Pāramitāsamāsaḥ / 1. dānapāramitāsamāsaḥ | ||||||||||||||||||||
Aryasura: Jatakamala 1-15 (ajm_u.htm.txt) 24476687 (0.005): yācñābhitāpena vivarṇitāni prasādayen nārthimukhāni yena // AJm_5.13 // / mātsaryadoṣopacayāya yaḥ syān na tyāgacittaṃ paribṛṃhayed vā / | Aryasura: Jatakamala (bsa032_u.htm.txt) 9286346 (0.005): yācñābhitāpena vivarṇitāni prasādayennārthimukhāni yena // Jm_5.13 // / mātsaryadoṣopacayāya yaḥ syānna tyāgacittaṃ paribṛṃhayedvā / | |||||||||||||||||||
Aryasura: Jatakamala 1-15 (ajm_u.htm.txt) 24476667 (0.054): tan madvidhaḥ kiṃ svid upādadīta ratnaṃ dhanaṃ vā divi vāpi rājyam / | Aryasura: Jatakamala (bsa032_u.htm.txt) 9286326 (0.054): tanmadvidhaḥ kiṃ svidupādadīta ratnaṃ dhanaṃ vā divi vāpi rājyam / | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9282348 (0.017): nirātmake bhedini sārahīne duḥkhe kṛtadhne satatāśucau ca / / dehe parasmāyupayujyamāne na prītimānyo na vicakṣaṇaḥ saḥ // Jm_1.22 // | Aryasura: Jatakamala 1-15 (ajm_u.htm.txt) 24472714 (0.021): nirātmake bhedini sārahīne duḥkhe kṛtaghne satatāśucau ca / / dehe parasmāy upayujyamāne na prītimān yo na vicakṣaṇaḥ saḥ // AJm_1.22 // | |||||||||||||||||||
Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16122683 (0.060): bhayam+ekam+anekebhyas+śatrubhyas+yugapat+sadā / / dadāti tat+ca tena+asti rājan+citram+idam+mahat // VidSrk_41.39 *(1419) // | ||||||||||||||||||||
Visnudharmah (vdhapadu.htm.txt) 1136424 (0.060): devendrarudramarudaśvidivākarāgni __Vdha_094.110 / bhūmyambuvāyugaganaṃ jagatāṃ samuhāṃ__Vdha_094.110 | ||||||||||||||||||||
Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2585346 (0.038): sarvadānam pariśuddhacittena yadaśāṭhayadānaṃ taducyate sarvadānam | | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20696820 (0.045): 13,079.016a guṇavacanasamuccayaikadeśo; nṛvara mayaiṣa gavāṃ prakīrtitas / 13,079.016c na hi param iha dānam asti gobhyo; bhavanti na cāpi parāyaṇaṃ | Brhaspatismrti (brhasp_u.htm.txt) 11230002 (0.054): BP1.14.005b/ vaivāhike krama.āyāte sarva.dānaṃ na (vidyate // / BP1.14.006a/ saudāyika.krama.āyātaṃ śaurya.prāptaṃ ca yad (bhavet / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9141864 (0.054): vyājena bhūṣāderdānaṃ dānamityarthaḥ / / ekamevātra dānapadamuddiśya vidheyobhayātmakam / | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5184089 (0.055): ca pratipan nopalabhyate // nāsāv asti nāpi nāstīti / yad eṣv / asaṃgānutpādāvyayāpramāṇāsaṃkhyātamānālokeṣu jñānam eṣa evābhisaṃbodhaḥ // | Samadhirajasutra (bsu034_u.htm.txt) 28036362 (0.056): dharmadānaṃ dadataḥ || / tatredamucyate / yo hi dānaṃ dādātyagraṃ dharmadānamamatsarī / | Santideva: Siksasamuccaya (sanss15u.htm.txt) 440923 (0.059): nâsti nikrandadānaṃ yāvan nâsti yācanakeṣûpataptadānaṃ nâsty | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371552 (0.060): ato vitastātrapradeśasya vithavatur-nāma dānam asaṃgataṃ nāsti | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2000596 (0.061): kāmamithyācārādunmoko 'sti na vā | (u) nonmoko 'sti | kasmāt | na hyasti | Bodhisattvabhumi (bsa034_u.htm.txt) 24881461 (0.062): mārgasya deśayitā / āhośvit nāstīti / sa nāstīti avagamya nisrāṇamaśaraṇaṃ | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4522373 (0.063): śīlavrataṃ kudṛṣṭipūrvakaṃ veditavyama / śramavaiphalyaṃ tenāniryāṇāt / / nāsti dattaṃ nāstīṣṭaṃ nāsti kṛtaṃ nāsti sucaritaṃ nāsti duścaritamityayaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1984250 (0.063): na pratīte staḥ | asiśastrādi duḥkhaṃ bandhamaraṇādi daurmanasyañca / nāstītyato nāsti duḥkhamiti | yathocyate rūpadhāturanuṣṇāśīta iti | | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4172490 (0.063): sautrāmaṇyāṃ grahe sviṣṭakṛdādyasti na vāsti tat / / śeṣaṇānna surākṣīrayoranyatropayogataḥ // MJaiNy_3,5.5 // | ||||||||
Mahakarmavibhanga (= MKV) (mkarmviu.htm.txt) 13018345 (0.038): duḥkhito bhavati. ucyate. ihaikatyaḥ kalyāṇamitra virahito bhavati. sa / dānaṃ na dadāti. na ca tena kiṃcit pāpakaṃ karma kṛtaṃ bhavati. sa yadā | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3359038 (0.056): tejaso 'pakāraṇatvāt / / kathamapkāraṇatvamityāha / / yasmādabyonistejastasmāttadvā etattejo vāyumāgṛhyāvaṣṭabhya svātmanā | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14629662 (0.061): paramārthasanta ity arthaḥ / kiṃ kāraṇaṃ yasmāt* / sa pāramārthik. .. /// / 2 /// .ītyādinā vyācaṣṭe –vyācakṣate?–– / arthakriyāyogyatā vastuno | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26518083 (0.063): anya ity āha/ katham? na vai sarvalokasākṣikaṃ sukhaṃ śakyaṃ | ||||||||||||||||||
Aryasura: Jatakamala 1-15 (ajm_u.htm.txt) 24474698 (0.058): nidhānatāṃ yāti hi dīyamānam adīyamānaṃ nidhanaikaniṣṭham // AJm_2.50 // | Aryasura: Jatakamala (bsa032_u.htm.txt) 9284342 (0.058): nidhānatāṃ yāti hi dīyamānamadīyamānaṃ nidhanaikaniṣṭham // Jm_2.50 // | |||||||||||||||||||
Aryasura: Jatakamala 1-15 (ajm_u.htm.txt) 24474693 (0.0): loke parasminn iha caiṣa panthāḥ kīrtipradhānasya sukhodayasya // AJm_2.49 / dhanasya niḥsāralaghoḥ sa sāro yad dīyate lokahitonmukhena / | Aryasura: Jatakamala (bsa032_u.htm.txt) 9284337 (0.0): loke parasminniha caiṣa panthāḥ kīrtipradhānasya sukhodayasya // Jm_2.49 / dhanasya niḥsāralaghoḥ sa sāro yaddīyate lokahitonmukhena / | |||||||||||||||||||
