Kṣaṇabhaṅgasiddhiḥ / / namaḥ samantabhadrāya / / ākṣiptavyatirekā ya vyāptiranvayarūpiṇī / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106007 (0.011): ṃamastārāyai // / ākṣiptavyatirekā yā vyāptiranvayarūpiṇī / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355527 (0.029): (77.4) vyatirekātmikā vyāptir ākṣiptānvayarūpiṇī / vaidharmyavati dṛṣṭānte | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110293 (0.029): vyatirekātmikā vyāptirākṣiptānvayarūpiṇī / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28140681 (0.062): viśeśyānupādāne kevalānvayinyativyāptiḥ/ / vyatirekasahacāreṇāpyanvayavyāptireva gṛhyata iti mate | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106007 (0.011): ṃamastārāyai // / ākṣiptavyatirekā yā vyāptiranvayarūpiṇī / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355527 (0.029): (77.4) vyatirekātmikā vyāptir ākṣiptānvayarūpiṇī / vaidharmyavati dṛṣṭānte | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110293 (0.029): vyatirekātmikā vyāptirākṣiptānvayarūpiṇī / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28140681 (0.062): viśeśyānupādāne kevalānvayinyativyāptiḥ/ / vyatirekasahacāreṇāpyanvayavyāptireva gṛhyata iti mate | |||||||||||||||||
Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355534 (0.0): (77.4) vyatirekātmikā vyāptir ākṣiptānvayarūpiṇī / vaidharmyavati dṛṣṭānte / sattvahetor ihocyate / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106014 (0.0): ākṣiptavyatirekā yā vyāptiranvayarūpiṇī / / sādharmyavati dṛṣṭānte sattvahetorihocyate // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110300 (0.0): vaidharmyavati dṛṣṭānte sattvahetorihocyate // | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4321786 (0.043): baidhamyaivati dṛṣṭānte sattve hetorihocyate // / yatsattat kṣaṇikaṃ yathā ghaṭaḥ santaścāmīvivādāspadībhūtāḥ padārthā iti | |||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4321790 (0.0): baidhamyaivati dṛṣṭānte sattve hetorihocyate // / yatsattat kṣaṇikaṃ yathā ghaṭaḥ santaścāmīvivādāspadībhūtāḥ padārthā iti | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355541 (0.0): sattvahetor ihocyate / / (77.6) yat sat tat kṣaṇikam / yathā ghaṭaḥ / santaś cāmī vivādāspadībhūtāḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110307 (0.0): vaidharmyavati dṛṣṭānte sattvahetorihocyate // / yat sat tat kṣaṇikam / yathā ghaṭaḥ / santaścāmī vivādāspadībhūtāḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106017 (5.960): sādharmyavati dṛṣṭānte sattvahetorihocyate // / yat sat tat kṣaṇikam / yathā ghaṭaḥ / santaśvāmī vivādāspadībhūtā padarthā | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106036 (0.0): yat sat tat kṣaṇikam / yathā ghaṭaḥ / santaśvāmī vivādāspadībhūtā padarthā / hetoḥ parokṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106039 (0.0): hetoḥ parokṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na / śakyate pratipādayitum / hetvābhāsāśca aśiddhaviruddhānaikāntikaprabhedena | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106052 (1.788): śakyate pratipādayitum / hetvābhāsāśca aśiddhaviruddhānaikāntikaprabhedena / trividhāḥ / / tatra na tāvadayamasiddho hetuḥ / yadi nāma darśane darśane nānāprakāraṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106056 (0.0): tatra na tāvadayamasiddho hetuḥ / yadi nāma darśane darśane nānāprakāraṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106064 (0.013): sattvalakṣaṇamuktamāste, arthakriyākārittvaṃ, sattāsamavāyaḥ, / svarūpasattvam, utpādavyayadhrauvyayogitvaṃ, pramāṇaviṣayattvaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106072 (0.039): sattvalakṣaṇamuktamāste, arthakriyākārittvaṃ, sattāsamavāyaḥ, / svarūpasattvam, utpādavyayadhrauvyayogitvaṃ, pramāṇaviṣayattvaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106081 (5.960): svarūpasattvam, utpādavyayadhrauvyayogitvaṃ, pramāṇaviṣayattvaṃ / tadupalambhakapramāṇagocaratvaṃ, vyapadeśaviṣayatvamityādi, tathāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3114665 (0.036): pramāṇavyapadeśaviṣayatvaṃ svaviṣayapratibandhane vyāptam / ataḥ pramāṇe | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106086 (0.0): tadupalambhakapramāṇagocaratvaṃ, vyapadeśaviṣayatvamityādi, tathāpi / kimanenāprastutenedānīmeva niṣṭaṅkitena / yadeva hi pramāṇato nirūpyamāṇaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106094 (1.192): kimanenāprastutenedānīmeva niṣṭaṅkitena / yadeva hi pramāṇato nirūpyamāṇaṃ / kadārthānāṃ sattvamupapannaṃ bhaviṣyati tadeva vayamapi svīkariṣyāmaḥ / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106098 (0.003): kadārthānāṃ sattvamupapannaṃ bhaviṣyati tadeva vayamapi svīkariṣyāmaḥ / / kevalaṃ tadetadarthakriyākāritvaṃ sarvajanaprasiddhamāste tat khalvatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106105 (0.023): kevalaṃ tadetadarthakriyākāritvaṃ sarvajanaprasiddhamāste tat khalvatra / sattvaśabdenābhisandhāya sādhanatvenopāttam / tacca yathāyogaṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3666717 (0.038): tīvraprītilakṣaṇārthakriyākārī ; iti siddhamevārthakriyākāritvam / yat / punarābhāsānāṃ miśraṇe kā sīmā iti ? tatra ucyate yeṣām avirodhaḥ ta | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14755921 (0.054): tathātvenārthakriyākāritvānna punaḥ gaganasyaitatkiñcidghaṭagataṃ | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26176882 (0.061): 08704 yad arthakriyākāri tad eva vastv ity uktam / sa ca viśeṣa eva / | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106114 (0.0): kevalaṃ tadetadarthakriyākāritvaṃ sarvajanaprasiddhamāste tat khalvatra / sattvaśabdenābhisandhāya sādhanatvenopāttam / tacca yathāyogaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106114 (0.0): sattvaśabdenābhisandhāya sādhanatvenopāttam / tacca yathāyogaṃ / pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu pakṣikṛteṣu | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106123 (0.039): pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu pakṣikṛteṣu / pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110317 (0.060): na tāvadasyāsiddhiḥ saṃbhavati, yathāyogaṃ pratyakṣānumānapramāṇapratīte | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106127 (0.0): pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu pakṣikṛteṣu / pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11267768 (0.064): kasmāt ? sarvapramāṇānupalabdheḥ / iha yadasti tatpratyakṣādinā / pramāṇenopalabhyate, tadyathā rūpādi / tataśca tāvadayamātmā na | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106140 (0.0): nāpi viruddhatā,sapakṣīkṛte ghaṭe sadbhāvāt / nanu kathamasya sapakṣatvam, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106151 (0.0): nāpi viruddhatā,sapakṣīkṛte ghaṭe sadbhāvāt / nanu kathamasya sapakṣatvam, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342314 (0.062): pūrvvāparayoḥ kālayorekaḥ pratisandhātāsti kṣaṇabhaṅgabhaṅgaprasaṅgāt / / kāraṇābhāve tu kāryyābhāvapratītiḥ svasambedanavādino | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107082 (0.062): pūrvāparayoḥ kālayorekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt / / kāraṇābhāve tu kāryābhāvapratītiḥ svasaṃvedanavādino | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106158 (0.0): pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ / na hyasya pratyakṣataḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110262 (0.058): vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam / ataḥ / kṣaṇabhaṅgasiddhiritisthitam // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107044 (0.061): sattvahetoranaikāntikatvasyābhāvādataḥ sādhanāt / kṣaṇabhaṅgasiddhiranavadyeti // | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106167 (0.0): kṣaṇabhaṅgasiddhiḥ, tathātvenāniścayāt / nāpi / sattvānumānataḥ,punarnidarśanāntarāpekṣāyāmanavasthānaprasaṅgāt / na | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 450196 (0.049): karaṇatvādanupalabdherapyabhāvatvenānupalabdhyantarāpekṣāyāmanavasthāprasaṅgācca | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18349304 (0.061): nacāsāvapyevaṃvidha eva / / tasyāpi sahakāryantarāpekṣāyāmanavasthāprasaṅgāt / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106176 (0.029): cānyadanumānamasti / saṃbhave vā tenaiva pakṣe 'pi kṣaṇabhaṅgasiddheralaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106184 (0.0): sattvānumāneneti cet / / ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342263 (0.052): kaścidarthabhedaḥ tadevaṃ viparyyayabādhakapramāṇamantareṇāpi / prasaṅgaprasaṅgaviparyyayahetudvayabalāt anvayarūpavyāptisidvau | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106191 (0.0): ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭasya / kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaramasti / tathā hi ghaṭo vartamānakṣaṇe | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541756 (0.051): tatra..dharmasya..dharmiṇi..vartamānasya..+..eva..+..adhvan-sv..atītānāgatavartamāna7P..bhāvānyathātvam..bhavati..na..tu..dravyānyathātvam. | Gautama: Nyayasutra (nystik_u.htm.txt) 2418729 (0.063): atītānāgatavyapavṛktavarttamānakriyāvyaṅnyaḥ kālo 'sti sadā nityānāṃ yato | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1978370 (0.063): (SSS_175) tadeva cittamatītānāgāmīryāpathaprabhedañca karoti | yathā sa | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15247472 (0.064): evam etat sugata, prajñāpāramitayā bhagavan satkṛtayā gurukṛtayā mānitayā / pūjitayā atītānāgatapratyutpannā buddhā bhagavantaḥ satkṛtā gurukṛtā | |||||||||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 416443 (0.013): sthirāsthiravicārāt | taccālīkaṃ vā, ākāro vā, bāhyaṃ vastu veti trayaḥ / (2) pakṣāḥ | tatra na prathama pakṣaḥ taddhi tāvadanubhabādeva tathā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3103258 (0.013): iti trayaḥ pakṣāḥ / / na tāvat prathamapakṣaḥ / deśakālasvabhāvabhinnānāṃ sarveṣāṃ dvayaṇukānāṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106213 (0.031): tāmevārthakriyāṃ kuryāt, anyāṃ vā, na vā kāmapi kriyāmiti trayaḥ pakṣāḥ // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145294 (0.055): prāṇanakriyākartṛtvāddhi prāṇaḥ prāṇatītyucyate nānyāṃ kriyāṃ kurvan / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14599168 (0.057): cintyatvam ity āha arthakriye[58.28]ti | kaiścintanīyatvam ity āha / tadarthibhi[58.29]r iti | tām arthakriyām arthayantīti tathā taiḥ | | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322997 (0.058): vā, na vā kvacidapīti trayaḥ pakṣāḥ / / prathamapakṣe 'vastuno na dharmmitvaniṣedhaḥ / dharmmitvābhāvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111469 (0.058): dharmitvābhāvaḥ kimavastuni vidhīyate, anyatra vā, na vā kvacidapīti / trayaḥ pakṣāḥ / / prathamapakṣe 'vastuno na dharmitvaniṣedhaḥ, dharmitvābhāvasya dharmasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101001 (0.063): bhūto 'hetuko veti trayaḥ pakṣāḥ / na tāvadādyaḥ pakṣaḥ, svātmani | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356702 (0.064): trayaḥ pakṣāḥ / / (82.6) prathamapakṣe 'vastuno na dharmitvaniṣedhaḥ / dharmitvābhāvasya | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106222 (0.0): tāmevārthakriyāṃ kuryāt, anyāṃ vā, na vā kāmapi kriyāmiti trayaḥ pakṣāḥ // / nātra prathamaḥ pakṣo yuktaḥ, kṛtasya karaṇāyogāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18318630 (0.054): khyātyādikāmayoḥ spardhāvatorvādānupapatteḥ / / na dvitīyaḥ / / anavasthāpātāditi cenna / | Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15578037 (0.056): dvitīyo vibhāga evābhyupagamyate 'vaināśikerna tṛtīyastadviṣaya | Gautama: Nyayasutra (nystik_u.htm.txt) 2435657 (0.063): pramāṇenāviṣayīkṛtamakṛtam pratyuta pratyakṣāgamaviruddhamiti yāvat / / tasyābhyāgapro 'bhyupagamastatprasaṅgādityarthaḥ / | |||||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341825 (0.030): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106231 (0.033): atha dvitīyo 'bhyupagamyate, tadidamatra vicāryatām / yadā ghaṭo / vartamānakṣaṇabhāvi kāryaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kārye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341851 (0.050): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106593 (0.052): na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341591 (0.055): atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo / varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106240 (0.0): vartamānakṣaṇabhāvi kāryaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kārye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342129 (0.030): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341835 (0.044): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341862 (0.045): sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341583 (0.050): yathā antyā kāraṇasāmagrī svakāryyaṃ / / atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106631 (0.052): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341788 (0.054): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca / atītānāgatakṣaṇabhāvikāryyaṃ janayati / tato na jananavyavahārayogyaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106894 (0.055): vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106604 (0.059): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi / kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106250 (0.060): vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt | |||||||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3993099 (0.053): pratidvandvinā nivartanād, yādṛcchikatvāc ca nâvaśyaṃ-bhāvi | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6239877 (0.055): kaṇṭakatvenāropyamāṇatvaṃ yathāpi pādabhedakāryyakatve / 'nāropyamāṇasyetyarthaḥ / / tathāca tatkāryyanirvāhakatvaṃ yatastasyāropyamāṇamatastasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106240 (0.056): vartamānakṣaṇabhāvi kāryaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kārye / śakto 'śakto vā / yadi śaktastadā | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18324884 (0.057): sakartṛkatvaniyame sthite prāgabhāvasya niyatapūrvabhāvitvena / viśvakāraṇatvaṃ siddhayan kartṛtayaiva setsyatīti vaktavyam / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20967839 (0.057): ityarthaḥ// etāvateti// bhāvapramāvyatirekanimittatvamātre 3 ca bhāvi 4 / pramāvyatirekaṃ pratyasādhāraṇakāraṇatvamāśrayābhāvajñānānāmastītyarthaḥ/ | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106260 (0.0): vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt / / tatrāpi śaktatvāt / śaktasya ca kṣepāyogāt / anyathā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106267 (0.0): / tatrāpi śaktatvāt / śaktasya ca kṣepāyogāt / anyathā / varttamānakṣaṇabhāvino 'pi kāryasyākaraṇaprasaṅgāt / pūrvāparakālayorapi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106275 (0.0): varttamānakṣaṇabhāvino 'pi kāryasyākaraṇaprasaṅgāt / pūrvāparakālayorapi / śaktatvenāviśeṣāt / samarthasya ca sahakāryapekṣāyā ayogāt / athāśaktaḥ, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106286 (0.0): śaktatvenāviśeṣāt / samarthasya ca sahakāryapekṣāyā ayogāt / athāśaktaḥ, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344092 (0.014): śaktāśaktatvavirudvadharmmādhyāsādbhinna eva / nanu bhavatu | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108883 (0.019): śaktāśaktatvaviruddhadharmādhyāsād bhinna eva // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344212 (0.057): paridṛśyamānaḥ śaktāśaktatvādirvirudvadharmmādhyāso na ghaṭāderbhedaka iti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344330 (0.057): kimāyātamekakāryyamprati śaktāśaktatvayoḥ / parasparapratiyoginīrvirudvayordharmmayoḥ / etayorapi punaravirodhe | Arcata: Hetubindutika (arhebt2u.htm.txt) 12104584 (0.062): cet | śaktāśaktatayā tarhyekatraiva kārye bhedaprasaṅga | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17317834 (0.062): cet | śaktāśaktatayā tarhy ekatraiva kārye bhedaprasaṅgaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108897 (0.062): śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ / tathāpi na tato bhedaḥ | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106288 (0.016): tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṃso | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106299 (0.0): ghaṭasya durvāraprasaraḥ syāt / / nāpi tṛtīyaḥ pakṣaḥ saṅgacchate, śaktasvabhāvānuvṛttereva / yadā hi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106302 (0.027): nāpi tṛtīyaḥ pakṣaḥ saṅgacchate, śaktasvabhāvānuvṛttereva / yadā hi / śaktasya padārthasya vilambo 'pyasahyastadā dūrotsāritamakaraṇam / anyathā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106314 (0.0): śaktasya padārthasya vilambo 'pyasahyastadā dūrotsāritamakaraṇam / anyathā / vārtamānikasyāpi kāryasyākaraṇaṃ syādityuktam / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106317 (5.960): vārtamānikasyāpi kāryasyākaraṇaṃ syādityuktam / / tasmād yad yadā yajjananavyavahārapātraṃ tattadā tat kuryāt / akurvacca na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341572 (0.046): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayatyeva / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106344 (0.046): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342016 (0.047): prativastu yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342044 (0.047): prativastu tannyāyopanyāsaprayāsabhīruḥ sa ttvekatradharmmiṇi yadyadā / yajjananavyavahārayogyaṃ tattadā tajjanayatītyādinyāyena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106785 (0.047): yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṃ tattadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106811 (0.047): yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106331 (0.024): tasmād yad yadā yajjananavyavahārapātraṃ tattadā tat kuryāt / akurvacca na / jananavyavahārabhājanam / tadevamekatra kārye samarthetarasvabhāvatayā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106338 (0.0): jananavyavahārabhājanam / tadevamekatra kārye samarthetarasvabhāvatayā / pratikṣaṇaṃ bhedād ghaṭasya sapakṣatvamakṣatam // | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106348 (0.0): pratikṣaṇaṃ bhedād ghaṭasya sapakṣatvamakṣatam // / atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342018 (5.960): prativastu yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342046 (5.960): prativastu tannyāyopanyāsaprayāsabhīruḥ sa ttvekatradharmmiṇi yadyadā / yajjananavyavahārayogyaṃ tattadā tajjanayatītyādinyāyena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106787 (5.960): yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṃ tattadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106813 (5.960): yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341543 (0.046): vārttamānikasyāpi kāryyasyākaraṇaṃ syāt ityuktaṃ / tasmād yad yadā / yajjananavyavahārapātraṃ, tattadā tat kuryyāt / akurvvacca na | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106315 (0.046): vārtamānikasyāpi kāryasyākaraṇaṃ syādityuktam / / tasmād yad yadā yajjananavyavahārapātraṃ tattadā tat kuryāt / akurvacca na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341793 (0.048): atītānāgatakṣaṇabhāvikāryyaṃ janayati / tato na jananavyavahārayogyaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106562 (0.048): cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | Arcata: Hetubindutika (arhebt2u.htm.txt) 12091507 (0.052): prāgapi tatkāryaṃ na kuryāditi? | prayogaḥ yad yadā yajjananasvabhāvaṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17304832 (0.052): prācyarūpābhedādhyavasāyāt, tataḥ kim iti prāg api tatkāryaṃ na kuryād / iti? | prayogaḥ yad yadā yajjananasvabhāvaṃ tat tadā tajjanayaty eva | | Arcata: Hetubindutika (arhebt2u.htm.txt) 12091551 (0.058): tasmānna tajjananasvabhāvamiti | viparyayaprayogaḥ yad yadā / yajjananasvabhāvaṃ nirvartyaṃ kāryaṃ na janayati na tat tadā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17304875 (0.059): tajjananasvabhāvam iti | viparyayaprayogaḥ yad yadā / yajjananasvabhāvaṃ(va) nirvarttyaṃ kāryaṃ na janayati na tat tadā | ||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106362 (0.0): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva / / yathā antyā kāraṇasāmagrī svakāryam / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341837 (0.016): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341863 (0.027): sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14615501 (0.028): yajjanasamarthaṃ tat tadā janayaty eva yathā antyā kāraṇasāmagrī | | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341788 (0.029): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca / atītānāgatakṣaṇabhāvikāryyaṃ janayati / tato na jananavyavahārayogyaḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342129 (0.032): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106250 (0.032): vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106632 (0.040): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106605 (0.042): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi / kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106557 (0.047): hetuḥ / na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe / cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341465 (0.050): tadidamatra vicāryyatām / yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti / tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto 'śakto vā / yadi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106893 (0.050): vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | |||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341621 (0.0): vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341831 (0.0): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341858 (0.0): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106372 (0.0): atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo / vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106392 (0.0): vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106600 (0.0): na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106627 (0.0): atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342124 (1.788): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106890 (0.037): tadetat taralabuddhivilasitam / tathā hi uktametad / vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341782 (0.044): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341458 (0.055): tadidamatra vicāryyatām / yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti | Tarkarahasya (tarkrsau.htm.txt) 24346384 (0.058): [559]na ca --- naṣṭādeva tasmādutpattiḥ | kāryasya dvitīyakṣaṇabhāvitvāt | / na ca kāryakāle kāraṇānuvṛttyā ? kiñcinniṣpannatvāt kāryasya | | |||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106386 (0.0): vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti / svabhāvahetuprasaṅgaḥ / asya ca | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357170 (0.023): dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyam asti tadā | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323472 (0.024): / tathā hi yadi tasya prathame kṣaṇe / dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323485 (0.028): dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā / prathamakṣaṇabhāvikāryyavat dvitīyādikṣaṇabhāvyapi kāryyaṃ kuryyāt / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14615556 (0.032): kṛtakatvenābhimatakāryakaraṇarūpaś cākṣaṇiko dvitīyādikṣaṇa iti / svabhāvahetuprasaṅgam e^2va darśayati | anayoś ca prasaṅgahetvor | Tarkarahasya (tarkrsau.htm.txt) 24346383 (0.044): [559]na ca --- naṣṭādeva tasmādutpattiḥ | kāryasya dvitīyakṣaṇabhāvitvāt | / na ca kāryakāle kāraṇānuvṛttyā ? kiñcinniṣpannatvāt kāryasya | | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342069 (0.047): tadevamekārthakāriṇo ghaṭasya dvitīyādikṣaṇabhāvikāryyāpekṣayā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341659 (0.048): kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya / darśanāditi cet / na / dvividho hi samarthavyavahāraḥ pāramārthikaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106430 (0.048): kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14615505 (0.049): yajjanasamarthaṃ tat tadā janayaty eva yathā antyā kāraṇasāmagrī | / dvitīyādikṣaṇabhāvitvenābhimatakāryajanasvarūpaś cākṣaṇikaḥ prathamakṣaṇa | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357181 (0.050): prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyam api (?) kāryaṃ kuryāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111950 (0.050): prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyapi kāryaṃ kuryāt, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341854 (0.052): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342124 (0.053): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341827 (0.054): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14615514 (0.062): dvitīyādikṣaṇabhāvitvenābhimatakāryajanasvarūpaś cākṣaṇikaḥ prathamakṣaṇa / iti svabhāvahetuprasaṅgaṃ sūcayati | nāpi yugapat [148.21] | | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344007 (0.063): yadi kāraṇasyottarakāryyakārakatvamabhyupagamya kāryyasya / prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ / yadā tu kāraṇasya | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14615479 (0.064): dvitīyādikṣaṇabhāvitvenābhimatakāryakārakasya tadaikakriyākale, | |||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341598 (0.0): varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341831 (0.0): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341858 (0.0): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle / sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106370 (0.0): vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106395 (0.0): vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106600 (0.0): na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106627 (0.0): atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341782 (0.044): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106396 (0.019): vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi / parābhyupagamamātrataḥ siddhatvādasiddhistāvadasaṃbhavinī / | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322116 (0.046): sādhyadharmmiṇi pramāṇasidvatvāt, parābhyupagamasidvatvābhāvāt, | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106414 (0.0): nāpi viruddhatā, sapakṣe 'ntyakāraṇasāmagryāṃ sadbhāvasaṃbhavāt / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106420 (0.0): nāpi viruddhatā, sapakṣe 'ntyakāraṇasāmagryāṃ sadbhāvasaṃbhavāt / / nanvayaṃ sādhāraṇānaikāntiko hetuḥ / sākṣādajanake 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099813 (0.063): prameyatvādivat sādhāraṇānaikāntiko hetuḥ / / nanu vṛkṣādayaḥ pakṣīkṛtāḥ / kathaṃ tairvyabhicāraḥ / trividho hi | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106431 (0.0): nanvayaṃ sādhāraṇānaikāntiko hetuḥ / sākṣādajanake 'pi / kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341683 (0.035): jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttaṃ / tasya ca / kuśūlādyavasthita vījādau kāraṇakāraṇatvāt | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341953 (0.044): sādhyāviśiṣṭatvamabhidhātumucitaṃ / samarthavyavahāragocaratvābhāvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106721 (0.044): sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341611 (0.048): dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106384 (0.048): dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106438 (0.0): kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya / darśanāditi cet / na / dvividho hi samarthavyavahāraḥ pāramārthika | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106451 (0.0): darśanāditi cet / na / dvividho hi samarthavyavahāraḥ pāramārthika / aupacārikaśca / tatra yatpāramārthikaṃ jananaprayuktaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344038 (0.041): kāraṇasyāpyuttarakāryyajanakatvaṃ vastuto 'sambhavi tadā / prasaṅgasādhanamidaṃ / jananavyavahāragocaratvaṃ hi jananena vyāptamiti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108830 (0.041): kāraṇasyāpyuttarakāryajanakatvaṃ vastuto 'sambhavi tadā / prasaṅgasādhanamidam / jananavyavahāragocaratvaṃ hi jananena vyāptamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341742 (0.047): jananādanyannimittamupalabhyate / tadanvayavyatirekānuvidhānadarśanāt / / yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106513 (0.047): jananādanyannimittamupalabhyate, tadanvayavyatirekānuvidhānadarśanāt / / yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106536 (0.055): jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ / jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddheranavadyo | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341766 (0.058): jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivarttamānaṃ / jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisidveranavadyo | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341949 (0.064): sādhyāviśiṣṭatvamabhidhātumucitaṃ / samarthavyavahāragocaratvābhāvasya / sādhyatvāt / kāraṇatvasamarthavyavahāragocaratvayośca bṛkṣaśiṃśapayoriva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106717 (0.064): sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya / sādhyatvāt / kāraṇatvasamarthavyavahāragocaratvayośca vṛkṣaśiṃśapayoriva | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106459 (0.0): jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttam / tasya ca / kuśūlādyavasthitabījādau | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106423 (0.035): nanvayaṃ sādhāraṇānaikāntiko hetuḥ / sākṣādajanake 'pi / kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106467 (0.0): kuśūlādyavasthitabījādau / kāraṇakāraṇatvādaupacārikajananavyavahāraviṣayabhūte saṃbhavābhāvāt kutaḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106475 (0.024): na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvāt / tathā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106467 (0.027): kāraṇakāraṇatvādaupacārikajananavyavahāraviṣayabhūte saṃbhavābhāvāt kutaḥ / sādhāraṇānaikāntikatā / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24550972 (0.042): syāt | aniyatasattāniścaye tu sādhāraṇānaikāntika, / sandigdhavipakṣavyāvṛttikaḥ, sandigdhānavayo 'siddhavyatireko vā syāt | | Panditasoka: Samanyadusanadikprasarita (bsa0555u.htm.txt) 16535581 (0.042): vipakṣavṛttyadarśanāt / asapakṣe sambhavānupalambhāt / / sādhāraṇānaikāntikatā mābhūta / sandigdhavipakṣavyāvṛttikatā tu | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344611 (0.043): sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekatvādvā / yathā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109408 (0.043): nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt / sandigdhavyatirekitvād vā / yathā hīdaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3092843 (0.045): sandigdhavyatirekitvādanaikāntikī / sandigdhavyatirekitvaṃ tu | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099758 (0.051): tadevaṃ viparyayabādhakapramāṇābhāvādavyāpterasiddheḥ / sandigdhavipakṣavyāvṛttikatvādanaikāntikaḥ kāryatvalakṣaṇo hetuḥ // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3093577 (0.052): dvitīyastu sandigdhavyatirekitvādanaikāntikaḥ / tathā / yathānumitabhāvitavahniviṣayaviśadajñānamiti dṛṣṭānto 'pyasaṃbhavīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099309 (0.057): sandigdhavipakṣavyāvṛttikatvādanaikāntikam // / atra vācaspatiḥ prāha | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3120979 (0.057): vyāpterasiddheḥ sandigdhavyatirekitvāt / na cāsya viparyaye vṛttiśaṅkā | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 995190 (0.059): bādhakapramāṇābhāvānnāstyanaikāntikatvamapi / sapakṣe sattvānnāsti | Apohasiddhi (bsa0551u.htm.txt) 18523671 (0.060): ca nāstiteti / sandigdhavyatirekitvādanaikāntikambhāvābhāvasādhāraṇyamanyathāsiḍvaṃ veti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101963 (0.060): pratipāditam / sandigdhavipakṣavyāvṛttikatvādanaikāntikamidaṃ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24545655 (0.060): ity ayam api bhaviṣyati | na ca sādhyam iti sandigdhavipakṣavyāvṛttir / anaikāntika eveti || / anaikāntikaśabdasya vyuptattim āha eka iti | eka iti bruvann ekas | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3104706 (0.062): ca nāstiteti sandigdhavyatirekitvādanaikāntikaṃ bhāvābhāvasādhāraṇyam, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101477 (0.063): sandigdhavipakṣavyāvṛttikatvādanaikāntikaṃ kāryatvam / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24519454 (0.064): cāsapakṣatvāt | tatra varttamānasya sādhāraṇānaikāntikatvān na / tadabhāvadoṣaḥ, anyaviruddhayoś ca svarūpakathanena tadasapakṣatvapakṣokto | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1006421 (0.064): tāvaducyate, tadā heturayamanaikāntikaḥ sādhyaviparītabādhakapramāṇābhāvāt | ||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106482 (0.0): na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvāt / tathā | Tarkabhasa (bsa072_u.htm.txt) 16554403 (0.052): nāpi viruddhaḥ, sapakṣe bhāvāt / na cānaikāntaḥ, sādhyaviparyaye / bādhakapramāṇasadbhāvāt / tathāhi kārya tāvat buddhimataḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099753 (0.054): tadevaṃ viparyayabādhakapramāṇābhāvādavyāpterasiddheḥ / sandigdhavipakṣavyāvṛttikatvādanaikāntikaḥ kāryatvalakṣaṇo hetuḥ // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342101 (0.060): sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyyaye / bādhakapramāṇabalābdyāptisiddhistasya copanyāsavārttāpi nāsti tatkathaṃ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1006421 (0.062): tāvaducyate, tadā heturayamanaikāntikaḥ sādhyaviparītabādhakapramāṇābhāvāt | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106484 (0.0): hīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptamiti | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7151881 (0.051): api ca yadyavastuno niṣedhavyavahāragocaratvam, vidhivyavahāraviṣayatāpi | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10648372 (0.063): na ca śakyajñāne niyataviṣayatvameva śakyatvaṃ vyavahārānumita | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106499 (0.0): sarvajanānubhavaprasiddham / na cedaṃ nirnimittam, / deśakālasvabhāvaniyamābhāvaprasaṅgāt / na ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099009 (5.960): ca na kāryaṃ buddhimatparityāgāt ahetukameva bhavatīti saṃbhāvyam, / deśakālasvabhāvaniyamābhāvaprasaṅgāt / nāpi buddhimato 'nyasmādeva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101027 (0.013): svīkṛta iti na kaścidvivādaḥ / ahetukatve tu / deśakālasvabhāvaniyamābhāvaprasaṅgādityasaṅgataḥ svābhāvikaḥ saṃbandhaḥ // | Arcata: Hetubindutika (arhebt2u.htm.txt) 12089367 (0.031): na sambhavatyeva, niyāmakaṃ hetumantareṇa deśakālasvabhāvaniyamāyogāt | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17302587 (0.031): eva, niyāmakaṃ hetum antareṇa deśakālasvabhāvaniyamāyogāt | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445400 (0.036): iti yujyate / ahetukatve hi bhāvānāṃ deśakālaniyamābhāvaprasaṅgaḥ syāt, | Tarkabhasa (bsa072_u.htm.txt) 16554772 (0.038): athāhetukaḥ, tadā deśakālasvabhāvaniyamābhāvādatīvāsaṅgataḥ | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106508 (0.0): deśakālasvabhāvaniyamābhāvaprasaṅgāt / na ca / jananādanyannimittamupalabhyate, tadanvayavyatirekānuvidhānadarśanāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3119726 (0.037): buddherghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt | Gautama: Nyayasutra (nystik_u.htm.txt) 2438818 (0.039): tajjātīyasya / tadanvayavyatirekānuvidhānadarśanādadṛṣṭānvayavyatirekānuvinadhānamapi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3102139 (0.040): tadanvayavyatirekānuvidhānadarśanādadṛṣṭānvayavyatirekānuvidhānamapi | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470872 (0.042): sukhādyapi na syāditi tadanvayavyatirekānuvidhānāt sukhādestatkāryatvam / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24221079 (0.042): bhavati yasmājjñānasyaivānvayavyatirekānuvidhānād rūpādidarśane | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9634459 (0.048): kāryaṃ hi kāraṇamantareṇa na saṃbhavatīti tadanvayavyatirekānuvidhānāt | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,2 (vnyps42u.htm.txt) 12140226 (0.050): anye tu atra dhībhedabāddhyaparihārau matvā tadidamaṃśayostadaṃśe / saṃskārānvayavyatirekānuvidhānadarśanāt parokṣarūpatayā idamaṃśe ca | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881195 (0.054): guṇavattvamapi nāsti, guṇānāṃ tadanvayavyatirekānuvidhāyitvāt / / asti cet ? kathaṃ noktaṃ rasavantāviti viśeṣaṇam / | Gautama: Nyayasutra (nystik_u.htm.txt) 2438764 (0.054): buddhimadanvayavyatirekānuvidhānaṃ viśeṣa āho taddarśanam / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 4, (jsbh2-4u.htm.txt) 1054685 (0.056): nimittatvaṃ ca svānvayavyatirekānuvidhāyyavaśyānuṣṭhānavattvam / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3100931 (0.060): kasyacitkāraṇaṃ kāryaṃ ca kiñcidityatrāpi nātiprasaṅgāvatāraḥ / bhede sati / tadanvayavyatirekānuvidhānalakṣaṇasya kāryakāraṇabhāvasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19468806 (0.063): tāvacchabdenedamabhidhatte yeṣāṃ kṣityādīnāmanvayavyatirekānuvidhāyi / kāryamupalabhyate, tatra katamadīśvaraṃ bhavānācaṣṭe? na ca | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20915873 (0.064): anvayeti// bhojanādau sati tṛptyādi tadabhāve tadabhāva / ityanvayavyatirekānuvidhāyitvajñānamityarthaḥ/ anyonyeti// | |||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106513 (0.0): jananādanyannimittamupalabhyate, tadanvayavyatirekānuvidhānadarśanāt / / yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341675 (0.047): aupacārikaśca / tatra yatpāramārthikam jananaprayuktaṃ / jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttaṃ / tasya ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106446 (0.047): aupacārikaśca / tatra yatpāramārthikaṃ jananaprayuktaṃ / jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttam / tasya ca | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344038 (0.048): kāraṇasyāpyuttarakāryyajanakatvaṃ vastuto 'sambhavi tadā / prasaṅgasādhanamidaṃ / jananavyavahāragocaratvaṃ hi jananena vyāptamiti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108830 (0.048): kāraṇasyāpyuttarakāryajanakatvaṃ vastuto 'sambhavi tadā / prasaṅgasādhanamidam / jananavyavahāragocaratvaṃ hi jananena vyāptamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341767 (0.050): jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivarttamānaṃ / jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisidveranavadyo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106537 (0.051): jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ / jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddheranavadyo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108840 (0.055): prasādhitam / uttarakāryajananavyavahāragocaratvaṃ ca tvadabhyupagamāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106480 (0.062): na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvāt / tathā / hīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptamiti | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106526 (0.0): sarvatra jananavyavahāra ityaniyamaḥ syāt / niyataścāyaṃ pratītaḥ / tato | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24236048 (0.046): hetuḥ sambhave sādhyābhāvo nāśaṅkanīyaḥ, itarathā hetvabhāve niyato na / syāt pratītaḥ | hetumattve ca sādhyasattvagatiranvayagatiḥ | ataḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24538380 (0.046): hetusaṃbhave sādhyābhāvo nāśaṅkanīyaḥ | itarathā hetvabhāve[323] / niyato[324] na syāt pratītaḥ | hetusattve ca sādhyasattvagatir[325] | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106534 (0.0): sarvatra jananavyavahāra ityaniyamaḥ syāt / niyataścāyaṃ pratītaḥ / tato / jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14623655 (0.059): tannipatasya [208.13] bādhakapramāṇavṛttiniyatasya | vyāpakābhāve / vyāpyasyāpy avaśyam abhāva iti bhāvaḥ | tadbhāvasya [208.20] | Arcata: Hetubindutika (arhebt2u.htm.txt) 12117301 (0.061): tasmād abādhāyāṃ" bādhakapramāṇavṛttyabhāve tanniyatasya / sādhyābhāvasyāpyabhāvāt "sādhyasiddhiḥ" bhavatyeveti vyartha eva heturiti" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17330853 (0.061): tasmād abādhāyāṃ bādhakapramāṇavṛttyabhāve tanniyatasya sādhyābhāvasyāpy / abhāvāt sādhyasiddheḥ bhavaty eveti vyartha eva hetur iti nopanyasanīya | Apohasiddhi (bsa0551u.htm.txt) 18524942 (0.061): tadevaṃ vācyāntarasyābhāvāt / viṣayavattvalakṣaṇasya vyāpakasya nivṛttau / vipakṣato nivarttamānam vācakatvamadhyavasitavāhyaviṣayatvena vyāpyata iti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3105974 (0.061): tadevaṃ vācyāntarasyābhāvāt viṣayavattvalakṣaṇasya vyāpakasya nivṛttau / vipakṣato nivarttamānaṃ vācakatvamadhyavasitabāhyaviṣayatvena vyāpyata iti | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24236048 (0.063): hetuḥ sambhave sādhyābhāvo nāśaṅkanīyaḥ, itarathā hetvabhāve niyato na / syāt pratītaḥ | hetumattve ca sādhyasattvagatiranvayagatiḥ | ataḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24538380 (0.063): hetusaṃbhave sādhyābhāvo nāśaṅkanīyaḥ | itarathā hetvabhāve[323] / niyato[324] na syāt pratītaḥ | hetusattve ca sādhyasattvagatir[325] | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106539 (0.0): jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ / jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddheranavadyo | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341742 (0.050): yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106513 (0.050): yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341673 (0.058): aupacārikaśca / tatra yatpāramārthikam jananaprayuktaṃ / jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttaṃ / tasya ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106444 (0.058): aupacārikaśca / tatra yatpāramārthikaṃ jananaprayuktaṃ / jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttam / tasya ca | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106554 (0.0): jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddheranavadyo / hetuḥ / na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341832 (0.043): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341859 (0.043): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle / sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106601 (0.043): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106628 (0.043): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341596 (0.044): varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341619 (0.044): vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341825 (0.054): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106565 (0.0): hetuḥ / na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe / cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341584 (0.029): yathā antyā kāraṇasāmagrī svakāryyaṃ / / atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341836 (0.029): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341863 (0.035): sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106605 (0.035): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106631 (0.035): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342129 (0.038): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342018 (0.042): prativastu yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341573 (0.048): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayatyeva / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342046 (0.048): yajjananavyavahārayogyaṃ tattadā tajjanayatītyādinyāyena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106345 (0.048): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106787 (0.048): yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṃ tattadā / tajjanayati ityādikamupanyasitumanalasastasya tata eva kṣaṇabhaṅgasiddhiḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106813 (0.048): yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106894 (0.049): vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106356 (0.050): / yathā antyā kāraṇasāmagrī svakāryam / / atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106250 (0.052): vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341465 (0.054): tadidamatra vicāryyatām / yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti / tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto 'śakto vā / yadi | ||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106571 (0.018): cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, / sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt // | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106573 (0.0): sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt // / atrāpi prayogaḥ / yad yadā yanna karoti na tattadā tatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106580 (0.0): atrāpi prayogaḥ / yad yadā yanna karoti na tattadā tatra | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341903 (0.006): yatpunaratroktaṃ yadyadā yanna karoti na tattadā tatra samarthamityatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106671 (0.006): yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 410618 (0.044): tathopasaṃhartuṃ aśakyatvāt | ḥ yadā tadetyupekṣya(10) yatsamartha tat / karotyevetyupasaṃhartuṃ śakyamiti cet na kāla niyamāvivakṣāyāṃ yat | Manjusrimulakalpa (bsu041_u.htm.txt) 11390038 (0.048): bhavati / yaducyate tat sarvaṃ karoti / yadā na paśyate tadā tasya cittaṃ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12091505 (0.061): prāgapi tatkāryaṃ na kuryāditi? | prayogaḥ yad yadā yajjananasvabhāvaṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17304830 (0.061): prācyarūpābhedādhyavasāyāt, tataḥ kim iti prāg api tatkāryaṃ na kuryād / iti? | prayogaḥ yad yadā yajjananasvabhāvaṃ tat tadā tajjanayaty eva | | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106589 (0.0): atrāpi prayogaḥ / yad yadā yanna karoti na tattadā tatra / samarthavyavahārayogyam / yathā śālyaṅkuramakurvan kodravaḥ śālyaṅkure / | ||||||||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341596 (0.0): atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo / varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341856 (0.0): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342124 (1.788): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106367 (0.020): atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo / vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106597 (0.020): samarthavyavahārayogyam / yathā śālyaṅkuramakurvan kodravaḥ śālyaṅkure / / na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106624 (0.020): atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341459 (0.030): tadidamatra vicāryyatām / yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106890 (0.037): tadetat taralabuddhivilasitam / tathā hi uktametad / vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341619 (0.044): vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341781 (0.054): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341607 (0.054): dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | Tarkarahasya (tarkrsau.htm.txt) 24346384 (0.058): [559]na ca --- naṣṭādeva tasmādutpattiḥ | kāryasya dvitīyakṣaṇabhāvitvāt | / na ca kāryakāle kāraṇānuvṛttyā ? kiñcinniṣpannatvāt kāryasya | | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106389 (0.064): vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi | ||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341598 (0.0): varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341621 (0.0): vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341863 (0.0): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle / sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106370 (0.0): vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106392 (0.0): vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106606 (0.0): na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106632 (0.0): atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342129 (0.011): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341584 (0.016): yathā antyā kāraṇasāmagrī svakāryyaṃ / / atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106556 (0.029): hetuḥ / na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe / cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341788 (0.029): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106895 (0.032): vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106250 (0.034): vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106356 (0.039): / yathā antyā kāraṇasāmagrī svakāryam / / atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341465 (0.044): tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto 'śakto vā / yadi | ||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106615 (0.0): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi / kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam // | ||||||||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341596 (0.0): atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo / varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341829 (0.0): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106615 (0.0): kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam // / atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342124 (1.788): vyāptiḥ prasādhiteti cet / tadetat taralatarabuddhivilasitaṃ / tathā hi / uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106367 (0.020): atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo / vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106597 (0.020): na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106624 (0.020): kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam // / atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106890 (0.037): tadetat taralabuddhivilasitam / tathā hi uktametad / vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341619 (0.044): vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341460 (0.050): tadidamatra vicāryyatām / yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341607 (0.052): dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | Tarkarahasya (tarkrsau.htm.txt) 24346384 (0.058): [559]na ca --- naṣṭādeva tasmādutpattiḥ | kāryasya dvitīyakṣaṇabhāvitvāt | / na ca kāryakāle kāraṇānuvṛttyā ? kiñcinniṣpannatvāt kāryasya | | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341781 (0.061): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323472 (0.063): dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106389 (0.064): vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi | ||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341598 (0.0): varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341621 (0.0): vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341836 (0.0): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106370 (0.0): vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106392 (0.0): vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106605 (0.0): na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106636 (0.0): atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle / sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342129 (0.010): uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341584 (0.027): yathā antyā kāraṇasāmagrī svakāryyaṃ / / atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106556 (0.029): hetuḥ / na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe / cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106894 (0.031): vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341788 (0.035): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106250 (0.039): vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341465 (0.045): tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto 'śakto vā / yadi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106356 (0.047): / yathā antyā kāraṇasāmagrī svakāryam / / atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo | ||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3096438 (0.0): sarvabhāvakṣaṇabhaṅgaprasādhanādasya vacanasya satyārthatvāt / nāpi / virodhaḥ, sapakṣe bhāvāt / na cānaikāntikaḥ, vacanamātrasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106641 (0.0): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / / nāpi virodhaḥ, sapakṣe bhāvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3119883 (0.0): nirbhāsābhāvāt / na ca viruddhatā, sapakṣe bhāvāt / nāpyanaikāntikatvam, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106648 (0.019): nāpi virodhaḥ, sapakṣe bhāvāt / / na cānaikāntikatā, pūrvoktena nyāyena | Apohasiddhi (bsa0551u.htm.txt) 18524885 (0.039): sarvvavyavahārocchedaprasaṅgāt / nāpi viruddhaḥ sapakṣe bhāvāt / na | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355703 (0.039): vaktavyaḥ / kramākramayogitvākṣaṇikatvayor virodhād eva / / (78.1) nāpi viruddhaḥ / sapakṣe bhāvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3105917 (0.039): anyathā sarvavyavahārocchedaprasaṅgāt / nāpi viruddhaḥ / sapakṣe bhāvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110470 (0.039): nāpi viruddhaḥ, sapakṣe bhāvāt / / na cānaikāntikaḥ, kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3115057 (0.039): nāpi viruddhaḥ, sapakṣe bhāvāt / / na cānaikāntikaḥ / tathā hi prāmāṇyābhāve sādhye pramāṇyameva vipakṣaḥ / | Tarkabhasa (bsa072_u.htm.txt) 16554399 (0.041): ghaṭādivat / nāyamasiddho hetuḥ, kāryatvasya sarvoṣāṃ pramāṇasiddhatvāt / / nāpi viruddhaḥ, sapakṣe bhāvāt / na cānaikāntaḥ, sādhyaviparyaye | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 995191 (0.059): bādhakapramāṇābhāvānnāstyanaikāntikatvamapi / sapakṣe sattvānnāsti | ||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106659 (0.0): na cānaikāntikatā, pūrvoktena nyāyena / samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṃhāravatyā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342099 (0.054): na cāya manaikāntikaḥ / atraiva sādharmmyavati dṛṣṭānte / sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyyaye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341954 (0.057): sādhyāviśiṣṭatvamabhidhātumucitaṃ / samarthavyavahāragocaratvābhāvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106722 (0.057): sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21165853 (0.060): vahnitvaprakārakatvādisamarthapravṛttijanakatvābhāvayoḥityagre" | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2083569 (0.063): vivādapadaṃ jñānaṃ purovartiviṣayaṃ tadviṣayavyavahārajanakatvātsaṃmatavat | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106673 (0.0): samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṃhāravatyā / vyāpteḥ prasādhanāt // / yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106578 (5.960): atrāpi prayogaḥ / yad yadā yanna karoti na tattadā tatra | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341808 (0.006): atrāpi prayogaḥ / yadyadā yanna karoti / tattadā tatra | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342099 (0.037): na cāya manaikāntikaḥ / atraiva sādharmmyavati dṛṣṭānte / sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyyaye | Manjusrimulakalpa (bsu041_u.htm.txt) 11390038 (0.042): bhavati / yaducyate tat sarvaṃ karoti / yadā na paśyate tadā tasya cittaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106867 (0.046): na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā / vyāpteḥ prasādhanāt / nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279926 (0.060): adhvano vyāpāreṇa vyavahitatvāt. yadā dharmaḥ svavyāpāraṃ na karoti / tadānāgato yadā karoti tadā vartamāno yadā kṛtvā nivṛttas tadātīta ity | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24046251 (0.060): yadā sa dharmaḥ kāritraṃ na karoti tadā 'nāgataḥ / / yadā karoti tadā pratyutpannaḥ / | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1800717 (0.062): amitracakṣuḥ | yadi kṛtyā duṣṭā bhavati tadā vakṣyamāṇaṃ karma karoti | / atha na bhavati tadā na kuryāt | evaṃ vālāgamapātreṣu | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106673 (0.0): yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9462954 (0.064): svabhāvātiśayotpattiśca na syāt / / atha sahakāriṇā kāryotpādānuguṇaviśeṣajananāya kṛtaviśeṣa evopattiṣṭheta / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3092396 (0.0): sarvapadārthagrāhīti pañcama evāsmākaṃ pakṣaḥ / ataḥ pakṣāntarabhāvino / doṣā anabhyupagamapratihatāḥ / yaccāsmadabhyupagate pañcame pakṣe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106697 (0.0): ahosvit kāryāvyabhicāraḥ / kāryasaṃbandho veti / tatra kāraṇatvameva / karotyarthaḥ / tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106709 (0.0): karotyarthaḥ / tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ / / na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28214824 (0.055): sādhyābhāvasya vyāpakatāghaṭakatvāsambhavāt/ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18338089 (0.059): apekṣaṇīyaṃ karmādi īśvarāyattaṃ na vā / / neti pakṣe sarvakāraṇatvahāniḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28199371 (0.060): prakṛte ca dravyatvātmakapakṣadharmaviśiṣṭapratyakṣatvavyabhicāra eva / tadviśiṣṭasādhyavyāpakavyabhicāreṇānumātuṃ śakyate, na tu | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24528189 (0.061): vṛkṣatvaṃ śiṃśapātvasya vyāpakam iti | anena vyāpakānupalambhasya / vyāpyābhāve gamakatvapratipādanena nityānām arthakriyākāritvābhāvaḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20956533 (0.064): sādhyavadavṛttitvaṃ vā viruddhatvamityādi/ tanna/ hetvabhāvasya / sādhyavyāpakatvajñānasya grāhyābhāvasaṃsparśitayā | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10699460 (0.064): kāryatvena vakṣyamāṇatvādvyaktatve satyavyāpakatvāt| / /quote{kāryatvena vakṣyamāṇatvāt | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7684094 (0.064): tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / evaṃ sādhyavyāpakatve | Annambhatta: Tarkasamgraha (antarkxu.htm.txt) 6831814 (0.064): vahnis tatra+ārdra-indhana-saṃyoga-abhāvād iti sādhana-avyāpakatā / evaṃ / sādhya-vyāpakatve sati sādhana-avyāpakatvād ardra-indhana-saṃyoga upādhiḥ | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106722 (0.0): na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya / sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106429 (0.044): kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341658 (0.046): kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya / darśanāditi cet / na / dvividho hi samarthavyavahāraḥ pāramārthikaḥ | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7684094 (0.050): tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / evaṃ sādhyavyāpakatve | Annambhatta: Tarkasamgraha (antarkxu.htm.txt) 6831816 (0.050): vahnis tatra+ārdra-indhana-saṃyoga-abhāvād iti sādhana-avyāpakatā / evaṃ / sādhya-vyāpakatve sati sādhana-avyāpakatvād ardra-indhana-saṃyoga upādhiḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28199371 (0.051): prakṛte ca dravyatvātmakapakṣadharmaviśiṣṭapratyakṣatvavyabhicāra eva / tadviśiṣṭasādhyavyāpakavyabhicāreṇānumātuṃ śakyate, na tu | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24170902 (0.053): adhikārābhāvarūpasādhyāvyāpakatvāt / ata eva na tadabhāvo 'pi | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20956533 (0.054): sādhyavadavṛttitvaṃ vā viruddhatvamityādi/ tanna/ hetvabhāvasya / sādhyavyāpakatvajñānasya grāhyābhāvasaṃsparśitayā | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21206060 (0.054): kartṛjanyatvasyaivācchedakatvena sādhyavyāpakatvāt / sati ca / sādhyavyāpakatve bādhonnītasya pakṣetaratvasya sahninādhūmasādhana | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341881 (0.057): virodhaḥ sapakṣe bhāvāt / na cānaikāntikatā pūrvvoktena nyāyena samartha / vyavahāragocaratvajanakatvayovidhibhūtayoḥ sarvvopasaṃhāravatyā vyāpteḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20962963 (0.057): hetvabhāvasya sādhyavyāpakatvaṃ sādhyavanniṣṭhātyantābhāvapratiyogitvam/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28214824 (0.059): sādhyābhāvasya vyāpakatāghaṭakatvāsambhavāt/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20910258 (0.060): dhūmavahnyādisaṃbandhasyānaupādhikatvaṃ hi upādhestatrābhāve bhavati / sādhyavyāpakasādhanāvyāpakarūpopādhyabhāvaśca sādhyavyāpakānāṃ sādhanāṃ 2 | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28146734 (0.060): iti/ sādhyavyāpakatvasādhanāvyāpakatve ekarūpeṇa ekasambandhena ca | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28146960 (0.060): sādhyavyāpakatvasādhanāvyāpakatve iti/ tathā ca ye sambandhena yena | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20910390 (0.060): maṇau paścāduktasya pūrvamanuvādaḥ pūrvamuktasya paścādanuvādastu / sādhyavyāpakatvasya bhāvarūpatayā pūrvabhāvitvācca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106650 (0.060): samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṃhāravatyā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28118499 (0.060): tādṛśapratyakṣatvasya guṇādāvapi sattvena tatrodbhūtarūpābhāvena / sādhyāvyāpakatvāt kathaṃ tasyopādhikatvamityata āha yatreti/ tathā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28145588 (0.060): tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / evaṃ sādhyavyāpakatve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110200 (0.061): pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt / | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106726 (0.0): sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya / sādhyatvāt / kāraṇatvasamarthavyavahāragocaratvayośca vṛkṣaśiṃśapayoriva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106650 (0.035): samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṃhāravatyā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106429 (0.061): kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341881 (0.061): virodhaḥ sapakṣe bhāvāt / na cānaikāntikatā pūrvvoktena nyāyena samartha / vyavahāragocaratvajanakatvayovidhibhūtayoḥ sarvvopasaṃhāravatyā vyāpteḥ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341658 (0.062): kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya / darśanāditi cet / na / dvividho hi samarthavyavahāraḥ pāramārthikaḥ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7120748 (0.064): sādhyāviśiṣṭatvaprasaṅgāt / / nāpi samarthapravṛttijanakajātīyatvam / | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106734 (0.0): sādhyatvāt / kāraṇatvasamarthavyavahāragocaratvayośca vṛkṣaśiṃśapayoriva / vyāvṛttibhedo 'stītyanavasara evaivaṃvidhasya kṣudrapralāpasya / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106744 (0.0): vyāvṛttibhedo 'stītyanavasara evaivaṃvidhasya kṣudrapralāpasya / / tadevaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342223 (0.012): paścātparigalati / tato 'nvayaprasādhanārthaṃ na pṛthaksādhanamucyate / / tathā prasaṅgatadviparyyayahetudvayabalato niyamavatyanvaye siddhe | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342265 (0.022): kaścidarthabhedaḥ tadevaṃ viparyyayabādhakapramāṇamantareṇāpi / prasaṅgaprasaṅgaviparyyayahetudvayabalāt anvayarūpavyāptisidvau | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106990 (0.027): parigalati tato 'nvayaprasādhanārthaṃ na pṛthak sādhanamucyate tathā / prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108040 (0.031): prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi / prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107031 (0.031): kaścidarthabhedaḥ / tadevaṃ viparyayabādhakapramāṇamantareṇāpi / prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343256 (0.049): prasaṅgaviparyyayahetudvayavalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyettadā | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106752 (0.0): tadevaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte / kṣaṇabhaṅgaḥ siddhaḥ / tat kathaṃ sattvādanyadanumānaṃ dṛṣṭānte | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106762 (0.0): kṣaṇabhaṅgasādhakaṃ nāstītyucyate / na caivaṃ sattvahetorvaiyarthyam, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3118812 (0.034): viśeṣaṇāsiddho hetuḥ / yadāpi kṣaṇabhaṅgasādhakaṃ bādhakaṃ nocyate | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 427108 (0.059): tatsattvasādhakaṃ tan na $ tad eva hi tadā na yat & | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1578797 (0.059): tatsattvasādhakaṃ tan na tad eva hi tadā na yat / | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106765 (0.036): kṣaṇabhaṅgasādhakaṃ nāstītyucyate / na caivaṃ sattvahetorvaiyarthyam, / dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyayābhyāṃ kṣaṇabhaṅgaprasādhanāt // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342279 (0.043): sattvahetoranaikāntikasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasidviranavadyeti / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342593 (0.057): yattāvaduktaṃ sāmarthyaṃ na pratīyata iti / tat kiṃ sarvvathaiva na / pratīyate / kṣaṇabhaṅgapakṣe vā / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106780 (0.0): nanvābhyāmeva pakṣe 'pi kṣaṇabhaṅgasiddhirastviti cet / astu, ko doṣaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3122077 (0.045): madvināśātphalaṃ na syānmatto 'nyasyāthavā bhavet // iti / / apravṛttirevāstviti cet / astu, ko doṣaḥ / yadyayamātmagraho nirviṣayo 'pi | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5244045 (0.062): atha vijñāyate avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati . yathā na / doṣaḥ tathā astu . atha vā punaḥ astu avidyamānam antaram eṣām iti . nanu | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5467418 (0.062): prāpnoti . atha nivṛttam na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . / atha vā punaḥ astu anuvartate . nanu ca uktam pravāhaṇeyī bhāryā asya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342278 (0.063): sattvahetoranaikāntikasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasidviranavadyeti / / nanu ca sādhanamidamasidvaṃ, na hi kāraṇabudhyā kāryyaṃ gṛhyate / tasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110262 (0.064): vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam / ataḥ / kṣaṇabhaṅgasiddhiritisthitam // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107044 (0.064): sattvahetoranaikāntikatvasyābhāvādataḥ sādhanāt / kṣaṇabhaṅgasiddhiranavadyeti // | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106787 (0.0): nanvābhyāmeva pakṣe 'pi kṣaṇabhaṅgasiddhirastviti cet / astu, ko doṣaḥ / / yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṃ tattadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341575 (5.960): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayatyeva / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342046 (5.960): prativastu tannyāyopanyāsaprayāsabhīruḥ sa ttvekatradharmmiṇi yadyadā / yajjananavyavahārayogyaṃ tattadā tajjanayatītyādinyāyena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106347 (5.960): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106813 (5.960): yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341793 (0.042): atītānāgatakṣaṇabhāvikāryyaṃ janayati / tato na jananavyavahārayogyaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106562 (0.042): cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341543 (0.047): vārttamānikasyāpi kāryyasyākaraṇaṃ syāt ityuktaṃ / tasmād yad yadā / yajjananavyavahārapātraṃ, tattadā tat kuryyāt / akurvvacca na | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106315 (0.047): vārtamānikasyāpi kāryasyākaraṇaṃ syādityuktam / / tasmād yad yadā yajjananavyavahārapātraṃ tattadā tat kuryāt / akurvacca na | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106797 (0.0): tajjanayati ityādikamupanyasitumanalasastasya tata eva kṣaṇabhaṅgasiddhiḥ | Tarkabhasa (bsa072_u.htm.txt) 16557540 (0.063): arthataḥ kāryahetuḥ / nāsyāsiddhiḥ, sarvadharmakṣaṇabhaṅgaprasādhanādasya | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106808 (0.0): tajjanayati ityādikamupanyasitumanalasastasya tata eva kṣaṇabhaṅgasiddhiḥ / / yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalvekatra dharmiṇi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106817 (0.0): / yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalvekatra dharmiṇi / yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341574 (5.960): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayatyeva / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342019 (5.960): prativastu yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106346 (5.960): atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106787 (5.960): yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṃ tattadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341543 (0.047): vārttamānikasyāpi kāryyasyākaraṇaṃ syāt ityuktaṃ / tasmād yad yadā / yajjananavyavahārapātraṃ, tattadā tat kuryyāt / akurvvacca na | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106315 (0.047): vārtamānikasyāpi kāryasyākaraṇaṃ syādityuktam / / tasmād yad yadā yajjananavyavahārapātraṃ tattadā tat kuryāt / akurvacca na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341793 (0.048): atītānāgatakṣaṇabhāvikāryyaṃ janayati / tato na jananavyavahārayogyaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106562 (0.048): cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106816 (0.029): yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena / sattvamātramasthairyavyāptamavadhārya sattvādevānyatra | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106828 (0.0): sattvamātramasthairyavyāptamavadhārya sattvādevānyatra / kṣaṇikatvamavagacchatīti, kathamapramato vaiyarthyamasyācakṣīta / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106841 (1.192): kṣaṇikatvamavagacchatīti, kathamapramato vaiyarthyamasyācakṣīta / / tadevamekakāryakāriṇo ghaṭasya dvitīyādikṣaṇa bhāvikāryāpekṣayā | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323486 (0.042): dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā / prathamakṣaṇabhāvikāryyavat dvitīyādikṣaṇabhāvyapi kāryyaṃ kuryyāt / | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323473 (0.045): dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341606 (0.047): svabhāvahetuprasaṅgaḥ / asya ca / dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14615504 (0.053): yajjanasamarthaṃ tat tadā janayaty eva yathā antyā kāraṇasāmagrī | / dvitīyādikṣaṇabhāvitvenābhimatakāryajanasvarūpaś cākṣaṇikaḥ prathamakṣaṇa | Tarkarahasya (tarkrsau.htm.txt) 24346383 (0.055): [559]na ca --- naṣṭādeva tasmādutpattiḥ | kāryasya dvitīyakṣaṇabhāvitvāt | / na ca kāryakāle kāraṇānuvṛttyā ? kiñcinniṣpannatvāt kāryasya | | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106377 (0.061): svabhāvahetuprasaṅgaḥ / asya ca / dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357181 (0.061): prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyam api (?) kāryaṃ kuryāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111950 (0.061): prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyapi kāryaṃ kuryāt, | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106843 (0.026): tadevamekakāryakāriṇo ghaṭasya dvitīyādikṣaṇa bhāvikāryāpekṣayā / samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106855 (0.036): samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā / sapakṣatāmāvahati ghaṭe sattvaheturupalabhyamāno na viruddhaḥ / | ||||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24230369 (0.043): vyāpakānupalabdhiriti | vyāpnotīti vyāpakam, tasyānupalabdhirityarthaḥ | / yathā nātra siśapā vṛkṣtvāditi | anena dṛṣṭānta uktaḥ | vṛkṣastu śiśapāyā | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4932601 (0.047): prayojanavat, uccāraṇaṃ ca na kathaṃcit na kartavyam, yady apūrvāya, yady / arthāya. yady artho na pratyāyate, na kiñcid anarthakam. yadi na | Maitrayani-Samhita (maitrs_au.htm.txt) 9952138 (0.050): bhiṣajyati, apannadatī bhavati sarvatvāya, anadhiskannā samṛddhyai śvetā | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27020084 (0.063): aprajñātasya jñāpanā1rtham iti / atha dṛṣṭānte kāraṇā1padeśaḥ kim-arthaṃ / deśyate[mṛgyate] ? yadi prajñāpanā1rthaṃ prajñāto dṛṣṭāntaḥ / sa khalu | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106870 (0.015): na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā / vyāpteḥ prasādhanāt / nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341891 (0.037): vyavahāragocaratvajanakatvayovidhibhūtayoḥ sarvvopasaṃhāravatyā vyāpteḥ / prasādhanāt / / yatpunaratroktaṃ yadyadā yanna karoti na tattadā tatra samarthamityatra | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343249 (0.043): prasaṅgaviparyyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi / prasaṅgaviparyyayahetudvayavalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyettadā | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14587038 (0.049): tadaṃśavyāptiviraho viparyayavyāpteḥ viparyaye bādhakapramāṇābhāvād ity | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4321829 (0.049): vyāpakānupalambhātmanā viparyyayabādhakapramāṇena vyāpteḥ prasādhanāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106659 (0.050): samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṃhāravatyā / vyāpteḥ prasādhanāt // / yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108037 (0.050): prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi / prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099752 (0.060): tadevaṃ viparyayabādhakapramāṇābhāvādavyāpterasiddheḥ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341703 (0.060): sādhāraṇānaikāntikatā / na cāsya sandigdhavyatirekitā viparyyaye / bādhakapramāṇasadbhāvāt / tathāhīdaṃ jananavyavahāragocaratvaṃ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1006421 (0.064): tāvaducyate, tadā heturayamanaikāntikaḥ sādhyaviparītabādhakapramāṇābhāvāt | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106871 (0.036): vyāpteḥ prasādhanāt / nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342201 (0.045): eva siddhaḥ / tasmād / yathā viparyyaye bādhakapramāṇabalāt niyamavati | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106967 (0.060): evāsiddheḥ / tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10596021 (0.062): 00206 evaṃ sādhanasya sādhya-viparyaye bādhaka-pramāṇa-anupadarśane / 00207 virodha-abhāvād asya viparyaye vṛtter adarśane api | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27907828 (0.062): evaṃ sādhanasya sādhyaviparyaye bādhakapramāṇānupadarśane / virodhābhāvādasya viparyayavṛtteradarśane san kṛtako vā syāt, nityaśca | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106884 (0.0): tasya copanyāsavārtāpi nāsti / tatkathaṃ vyāptiḥ prasādhiteti cet / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106896 (0.0): tadetat taralabuddhivilasitam / tathā hi uktametad / vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341594 (1.788): atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo / varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341827 (1.788): karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341854 (1.788): atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341863 (0.010): sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341836 (0.011): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106632 (0.017): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106605 (0.025): sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341466 (0.030): tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto 'śakto vā / yadi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106250 (0.031): vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341584 (0.032): yathā antyā kāraṇasāmagrī svakāryyaṃ / / atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106366 (0.037): vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106596 (0.037): na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106623 (0.037): atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341788 (0.038): hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca / atītānāgatakṣaṇabhāvikāryyaṃ janayati / tato na jananavyavahārayogyaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106356 (0.039): / yathā antyā kāraṇasāmagrī svakāryam / / atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106556 (0.043): hetuḥ / na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe / cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341607 (0.053): dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | Tarkarahasya (tarkrsau.htm.txt) 24346384 (0.055): [559]na ca --- naṣṭādeva tasmādutpattiḥ | kāryasya dvitīyakṣaṇabhāvitvāt | / na ca kāryakāle kāraṇānuvṛttyā ? kiñcinniṣpannatvāt kāryasya | | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323472 (0.063): dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106903 (0.023): vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya / śaktisaṃbhave tadānīmeva tatkaraṇam / akaraṇe ca śaktāśaktasvabhāvatayā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106912 (0.0): śaktisaṃbhave tadānīmeva tatkaraṇam / akaraṇe ca śaktāśaktasvabhāvatayā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106923 (0.0): pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ // | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106931 (0.020): nanvevamanvayamātramastu / vipakṣāt punarekāntena vyāvṛttiriti kuto / labhyata iti cet / vyāptisiddhereva / vyatirekasandehe vyāptisiddhireva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106876 (0.053): vyāpteḥ prasādhanāt / nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ / / tasya copanyāsavārtāpi nāsti / tatkathaṃ vyāptiḥ prasādhiteti cet / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106939 (0.0): labhyata iti cet / vyāptisiddhereva / vyatirekasandehe vyāptisiddhireva / kathamiti cet / na / dvividhā hi vyāptisiddhiḥ / anvayarūpā ca | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106948 (0.026): kartṛdharmaḥ sādhanadharmavati dharmiṇi sādhyadharmasyāvaśyambhāvo yaḥ, / vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ / | Antarvyaptisamarthana (bsa0556u.htm.txt) 21962037 (0.061): dharmmiṇi sattvaṃ nāntarbhavati / kiṃ punaḥ sādhyadharmmasya / tasmāt / sattvasāmānyasya sādhanadharmmasya pakṣadharmmatvaṃ vyāptiścaikaśaḥ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106956 (0.042): vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12088857 (0.043): ityevaṃrūpā | yata evaṃ tasmadanvayavyatirekayoryathālakṣaṇaṃ hetubhāve / sādhyasyāvaśyaṃ bhāvaḥ, sādhyābhāve ca hetoravaśyamabhāvaḥ ityeko 'pi | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17301999 (0.043): yathālakṣaṇaṃ hetubhāve sādhyasyāvaśyaṃ bhāvaḥ, sādhyābhāve ca hetor | Arcata: Hetubindutika (arhebt2u.htm.txt) 12088974 (0.044): bhāvāyogāt | tathā" tatsvabhāvatayā sādhyābhāve sādhanasyābhāva "siddhau"" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17302109 (0.044): tadabhāve svayaṃ nairātmyena bhāvāyogāt | tathā tatsvabhāvatayā / sādhyābhāve sādhanasyābhāva_{1}siddhau _{2}ca satyāṃ tata eva sādhyena | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24247842 (0.048): hetuḥ sādhyaniyato darśitaḥ syāt | yadi tu sādhyābhāvaḥ sādhanābhāve | Tarkabhasa (bsa072_u.htm.txt) 16555380 (0.056): ca na bhavediti viparyayaḥ sambhāvayitavyaḥ / evaṃ ca vyatireka eva na / bhavet / sādhyābhāve 'pi sādhanasya bhāvāditi sāmarthyam / tasmāt dvāvapi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107011 (0.058): na ca vyatirekaprasādhakamanyat pramāṇaṃ vaktavyam / tataśca sādhyābhāve / sādhanasyaikāntiko vyatirekaḥ / sādhane sati sādhyasyāvaśyamanvayo veti na | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20907510 (0.058): sādhyena vinābhāva ityasya sādhyābhāve sādhanābhāve ityarthakatayā asya | Arcata: Hetubindutika (arhebt2u.htm.txt) 12086637 (0.059): kathyate, na tu hetau sati sādhyasya bhāva eveti | naiṣa doṣaḥ | na hyatra / sādhyābhāve hetvabhāvastuccharūpo darśyate, tasya heturūpatāvirodhāt | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17299746 (0.059): 249a.] sati sādhyasya bhāva eveti | naiṣa doṣaḥ | na hy atra sādhyābhāve / hetvabhāvas tuccharūpo darśyate, ^1tasya[282]heturūpatāvirodhāt[283]| | Arcata: Hetubindutika (arhebt2u.htm.txt) 12117302 (0.062): tasmād abādhāyāṃ" bādhakapramāṇavṛttyabhāve tanniyatasya / sādhyābhāvasyāpyabhāvāt "sādhyasiddhiḥ" bhavatyeveti vyartha eva heturiti" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17330854 (0.062): tasmād abādhāyāṃ bādhakapramāṇavṛttyabhāve tanniyatasya sādhyābhāvasyāpy / abhāvāt sādhyasiddheḥ bhavaty eveti vyartha eva hetur iti nopanyasanīya | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24235958 (0.062): yadi sādhyena hetoranvayo na syāt tadā sādhyābhāve 'pi hetorabhāvaḥ katham / syāt || 29 || | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24538048 (0.062): vyāptim āha | kutaḥ punaḥ sādhyābhāve sādhanābhāva ity āha | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24247832 (0.063): vyatirekavākye sādhyābhāvaḥ sādhanābhāve niyato darśayitavyaḥ | evaṃ hi | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561102 (0.063): vyatrirekavākye sādhyābhāvaḥ sādhanābhāve niyato darśayitavyaḥ | evaṃ hi | Haribhadrasuri: Nyayapravesapravrtti (bsa066_u.htm.txt) 1710308 (0.064): samyagiṣyate / yata uktam / sādhyābhāve hetorabhāva eva kathyate ityādi / | Tarkabhasa (bsa072_u.htm.txt) 16554107 (0.064): vyāptatvāt sādhyābhāvaḥ sādhanābhāve niyato bhavatīti boddhavyam / | ||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106963 (0.011): vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ / / enayoścaikatarapratītirniyamena dvitīyapratītimākṣipati / anyathaikasyā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106970 (1.192): enayoścaikatarapratītirniyamena dvitīyapratītimākṣipati / anyathaikasyā / evāsiddheḥ / tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342103 (0.045): sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyyaye / bādhakapramāṇabalābdyāptisiddhistasya copanyāsavārttāpi nāsti tatkathaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106976 (0.0): evāsiddheḥ / tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati / vyatireke siddhe 'nvayaviṣayaḥ saṃśayaḥ pūrvaṃ sthito 'pi paścāt | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342234 (0.053): vyatirekaviṣaye pūrvvaṃ sthito 'pi sandehaḥ paścātparigalatyeva / na ca | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106987 (0.0): vyatireke siddhe 'nvayaviṣayaḥ saṃśayaḥ pūrvaṃ sthito 'pi paścāt / parigalati tato 'nvayaprasādhanārthaṃ na pṛthak sādhanamucyate tathā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342234 (0.040): vyatirekaviṣaye pūrvvaṃ sthito 'pi sandehaḥ paścātparigalatyeva / na ca | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106996 (0.0): parigalati tato 'nvayaprasādhanārthaṃ na pṛthak sādhanamucyate tathā / prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341970 (0.012): vyāvṛttibhedo 'stītyanavasara eva evaṃvidhasya kṣudrapralāpasya / tadevaṃ / prasaṅgaprasaṅgaviparyyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108040 (0.030): prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi / prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106738 (0.031): tadevaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342265 (0.036): kaścidarthabhedaḥ tadevaṃ viparyyayabādhakapramāṇamantareṇāpi / prasaṅgaprasaṅgaviparyyayahetudvayabalāt anvayarūpavyāptisidvau | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107032 (0.053): kaścidarthabhedaḥ / tadevaṃ viparyayabādhakapramāṇamantareṇāpi / prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343250 (0.064): prasaṅgaviparyyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi / prasaṅgaviparyyayahetudvayavalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyettadā | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107003 (1.192): prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe / vyatirekaviṣaye pūrvaṃ sthito 'pi sandehaḥ paścāt parigalatyeva / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342210 (0.040): vyatireke siddhe anvayaviṣayaḥ saṃśayaḥ pūrvvaṃ sthito 'pi / paścātparigalati / tato 'nvayaprasādhanārthaṃ na pṛthaksādhanamucyate / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107005 (0.017): vyatirekaviṣaye pūrvaṃ sthito 'pi sandehaḥ paścāt parigalatyeva / / na ca vyatirekaprasādhakamanyat pramāṇaṃ vaktavyam / tataśca sādhyābhāve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106954 (0.038): vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107012 (0.048): na ca vyatirekaprasādhakamanyat pramāṇaṃ vaktavyam / tataśca sādhyābhāve | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561146 (0.051): sādhyābhāve niyata ucyate | na sādhyābhāṣvaḥ sādhanābhāve | tathā hi | Tarkabhasa (bsa072_u.htm.txt) 16555347 (0.053): vyatirekāgṛhītau ca sādhyābhāve 'pi na sādhanābhāva iti viparyayaḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24560063 (0.056): gamyante | atra pramāṇe vaidharmyodāharaṇam yatra sādhyābhāve / sādhanābhāo darśayitavyaḥ | yo vītarāga iti sādhyābhāvam anūdya, na tasya | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24236075 (0.061): yadi nāmākāśādau sādhyābhāve sādhanābhāvaḥ,tathāpi kimīt hetusambhave | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20925721 (0.062): spārśanatvavyabhicāritvābhāvāt// / nanu sādhanasyetyatra sādhyasamānādhikaraṇasādhanasyetyucyate/ | Tarkabhasa (bsa072_u.htm.txt) 16555378 (0.062): ca na bhavediti viparyayaḥ sambhāvayitavyaḥ / evaṃ ca vyatireka eva na / bhavet / sādhyābhāve 'pi sādhanasya bhāvāditi sāmarthyam / tasmāt dvāvapi | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27913979 (0.064): vākye pratijñādīnāmanyatamo 'vayavo na bhavati, tadvākyaṃ hīnaṃ; / sādhanābhāve sādhyāsiddheḥ / / na pratijñānyūnaṃ hīnaṃ; tadabhāve pratītibhāvāditi pratipāditam / | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107020 (0.0): na ca vyatirekaprasādhakamanyat pramāṇaṃ vaktavyam / tataśca sādhyābhāve / sādhanasyaikāntiko vyatirekaḥ / sādhane sati sādhyasyāvaśyamanvayo veti na | Tarkabhasa (bsa072_u.htm.txt) 16555379 (0.024): ca na bhavediti viparyayaḥ sambhāvayitavyaḥ / evaṃ ca vyatireka eva na / bhavet / sādhyābhāve 'pi sādhanasya bhāvāditi sāmarthyam / tasmāt dvāvapi | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24538693 (0.044): ayam āśayaḥ sati sādhane 'vaśyaṃ sādhyam ity evaṃlakṣaṇo 'nvayo 'sty | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561139 (0.053): sādhanaābhāve niyato vatavyaḥ viparītavyatireke ca sādhanābhāvaḥ / sādhyābhāve niyata ucyate | na sādhyābhāṣvaḥ sādhanābhāve | tathā hi | Tarkabhasa (bsa072_u.htm.txt) 16555356 (0.060): sambhāvayitavyaḥ / evaṃ cānvayasyaivābhāvaḥ syāt / satyapi sādhane / sādhyābhāvāditi sāmarthyam / tathā vaidharmyavati sādhanavākye upanyaste | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24247867 (0.063): niyato vaktavyaḥ | viparītavyatireke ca sādhyābhāvaḥ sādhyābhāve niyata | Arcata: Hetubindutika (arhebt2u.htm.txt) 12084650 (0.063): sambhavāt sandigdho 'sāva'śeṣe sādhyābhāve sādhanābhāvalakṣaṇo vyatirekaḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17297577 (0.063): anupalambhamātrasya sambhavāt sandigdho 'sāv 'śeṣe sādhyābhāve / sādhanābhāvalakṣaṇo vyatirekaḥ tathāvidhasyaiva[237]yatra yatra | Arcata: Hetubindutika (arhebt2u.htm.txt) 12117406 (0.064): ca bādhakaṃ pramāṇaṃ syāt sādhyābhāvasya ca sambhavaḥ" iti "na" / sādhyasādhane "sāmarthyam abādhāyāḥ" satyāmapi tasyāṃ sādhyābhāvasya" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17330957 (0.064): | na ca bādhakaṃ pramāṇaṃ syāt sādhyābhāvasya ca sambhavaḥ iti na / sādhyasādhane sāmarthyam abādhāyāḥ satyām api sādhyābhāvasya smbhavād iti | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107030 (0.0): sādhanasyaikāntiko vyatirekaḥ / sādhane sati sādhyasyāvaśyamanvayo veti na / kaścidarthabhedaḥ / tadevaṃ viparyayabādhakapramāṇamantareṇāpi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341411 (0.058): ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyyayātmakaṃ ghaṭe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106180 (0.064): ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭasya | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107037 (0.0): kaścidarthabhedaḥ / tadevaṃ viparyayabādhakapramāṇamantareṇāpi / prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341969 (0.022): vyāvṛttibhedo 'stītyanavasara eva evaṃvidhasya kṣudrapralāpasya / tadevaṃ / prasaṅgaprasaṅgaviparyyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342223 (0.036): paścātparigalati / tato 'nvayaprasādhanārthaṃ na pṛthaksādhanamucyate / / tathā prasaṅgatadviparyyayahetudvayabalato niyamavatyanvaye siddhe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106737 (0.043): vyāvṛttibhedo 'stītyanavasara evaivaṃvidhasya kṣudrapralāpasya / / tadevaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106990 (0.051): parigalati tato 'nvayaprasādhanārthaṃ na pṛthak sādhanamucyate tathā / prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341412 (0.052): ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyyayātmakaṃ ghaṭe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108039 (0.062): prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi / prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106180 (0.064): ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭasya | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107045 (0.027): prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho / sattvahetoranaikāntikatvasyābhāvādataḥ sādhanāt | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342002 (0.043): prasaṅgaprasaṅgaviparyyayābhyāṃ kṣaṇabhaṅgaprasādhanāt nanvābhyāmeva pakṣe | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345456 (0.049): prasaṅgaviparyyayayoḥ sattve hetorapi nānaikāntikatvamataḥ / kṣaṇabhaṅgasidviriti sthitam // | ||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28230757 (0.037): sādhanaviśeṣaṇam/ anuvidhāyitvaṃ janyatvaṃ nāstīti sambandhaḥ/ / [349] sādhanaṃ siddhyāpattipratipādakamuttaram/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28104602 (0.046): kḷptadravyānantarbhūtatvaṃ sādhyatedīpikāyām tatra tamasaityādinā/ nanu | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24153635 (0.051): nanu syandūdhātoḥ 'syantsyati' / ityādāvātmanepadanimittatvābhāvanimittatvātna vṛdbhyaścaturbhyaḥ"iti" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887207 (0.058): maitreyyamṛtatvasādhanam / / yatpṛṣṭatyasi yadeva bhagavānveda tadeva me brūhyamṛtatvasādhanamiti | Udicya Syamilaka: Padataditaka (sypadatu.htm.txt) 10593468 (0.059): 99 (a) romāñcakarkaśābhyāṃ / [p.120] pratyuktāsi nanu me kapolābhyām | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20932587 (0.063): apasiddhāntadoṣaṃ ca prāguktaṃ nirāha ata eveti// / nirdhūmoyamityasādhanādevetyarthaḥ/ nanu / sādhanānumānavailakṣaṇyātkathamasyānumānatetyata āha ata eveti// tasya | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107065 (0.023): bhāvitvāt / na ca kāryabuddhyākāraṇam, tasyātītatvāt / na ca / vartamānagrāhiṇā jñānenātītānāgatayorgrahaṇam, atiprasaṅgāt / na ca | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107073 (0.009): bhāvitvāt / na ca kāryabuddhyākāraṇam, tasyātītatvāt / na ca / vartamānagrāhiṇā jñānenātītānāgatayorgrahaṇam, atiprasaṅgāt / na ca | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107084 (0.0): vartamānagrāhiṇā jñānenātītānāgatayorgrahaṇam, atiprasaṅgāt / na ca / pūrvāparayoḥ kālayorekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25565998 (0.043): na caitatpūrvāparakṣaṇāvasthāyinamekaṃ jñātāraṃ vineti / kṣaṇabhaṅgabhaṅgaprasaṅgaḥ / / yadyucyeta astytasmin vikalpe tenedaṃ sadṛśamiti padadvayaprayogo na tviha | Gautama: Nyayasutra (nystik_u.htm.txt) 2420200 (0.050): asamarthakṣaṇotpādasyaiva sahakārisāpekṣatvānapekṣatvānupapatteḥ / / yathā caitattathā kṣaṇabhaṅgabhaṅgāvasare upapādayiśyate // 4 // | ^ (brsvbh2u.htm.txt) 23592669 (0.060): na caitatpūrvāparakṣaṇāvasthāyinamekaṃ jñātāraṃ vineti / kṣaṇabhaṅgabhaṅgaprasaṅgaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2416414 (0.060): api cānityasyāpyupakāryatā kṣaṇabhaṅgabhaṅgaupapādayiṣyate / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341380 (0.062): sapakṣatvaṃ, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ / nahyasya pratyakṣata / kṣaṇabhaṅgasiddhiḥ / tathātvenāniścayāt / nāpi sattvānumānataḥ / | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107094 (0.0): pūrvāparayoḥ kālayorekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt / / kāraṇābhāve tu kāryābhāvapratītiḥ svasaṃvedanavādino | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16672639 (0.042): vācyapratītisattve rasādipratītistadabhāve tadabhāva | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 435442 (0.058): pūrvānubhavābhāsābhāve kāryakāraṇabhāvāsiddher na kāryaliṅgatā // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6861865 (0.059): (lo, u) atra hīti kāraṇābhāve kāryyotpattirvibhāvanā sā cātrāsphuṭā / | ^ (brsvbh2u.htm.txt) 23579257 (0.060): mithyājñānavibhāgaśaktipratiniyamena muktānāṃ punarutpattiprasaṅgaḥ / pratyuktaḥ, kāraṇābhāve kāryābhāvasya pratiniyamāt, tattvajñānena ca | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2074445 (0.060): pramāṇādīnāṃ kathāvyavahārakāraṇatvātkāraṇābhāve ca kāryābhāvasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28114932 (0.062): gandhavatpṛthivīsaṃyogasattve gandhapratītiḥ tadabhāve tadabhāva / ityanvayavyatirekābhyāmityarthaḥ/ | Gautama: Nyayasutra (nystik_u.htm.txt) 2342186 (0.063): sarvopākhyārahitasya kenacit sārūpyābhāvāt, tatkāraṇakatvācca bhrānteḥ, / kāraṇābhāve kāryābhāvasya sulabhatvāt / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8725388 (0.064): yadvā svaśabdasatve rasādipratītistadabhāve rasādipratītyabhāva | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107094 (0.038): kāraṇābhāve tu kāryābhāvapratītiḥ svasaṃvedanavādino / manorathasyāpyaviṣayaḥ / nanu ca pūrvottarakālayoḥ saṃvitto, tābhyāṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107109 (0.046): vāsanā, tayā ca hetūphalāvasāyo vikalpa iti cet tadayuktam / / sa hi vikalpo gṛhītānusandhāyako 'tadrūpasamāropako vā / na prathamaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121783 (0.062): yadapyuktaṃ śaṅkareṇa pūrvottarakṣaṇayoḥ saṃvittīḥ, tābhyāṃ vāsanā, tayā / hetuphalabhāvādhyavasāyī vikalpa iti cet / kimidānīṃ yatkiñcidāśaṅkitena | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23814544 (0.063): tasyānādivāsanāvaśādyo viṣayoparaktasyotpādaḥ sa saṃsāraḥ | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107119 (0.0): vāsanā, tayā ca hetūphalāvasāyo vikalpa iti cet tadayuktam / / sa hi vikalpo gṛhītānusandhāyako 'tadrūpasamāropako vā / na prathamaḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107126 (0.0): sa hi vikalpo gṛhītānusandhāyako 'tadrūpasamāropako vā / na prathamaḥ / pakṣaḥ / ekasya pratisandhāturabhāve pūrvāparagrahaṇayorayogāt | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107133 (0.009): pakṣaḥ / ekasya pratisandhāturabhāve pūrvāparagrahaṇayorayogāt / /vikalpavāsanāyā evābhāvāt / nāpi dvitīyaḥ / marīcikāyāmapi jalavijñānasya | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107140 (0.0): /vikalpavāsanāyā evābhāvāt / nāpi dvitīyaḥ / marīcikāyāmapi jalavijñānasya / prāmāṇyaprasaṅgāt / / tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇaṃ sattvamasiddhamiti | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107142 (0.056): tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇaṃ sattvamasiddhamiti / kiṃ ca prakārāntarādapīdaṃ sādhanamasiddham / tathā hi bījādīnāṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107157 (0.036): sāmarthyaṃ bījādijñānāt tatkāryādaṅkurādervā niścetavyam / kāryatvaṃ ca | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107179 (0.023): kāryatvaṃ vastutvasiddhau / tadvastutvaṃ ca / tadaparakāryāntarādityanavasthā / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107182 (0.022): tadaparakāryāntarādityanavasthā / / athānavasthābhayāt paryante kāryāntaraṃ nāpekṣate, tadā tenaiva | Gautama: Nyayasutra (nystik_u.htm.txt) 2394114 (0.064): na hi cakṣurādi pramāṇaṃ svagrahaṇe cakṣurādyantaramapekṣate, / atha kathañcitsajātīyaṃ, tadapekṣatvamālokasyāpyasti, | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107196 (0.031): pūrveṣāmasattvaprasaṅgānnaikasyāpyarthasāmarthya sidhyati / | Gautama: Nyayasutra (nystik_u.htm.txt) 2429350 (0.064): karttavyābhāvānnārthakriyāsāmarthyamastītyasattvena kṣaṇikatvāpattiḥ / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107201 (0.033): pūrveṣāmasattvaprasaṅgānnaikasyāpyarthasāmarthya sidhyati / / nanu kāryatvasattvayorbhinnavyāvṛttikatvāt sattāsiddhāvapi kāryatvasiddhau | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28171239 (0.056): pratiyogitāvacchedakāropyasaṃsargabhedādekapratiyogikayoratyantānyonyābhāvayorbhinnatvam/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28111143 (0.059): lakṣaṇalakṣaṇalakṣyatvāt/ tadbhinnatvam / vyāvṛttyabhidheyatvādibhinnatvam/ dṛṣṭāntalābhāyeti/ yathā | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24564451 (0.060): 77, 7. NB 16 sarvatra samrūpatvāt tadvyāvṛttisamārśrayāt || na" | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107214 (0.024): nanu kāryatvasattvayorbhinnavyāvṛttikatvāt sattāsiddhāvapi kāryatvasiddhau / kā kṣatiriti cet / tadasaṅgatam / satyapi kāryatvasattvayorvyāvṛttibhede | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345281 (0.059): kāryyasyāhetukatvaprasaṅgādityuktaṃ tadasaṅgataṃ / kāraṇaikatvasya / kāryyabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107223 (0.039): sattāsiddho kutaḥ kāryatvasiddhiḥ / kāryatvaṃ hyabhūtvābhāvitvam / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107232 (0.0): sattāsiddho kutaḥ kāryatvasiddhiḥ / kāryatvaṃ hyabhūtvābhāvitvam / / bhavanaṃ ca sattā / sattā ca saugatānāṃ sāmarthyameva / tataśca | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107239 (0.0): bhavanaṃ ca sattā / sattā ca saugatānāṃ sāmarthyameva / tataśca / sāmarthyasandehe bhavatītyeva vaktumaśakyam / kathamabhūtvābhāvitvaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107246 (0.024): sāmarthyasandehe bhavatītyeva vaktumaśakyam / kathamabhūtvābhāvitvaṃ / kāryatvaṃ setsyati / apekṣitaparavyāpāratvaṃ kāryatvamityapi nāsato | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107255 (0.044): kāryatvaṃ setsyati / apekṣitaparavyāpāratvaṃ kāryatvamityapi nāsato / dharmaḥ / sattvaṃ ca sāmarthyam / tacca sandigdhamiti kutaḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107264 (0.031): kāryatvasiddhiḥ / tadasiddhau pūrvasya sāmarthyaṃ na sidhyatīti / sandigdhāsiddho hetuḥ // | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107272 (0.0): sandigdhāsiddho hetuḥ // / tathā viruddho 'pyayam / tathā hi kṣaṇikatve sati na | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107284 (0.0): niṣpannasya tāvān kṣaṇo 'sti yamupādāya kasmaicit kāryāya vyāpāryeti / | ||||||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13239234 (0.053): tatra parīkṣyamāṇasyārthakriyānupapattyā kṣaṇikatve nirṇīte, | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11857586 (0.060): arthaviśeṣābhidyotako nāmasamūhaḥ śāstraṃ. kṣaṇikatvāt samuhānupapattir / iti cet. na. tadgrāhakabuddhirūpasamūhakalpanāt. śiṣyaśāsanāc chāstram | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107292 (0.062): ataḥ kṣaṇikapakṣa evārthakriyānupapatterviruddhatā / atha vā vikalpena | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107309 (0.0): yadupanīyate tat sarvamavastu / tataśca yastvātmake kṣaṇikatve sādhye | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26715193 (0.057): Vṛ: vijñānasantānavādināṃ mate sarveṣāṃ bhāvānāṃ kṣaṇikatvāt / svalakṣaṇātmake prātisvike svarūpe viśeṣābhāvaḥ saṃtānina | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107313 (0.0): yadupanīyate tat sarvamavastu / tataśca yastvātmake kṣaṇikatve sādhye / 'vastūpasthāpayannanumānavikalpo viruddhaḥ / yadvā sarvasyaiva hetoḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107327 (5.960): 'vastūpasthāpayannanumānavikalpo viruddhaḥ / yadvā sarvasyaiva hetoḥ / kṣaṇikatve sādhye viruddhatvaṃ deśakālāntarānanugame | Gautama: Nyayasutra (nystik_u.htm.txt) 2430578 (0.060): viruddhatvaṃ ca sarvasyaiva hetoḥ kṣaṇikatve sādhye / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343225 (0.061): nānākālamekakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatve sādhanasya / virudvatvaṃ syāt iti na kaścidvirodhaprabhedaprasaṅgaḥ / | ||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2430627 (0.0): tacca vidhirūpaṃ vā bhavatvanyavyāvṛttirūpaṃ vā nānākālamekamakṣaṇikaṃ / kṣaṇikatvena sādhyena virudhyataityuktaṃ viruddhā veti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107336 (0.0): kṣaṇikatve sādhye viruddhatvaṃ deśakālāntarānanugame / sādhyasādhanabhāvābhāvāt / anugame ca nānākālamekamakṣaṇikaṃ kṣaṇikatvena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108008 (0.048): viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu / tat kimarthaṃ / nānākālamekamakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatva sādhanasya | Tarkabhasa (bsa072_u.htm.txt) 16556091 (0.057): deśakālākāraniyatatvenāpyanyatrānugamābhāvāt / api tu / sādhyasādhanasāmānyābhyāmeva vyāptirgrahītavyā / tatra ca yadi sādhanaṃ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12082356 (0.060): sambandhābhāvena sādhyasādhanabhāvāyogāt | / ekārthasamavāyaḥ kṛtakatvānityatvādeḥ sambandhaḥ iti cet; na, tasyāpi tato | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17295095 (0.060): bhedam avalambhate[186], sambandhābhāvena sādhyasādhanabhāvāyogāt | / ekārthasamavāyaḥ kṛtakatvānityatvādeḥ sambandhaḥ iti cet; na, tasyāpi | |||||||||||||||
Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7880770 (0.018): / tadabhāvād apratilakṣaṇaḥ / niṣpratyarthikatvāditi virodharahitatvāt / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28234081 (0.032): kīrtanādināśaśrutivirodhaprasaṅgāditi bhāvaḥ/ atra ca na kṣaratiḥ | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4209870 (0.034): kaḥ punar horāśāstravirodhaḥ? / ucyate ã / ādyantarāśyorudayapramāṇam dvau dvau muhūrtau niyatam pradiṣṭau | | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9391135 (0.036): yadyanyaparatvamucyate tadvirodhādivat 'udeti raktiḥ savitā ' ityādau | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16702890 (0.038): saṃsargamātramanugrāhyatvābhāvāt / / 'pahiasāmāiesu' ityatra tu pade saṅkīrṇābhyāṃ tābhyāmupamārūpakābhyāṃ | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4169099 (0.039): vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ / bhavati / Jaim_3,3.43 / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356453 (0.039): tatpratītināntarīyakatvād virodhasiddheḥ / yathā tuhinadahanayoḥ / sāpekṣadhruvabhāvayoś ca / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18335554 (0.040): syādevamasaṅgatiryadi brahmaṇaḥ sarvavaiśiṣyaye virodhaparihāro / 'dhyāhāyarḥ syāttadeva kuta ityata āha tadanya iti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107346 (0.040): anaikāntiko 'pyayam, sattvasthairyayorvirodhābhāvāditi / / atrocyate / yattāvaduktaṃ sāmarthyaṃ na pratīyata iti, tat kiṃ sarvathaiva | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1403767 (0.040): naiṣkarmyaṃ niṣkarmatā11 karmābhāva iti syāt12 / tadā virodho 'tra13 / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26512752 (0.041): anityāyāṃ kāraṇābhāvān na syād iti/ tad idam aliṅgam/ kasmāt? buddhijo hi | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2112742 (0.041): tasyānandādivatsraṣṭṛtvādivadvā guṇatvābhāvādityāśaṅkaya na savargatatvaṃ | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13239058 (0.041): bhinnagocarapracāriṇoḥ pratyakṣā---numānayorvirodhābhāvāt, na | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1416724 (0.041): nanu sannyāsī sa yogī ca ity ekaḥ puruṣaḥ5 katham ucyate / / virodhāt / yadi sannyāso6 kathaṃ karmayogī7 / sannyāsitvaṃ8 | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4134383 (0.041): yadi ghaṭasya yatsvaṃ bhaviṣyattākāryarūpaṃ tatpratipidhyeta, / tatpratipedhe virodhaḥ syāt / / na tu tadbhavānpratiṣedhati / | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27911756 (0.042): tadāśrayastatkṛto vā hetudṛśṭāntayorna virodha iti na pratijñāvirodho nāma | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7894812 (0.043): mānasaḥ / vācyavācakayorabhāvāt / sarvadharmā ityādinopasaṃhāraḥ / / avyavahārā avyāhārā iti teṣu tayorabhāvāt / ata eva cāvyāhṛtāḥ / / nanu rūpādīnāṃ pramāṇavattvāt tacchūnyatā api pramāṇavatya iti tadālambanā | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13251367 (0.044): mithyaitaditi gautamaḥ" "śiṣṭasmṛtivirodhādi" tyukteścāpastambavacanasya / garhāmātranirākaraṇārthatvamabhipretya siddhāntamupasaṃharati --- ata iti" | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644908 (0.044): kuta ityatrāha 'padānām' ityādi / / 'avācakatvāt' anubhāvaktavābhāvāt / | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4181066 (0.044): praiṣamantravirodhaprasaṅgāt | / 'prokṣaṇīrāsādaya | / idmāvarhirupatādava | | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107359 (0.0): anaikāntiko 'pyayam, sattvasthairyayorvirodhābhāvāditi / / atrocyate / yattāvaduktaṃ sāmarthyaṃ na pratīyata iti, tat kiṃ sarvathaiva | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5041051 (0.030): karmaṇaḥ śabdabhāvyatvād vibhāgāc cheṣāṇām apravṛttiḥ syāt // MS_7,1.9 // / upavarṇanāparihāras tāvad ucyate. yad uktam, vāhīkavad iti, atra brūmaḥ, | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5239926 (0.032): itthaṃliṅgā sañjñā iti . vṛddhiśabde ca tat liṅgam kariṣyate na / ādaicchabde . idam tāvat ayuktam yat ucyate ācāryācārāt iti . kim atra | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3990332 (0.039): viśeṣa-vikalasya sāmānyasyâsambhavāt. tathā hi: yat tāvad uktaṃ -- yad uta | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18322832 (0.039): nanvetadutsūtritaṃ kathamucyata ityata āha atreti // / ityuktametatsarvam atraabhimānivyapadeśastu viśeṣānugatibhyāmiti'; sūtre" | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21302192 (0.040): sarvānuṣaṅgeṣu dṛṣṭasyānte punaḥ pāṭhasyābhāvācca / / yattu sākāṃkṣatvamuktaṃ tadapi nānuṣaṅgahetuḥ sannidhimātreṇākāṅkṣāyā | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5449595 (0.041): iti evam yuvatīḥ lpaśya iti atra api syāt iti . yat tāvat ucyate | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5307826 (0.043): tadarthagatiḥ tadarthagateḥ iti . yasya arthasya kauśāmbyā sāmarthyam saḥ / nisā ucyate . atha vā saḥ arthaḥ tadarthaḥ tadarthasya gatiḥ tadarthagatiḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18383350 (0.045): bhrāntitābhramaśabdābhyāṃ kalpitatvamucyate / / idamuktaṃ bhavati / / viparatīmetaduktaṃ yatsarvapramāṇadṛṣṭasya prapañcasya kalpitatvamādāya | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9617623 (0.048): nanu yatra prakṛtimatraṃ tadarthaśca punarucyate, na pratyayatadarthau, | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10939878 (0.048): tasmānnāsti prādadhyupadeśa iti / / atrocyate na tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṃ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8621512 (0.050): anyeṣāmapi dvitraśākhānirṇāyakatvāt kathameteṣāmeva / sarvaśākhānirṇāyakatvamityucyate? anyathā tadvaiyarthyaprasaṅgāt / tathā | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9373025 (0.051): śodhyaśodhakabhāva iti tāvad vyavasthānāpahnavanīyā / yathoktam / Q: yat sadāśivaparyantaṃ pārthivādyaṃ ca suvrate / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5020336 (0.052): upavarṇanāparihāras tāvad ucyate, yuktaṃ yat prajāpativrateṣu śāstrāṇām | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18474450 (0.053): [NAV_4.4] atra pratividhīyate -- yat tāvad uktam: / aśabdakārthasāmarthyodbhavatvād dhvanirahitam adhyakṣam iti, tad ayuktaṃ, | Gautama: Nyayasutra (nystik_u.htm.txt) 2351296 (0.054): atrocyate / / yat tāvaduktam arthasāmarthyajatvābhilāpasaṃsargayogyapratibhāsattvayoḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160712 (0.054): ghaṭatvaprakārakajñātatāvattvāt yannaivaṃ tannaivam iti/ jñātatā ca | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5367233 (0.055): tyūṅoḥ ca grahaṇam kartavyam . yuvatikā brahmabandhukā iti . ūṅgrahaṇena / tāvat na arthaḥ . na asti atra viśeṣaḥ ukārāntāt utpattau satyām ūṅantāt | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342001 (0.057): prasaṅgaprasaṅgaviparyyayābhyāṃ kṣaṇabhaṅgaprasādhanāt nanvābhyāmeva pakṣe / 'pi kṣaṇabhaṅgasiddhirastviti cet / astu ko doṣaḥ / yo hi pratipattā | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4967387 (0.058): nanūktam, māntravarṇikaṃ ca pratiṣedhati codaneti. ucyate tad api / māntravarṇikaṃ nāstīty uktam. api ca sāmarthyāt pratiṣedhatīti gamyate. na | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107367 (0.0): na pratīyate, kṣaṇabhaṅgapakṣe vā / / prathamapakṣe | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107374 (0.0): sakalakārakajñāpakahetucakrocchedānmukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107387 (0.0): sakalakārakajñāpakahetucakrocchedānmukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ / / anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107394 (0.0): tatpratipādanasāmarthyamavyāhatamāyātam / tasmāt paramapuruṣārthasamīhayā / vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvikaiva pravṛttiḥ / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107404 (0.0): vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvikaiva pravṛttiḥ / / tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṃ jagajjāyeta / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107414 (0.0): tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṃ jagajjāyeta / / atha dvitīyaḥ pakṣaḥ / tadāsti tāvat sāmarthyapratītiḥ / sā ca kṣaṇikatve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107430 (0.051): nyāyabhūṣaṇīyaḥ pāpo vilāpaḥ / na ca satyapi kṣaṇikatve / sāmarthyapratītivyāghātaḥ / tathā hi kāraṇagrāhijñānopādeyabhūtena | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 988622 (0.052): bhavatīti yaduktaṃ tanna yuktamiti / / atha dvitīyaḥ pakṣastadā siddhasādhanameva / vayamapi hi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3103469 (0.055): tṛtīyastu pakṣo yadi bhaved tadā / svasvavyāpāraviṣayamātropādānādyabhijñatve 'pi naikaḥ kaścit sarvajñaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121650 (0.060): ādyaḥ pakṣastāvannāstīti vyaktam / dvitīyo 'pi na saṃbhavī / na hi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3116709 (0.061): pramāṇāntarasaṅgatirarthakriyālābho vā paryudāsaścāsiddha iti na tāvat / prathamaḥ pakṣaḥ / nāpi dvitīyaḥ / niyatatvābhāve 'pi pārthivatvādau | bauddha_aai_xvi.r.o.combined 14530218 (0.064): atha neti dvitīyaḥ pakṣo matas tadā muktaḥ syur ayatnena sarva dehina ity ādi prasaṅgo 'nivāryaḥ. atha sarvam eva pṛthagjanasya jñānam [p.234a] anāpanna nīlādy ākāropanāmam pravartate. tatraikatva hāni prasaṅgo na | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107416 (1.788): atha dvitīyaḥ pakṣaḥ / tadāsti tāvat sāmarthyapratītiḥ / sā ca kṣaṇikatve / yadi nopapadyate tadā viruddhaṃ vaktumucitam / asiddhamiti tu | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23134622 (0.063): parasparasahitānāmekavijñānāvabhāsitvaṃ vā virudvamiti vaktumadhyavasitaṃ / / idañcedvirudvaṃ sthūlākāraḥ kiṃ virudvaḥ / ataeva niravayaveṣu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28097952 (0.064): bhāvapāratantryāt na tvabhāvāditi sidhyati/ / nyāyamañjarīkārāstu | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107433 (0.0): nyāyabhūṣaṇīyaḥ pāpo vilāpaḥ / na ca satyapi kṣaṇikatve / sāmarthyapratītivyāghātaḥ / tathā hi kāraṇagrāhijñānopādeyabhūtena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107413 (0.051): atha dvitīyaḥ pakṣaḥ / tadāsti tāvat sāmarthyapratītiḥ / sā ca kṣaṇikatve | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107440 (0.019): nyāyabhūṣaṇīyaḥ pāpo vilāpaḥ / na ca satyapi kṣaṇikatve / sāmarthyapratītivyāghātaḥ / tathā hi kāraṇagrāhijñānopādeyabhūtena | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342693 (0.043): tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryyāpekṣayā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107458 (0.055): bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107450 (0.0): kāryagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107472 (0.0): bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā / jñānena tadarpitasaṃskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo | Arcata: Hetubindutika (arhebt2u.htm.txt) 12084033 (0.061): bhāvaḥ" sattā dhūmasya "kāryatvamiti" | tasmāt kāryakāraṇabhāve satyeva / yathokto 'nvayaniścaya iti | yadi hi yatra dhūmastatrāvaśyamagnirna syāt" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296864 (0.061): bhāvaḥ sattā dhūmasya kāryatvam iti | tasmāt kāryakāraṇabhāve saty eva / yathokto 'nvayaniścaya iti | yadi hi yatra dhūmas tatrāvaśyam agnir na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342702 (0.061): bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbhaṇa asyābhāve | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107463 (0.0): kāryagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva / ityanvayaniścayo janyate / tathā kāraṇāpekṣayā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342672 (0.043): tathāhi kāraṇajñānopādeyabhūtena kāryyagrāhiṇā jñānena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107437 (0.056): sāmarthyapratītivyāghātaḥ / tathā hi kāraṇagrāhijñānopādeyabhūtena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121409 (0.064): kevalabhūtalaniścāyakajñānopādeyabhūtena tadarpitasaṃskāragarbheṇa | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107470 (0.0): bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107442 (0.040): kāryagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107454 (0.048): ityanvayaniścayo janyate / tathā kāraṇāpekṣayā / bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342677 (0.061): tathāhi kāraṇajñānopādeyabhūtena kāryyagrāhiṇā jñānena / tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva iti anvayaniścayo janyate, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110686 (0.062): tṛtīye tu na sarvadākṣaṇikasattāniṣedhaḥ, tadarpitasaṃskārābhāve | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107477 (0.0): jñānena tadarpitasaṃskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo | Arcata: Hetubindutika (arhebt2u.htm.txt) 12084844 (0.062): sādhyābhāve 'bhāvalakṣaṇo vyatireko niścīyate | etacca / pramāṇamanvayaniścayasyāpi nimittam | anenaiva nimittāntare | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17297799 (0.062): sādhyābhāve 'bhāvalakṣaṇo vyatireko niścīyate | etac ca pramāṇam | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28100308 (0.062): kāraṇāvyāpakakāryakatvamiti yāvat/ vyatirekavyabhicāro nāma / kāraṇābhāve 'pi kāryasattvam, kāraṇābhāvāvyāpakakāryābhāvakatvamiti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121428 (0.063): paścādbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānenāsminnasatīdaṃ na / bhavatīti vyatirekaniścayo janyate / yathoktam | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107483 (0.0): janyate / yadāhurguravaḥ / ekāvasāyasamanantarajātamanyavijñānamanvayavimarśamupādadhāti / | Tarkarahasya (tarkrsau.htm.txt) 24346874 (0.0): siddhāvanyo 'nyāśrayaṇam | / ekāvasāyasamanantarajātamanyavijñānamarthaparāmarśamupadadhāti | | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121433 (0.031): bhavatīti vyatirekaniścayo janyate / yathoktam / ekāvasāyasamanantarajātamanyavijñānamanvayavimarśamupādadhāti / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107496 (0.0): ekāvasāyasamanantarajātamanyavijñānamanvayavimarśamupādadhāti / / evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim | Tarkarahasya (tarkrsau.htm.txt) 24346886 (0.007): ekāvasāyasamanantarajātamanyavijñānamarthaparāmarśamupadadhāti | / tadeka[575]virahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121447 (0.058): evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim / ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107509 (0.0): evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim / evaṃ sati gṛhītānusandhāyaka evāyaṃ vikalpaḥ, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107512 (0.0): upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt / yadāhālaṅkāraḥ / yadi nāmaikamadhyakṣaṃ na pūrvāparavittimat / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121881 (0.028): yadāha mahābhāṣyālaṅkāraḥ / yadi nāmaikamadhyakṣaṃ na pūrvāparavittimat / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107522 (0.0): yadi nāmaikamadhyakṣaṃ na pūrvāparavittimat / / adhyakṣadvayasadbhāve prākparāvedanaṃ katham // iti // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121890 (0.026): adhyakṣadvayasadbhāve prākparāvedanaṃ katham // iti // / tathā smaraṇamabhilāṣaḥ, svayaṃ vihitapratyanumārgaṇam, | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107530 (0.0): nāpi dvitīyo 'siddhaprabhedaḥ / sāmarthyaṃ hi sattvamiti saugatānāṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107536 (0.0): nāpi dvitīyo 'siddhaprabhedaḥ / sāmarthyaṃ hi sattvamiti saugatānāṃ / sthitireṣā / na caitatprasādhanārthamasmākamidānīmeva prārambhaḥ / kiṃ tu | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107545 (0.017): yatra pramāṇapratītebījādau vastubhūte dharmiṇi pramāṇapratītaṃ sāmarthyaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107551 (0.046): yatra pramāṇapratītebījādau vastubhūte dharmiṇi pramāṇapratītaṃ sāmarthyaṃ / tatra kṣaṇabhaṅgaprasādhanāya / tataścāṅkurādīnāṃ kāryādarśanādāhatya | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107559 (0.015): tatra kṣaṇabhaṅgaprasādhanāya / tataścāṅkurādīnāṃ kāryādarśanādāhatya / sāmarthyasandehe 'pi paṭupratyakṣaprasiddhamasatparāvṛttaṃ | ||||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6991394 (0.053): janmānukaraṇenāvirbhāva mātratvaṃ kvacit tad ananukaraṇena vā | / ajāyamānā bahudhā vijāyata iti śruteḥ | | ^ (brsvbh2u.htm.txt) 23599858 (0.053): prasiddhestadidamāha sanmātraṃ hi brahmeti / / etaduktaṃ bhavati yatsvabhāvādvicalati tadanirvacanīyaṃ nirvacanīyopādānaṃ | Jayaraksita: Sphutartha Srighanacarasamgrahatika (jsphustu.htm.txt) 5499103 (0.057): vaktavyaṃ | yato yasya kasyacidvastumātrasyāpahāraṇādaśrāmaṇeratvamiṣyate | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3105006 (0.064): niravaśeṣataddharmapratipattirbhavet / pratyāsatimātrasyāviśeṣāt // | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107599 (0.035): kāryatvamupalabhyamānaṃ bījādeḥ sāmarthyamupasthāpayatīti | ||||||||||||||||||||
Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11957324 (0.028): cāryībhūtānāṃ punaḥ paśūbhavituṃ nāsty avakāśaḥ. teṣām | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5378630 (0.035): bhavataḥ vipratiṣedhena . dvyacaḥ ḍhak bhavati iti asya avakāśaḥ : / dātteyaḥ , gaupteyaḥ . ḍhrakaḥ saḥ eva . iha ubhayam prāpnoti : naṭī | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5377778 (0.041): yādāyaniḥ . iha ubhayam prāpnoti tāpasāyaniḥ sāmmitikāyaniḥ . phinaḥ / avakāśaḥ tvacāyaniḥ srucāyaniḥ . iñaḥ saḥ eva . iha ubhayam prāpnoti | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849719 (0.041): kriyāsambadhitvātkārakāṇāmanyathā kārakatvakṣatiḥ syāt tasmātsatkāryamiti | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7128947 (0.047): yāvaddhi pratyakṣavirodhenānumānaṃ na dūṣyate, tāvad vyabhicārādyavakāśo / nāstyeva / / tataḥ sāvakāśāvetau | Bhagavadgita (bhg4c__u.htm.txt) 17806181 (0.047): | nātra yukter avakāśaḥ | sva parakāśatām āha ādityeti sūryavat | Bhagavadgita 8 (bhg4c08u.htm.txt) 13098918 (0.047): | nātra yukter avakāśaḥ | sva-parakāśatām āha ādityeti sūryavat | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5372373 (0.048): sahanañvidyamānapūrvalakṣaṇasya pratiṣedhasya avakāśaḥ samukhā amukhā / vidyamānmukhā iti . iha ubhayam prāpnoti . sanāsikā anāsikā | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5379909 (0.049): kāribhyaḥ iñ bhavati iti asya avakāśaḥ āyaskāriḥ lauhakāriḥ . phiñaḥ / avakāśaḥ tāpasāyaniḥ sāmmitikāyaniḥ . iha ubhayam prāpnoti . nāpitāyaniḥ . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5377806 (0.051): ca iñaḥ bhavati vipratiṣedhena . tadrājasaya avakāśaḥ aikṣvakaḥ . iñaḥ saḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5378605 (0.052): bāleyaḥ . iha ubhayam prāpnoti : atri , ātreyaḥ . stryaṇaḥ avakāśaḥ : / makandikā mākandikaḥ . ḍhrakaḥ avakāśaḥ : kāṇikeraḥ . iha ubhayam prāpnoti | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 896929 (0.052): sapakṣasattvavipakṣavyāvṛttatve anibaddhe api sāmarthyodavaseye / / tasmādatra yadvācyārthālliṅgarūpālliṅgino vyaṅgyārthasyāvagamastadanumāna | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5385068 (0.055): avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] . oḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28215185 (0.057): āpādyāpādakayorvyāptisattvāt āha [165] dhūmatvāderiti/ [165] na / kṣatiriti/ tathā ca tādṛśadhūmatvatvāvacchinnaprakāratāśālijñānaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28214384 (0.058): avacchedakatvaṃ tannirūpakatvarūpamiti na kṣatiriti/ na | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107611 (0.062): nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt / / kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayorvirodhābhāvāt | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28202005 (0.064): durvacatvena dvitīyārthatānupapatteriti dhyeyam/ / nanu 'pratiśarīraṃ | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 406442 (0.064): jñānaśrīmitrapādīyamuktasāmarthyāsāmarthyātprasphuṭita upaśaṅkātaḥ / sāmarthyāsāmarthyaviruddhadharmasaṃsargeṇa bhedasiddhau tatsiddhiriti | |||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107624 (0.0): nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt / / kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayorvirodhābhāvāt | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24240439 (0.056): 71 vaktṛtvasarvajñatvayovirodhābhāvācca yaḥ sarvajñaḥsa vaktā na | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3120968 (0.056): kṣaṇikatvakāraṇavattvayorvirodhābhāvādakṣaṇikatvena kāraṇavattvasya | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18317322 (0.060): tasyātrāyamupādhiriti vyavahārakāraṇatvābhāvāt / / tathātve ca lakṣaṇavaiyarthyāditi / | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107634 (0.0): kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayorvirodhābhāvāt / kṣaṇamātrasthāyino 'pi sāmarthyasaṃbhavāditi nādimo virodhaḥ / nāpi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107642 (0.0): kṣaṇamātrasthāyino 'pi sāmarthyasaṃbhavāditi nādimo virodhaḥ / nāpi / dvitīyo virodhaprabhedaḥ / avastuno vastuno vā svākārasya grāhyatvepi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3123483 (0.063): svākārāṃśasya, alīkākārasya, bāhyavastuno 'vastuno vā | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107649 (0.018): dvitīyo virodhaprabhedaḥ / avastuno vastuno vā svākārasya grāhyatvepi / adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3116828 (0.062): sarvavikalpānāmadhyavaseyāpekṣayā vastuviṣayatvāt / śāstre 'pi tathaiva | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107655 (0.006): adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanād / vastusvabhāvasyaiva kṣaṇikatvasya siddhiriti kva virodhaḥ / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3090669 (0.0): tadadhyavaseyasyāpi paramārthasatvābhāvāt / tathā hi yadanumānena gṛhyate / yaccādhyavasīyate te dve apyanyanivṛttī, na vastunī / svalakṣaṇāvagāhitve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107663 (0.0): vastusvabhāvasyaiva kṣaṇikatvasya siddhiriti kva virodhaḥ / / yacca gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī na vastunī, | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3090677 (0.0): yaccādhyavasīyate te dve apyanyanivṛttī, na vastunī / svalakṣaṇāvagāhitve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107673 (0.0): yacca gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī na vastunī, / svalakṣaṇāvagāhitve 'bhilāpasaṃsargānupapatteriti cet / na / | Gautama: Nyayasutra (nystik_u.htm.txt) 2417093 (0.059): abhilāpasaṃsargāyogyatvātsukhādisvalakṣaṇavaditi / / abhilāpasaṃsargāyogyaṃ hi tat tenāśakyasamayatvāt sukhādilakṣaṇavaditi / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107681 (0.0): svalakṣaṇāvagāhitve 'bhilāpasaṃsargānupapatteriti cet / na / / adhyavasāyasvarūpāparijñānāt / agṛhīte 'pi vastuni | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107689 (0.0): mānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvam / apratibhāse 'pi | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107693 (0.0): mānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvam / apratibhāse 'pi / pravṛttiviṣayīkṛtatvamadhyavaseyatvam / etaccādhyavaseyatvaṃ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24513766 (0.027): viṣayo 'bhipreto 'tra pramāṇavyāpāraviṣayo 'dhyavaseyaḥ svalakṣaṇasyaiva / tad adhyavaseyatvena tathā vyavasthāpanād iti darśayati | tasya tu tatra | Apohasiddhi (bsa0551u.htm.txt) 18524739 (0.047): nanvadhyavasāye yadyadhyavaseyaṃ vastu na sphurati tadā tadadhyavasitamiti / ko 'rthaḥ? apratibhāse 'pi pravṛttiviṣayīkṛtamiti yo 'rthaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3105766 (0.047): nanvavyavasāye yadyadhyavaseyaṃ vastu na sphurati tadā tadadhyavasitamiti / ko 'rthaḥ / apratibhāse 'pi pravṛttiviṣayīkṛtamiti yo 'rthaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3124941 (0.056): tena cābhedābhāsanamityupālambho 'saṃbhavītyupadarśitam, apratibhāse 'pi / pravṛttiviṣayīkaraṇamityabhedādiniṣṭhāyā darśitatvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3125214 (0.061): avastu vātmadikkālākṣaṇikādikamadhyavasitamiti, apratibhāse 'pi / pravṛttiviṣayīkṛtamityarthaḥ / ayameva / cāropaikīkaraṇādhyavasāyābhedagrahādīnāmarthaḥ sarvatra śāstre boddhavyaḥ | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107705 (0.0): pravṛttiviṣayīkṛtatvamadhyavaseyatvam / etaccādhyavaseyatvaṃ / svalakṣaṇasyaiva yujyate, nānyasya / arthakriyārthitvādarthipravṛtteḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14595715 (0.042): āha tasmād anavasthāyīsvabhāvasyānurūpā samīcīnocitā yā arthakriyā / tadarthitayā pravṛtteḥ [42.24] pravartanāt | teṣām anumātṝṇām ity arthāt | | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 429642 (0.059): tathā citrasvabhāvatvān $ na cārthasya na yujyate & / arthakriyā nanu nyāyāt % kramākramavibhāvinī // HSvs_[6.4]463 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1581323 (0.059): tathā citrasvabhāvatvān na cārthasya na yujyate / / arthakriyā nanu nyāyāt kramākramavibhāvinī // HSvs_[6.4]463 // | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107707 (0.023): svalakṣaṇasyaiva yujyate, nānyasya / arthakriyārthitvādarthipravṛtteḥ / / evaṃ cādhyavasāye svalakṣaṇasyāsphuraṇameva / na ca tasyāsphuraṇai 'pi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107720 (0.0): sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107726 (0.0): sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, / pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyataevātadrūpaparāvṛtte | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107731 (0.0): pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyataevātadrūpaparāvṛtte | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107740 (0.013): 'pratīte 'pi pravṛttisāmarthyadarśanāt, yathā sarvasyāsattve 'pi / bījādaṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107750 (0.0): bījādaṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107763 (0.0): pratikṣeptumaśakyatvāt / paraṃ bāhyenārthena sati pratibandhe prāmāṇyam / / anyathā tvaprāmāṇyamiti viśeṣaḥ // | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22820746 (0.063): tadekasya vastunaḥ? / atha bhedena vyavasthitas, tadgatiḥ katham? na svasaṃvedyo 'sau | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107776 (0.0): 'saṃbhave 'pi sarvadeśakālavartinoratadrūpaparāvṛttayoreva / sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt / dvividho hi pratyakṣasya | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20949530 (0.028): doṣatvamityanenānvayaḥ// dharmayoriti// / sādhyasādhanarūpadharmayorityarthaḥ/ nādyāviti// | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20951187 (0.032): tatpakṣakopyasadāśraya eveti bhāvaḥ// dharmayoriti// / sādhyasādhanarūpayorityarthaḥ/ taduktamiti// pramāṇalakṣaṇe/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28139673 (0.032): viśiṣṭaparāmarśe tatkalpanasyaiva laghīyastvamiti/ / vastutastu / taddharmāvacchinnaviśeṣyakavyāptiprakārakaniścayaviśiṣṭataddharmāvacchi | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21177318 (0.036): prasādaḥ sakartukaḥ kāryatvāt ghaṭavaditya 3 numāna ityarthaḥ ukteti // / vastutaḥ sādhyavyāpyavata ityādinoktetyarthaḥ / | Tarkabhasa (bsa072_u.htm.txt) 16556120 (0.036): nanu sāmānyaṃ cedaprasiddhaṃ, tatkathaṃ sādhyasādhanasāmānyābhyāṃ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24223614 (0.038): tattvamāropitaṃ rūpam pūrvāparakṣaṇā nāmabhedāvyavasāyāt | ato vastuno | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20921459 (0.038): nanu śuddhasādhyaprayoge 'vacchinnasādhyavyāpakopādhyuktau / prakṛtanupayuktānvitoktirūpārthāntaratādoṣaḥ syādityāśaṅkāmanūdya | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20966577 (0.039): svapramātvaniścayādhīna ityupajīvyaḥ/ pramātvaniścarūpo bādhaḥ pṛthagīti / cenna/ sādhyābhāvarūpārthasatvaghaṭitaprāmāṇyaniścayasya arthasatva 1 ni | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583772 (0.040): tadanyeṣāṃ nindyatvamiti vastusthiriḥ / / evaṃ satyapi vastuto nindyasyāpi svayaṃ doṣānnāviṣkuryāditi teṣāṃ nindā na | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561526 (0.042): āha | uktayā nītyā sādhanābhābvaḥ sādhyābhāve niytatvāttam antareṇa na | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26390024 (0.043): \ \ \ \ \ \ \ \ \ \ \ \ vicitro 'yaṃ na vastutaḥ / tatrātadrūpasaṃveśād vaicityraṃ paricarcyate // 1.615 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28144427 (0.043): sādhyābhāvavannirūpitādheyatvamevāstīti sūcanārthamuktam/ / tattatsādhyābhāvasyeti/ mahānasīyavanhyādyabhāvasyetyarthaḥ/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20927109 (0.043): upādhivyabhicāritvādityasyārthoktirūpādhyabhāvavadvṛttitvāditi// / sādhyābhāveti// sādhyavyabhicārītyasya sādhyābhāvavadvṛttī 3 | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20964785 (0.043): dvitīyaparicchedānte uktamityarthaḥ/ tathāca tatra / sādhyatadabhāvasaṃbandhavatvādirūpeṇa | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24748145 (0.043): vyāptipakṣadharmatāyogitvalakṣamabalanirdhāraṇam / na ca / viruddhasādhyasādhanayorvāstavikavyāptipakṣadharmatopapattirekasminneva | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24228596 (0.043): nanu ca parāyattasya pratibandho 'parāyatte, tadiha sādhyasādhanayoḥ kasya | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24522617 (0.043): nanu ca parāyattasya pratibandho 'parāyatte | tad iha sādhyasādhanayoḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20936835 (0.044): svaviṣayajñānadvārā sādhyābhāvaviṣayakatvāditi bhāvaḥ// / 3 maṇikaṇṭhe tu sādhyābhāvamātraviṣayakajijñāsā hyanumitipratibandhikā/ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9389469 (0.045): ata evābhātapaunaruktyāpi pratītirapaunaruktyaparyavasāyinyasya svarūpam / / evamapi vastutaḥ kāyādyarthābhāvastadavastha iti cet,satyam / | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107782 (0.0): 'saṃbhave 'pi sarvadeśakālavartinoratadrūpaparāvṛttayoreva / sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt / dvividho hi pratyakṣasya | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11719438 (0.023): ata evaitatsūkṣmataraṃ kālavyavadhānamavivecayantaḥ saugatāḥ prāhuḥ, / dvividho hi viṣayaḥ pratyakṣasya grāhyaścādhyavaseyaśca / | Tarkabhasa (bsa072_u.htm.txt) 16551689 (0.027): pramāṇa phala vyavasthā / dvividho hi pramāṇasya viṣayaḥ grāhyo 'dhyavaseyaśca / tatra pratyakṣasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3093522 (0.034): āgamānumānayordvividho viṣayaḥ grāhyo 'dhyavaseyaśca / tatra grāhyaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3122766 (0.048): atrocyate / iha dvividho vijñānānāṃ viṣayaḥ grāhyo 'dhyavaseyaśca / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24223483 (0.050): tattvamasti sāmānyaṃ ca | tatra yadasādhāraṇaṃ tat pratyakṣasya grāhyam | / dvividho hi viṣayaḥ pramāṇasya grāhyaśca yadākāramutpadyate, prāpaṇīyaśca | ^ (brsvbh2u.htm.txt) 23592789 (0.050): yadyucyeta dvividho hi vikalpānāṃ viṣayo grāhyaścādhyavaseyaśca / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24512237 (0.053): svārthāṇumānavyākhyānāvasare vyaktam āha dvividho jñānānāṃ viṣayo / grāhyaś cādhyavaseyaś ca" ityādi | tato na kiñcid avadyam |" | Tarkabhasa (bsa072_u.htm.txt) 16551737 (0.059): vijātīyavyāvṛttāstvanekavyaktayaḥ tiryaksāmānyaṃ vyāptigrāhakapratyakṣasya / viṣayaḥ / anumānasya tu sāmānyaṃ grāhyaṃ, adhyavaseyastu svalakṣaṇameva / | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107792 (0.0): sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt / dvividho hi pratyakṣasya / viṣayaḥ grāhyo 'dhyavaseyaśca / sakalātadrūpaparāvṛttaṃ vastumātraṃ | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22306623 (0.059): s.)(eva*)(sāmānyam, n. 1st s.)(ādi, n. 1st s.)(kārya ) / (mātram)(vastu )(parāvṛttam, 2nd s.)(a tad rūpa )(sādhayati ”sidh caus. | Tarkabhasa (bsa072_u.htm.txt) 16556807 (0.061): atadrūpaparāvṛttavastumātrameva sāmānyamuktam / tasmāt sarvaṃ saṃskṛtaṃ | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22322435 (0.064): (svalakṣaṇam, 1st s.)(mātra )(vastu, 1st s.)(parāvṛttam, 1st / s.)(a tad rūpa )(ayam, m. 1st s.)(anvayaḥ)(kriyamāṇaḥ)(yatnena, 3rd | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107800 (0.0): sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt, tadekadeśagrahaṇe tu | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26495824 (0.028): na pratyakṣam anumānam, kasmāt? pratyakṣeṇaivopalambhāt/ yat / tadekadeśagrahaṇam āśrīyate pratyakṣeṇāsāv upalambhaḥ/ na copalambho | Gautama: Nyayasutra (nystik_u.htm.txt) 2372823 (0.037): saṃśayocchedāyālamityarthaḥ / / mā bhūt pratyakṣasya viṣayaḥ, bhavati tvāgamasya / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26495754 (0.043): nāgṛhyamāṇam ekadeśāntaraṃ vṛkṣo gṛhyamāṇaikadeśavad iti/ / athaikadeśagrahaṇād ekadeśāntarānumāne samudāyapratisandhānāt tatra | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343197 (0.049): pratyakṣato na sidhyet sarvvātmanā grahaṇābhāvāt / / tadekadeśagrahaṇantvatadrūpaparāvṛtte 'pyaviśiṣṭam / yadyevamanenaiva | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14408901 (0.057): rūpārthatve yenaikāṃśeneti yac chabdasya karṛtva nirdeśa eva yuktaḥ syāt | / tad aṃśāvayavaika deśa rūpārthatve yenaikāṃśeneti yac chabdasya kartṛtva | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26496111 (0.059): aśeṣagrahaṇaṃ nopapadyate/ prāptigrahaṇam api nopapadyate prāptimatām / agrahaṇāt/ seyam ekadeśagrahaṇasahacaritā vṛkṣavuddhir dravyāntarotpattau | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107808 (0.0): sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt, tadekadeśagrahaṇe tu / tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107814 (0.0): tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva / / kṣaṇagrahaṇe santānaniścayavat / rūpamātragrahaṇe | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107832 (0.0): rūparasagandhasparśātmakaghaṭaniścayavacca / anyathā / sarvānumānocchedaprasaṅgāt // | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107833 (0.0): sarvānumānocchedaprasaṅgāt // / tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭasvalakṣaṇayoḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107841 (0.052): svalakṣaṇa viśiṣṭasāmānyayorveti vikalpāḥ / / nādyo vikalpaḥ, sāmānyasya bādhyatvāt / abādhyatve 'pyadṛśyatvāt / | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18471390 (0.053): pratikṣiptiḥ. atha sāmānyaviśiṣṭo viśeṣaḥ, kāsya viśiṣṭatā: kiṃ tādātmyam | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19538962 (0.060): nityaparamāṇusādhāraṇamiti sāmānādhikaraṇyasambandhena mahattvaviśiṣṭaṃ / taddetūkṛtam / sāmānyaviśeṣaḥ-dravyatvādi pṛthitvādi ca, tacac kevalaṃ | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107843 (0.0): svalakṣaṇa viśiṣṭasāmānyayorveti vikalpāḥ / / nādyo vikalpaḥ, sāmānyasya bādhyatvāt / abādhyatve 'pyadṛśyatvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107852 (0.0): nādyo vikalpaḥ, sāmānyasya bādhyatvāt / abādhyatve 'pyadṛśyatvāt / / dṛśyatve 'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt / nāpyanumitāt | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24231738 (0.049): harṣādiviśeṣāścādṛśyāḥv tatrāyaṃ prayogaḥ | romaharṣādiviśeṣasya dṛśyatve / dṛśyānupalbdhiḥ prayoktavyā | śītasparśasya dṛśyatve kāraṇānupalabdhiḥ | | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26187473 (0.052): 14717 prasaṅgāt / apratibhāsamānasya ca dṛśya abhāvāt / adṛśyatve / 14718 api na tad rūpaṃ jñānam iti kasya kim āyattā pratipattiḥ / na | Patanjali: Yogasutra (yogasutu.htm.txt) 19206949 (0.055): sadā jñātāś citta-vṛttayas, tat-prabhoḥ puruṣasyāpariṇāmitvāt ||4.18|| / na tat svābhāsaṃ, dṛśyatvāt ||4.19|| / eka-samaye cobhayānavadhāraṇam ||4.20|| | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10486729 (0.060): cidviṣayatvamidantvam / / aviṣayatā anidantayā / / adṛśyatve śrutimāha tathāceti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13281261 (0.060): cidviṣayatvamidantvam / / aviṣayatā anidantayā / / adṛśyatve śrutimāha tathāceti / | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26165175 (0.063): 01601 tādṛśāṃ ca apratikṣepa arthatvāt / na evaṃ vākyāni dṛśya viśeṣatvāt / 01602 adṛśyatve apy adṛṣṭa viśeṣāṇāṃ vijātīyatva upagama virodhāt / tad | Arcata: Hetubindutika (arhebt2u.htm.txt) 12084633 (0.063): deśādiviprakarṣitayā tvadṛśyatve satyapi tatra hetāvanupalambhamātrasya | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2906810 (0.064): bodhisattvena mahāsattvena māyāsvapnavatsarvabhāvopadeśaḥ karaṇīyo / dṛśyādṛśyalakṣaṇatvāt / dṛṣṭibuddhimohanatvācca sarvadharmāṇāṃ | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107863 (0.0): nādyo vikalpaḥ, sāmānyasya bādhyatvāt / abādhyatve 'pyadṛśyatvāt / / dṛśyatve 'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt / nāpyanumitāt | Bhagavadgita (bhg4c__u.htm.txt) 17784786 (0.054): aprāmāṇikatvād aśakyatvāt puruṣārthānupayogitvāt punar janma hetutvāc | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094492 (0.054): aprāmāṇikatvād aśakyatvāt puruṣārthānupayogitvāt punar-janma-hetutvāc ca | | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10624650 (0.060): vākyārthasyānumeyatvāpatteḥ / / na ca vastugatyā saṃsargavyāpyo yo dharmastadvastaṃ tacca na | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107870 (1.788): dṛśyatve 'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt / nāpyanumitāt / sāmānyād viśeṣānumānam / sāmānyasarvasvalakṣaṇayorvakṣyamāṇanyāyena | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107879 (0.0): nāpi dvitīyaḥ, viśeṣasyānanugāmitvāt / / antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107870 (0.013): sāmānyād viśeṣānumānam / sāmānyasarvasvalakṣaṇayorvakṣyamāṇanyāyena / pratibandhapratipatterayogāt / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107890 (0.0): nāpi dvitīyaḥ, viśeṣasyānanugāmitvāt / / antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107896 (0.0): antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya / viśeṣyo viśeṣaṇaṃ vā karttavyaḥ / adṛṣṭa eva vā deśakālāntaravartī / yadvā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107900 (1.192): viśeṣyo viśeṣaṇaṃ vā karttavyaḥ / adṛṣṭa eva vā deśakālāntaravartī / yadvā / dṛṣṭādṛṣṭātmako deśakālāntarvarttyatadrūpaparāvṛttaḥ sarvo viśeṣaḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343200 (0.044): tadekadeśagrahaṇantvatadrūpaparāvṛtte 'pyaviśiṣṭam / yadyevamanenaiva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107909 (0.044): dṛṣṭādṛṣṭātmako deśakālāntarvarttyatadrūpaparāvṛttaḥ sarvo viśeṣaḥ / / na prathamaḥ pakṣo 'nanugāmitvāt / nāpi dvitīyaḥ, adṛṣṭatvāt / na ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107769 (0.047): 'saṃbhave 'pi sarvadeśakālavartinoratadrūpaparāvṛttayoreva | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22822195 (0.059): niyatadeśakālaniyamitasyotpatter na deśāntarādau grahaṇam / anyathā | Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4474342 (0.062): yadā ābhāsayati tadā niyatadeśakālādyābhāsāṃśe asya sraṣṭṛtā | / anyadeśakālādyābhāsāṃśe asya saṃhartṛtā | | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23136168 (0.063): ekadeśasambadvaṃ tu rūpaṃ / deśāntarasaṃsargirūpaparihāreṇopalabhyamānantadabhāvāvyabhicāri tena | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107919 (0.0): na prathamaḥ pakṣo 'nanugāmitvāt / nāpi dvitīyaḥ, adṛṣṭatvāt / na ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3093664 (0.064): arthākārādvisadṛśākāratā, atha tadākāratve 'pi tadvastusaṃsparśitā / / na tāvatprathamaḥ pakṣaḥ kṣamaḥ / jñānasya nirākāratānupapatteḥ / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107925 (0.0): na prathamaḥ pakṣo 'nanugāmitvāt / nāpi dvitīyaḥ, adṛṣṭatvāt / na ca / tṛtīyaḥ, prastutaikaviśeṣadarśane 'pi deśakālāntaravartināṃ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,2 (nvtp1_2u.htm.txt) 1428149 (0.061): deśāntaraprāptimattvaprayuktaṃ hi gatimattvam / / na tu deśāntaradarśanaprayuktam tacca prayojakamiha niścitavyāvṛtti / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107939 (0.0): atha teṣāṃ sarveṣāmeva viśeṣāṇāṃ sadṛśatvāt, sadṛśasāmagrīprasūtatvāt, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107947 (5.960): atha teṣāṃ sarveṣāmeva viśeṣāṇāṃ sadṛśatvāt, sadṛśasāmagrīprasūtatvāt, / sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344413 (0.060): tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323783 (0.060): svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryyakāritvamasti / / nāpyakramikāryyakāritvasambhavaḥ / dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107948 (0.0): sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṃ / pratyakṣamatadrūpaparāvṛttamātre niścayaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107962 (0.0): sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṃ / pratyakṣamatadrūpaparāvṛttamātre niścayaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107970 (0.032): janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam / / yathaikasāmagrīpratibaddharūpamātragrāhakaṃ pratyakṣaṃṃ ghaṭe niścayaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107945 (0.060): sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṃ / pratyakṣamatadrūpaparāvṛttamātre niścayaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107976 (0.0): yathaikasāmagrīpratibaddharūpamātragrāhakaṃ pratyakṣaṃṃ ghaṭe niścayaṃ / janayad ghaṭagrāhakaṃ vyavasthāpyate / anyathā ghaṭo 'pi ghaṭasantāno 'pi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107982 (0.034): janayad ghaṭagrāhakaṃ vyavasthāpyate / anyathā ghaṭo 'pi ghaṭasantāno 'pi / pratyakṣato na sidhyate, sarvātmanā grahaṇābhāvāt / tadekadeśagrahaṇaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107975 (0.037): janayad ghaṭagrāhakaṃ vyavasthāpyate / anyathā ghaṭo 'pi ghaṭasantāno 'pi / pratyakṣato na sidhyate, sarvātmanā grahaṇābhāvāt / tadekadeśagrahaṇaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107991 (1.788): pratyakṣato na sidhyate, sarvātmanā grahaṇābhāvāt / tadekadeśagrahaṇaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343116 (0.044): dṛṣṭādṛṣṭātmako deśakālāntarabartī atadrūpaparāvṛttaḥ sarvvo viśeṣaḥ / na | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14408903 (0.044): rūpārthatve yenaikāṃśeneti yac chabdasya karṛtva nirdeśa eva yuktaḥ syāt | / tad aṃśāvayavaika deśa rūpārthatve yenaikāṃśeneti yac chabdasya kartṛtva | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343019 (0.049): viṣayo mā bhūt / tadekadeśagrahaṇe tu / tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107798 (0.049): sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt, tadekadeśagrahaṇe tu / tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20942563 (0.052): dṛṣṭāntaśabdena tadvacanamupalakṣyate/ udāharaṇaikadeśagrahaṇārthaṃ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26495824 (0.054): na pratyakṣam anumānam, kasmāt? pratyakṣeṇaivopalambhāt/ yat / tadekadeśagrahaṇam āśrīyate pratyakṣeṇāsāv upalambhaḥ/ na copalambho | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24153129 (0.056): sāmānyagrahaṇārthena pitvena? tena caikadeśānumatidvārā sampūrṇā paribhāṣā | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22551784 (0.056): prāptigrahaṇamapi nopapadyate prāptimatāmagrahaṇāt, / seyamekadeśagrahaṇasahacaritā vṛkṣabuddhirdravyāntarotpattau kalpate na | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22821954 (0.057): akhaṇḍasyaikadeśāyogāt / / atha sarvātmanā karoti, tadā rūpaṃ sarvātmanā vijñānakaraṇe paryavasitaṃ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26496109 (0.057): aśeṣagrahaṇaṃ nopapadyate/ prāptigrahaṇam api nopapadyate prāptimatām / agrahaṇāt/ seyam ekadeśagrahaṇasahacaritā vṛkṣavuddhir dravyāntarotpattau | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26495754 (0.058): nāgṛhyamāṇam ekadeśāntaraṃ vṛkṣo gṛhyamāṇaikadeśavad iti/ / athaikadeśagrahaṇād ekadeśāntarānumāne samudāyapratisandhānāt tatra | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10511899 (0.059): nanu tatraikadeśādirūpādhirasti, prakṛte ka upādhirityata āha yā tviti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13330076 (0.059): nanu tatraikadeśādirūpādhirasti, prakṛte ka upādhirityata āha yā tviti | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18473175 (0.059): anumānam abhilaṣatā gatyantarābhāvāt tatsambandhagrahaṇapravaṇas / trikālagocaro 'vyabhicārī vitarko 'bhyupagantavyaḥ. tathā ca | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23136165 (0.059): nirvarttanaśaktirapi paricchidyata iti / kathaṃ tadabhāvaḥ / / ekadeśasambadvaṃ tu rūpaṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6266341 (0.060): bhinnadeśatāniyamenoktatvenāpavādatvādetadviṣayaparihāreṇaikadeśasthayorave | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7160498 (0.061): yuktam, anekavṛtteḥ ekasya svayamanabhyupagamāt, saprasidhānāṃ / samānadeśatvābhāvācca / | Gautama: Nyayasutra (nystik_u.htm.txt) 2439046 (0.061): sarvagrahaṇamupalakṣaṇārtham / / yadi pūrvaḥpakṣaḥ tadaikadeśadarśipūrvakatvaṃ sādhitaṃ syāt / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10579401 (0.062): anye tu vidhiparyudāsayorekagrahaṇādiviṣayatvena | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107999 (0.0): tvatadrūpaparāvṛtte 'pyaviśiṣṭam / yadyevamanenaiva krameṇa sarvasya / viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu / tat kimarthaṃ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14621127 (0.051): pratīyate ity abhi^3manyante tepy anyabhāvatadabhāvayoḥ sambandhābhāvena / viśeṣyaviśeṣaṇabhāvānupapatteḥ kathaṃ tajjanmanaḥ pratyakṣasya vārtāpi" | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28172497 (0.051): viṣayatāviśeṣātmakaviśeṣyaviśeṣaṇabhāvavailakṣaṇyasahakṛtasvarūpasambandhātmakaviśeṣyaviśeṣaṇabhāvavailakṣaṇyena | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18360955 (0.052): ityādīni, ābhāsasamānayogakṣematvāt, / viśeṣaṇaviśeṣyabhāvādinārthāntaratvāccāpāstāni / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470105 (0.052): yadi bhedo bhedibhyāṃ bhinnastadā so 'pi bhedastathetyanavasthā syāt / / viśeṣaṇaviśeṣyabhāvādipratipattaye khalu dharmadharmiṇorbhedo | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10621282 (0.052): anyathā śabdādapyabhimatānvayabodho na syāt / / ata eva viśeṣaṇa-viśeṣyabhāvavadarthakāni tadbodhapūrvakāṇi veti na | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21000499 (0.053): satve 'pyanuttambhakābhāva 1 viśeṣaṇābhāvavatsambandharūpaviśeṣyasya satve | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28211313 (0.055): anupalabdheḥpramāṇāntaratvanirākaraṇam / [142] viśeṣaṇaviśeṣyabhāvasannikarṣeti/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28093844 (0.055): saṃnikarṣaśabdaḥ saṃyogasamavāya / viśeṣaṇaviśeṣyabhāvavyāpakatvādupāttaḥ' | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18372196 (0.056): nanu kathaṃ nāsti / / viśeṣaṇaviśeṣyabhāvānupapattyāderaparihṛtatvāditi cenna / | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,2 (vnyps12u.htm.txt) 28733660 (0.057): gṛhyamāṇasya viśeṣaṇaviśeṣyabhāvarūpatvāt, samavāyaviśiṣṭapratyaye | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18361076 (0.058): saṃyogatvarahitatvavivakṣāyāmaprasiddhaviśeṣaṇatvam / / viśeṣaṇaviśeṣyabhāvādinā tatsamādhāne tenaiva siddhasādhanam / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21232585 (0.060): tyādipadena vibhāgasya vā viśeṣaṇaviśeṣyabhāvādisambandhasya vā grahaḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18372208 (0.062): svarūpatve 'pi viśeṣabalena viśeṣaṇaviśeṣyabhāvasambandhāvabhāsopapatteḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28232928 (0.063): uktaviśiṣṭajñānatvena kāraṇatvopagame viśeṣaṇaviśeṣyabhāve | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 2, (jsbh3-2u.htm.txt) 17502659 (0.064): pratipādyamantraṃ prati viśeṣaṇatayā pratīyamānatvena / viparītaviśeṣaṇaviśeṣyabhāvakalpanāṃ vinā indrāṅgatvasya | |||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108006 (0.0): viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu / tat kimarthaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108013 (0.012): nānākālamekamakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatva sādhanasya | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108020 (0.0): nānākālamekamakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatva sādhanasya / viruddhatvaṃ syāditi na kaścidvirodha prabhedaprasaṅgaḥ // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342556 (0.061): 'vastūpasthāpayannanumānavikalpo virudvaḥ / yadvā, sarvvasyaiva hetoḥ / kṣaṇikatve sādhye virudvatvaṃ deśakālāntarānanugame | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108021 (0.064): viruddhatvaṃ syāditi na kaścidvirodha prabhedaprasaṅgaḥ // / na cāyamanaikāntiko 'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108038 (0.0): na cāyamanaikāntiko 'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte / prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342101 (0.043): sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyyaye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106868 (0.048): na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā / vyāpteḥ prasādhanāt / nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108047 (0.0): prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā / sattvasya niyamena kṣaṇikatvena vyāptisiddheranaikāntikatvaṃ nasyāditi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108038 (0.014): prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi / prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342101 (0.043): sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyyaye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106868 (0.047): na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā / vyāpteḥ prasādhanāt / nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341975 (0.049): prasaṅgaprasaṅgaviparyyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ / siddhaḥ / tatkathaṃ sattvādanyadanumānaṃ dṛṣṭānte kṣaṇabhaṅgasādhakam / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106743 (0.049): tadevaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte / kṣaṇabhaṅgaḥ siddhaḥ / tat kathaṃ sattvādanyadanumānaṃ dṛṣṭānte | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 409913 (0.061): nityasyādhyatirekitvāt sāmarthyañca duranvanyam || / iti prasaṅgatadviparyaya preriṇāprasaraḥ sthiratve sati janakatvena | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342221 (0.064): paścātparigalati / tato 'nvayaprasādhanārthaṃ na pṛthaksādhanamucyate / / tathā prasaṅgatadviparyyayahetudvayabalato niyamavatyanvaye siddhe | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108051 (0.0): prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā / sattvasya niyamena kṣaṇikatvena vyāptisiddheranaikāntikatvaṃ nasyāditi | Candrakirti: Prasannapada (canprasu.htm.txt) 25839899 (0.025): sādhanamutkṣipya antyacittacaittakṣaṇairanaikāntikatāmāha, sa na / yuktamāha, tadvināśasyāpi jātipratyayatvena sahetukatvāt sādhyasamatvācca | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702572 (0.043): prakāśāprakāśādiviruddhaṃ kāryaṃ kurvatāsya hetoranaikāntikatvamuktaṃ / tadatitarāmayuktam| | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20967657 (0.055): asādhāraṇadharmajñānanibandhano 'sādhāraṇānaikāntike vyāptipramāvyatireka / iti tayorbhedaḥ/ teṣāmeveti// sādhāraṇā 3 | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323983 (0.058): tṛtīyamapi dūṣaṇamasaṅgataṃ / vyāpakānupalambhe nirddoṣatvasya / kṣaṇikatvena vyāpteravyāhatatvāt / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20957053 (0.060): vyāpyatvāsiddhistu vyāptivighaṭanena/ tatmādvāveva | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20963116 (0.061): nanūpādhervyabhicāravyāpyatvena tadanumitidvārā vyaptyabhāvagamakatvaṃ na / sākṣāt/ na hi vyabhicāra eva vyāptyabhāvaḥ/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20948547 (0.063): tatrāpyanupadarśitavyāptikatvāvdyāpyatvāsiddhireveti cenna/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20925953 (0.064): prāgityasya vivaraṇaṃ vyāptigrahetyādi/ upasthita iti śeṣaḥ/ / avyāptervyāptyabhāvasya hetutvenābhimataṃ, hiṃsātvaṃ pāpasādhanatvāvyāpyaṃ | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108059 (0.059): sattvasya niyamena kṣaṇikatvena vyāptisiddheranaikāntikatvaṃ nasyāditi / yuktam / kevalamidamevāsambhavi / tathā hi śakto 'pi ghaṭaḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108066 (0.028): yuktam / kevalamidamevāsambhavi / tathā hi śakto 'pi ghaṭaḥ / kramikasahakāryapekṣayā kramikāryaṃ kariṣyati / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355980 (0.062): kramayaugapadyapakṣoktadoṣaprasaṅgaḥ / tathā hi kramisahakāryapekṣayā / kramikāryakāritvan tāvad aviruddham / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110749 (0.062): kramayaugapadyapakṣoktadoṣaprasaṅgaḥ / tathā hi kramisahakāryapekṣayā / kramikāryakāritvaṃ tāvadaviruddham / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108072 (0.0): kramikasahakāryapekṣayā kramikāryaṃ kariṣyati / / na caitad vaktavyam / samartho 'rthaḥ svarūpeṇa karoti / svarūpaṃ ca | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108085 (0.0): sarvadāstītyanupakāriṇī sahakāriṇyapekṣā na yujyata iti / satyapi | Panditasoka: Samanyadusanadikprasarita (bsa0555u.htm.txt) 16534911 (0.039): nityānāmanādheyātiśayatayānupakāriṇi sahakāriṇyapekṣāyogāt / sātiśayatve | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108092 (0.0): sarvadāstītyanupakāriṇī sahakāriṇyapekṣā na yujyata iti / satyapi / svarūpeṇa kārakatve sāmarthyābhāvāt kathaṃ karotu / sahakārisākalyaṃ hi | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322290 (0.042): tathāca śaṅkarasya saṃkṣipto 'yamabhiprāyaḥ / sahakārisākalyaṃ hi / sāmarthyaṃ / tadvaikalyañcāsāmarthyaṃ / na ca | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343334 (0.050): atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyaṃ / tathāpi so 'pi / tāvadbhāvaḥ svarūpeṇa kārakaḥ / tasya ca yādṛśaścaramakṣaṇe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108121 (0.050): atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyam / tathāpi so 'pi / tāvad bhāvaḥ svarūpeṇa kārakaḥ / tasya ca yādṛśaścaramakṣaṇe | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355991 (0.057): (79.17) tathā ca śaṃkarasya saṃkṣipto 'yam abhiprāyaḥ / sahakārisākalyaṃ / hi sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca tayor | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110761 (0.057): tathā ca śaṅkarasya saṃkṣipto 'yamabhiprāyaḥ / sahakārisākalyaṃ hi / sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323497 (0.061): samarthasya kṣepāyogāt / atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357195 (0.061): (83.22) atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti / | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108101 (0.0): svarūpeṇa kārakatve sāmarthyābhāvāt kathaṃ karotu / sahakārisākalyaṃ hi / sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322294 (0.001): tathāca śaṅkarasya saṃkṣipto 'yamabhiprāyaḥ / sahakārisākalyaṃ hi / sāmarthyaṃ / tadvaikalyañcāsāmarthyaṃ / na ca | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355997 (0.037): (79.17) tathā ca śaṃkarasya saṃkṣipto 'yam abhiprāyaḥ / sahakārisākalyaṃ / hi sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca tayor | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110763 (0.037): tathā ca śaṅkarasya saṃkṣipto 'yamabhiprāyaḥ / sahakārisākalyaṃ hi / sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14611542 (0.050): sāmarthyarūpatveneṣṭeḥ | tathā cāha jalpamahodaghiḥsahakārisākalyaṃ / tadvataḥ sāmarthyaṃ vaikalyaṃ tv asāmarthyam" iti |" | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343334 (0.061): atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyaṃ / tathāpi so 'pi / tāvadbhāvaḥ svarūpeṇa kārakaḥ / tasya ca yādṛśaścaramakṣaṇe | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108121 (0.061): atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyam / tathāpi so 'pi / tāvad bhāvaḥ svarūpeṇa kārakaḥ / tasya ca yādṛśaścaramakṣaṇe | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108106 (0.0): sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca / tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322299 (0.009): sāmarthyaṃ / tadvaikalyañcāsāmarthyaṃ / na ca / tayorāvirbhāvatirobhāvābhyāntadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110772 (0.009): tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt / / tatkathaṃ sahakāriṇo 'napekṣya kāryakaraṇaprasaṅga iti / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108114 (0.0): tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt / / tasmādarthaḥ samartho 'pi syāt, na ca karotīti sandigdhavyatirekaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3100010 (0.042): sādhanābhāvasyāsiddhatvena vyāpterabhāvāt kathaṃ na sandigdhavyatireko / hetuḥ / | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27907925 (0.063): tato vyatirekasya sandehādanaikāntikaḥ syāddhetvābhāsaḥ / | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323849 (0.064): kramākramābhyāmaparaprakārasambhavo yena tābhyāmavyāptau / sandigdhavyatireko hetuḥ syāt / prakārāntaraśaṅkāyāṃ tasyāpi | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357541 (0.064): kramākramābhyām aparaprakārasambhavo yena tābhyām avyāptau / sandigdhavyatireko hetuḥ syāt / prakārāntaraśaṅkāyāṃ tasyāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112312 (0.064): na siddhaḥ / na ca kramākramābhyāmaparaprakārasaṃbhavo yena / tābhyāmavyāptau sandigdhavyatireko hetuḥ syāt / prakārāntaraśaṅkāyāṃ | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108121 (0.0): / tasmādarthaḥ samartho 'pi syāt, na ca karotīti sandigdhavyatirekaḥ / prasaṅgahetuḥ // / atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyam / tathāpi so 'pi | Gautama: Nyayasutra (nystik_u.htm.txt) 2348528 (0.061): vyāpakatvamiti bhāvaḥ / / uttaram so 'pīti / / sahakārisākalyaṃ tāvat na prāpteratiricyata ityuktam / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108129 (0.0): atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyam / tathāpi so 'pi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343308 (0.050): svarūpeṇa kārakatve sāmarthyābhāvātkathaṃ karoti, sahakārisākalyaṃ hi | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355991 (0.052): (79.17) tathā ca śaṃkarasya saṃkṣipto 'yam abhiprāyaḥ / sahakārisākalyaṃ / hi sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca tayor | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110761 (0.052): tathā ca śaṅkarasya saṃkṣipto 'yamabhiprāyaḥ / sahakārisākalyaṃ hi / sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322289 (0.058): tathāca śaṅkarasya saṃkṣipto 'yamabhiprāyaḥ / sahakārisākalyaṃ hi / sāmarthyaṃ / tadvaikalyañcāsāmarthyaṃ / na ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108091 (0.064): svarūpeṇa kārakatve sāmarthyābhāvāt kathaṃ karotu / sahakārisākalyaṃ hi / sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108138 (0.0): tāvad bhāvaḥ svarūpeṇa kārakaḥ / tasya ca yādṛśaścaramakṣaṇe / 'kṣepakriyādharmā svabhāvastādṛśa eva cet prathamakṣaṇe tadā tadāpi | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18490141 (0.064): syād, apracyutavarṣasthāyisvabhāvatvād iti. atha dvitīyakṣaṇe nāsti sa / svabhāva iti brūṣe, hanta kṣaṇikatvam evāḍhaukate, 'tādavasthyasya | |||||||||||||||||||
Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9462587 (0.046): samastapratyayānāmakṛtvā kāryaṃ nopekṣāpattiriti / so 'kṣepakriyādharmā / svabhāvaḥ kiṃ teṣāṃ tadaivāntyāvasthāyāmutpanna āhosvit prāgapyāsīt? āsīt, | Arcata: Hetubindutika (arhebt2u.htm.txt) 12099735 (0.058): kathamakṣepakriyāsvabhāvaḥ | / akṣepeṇā kāryadarśanādakṣepakriyāsvabhāvatāvagamyate nānyathā iti | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17312785 (0.061): akṣepakriyādharmaiva[523]sarvadā svabhāvaḥ[524], na tu [T. 293b.] yathā | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4099378 (0.062): nahi svabhāvādbhāvo 'varopayituṃ śakyo bhāvasya vināśaprasaṅgāt / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4099381 (0.044): nahi svabhāvādbhāvo 'varopayituṃ śakyo bhāvasya vināśaprasaṅgāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3118358 (0.060): tathātvaprasaṅgāt / śakyaṃ hi vaktumarthasyābhaviṣṇutāyāmasamartho | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108162 (0.063): śakyaḥ, bhāvasyākartṛtvaprasaṅgāt / evaṃ yāvad / dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ / tasmād yadrūpamādāya | Gautama: Nyayasutra (nystik_u.htm.txt) 2435657 (0.064): pramāṇenāviṣayīkṛtamakṛtam pratyuta pratyakṣāgamaviruddhamiti yāvat / / tasyābhyāgapro 'bhyupagamastatprasaṅgādityarthaḥ / | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108169 (0.0): śakyaḥ, bhāvasyākartṛtvaprasaṅgāt / evaṃ yāvad / dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ / tasmād yadrūpamādāya | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108179 (0.0): dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ / tasmād yadrūpamādāya / svarūpeṇāpi janayatītyucyate tasya prāgapi bhāve kathamajaniḥ kadācit / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108186 (0.0): svarūpeṇāpi janayatītyucyate tasya prāgapi bhāve kathamajaniḥ kadācit / / akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścādanuvṛttau kathaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108194 (0.051): akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścādanuvṛttau kathaṃ / kadācidapi kāryasaṃbhavaḥ // | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108205 (0.029): nanu yadi sa evaikaḥ kartā syād yuktametat / kiṃ tu sāmagrī janikā / tataḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111974 (0.0): nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya saṃbhavāt / na hi bhāvaḥ / svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323509 (0.027): / tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt / na hi bhāvaḥ svarūpeṇa / karotīti svarūpeṇaiva karoti / sahakārisahitādeva tataḥ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357207 (0.027): tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt / na hi bhāvaḥ svarūpeṇa / karotīti svarūpeṇaiva karoti / sahakārisahitād eva tataḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108214 (0.027): sahakāryantaravirahavelāyāṃ balīyaso 'pi na kāryaprasava iti kimatra | |||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323517 (0.0): / tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt / na hi bhāvaḥ svarūpeṇa / karotīti svarūpeṇaiva karoti / sahakārisahitādeva tataḥ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357214 (0.0): tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt / na hi bhāvaḥ svarūpeṇa / karotīti svarūpeṇaiva karoti / sahakārisahitād eva tataḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108221 (0.0): viruddham / na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111981 (0.0): nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya saṃbhavāt / na hi bhāvaḥ / svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322432 (5.960): atrocyate / satyaṃ svarūpeṇa kāryyañjanayati na tu tenaiva / / sahakārisahitādeva tataḥ kāryyotpattidarśanāt / tasmāt | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356132 (0.022): (80.4) atrocyate / satyaṃ svarūpeṇa kāryaṃ janayati na tu tenaiva / / sahakārisahitād eva tataḥ kāryotpattidarśanāt / tasmād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110905 (0.022): atrocyate / satyaṃ svarūpeṇa kāryaṃ janayati na tu tenaiva / / sahakārisahitādeva tataḥ kāryotpattidarśanāt / tasmād | ||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322439 (0.0): sahakārisahitādeva tataḥ kāryyotpattidarśanāt / tasmāt / vyāptivatkāryyakāraṇabhāvo | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356142 (0.027): vyāptivatkāryakāraṇabhāvo 'py ekatrānyayogavyavacchedena / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108231 (0.027): sahakārisahitādeva tataḥ kāryotpattidarśanāt / tasmād vyāptivat / kāryakāraṇabhāvo / 'pyekatrānyayogavyavacchedenānyatrāyogavyacchedenāvaboddhavyaḥ, tathaiva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110915 (0.027): vyāptivatkāryakāraṇabhāvo 'pyekatrānyayogavyavacchedena / | Gautama: Nyayasutra (nystik_u.htm.txt) 2427220 (0.051): ( 410 / 1 ) ye avayavakarmaṇī lāsollāsau na tayoḥpa kāryakāraṇabhāvaḥ / / yattvavayavikarmana tatra yaugapadyaṃ nāpi kāryakāraṇabhāva | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24777031 (0.059): tatpuṣkalakāraṇatvaṃ siddham; śarīrendriyavatāmeva jñānadarśanāt / / klaptajñānakāraṇabhāvasya tasyaiva tadbandhakatvavacanamunmattavacaḥ / ato | Arcata: Hetubindutika (arhebt2u.htm.txt) 12084380 (0.060): kāryakāraṇabhāvād vā" ityādi uktam | kīdṛśībhyām? "dṛśyaviṣayābhyāṃ"" | Arcata: Hetubindutika (arhebt2u.htm.txt) 12100939 (0.061): kāryānutpattidarśanāt | yadi hi kāryotpādanuguṇaviśeṣotpādane sarvadā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28157810 (0.064): ampadasamabhivyāhṛtatvaṃ ākāṅkṣā/ kāraṇābhāvāt kāryābhāva iti/ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21171606 (0.064): pākajarūparasādau kāraṇavaijātyepi 1 kāryavaijātyadarśanācca / / syādetat /anityapramātvaṃ | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110923 (0.009): vyāptivatkāryakāraṇabhāvo 'pyekatrānyayogavyavacchedena / / anyatrāyogavyavacchedenāvavoddhavyaḥ / tathaiva laukikaparīkṣakāṇāṃ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356149 (0.022): vyāptivatkāryakāraṇabhāvo 'py ekatrānyayogavyavacchedena / / anyatrāyogavyavacchedenanāvaboddhavyaḥ / tathaiva laukikaparīkṣakāṇāṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322448 (0.026): 'pyekatrānyayogavyavacchedenāmyatrāyogavyavacchedenāvabodvavyaḥ / tathaiva / lokikaparīkṣakāṇāṃ sampratipatteriti na | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26485948 (0.043): atha dṛṣṭāntaḥ pratyakṣaviṣayo 'rthaḥ, yatra laukikaparīkṣakāṇāṃ darśanaṃ / na vyāhanyate/ | Gautama: Nyayasutra (nystik_u.htm.txt) 2454889 (0.052): śabdāntarotpādakatvaṃ sajātīyotpādakatvamiti1 / evaṃ ca nāyogavyavacchedena śabdānityatvaṃ heturavyāpakatvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108241 (0.058): laukikaparīkṣakāṇāṃ saṃpratipatteriti // / atrocyate / yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7148923 (0.062): mithyājñānanirāso hyanyayogavyavacchedena vā, ayogavyavacchedena vā? na | ||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323531 (0.0): kāryyotpattidarśanāt iti cet / yadā tāvadamī mīlitāḥ santaḥ kāryyaṃ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357229 (0.0): tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu ko niṣeddhā / militair | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108253 (0.0): atrocyate / yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ / sahakāritvameṣāmastu, ko niṣeddhā / militaireva tu tat kāryaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111995 (0.0): tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu, ko niṣeddhāḥ / militaireva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108244 (0.010): 'pyekatrānyayogavyavacchedenānyatrāyogavyacchedenāvaboddhavyaḥ, tathaiva / laukikaparīkṣakāṇāṃ saṃpratipatteriti // / atrocyate / yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356149 (0.033): anyatrāyogavyavacchedenanāvaboddhavyaḥ / tathaiva laukikaparīkṣakāṇāṃ / sampratipatter iti na kramikāryakāritvapakṣoktadoṣāvasaraḥ / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12099679 (0.037): tadātmanaḥ kāryasya sahitebhya eva bhāvādekārthakriyālakṣaṇaṃ / sahakāritvamakṣaṇikānāmapyupapadyata iti | siddhāntavādī | Arcata: Hetubindutika (arhebt2u.htm.txt) 12100035 (0.040): sahakāritvaniyamāyogādidamekārthakriyālakṣaṇaṃ sahakāritvaṃ kṣaṇikānāmeva | Arcata: Hetubindutika (arhebt2u.htm.txt) 12100091 (0.040): (Hbṭ 128) ekārthakriyālakṣaṇameva sahakāritvaṃ sarvatra na | Arcata: Hetubindutika (arhebt2u.htm.txt) 12100234 (0.040): kurvanti na kevalāḥ, evamakṣaṇikā api | tenaiṣāmekārthakriyālakṣaṇameva / sahakāritvaṃ bhaviṣyati | na ca śakyaṃ vaktum yo yasya prāgakārakaḥ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12100580 (0.040): ityekārthakriyālakṣaṇameva sahakāritvamanubhavati | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17312873 (0.040): sahitebhya eva bhāvād ekārthakriyālakṣaṇaṃ sahakāritvam akṣaṇikānām apy | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17313228 (0.040): kurvantīti sahakāritvaniyamāyogād idam ekārthakriyālakṣaṇaṃ sahakāritvaṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17313290 (0.040): 128.1} ityādi | ekārthakriyālakṣaṇam eva sahakāritvaṃ sarvatra na kvacid | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17313432 (0.040): ekārthakriyālakṣaṇam eva sahakāritvaṃ bhaviṣyati | na ca śakyaṃ vaktum | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17313539 (0.040): tatrātiśayotpādanalakṣaṇam aupacārikaṃ sahakāritvam ekārthakriyālakṣaṇam | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17313780 (0.040): pratiniyata ity ekārthakriyālakṣaṇam eva sahakāritvam anubhavati | | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27562658 (0.040): 01504 tasmād idam eka-arthakriyā-lakṣaṇaṃ sahakāritvaṃ kṣaṇikānāṃ | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9462774 (0.040): viklavaṃ vikrośatītyupekṣāmevārhati / tasmādidamekārthakriyālakṣaṇaṃ / sahakāritvaṃ kṣaṇikānāmeva bhāvānām / na tu akṣaṇikānāṃ yeṣāṃ pṛthagapi | Arcata: Hetubindutika (arhebt2u.htm.txt) 12097261 (0.040): ityat āha tadeva" ekakāryakaraṇalakṣaṇaṃ "mukhyaṃ sahakāritvam"" | |
Arcata: Hetubindutika (arhebt2u.htm.txt) 12099681 (0.031): tadātmanaḥ kāryasya sahitebhya eva bhāvādekārthakriyālakṣaṇaṃ / sahakāritvamakṣaṇikānāmapyupapadyata iti | siddhāntavādī | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20919798 (0.032): tvanmata iti// uktamiti/ pūrvabhaṅge/ tathāca tava matepi pakṣatāyā na / sahakāritvamiti bhāvaḥ/ nanvevamiti// anumitisahakārisaṃpatteḥ pakṣatātve | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16663422 (0.032): yadubhayaṃ karuṇavipralambhātmakaṃ rasavastu rasasajātīyaṃ tatsahakāri / yaseya vidhīyamānasya śāmbhavaśaravahnijanitaduritdāhalakṣaṇasya | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17310415 (0.035): mukhyam ity ata āha tad eva ekakāryakāraṇalakṣaṇaṃ mukhyaṃsahakāritvam | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14238399 (0.038): bhīṣaṇadevatāviśeṣasādṛśyātmakaṃ sahakāritvena yato 'valamvate tato / dhvananavyāpārarūpocyate' iti / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24779130 (0.038): karaṇapāṭavavyavajihīrṣādisahakārivirahāttatra vyāhārānudaya iti cet, | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24221340 (0.039): nātropakāraktvāt sahakāritvam, api tu ekakāryakāritvāditi | tadeva | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14604005 (0.040): tallakṣaṇam hetutvam eva saṃgamyata iti caivāṃvaditur abhiprāyaḥ | | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323531 (0.042): kurvvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu ko ni ṣedvā / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357229 (0.042): tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu ko niṣeddhā / militair | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108253 (0.042): atrocyate / yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ / sahakāritvameṣāmastu, ko niṣeddhā / militaireva tu tat kāryaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111995 (0.042): tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu, ko niṣeddhāḥ / militaireva | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 1, (jsbh1-1u.htm.txt) 17233007 (0.047): ataeva vidhitātparyaviṣayībhūteṣṭasādhanātākatvamityādyeva tallakṣaṇaṃ / sādhanikaiḥ kriyate / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28129865 (0.048): tadubhayeti/ samavāyyasamavāyibhinnakāraṇaṃ nimittakāraṇamityarthaḥ/ / kāraṇalakṣaṇamupasaṃharati tadetaditi/ / prākāśikā | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7880766 (0.049): advitīyatvāditi sadṛśābhāvāt / pratibodhakaṃ lakṣaṇamasyeti pratilakṣaṇaḥ / / tadabhāvād apratilakṣaṇaḥ / niṣpratyarthikatvāditi virodharahitatvāt / | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19539390 (0.050): phalodayānukūlatādṛśadeśakālādisahakārisamāsādanalakṣaṇā bhavatītyarthaḥ / / 'tābhyā' miti/ evakāro bhinnakramaḥ / tābhyāṃ-cetanādhiṣṭhitābhyāmeva | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357236 (0.051): tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu ko niṣeddhā / militair / eva tu tatkāryaṃ karttavyam iti kuto labhyate / pūrvāparakālayor | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108260 (0.051): sahakāritvameṣāmastu, ko niṣeddhā / militaireva tu tat kāryaṃ / karttavyamiti kuto labhyate / pūrvāparayoarekasvabhāvatvād bhāvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112002 (0.051): tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu, ko niṣeddhāḥ / militaireva / tu tatkāryaṃ karttavyamiti kuto labhyate / pūrvāparakālayorekasvabhāvatvād | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14238281 (0.051): dinadairdhyaṃ durativāhatā ca tayoryogādityarthaḥ / / 'sāmarthyākṣiptaṃ' sahakāribhūtenārthasāmarthyena vyañjitaṃ sat / | |
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323549 (0.0): militaireva tu tatkāryyaṅkarttavyamiti kuto labhyate / / pūrvvāparakālayorekasvabhāvatvāt bhāvasya / sarvvadā | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357246 (0.027): ekasvabhāvatvād bhāvasya / sarvadā jananājananayor | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108270 (0.027): karttavyamiti kuto labhyate / pūrvāparayoarekasvabhāvatvād bhāvasya / sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / tasmāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112012 (0.027): tu tatkāryaṃ karttavyamiti kuto labhyate / pūrvāparakālayorekasvabhāvatvād / bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / | |||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323556 (0.0): pūrvvāparakālayorekasvabhāvatvāt bhāvasya / sarvvadā / jananājananayoranyataraniyamaprasaṅgasya durvvāratvāt / tasmāt | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357249 (0.027): ekasvabhāvatvād bhāvasya / sarvadā jananājananayor / anyataraniyamaprasaṅgasya durvāratvāt / tasmāt sāmagrī janikā naikaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108273 (0.027): karttavyamiti kuto labhyate / pūrvāparayoarekasvabhāvatvād bhāvasya / sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / tasmāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112015 (0.027): tu tatkāryaṃ karttavyamiti kuto labhyate / pūrvāparakālayorekasvabhāvatvād / bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108288 (0.0): sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / tasmāt / sāmagrī janikā, naikaṃ janakamiti sthiravādināṃ manorathasyāpyaviṣayaḥ / | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323562 (0.022): jananājananayoranyataraniyamaprasaṅgasya durvvāratvāt / tasmāt / sāmagrījanikā naikaṃ janakamiti sthiravādināmmanorājyasyāpyaviṣayaḥ / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357259 (0.022): anyataraniyamaprasaṅgasya durvāratvāt / tasmāt sāmagrī janikā naikaṃ / janakam iti sthiravādināṃ manorājyasyāpy aviṣayaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112026 (0.022): bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / / tasmāt sāmagrī janikā, naikaṃ janakamiti sthiravādināṃ | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26166499 (0.059): 02319 utpatter yathā cakṣū rūpa āder vijñānasya / na vai kiṃcid ekaṃ / 02320 janakaṃ tat svabhāvam / kiṃ tu sāmagrī janikā tat svabhāvā / sa eva | ||||||||||||||||
Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357279 (0.0): pūrvasthitād eva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattir | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108302 (0.0): dṛśyate tāvadidamiti cet / dṛśyatām / kiṃ tu pūrvasthitādeva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112044 (0.0): paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323578 (5.960): sāmagrījanikā naikaṃ janakamiti sthiravādināmmanorājyasyāpyaviṣayaḥ / / kiṃ kurmmo dṛśyate tāvadevamiti cet / dṛśyatāṃ kintu pūrvvasthitādeva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108289 (5.960): sāmagrī janikā, naikaṃ janakamiti sthiravādināṃ manorathasyāpyaviṣayaḥ / / dṛśyate tāvadidamiti cet / dṛśyatām / kiṃ tu pūrvasthitādeva | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357268 (0.053): janakam iti sthiravādināṃ manorājyasyāpy aviṣayaḥ / / (83.29) kiṃ kurmo dṛśyate tāvad evam iti cet / dṛśyatāṃ kiṃ tu | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112033 (0.053): manorājyasyāpyaviṣayaḥ / / kiṃ kurmo dṛśyate tāvadevamiti cet / dṛśyatām, kiṃ tu pūrvasthitādeva | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108306 (5.960): sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva vā viśiṣṭād | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323589 (1.192): viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat / tatra prāgapi / sambhave sarvvadaiva kāryyotpatte rnavā kadācidapīti virodhamasamādhāya | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357278 (0.044): pūrvasthitād eva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattir / anyasmād eva viśiṣṭasāmagrīsamutpannāt kṣaṇād iti vivādapadam etat / tatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112043 (0.044): paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva / viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat / tatra prāgapi | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108318 (0.023): kāryotpattirna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323595 (0.049): viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat / tatra prāgapi / sambhave sarvvadaiva kāryyotpatte rnavā kadācidapīti virodhamasamādhāya | |||||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323604 (0.0): tata eva kāryyotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357304 (0.0): asamādhāya tad eva kāryotpattir iti sādhyānuvādamātrapravṛttaḥ kṛpām | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108328 (0.0): kāryotpattirna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva / kāryotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112069 (0.0): saṃbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya tata / eva kāryotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati / | |||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323610 (0.0): na ca pratyabhijñānādevaikatvasidviḥ / tat pauruṣasya lūna | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108335 (0.0): kāryotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti / / na ca pratyabhijñādibalādekatvasiddhiḥ / tat pauruṣasya | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357309 (0.038): (84.3) na ca pratyabhijñānād evaikatvasiddhiḥ / tat pauruṣasya / lūnapunarjātakeśakuśakadalīstambādau nirdalanāt / vistareṇa ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112075 (0.041): na ca pratyabhijñānādevaikatvasiddhiḥ, tatpauruṣasya / lūnapunarjātakeśakuśakadalīstambādau nirdalanāt / vistareṇa ca | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20928757 (0.056): nanu saṃvādabalātpratyabhijñādau viśiṣṭaikajñānatvamupeyam/ na tu | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108345 (0.0): na ca pratyabhijñādibalādekatvasiddhiḥ / tat pauruṣasya / lūnapunarjātakeśanakhādāvapyupalambhato nirdalanāt / lakṣaṇabhedasya ca | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357312 (0.026): (84.3) na ca pratyabhijñānād evaikatvasiddhiḥ / tat pauruṣasya / lūnapunarjātakeśakuśakadalīstambādau nirdalanāt / vistareṇa ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112078 (0.031): na ca pratyabhijñānādevaikatvasiddhiḥ, tatpauruṣasya / lūnapunarjātakeśakuśakadalīstambādau nirdalanāt / vistareṇa ca | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24217314 (0.032): vyaktibhedātmake saṃkhyāhede lakṣaṇabhedasya darśayitumaśakyatvāt | | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 430657 (0.034): yā ca lūnapunarjāta- $ nakhakeśatṛṇādiṣu & | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1582339 (0.034): yā ca lūnapunarjāta-nakhakeśatṛṇādiṣu / | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323611 (0.042): na ca pratyabhijñānādevaikatvasidviḥ / tat pauruṣasya lūna / punarjjātakeśakuśakadalīstambādau nirddalanāt / vistareṇa ca | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108353 (0.0): lūnapunarjātakeśanakhādāvapyupalambhato nirdalanāt / lakṣaṇabhedasya ca / darśayitumaśakyatvāt / sthirasiddhadūṣaṇe cāsmābhiḥ prapañcato nirastatvāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108363 (0.0): darśayitumaśakyatvāt / sthirasiddhadūṣaṇe cāsmābhiḥ prapañcato nirastatvāt / / tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpyanyayogavyavacchedaḥ / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24217314 (0.041): vyaktibhedātmake saṃkhyāhede lakṣaṇabhedasya darśayitumaśakyatvāt | | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9113568 (0.063): prayojanadvayamuktam / / kāryyakāraṇabhāvarūpasambandhena sāropāṃ lakṣaṇāmuktvā | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28848180 (0.064): tikārītya na va sthā syāt sva syaiva svakāraṇatve tu tasyāpekṣayā / kāraṇatvāt svasyaiva pūrvavartitvaṃ kāryatvāt paścādvartitvamityasaṃbhavaḥ | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108373 (0.0): / tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpyanyayogavyavacchedaḥ / / vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108379 (5.960): vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake / 'yogavyavacchedaḥ / kārye vyāpye 'nyayogavyavacchedaḥ / tathā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108390 (0.041): 'yogavyavacchedaḥ / kārye vyāpye 'nyayogavyavacchedaḥ / tathā / tadatatsvabhāve vyāpake 'yogavyavacchedaḥ / tatsvabhāve ca vyāpye | Gautama: Nyayasutra (nystik_u.htm.txt) 2430354 (0.052): vyāpye bhāva eva vyāpakasya nābhāva iti vyāpye punaranyayogavyavacchedena | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612647 (0.055): ayogavyavacchedena vyāpake nirūpyate vyāpye sati bhāva eva vyāpakasya | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108390 (0.0): vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake / 'yogavyavacchedaḥ / kārye vyāpye 'nyayogavyavacchedaḥ / tathā | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612647 (0.039): etena tad api nirastamyadāhur eke yathobhayādhīnanirūpaṇā vyāptir / ayogavyavacchedena vyāpake nirūpyate vyāpye sati bhāva eva vyāpakasya | Gautama: Nyayasutra (nystik_u.htm.txt) 2430355 (0.041): vyāpye bhāva eva vyāpakasya nābhāva iti vyāpye punaranyayogavyavacchedena | Gautama: Nyayasutra (nystik_u.htm.txt) 2430346 (0.045): tasmādya thobhayādhīnanirūpaṇā vyāptirayogavyavacchedena vyāpake nirūpyate / vyāpye bhāva eva vyāpakasya nābhāva iti vyāpye punaranyayogavyavacchedena | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108390 (0.0): tadatatsvabhāve vyāpake 'yogavyavacchedaḥ / tatsvabhāve ca vyāpye / 'nyayogavyavacchedaḥ / vikalpārūḍharūpāpekṣayā vyāptau | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108397 (0.040): tadatatsvabhāve vyāpake 'yogavyavacchedaḥ / tatsvabhāve ca vyāpye / 'nyayogavyavacchedaḥ / vikalpārūḍharūpāpekṣayā vyāptau | Gautama: Nyayasutra (nystik_u.htm.txt) 2430355 (0.041): vyāpye bhāva eva vyāpakasya nābhāva iti vyāpye punaranyayogavyavacchedena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108381 (0.042): 'yogavyavacchedaḥ / kārye vyāpye 'nyayogavyavacchedaḥ / tathā | |||||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6343644 (0.014): saṅgacchate / na kṣaṇabhaṅgavādinā pūrvvāparakālayorekaḥ kaścidupalabdha / iti cet / tadetadatigrāmyaṃ / tathāhi pūrvvāparakālayorekasvabhāvatve | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323544 (0.034): militaireva tu tatkāryyaṅkarttavyamiti kuto labhyate / / pūrvvāparakālayorekasvabhāvatvāt bhāvasya / sarvvadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108405 (0.035): nanu yadi pūrvāparakālayorekasvabhāvo bhāvaḥ sarvadā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19457989 (0.053): pūrvasvabhāvaparityāgena rūpāntaramāviśati / na ca / pūrvāparakālayorekasvabhāva eva naṭo nānārūpasaṃbandhāt, anyathā tasya | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4321983 (0.060): kramākramikāryyaviṣayatvena vyāpakena saha virodhasadbhāvāt, tathā hi / pūrvvāparakālayorekatve nityatvaṃ kṣaṇadvayepi bhede kramākramitvaṃ / | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108413 (0.0): nanu yadi pūrvāparakālayorekasvabhāvo bhāvaḥ sarvadā / janakatvenājanakatvena vā vyāpta upalabdhaḥ syāt, tadāyaṃ prasaṅgaḥ | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10625428 (0.040): anvayapratiyogyupasthāpakapadatvena janakatvāt na tu / tadupasthāpakayāvatatpadatvena gauravāt / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296642 (0.044): pratyekaṃ teṣāṃ vyañjanakatvād[230]asyābhāve janakatvena / nirddhāryamāṇatayā vivakṣitasyābhāve na bhavati ity anenānupalambhasya | Dharmakirti: Sambandhapariksa, with Prabhacandra's commentary. (bsa063_u.htm.txt) 22239231 (0.046): pratikṣiptā, sthāpyasthāpakayorjanyajanakatvābhāvānnānyā sthitiriti // 22 | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28110054 (0.054): bhedavidheyakānumitijanakatvam/ vyāvṛttyabhidheyatvāderapi / bhedātumitijanakatvena vyāvartakatvena lakṣyatvāpattyā | Arcata: Hetubindutika (arhebt2u.htm.txt) 12093034 (0.055): nu vai samagrāṇāmanyānyakāryajananena janakatvam yatastadabhāve tanna syāt / | janakatvaṃ hyeṣāṃ tadbhāva eva kasyacid bhāvāt | tatraikasyānekasya vā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17306399 (0.055): yatas tadbhāve tan na syāt | janakatvaṃ hy eṣāṃ tadbhāva eva kasyacid | Udayana: Nyayakusumanjali, Stavaka 1 (udnyku1u.htm.txt) 26133881 (0.056): na hi svādhīnamasyādahanatvam; api tu tajjanakasvabhāvādhīnam / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21178602 (0.058): satvātsa eva guṇaḥ syāt / atīndriyārthasannikarṣāderguṇatvektirayuktā syāt / / tatra satopi tasya guṇatvena janakatve mānaṃ neti cetsamaṃ prakṛtepi // | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14236420 (0.060): tarhi te kiṃ kutaḥ prāṇānna haranti? prāṇāpahārakatvasyāpi / tatsvabhāvatvāditi bhāvaḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28208203 (0.060): satītyapīti/ vyāpāravattvaṃ ca / svajanakatvasvajanyajanakatvobhayasaṃbandhena kiñcidviśiṣṭatvam/ | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28784371 (0.060): kalpitatvena sukhajanakatānupapatteś ceti cet/ satyam/ | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22825637 (0.061): sambaddhaḥ, kiṃ janakatvenātha janyatvena tatsamavāyitvena vā? tad yadi | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21184226 (0.062): gandhavyatirekāpādanaprayojaka 4 vyatirekāpratoyogitvamata eva / tadajanakatvaṃ ceti bhāvaḥ uktarītyeti // pratyakṣādāvanugataguṇabhaṅga | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20929154 (0.062): vyāptijñānajanyatvāditi// tajjanyajanakatve sati | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24240977 (0.064): janyajanakabhāvācca santānayovirodhaḥ, na kṣaṇayoḥ | yadyapi ca na santāno | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21194191 (0.064): tasyāpyanyathopapatyāprayojakatvamityarthaḥ / svatastvenetyasya / jñānajanakatvaśaktyaivetyarthaḥ / upapannatvenetyanvayaḥ paratastvepīti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28193837 (0.064): svanirūpitajanakatāvacchedakatvasvāśrayānumityupadhāyakāprāmāṇyajñānānāskanditajñānīyatvobhayasambandhena/ | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22825446 (0.064): ātmajanakatvena tajjanyatvena tatsamavāyitvenātmasvarūpatādātmyād vā ? | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21022511 (0.064): śabdajñānajanyatvācchabdajñānajanyānvayānubhavajanakatvācca vyāpāratvamiti / bhāvaḥ// / nanu śaktiranvayāṃśe svarūpasatī padārthāṃśe tu jñātopayujyata iti | |
Vacaspati: Bhamati (vacbhamu.htm.txt) 25565998 (0.057): kṣaṇabhaṅgabhaṅgaprasaṅgaḥ / / yadyucyeta astytasmin vikalpe tenedaṃ sadṛśamiti padadvayaprayogo na tviha | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19459307 (0.062): raktatāmutpādayati, na ca tatra kaścit pūrvāparakālayoreko 'nugāmī samasti | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108435 (0.0): pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323545 (0.010): militaireva tu tatkāryyaṅkarttavyamiti kuto labhyate / / pūrvvāparakālayorekasvabhāvatvāt bhāvasya / sarvvadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343615 (0.014): 'nyayogavyavacchedo vikalpāruḍharūpāpekṣayā vyāptau dvividhamavadhāraṃam / / nanu yadi pūrvvāparakālayorekasvabhāvo bhāvaḥ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4321984 (0.043): kramākramikāryyaviṣayatvena vyāpakena saha virodhasadbhāvāt, tathā hi / pūrvvāparakālayorekatve nityatvaṃ kṣaṇadvayepi bhede kramākramitvaṃ / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357243 (0.048): eva tu tatkāryaṃ karttavyam iti kuto labhyate / pūrvāparakālayor / ekasvabhāvatvād bhāvasya / sarvadā jananājananayor | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112009 (0.048): tu tatkāryaṃ karttavyamiti kuto labhyate / pūrvāparakālayorekasvabhāvatvād | Arcata: Hetubindutika (arhebt2u.htm.txt) 12091857 (0.058): pratyabhijñāyamānatvāt pūrvāparakālayorekasvabhāvā bījādaya iti | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17305186 (0.058): pratyabhijñāyamānatvāt pūrvāparakālayor ekasvabhāvā bījādaya iti | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19457989 (0.063): pūrvasvabhāvaparityāgena rūpāntaramāviśati / na ca / pūrvāparakālayorekasvabhāva eva naṭo nānārūpasaṃbandhāt, anyathā tasya | Antarvyaptisamarthana (bsa0556u.htm.txt) 21961810 (0.064): pūrvvāparakālayoaravicalitaikasvabhāvasya karttṛtvākarttṛtve | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108444 (0.0): pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108455 (0.015): pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako / yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16671388 (0.052): etaduktaṃ bhavati atyantonmagnasvabhāvatve sati taddharmatvāditi | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3644023 (0.060): daivaśāpaḥ svārtha eva prayojanaṃ na parārtha iti ; tasyāpi atallakṣaṇatve / sati aprayojanatvāt ; saṃpādyatvena abhisaṃhitaṃ yat mukhyatayā tata eva | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3661742 (0.063): apiśabdaḥ / ekā kriyā kramikā katham āśrayasya ekasvabhāvatve sati ghaṭate | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108455 (1.192): pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako / yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108458 (0.0): yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo / 'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī tadopalabdhameva | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108442 (0.031): pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako / yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26512752 (0.063): anityāyāṃ kāraṇābhāvān na syād iti/ tad idam aliṅgam/ kasmāt? buddhijo hi | ||||||||||||||||||
Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, (jsbh2-1u.htm.txt) 941702 (0.045): ataeva pratyudāharaṇamātramityadhikaraṇāntagranthe mātrapadātsūcayiṣyate / / satyapyarthaikatve iti // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26512752 (0.045): anityāyāṃ kāraṇābhāvān na syād iti/ tad idam aliṅgam/ kasmāt? buddhijo hi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28172625 (0.047): caikavidhatvameva/ atyantānyonyābhāvayostu tadaṅgīkārāt | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8622680 (0.047): ādyatṛtīyapakṣayoravaśyavaktavyārthatārthādhikyayostadabhāvayośca loke | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3972900 (0.049): amalam avatarati: tato jñānāt sā vāsanā vyabhaitsīd vā na vā? / vyatyaraikṣīc ced, evaṃ sati tad-grāhaka-pramāṇam abhidhānīyam, | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18470825 (0.049): jñānāt sā vāsanā vyabhaitsīd vā na vā? vyatyaraikṣīc ced, evaṃ sati / tadgrāhakapramāṇam abhidhānīyam, jñānavyatiriktāyāḥ saṃvedanābhāvāt, | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1000378 (0.049): punarasattvenāṅgīkaraṇaṃ vaināśikataiva / kāryakāraṇabhāvo yadi / paramārthata syāttadā evamabhidadhānānāṃ [sā] dṛṣṭistāvat samyag | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14602931 (0.051): tathā coktaṃ vyāptiḥ sāmānyadharmayoḥ" iti | anyathā saty api tasmiṃs / tad āśaṃke(kā) nāpākriyeta | etena sapratipakṣatvaśaṃkānirākaraṇatvam" | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1005314 (0.051): pararmārthasvabhāvo naiva niściyate / ekānekasvabhāvastāvad ghaṭādayaḥ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1010069 (0.052): arthasvabhāvasambhavābhāvāt tadapi kathamebhiścodyairanavamardanīyaṃ syāt / / atastatra yad bhavatāmuttaraṃ tadasmākamapi samānameva / paramārthe | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24046874 (0.054): anāgatāvasya iti cet / / sati kathaṃ nāstibuddhiḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4134382 (0.054): yadi ghaṭasya yatsvaṃ bhaviṣyattākāryarūpaṃ tatpratipidhyeta, / tatpratipedhe virodhaḥ syāt / / na tu tadbhavānpratiṣedhati / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14619129 (0.054): kṣaṇikatve utpattikṣaṇamātrasattve sati sthiter upādātirekiṇyā abhāvāt / [170.12] | na pātābhāvas tasyāḥ [170.14] patanasyaivāsaṃbhavād iti bhāvaḥ | Bhagavadgita (bhg4c__u.htm.txt) 17844860 (0.055): nety āha saṅga varjitaḥ | bāhya vastu spṛhā śūnyaḥ | śatruṣu dveṣe sati / katham evaṃ syād iti nety āha nivairaḥ sarva bhūteṣu | apakāriṣv api | Bhagavadgita 11 (bhg4c11u.htm.txt) 14668700 (0.055): nety āha saṅga-varjitaḥ | bāhya-vastu-spṛhā-śūnyaḥ | śatruṣu dveṣe sati / katham evaṃ syād iti nety āha nivairaḥ sarva-bhūteṣu | apakāriṣv api | Arcata: Hetubindutika (arhebt2u.htm.txt) 12095482 (0.055): dravyaparyāyayorakasvabhāvopagame sati | / tato lakṣaṇabhedena tayornaiva vibhinnatā || 12 || | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14222037 (0.055): tāṭasthye sati svarasanīyatvaṃ na bhavediti bhāvaḥ / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23061433 (0.056): tvastyevetyāha---na taditi // / ekasacve 'pi dvayorabhāvena traidoṣyābhāvopapatterna taditi nāsaṃgatam / | Gautama: Nyayasutra (nystik_u.htm.txt) 2376566 (0.056): pratīkṣete, tathā ca sati na hetvādyapyapekṣetām, tadvacanādeva | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4993933 (0.056): yat prayājaśeṣeṇābhighāraṇam, tasyaivābhāvād etad upapadyate, saty api / śrapyamāṇāyā abhighāraṇa udvāsitāyāś ca, yat tāvac chrapyamāṇāyāḥ, tad | |
