View original HTML file with complete header information
Āryadevasya tannāmanopalabdhagranthabhāgāḥ |
Āryadevasya tannāmanopalabdhagranthabhāgāḥ |
Catuḥ śatikā (Cs) / 1.21. śatruvat yānti te kālā niyamena kṣaṇādayaḥ / |
sarvvathā tena te rāgaḥ śatrubhūteṣu teṣu mā // 21 // |
1.22. viprayogabhayādgehānna nirgacchami [durmmate] / |
[vivicya] nāma kartavyaṃ kuryyāddaṇḍena ko budhaḥ // 22 // |
2.7. śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate / |
pareṇābhibhavo nāma svabhāvasya na yujyate // 32 // |
2.8. agrayāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam / | |
duḥkhadvayena lokoyamahanyahani hanyate // 33 // |
2.9. kalpanāyāḥ sukhaṃ vaśyaṃ vaśyādduḥkhasya kalpanā / |
atosti kiñcit sarvvatra na duḥkhādvalamantaram // 34 // |
2.10. kālo yathā yathā yāti duḥkhavṛddhistatha tathā / / tasmāt kaḍevarasyāsya paravadṛśyate sukham // 35 // |
2.11. vyādhayo'nye ca dṛśyante yāvanto duḥkhahetavaḥ / |
tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ // 36 // |
2.12. sukhasya varddhamānasya yathā dṛṣṭo viparyayaḥ / / duḥkhasya varddhamānasya tathā nāsti viparyayaḥ // 37 // |
3.13. pratināsikayā tuṣṭiḥ syāddhīnāṅgasya kasyacit / |
rāgo'śucipratīkāre puṣpādāviṣyate tathā // 73 // / 3.24. śuci nāma ca tadyuktaṃ vairāgyaṃ yatra jāyate / |
na ca so'sti kvacidbhāvo niyayād rāgakāraṇam // 74 // | | |
3.25. anityamaśubhaṃ duḥkhamanātmeti catuṣṭayam / / ekasminneva sarvāṇi sambharvānta samāsataḥ // 75 // |
4.1. ahaṃ mameti vā darpaḥ sataḥ kasya bhaved bhave / |
yasmāt sarvve'pi sāmānyā viṣayāḥ sarvva dehinām // 76 // |
4.2. gaṇadāsasya te darpaḥ ṣaḍbhāgena bhṛtasya kaḥ / |
jāyate'dhikṛte kāryyamāyattaṃ yatra tatra vā // 77 // / 4.14. ṛṣīṇāṃ ceṣṭitaṃ sarvva kurvīta na vicakṣaṇaḥ / |
hīnamadhyaviśiṣṭatvaṃ yasmātteṣvapi vidyate // 89 // |
4.15. putravat pālito lokaḥ purataḥ pārthivaiḥ śubhaiḥ / |
mṛgāraṇyīkṛtaḥ so'dya kalidharmasamāśritaiḥ // 90 // |
4.16. chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate / |
anyeṣāmapi caurāṇāṃ tat prāgeva na vidyate // 91 // / 4.17. sarvvasvasya parityāgo madyādiṣu na pūjitaḥ / |
ātmano'pi parityāgaḥ kiṃ manye pūjito raṇe // 92 // / 4.23. vipro'pi karmmanā śūdraḥ kena manye na jāyate // 98 // |
4.24. pāpasyaiśvaryyavadrājan saṃvibhāgo na vidyate / |
vidvānnāma parasyārthe kaḥ kuryyādāyatovadhaṃ // 99 // |
4.25. dṛṣṭvā samān viśiṣṭāṃśca parāṃśchaktisamanvitān / |
aiśvāryajanito mānaḥ satāṃ hṛdi na tiṣṭhati // 100 // |
5.1. na ceṣṭā kila buddhānāmasti kācidakāraṇā / |
niḥśvāso'pi hitāyaiva prāṇināṃ saṃpravarttatte // 101 // / śrīḥ // / śrīmate śrīnivāsaparabrahmaṇe namaḥ // |
Āryadevasya tannāmanopalabdhagranthabhāgāḥ |
Catuḥ śatikā (Cs) / 1.21. śatruvat yānti te kālā niyamena kṣaṇādayaḥ / |
sarvvathā tena te rāgaḥ śatrubhūteṣu teṣu mā // 21 // |
1.22. viprayogabhayādgehānna nirgacchami [durmmate] / |
[vivicya] nāma kartavyaṃ kuryyāddaṇḍena ko budhaḥ // 22 // |
2.7. śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate / |
pareṇābhibhavo nāma svabhāvasya na yujyate // 32 // |
2.8. agrayāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam / | |
duḥkhadvayena lokoyamahanyahani hanyate // 33 // |
2.9. kalpanāyāḥ sukhaṃ vaśyaṃ vaśyādduḥkhasya kalpanā / |
atosti kiñcit sarvvatra na duḥkhādvalamantaram // 34 // |
2.10. kālo yathā yathā yāti duḥkhavṛddhistatha tathā / / tasmāt kaḍevarasyāsya paravadṛśyate sukham // 35 // |
2.11. vyādhayo'nye ca dṛśyante yāvanto duḥkhahetavaḥ / |
tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ // 36 // |
2.12. sukhasya varddhamānasya yathā dṛṣṭo viparyayaḥ / / duḥkhasya varddhamānasya tathā nāsti viparyayaḥ // 37 // |
3.13. pratināsikayā tuṣṭiḥ syāddhīnāṅgasya kasyacit / |
rāgo'śucipratīkāre puṣpādāviṣyate tathā // 73 // / 3.24. śuci nāma ca tadyuktaṃ vairāgyaṃ yatra jāyate / |
na ca so'sti kvacidbhāvo niyayād rāgakāraṇam // 74 // | | |
3.25. anityamaśubhaṃ duḥkhamanātmeti catuṣṭayam / / ekasminneva sarvāṇi sambharvānta samāsataḥ // 75 // |
4.1. ahaṃ mameti vā darpaḥ sataḥ kasya bhaved bhave / |
yasmāt sarvve'pi sāmānyā viṣayāḥ sarvva dehinām // 76 // |
4.2. gaṇadāsasya te darpaḥ ṣaḍbhāgena bhṛtasya kaḥ / |
jāyate'dhikṛte kāryyamāyattaṃ yatra tatra vā // 77 // / 4.14. ṛṣīṇāṃ ceṣṭitaṃ sarvva kurvīta na vicakṣaṇaḥ / |
hīnamadhyaviśiṣṭatvaṃ yasmātteṣvapi vidyate // 89 // |
4.15. putravat pālito lokaḥ purataḥ pārthivaiḥ śubhaiḥ / |
mṛgāraṇyīkṛtaḥ so'dya kalidharmasamāśritaiḥ // 90 // |
4.16. chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate / |
anyeṣāmapi caurāṇāṃ tat prāgeva na vidyate // 91 // / 4.17. sarvvasvasya parityāgo madyādiṣu na pūjitaḥ / |
ātmano'pi parityāgaḥ kiṃ manye pūjito raṇe // 92 // / 4.23. vipro'pi karmmanā śūdraḥ kena manye na jāyate // 98 // |
4.24. pāpasyaiśvaryyavadrājan saṃvibhāgo na vidyate / |
vidvānnāma parasyārthe kaḥ kuryyādāyatovadhaṃ // 99 // |
4.25. dṛṣṭvā samān viśiṣṭāṃśca parāṃśchaktisamanvitān / |
aiśvāryajanito mānaḥ satāṃ hṛdi na tiṣṭhati // 100 // |