Vimalakirtinirdesa (bsu061_u.htm.txt) 23927976 (0.041): dhyānasamādhisamapattiṣvavīcisaṃjñā, saṃsāra udyānanirvāṇasaṃjñā, yācakeṣu / kalyāṇamitrasaṃjñā, sarvasvaparityāge sarvajñatāpūraṇasaṃjñā, duḥśīleṣu | Gandavyuhasutra (bsu016_u.htm.txt) 28622288 (0.061): kalyāṇamitradarśanavāsitayā sataṃtyā, kalyāṇamitrādhiṣṭhānena āśayena, | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6428774 (0.062): ityuktam / sarvaprakāracittasvavidheyīkaraṇam, / kalyāṇamitrādisarvajananamanam, rāgādyabhibhavaḥ, | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26932949 (0.063): kalyāṇamitravacanāvilomasthāyino bodhisatvasya sarvajñatāsannībhavati | / kalyāṇamitravacanāvicikitsakasyāsannībhavanti kalyāṇamitrāṇi | | Gandavyuhasutra (bsu016_u.htm.txt) 28698269 (0.063): sarvabodhisattvacittotpādadṛḍhatā / kalyāṇamitranetrikāḥ / sarvabodhisattvasamudradhāraṇīpratībhānamukhālokāḥ / | ||||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12046395 (0.019): // śīlapāramitāsamāsaḥ // / 3. kṣāntipāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12047121 (0.036): // kṣāntipāramitāsamāsaḥ // / 4. vīryapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12047864 (0.042): // vīryapāramitāsamāsaḥ // / 5. dhyānapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12048969 (0.058): // dhyānapāramitāsamāsaḥ // / 6. prajñāpāramitāsamāsaḥ / puṇyāni dānaprabhṛtīnyamūni prajñāsanāthānyadhikaṃ vibhānti / | |||||||||||||||||
Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19371061 (0.055): asaṃvaro 'pi sarvasattvebhyaḥ sarvakarmapathebhyaśca na tu sarvakāraṇaiḥ, | ||||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5399172 (0.049): bhavati . na ca atra yajādim paśyāmaḥ . kim kāraṇam . tithukā / vyavihitatvāt na prāpnoti . idam iha sampradhāryam . tithuk kriyatām | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24141741 (0.053): pratyupasarjanatve 'pi tadarthaṃ pratyanupasarjanatvāt tadādāniyamābhāvena | Harivamsa, Appendix I. (hv_appau.htm.txt) 552366 (0.056): teṣv ātyayikaśaṃsīṣu $ lokaprāvṛttikeṣv iha / HV_App.I,20.3 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22037924 (0.056): teṣv ātyayikaśaṃsīṣu lokaprāvṛttikeṣv iha / HV_App.I,20.3 / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1407961 (0.057): uktaprakāraṃ divyam amānuṣaṃ (yo ve)tti sa tyaktvā1 dehaṃ punar janma / na gacchati2 / mām eva prāpnotīti / nanu3 caivaṃ śabdaśravaṇamātreṇa4 | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7586582 (0.061): evaṃ ca sati rajjusr̥ḍbhyām ity atra api kutvaṃ prāpnoti / / atha tu na+iṣyate, pratividhānaṃ kartavyam iti // | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5373323 (0.061): catuṣprabhṛtiṣu ṣyaṅ vaktavyaḥ vārāhyāyām na sidhyati . vārāhyāyām na / prāpnoti . kim kāraṇam . catuṣprabhṛtīnām abhāvāt . bhidyate asya svaraḥ | ||||||||||||||
Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6899403 (0.061): 03713 mahāmeghopamaḥ//] [iti uktaś cittotpādaḥ//] | ||||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5399172 (0.049): bhavati . na ca atra yajādim paśyāmaḥ . kim kāraṇam . tithukā / vyavihitatvāt na prāpnoti . idam iha sampradhāryam . tithuk kriyatām | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5373323 (0.056): catuṣprabhṛtiṣu ṣyaṅ vaktavyaḥ vārāhyāyām na sidhyati . vārāhyāyām na / prāpnoti . kim kāraṇam . catuṣprabhṛtīnām abhāvāt . bhidyate asya svaraḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 229500 (0.062): (P_5,2.52) KA_II,384.19 385.13 Ro_IV,135 136 {17/34} tithukā / vyavihitatvāt na prāpnoti . | ||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5387760 (0.022): mādrau vā bhaktiḥ asya madrakaḥ iti eva yathā syāt . vārjyaḥ bhaktiḥ asya / vārjyau vā bhaktiḥ asya vṛjikaḥ iti eva yathā syāt . | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28234305 (0.063): evamagre 'pi/ tat kiṃ karotītyevaṃ rūpam/ taditi/ kiṃ / karotītyevaṃrūpapraśnavākyetyarthaḥ/ nivartakatvamiti/ sambhavatīnti | Saddharmapundarikasutra (bsu036_u.htm.txt) 6593687 (0.064): ca taiḥ sārdhaṃ saṃstavaṃ karoti | na cāṇḍalān na mauṣṭikān na saukarikān | ||||||||||||||||||
Bodhisattvabhumi (bsa034_u.htm.txt) 24851265 (0.032): sarvatīrthikadṛṣṭivivarjitatayā / samādānāparibhraṣṭaṃ śīlaṃ / bodhisattvānāmachidrīkaraṇāvipādanatayā / ityetaddaśākāra śīlaṃ | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4538649 (0.053): catvāri dharmapadāni / tatrānabhidhyāvyāpādamadhiśīlaṃ śikṣāyāḥ / pariśodhanam, ananunayāpratighamukhena śikṣāpadākhaṇḍanāt / | Gandavyuhasutra (bsu016_u.htm.txt) 28609304 (0.054): vitathaparikalpān praśamayitvā bodhisattvaśīle saṃniyojayamānān, / mahākaruṇāśīlaṃ saṃvarṇayitvā tathāgataśīlapratilambhāya | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670064 (0.059): tathā pradhānamapi triguṇaṃ tatsvabhāvatvāt // / 'aviveki'; iti / avivecanaśīlaṃ vyaktam, acetanatvāt / yadvā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6955269 (0.061): 22409 mahāsattvo yathā yathā sattvānāṃ kuśalamūlapariniṣpattir bhavati / 22410 sañcintayātmabhāvasa parigṛhṇāti/ ayaṃ {bodhisattvasya mahāsattvasya | Manjusrimulakalpa (bsu041_u.htm.txt) 11342355 (0.063): maṇḍalācāryaśiṣyatvābhyupagatānāmutpāditabodhicittānāmupoṣadhikānāṃ / sarvabuddhabodhisattvātmāniryātitamūrttīnāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28704202 (0.064): sarvabodhisattvavaśitāsu / tena samupārjitāḥ sarvabodhisattvasaṃbhārāḥ / | ||||||||||||||
Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15042356 (0.039): na kāmadhātau saṃdṛśyate. na rūpadhātau. nārūpyadhātau na saṃskṛtadhātau | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6905595 (0.039): 06308 na rūpadhātau nārūpyadhātāv upapadyante/ api tu buddhakṣetreṇa | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 727997 (0.039): ṣaṇṇām abhijñānāṃ lābhino ye na kāmadhātau na rūpadhātau nārūpyadhātāv | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9800637 (0.039): pratītyasamutpādāṅgeṣu sajjati, na kāmadhātau na rūpadhātau nārūpyadhātau | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15068449 (0.039): kāmadhātau na rūpadhātau nārūpyadhātāv upapadyante, api tu buddhakṣetreṇa | Samadhirajasutra (bsu034_u.htm.txt) 28050910 (0.039): na kāmadhātau na ca rūpadhātāvārūpyadhātau ca na te niviṣṭāḥ / | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12569956 (0.043): viparyāsanīvaraṇadṛṣṭigateṣu pratiṣṭhate / na kāmarūpārūpyadhātau / pratiṣṭhate, nātmadhātau, na sattvadhātau pratiṣṭhate / na | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9815865 (0.046): rūpadhātau dṛśyate, nārūpyadhātau dṛśyate, na saṃskāradhātau dṛśyate, | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 23993181 (0.048): evaṃ tāvat kāmadhātau / / atha rūpadhātāvārūpyadhātau ca kathamityāha / | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4017627 (0.051): aparyāpannaṃ rūpadhātau aparyāpannamārūpyadhātau nāpyatītaṃ na anāgataṃ na | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23106202 (0.053): śīlapāramitayā na kāmadhātau pratitiṣṭhati. na rūpadhātau na arūpyadhātau | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11984173 (0.059): mārgadarśanaprahātavyā. ity evaṃ kāmadhātau ṣaḍ bhavaṃti. yathā kāmadhātau / ṣaḍ evaṃ rūpadhātāv ārūpyadhātau [Tib. 151a] cety aṣṭādaśa bhavaṃti. | |||||||||
Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15042356 (0.003): na kāmadhātau saṃdṛśyate. na rūpadhātau. nārūpyadhātau na saṃskṛtadhātau | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6905596 (0.003): 06308 na rūpadhātau nārūpyadhātāv upapadyante/ api tu buddhakṣetreṇa | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 727997 (0.003): ṣaṇṇām abhijñānāṃ lābhino ye na kāmadhātau na rūpadhātau nārūpyadhātāv | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9800637 (0.003): pratītyasamutpādāṅgeṣu sajjati, na kāmadhātau na rūpadhātau nārūpyadhātau | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15068449 (0.003): kāmadhātau na rūpadhātau nārūpyadhātāv upapadyante, api tu buddhakṣetreṇa | Samadhirajasutra (bsu034_u.htm.txt) 28050910 (0.003): na kāmadhātau na ca rūpadhātāvārūpyadhātau ca na te niviṣṭāḥ / | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 23993181 (0.016): evaṃ tāvat kāmadhātau / / atha rūpadhātāvārūpyadhātau ca kathamityāha / | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23106202 (0.023): śīlapāramitayā na kāmadhātau pratitiṣṭhati. na rūpadhātau na arūpyadhātau | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4017627 (0.025): aparyāpannaṃ rūpadhātau aparyāpannamārūpyadhātau nāpyatītaṃ na anāgataṃ na | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15030019 (0.027): vaśena upapadyate. rūpadhātau vā ārūpyadhātau vā. tat kasya hetoḥ? tathā / hi sa tau dhātau nopalabhate. yo 'pi samāpadyeta yenāpi samāpadyeta tad | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9815861 (0.030): rūpadhātau dṛśyate, nārūpyadhātau dṛśyate, na saṃskāradhātau dṛśyate, | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22401607 (0.033): vastvekadeśapravṛttikāḥ / kāmadhātuvad rūpadhātāvārūpyadhātāvapi śiṣṭāḥ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9799921 (0.033): vaśenopapatsyate kāmadhātau vā rūpadhātau vārūpyadhātau vā. tat kasya / hetoḥ? tathā hi sa tān dhātūn nopalabhate yo 'pi samāpadyeta yena vā | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11984173 (0.034): mārgadarśanaprahātavyā. ity evaṃ kāmadhātau ṣaḍ bhavaṃti. yathā kāmadhātau / ṣaḍ evaṃ rūpadhātāv ārūpyadhātau [Tib. 151a] cety aṣṭādaśa bhavaṃti. | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15030466 (0.036): kāmadhātau na sajjate. rūpadhātau na sajjate. ārūpyadhātau na sajjate. | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18565417 (0.038): aparyāpanna kāmadhātau rūpadhātav / 8 ārūpyadhātau | na tad atītān nānāgatan na pratyutpanna na ca tac | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17249834 (0.040): rūpadhātau na śliṣyate ārūpyadhātāv amanasikāreṇa na kvacic chliṣyate, | ||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12047122 (0.015): 'kṣabhaṅgaḥ // Ps_3.40 // / // kṣāntipāramitāsamāsaḥ // / 4. vīryapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12045300 (0.019): taṃ saṃbuddhāstyāgināmagramāhuryo lokeṣu tyāgamādhitsuragram // Ps_1.61 // / // dānapāramitāsamāsaḥ // / 2. śīlapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12047864 (0.044): vīryavyāpāśrayadṛḍhāḥ puruṣā na syād ataḥ ka iva vīryaparaḥ // Ps_4.44 // / // vīryapāramitāsamāsaḥ // / 5. dhyānapāramitāsamāsaḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6971009 (0.064): 25720 {{na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 792366 (0.064): nāviviktety upaparīkṣate na śīlapāramitā na kṣāntipāramitā na | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15246133 (0.064): bhāvitā, na dānapāramitā śrutā evaṃ na śīlapāramitā na kṣāntipāramitā na | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15257427 (0.064): caritasya kulaputrasya vā kuladuhitur vā na dānapāramitā paripūryate, na / śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā, na | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15266128 (0.064): dānapāramitā pratyarpitā bhavati, na śīlapāramitā na kṣāntipāramitā na | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15272658 (0.064): prajñāpāramitā prajñāyate, na dhyānapāramitā na vīryapāramitā na / kṣāntipāramitā na śīlapāramitā na dānapāramitā prajñāyate. nākāśe rūpaṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9815098 (0.064): yojayati vā viyojayati vā, evaṃ na dānapāramitā na śīlapāramitā na / kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā | |||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316883 (0.059): hantīti yā dharmavipakṣamāyāṃ prāhuḥ sukhaṃ civa vimokṣamāyām / | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316892 (0.0): hantīti yā dharmavipakṣamāyāṃ prāhuḥ sukhaṃ civa vimokṣamāyām / / tasmānna kuryātka iva kṣamāyāṃ prayatnamekāntahitakṣamāyām // Jm_28.29 // | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316826 (0.0): paroparodheṣu sadānabhijñā vyavasthitiḥ sattvavatāṃ manojñā / | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316834 (0.053): paroparodheṣu sadānabhijñā vyavasthitiḥ sattvavatāṃ manojñā / / guṇābhinirvārtitacārusaṃjñā kṣameti lokārthakarī kṛpājñā // Jm_28.26 // | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316841 (0.032): guṇābhinirvārtitacārusaṃjñā kṣameti lokārthakarī kṛpājñā // Jm_28.26 // / alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasapadagryā / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12856768 (0.034): MSS_3092 1 alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balaśaktiragryā / | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316855 (0.0): alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasapadagryā / / vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ // Jm_28.27 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12856776 (0.044): MSS_3092 2 vyāpādadāvānalavāridhārā pratyeha ca kṣāntiranarthaśāntiḥ // | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316865 (0.0): vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ // Jm_28.27 // / kṣamāmaye varmaṇi sajjanānāṃ vikuṇṭhitā durjanavākyabāṇāḥ / | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9316873 (0.0): kṣamāmaye varmaṇi sajjanānāṃ vikuṇṭhitā durjanavākyabāṇāḥ / / prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti // Jm_28.28 // | ||||||||||||||||||||
Santideva: Siksasamuccaya (sanss14u.htm.txt) 5180773 (0.057): na śūnyatāvādī lokadharmaiḥ saṃhriyate 'niśritatvāt | / na sa lābhena saṃhṛṣyāti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26969280 (0.057): yathoktam āryadharmasaṃgītisūtre | na śūnyatāvādī lokadharmaiḥ saṃhriyate / 'niśritatvāt | na sa lābhena saṃhṛṣyāti | alābhena na vimanā bhavati | | |||||||||||||||||||
Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27020852 (0.044): nirabhidheyam etad vākyam iti / sarva-bhāvānāṃ sad-bhāvo1papatter / anityatvam iti bruvatā9nujñātaṃ śabdasyā7nityatvaṃ, tatrā7nupapannaḥ | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5916030 (0.044): sambandhanityatve.'pi.na.samyogavad.anityatvam.bhāvavad.akāraṇatvāt./ | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27020838 (0.048): anityatvā1nupapattiḥ / tasmāt sad-bhāvo1papatteḥ sarvā1viśeṣa-prasaṅga iti | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26490202 (0.060): sādhyasya dharmo 'nityatvaṃ sa tasmin na bhavatīti/ | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27020907 (0.060): nā7nityatva-kāraṇo7papatter anityatvaṃ pratiṣidhyate, yadi pratiṣidhyate | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24246568 (0.060): | evaṃ kṛtakatvādanityāvargatiḥ syāt | atra tvanityatvaṃ kṛtakatve niyata | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27020792 (0.064): aviśeṣaḥ syāt / atha matam anityatvam eva dharmā1nataraṃ / sad-bhāvo1papatti-nimittaṃ bhāvānāṃ sarvatra syād iti, evaṃ khalu vai | ||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3675093 (0.038): tayābubhūsaṃstathā tathā bhavati , natvanyaḥ kaścit paramārthayo 'sti , | Narasimha-Purana (narsipiu.htm.txt) 27391155 (0.038): kaścid āśritakāmadhuk NsP_31.31b / kaścin nāsti nijaḥ prabhuḥ NsP_41.57b | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1945743 (0.038): paravijayāśaktatvāt sabhītiko bhavati | tatra na kaścidasti yaṃ tathāgato | Candrakirti: Prasannapada (canprasu.htm.txt) 25826436 (0.047): nirañjano 'vyakto nirhetukaḥ, kaḥ saḥ? na kaścit saḥ | nāstyeva sa / ityarthaḥ | tasmiṃścāsati tadabhāvādeva upādānamapi nirupādātṛkaṃ nāstīti | Divyavadana (divyav_u.htm.txt) 21645547 (0.047): kasyacidvā datta iti? sa kathayati nāsti kaścidvikrītaḥ/ / 443.008. api tvasti mayā pūjitake 'dhiṣṭhāne 'maṅgalakaḥ kiśorakaḥ | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11294928 (0.048): api ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścin nirvohā / bhavati kaścin neti so 'ntareṇa gotraprabhedaṃ na syāt | phalabhedaś | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4638009 (0.048): upalabhyate kaścinnirboḍhā bhavati kaścinneti so 'ntareṇa gotraprabhedaṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3672175 (0.052): brahmaṇo hi vidyaikarūpasya kathamavidyārūpatā , na cānyaḥ kaścitasti / vastuto jīvādiryasyāvidyā bhavet / anirvācyeyamavidyā , iti cet , | Visnusarma: Pancatantra (vispancu.htm.txt) 21457701 (0.053): sakṛd uktaṃ na gṛhṇāti svayaṃ vā na karoti yaḥ | / yasya saṃpuṭikā nāsti kutas tasya subhāṣitam ||Panc_2.172|| | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27812843 (0.054): astīti bhāṣate kaścit $ kaścinnāstīti bhāṣate & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11786216 (0.054): astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3102211 (0.055): syāt / na khalu tajjātīyatve kaścidviśeṣa iti // / vittokastvāha bhavatu vā kaścidanirūpitarūpo viśeṣaḥ / kiṃ punaranena | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18304370 (0.058): yāsāṃ smṛtīnāṃ sarvathā pramāṇavirodho nāsti tāsāmeva pakṣīkaraṇānna / kaściddoṣa ityāśayaḥ / | Bodhisattvabhumi (bsa034_u.htm.txt) 24881461 (0.058): mārgasya deśayitā / āhośvit nāstīti / sa nāstīti avagamya nisrāṇamaśaraṇaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2000596 (0.058): kāmamithyācārādunmoko 'sti na vā | (u) nonmoko 'sti | kasmāt | na hyasti | Dasabhumikasutram (bsu014_u.htm.txt) 855671 (0.058): virahito bhaviṣyāmīti, ato 'sya durgatibhayaṃ na bhavati / nāsti me / kaścidāśayena sarvaloke samasamaḥ, kutaḥ punaruttara ityato 'sya | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6869248 (0.059): na hi tadā pradīpasya svato vā parato vā viśeṣaḥ kaścidupalabhyate / / sa hyavabhāsyo bhavati yasyāvabhāsakasaṃnidhāvasaṃnidhau ca viśeṣa ātmānaṃ | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5184089 (0.060): ca pratipan nopalabhyate // nāsāv asti nāpi nāstīti / yad eṣv / asaṃgānutpādāvyayāpramāṇāsaṃkhyātamānālokeṣu jñānam eṣa evābhisaṃbodhaḥ // | Gandavyuhasutra (bsu016_u.htm.txt) 28602656 (0.061): antarāpurṇatāṃ ca anuvicintayan / tasya mama kulaputra evaṃ bhavati asti / na punaranyaḥ kaścidiha loke yo 'smānmanāsāgarādvipulataraśca | Divyavadana (divyav_u.htm.txt) 21651162 (0.061): dvādaśavārṣikaṃ bhaktamasti, tena sthātavyam/ / 462.010. yasya nāsti tenānyatra gantavyamiti yataḥ kolenāgantavyamiti/ | |
Gautama: Nyayasutra (nystik_u.htm.txt) 2407656 (0.063): ityarthaḥ / / api ca yathā sato na vināśaḥ evamasato 'pi janma nāsti tathā | ||||||||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12046393 (0.063): śīlam // Ps_2.65 // / // śīlapāramitāsamāsaḥ // / 3. kṣāntipāramitāsamāsaḥ | ||||||||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12047864 (0.039): // vīryapāramitāsamāsaḥ // / 5. dhyānapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12046395 (0.056): // śīlapāramitāsamāsaḥ // / 3. kṣāntipāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12045298 (0.062): // dānapāramitāsamāsaḥ // / 2. śīlapāramitāsamāsaḥ | ||||||||||||||||||
Samghatasutra (bsu045_u.htm.txt) 7825305 (0.048): pratyekabuddhasya dānan dadyād ye trisāhasramahāsāhasryāṃ lokadhātau / sattvāste sarve pratyekabuddhā bhaveyusteṣān sarveṣāṃ dānan dadato yaḥ | Samghatasutra (bsu045_u.htm.txt) 7825332 (0.051): bodhisattvasya dānan dadyād ye trisāhasramahāsāhasryāṃ lokadhātau / sattvāste sarve bodhisattvā bhaveyusteṣāṃ sarveṣāṃ dānan dadato yaḥ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12567462 (0.061): sarvasmiṃstrisāhasramahāsāhasre lokadhātau sattvāḥ, te sarve mārā / bhaveyuḥ, te sarve mahatībhirmāraparṣadbhiḥ sārdhaṃ taṃ bodhisattvaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15263799 (0.061): punar aparaṃ subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve / pratyekabuddhā bhaveyus, tān sarvān pratyekabuddhān kaścid eva kulaputro | Samghatasutra (bsu045_u.htm.txt) 7825279 (0.061): lokadhātau sattvāste sarve 'rhanto bhaveyuḥ teṣāṃ sarveṣāṃ dānan dadato | ||||||||||||||||
Yamasmrti (ys-78_iu.htm.txt) 14710934 (0.050): na śūdrī vṛṣalī bhavet YS78v_27d / na sa tatra viśuddhyati YS78v_9d | Gandavyuhasutra (bsu016_u.htm.txt) 28605954 (0.061): aniketāsamādvayagocaraparamaḥ sarvasaṃjñāvikramaṇajñānamukhaviśuddhaḥ / sarvadikkulabhedadikpratyūhavyūhaḥ lokataladigbhedānivartyaḥ | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7870592 (0.061): jñānadarśanaṃ prāptisākṣātkaraṇam / caturvaiśāradyena suparipūrṇo / 'dhigamaḥ svadharmāṇāṃ yaśca dharmādhigama iti sambandhaḥ / sa katham? | ||||||||||||||||||
Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26959829 (0.050): asaṃbhūtān aniṣpannān annabhinirvṛttān sarvadharmān paśyatīti vistaraḥ || | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17270615 (0.052): svalakṣaṇaśūnyān dharmān jānāti, asadbhutān apariniṣpannan / anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāñ ca dharmalakṣaṇam | Dasabhumikasutram (bsu014_u.htm.txt) 862564 (0.054): sa evaṃsvabhāvān sarvadharmān pratyavakṣemāṇo 'nusṛjan anulomayan | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405297 (0.057): 13. sakhādbhavatīti śrateḥ / 14. śarīrendriyadharmānanurutyate śanayanādīṃ ca karoti | Kasyapaparivartasutra (kasyparu.htm.txt) 9788983 (0.058): 1 prakṛtyā sarvadharmā asaṃkliṣṭān paśyati / ātmadvīpaś ca bhavaty | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233284 (0.059): evaṃdharmeṇa dharmān yojayati. evaṃdharmeṇa dharmān abhiṣyandayan | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6907612 (0.060): 07619 sattvaḥ sarvabuddhadharmāṃś ca paripūrayati/ na ca / sarvabuddhadharmāṃś ca manyate// | Vimalakirtinirdesa (vimkn_u.htm.txt) 9765993 (0.060): 'bhyākhyātāḥ, sarvabuddhadharmāṃś ca pratikrośasi, na cāsi | Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18530097 (0.061): pūrvu[t]athaiva paścān tathopamāṃ janathasarvadharmān* || yathaiva henasya / mahā[n]tu | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535798 (0.062): yā..punaḥ..sarvathā..sarvataḥ..śānta-uditāvyapadeśyadharmānavacchinna7p..sarvadharmānupātin7P..sarvadharmātmaka7P..samāpattiḥ..sā..nirvicārā..+..ity..ucyate...[anupātin] | Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18532466 (0.063): 2545-2 /// + + + || māyopamāṃ jānatha sarvadharmān ya .[ā] .. .īkṣaṃ / pratikṛtīya śunyaṃ pratikṛtiṃ pi so jānati teṣa yādṛśīm evaṃ caraṃto | ||||||||||
madhyantavibhagatika.html 19079265 (0.046): asati śrutavyasane'lpaśrutatvaṃ jñānasambhārasyā'paripūritā āvaraṇam | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3992815 (0.061): eka-niṣṭḥānām eka-dharma-grahaṇa-paryavasitānāṃ śruta-vartmany āgama-mārge | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18489767 (0.061): bhavatīty āha: nayānāṃ naigamādīnām ekaniṣṭḥānām / ekadharmagrahaṇaparyavasitānāṃ śrutavartmany āgamamārge pravṛtteḥ | ||||||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12047122 (0.022): // kṣāntipāramitāsamāsaḥ // / 4. vīryapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12048968 (0.039): Ps_5.79 // / // dhyānapāramitāsamāsaḥ // / 6. prajñāpāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12045299 (0.042): // dānapāramitāsamāsaḥ // / 2. śīlapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12046395 (0.044): // śīlapāramitāsamāsaḥ // / 3. kṣāntipāramitāsamāsaḥ | |||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881684 (0.058): dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ // / MSS_4459 1 ācinvānamahanyahanyahani sākārān vihārakramān | ||||||||||||||||||||
Bodhisattvabhumi (bsa034_u.htm.txt) 24865074 (0.049): ca pūrvako vyādhistayā bhaiṣajyāsevayā vyupaśāmyedanyaścāpūrvo | ||||||||||||||||||||
Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23106857 (0.048): akuśalaiḥ dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23121935 (0.048): viviktaṃ pāpakair akuśalaiḥ dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ / prītisukhaṃ prathamaṃ dhyānaṃ yāvad caturthaṃ dhyānam upasaṃpadya | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23122149 (0.048): viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ / vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya vyāharṣaṃ. evaṃ yāvat | Dasabhumikasutram (bsu014_u.htm.txt) 859786 (0.048): pāpakairakuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25251401 (0.048): viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ / vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharatīyaṃ prathamā | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2030966 (0.048): vivicyaiva kāmairvivicyākuśalai (SSS_406) dharmaiḥ savitarkaṃ savicāraṃ / vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharatīti | (pṛ) | Lalitavistara (bsu022_u.htm.txt) 9852768 (0.048): kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ / prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma / sa | Lalitavistara (bsu022_u.htm.txt) 9887021 (0.048): pāpakairakuśalairdhamaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ | Mahavastu-Avadana (mhvastuu.htm.txt) 18701797 (0.048): savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vihare / | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11216476 (0.048): 72. catvāri dhyānāni / tadyathā savitarkaṃ savicāraṃ vivekajaṃ / prītisukhamiti prathamadhyānam / adhyātmapramodanātprītisukhamiti dvitīyam | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6951395 (0.048): 20921 kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ / vivekajaṃ prītisukhaṃ prathamaṃ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 762138 (0.048): viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ vivekajaṃ / prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati evaṃ dvitīyaṃ tṛtīyaṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17258177 (0.048): viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ / vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17259779 (0.048): (PSP_5:101) savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17260135 (0.048): akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9797513 (0.048): kāmair viviktaṃ pāpakair akuśalair dharmaiḥ sa vitarkaṃ sa vicāraṃ / vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati dvitīyaṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9804203 (0.048): kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ / prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15097143 (0.048): pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15100020 (0.048): savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam (PvsP1 2: 40) | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15109368 (0.048): dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam | |
Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12031544 (0.052): iti. pūrvoktāḥ prītisukhacittaikāgratāḥ. / adhyātmasaṃprasādaś ceti. / caturaṃgaṃ dvitīyam. | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638817 (0.064): sarvāṃśca buddhakṣetraguṇavyūhān paśyanti sma / āścaryaprāptāste | ||||||||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25774202 (0.055): kāṅkṣānurūpavarade karuṇārdracitte sāmrājyasampadabhimānini cakranāthe / / indrādidevaparisevitapādapadme siṃhāsaneśvarī pare mayi saṃnidadhyāḥ // | ||||||||||||||||||||
Mahasahasrapramardani (mspram_u.htm.txt) 24943077 (0.054): māraparṣadaḥ / udgilanī mārabaḍiśasya / uttrāsanī kleśasaṃgrāmāt / | Ratnamālāvadāna (ratnml_u.htm.txt) 12621336 (0.064): sarvakleśān vinirjitvā sarvamāragāṇān api // Rm_19.52{51} // | |||||||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12047865 (0.039): // vīryapāramitāsamāsaḥ // / 5. dhyānapāramitāsamāsaḥ | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12045298 (0.058): // dānapāramitāsamāsaḥ // / 2. śīlapāramitāsamāsaḥ | |||||||||||||||||||
Yaska: Nirukta (niruktau.htm.txt) 9531033 (0.028): ``urukaraṃś.ca.etat.tad.ulūkhalam.ity.ācakṣate.parokṣena/''.iti.ca.brāhmaṇam/ / 9,20: tasya.eṣā.bhavati/ / 9,21: ``yaccidd.hi.tvam.gṛhegṛha.ulūkhalaka.yujyase/ | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10212831 (0.032): 19.11c *adhyakṣara[K.adhyakṣaraṃ]svabhiniviṣṭadhiyo *+api[K.atra] ke cid / 19.11d ānvīkṣikīṣu ca paraṃ padamīhamānāḥ// | RGVEDA 2 (rv_02_u.htm.txt) 18083305 (0.037): RV_02.015.09.1{16} svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyaṃ pra / dabhītimāvaḥ / RV_02.015.09.2{16} rambhī cidatra vivide hiraṇyaṃ so... | Kumaralata: Kalpanamanditika (kukalpmu.htm.txt) 17212725 (0.038): v1 + + + + + + /// .itam anyasmiṃs tāpayitavye 'nyat tāpyata ity atha tena / paṃcātapikena parama .r. + + + + + + + + + + + + + + + + + + + | Patna Dharmapada (dhppat_u.htm.txt) 4684110 (0.046): āttadātthaṃ paraṃ ñāttā sadātthaparamo siyā || | ||||||||||||||||
Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19359976 (0.051): dṛṣṭisvabhāvo 'ṣṭavidhaḥ kliṣṭākliṭaprajñātmakaḥ | śeṣastu na dṛṣṭiḥ | / pāñcavijñānakī prajñā na dṛṣṭiranitīraṇāt // Abhidh d_42 // | Vimalamitra(?): Abhidharmadipa, Karikas only! (vabhdiku.htm.txt) 3629332 (0.062): pāñcavijñānakī prajñā na dṛṣṭiranitīraṇāt // Abhidh-d_42 // | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17868920 (0.019): śiddja sattvātmakatvāt | tathaikāntikasya akhaṇḍitasya sukhasya ca | Bhagavadgita 14 (bhg4c14u.htm.txt) 16037532 (0.019): śiddja-sattvātmakatvāt | tathaikāntikasya akhaṇḍitasya sukhasya ca | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7135285 (0.024): ātmadṛṣṭestu heyatvavyutpādanaṃ manāk sadalamityāśaḍkya nirākaroti na / tviti / / abhyarhitatamam upakāryatamam / / sattvam ātma / | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8383651 (0.032): BhP_07.01.011/2 ya eṣa rājannapi kāla īśitā sattvaṃ / surānīkamivaidhayatyataḥ / BhP_07.01.011/3 tatpratyanīkān asurān surapriyo rajastamaskān | Gautama: Nyayasutra (nystik_u.htm.txt) 2406828 (0.042): na ca tasya satvena gehābhāvaḥ śakyo 'pahnotuṃ yenāsiddho gehābhāvona vā / sattvamapanhūyeta yena sattvamevānapapadyamānaṃ na svātmānaṃ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7011955 (0.046): arthaḥ | tat sattvaṃ tādātmyāpanname evaanyathā naiva manasā cintayituṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28613111 (0.049): sattvahelukasya, na sattvadurbudasya, na sattvaharuṇasya, na / sattvamālutasya, na sattvamailutasya, na sattvakṣayasya, na | ||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12049696 (0.058): yadbodhisattvāḥ pravidarśayanti prajñāprabhāvābhyudayaḥ sa sarvaḥ // / Ps_6.42 // | ||||||||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12049634 (0.058): lokasya duḥkhaṃ praśamatyayatnād rajo mahāmegha iva pravṛṣṭaḥ // Ps_6.38 / prajñāprabhāvopanataḥ sa sarvaḥ prabhāvisāraḥ sugatātmajānām / | ||||||||||||||||||||
Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6930337 (0.060): anyad vijñānam anyā māyā/ vijñānam eva māyā māyaiva vijñānaṃ/ no bhagavann | ||||||||||||||||||||
Siva-Upanisad (sivup_au.htm.txt) 26195585 (0.032): sarva-bhūta-hitā1rthāya % papracche7daṃ mahā-muniḥ // 1.2 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28153705 (0.033): ekasārthe lakṣaṇā/ taddhitārthaḥ sambandhī/ tathā caikasārthaṃsambandhino | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15767238 (0.040): <12322.1/4> nārāyaṇaṃ loka-hitā1dhivāsam !!12322.1! / <12322.2/1> yad-artham ātma-prabhave7ha janma ! | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21963820 (0.049): gadyapadyamayatvāt kavidharmatvāt hitoradeśakatvācca / / tadvi śāstraṇyanudhāvati / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4937859 (0.049): *{1/674: E2: 2,292; E4: 2,95; E5: 2,224; E6: 1,63}* / ekaśabdye parārthavat // MS_1,4.8 // | Samadhirajasutra (bsu034_u.htm.txt) 28050250 (0.051): te