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323637 (0.0): pratyabhijñānadūṣaṇamasmābhiḥ sthirasidvidūṣaṇe pratipāditamiti tata / evāvadhāryyaṃ / / nanu kāryyameva sahakāriṇamapekṣate / na tu kāryyotpattihetuḥ / | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322316 (0.000): trilocanasyāpyayaṃ saṃkṣiptārthaḥ / kāryyameva hi sahakāriṇamapekṣate / na | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357337 (0.030): (84.6) nanu kāryam eva sahakāriṇam apekṣate / na tu kāryotpattihetuḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108481 (0.030): nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ / yasmād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112104 (0.030): nanu kāryameva sahakāriṇamapekṣate / na tu kāryotpattihetuḥ / yasmād | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356019 (0.032): (79.20) trilocanasyāpy ayaṃ saṃkṣiptārthaḥ / kāryam eva hi sahakāriṇam / apekṣate / na ca kāryotpattihetuḥ / yasmād dvividhaṃ sāmarthyaṃ nijam | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110789 (0.032): trilocanasyāpyayaṃ saṃkṣiptārthaḥ / kāryameva hi sahakāriṇamapekṣate / na / kāryotpattihetuḥ / yasmāt dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323686 (0.050): kāryyaprasaṅgaḥ / atha paścādeva na tadā śthirobhāvaḥ // / na ca kāryyaṃ sahakāriṇo 'pekṣata iti yuktaṃ / tasyāsattvāt / hetuśca | |||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322326 (0.0): kāryyotpattihetuḥ / yasmāddvividhaṃ sāmarthyannijamāgantukañca | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323647 (0.0): nanu kāryyameva sahakāriṇamapekṣate / na tu kāryyotpattihetuḥ / / yasmāddvividhaṃ sāmarthyaṃ nijamāgantukañcasahakāryyantaraṃ / tato | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356028 (0.012): apekṣate / na ca kāryotpattihetuḥ / yasmād dvividhaṃ sāmarthyaṃ nijam | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108491 (0.012): nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ / yasmād / dvividhaṃ sāmarthyaṃ nijamāgantukaṃ na sahakāryantaram, tato 'kṣaṇikasyāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110798 (0.012): kāryotpattihetuḥ / yasmāt dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357339 (0.013): (84.6) nanu kāryam eva sahakāriṇam apekṣate / na tu kāryotpattihetuḥ / / yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaraṃ, tato | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108483 (0.013): nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ / yasmād / dvividhaṃ sāmarthyaṃ nijamāgantukaṃ na sahakāryantaram, tato 'kṣaṇikasyāpi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112106 (0.013): nanu kāryameva sahakāriṇamapekṣate / na tu kāryotpattihetuḥ / yasmād / dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca sahakāryantarama, tato | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112113 (0.035): nanu kāryameva sahakāriṇamapekṣate / na tu kāryotpattihetuḥ / yasmād / dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca sahakāryantarama, tato | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357346 (0.037): (84.6) nanu kāryam eva sahakāriṇam apekṣate / na tu kāryotpattihetuḥ / / yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaraṃ, tato | |||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323652 (0.0): yasmāddvividhaṃ sāmarthyaṃ nijamāgantukañcasahakāryyantaraṃ / tato / 'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavatkāryyanānātvamiti cet, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108496 (0.0): dvividhaṃ sāmarthyaṃ nijamāgantukaṃ na sahakāryantaram, tato 'kṣaṇikasyāpi / kramavat sahakārinānātvādapi kramavat kāryanānātvopapatteraśakyaṃ bhāvānāṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108504 (0.034): kramavat sahakārinānātvādapi kramavat kāryanānātvopapatteraśakyaṃ bhāvānāṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322335 (0.049): kramavatkāryyanānātvopapatteraśakyaṃ bhāvānāṃ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357352 (0.050): 'kṣaṇikasyāpi kramavat sahakārinānātvād api kramavat kāryanānātvam iti cet | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110809 (0.054): kramavatkāryanānātvopapatteraśakyaṃ bhāvānāṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322327 (0.054): sahakāryyantaraṃ / tato 'kṣaṇikasyāpi kramavatsahakārinānātvādapi | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356028 (0.054): āgantukaṃ ca sahakāryantaram, tato 'kṣaṇikasyāpi kramavat sahakārinānātvād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110799 (0.054): sahakāryantaram, tato 'kṣaṇikasyāpi kramavatsahakārinānātvādapi | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356040 (0.054): āgantukaṃ ca sahakāryantaram, tato 'kṣaṇikasyāpi kramavat sahakārinānātvād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112114 (0.062): dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca sahakāryantarama, tato / 'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvamiti cet / | ||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322340 (0.0): kramavatkāryyanānātvopapatteraśakyaṃ bhāvānāṃ / pratikṣaṇamanyānyatvamupapādayitumiti // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108512 (0.0): kramavat sahakārinānātvādapi kramavat kāryanānātvopapatteraśakyaṃ bhāvānāṃ / pratikṣaṇamanyānyatvamupapādayitumiti cet / ucyate / bhavatu | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110813 (0.0): kramavatkāryanānātvopapatteraśakyaṃ bhāvānāṃ / pratikṣaṇamanyānyatvamupapādayitumiti / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356041 (0.044): api kramavat kāryanānātvopapatter aśakyaṃ bhāvānām pratikṣaṇam anyonyatvam | |||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323666 (0.0): 'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavatkāryyanānātvamiti cet, / bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyaṃ tathāpi | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357364 (0.0): 'kṣaṇikasyāpi kramavat sahakārinānātvād api kramavat kāryanānātvam iti cet / (84.8) bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi tat | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108522 (0.0): pratikṣaṇamanyānyatvamupapādayitumiti cet / ucyate / bhavatu / tāvannijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi yat prātisvikaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112130 (0.0): 'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvamiti cet / / bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi tat | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14611970 (0.062): i[120.25]ty āgantukaṃ sāmarthyam ity avasātavyam | dvividhaṃ hi sāmarthyaṃ / prātisvikam āgantukañ ca | prātisvikī ca śaktir avaśyaiṣitavyā | anyathā | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108524 (0.0): tāvannijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi yat prātisvikaṃ / vastusvalakṣaṇamarthakriyādharmakamavaśya mabhyupagantavyam, tat kiṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323673 (0.004): bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyaṃ tathāpi / tatprātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18473608 (0.005): rūpe na durupapādas, tasyāpi jñānasādhāraṇavyavahārakaraṇadakṣatvāt. na / cārthakriyā vastulakṣaṇam iti nivedayiṣyāmas, tasmāt sarvatra | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357365 (0.022): (84.8) bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi tat / prātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmakamavaśyābhyupagantavyam / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112132 (0.022): bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi tat / prātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmakamavaśyābhyupagantavyam / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17293658 (0.036): hi tathā sati syāt iti cet; āha arthakriyāyāṃ yad yogyaṃ tallakṣaṇam / eva hi vastu | tato 'rthakriyāyogyādhiṣṭhānatvena vastvadhiṣṭhānatvaṃ | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3975818 (0.038): durupapādas, tasyâpi jñāna-sādhāraṇa-vyavahāra-karaṇa-dakṣatvāt. na / cârtha-kriyā vastu-lakṣaṇam iti nivedayiṣyāmas, tasmāt sarvatra | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18488584 (0.040): svīkuryāt. tan nārthakriyā vastulakṣaṇam, api tūtpādavyayadhrauvyayuktatā, | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7126819 (0.050): śaḍketyata āha sarvasāmarthyeti / / arthakriyāsāmarththaṃ hi sallakṣaṇam / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20983873 (0.057): vedānta-sāraṃ yad brahmātvekatva-lakṣaṇam | vastv advitīyaṃ tan-niṣṭham | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27560976 (0.058): 00314 arthakriyā-yogya-lakṣaṇaṃ hi vastu; tato api vikalpād vastuny | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9461041 (0.058): arthakriyāyogyalakṣaṇaṃ hi vastu / tato 'pi vikalpāt vastunyeva | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3667138 (0.060): bāhyā tāvat arthakriyā svalakṣaṇataḥ svālakṣaṇye ca | Jitari: Hetutattvopadesa (jithetuu.htm.txt) 19105269 (0.060): 95. tasya viṣayaḥ svalakṣaṇam / arthakriyāsamarthaṃ svalakṣaṇam / na / sāmānyamarthakriyāsamartham / | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1005978 (0.061): bodhyabodhakabhāvo 'pi sambhavatyeva / punaśca, yathā nityaṃ tāvd vastu / arthakriyāsāmarthyavirahād vastusvabhāvena rahitaṃ sādhyate, tathaiva | Tarkarahasya (tarkrsau.htm.txt) 24341474 (0.063): pāṭanakriyāyāmupayogavān sādhakatamaśca | / viśeṣalakṣaṇaṃ tu --- / kriyā sādhanamityeva sarvaṃ sarvasya karmaṇaḥ |" | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9461131 (0.064): 'rthakriyā virodhāt tallakṣaṇaṃ vastutvaṃ hīyate / | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25337398 (0.064): na cāsāvapramāṇam, arthakriyāsamarthavastupratilabhāt / / na ca pramāṇamanarthaviṣayatvāt / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9723482 (0.064): evamapyarthakriyāsamarthavastupariprāpakatāmātraṃ na pramāṇalakṣaṇam, | ||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108532 (1.192): vastusvalakṣaṇamarthakriyādharmakamavaśya mabhyupagantavyam, tat kiṃ / prāgapi paścādeva veti vikalpya yaddūṣaṇamudīritaṃ tatra kimuktamaneneti | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14624235 (0.060): kālāntare 'pītyādi vikalpya sarvatra yathā ^7yogaṃ dūṣaṇam upanayadbhir / ātmanirākaraṇe '...ādhi[ta]tvam ātmasādhanasya pratisaṃdhānalakṣaṇasya | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108539 (0.038): prāgapi paścādeva veti vikalpya yaddūṣaṇamudīritaṃ tatra kimuktamaneneti / na pratīmaḥ / yattu kāryeṇaiva sahakāriṇo 'pekṣyanta ityupaskṛtaṃ tadapi | Tarkabhasa (bsa072_u.htm.txt) 16558050 (0.052): sarvatrāvakāśaḥ syāt / na caitadasti / tasmānnāstyevākāśamiti pratīmaḥ / / etacca vaibhāṣīkamatapekṣya dūṣaṇamuktam / paraistvākāśaṃ | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26707416 (0.061): kiñcidārabhyamāṇena kāryaṃ tatsahakāriṇaḥ / / ākasmikasya saṃprāṣtessamāhitamitīhitam // Ckc_7.28 // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108474 (0.061): siddhameva jananamajananaṃ vāsajyata iti / / nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ / yasmād | |||||||||||||||||
Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4545891 (0.029): nirvedhabhāyīyotpāda niyataṃ tatraiva janmani yattadābhigāmikam // / nirvedhamāgīyaṃ ṣaḍvidham ānulomikaṃ prākarṣikaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108549 (0.037): na pratīmaḥ / yattu kāryeṇaiva sahakāriṇo 'pekṣyanta ityupaskṛtaṃ tadapi / nirupayogam / yadi hi kāryameva svajanmani svatantraṃ syād yuktametat / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108474 (0.059): siddhameva jananamajananaṃ vāsajyata iti / / nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ / yasmād | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26707416 (0.063): kiñcidārabhyamāṇena kāryaṃ tatsahakāriṇaḥ / / ākasmikasya saṃprāṣtessamāhitamitīhitam // Ckc_7.28 // | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108556 (0.0): nirupayogam / yadi hi kāryameva svajanmani svatantraṃ syād yuktametat / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108564 (0.031): hi kāryaṃ kādācitkaṃ bhaviṣyati / tathā ca sati santo hetavaḥ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323496 (0.063): samarthasya kṣepāyogāt / atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357194 (0.063): (83.22) atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti / | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108569 (0.057): sarvathāsamarthāḥ / asadetat kāryaṃ svatantramiti viśuddhā buddhiḥ / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108580 (0.0): sarvathāsamarthāḥ / asadetat kāryaṃ svatantramiti viśuddhā buddhiḥ / / atha kāryasyaivāyamaparādho yadidaṃ samarthe kāraṇe satyapi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108588 (0.0): atha kāryasyaivāyamaparādho yadidaṃ samarthe kāraṇe satyapi / kadācinnopapadyata iti cet / na tattarhi tatkāryaṃ svātantryāt / | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323700 (0.047): sannapi yadi svakāryyannakaroti tadā tatkāryyameva tanna syāt, svātantryāt / / yaccoktaṃ / yo 'hyuttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108591 (0.041): kadācinnopapadyata iti cet / na tattarhi tatkāryaṃ svātantryāt / / yadbhāṣyam / sarvāvasthāsamāne 'pi kāraṇe yadyakāryatā / | ||||||||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6343758 (0.057): ityupatkṛtaṃ tadapi nirupayogaṃ / yadi hi kāryyameva svajanmani svatantraṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323683 (0.060): kāryyaprasaṅgaḥ / atha paścādeva na tadā śthirobhāvaḥ // / na ca kāryyaṃ sahakāriṇo 'pekṣata iti yuktaṃ / tasyāsattvāt / hetuśca | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108605 (5.960): svatantraṃ kāryamevaṃ syānna tatkāryaṃ tathā sati // / atha na tadbhāve bhavatīti tatkāryamucyate / kiṃtu tadabhāve na | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23135845 (0.013): rūpāntaramīkṣate / yaśca yannivṛttirūpaḥ sa kathaṃ tasmin satyeva bhavati / / bhāve vā tannivṛttirūpatāṃ jahyāt / tathā hyanalaṃ paśyannapi salilārthī | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26165636 (0.023): 01824 tad bhāve bhavati ity eva na syāt / tathā tad abhāve na bhavati | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27561087 (0.044): 00410 asya abhāve na bhavati iti yas tad-bhāve bhāvas tad-abhāve | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9461156 (0.044): asyābhāve na bhavatīti yastadbhāve bhāvastadabhāve 'bhāvaśca | Arcata: Hetubindutika (arhebt2u.htm.txt) 12097849 (0.055): nānekāntaḥ yato yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati / na punastadbhāve hetvantaramapekṣata ityatrānekāntaḥ syāditi | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17315627 (0.055): svahetor evotpadyamānaḥ tādṛśo bhavati na punas tadbhāve hetvantaram | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9461769 (0.055): yatsvabhāvaḥ sa svahetoreva utpadyamānaḥ tādṛśo bhavati, na punastadbhāve / hetvantaramapekṣate / prakāśadravoṣṇakaṭhinadravyādivat / na hi | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14599565 (0.059): anityatvam ity arthaḥ | yadi nāma tadbhāve tatpūrvāvasthitarūpān na | Arcata: Hetubindutika (arhebt2u.htm.txt) 12121131 (0.061): cātra ‘tadbhāve bhāvaḥ'; | na hyasati pratibandha ekābhāve 'parasyābhāvaḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17334591 (0.061): `atadabhāve 'vaśyam abhāvaḥ` iti [T. 373a.] cātra `tadbhāve bhāvaḥ` | na / hy asati pratibandha ekābhāve 'parasyābhāvaḥ | pratibandhaś ca | ||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108622 (0.0): atha na tadbhāve bhavatīti tatkāryamucyate / kiṃtu tadabhāve na / bhavatyeveti, vyatirekaprādhānyāditi cet / na / yadi hi svayaṃ bhavan | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108631 (0.0): bhavatyeveti, vyatirekaprādhānyāditi cet / na / yadi hi svayaṃ bhavan / bhāvayedeva hetuḥ svakāryam, tadā tadabhāvaprayukto 'syābhāva iti pratītiḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108640 (5.960): bhāvayedeva hetuḥ svakāryam, tadā tadabhāvaprayukto 'syābhāva iti pratītiḥ / syāt / no ced yathā kāraṇe satyapi kārya svātantryānna bhavati, tathā | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612432 (0.031): kāryabhāvalakṣaṇaḥ syāt tadā tadabhāvaprayukto 'syābhāvaḥ siddhyed | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101556 (0.043): buddhimatānyayadarśanādākāśe 'pi buddhimadabhāvaprayuktaḥ kāryatvābhāvaḥ / pratīyate / tatkathaṃ vyatirekāsiddhiriti cet / hanta ghaṭādāvapi na | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101521 (0.043): buddhimatkāraṇanivṛttistathā kāraṇamātrasyāpi nivṛttiḥ / tat / kasyābhāvaprayuktaḥ kāryābhāvaḥ pratīyatāṃ yena vyatirekaḥ sidhyati// | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18325900 (0.046): nāpi merumandarayostadabhāvaḥ sambandhābhāvaprayuktaḥ / / kintu svabhāvādeva viśeṣyaviśeṣaṇatvātadabhāvarūpaḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612441 (0.049): itarathākāraṇābhimatābhāvaprayukto 'pi tadabhāvaḥ kiṃ na / kalpyate?[145]tadabhāvepi kāryābhāvasya bhāvān na tadabhāvaprayuktatāsyeti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108660 (0.052): tadbhāve 'pi na bhāvaścedabhāve 'bhāvitā kutaḥ / / tadabhāvaprayukto 'sya so 'bhāva iti tat kutaḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612581 (0.053): bhavatīti yuktam evaitat | evaṃ tarhi na kāraṇābhāva prayukto 'bhāva / kathaṃ bhavet kāryasya(kāryam[147]asya) tataḥ svayam e^5va na bhavati | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612506 (0.054): tadabhāvaprayukto 'sya so 'bhāva iti ^3tat kutaḥ || iti | / tasmāt tadbhāve bhāvas tadabhāve cābhāva iti viśeṣitaḥ" | Arcata: Hetubindutika (arhebt2u.htm.txt) 12112956 (0.061): tadabhāva iti kathaṃ tatpratipattireva tadabhāvapratipattiriti | tathā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17326305 (0.061): tato nānyabhāva eva tadabhāva iti kathaṃ tatpratipattir eva / tadabhāvapratipattir iti | tathā hy ayam abhāvaḥ {p. 188.1} | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16672638 (0.063): vācyapratītisattve rasādipratītistadabhāve tadabhāva | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21209880 (0.063): śarīrajanyatvaṃ sakartṛkatvaprayojakaṃ syāttadā tadabhāvaprayuktaḥ / sakartṛkatvābhāva iti | |||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108643 (0.0): syāt / no ced yathā kāraṇe satyapi kārya svātantryānna bhavati, tathā / tadabhāve 'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryeta / yad | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108657 (0.0): tadabhāve 'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryeta / yad / bhāṣyam / tadbhāve 'pi na bhāvaścedabhāve 'bhāvitā kutaḥ / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612497 (0.015): [146]tadbhāvepi na bhāvaś ced abhāve bhāvitā kutaḥ |" | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14596695 (0.019): na kiñcit | nanu ca tadbhāve bhāvas tadabhāve 'bhāvaś ca [25b] | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27561090 (0.020): 00410 asya abhāve na bhavati iti yas tad-bhāve bhāvas tad-abhāve | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9461159 (0.020): asyābhāve na bhavatīti yastadbhāve bhāvastadabhāve 'bhāvaśca | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612511 (0.024): tadabhāvaprayukto 'sya so 'bhāva iti ^3tat kutaḥ || iti | / tasmāt tadbhāve bhāvas tadabhāve cābhāva iti viśeṣitaḥ" | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4923598 (0.025): nimittabhāvaḥ, tadbhāve bhāvāt tadabhāve cābhāvāt. athāpi gauṇaḥ syāt, na | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17444298 (0.025): eṣa śabda iti cet, - na gauṇo 'kṣareṣu nimittabhāvaḥ, tadbhāve bhāvāt / tadabhāve cābhāvāt / athāpi gauṇaḥ syāt, na gauṇaḥ śabdo mā bhūd" ity" | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24434733 (0.028): * nanu tadbhāve bhāvāt tadabhāve cābhāvāt ghuṇakartṛkam evākṣaram // | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083361 (0.029): ityāha tadbhāve bhāvaḥ tadabhāve 'bhāvaśca" iti | ya eva hi" | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083836 (0.029): tathā cāyamapi tadbhāve bhāvaḥ tadabhāve 'bhāvaśca kāryakāraṇabhāvaḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296187 (0.029): pratyakṣanibandhana ity āha tadbhāve bhāvaḥtadabhāve 'bhāvaśca iti | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296668 (0.029): tathā cāyam api tadbhāve bhāvaḥ tadabhāve 'bhāvaś ca kāryakāraṇabhāvaḥ kiṃ | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26165636 (0.030): 01824 tad bhāve bhavati ity eva na syāt / tathā tad abhāve na bhavati | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14603980 (0.039): vijñānasya | tathābhūtasyānvaya^4vyatirekānuvidhāpanam eva hetutvam, / tadbhāve bhāvasya tadabhāve cābhāvasya hetulakṣaṇatvāt | agnyādibhāve ca | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13238310 (0.040): tata eva bāhyādāgantorarthakriyodeyaḥ, tadbhāve bhāvāt, tadabhāve cābhāvāt / na ca tadvyatirekā---vyatirekābhyāmanyaḥ prakāro 'sti / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11286863 (0.040): sādhyatvādayuktamiti / etaccāyuktam / kasmāt ? tadabhāve 'bhāvāt tadbhāve / ca bhāvāt / yatra nāsti vatsavivṛddhistatra na kṣīrasya pravṛttirupalabdhā | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24104440 (0.041): tadbhāve bhāvāttadabhāve cābhāvāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2094648 (0.048): kutaḥśabdavācyatāyāḥ prathamapratipādyatvamityata āha tadabhāva iti // / ... tadabhāve kuto 'nvayaḥ // MAnuv_1,1.139d // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 483946 (0.055): śravaṇādyabhāvāditi cet / / tadbhāvo 'pi na kutaḥ / | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108671 (0.0): tadbhāve 'pi na bhāvaścedabhāve 'bhāvitā kutaḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2076684 (0.037): yadi hi bhāve 'pyabhāvatvamabhāve 'pi bhāvatvamaṅgīkuryāṃ kutastadā | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7894401 (0.038): nāṣṭādaśabhirāveṇikairnāpi pratītyasamutpādato mānasikaroti / tatkutaḥ? / abhāvasvabhāvatvātteṣāmityanusmṛtiramanasikāro buddhānusmṛtiḥ / | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22818774 (0.046): atha svotpādakakārakāṇāṃ dhruvabhāvitvam avisaṃvādas, tadabhāve / tadabhāvaprasaṅgāt / yady evaṃ keśoṇḍukavijñānasyāpi | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14612510 (0.048): tadabhāvaprayukto 'sya so 'bhāva iti ^3tat kutaḥ || iti | / tasmāt tadbhāve bhāvas tadabhāve cābhāva iti viśeṣitaḥ" | Arcata: Hetubindutika (arhebt2u.htm.txt) 12107729 (0.050): kutaścid bhinno 'bhinno vā samutpanna itīṣyate, tadā tadbhāve 'pi / svabhāvānyathātvābhāvāt kuto bhinnābhinnatā bhāvasvabhāvasya syāt? | atha | Gautama: Nyayasutra (nystik_u.htm.txt) 2339622 (0.050): kasmād ubhayathāpyavinābhāvābhāva ityata āha yadi tāvaditi / / tasmāt nāyamavinābhūto heturvāde codanīyatvaṃ vā pṛthagupadeśo vā | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355945 (0.051): akṣaṇikātmanaḥ sarvadaiva tvanmate 'pratyakṣatvāt na cānumānatas / tadabhāvas tatpratibaddhaliṅgān upalam bhādityāśrayāsiddhis tāvad uddhatā | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14624911 (0.052): nāsti [226.10] iti bruvato^8yaṃ bhāvaḥ tasmin saty eva bhāvo bhavitṛtvaṃ / tadabhāvo cābhāva evābhavitṛtvaṃ evam eva hetoḥ svagata evāyaṃ dharmo 'ta | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21165896 (0.053): prāmāṇyaniścayābhāve kathaṃ pravṛttirityata āha tata eveti // / aprāmāṇaṇyābhāvajñāyata ityarthaḥ / prāmāṇyaviśyasyāpi tanmate | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175180 (0.053): tādṛśapratīterbhramatvaṃ syāt/ iṣyate tu pramātvam/ ataḥ abhāvābhāvaḥ / na bhāvarūpaḥ api tu atiriktaḥ/ na ca anavasthā/ ghaṭābhāvābhāvasya | Arcata: Hetubindutika (arhebt2u.htm.txt) 12118369 (0.054): hetoryat sādhyaṃ tabdādhakasya tadviruddhasyāparasya dharmasya bhāva eva / nābhāve bhāvādavinābhāvāditi bādhayā samānaṃ bādhāsambhavena samānaḥ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26524401 (0.055): teṣām āvaraṇādīnām anupalabdhir nopalabhyate/ anupalambhān nāstīty abhāvo / 'syāḥ sidhyati/ abhāvasiddhau hetvabhāvāt tadviparītam astitvam | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21182786 (0.055): tasmādguṇabhyo doṣāṇāmabhāvastadabhāvataḥ / aprāmāṇyacadvayābhāvastenotsargo 1 napoditaḥ"" | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28097742 (0.056): dvaitam tādātmyābhāvaḥ saṃsargā / bhāvaśceti/ / saṃsargābhāvo 'pi prākpradhvaṃsātyantābhāvena | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3118030 (0.056): kasmāt punastadanye puṣparāgādayo vyavacchidyante / tadabhāvāvinābhāvāditi / cet / sa eva kutaḥ / pratyakṣeṇa kadācidapi | Pramanavartika (pramanvu.htm.txt) 22506431 (0.056): arthāntarasya tadbhāve bhāvāniyamato 'gatiḥ / / abhāvāsambhavāt teṣāmabhāve nityabhāvinaḥ // Pramāṇav_4.247 // | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18566329 (0.057): sarvākārāṃjñatā anuprāpuniṣyati / 4 + bhāvo nāsti iti abhāvasvabhāvayogena taṃ devatā anusmarati peyālaṃ | Udayana: Nyayakusumanjali, Stavaka 3 (udnyku3u.htm.txt) 16143995 (0.057): tato 'nālocito 'bhāvaḥ kathamanupalabdhyāpi vikalpyeta / / na ca tayā tadālocanameva janyate,pratiyogyanavacchinnasya tasya | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20999892 (0.058): nanu viśeṣyasatvasthale 'vacchedakabhedenāṅgīkriyamāṇo 'bhāvaḥ / saṃsargābhāva eva na tvanyonyābhāvaḥ / yenoktadoṣaḥ syādityata āha | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108673 (0.0): tasmād yathaiva tadabhāve niyamena na bhavati tathaiva tadbhāve niyamena / bhavedeva / abhavacca na tatkāraṇatāmātmanaḥ kṣamate / | ||||||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322354 (0.033): nyāyabhūṣaṇo 'pi lapati / prathamakāryyotpādanakāle / hyuttarakāryyotpādanasvabhāvaḥ / ataḥ prathamakāla evāśe ṣāṇi kāryyāṇi | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356053 (0.053): (79.24) nyāyabhūṣaṇo 'pi lapati / prathamakāryotpādanakāle hi / uttarakāryotpādanasvabhāvaḥ / ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108684 (0.053): yaccoktaṃ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110823 (0.053): nyāyabhūṣaṇo 'pi lapati / prathamakāryotpādanakāle hi / uttarakāryotpādanasvabhāvaḥ / ataḥ prathamakāla evāśeṣāṇi kāryāṇi | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322476 (0.063): dravyaviśeṣāsteṣāṃ vyāpārasya niyatakāryyotpādanasamarthasya niṣpādite / kāryye 'nuvarttamāneṣvapi teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate / | ||||||||||||||||
Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356057 (0.021): uttarakāryotpādanasvabhāvaḥ / ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108688 (0.021): yaccoktaṃ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ / prathamakāla evāśeṣāṇi kāryāṇi kuryāditi / tadidaṃ mātā me bandhyetyādivat | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110827 (0.021): uttarakāryotpādanasvabhāvaḥ / ataḥ prathamakāla evāśeṣāṇi kāryāṇi | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322361 (0.030): hyuttarakāryyotpādanasvabhāvaḥ / ataḥ prathamakāla evāśe ṣāṇi kāryyāṇi / kuryyāditi cet / tadidaṃ mātā me vandhyetyādivat svavacanavirodhādayuktaṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322352 (0.064): nyāyabhūṣaṇo 'pi lapati / prathamakāryyotpādanakāle / hyuttarakāryyotpādanasvabhāvaḥ / ataḥ prathamakāla evāśe ṣāṇi kāryyāṇi | ||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322365 (0.0): kuryyāditi cet / tadidaṃ mātā me vandhyetyādivat svavacanavirodhādayuktaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108696 (0.026): prathamakāla evāśeṣāṇi kāryāṇi kuryāditi / tadidaṃ mātā me bandhyetyādivat | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110836 (0.026): kuryāditi cet / tadidaṃ mātā me bandhyetyādivat svavacanavirodhādayuktam / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356066 (0.028): iti cet / / (79.26) tad idaṃ mātā me vandhyety ādivat svavacanavirodhād ayuktam / yo | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 451904 (0.055): 'sadādiprakāravidhirityetayoranarthāntarabhāvasyoktatvāt / / anyathaivaṃ mama mātā vandhyetyādāvapi svavyāhatiḥ samāhitā syāt / | ||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322380 (0.0): / yohyuttarakāryyajananasvabhāvaḥ sa kathamādau tatkāryyaṃ kuryyāt / na | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322387 (0.0): / yohyuttarakāryyajananasvabhāvaḥ sa kathamādau tatkāryyaṃ kuryyāt / na / tarhi tatkāryyakaraṇasvabhāvaḥ / nahi nīlotpādanasvabhāvaḥ pītādikamapi | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323714 (0.0): / yaccoktaṃ / yo 'hyuttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323721 (0.0): / yaccoktaṃ / yo 'hyuttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ / kuryyāt / na tarhi tatkāryyakaraṇasvabhāvaḥ / na hi nīlotpādanasvabhāvaḥ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356088 (0.030): hi uttarakāryajananasvabhāvaḥ sa katham ādau tat kāryaṃ kuryāt / na tarhi / tatkāryakaraṇasvabhāvaḥ / na hi nīlotpādanasvabhāvaḥ pītādikam api | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357419 (0.030): kāryaṃ kuryāt / na tarhi tatkāryakaraṇasvabhāvaḥ / na hi / nīlotpādanasvabhāvaḥ pītādikam api karotīti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108718 (0.030): kāryaṃ kuryāt / na tarhi tatkāryakaraṇasvabhāvaḥ / na hi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112186 (0.030): (atha kuryāt) na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110861 (0.047): kuryāt / (atha kuryāt) na tarhi tatkāryakaraṇasvabhāva / nahi / nīlotpādanasvabhāvaḥ pītādikamapi karotīti / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356077 (0.061): hi uttarakāryajananasvabhāvaḥ sa katham ādau tat kāryaṃ kuryāt / na tarhi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108707 (0.061): svavacanavirodhādayuktam / yo hi uttarakāryajananasvabhāvaḥ sa kathamādau | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112173 (0.061): yaccoktam yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṃ kuryāt, | |||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322391 (0.0): tarhi tatkāryyakaraṇasvabhāvaḥ / nahi nīlotpādanasvabhāvaḥ pītādikamapi | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323726 (0.0): kuryyāt / na tarhi tatkāryyakaraṇasvabhāvaḥ / na hi nīlotpādanasvabhāvaḥ | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356092 (0.0): tatkāryakaraṇasvabhāvaḥ / na hi nīlotpādanasvabhāvaḥ pītādikam api | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357423 (0.0): kāryaṃ kuryāt / na tarhi tatkāryakaraṇasvabhāvaḥ / na hi / nīlotpādanasvabhāvaḥ pītādikam api karotīti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108723 (0.0): kāryaṃ kuryāt / na tarhi tatkāryakaraṇasvabhāvaḥ / na hi / nīlotpādanasvabhāvaḥ pītādikamapi karotīti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110865 (0.0): kuryāt / (atha kuryāt) na tarhi tatkāryakaraṇasvabhāva / nahi / nīlotpādanasvabhāvaḥ pītādikamapi karotīti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112191 (0.0): (atha kuryāt) na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108729 (0.0): nīlotpādanasvabhāvaḥ pītādikamapi karotīti / / atrocyate / sthirasvabhāvatve hi bhāvasyottarakālamevedaṃ kāryaṃ na | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323731 (0.042): pītādikamapi karotīti / tadasaṅgataṃ / sthirasvabhāvatve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112197 (0.042): pītādikamapi karotīti tadasaṅgatam / sthirasvabhāvatve | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357429 (0.044): nīlotpādanasvabhāvaḥ pītādikam api karotīti / / (84.15) tad asaṅgatam / sthirasvabhāvatve bhāvasyottarakālam evedaṃ na | |||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323749 (0.0): bhāvasyottarakālamevedaṃ kāryyannapūrvvakālamiti kuta etat / tadabhāvācca / kāraṇamapyuttarakāryyakaraṇasvabhāvamityapi kutaḥ / kiṃ kurmma | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357439 (0.033): pūrvakālam iti kuta etat / tadabhāvāc ca kāraṇam apy uttarakāryasvabhāvam | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112207 (0.033): bhāvasyottarakālamevedaṃ na pūrvakālamiti kuta etat / tadabhāvācca / kāraṇamapyuttarakāryasvabhāvamityapi kutaḥ / | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27020180 (0.043): anityatva-kāraṇaṃ nā7sti, tad-abhāvān nityatvaṃ prāptaṃ, nityasya | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7148157 (0.045): saṃśayotpattidarśanāt atatkāraṇatayā prasaṅga evāsya nāsti / / kuto 'nvācīyamāne 'pi vyudāsa iti pūrvaḥ pakṣaḥ / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12107729 (0.052): kutaścid bhinno 'bhinno vā samutpanna itīṣyate, tadā tadbhāve 'pi / svabhāvānyathātvābhāvāt kuto bhinnābhinnatā bhāvasvabhāvasya syāt? | atha | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18310927 (0.053): līlāvigrahagrahaṇe tasyendriyārthasannikarṣavataḥ kuto na tatprasaṅgaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108741 (0.056): pūrvakālamiti kuta etat / tadabhāvācca / kāraṇamapyutarakāryakaraṇasvabhāvamityapi kutaḥ / kiṃ kurmaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2436486 (0.058): tāvadeke prāhurabhāvādbhāvotpattiḥ kutaḥ nānanupamṛdya prādurbhāvo yataḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 513591 (0.062): yatparasāpekṣaṃ tanna sadityaṅgīkāre brahmaṇaścetanatvaṃ ca na / syādityarthaḥ / / kuta ityato (lyuṭ pratya)yupratyayasyānekārthatvātkartṛvācitāṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2076681 (0.062): yadi hi bhāve 'pyabhāvatvamabhāve 'pi bhāvatvamaṅgīkuryāṃ kutastadā | Arcata: Hetubindutika (arhebt2u.htm.txt) 12120410 (0.063): yat pramāṇaṃ tādātmyatadutpattisādhanaviṣayaṃ taddhṛttyā voddhavyau | / kutaḥ? upāyāntarasyābhāvāt | tadanabhyupagame hi hetoḥ sapakṣa eva bhāvaḥ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4967798 (0.064): sarveṣu vā mantraḥ syāt. kutaḥ? abhāvād ekacchandasaḥ, naiva kaścid | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18310175 (0.064): tadabhāvātsmṛtyādikamapramāṇamiti netyarthaḥ / / kuto netyata āha iti ceti // | Arcata: Hetubindutika (arhebt2u.htm.txt) 12108757 (0.064): janakatve ca kṣaṇikatā, arthakriyāvirodhādakṣaṇikasya | tataḥ kutaḥ / sāmavāyikāraṇasya sambhavaḥ?, yataḥ svotkalitaṃ kāryaṃ janayat tathā | ||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323758 (0.0): kāraṇamapyuttarakāryyakaraṇasvabhāvamityapi kutaḥ / kiṃ kurmma / uttarakālameva tasya janmeti cet / sthiratve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108756 (0.0): uttarakālameva tasya janmeti cet / astu sthiratve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112221 (0.0): kiṃ kurmaḥ, uttarakālameva tasya janmeti cet / sthiratve | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357452 (0.010): (84.17) kiṃ kurmaḥ / uttarakālam eva tasya janmeti cet / sthiratve / tadanupapadyamānam asthiratām ādiśatu / sthiratve 'py eṣa eva svabhāvas | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108761 (0.048): sthiratve 'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108775 (0.0): sthiratve 'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet / / hatedānīṃ pramāṇapratyāśā / dhūmādatrāgnirityatrāpi svabhāva evāsya | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108781 (0.0): hatedānīṃ pramāṇapratyāśā / dhūmādatrāgnirityatrāpi svabhāva evāsya / yadidānīmatra niragnirapi dhūma iti vaktuṃ śakyatvāt / tasmāt | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108791 (0.0): pramāṇaprasiddhe