī sūta uvāca / BhP_10.85.059/1 ya idam anuśṛṇoti śrāvayed vā murāreś | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2765266 (0.050): sa eva nityātma sukhānubhūty abhi vyudasta māyo 'ntar gato hi kiṃ punaḥ / // BhP_10.12.039 // / BhP_10.12.040/0 śrī sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2765334 (0.050): vayaṃ pibāmo muhus tvattaḥ puṇyaṃ kṛṣṇa kathāmṛtam // BhP_10.12.043 // / BhP_10.12.044/0 śrī sūta uvāca / itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis $ tat smāritānanta hṛtākhilendriyaḥ & | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2813384 (0.056): vīryāṇy ananta vīryasya santy anantāni bhārata // BhP_10.85.058 // / BhP_10.85.059/0 śrī sūta uvāca / ya idam anuśṛṇoti śrāvayed vā murāreś $ caritam amṛta kīrter varṇitaṃ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6367899 (0.059): BhP_10.14.040/4 ā kalpam ārkam arhan bhagavan namas te / BhP_10.14.041/0 śrī śuka uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2730868 (0.059): utkṣipya sāmbujakaraṃ giramāha kṛcchrān % nārāyaṇākhilaguro bhagavan / namaste // BhP_08.03.032 //* | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6420836 (0.063): BhP_10.89.019/3 puruṣasya padāmbhoja sevayā tad gatiṃ gatāḥ / BhP_10.89.020/0 śrī sūta uvāca / BhP_10.89.020/1 ity etan muni tanayāsya padma gandha | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27382656 (0.063): BhP_08.24.004/0 śrīsūta uvāca / BhP_08.24.004/1 ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ | ||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631561 (0.004): pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ / / mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā // BhP_01.08.044 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631572 (0.0): tāṃ bāḍham ityupāmantrya praviśya gajasāhvayam / / striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ // BhP_01.08.045 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631565 (0.004): mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā // BhP_01.08.044 // / tāṃ bāḍham ityupāmantrya praviśya gajasāhvayam / | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631582 (1.192): striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ // BhP_01.08.045 // / vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631588 (0.0): vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā / / prabodhito 'pītihāsairnābudhyata śucārpitaḥ // BhP_01.08.046 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631593 (0.0): prabodhito 'pītihāsairnābudhyata śucārpitaḥ // BhP_01.08.046 // / āha rājā dharmasutaścintayan suhṛdāṃ vadham / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631601 (0.0): āha rājā dharmasutaścintayan suhṛdāṃ vadham / / prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ // BhP_01.08.047 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631608 (0.0): prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ // BhP_01.08.047 // / aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631614 (1.192): aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ / / pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ // BhP_01.08.048 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631623 (0.0): pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ // BhP_01.08.048 // / bāladvijasuhṛnmitra pitṛbhrātṛgurudruhaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631631 (0.0): bāladvijasuhṛnmitra pitṛbhrātṛgurudruhaḥ / / na me syān nirayān mokṣo hyapi varṣāyutāyutaiḥ // BhP_01.08.049 // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6378774 (0.037): BhP_10.32.019/3 ātmārāmā hy āpta kāmā akṛta jñā guru druhaḥ / BhP_10.32.020/1 nāhaṃ tu sakhyo bhajato 'pi jantūn bhajāmy amīṣām | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2777300 (0.050): ātmārāmā hy āpta kāmā akṛta jñā guru druhaḥ // BhP_10.32.019 // / nāhaṃ tu sakhyo bhajato 'pi jantūn bhajāmy amīṣām anuvṛtti vṛttaye / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631642 (0.0): na me syān nirayān mokṣo hyapi varṣāyutāyutaiḥ // BhP_01.08.049 // / naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631648 (0.0): naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām / / iti me na tu bodhāya kalpate śāsanaṃ vacaḥ // BhP_01.08.050 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631657 (0.0): iti me na tu bodhāya kalpate śāsanaṃ vacaḥ // BhP_01.08.050 // / strīṇāṃ maddhatabandhūnāṃ droho yo 'sāvihotthitaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631663 (1.192): strīṇāṃ maddhatabandhūnāṃ droho yo 'sāvihotthitaḥ / / karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum // BhP_01.08.051 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13894502 (0.062): jīvasya tattva jijñāsā nārtho yaś ceha karmabhiḥ || [BhP 1.2.9 10] / āpavargasya yathā varṇa vidhāna apavargaś ca bhavati | yo'sau bhagavati | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631670 (0.0): karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum // BhP_01.08.051 // / yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373086 (0.0): kiñ ca --- / yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam /" | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631678 (0.0): yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / / bhūtahatyāṃ tathaivaikāṃ na yajñairmārṣṭum arhati // BhP_01.08.052 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373087 (0.027): yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / / bhūtahatyāṃ tathaivemāṃ na yajñair mārṣṭum arhati" //" | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631686 (0.0): bhūtahatyāṃ tathaivaikāṃ na yajñairmārṣṭum arhati // BhP_01.08.052 // / BhP_01.09.001/0 sūta uvāca | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631693 (0.005): iti bhītaḥ prajādrohāt sarvadharmavivitsayā / / tato vinaśanaṃ prāgādyatra devavrato 'patat // BhP_01.09.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631700 (0.0): tato vinaśanaṃ prāgādyatra devavrato 'patat // BhP_01.09.001 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631707 (1.192): tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ / / anvagacchan rathairviprā vyāsadhaumyādayastathā // BhP_01.09.002 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631712 (0.0): anvagacchan rathairviprā vyāsadhaumyādayastathā // BhP_01.09.002 // / bhagavān api viprarṣe rathena sadhanañjayaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631719 (0.005): bhagavān api viprarṣe rathena sadhanañjayaḥ / / sa tairvyarocata nṛpaḥ kuvera iva guhyakaiḥ // BhP_01.09.003 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631725 (1.192): sa tairvyarocata nṛpaḥ kuvera iva guhyakaiḥ // BhP_01.09.003 // / dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631733 (5.960): dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram / / praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā // BhP_01.09.004 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631743 (0.005): praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā // BhP_01.09.004 // / tatra brahmarṣayaḥ sarve devarṣayaśca sattama / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631749 (0.004): rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam // BhP_01.09.005 // / parvato nārado dhaumyo bhagavān bādarāyaṇaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631755 (5.960): parvato nārado dhaumyo bhagavān bādarāyaṇaḥ / / bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ // BhP_01.09.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631762 (0.0): bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ // BhP_01.09.