kumāra sarve paramasuśīlavanto svahitaiṣicittā abhirata yena bhikṣuḥ / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6570278 (0.052): yadā ca te yakṣa bhavanti tṛptāḥ parasattva khāditva suraudracittāḥ / / parasattvamāṃsaiḥ paritṛptagātrāḥ kalahaṃ tadā tatra karonti tīvram // | Siva-Upanisad (sivup_au.htm.txt) 26199794 (0.052): ratha-yātrāṃ pravakṣyāmi $ śivasya paramā3tmanaḥ & / sarva-loka-hitā1rthāya % mahā-śilpi-vinirmitām // 6.133 // | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28566237 (0.054): svasādṛśyāt kintu vyatikṛta hitatvād api sadā | / asau mallāreṇa prabalayati taṃ veṇu januṣā | Ratnamālāvadāna (ratnml_u.htm.txt) 12593464 (0.055): svātmasatkāralābheṣu parāṇmukhī sunispṛhā / / sarvasatvahitādhāni saṃbuddhadharmacāriṇī // Rm_9.189{77} // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24407727 (0.056): bhagavan yadbhavāṃcchāstā sarvarmahitārthabhṛt / | Dharmakirti: Samtanantarasiddhi. (bsa059_u.htm.txt) 26484255 (0.057): 'nādikālikaikārthagrāhādhyavasāyitvāt / ekahetusambhūtayoḥ / svaparavoijñaptijñānayoḥ vijñaptivenopacāraḥ / [59 64] | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20941040 (0.057): punarapyanumānaṃ dvividham/ sārthaṃ parārthaṃ ca 1 / tatra / paropadeśānapakṣaṃ svārtham/ tatsāpekṣaṃ parārtham/ | Sardulakarnavadana (divav33u.htm.txt) 6649217 (0.058): u15.81ab/.ati .......... nyate agniṃ sudāruṇaṃ/ / u15.81cd/.sarva^loka^hita^arthāya dhyātvā divyena cakṣuṣā/ | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24405025 (0.059): bodhisattvāya vijñāya sarvasattvahitepsave / / śraddhāabhaktiprasannāya saddharmaguṇasādhane // | Samadhirajasutra (bsu034_u.htm.txt) 28015457 (0.061): abhiṣekaprāptā parahita aprameyā vaśitehi bhūmihi ca supratiṣṭhitāḥ / | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641616 (0.063): astitvamekatvamayathārthavattvaṃ parārthamanyatvamakartṛtā ca / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405993 (0.064): 4. soyamubhayatasmāśārajrarātmārthaparārthavā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28215673 (0.064): tasyaupacārikatvamiti/ / yattu / parārthānumānaśabde karmadhārayamāśritya prayojakatārūpalakṣaṇayā | ||
Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12549889 (0.004): na dṛṣṭivipannānām, na māragocaracāriṇām, nātmotkarṣakāṇām, na / parapaṃsakānām, na lābhasatkāragurukāṇām, na pātracīvarādhyavasitānām, na | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3311255 (0.005): atra śrīparaśarabhaṭṭāryaśrīsūktiranusandheyā / ahamidamabhivedmītyātmabittyorvibhede sphurati yadi tadaikyaṃ | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16026890 (0.006): Yāj3.117c/ ātmanas tu jagat sarvam jagataś ca^ātma.sambhavah // / Yāj3.118a/ katham etad (vimuhyāmah sa.deva.asura.mānavam / | Trimsikavijnaptibhasya (sthtvbhu.htm.txt) 1331134 (0.007): uddharṣo harṣaviśeṣaḥ | yena harṣaviśeṣeṇa cittam asvatantrīkriyate tena / tadātmatantrīkaraṇāt paryāttaṃ bhavatīty etad uktañ cetasaḥ paryādānam iti | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1404581 (0.010): 2. sidhatīti / 3. parivrātako / 4. pracatanta eva / 5. yaśca / 6. sākhyāḥ sarva | Gautama: Nyayasutra (nystik_u.htm.txt) 2435787 (0.015): prameyamātmādi manontaṃ parīkṣitaṃ, na punaḥ pravṛtteḥ svarūpaṃ vā kāryaṃ | Lalitavistara (bsu022_u.htm.txt) 9899501 (0.017): evameṣa sarva iti pratyayato jagasya na ca ātma pudgalu na saṃkramako 'sti | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6890025 (0.017): tathāgatasyā / 01109 secanaka ātmabhāvas tenopasaṃkrāntāḥ/ / 01110 atha khalu te devās te ca mānuṣās tābhir divyābhiḥ puṣpadhūpagandha | Larger Prajnaparamita (pplg1__u.htm.txt) 27754289 (0.017): vijñānam iti | tadyathāpi nāma śāradvatīputra ātmātmeti vyavahṛyate sa ca / parigaveṣyamāṇo nopalabhyate | evaṃ satvo jīvaḥ poṣaḥ pudgalo manujo | Vacaspati: Bhamati (vacbhamu.htm.txt) 25534829 (0.019): yadi hyetamityanenānantaroktaṃ cakṣuradhiṣṭhānaṃ puruṣaṃ parāmṛśṭa / tasyātmatvamucyeta tato na bhavecchāyāpuruṣaḥ / | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3443805 (0.025): puruṣaṃ yo 'nusmaret; sa tam evopaiti tadbhāvaṃ yāti, tatsamānāiśvaryo | RGVEDA 8 (rv_08_u.htm.txt) 7307693 (0.026): RV_08.045.07.1{43} yadājiṃ yātyājikṛdindraḥ svaśvayurupa | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531778 (0.042): saṃbhāvyo gocare śabdaḥ pratyayo vā na cānyathā / / na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15821281 (0.043): haraṃ hariṃ vidhātāraṃ yaḥ paśyatyekarupiṇam / / sa yāti paraṃmānandaṃ śāstrāṇāmeṣa viṣvayaḥ // NarP_1,6.49 // | Kasyapaparivartasutra (bsu020_u.htm.txt) 23689813 (0.046): // yathā hi siṅho mṛgarāja kesarī yenecchakaṃ yāti asantrasanto / / evameva śīlaṃśrutajñānasusthito sic yenecchakaṃ gacchati bodhisattvo // | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9400800 (0.052): itaratra tu viṣayamavagamyapi tadantaḥkāreṇa pratipattau / svātmaparatantravikalpabalād viṣayapratipattimutpādayet / | |||||
Gunakarandavyuhasutra (bsu062_u.htm.txt) 24385274 (0.039): vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadastarati vīryamahāplavena / | Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604956 (0.039): vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadas tarati vīryamahāplavena / | |||||||||||||||||||