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631768 (0.0): vasiṣṭha indrapramadastrito gṛtsamado 'sitaḥ / / kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ // BhP_01.09.007 // | Ksemendra: Bharatamanjari (ksbhm19u.htm.txt) 28826075 (0.061): kaśyapo 'trirvasiṣṭhaśca bhāradvājo 'tha gautamaḥ / / kauśiko jamadagniśca saptaite 'dya maharṣayaḥ // Bhmj_19.45 // | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631774 (0.0): kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ // BhP_01.09.007 // / anye ca munayo brahman brahmarātādayo 'malāḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631781 (0.0): anye ca munayo brahman brahmarātādayo 'malāḥ / / śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ // BhP_01.09.008 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631794 (0.0): śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ // BhP_01.09.008 // / tān sametān mahābhāgān upalabhya vasūttamaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4853911 (0.030): gūḍhamantrapracārajño deśakālavibhāgavit //AP_238.008cd/ | Valmiki: Ramayana, 5. Sundarakanda (ram_05_u.htm.txt) 11770704 (0.035): 5.033.020a satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ / 5.033.020c deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ | Valmiki: Ramayana, 5. Sundarakanda (ram_05_u.htm.txt) 11777084 (0.051): 5.046.004a bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ / 5.046.004c deśakālavibhāgajñas tvam eva matisattamaḥ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6364489 (0.052): BhP_10.11.022/3 deśa kālārtha tattva jñaḥ priya kṛd rāma kṛṣṇayoḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19967555 (0.052): 04,027.001c śrutavān deśakālajñas tattvajñaḥ sarvadharmavit | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19940101 (0.054): 03,297.003b@031_0030 itikartavyatāṃ ceti deśakālavibhāgavit / 03,297.003b@031_0031 nābhipede mahābāhuś cintayāno mahāmatiḥ | Valmiki (trad.): Ramayana: 3. Aranyakanda (ram_03au.htm.txt) 21878847 (0.057): parāvamantā viṣayeṣu saṃgato $ na deśakālapravibhāgatattvavit & | Valmiki (trad.): Ramayana: 3. Aranyakanda (ram_03pu.htm.txt) 7356270 (0.057): parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit / | Valmiki (trad.): Ramayana: Khandas 2-3 (ram2-3iu.htm.txt) 17138113 (0.057): na deśakālapravibhāgatattvavit Ram_3,31.22b | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19868719 (0.061): 03,159.003a dhṛtimān deśakālajñaḥ sarvadharmavidhānavit | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3750690 (0.064): a kāla jño bhavati na + a deśa jño bhavati | yato nidānam asya + antike | |||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631801 (0.0): pūjayām āsa dharmajño deśakālavibhāgavit // BhP_01.09.009 // / kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631808 (0.0): kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram / / hṛdisthaṃ pūjayām āsa māyayopāttavigraham // BhP_01.09.010 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631815 (0.005): hṛdisthaṃ pūjayām āsa māyayopāttavigraham // BhP_01.09.010 // / pāṇḍuputrān upāsīnān praśrayapremasaṅgatān / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631819 (0.003): pāṇḍuputrān upāsīnān praśrayapremasaṅgatān / / abhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā // BhP_01.09.011 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631827 (5.960): abhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā // BhP_01.09.011 // / aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631835 (0.0): aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ / / jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ // BhP_01.09.012 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631843 (0.0): jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ // BhP_01.09.012 // / saṃsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631850 (0.0): saṃsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ / / yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ // BhP_01.09.013 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631857 (0.0): yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ // BhP_01.09.013 // / sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam / | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7633600 (0.058): eva | tat tu sarvaṃ kāla kṛtam manye ity ādi | śreyāṃsi bahu vighnāni ity | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631867 (0.0): sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam / / sapālo yadvaśe loko vāyoriva ghanāvaliḥ // BhP_01.09.014 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631872 (0.004): sapālo yadvaśe loko vāyoriva ghanāvaliḥ // BhP_01.09.014 // / yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631880 (0.0): yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ / / kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat // BhP_01.09.015 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631887 (0.0): kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat // BhP_01.09.015 // / na hyasya karhicidrājan pumān veda vidhitsitam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631893 (0.004): na hyasya karhicidrājan pumān veda vidhitsitam / / yadvijijñāsayā yuktā muhyanti kavayo 'pi hi // BhP_01.09.016 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631904 (0.0): na hyasya karhicidrājan pumān veda vidhitsitam / / yadvijijñāsayā yuktā muhyanti kavayo 'pi hi // BhP_01.09.016 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20114221 (0.049): 06,046.046c anūpagāḥ kirātāś ca grīvāyāṃ bharatarṣabha / 06,046.047a paṭaccaraiś ca huṇḍaiś ca rājan pauravakais tathā | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4334884 (0.053): bhūtasargam imaṃ samyag jānato bharatarṣabha / / [k: K2.4 Ñ2.3 V2.3 B1 Dn D1.5 Bom. and Poona eds. ins. after 112ab; | Harivamsa, Appendix I. (hv_appau.htm.txt) 647301 (0.060): tato hi varaṇaṃ kāryaṃ $ dvijānāṃ bharatarṣabha // HV_App.I,40.155 // / [k: Ś1 Ñ2 V1.3 B1.2 Dn Ds D6 T1.2 G1.3 5 M2.4 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22132858 (0.060): tato hi varaṇaṃ kāryaṃ dvijānāṃ bharatarṣabha // HV_App.I,40.155 // / [k: Ś1 Ñ2 V1.3 B1.2 Dn Ds D6 T1.2 G1.3 5 M2.4 ins. :k] | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4354588 (0.064): brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca bharatarṣabha // HV_23.72 // / [k: D6 T1.2.4 G M4 ins.: :k] | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631911 (0.0): tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho // BhP_01.09.017 // / eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323322 (0.036): abhimānitvam āha eṣa vai bhagavān sākṣād [BhP 1.9.18] ity ādau | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8395107 (0.051): BhP_07.15.026/2 martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat / BhP_07.15.027/1 eṣa vai bhagavān sākṣāt pradhānapuruṣeśvaraḥ | Bhagavata-Purana 5 (bhp_05u.htm.txt) 26557962 (0.053): BhP_05.22.003/1 sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṃ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2701803 (0.053): sa eṣa bhagavān ādi puruṣa eva sākṣān nārāyaṇo lokānāṃ svastaya ātmānaṃ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2728515 (0.054): martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat // BhP_07.15.026 // / eṣa vai bhagavān sākṣāt pradhānapuruṣeśvaraḥ / | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631918 (1.788): eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān / / mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu // BhP_01.09.018 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631925 (0.005): mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu // BhP_01.09.018 // / asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631929 (0.0): asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ / / devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa // BhP_01.09.019 // | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14174626 (0.059): BhP_06.15.017/2 eṣa brahmasutaḥ sākṣān nārado bhagavān ṛṣiḥ / BhP_06.15.018/1 itthaṃ tvāṃ putraśokena magnaṃ tamasi dustare | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2714389 (0.062): eṣa brahmasutaḥ sākṣān nārado bhagavān ṛṣiḥ // BhP_06.15.017 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631936 (0.0): devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa // BhP_01.09.019 // / yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323330 (0.0): abhimānitvam āha eṣa vai bhagavān sākṣād [BhP 1.9.18] ity ādau / yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631942 (0.0): yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam / / akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim // BhP_01.09.020 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323336 (0.0): yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam | / akaroḥ sacivaṃ dūtaṃ sauhṛdād atha sārathim || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631948 (0.006): akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim // BhP_01.09.020 // / sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198908 (0.015): apy adoṣatvāyācintyam aiśvaryam āheti | tad uktaṃ śrī-bhīṣmeṇa / sarvātmanaḥ samadṛśo hy advayasyānahaṅkṛteḥ | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323337 (0.058): akaroḥ sacivaṃ dūtaṃ sauhṛdād atha sārathim || / sarvātmanaḥ sama dṛśo hy advayasyānahaṅkṛteḥ | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631954 (0.0): sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ / / tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit // BhP_01.09.021 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198914 (0.0): sarvātmanaḥ samadṛśo hy advayasyānahaṅkṛteḥ | / tat-kṛtaṃ mati-vaiṣamyaṃ niravadyasya na kvacit || | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323348 (0.0): sarvātmanaḥ sama dṛśo hy advayasyānahaṅkṛteḥ | / tat kṛtaṃ mati vaiṣamyaṃ niravadyasya na kvacit || | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631960 (0.005): tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit // BhP_01.09.021 // / tathāpyekāntabhakteṣu paśya bhūpānukampitam / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198919 (0.013): tat-kṛtaṃ mati-vaiṣamyaṃ niravadyasya na kvacit || / tathāpy ekānta-bhakteṣu paśya bhūpānukampitam | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323353 (0.013): tat kṛtaṃ mati vaiṣamyaṃ niravadyasya na kvacit || / tathāpy ekānta bhakteṣu paśya bhūpānukampitam | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631968 (0.0): tathāpyekāntabhakteṣu paśya bhūpānukampitam / / yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ // BhP_01.09.022 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198927 (0.0): tathāpy ekānta-bhakteṣu paśya bhūpānukampitam | / yan me 'sūṃs tyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ || iti [BhP 1.9.21-22] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323361 (0.0): tathāpy ekānta bhakteṣu paśya bhūpānukampitam | / yan me 'sūṃs tyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ || [BhP 1.9.20 22] | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631975 (0.030): yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ // BhP_01.09.022 // / bhaktyāveśya mano yasmin vācā yannāma kīrtayan / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631983 (0.0): bhaktyāveśya mano yasmin vācā yannāma kīrtayan / / tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ // BhP_01.09.023 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631991 (0.0): tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ // BhP_01.09.023 // / sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632000 (0.0): sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham / | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7943419 (0.030): BhP_02.09.015/1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ / prasannahāsāruṇalocanānanam | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6981206 (0.058): bhṛtya prasādābhimukhaṃ dṛg āsavaṃ / prasanna hāsāruṇa locanānanam | | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2644253 (0.060): bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10863732 (0.060): bhṛtya-prasādābhimukhaṃ dṛg-āsavaṃ / prasanna-hāsāruṇa-locanānanam | | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632006 (0.0): prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632011 (0.0): prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ // / BhP_01.09.024 // / BhP_01.09.025/0 sūta uvāca / yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare / | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13164848 (0.059): uśanti nānyathā / BhP_01.06.001/0 sūta uvāca / BhP_01.06.001/1 evaṃ niśamya bhagavān devarṣerjanma karma ca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2629547 (0.059): prākhyāhi duḥkhairmuhurarditātmanāṃ saṅkleśanirvāṇam uśanti nānyathā // / BhP_01.05.040 // / BhP_01.06.001/0 sūta uvāca / evaṃ niśamya bhagavān devarṣerjanma karma ca / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632016 (0.004): yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare / / apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām // BhP_01.09.025 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632022 (0.005): apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām // BhP_01.09.025 // / puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632028 (0.0): puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam / / vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān // BhP_01.09.026 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632038 (0.0): vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān // BhP_01.09.026 // / dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4752778 (0.026): rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //AP_14.026cd/ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632044 (0.0): dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632051 (0.0): strīdharmān bhagavaddharmān samāsavyāsayogataḥ // BhP_01.09.027 // / dharmārthakāmamokṣāṃśca sahopāyān yathā mune / | Harivamsa (complete) (hv_cumiu.htm.txt) 16291630 (0.052): dharmārāmo mahāyaśāḥ HV_10.74d / dharmārthakāmamokṣāṃś ca **HV_App.I,40.173**54:1a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25069523 (0.056): dharmāyur arthā vardhante HV_App.I,42B.3068**232:2a / dharmārthakāmamokṣāṃś ca HV_App.I,40.173**54:1a | Visnudharmah (vdhapadu.htm.txt) 1084649 (0.063): pṛcchatas tridaśeśvara__Vdha_027.030 / dharmārthakāmamokṣāṃs tu__Vdha_027.030 | Visnudharmah (vdhasrtu.htm.txt) 13519753 (0.063): dharmāyanāyaikajalāyanāya__Vdha_067.042 / dharmārthakāmamokṣāṃs tu__Vdha_027.030 | ||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632059 (0.0): dharmārthakāmamokṣāṃśca sahopāyān yathā mune / / nānākhyānetihāseṣu varṇayām āsa tattvavit // BhP_01.09.028 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632064 (0.006): nānākhyānetihāseṣu varṇayām āsa tattvavit // BhP_01.09.028 // / dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632071 (1.192): dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ / / yo yoginaśchandamṛtyorvāñchitastūttarāyaṇaḥ // BhP_01.09.029 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632079 (0.0): yo yoginaśchandamṛtyorvāñchitastūttarāyaṇaḥ // BhP_01.09.029 // / tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632092 (0.0): tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe / / kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632100 (0.0): kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat // / BhP_01.09.030 // / viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632110 (0.0): viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632122 (0.0): nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam // / BhP_01.09.031 // / BhP_01.09.032/0 śrībhīṣma uvāca | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14401785 (0.0): atha puruṣāvatāra kartṛtvam āha / iti matir upakalpitā vitṛṣṇā / bhagavati sātvata puṅgave vibhūmni | | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2804057 (0.050): śṛṇvatām eva caiteṣām ābhāṣyedam uvāca ha // BhP_10.72.002 // / BhP_10.72.003/0 śrī yudhiṣṭhira uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2731045 (0.051): viprāvamantā viśatāṃ tamisraṃ yathā gajaḥ stabdhamatiḥ sa eva // / BhP_08.04.010 // / BhP_08.04.011/0 śrīśuka uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2720898 (0.053): na cedgurumukhīyaṃ te kuto 'bhadrāsatī matiḥ // BhP_07.05.029 // / BhP_07.05.030/0 śrīprahrāda uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2805227 (0.055): kṛṣṇasya cānubhāvaṃ taṃ śrutvā prītas tam abravīt // BhP_10.74.001 // / BhP_10.74.002/0 śrī yudhiṣṭhira uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2743179 (0.056): varatreṇāhinā tuṣṭastuṣṭāva madhusūdanam // BhP_08.24.045 // / BhP_08.24.046/0 śrīrājovāca | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6407637 (0.058): BhP_10.72.002/3 śṛṇvatām eva caiteṣām ābhāṣyedam uvāca ha / BhP_10.72.003/0 śrī yudhiṣṭhira uvāca / BhP_10.72.003/1 kratu rājena govinda rājasūyena pāvanīḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2803308 (0.058): sabhyānāṃ matam ājñāya kṛṣṇasya ca mahā matiḥ // BhP_10.71.001 // / BhP_10.71.002/0 śrī uddhava uvāca | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27370267 (0.061): BhP_08.04.010/3 viprāvamantā viśatāṃ tamisraṃ yathā gajaḥ stabdhamatiḥ sa / BhP_08.04.011/0 śrīśuka uvāca | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8386915 (0.061): BhP_07.05.029/2 na cedgurumukhīyaṃ te kuto 'bhadrāsatī matiḥ / BhP_07.05.030/0 śrīprahrāda uvāca / BhP_07.05.030/1 matirna kṛṣṇe parataḥ svato vā mitho 'bhipadyeta | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27383271 (0.062): BhP_08.24.045/3 varatreṇāhinā tuṣṭastuṣṭāva madhusūdanam / BhP_08.24.046/0 śrīrājovāca / BhP_08.24.046/1 anādyavidyopahatātmasaṃvidas tanmūlasaṃsārapariśramāturāḥ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6408899 (0.064): BhP_10.74.001/3 kṛṣṇasya cānubhāvaṃ taṃ śrutvā prītas tam abravīt / BhP_10.74.002/0 śrī yudhiṣṭhira uvāca / BhP_10.74.002/1 ye syus trai lokya guravaḥ sarve lokā maheśvarāḥ | ||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632130 (0.0): iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni / / svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14401793 (0.0): iti matir upakalpitā vitṛṣṇā / bhagavati sātvata puṅgave vibhūmni | / sva sukham upagate kvacid vihartuṃ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632143 (0.0): svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14401795 (0.029): sva sukham upagate kvacid vihartuṃ / prakṛtim upeyuṣi yad bhava pravāhaḥ || [BhP 1.9.32] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632155 (0.0): tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne / / vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19316587 (0.0): prakāśamānasya śrī kṛṣṇasyaiva prakāśāntare sambhavet | anyathā vijaya / sakhe ratir astu me'navadyā [BhP 1.9.33] iti saṅkalpānurūpā phala prāptir | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323515 (0.007): bhagavānutkrāntāv api muhur eva nijālambanī kṛtaḥ vijaya sakhe ratir astu / me'navadyā [BhP 1.9.33] iti, pārtha sakhe ratir mamāstu [BhP 1.9.35] iti, | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632163 (0.0): vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā // / BhP_01.09.033 // / yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323516 (0.064): bhagavānutkrāntāv api muhur eva nijālambanī kṛtaḥ vijaya sakhe ratir astu / me'navadyā [BhP 1.9.33] iti, pārtha sakhe ratir mamāstu [BhP 1.9.35] iti, | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632168 (0.0): yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632177 (0.0): yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye / / mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6996033 (0.029): 10.37.20] ity ādau ca | tasmān mama niśita śarair vibhidyamāna tvaci | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19339894 (0.044): evaṃ tatra yudhi tu gagarajaḥ [BhP 1.9.34] ity ādau mama niśita śarair / vibhidyamānatvacī ity anenaiva svāparādha dyotaka vākye dainyam | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632188 (0.0): mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632198 (0.0): sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya / / sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632210 (0.0): sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323521 (0.0): me'navadyā [BhP 1.9.33] iti, pārtha sakhe ratir mamāstu [BhP 1.9.35] iti, | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632220 (0.0): vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632231 (0.0): kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19331695 (0.0): api guṇo yathā / sva nigamam apahāya mat pratijñām | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13127790 (0.0): sva nigamam apahāya mat pratijñām / ṛtam adhikartum avapluto rathasthaḥ | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632241 (0.0): svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19331696 (0.010): sva nigamam apahāya mat pratijñām / ṛtam adhikartum avapluto rathasthaḥ || [BhP 1.9.37] | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13127794 (0.034): sva nigamam apahāya mat pratijñām / ṛtam adhikartum avapluto rathasthaḥ | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632252 (0.0): dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ // | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13127801 (0.036): dhṛta ratha caraṇo 'bhyayāc caladgur / harir iva hantum ibhaṃ gatottarīyaḥ || RBhrs_2,1.150 || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632262 (0.0): śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me / / prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632271 (0.0): prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632283 (0.0): vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19320176 (0.033): yam iha nirīkṣya hatā gatāḥ svarūpam ity anantaraṃ, | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19323532 (0.040): ratha kuṭumbaḥ [BhP 1.9.39] ity ārabhya bhagavati ratir astu me mumūrṣoḥ | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632295 (0.0): bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam // / BhP_01.09.039 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19320187 (0.0): yam iha nirīkṣya hatā gatāḥ svarūpam ity anantaraṃ, / lalita gati vilāsa valguhāsa | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632304 (0.0): lalitagativilāsavalguhāsa praṇayanirīkṣaṇakalpitorumānāḥ / / kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19320199 (0.0): kṛta manu kṛta vatya unmadāndhāḥ / prakṛtim agan kila yasya gopa vadhvaḥ || [BhP 1.9.40] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632315 (0.0): kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19320199 (0.008): prakṛtim agan kila yasya gopa vadhvaḥ || [BhP 1.9.40] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6995140 (0.015): tad evaṃ ṛṣabhasyāpi vigrahe tādṛśatā cet kim uta svayaṃ bhagavata ity āha / muni gaṇa nṛpa varya saṅkule 'ntaḥ | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13128101 (0.043): yathā prathame (1.9.41) / muni gaṇa nṛpa varya saṅkule 'ntaḥ | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632323 (0.0): munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām / / arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā // BhP_01.09.041 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6995147 (0.0): muni gaṇa nṛpa varya saṅkule 'ntaḥ / sadasi yudhiṣṭhira rājasūya eṣām | / arhaṇam upapeda īkṣaṇīyo | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13128114 (0.0): sadasi yudhiṣṭhira rājasūya eṣām | / arhaṇam upapeda īkṣaṇīyo / mama dṛśi gocara eṣa āvir ātmā || RBhrs_2,1.170 || | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632332 (0.0): arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā // BhP_01.09.041 // / tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 508869 (0.0): tathāca bhīṣmavākyam / / tamimamahamajaṃ śarīrabhājāṃ hṛdi hṛdi viṣṭhitamātmakalpitānām /" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6989832 (0.0): || śrī śukaḥ||43 44|| / tam imam aham ajaṃ śarīra bhājāṃ / hṛdi hṛdi dhiṣṭhitam ātma kalpitānām | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6989858 (0.034): nijāṃśena śarīra bhājāṃ hṛdi hṛdi dhiṣṭhitam | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632340 (0.0): tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 508878 (0.0): tamimamahamajaṃ śarīrabhājāṃ hṛdi hṛdi viṣṭhitamātmakalpitānām /" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6989802 (0.0): aiśvaryād rūpam ekaṃ ca sūryavad badhudheyate || iti mātsyāt | / pratidṛśam iva naikadhārkam ekaṃ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6989839 (0.014): tam imam aham ajaṃ śarīra bhājāṃ / hṛdi hṛdi dhiṣṭhitam ātma kalpitānām | | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632347 (0.0): pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 508880 (0.0): pratidṛśamiva naikadhārkamekaṃ samadhigato 'smi vidhūtabhedamohaḥ // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6989804 (0.0): pratidṛśam iva naikadhārkam ekaṃ / samadhigato'smi vidhūta bheda mohaḥ || iti [BhP 1.9.42] bhāgavatāc ceti | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6989843 (0.047): samadhi gato 'smi vidhūta bheda mohaḥ || [BhP 1.9.42] | |||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632353 (0.0): pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ // / BhP_01.09.042 // / BhP_01.09.043/0 sūta uvāca / kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ / | Bhagavata-Purana 8 (bhp_08u.htm.txt) 27368922 (0.062): BhP_08.01.032/3 yatra yatrottamaśloko bhagavān gīyate hariḥ / BhP_08.01.033/0 śrīsūta uvāca / BhP_08.01.033/1 parīkṣitaivaṃ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632360 (0.0): kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ / / ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat // BhP_01.09.043 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632365 (0.004): ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat // BhP_01.09.043 // / sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19316521 (0.009): atha sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale [BhP 1.9.44] ity | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632371 (0.0): sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale / / sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye // BhP_01.09.044 // | Jnanamrtasara-Samhita (also called Narada-Pancaratra") (jnass01u.htm.txt) 27737247 (0.0): sarve devāś ca munayaḥ prayāte paramātmani / / sarve babhūvus te tūṣṇīṃ vayāṃsīva dinātyaye // Jss_1 | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632377 (0.004): sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye // BhP_01.09.044 // / tatra dundubhayo nedurdevamānavavāditāḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632384 (0.0): tatra dundubhayo nedurdevamānavavāditāḥ / / śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ // BhP_01.09.045 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632394 (0.005): śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ // BhP_01.09.045 // / tasya nirharaṇādīni samparetasya bhārgava / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632402 (0.0): yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat // BhP_01.09.046 // / tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632410 (0.0): tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ / / tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ // BhP_01.09.047 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632416 (0.0): tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ // BhP_01.09.047 // / tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632422 (0.0): tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam / / pitaraṃ sāntvayām āsa gāndhārīṃ ca tapasvinīm // BhP_01.09.048 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632427 (0.0): pitaraṃ sāntvayām āsa gāndhārīṃ ca tapasvinīm // BhP_01.09.048 // / pitrā cānumato rājā vāsudevānumoditaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632433 (0.0): pitrā cānumato rājā vāsudevānumoditaḥ / / cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ // BhP_01.09.049 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632444 (0.0): cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ // BhP_01.09.049 // / BhP_01.10.001/0 śaunaka uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165544 (0.063): BhP_01.07.009/0 śaunaka uvāca / BhP_01.07.009/1 sa vai nivṛttinirataḥ sarvatropekṣako muniḥ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632452 (0.0): hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / / sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20915386 (0.048): ubhayatreti// pratyakṣādāvanumāne cetyarthaḥ/ niṣkampaṃ pravṛttaśceti/ / yastvamityanukarṣaḥ// / paramukhenaiva viśeṣasvarūpaṃ vācayan samaṃ mamāpītyāha yadi taveti// | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19875768 (0.050): 03,174.019a dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ / variṣṭhaḥ / 03,174.019c amokṣayad yas tam anantatejā; grāheṇa saṃveṣṭitasarvagātram | Harivamsa, Appendix I. (hv_appau.htm.txt) 641418 (0.058): netuṃ khagendreṇa hariḥ pravṛttaḥ || **HV_App.I,35.80**10:2 || / [k: K1 Ñ2 V2 B1.2 Dn Ds D4 cont.; Ś1 V1.3 B3 D1.3.5.6 T4 G2.4.5 ins. | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10244012 (0.060): 88.17c yadā^ānanaṃ *leḍhi punar[K.ca avalihen] na sṛkviṇī / 88.17d pravṛtta^bhojye +api tadā^anna^vighna^kṛt// | Visnu-Purana (visnup_u.htm.txt) 10173857 (0.063): tapasvivyamanārthāya soriṣṭo dhenukas tathā / / pravṛtto yas tathā keśīte sarve nihatāstvayā // ViP_5,29.4 // | |||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632466 (0.0): sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548626 (0.002): BhP_12.10.037/3 brahma-varcasvino bhūyāt purāṇācāryatāstu te / BhP_12.10.038/0 sūta uvāca / BhP_12.10.038/1 evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166314 (0.003): BhP_01.08.001/0 sūta uvāca / BhP_01.08.001/1 atha te samparetānāṃ svānām udakam icchatām | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630916 (0.009): svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // BhP_01.07.058 // / BhP_01.08.001/0 sūta uvāca / atha te samparetānāṃ svānām udakam icchatām / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844573 (0.010): brahma varcasvino bhūyāt purāṇācāryatāstu te // BhP_12.10.037 // / BhP_12.10.038/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13165560 (0.016): BhP_01.07.009/3 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat / BhP_01.07.010/0 sūta uvāca / BhP_01.07.010/1 ātmārāmāśca munayo nirgranthā apyurukrame | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2661354 (0.018): tāni me śraddadhānasya kīrtanyāny anukīrtaya // BhP_03.25.003 // / BhP_03.25.004/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548093 (0.019): BhP_12.10.002/3 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā / BhP_12.10.003/0 sūta uvāca / BhP_12.10.003/1 tam evaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14176790 (0.020): BhP_06.18.022/0 śrīsūta uvāca / BhP_06.18.022/1 tadviṣṇurātasya sa bādarāyaṇir vaco | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630210 (0.021): kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // BhP_01.07.009 // / BhP_01.07.010/0 sūta uvāca / ātmārāmāśca munayo nirgranthā apyurukrame / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844075 (0.022): yan māyayāpi vibudhā muhyanti jñāna kāśayā // BhP_12.10.002 // / BhP_12.10.003/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13169224 (0.025): BhP_01.12.003/3 brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ / BhP_01.12.004/0 sūta uvāca / BhP_01.12.004/1 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2716410 (0.027): parijñānāya bhagavaṃstan no vyākhyātumarhasi // BhP_06.18.021 // / BhP_06.18.022/0 śrīsūta uvāca / tadviṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtamalpamarthavat / | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13163882 (0.029): BhP_01.04.013/3 manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt / BhP_01.04.014/0 sūta uvāca / BhP_01.04.014/1 dvāpare samanuprāpte tṛtīye yugaparyaye | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628640 (0.029): manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // BhP_01.04.013 // / BhP_01.04.014/0 sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166024 (0.031): BhP_01.07.039/3 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ / BhP_01.07.040/0 sūta uvāca / BhP_01.07.040/1 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2630645 (0.033): bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // BhP_01.07.039 // / BhP_01.07.040/0 sūta uvāca / evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633643 (0.035): brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ // BhP_01.12.003 // / BhP_01.12.004/0 sūta uvāca / apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6412631 (0.036): BhP_10.80.005/0 sūta uvāca / BhP_10.80.005/1 viṣṇu rātena sampṛṣṭo bhagavān bādarāyaṇiḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2808700 (0.036): BhP_10.80.004 // / BhP_10.80.005/0 sūta uvāca / viṣṇu rātena sampṛṣṭo bhagavān bādarāyaṇiḥ / | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632475 (0.0): vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ / / niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632483 (0.0): niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha // / BhP_01.10.002 // / niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632493 (0.0): niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632502 (0.0): śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632510 (0.0): kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī / / siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā // BhP_01.10.004 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632516 (5.960): siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā // BhP_01.10.004 // / nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7045453 (0.058): apo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā / / nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca // KūrmP_1,7.31 // | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632522 (0.0): nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ / / phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai // BhP_01.10.005 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632530 (0.0): phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai // BhP_01.10.005 // / nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16850706 (0.064): na cāvṛṣṭir na cādhayaḥ BrP_123.6b / na cāśvo na padātiś ca BrP_50.20a | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632537 (0.0): nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ / / ajātaśatrāvabhavan jantūnāṃ rājñi karhicit // BhP_01.10.006 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632542 (0.004): ajātaśatrāvabhavan jantūnāṃ rājñi karhicit // BhP_01.10.006 // / uṣitvā hāstinapure māsān katipayān hariḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632548 (0.004): uṣitvā hāstinapure māsān katipayān hariḥ / / suhṛdāṃ ca viśokāya svasuśca priyakāmyayā // BhP_01.10.007 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632558 (0.0): suhṛdāṃ ca viśokāya svasuśca priyakāmyayā // BhP_01.10.007 // / āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632564 (0.003): āruroha rathaṃ kaiścit pariṣvakto 'bhivāditaḥ // BhP_01.10.008 // / subhadrā draupadī kuntī virāṭatanayā tathā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632569 (0.0): subhadrā draupadī kuntī virāṭatanayā tathā / / gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau // BhP_01.10.009 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632574 (0.0): gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau // BhP_01.10.009 // / vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632580 (0.005): vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ / / na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ // BhP_01.10.010 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632589 (0.0): na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ // BhP_01.10.010 // / satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321916 (0.0): sneham āha / sat saṅgān mukta duḥsaṅgo hātuṃ notsahate budhaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632596 (0.0): satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ / / kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam // BhP_01.10.011 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321922 (0.0): sat saṅgān mukta duḥsaṅgo hātuṃ notsahate budhaḥ | / kīrtyamānaṃ yaśo yasya sakṛd ākarṇya rocanam || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632602 (0.0): kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam // BhP_01.10.011 // / tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321928 (0.0): kīrtyamānaṃ yaśo yasya sakṛd ākarṇya rocanam || / tasmin nyasta dhiyaḥ pārthāḥ saheran virahaṃ katham | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632608 (0.0): tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham / / darśanasparśasaṃlāpa śayanāsanabhojanaiḥ // BhP_01.10.012 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321934 (0.0): tasmin nyasta dhiyaḥ pārthāḥ saheran virahaṃ katham | / darśana sparśa saṃlāpa śayanāsana bhojanaiḥ || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632614 (0.005): darśanasparśasaṃlāpa śayanāsanabhojanaiḥ // BhP_01.10.012 // / sarve te 'nimiṣairakṣaistam anu drutacetasaḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321939 (0.023): darśana sparśa saṃlāpa śayanāsana bhojanaiḥ || / sarve te 'nimiṣair akṣais tam anu druta cetasaḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632625 (0.0): sarve te 'nimiṣairakṣaistam anu drutacetasaḥ / / vīkṣantaḥ snehasambaddhā vicelustatra tatra ha // BhP_01.10.013 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321949 (0.0): sarve te 'nimiṣair akṣais tam anu druta cetasaḥ | / vīkṣantaḥ sneha sambaddhā vicelus tatra tatra ha || | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632632 (1.192): nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute / / niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ // BhP_01.10.014 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19321955 (1.192): nyarundhann udgalad bāṣpam autkaṇṭhyād devakī sute | / niryāty agārān no 'bhadram iti syād bāndhava striyaḥ || [BhP 1.10.11 14] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632639 (5.960): niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ // BhP_01.10.014 // / mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ / | Lalitavistara (bsu022_u.htm.txt) 9858131 (0.041): śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya | Atharvavedaparisistas (avpari_u.htm.txt) 13609658 (0.043): (AVParis_71,15.6) śaṅkhavaiṇavavīṇāś ca bherīmurajagomukhāḥ | vādyamānāḥ | Samadhirajasutra (bsu034_u.htm.txt) 28025271 (0.043): SRS_14.84 // / bheryo mṛdaṅgapaṇavāśca tathā śaṅkha saveṇu tathā vallariyo / | Manjusrimulakalpa (bsu041_u.htm.txt) 11343887 (0.047): paṭahabherīmṛdaṅgaśaṅkhavīṇāveṇupaṇavamuravaśabdaṃ vā bhaveyuḥ [Vaidya | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6409825 (0.050): BhP_10.75.009/1 mṛdaṅga śaṅkha paṇava dhundhury ānaka gomukhāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2806086 (0.053): mṛdaṅga śaṅkha paṇava dhundhury ānaka gomukhāḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6407306 (0.054): BhP_10.71.029/1 sūta māgadha gandharvā vandinaś copamantriṇaḥ / BhP_10.71.029/3 mṛdaṅga śaṅkha paṭaha vīṇā paṇava gomukhaiḥ | Lalitavistara (bsu022_u.htm.txt) 9880888 (0.055): bherīśaṅkhamṛdaṅgapaṭahatuṇavavīṇāvallakītāḍasampādīṃśca | Bhagavadgita (bhgce__u.htm.txt) 15620417 (0.061): tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ Bhg_01.013a | Harivamsa, Appendix I. (hv_appau.htm.txt) 607013 (0.062): prayayau śambaraḥ kruddhaḥ $ pradyumnavadhakāṅkṣayā // HV_App.I,30.118 // / bherīśaṅkhamṛdaṅgānāṃ $ paṇavānakaduṃdubheḥ / HV_App.I,30.119 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22092564 (0.062): prayayau śambaraḥ kruddhaḥ pradyumnavadhakāṅkṣayā // HV_App.I,30.118 // / bherīśaṅkhamṛdaṅgānāṃ paṇavānakaduṃdubheḥ / HV_App.I,30.119 / | Visnu-Purana (vipce_pu.htm.txt) 5137154 (0.062): vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20096554 (0.063): 06,023.013a tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1458924 (0.063): 08,007.035a tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15686167 (0.063): 09,060.065b*0374_08 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ | Bhagavadgita (bhagvg_u.htm.txt) 25620845 (0.063): tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ | Bhagavadgita (bhgsbh_u.htm.txt) 22894664 (0.063): tataḥ śaṅkhāś ca bheryaś ca paṇavānaka gomukhāḥ | | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3423678 (0.063): tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ | | Bhrgu-Samhita (bhrgus_u.htm.txt) 12722765 (0.063): ghaṇṭāraveṇa saṃyuktaṃ śaṅkhabherīnināditaiḥ / / bherīmṛdaṅgapaṇavanissālaiḥ kāhalairapi // BhS_18.223 // | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632646 (1.192): mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ / / dhundhuryānakaghaṇṭādyā nedurdundubhayastathā // BhP_01.10.015 // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6409825 (0.054): BhP_10.75.009/1 mṛdaṅga śaṅkha paṇava dhundhury ānaka gomukhāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2806086 (0.064): mṛdaṅga śaṅkha paṇava dhundhury ānaka gomukhāḥ / | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632652 (1.192): dhundhuryānakaghaṇṭādyā nedurdundubhayastathā // BhP_01.10.015 // / prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632660 (0.0): prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā / / vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ // BhP_01.10.016 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632666 (0.0): vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ // BhP_01.10.016 // / sitātapatraṃ jagrāha muktādāmavibhūṣitam / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632672 (1.788): sitātapatraṃ jagrāha muktādāmavibhūṣitam / / ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha // BhP_01.10.017 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632677 (0.0): ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha // BhP_01.10.017 // / uddhavaḥ sātyakiścaiva vyajane paramādbhute / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632683 (0.0): uddhavaḥ sātyakiścaiva vyajane paramādbhute / / vikīryamāṇaḥ kusumai reje madhupatiḥ pathi // BhP_01.10.018 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632688 (0.004): vikīryamāṇaḥ kusumai reje madhupatiḥ pathi // BhP_01.10.018 // / aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19332920 (0.011): bhavati | ataevāha / aśrūyantāśiṣaḥ satyās tatra tatra dvijeritāḥ | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632694 (0.0): aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ / / nānurūpānurūpāśca nirguṇasya guṇātmanaḥ // BhP_01.10.019 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19332925 (0.0): aśrūyantāśiṣaḥ satyās tatra tatra dvijeritāḥ | / nānurūpānurūpāś ca nirguṇasya guṇātmanaḥ || [BhP 1.11.19] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632695 (0.007): nānurūpānurūpāśca nirguṇasya guṇātmanaḥ // BhP_01.10.019 // / anyonyam āsīt sañjalpa uttamaślokacetasām / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632708 (0.0): anyonyam āsīt sañjalpa uttamaślokacetasām / / kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ // BhP_01.10.020 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632719 (0.0): kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ // BhP_01.10.020 // / sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19336340 (0.0): atha tatra mukhyasya mukhya saṅgaty ābhāsitvaṃ, yathā / sa vai kilāyaṃ puruṣaḥ purātano | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632727 (0.0): sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani / / agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632736 (0.0): agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632747 (0.0): sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm / / anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632756 (0.0): anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt // / BhP_01.10.022 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632767 (0.0): sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632777 (0.0): paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati // | ||||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13163519 (0.0): BhP_01.03.036/1 sa vā idaṃ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632789 (0.0): sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16968424 (0.018): sṛjaty anantakarmāṇi BrP_241.13c / sṛjaty avaty atti na sajjate 'smin BrP_129.68b | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11104454 (0.018): svamāyayā yo hy akhilaṃ carācaraṃ BrP_129.68a / sṛjaty avaty atti na sajjate 'smin BrP_129.68b | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2628300 (0.031): sa vā idaṃ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate 'smin / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6398875 (0.037): BhP_10.60.002/1 yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2795953 (0.037): yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ / | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6415840 (0.057): BhP_10.84.017/1 anīha etad bahudhaika ātmanā sṛjaty avaty atti na badhyate / BhP_10.84.017/3 bhaumair hi bhūmir bahu nāma rūpiṇī aho vibhūmnaś caritaṃ | |||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632797 (0.0): ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate // / BhP_01.10.024 // | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13163520 (0.055): BhP_01.03.036/1 sa vā idaṃ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate / BhP_01.03.036/3 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11104455 (0.062): sṛjaty avaty atti na sajjate 'smin BrP_129.68b / ekaḥ svatantro 'dvayacit sukhātmakaḥ BrP_129.68c | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632807 (0.0): yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632820 (0.0): dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge // | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10867131 (0.0): yathā ca, śrī-prathame śrī-dvārakā-vāsi-vacanam (1.10.26) - / aho alaṃ ślāghyatamaṃ yadoḥ kulam | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19322579 (0.009): paṭhitaḥ paramāntaraṅgatāvibodhiṣayā | tathā aho alaṃ ślāghyatamaṃ yadoḥ / kulam [BhP 1.10.26] ity ādi padya trayātmake prathama skandha sambandhini | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632830 (0.0): aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam / | Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10867141 (0.0): aho alaṃ ślāghyatamaṃ yadoḥ kulam / aho alaṃ puṇyatamaṃ madhor vanam | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632839 (0.0): yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati // / BhP_01.10.026 // / aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632849 (0.0): aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ / / paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632859 (0.0): paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ // / BhP_01.10.027 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19322611 (0.0): tṛtīyaṃ khalu / nūnaṃ vrata snāna hutādineśvaraḥ | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19336344 (0.010): ya eka āsīd aviśeṣa ātmani | [BhP 1.10.21] iti | / nūnaṃ vrata snāna hutādineśvaraḥ | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632869 (0.0): nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19322621 (0.0): nūnaṃ vrata snāna hutādineśvaraḥ / samarcito hy asya gṛhīta pāṇibhiḥ | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19336358 (0.0): pibanti yāḥ sakhy adharāmṛtaṃ muhur / vraja striyaḥ sammumuhur yad āśayāḥ || [BhP 1.10.28] ity ādy antam | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632880 (0.0): pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ sammumuhuryadāśayāḥ // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19322623 (0.027): pibanti yāḥ sakhy adharāmṛtaṃ muhur / vraja striyaḥ sammumuhur yad āśayāḥ || [BhP 1.10.28] ity etat | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19336359 (0.027): pibanti yāḥ sakhy adharāmṛtaṃ muhur / vraja striyaḥ sammumuhur yad āśayāḥ || [BhP 1.10.28] ity ādy antam | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632891 (1.192): yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ / / pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632900 (0.0): pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ // / BhP_01.10.029 // / etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632907 (0.0): etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate / / yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19339042 (0.0): yāsāṃ gṛhāt puṣkara locanaḥ patir / na jātv apaity āhṛtibhir hṛdi spṛśan || [BhP 1.10.30] | Rupa Gosvamin: Ujjvalanilamani (ujjvni_u.htm.txt) 6555080 (0.0): etāḥ paraṃ strītvam apāstapeśalaṃ / nirasta śaucaṃ bata sādhu kurvate | / yāsāṃ gṛhāt puṣkara locanaḥ patir | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632920 (0.0): yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19339047 (0.0): yāsāṃ gṛhāt puṣkara locanaḥ patir / na jātv apaity āhṛtibhir hṛdi spṛśan || [BhP 1.10.30] | Rupa Gosvamin: Ujjvalanilamani (ujjvni_u.htm.txt) 6555084 (0.0): yāsāṃ gṛhāt puṣkara locanaḥ patir / na jātv apaity āhṛtibhir hṛdi spṛśan // RUnm_15.60 // | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632926 (0.0): evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām / / nirīkṣaṇenābhinandan sasmitena yayau hariḥ // BhP_01.10.031 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632936 (0.004): nirīkṣaṇenābhinandan sasmitena yayau hariḥ // BhP_01.10.031 // / ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19324850 (0.061): parebhyaḥ śaṅkitaḥ snehāt prāyuṅkte caturaṅgiṇīm || [BhP 1.10.32] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632943 (0.0): parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm // BhP_01.10.032 // / atha dūrāgatān śauriḥ kauravān virahāturān / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19324862 (0.0): iyaṃ ca tasya praśaṃsām artham evoktam / atha dūrāgatān śauriḥ / kauravān virahāturān | | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632951 (0.0): atha dūrāgatān śauriḥ kauravān virahāturān / / sannivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ // BhP_01.10.033 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19324868 (0.010): saṃnivartya dṛḍha snigdhān / prāyād sva nagarīṃ priyaiḥ || [BhP 1.10.33] ity ukta vākye'pi tādṛg | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632956 (0.004): sannivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ // BhP_01.10.033 // / kurujāṅgalapāñcālān śūrasenān sayāmunān / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632962 (0.005): kurujāṅgalapāñcālān śūrasenān sayāmunān / / brahmāvartaṃ kurukṣetraṃ matsyān sārasvatān atha // BhP_01.10.034 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632969 (0.0): brahmāvartaṃ kurukṣetraṃ matsyān sārasvatān atha // BhP_01.10.034 // / marudhanvam atikramya sauvīrābhīrayoḥ parān / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632976 (0.0): marudhanvam atikramya sauvīrābhīrayoḥ parān / / ānartān bhārgavopāgāc chrāntavāho manāg vibhuḥ // BhP_01.10.035 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632990 (0.0): tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ / / sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā // BhP_01.10.036 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632983 (0.003): ānartān bhārgavopāgāc chrāntavāho manāg vibhuḥ // BhP_01.10.035 // / tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ / | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632998 (0.004): sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā // BhP_01.10.036 // / BhP_01.11.001/0 sūta uvāca | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6365787 (0.034): 'ntar gato hi kiṃ punaḥ / BhP_10.12.040/0 śrī sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2765264 (0.042): sa eva nityātma sukhānubhūty abhi vyudasta māyo 'ntar gato hi kiṃ punaḥ / // BhP_10.12.039 // / BhP_10.12.040/0 śrī sūta uvāca | Bhagavata-Purana 2 (bhp_02u.htm.txt) 7944591 (0.049): BhP_02.10.050/3 bandhutyāganimittaṃ ca yathaivāgatavān punaḥ / BhP_02.10.051/0 sūta uvāca / BhP_02.10.051/1 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19340215 (0.051): ānartān sa upavrajya svṛddhāæ jana padān svakān | | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19545357 (0.051): BhP_12.06.028/0 sūta uvāca / BhP_12.06.028/1 ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6420836 (0.052): BhP_10.89.019/3 puruṣasya padāmbhoja sevayā tad gatiṃ gatāḥ / BhP_10.89.020/0 śrī sūta uvāca / BhP_10.89.020/1 ity etan muni tanayāsya padma gandha | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2645345 (0.053): bandhutyāganimittaṃ ca yathaivāgatavān punaḥ // BhP_02.10.050 // / BhP_02.10.051/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548060 (0.053): BhP_12.09.034/3 tirodhāyi kṣaṇād asya svāśrame pūrva-vat sthitaḥ / BhP_12.10.001/0 sūta uvāca / BhP_12.10.001/1 sa evam anubhūyedaṃ nārāyaṇa-vinirmitam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844575 (0.056): brahma varcasvino bhūyāt purāṇācāryatāstu te // BhP_12.10.037 // / BhP_12.10.038/0 sūta uvāca / evaṃ varān sa munaye dattvāgāt try akṣa īśvaraḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2844044 (0.056): tirodhāyi kṣaṇād asya svāśrame pūrva vat sthitaḥ // BhP_12.09.034 // / BhP_12.10.001/0 sūta uvāca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2841540 (0.056): sarpā anāgaso dagdhā janair diṣṭaṃ hi bhujyate // BhP_12.06.027 // / BhP_12.06.028/0 sūta uvāca / ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2816300 (0.058): puruṣasya padāmbhoja sevayā tad gatiṃ gatāḥ // BhP_10.89.019 // / BhP_10.89.020/0 śrī sūta uvāca | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167956 (0.059): akāraṣīt tataḥ / BhP_01.10.002/0 sūta uvāca / BhP_01.10.002/1 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2632455 (0.059): sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // / BhP_01.10.001 // / BhP_01.10.002/0 sūta uvāca | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19548628 (0.059): BhP_12.10.037/3 brahma-varcasvino bhūyāt purāṇācāryatāstu te / BhP_12.10.038/0 sūta uvāca / BhP_12.10.038/1 evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13173388 (0.060): BhP_01.17.038/0 sūta uvāca / BhP_01.17.038/1 abhyarthitastadā tasmai sthānāni kalaye dadau | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13173498 (0.060): BhP_01.18.001/0 sūta uvāca / BhP_01.18.001/1 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13169223 (0.060): BhP_01.12.003/3 brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ / BhP_01.12.004/0 sūta uvāca / BhP_01.12.004/1 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13166314 (0.062): BhP_01.07.058/3 svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam / BhP_01.08.001/0 sūta uvāca / BhP_01.08.001/1 atha te samparetānāṃ svānām udakam icchatām | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633004 (0.005): ānartān sa upavrajya svṛddhāñ janapadān svakān / / dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva // BhP_01.11.001 // | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19340220 (0.009): ānartān sa upavrajya svṛddhāæ jana padān svakān | / dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva || [BhP 1.11.1] | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633012 (0.0): dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva // BhP_01.11.001 // / sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633019 (0.0): sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā / / dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633027 (0.0): dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ // / BhP_01.11.002 // / tam upaśrutya ninadaṃ jagadbhayabhayāvaham / | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633034 (0.0): tam upaśrutya ninadaṃ jagadbhayabhayāvaham / / pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ // BhP_01.11.003 // | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633039 (0.004): pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ // BhP_01.11.003 // / tatropanītabalayo raverdīpam ivādṛtāḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13910789 (0.019): (page 64) / tatropanīta balayo raver dīpam ivādṛtāḥ | |||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633047 (0.0): tatropanītabalayo raverdīpam ivādṛtāḥ / / ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā // BhP_01.11.004 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13910796 (0.0): tatropanīta balayo raver dīpam ivādṛtāḥ / ātmārāmaṃ pūrṇa kāmaṃ nija lābhena nityadā | | Jnanamrtasara-Samhita (also called Narada-Pancaratra") (jnass01u.htm.txt) 27726452 (0.057): sukhāsīnaṃ susthiraṃ ca sasmitaṃ ca gata-śramam // Jss_1 | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633055 (0.0): ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā // BhP_01.11.004 // / prītyutphullamukhāḥ procurharṣagadgadayā girā / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13910804 (0.0): ātmārāmaṃ pūrṇa kāmaṃ nija lābhena nityadā | / prīty utphulla mukhāḥ procur harṣa gadgadayā girā | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13143606 (0.0): tatra harṣo, yathā prathame (1.11.5) / prīty utphulla mukhāḥ procur harṣa gadgadayā girā | | ||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2633060 (0.005): prītyutphullamukhāḥ procurharṣagadgadayā girā / / pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ // BhP_01.11.005 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13910808 (0.008): prīty utphulla mukhāḥ procur harṣa gadgadayā girā / pitaraṃ sarva suhṛdam avitāram ivārbhakāḥ || [BhP 1.11.4 5] | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13143609 (0.032): prīty utphulla mukhāḥ procur harṣa gadgadayā girā | / pitaraṃ sarva suhṛdam avitāram ivārbhakāḥ || RBhrs_3,2.72 || | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16975694 (0.058): harṣagadgadayā girā BrP_55.9d / harṣagadgadayā girā BrP_157.8d | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 29020668 (0.059): harṣagadgadayā girā LiP_1,41.58b / harṣagadgadayā girā LiP_1,94.11b | Harivamsa (complete) (hv_cumiu.htm.txt) 16499315 (0.064): harṣaklamavimohitāḥ HV_App.I,20.1067b / harṣagadgadayā girā HV_App.I,20.981b | |||||||||||||||