svabhāvālambanam / na tu svabhāvāvalambanena / pramāṇavyālopaḥ / tasmād yadi kāraṇasyottarakāryakārakatvamabhyupagamya | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16671614 (0.044): atyantalīnasvabhāvatvāt anunmagnasvabhāvatvāt / / svāśrayādbhinnatvenāpratīyamānatvāditi yāvat / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12103364 (0.048): 143) pratyayaviśeṣāt sañjātātiśayāt kapāladerbhavanadharmatvāt tasya ca / tajjannasvabhāvatvāditi | / svabhāvadvayopagamaprasaṅgāditi parijihīrṣayā para āha na prāg" ityādi |" | Gautama: Nyayasutra (nystik_u.htm.txt) 2415824 (0.052): śiṃśapātvamapi atha svabhāvāntareṇa / / atha hi svabhāvāntareṇapa svabhāvabhedādanyatsvalakṣaṇaṃ śiṃśapātvādhāro | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2573254 (0.060): na hi saṃyogasya svabhāvaḥ sa eva tādātmyasya samavāyasya vāṅgīkartavyaḥ / / pramāṇābhāvāt, vilakṣaṇasvabhāvatvādbhāvānām / | Maitreyanatha: Abhisamayalamkaranamaprajnaparamitopadesasastram (abhisamu.htm.txt) 15211538 (0.063): rūpāderasvabhavāvatvaṃ tadabhāvasvabhāvatā / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12116127 (0.064): na kevalaṃ yasya sākṣādabhāvavyavahāraḥ sādhyate | svabhāvānupalabdhau / svabhāvasyāsavdhyavahārasya siddhiranyasya" tadviviktasya bhāvasiddhiryā" | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108799 (0.022): pramāṇaprasiddhe svabhāvālambanam / na tu svabhāvāvalambanena / pramāṇavyālopaḥ / tasmād yadi kāraṇasyottarakāryakārakatvamabhyupagamya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108820 (0.053): kāraṇasya sthiratve kāryasyottarakālatvamevāsaṅgatamataḥ / kāraṇasyāpyuttarakāryajanakatvaṃ vastuto 'sambhavi tadā | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108811 (0.0): pramāṇavyālopaḥ / tasmād yadi kāraṇasyottarakāryakārakatvamabhyupagamya / kāryasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ / yadā tu | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11647286 (0.035): 'smākaṃ pratyayatvena prasiddheḥ svavacanavirodha eva bhavet, tad etad āha / athāpīti. tathāpīti. tathāpi svavacanavirodha iti pūrveṇa sambandha | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323480 (0.044): dvitīyādikṣaṇabhāvikāryyakāraṇasāmarthyamasti tadā / prathamakṣaṇabhāvikāryyavat dvitīyādikṣaṇabhāvyapi kāryyaṃ kuryyāt / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7136225 (0.046): pratītyagocaratvaṃ niḥsvabhāvatvamiti cet? atra tu svavacanavirodhaḥ, | Tarkarahasya (tarkrsau.htm.txt) 24346382 (0.055): [559]na ca --- naṣṭādeva tasmādutpattiḥ | kāryasya dvitīyakṣaṇabhāvitvāt | / na ca kāryakāle kāraṇānuvṛttyā ? kiñcinniṣpannatvāt kāryasya | | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341605 (0.063): svabhāvahetuprasaṅgaḥ / asya ca / dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108817 (0.022): kāryasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ / yadā tu / kāraṇasya sthiratve kāryasyottarakālatvamevāsaṅgatamataḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108826 (0.0): kāraṇasyāpyuttarakāryajanakatvaṃ vastuto 'sambhavi tadā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108834 (0.0): kāraṇasyāpyuttarakāryajanakatvaṃ vastuto 'sambhavi tadā / prasaṅgasādhanamidam / jananavyavahāragocaratvaṃ hi jananena vyāptamiti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345447 (0.026): śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptamiti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110253 (0.026): tadevaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena / vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam / ataḥ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341675 (0.041): aupacārikaśca / tatra yatpāramārthikam jananaprayuktaṃ / jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttaṃ / tasya ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106446 (0.041): aupacārikaśca / tatra yatpāramārthikaṃ jananaprayuktaṃ / jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttam / tasya ca | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341742 (0.048): yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvvasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106513 (0.048): yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 407872 (0.059): tadākṣepakāritvakṣaṇajananajanitasamarthavyavahārayogyatvaṃ / prasaṅgasādhanaṃ kathaṃ saṃdigdhāsiddhyā vidhūnanīyaṃ iti na | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108842 (0.023): prasaṅgasādhanamidam / jananavyavahāragocaratvaṃ hi jananena vyāptamiti / prasādhitam / uttarakāryajananavyavahāragocaratvaṃ ca tvadabhyupagamāt | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108849 (0.025): prasādhitam / uttarakāryajananavyavahāragocaratvaṃ ca tvadabhyupagamāt / prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddham / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108850 (0.063): prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddham / / atastanmātrānubandhina uttarābhimatasta karyasya prathame kṣaṇe 'saṃbhavā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108867 (0.0): atastanmātrānubandhina uttarābhimatasta karyasya prathame kṣaṇe 'saṃbhavā / deva prasaṅgaḥ kriyate / na hi nīlakārake 'pi pītakārakatvārope | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108868 (0.029): deva prasaṅgaḥ kriyate / na hi nīlakārake 'pi pītakārakatvārope / pītasaṃbhavaprasaṅgaḥ svavacanavirodho nāma / tadevaṃ śaktaḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108880 (0.057): sahakāryanapekṣitatvād jananena vyāptaḥ / ajanaryaśca / śaktāśaktatvaviruddhadharmādhyāsād bhinna eva // | ||||||||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6341511 (0.014): athāśaktastadā ekatra kāryye śaktāśaktatvaviruddhadharmmādhyāsāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108889 (0.017): sahakāryanapekṣitatvād jananena vyāptaḥ / ajanaryaśca / śaktāśaktatvaviruddhadharmādhyāsād bhinna eva // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344212 (0.038): paridṛśyamānaḥ śaktāśaktatvādirvirudvadharmmādhyāso na ghaṭāderbhedaka iti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3106283 (0.040): tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṃso | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344603 (0.061): tasmāt sarvvatra virudvadharmmādhyāsasidvireva bhedasidviḥ / vipratipannaṃ / prati tu virudvadharmmādhyāsādbhedavyavahāraḥ sādhyate / nanu tathāpi | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108891 (0.019): śaktāśaktatvaviruddhadharmādhyāsād bhinna eva // / nanu bhavatu prasaṅgaviparyayabalādekakāryaṃ prati | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344214 (0.046): paridṛśyamānaḥ śaktāśaktatvādirvirudvadharmmādhyāso na ghaṭāderbhedaka iti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344594 (0.057): tasmāt sarvvatra virudvadharmmādhyāsasidvireva bhedasidviḥ / vipratipannaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108898 (0.061): śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ / tathāpi na tato bhedaḥ | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108911 (0.017): śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ / tathāpi na tato bhedaḥ / sidhyati / tathā hi bījamaṅkurādikaṃkurvad yadi yenaiva | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108921 (0.0): svabhāvenāṅkurādikaṃ karoti tenaiva kṣityādikaṃ tadā / kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / nānāsvabhāvatvena tu kārakatve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108911 (0.032): sidhyati / tathā hi bījamaṅkurādikaṃkurvad yadi yenaiva / svabhāvenāṅkurādikaṃ karoti tenaiva kṣityādikaṃ tadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344766 (0.054): 'ṅkurādikaṃ kurvvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109574 (0.054): kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ tadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345266 (0.059): / yacca vījasyaikenaiva svabhāvena kārakatve / kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryyabhede 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110073 (0.059): yacca bījasyaikenaiva svabhāvena kārakatve / kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryabhede 'pi | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108932 (0.0): kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / nānāsvabhāvatvena tu kārakatve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109034 (0.058): prastāvo viruddhadharmādhyāsasya / svabhāvānāṃ hyanyonyābhāvāvyabhicāre | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109575 (0.061): kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344242 (0.061): prastāvovirudvadharmmādhyāsasya / svabhāvānāṃ hyanyonyābhāvāvyabhicāre / bhedaḥ prāptāvasaro na virodhaḥ / virodhastu yadvidhāne yanniṣedho | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24547973 (0.063): virodhaḥ[581], vastunos tv anyonyābhāvāvyabhicāritvād virodhaḥ | | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108939 (0.015): svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhavau parasparaviruddhau | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23136117 (0.036): janayannavirudhyata iti / tadapi na prakṛtānurūpam / / tathāhi bhāvābhāvāveva parasparaparihāreṇa virudvau na vastunī / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108944 (0.0): syātāmityekamapi bījaṃ bhidyeta / evaṃ pradīpo 'pi / tailakṣayavarttidāhādikam / tathā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108951 (0.032): tailakṣayavarttidāhādikam / tathā / pūrvarūpamapyuttararūparasagandhādikamanaikaiḥ svabhāvaiḥ parikalitaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108964 (0.061): karoti / teṣāṃ ca svabhāvānāmanyo 'nyābhāvāvyabhicārādviruddhānāṃ yoge / pradīpādikaṃ bhidyeta / na ca bhidyate / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108967 (0.0): karoti / teṣāṃ ca svabhāvānāmanyo 'nyābhāvāvyabhicārādviruddhānāṃ yoge / pradīpādikaṃ bhidyeta / na ca bhidyate / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108974 (0.064): tanna viruddhadharmādhyāso bhedakaḥ / tathā bījasyāṅkuraṃ prati kārakatvaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108980 (0.0): tanna viruddhadharmādhyāso bhedakaḥ / tathā bījasyāṅkuraṃ prati kārakatvaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2088171 (0.037): athavā kṣityādikaṃ kartetyadantargatameva savarjñatvādikaṃ na | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, (jsbh2-1u.htm.txt) 928498 (0.045): tiptvādikameva vā, na tu sthānilatvam, tadupasthāpakādeśaviśeṣāṇāṃ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21027132 (0.046): yattu gavādāvavayavasaṃyogatvādikamevānugamakamiti/ tanna/ tathātve | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2138433 (0.050): kārakatvamasti / / kintvatiprasaktayoḥ kṣetraṭīkayorvyāvṛttimātreṇa caritārthatvamiti / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 498056 (0.051): asya jñāninarastatphalaṃ jñānottarapāpaphalamaśucitvāsambhāṣyatvādikaṃ na / bhavediti cottarāghasyāśleṣa ityanenocyate / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 467518 (0.052): atoṃ'śasyāṃśanabhimatakaraṇādikaṃ yujyate / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2950560 (0.054): kenacidapi prakāreṇa kriyākaraṇādikārakānupapatteḥ / / kenatcitkañcitkāścitkathaṃ cinna jivredevetyarthaḥ / | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17684642 (0.055): naratvādikamapyevaṃ tattaddharmatayeyate / / na sarvadharma eko 'sti samudāyastu bhinnagaḥ // MAnuv_2,2.116 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28111153 (0.055): vyāvṛttyabhidheyatvādibhinnatvam/ dṛṣṭāntalābhāyeti/ yathā / abhidheyatvādikaṃ vyavahārajanakaṃ tathā vyāvṛttirapi vyavahārajanikā | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016547 (0.055): nanviti// kimatra karmatvādirūpayatkiñcidyogyetarānvitasya | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25338213 (0.056): liṅgatvaṃ kakṛtakatvādau kriyāyā' kārakasya vā / | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 962458 (0.056): kārakatayeti kaḥsandehaḥ? kintu kārakatvameva tasya / jñānacikīrṣāprayatnavataḥ, na svarūpavataḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2602572 (0.056): durvṛttatvena khyātanāmā lokanāmapakārakatvena ārttaravakārakaśca yadi na / syāttadā īdṛgvaro na labhyate ityarthaḥ / | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482153 (0.059): bhujaganiśvāsamūrcchitatve kāraṇatvenotprekṣyamāṇe / ivādyarthor'thasāmarthyādavagamyate / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849717 (0.059): kiñcidavadyam / na ca paṭādikāryarūpeṇa kāraṇasambandhastasyākriyatvāt / kriyāsambadhitvātkārakāṇāmanyathā kārakatvakṣatiḥ syāt tasmātsatkāryamiti | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21027818 (0.059): kṛtyakṛtisādhāraṇavyāpāratvaṃ kṛtimatvādikaṃ vā yathā tathātrāpi / jātirevacchedikā na tūbhayam/ gauravādanatiprasaṅgāccetibhāvaḥ/ na | Brhaspatismrti (brhasp_u.htm.txt) 11223604 (0.060): BP1.6.027a/ yad vṛttaṃ vyavahāre tu pūrvapakṣa.uttarādikam / / BP1.6.027b/ kriyāvadadhāraṇa.upetaṃ jayapatro^akhilaṃ (likhet / | |||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108990 (5.960): gardabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api viruddho dharmau | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344320 (0.035): pratiyogitvābhāvādanyonyābhāvāvyabhicāri ṇāvapi svabhāvāvavirudvo / tatkārakatvānyākārakatve vā viṣayabhedādavirudve, tat | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2088171 (0.037): athavā kṣityādikaṃ kartetyadantargatameva savarjñatvādikaṃ na | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2950560 (0.040): kenacidapi prakāreṇa kriyākaraṇādikārakānupapatteḥ / / kenatcitkañcitkāścitkathaṃ cinna jivredevetyarthaḥ / | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17684642 (0.042): naratvādikamapyevaṃ tattaddharmatayeyate / / na sarvadharma eko 'sti samudāyastu bhinnagaḥ // MAnuv_2,2.116 // | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849717 (0.045): kiñcidavadyam / na ca paṭādikāryarūpeṇa kāraṇasambandhastasyākriyatvāt / kriyāsambadhitvātkārakāṇāmanyathā kārakatvakṣatiḥ syāt tasmātsatkāryamiti | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, (jsbh2-1u.htm.txt) 928498 (0.045): tiptvādikameva vā, na tu sthānilatvam, tadupasthāpakādeśaviśeṣāṇāṃ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21027132 (0.046): yattu gavādāvavayavasaṃyogatvādikamevānugamakamiti/ tanna/ tathātve | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2138433 (0.048): kārakatvamasti / / kintvatiprasaktayoḥ kṣetraṭīkayorvyāvṛttimātreṇa caritārthatvamiti / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21158627 (0.049): evāropaḥ svīkrīyatām / tadanadhikaraṇāviśeṣyatvādikamadhikaṃ vā | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 962458 (0.050): kārakatayeti kaḥsandehaḥ? kintu kārakatvameva tasya / jñānacikīrṣāprayatnavataḥ, na svarūpavataḥ / | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25338213 (0.051): liṅgatvaṃ kakṛtakatvādau kriyāyā' kārakasya vā / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 498056 (0.051): asya jñāninarastatphalaṃ jñānottarapāpaphalamaśucitvāsambhāṣyatvādikaṃ na / bhavediti cottarāghasyāśleṣa ityanenocyate / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28111153 (0.052): vyāvṛttyabhidheyatvādibhinnatvam/ dṛṣṭāntalābhāyeti/ yathā / abhidheyatvādikaṃ vyavahārajanakaṃ tathā vyāvṛttirapi vyavahārajanikā | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 467518 (0.052): atoṃ'śasyāṃśanabhimatakaraṇādikaṃ yujyate / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28226482 (0.053): avacchedakatā svasamānādhikaraṇabhedapratiyogitāvacchedakatāsambandhena/ / svādhikaraṇatvādikaṃ pūrvavat/ [274] viśiṣya | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016547 (0.055): nanviti// kimatra karmatvādirūpayatkiñcidyogyetarānvitasya | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482153 (0.055): bhujaganiśvāsamūrcchitatve kāraṇatvenotprekṣyamāṇe / ivādyarthor'thasāmarthyādavagamyate / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2602572 (0.056): durvṛttatvena khyātanāmā lokanāmapakārakatvena ārttaravakārakaśca yadi na / syāttadā īdṛgvaro na labhyate ityarthaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109113 (0.056): pratiyogitvābhāvādanyonyābhāvāvyabhiocāriṇāvapi svabhāvāvaviruddhau / tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṃ | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109000 (0.0): gardabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api viruddho dharmau / / na ca tadyoge 'pi bījabhedaḥ / tadevamekatra bīje pradīpe rūpe ca | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109012 (0.0): / na ca tadyoge 'pi bījabhedaḥ / tadevamekatra bīje pradīpe rūpe ca / vipakṣe paridṛśyamānaḥ śaktāśaktatvādirviruddhadharmādhyāso na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344092 (0.038): sahakāryyanapekṣitatvāt jananena vyāptaḥ / ajanayaṃśca / śaktāśaktatvavirudvadharmmādhyāsādbhinna eva / nanu bhavatu | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344108 (0.046): pratiśaktāśaktatvalakṣaṇavirudvadharmmādhyāsaḥ / tathāpi na tato medaḥ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341510 (0.057): athāśaktastadā ekatra kāryye śaktāśaktatvaviruddhadharmmādhyāsāt | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23134426 (0.061): yo virudvadharmmādhyāsavān nāsāvekaḥ / yathā ghaṭādirarthaḥ / / virudvadharmmādhyāsavāṃśca sthūlonīlādirartha iti vyāpakavirudvopalabdhiḥ | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109014 (0.0): vipakṣe paridṛśyamānaḥ śaktāśaktatvādirviruddhadharmādhyāso na / ghaṭāderbhedaka iti / / atra brūmaḥ / bhavatu tāvad | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109027 (0.017): atra brūmaḥ / bhavatu tāvad / bījādīnāmanekakāryakāritvāddharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323783 (0.048): svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryyakāritvamasti / / nāpyakramikāryyakāritvasambhavaḥ / dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1005315 (0.059): pararmārthasvabhāvo naiva niściyate / ekānekasvabhāvastāvad ghaṭādayaḥ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 979583 (0.061): paryudāsātmake tadā ekānekasvabhāvarahitātvasya / bhāvasvabhāvatvenābhyupetatvāttadapyanabhyupagataṃ na bhavet / yadi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344416 (0.061): tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109035 (0.0): bījādīnāmanekakāryakāritvāddharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ / prastāvo viruddhadharmādhyāsasya / svabhāvānāṃ hyanyonyābhāvāvyabhicāre | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344138 (0.061): nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108929 (0.061): kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / nānāsvabhāvatvena tu kārakatve / svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhavau parasparaviruddhau | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109047 (0.0): prastāvo viruddhadharmādhyāsasya / svabhāvānāṃ hyanyonyābhāvāvyabhicāre / bhedaḥ prāptāvasaro na virodhaḥ / virodhastu yadvidhāne yanniṣedho | Vamana: Kavyalamkarasutra, with Vṛtti (vamkalvu.htm.txt) 18075902 (0.060): saṃdehavadvirodho'pi prāptāvasara ityāha ---- / viruddhābhāsatvaṃ virodhaḥ // VKal_4,3.12 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5048710 (0.062): yadi virodhaḥ syāt. na tv asti virodhaḥ. tatrāpi bhaviṣyati, ihāpi tad | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2984532 (0.062): nanvaniyamābhyupagame prakaraṇavirodha uktaḥ / / naiṣo 'sti virodhaḥ śabdānumānābhyāṃ śrutismṛtibhyāmityarthaḥ / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24241583 (0.064): evāvirodhād vaktṛtvavidherna sarvajñatvaniṣedhaḥ || 76 || / syādetat yadi nāstyeva virodho ghaṭapaṭayoriva, syādapi tayoḥ | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109054 (0.0): bhedaḥ prāptāvasaro na virodhaḥ / virodhastu yadvidhāne yanniṣedho | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109066 (0.0): yanniṣedhe ca yadvidhānaṃ tayorekatra dharmiṇi parasparaparihārasthitatayā / syāt / tadatraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat / na | Candrakirti: Prasannapada (canprasu.htm.txt) 25825803 (0.031): bhūtvā abhāvapratiṣedhavivakṣitatvād bhāvābhāvārtha eva svabhāvābhāvārthaḥ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1007122 (0.036): sattvāt / vastūnāṃ kūrmaromādivadabhāvasvabhāvatvaṃ yadi naiva | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1005202 (0.037): viccinnastadā sa nāstyeva, parasparaparihārasthitalakṣaṇatvāttayoḥ / ye | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28174750 (0.041): bhāvarūpatā / abhāvābhāvaḥ bhāva | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6432622 (0.044): rūpādiniḥsvabhāvatvena ajātikaḥ, bhāvābhāvādisvabhāvatrayānupalambha iti | Candrakirti: Prasannapada (canprasu.htm.txt) 25824935 (0.045): prājñasvabhāvaparabhāvabhāvābhāvadarśanaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 488749 (0.046): na kimapi / / katham / / yato 'bhāvābhāvatā bhāvataiva syāt / | Gautama: Nyayasutra (nystik_u.htm.txt) 2379921 (0.046): tat khalvasat sarvasāmarthyarahitaṃ tadāśritānāśritabhāvābhāvadharmavanna / bhavatītyarthaḥ / | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15023745 (0.049): bhagavatām abhāvasvabhāvatvam abhāvasvabhāvatvaṃ bodhisattvānāṃ | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23321434 (0.049): abhāvasvabhāvaśūnyatāyāḥ parigraho nāsti, na hy / abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatāṃ parigṛhṇāti, | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18325979 (0.050): viśeṣaśaktyā viśeṣyaviśeṣaṇatālakṣaṇo dharmidharmabhāvo yukta eveti / / yadyevaṃ bhāvābhāvayorabhāvabhāvadharmitvaṃ dharmadharmiṇoścābhedaḥ syāt, | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11306122 (0.051): parikalpitā nābhāvatā ca tadabhāvatvena bhāvāt | bhāvābhāvasamānatā ca | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4649415 (0.051): parikalpitānā [nāṃ?] bhāvatā ca tadabhāvatvena bhāvāt | bhāvābhāvasamānatā | Candrakirti: Prasannapada (canprasu.htm.txt) 25824851 (0.051): yasmācca etāni svabhāvaparabhāvabhāvābhāvadarśanāni yuktividhuratvānna | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2076710 (0.052): tadā sato bhāvasyāpi viśvasya bhāvābhāvavailakṣaṇyaṃ / bhāvābhāvarūpatvānadhikaraṇatvaṃ mama svayaṃ sadeva / | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4649391 (0.052): abhāvabhāvatā yā ca bhāvābhāvasamānatā | | Mahayanasutralamkara (bsa030_u.htm.txt) 6499773 (0.052): abhāvabhāvatā yā ca bhāvābhāvasamānatā / | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2902605 (0.052): niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ / / bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau // Lank_2.197 // | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109080 (0.0): syāt / tadatraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat / na / tu svabhāvāntareṇa ghaṭatvavastutvavat / evamaṅkurādikāritvaṃ | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22311518 (0.033): (ca*)(a bhāvasya)(kāryatve, 7th s.)(eva*)(vastutā, f. 1st / s.)( vat*)(aṅkura )(ādi )(prasakta )(rūpasya)(ajanya )(samudbhavāt, m. 5th | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22358645 (0.045): s.)(api*)(vastu )(sattve, n. 7th s.)(api*)(teṣām, m. 6th pl.)(avikalatve, / n. 7th s.)(vastu )(abhāvāt, m. 5th s.)(vat*)(ādi )(ghaṭa ) | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3115603 (0.058): 'navasthā / atha tadabhāvarūpatvādabhāvāntaramantareṇaiva ghaṭābhāvo | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109088 (0.0): tadakāritvena viruddhaṃ na punarvastvantarakāritvena / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8719673 (0.064): parākramātiśayaśālitvaṃ, tatra śabdasya na tāvanna vyāpāraḥ / / tathāhi tatsāmīpyattaddharmatvānumānamanaikāntikam, siṃhaśabdavācyatvaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109095 (0.026): pratyakṣavyāpāraścātra yathā nānādharmairadhyāsitaṃ bhāvamabhinnaṃ / vyavasthāpayati tathā tatkāryakāriṇaṃ kāryāntarākāriṇaṃ ca / tad yadi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109101 (0.026): pratyakṣavyāpāraścātra yathā nānādharmairadhyāsitaṃ bhāvamabhinnaṃ / vyavasthāpayati tathā tatkāryakāriṇaṃ kāryāntarākāriṇaṃ ca / tad yadi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109105 (0.0): vyavasthāpayati tathā tatkāryakāriṇaṃ kāryāntarākāriṇaṃ ca / tad yadi / pratiyogitvābhāvādanyonyābhāvāvyabhiocāriṇāvapi svabhāvāvaviruddhau | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20959899 (0.013): vavatvasādhyādhikaraṇaniṣṭhānyonyābhāvapratiyogitvādigrahaḥ/ sahakārī yo | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28112959 (0.039): dhikaraṇānyonyābhāvapratiyogitānavacchedakatvamiti bhāvaḥ/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20937310 (0.040): kvāpyaṅgīkartumaśakyatvāt/ / sarvasyāpyanyonyābhāvapratiyogitvādasaṃbhavavāraṇāyātyantapadam/ tarhi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28229317 (0.046): prakāśikāyām [314] āropyetīti/ nanvanyonyābhāvabhede / pratiyogitāvacchedakasaṃsargabhedo na niyāmakaḥ, anyonyābhāvasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28171832 (0.046): sambandhāvacchinnapratiyogitākatvānaṅgīkāra ityarthaḥ/ / anyonyābhāvavārakeṇaiveti/ anyonyābhāve 'tivyāpitavāraṇāya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28171276 (0.047): ghaṭatvāvacchinnapratiyogitākasāmānyābhāvaśca atiriktaḥ/ / evamanyonyābhāvo 'pi/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28140911 (0.048): ākāśābhāvātyantābhāvaḥ tatpratiyogitvenetyarthaḥ/ abhāvābhāvasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28171313 (0.049): anyonyābhāvavārakeṇaiva tayorvāraṇāt tadvyarthatāpatteḥ/ yadi / saṃsargāvacchinnetyādeḥ anyonyābhāvabhinnābhāva ityarthaḥ tadā | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21177993 (0.050): 'parapadārthaniṣṭhātyantābhāvapratiyogitva 1 pramāviśeṣyatvābhāvo vā / ekapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyogitāva | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21198195 (0.056): evaṃ ca na bādhaḥ / īśvarajñānāderanāditvena prāgabhāvapratiyogitvasyai 1 / vābhāvena tatpratiyogibhinnatvāt / tāvatyukte dṛṣṭāntasya sādhyavaikalyam | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28141374 (0.056): jalāditrayodaśetyādikathanam/ na ca tanmate caturdaśānyonyābhāvaḥ / prasiddhāḥ/ abhāvasyādhikaraṇātmakasya tenāṅgīkārāditi dhyeyam/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20912437 (0.056): tathaivokterityata āha anyonyābhāveti// / anyonyābhāvasyāvyāpyavṛttitvatvokttyā pratiyogisamānādhikaraṇeti | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21000867 (0.057): kāryābhāvaprayojakābhāvapratiyogitvaṃ kāraṇatadavacchedakobhavasādhāraṇ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28208779 (0.057): dvitvādyavacchinnābhāvapratiyogitvādasambhavaḥ/ / tādṛśābhāvapratiyogitānavacchedakadharmavattvaṃ tu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28223735 (0.059): svasattādhīnasattākatvasvābhāvādhīnābhāvapratiyogitvobhayasambandheneti/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20912348 (0.062): tvanmatenyonyābhāvātyantābhāvasyānyonyābhāvapratiyogitāvacchedakadharmarūpatvāt/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28171686 (0.062): ca saṃsargāvacchinnapratiyogitākatvaniveśe 'pi anyonyābhāvasya / tādātmyasambandhāvacchinnapratiyogitākatvāt | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28229329 (0.062): pratiyogitāvacchedakasaṃsargabhedo na niyāmakaḥ, anyonyābhāvasya / tādātmyasambandhāvacchinnapratiyogitākatvaniyamāt/ atra [314] | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20938627 (0.063): dvitvāvacchinnapratiyogitākābhāvavastrayodaśatvāvacchinnajaladyanyonyābhāvaniṣṭhapratiyogitākābhāvo | |
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109116 (0.013): pratiyogitvābhāvādanyonyābhāvāvyabhiocāriṇāvapi svabhāvāvaviruddhau / tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344193 (0.035): pratyakārakatvamiti kārakatvākārakatve api virudvau dharmau / na ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108985 (0.035): gardabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api viruddho dharmau | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109124 (0.026): tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṃ / prati śaktāśaktatvayoḥ parasparapratiyoginorviruddhayordharmayīḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341508 (0.057): athāśaktastadā ekatra kāryye śaktāśaktatvaviruddhadharmmādhyāsāt | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109134 (0.0): tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṃ / prati śaktāśaktatvayoḥ parasparapratiyoginorviruddhayordharmayīḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109142 (0.0): etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ // / bhavatu tarhyekakāryāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ / kevalaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109153 (0.0): bhavatu tarhyekakāryāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ / kevalaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344384 (0.055): ucyate / na hi vayaṃ paribhāṣāmātrādekatra kāryye deśabhedādavirudve / śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi | |||||||||||||||||||
Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,2 (vnyps42u.htm.txt) 12141432 (0.037): satyaṃ, kālādibhedastu durvivecosmadādibhiḥ // | Gautama: Nyayasutra (nystik_u.htm.txt) 2331572 (0.040): na ca kālabhedenānadhigagocaratvaṃ dhārāvāhikānāmiti yuktam, | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24150954 (0.043): etenātrākac syādityapāstam/ / na ca kāryakālapakṣe lugekavākyatāpannasaṃjñābādhe | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109175 (0.0): / yathā pūrvaṃ niṣkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet / ucyate | Anandakanda (anandk_u.htm.txt) 21401989 (0.040): | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28230115 (0.055): tralartho ghaṭakatvaṃ guṇānvitam/ janaketi saṃyogādiviśeṣaṇam/ / sakriyo yadi / tadetyanvayaḥ/ na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344361 (0.055): kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādavirudve śaktayaśaktī | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109189 (0.017): / na hi vayaṃ paribhāṣāmātrādekatra kārye deśabhedādaviruddhe śaktyaśaktī / brūmaḥ, kiṃ tu virodhābhāvāt / taddeśakāryakāritvaṃ hi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344420 (0.044): tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344437 (0.046): tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344503 (0.053): bādhanādvirodhaḥ / tathā hi yatraiva dharmmiṇi / tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344481 (0.059): / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare | ||||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6344426 (1.788): tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ / tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109199 (0.031): taddeśakāryākāritvena viruddham / na punardeśāntare | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344433 (0.036): tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare / tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344503 (0.052): bādhanādvirodhaḥ / tathā hi yatraiva dharmmiṇi / tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344481 (0.062): / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344513 (0.063): kāryyākāritvamanyakāryyakāritvaṃ vā brahmaṇāpyupasaṃharttuṃ śakyate, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109220 (0.064): yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham / na punaḥ / kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi | ||||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6344436 (0.0): tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare / tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344516 (0.0): tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344492 (0.009): / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109212 (0.024): taddeśakāryākāritvena viruddham / na punardeśāntare / tatkāryākāritvenānyakāryakāritvena vā // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109230 (0.024): kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323783 (0.041): svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryyakāritvamasti / / nāpyakramikāryyakāritvasambhavaḥ / dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109287 (0.047): / tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare / tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2608019 (0.053): udāsīnaṃ samastakāryyotpadāne svārthatvābhāvāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109079 (0.054): tu svabhāvāntareṇa ghaṭatvavastutvavat / evamaṅkurādikāritvaṃ / tadakāritvena viruddhaṃ na punarvastvantarakāritvena / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343156 (0.060): sadṛśakāryyakāritvāditi prattyāsattyā, ekaviśeṣagrāhakaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344394 (0.060): śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344228 (0.061): tāvadvījādīnāmanekakāryyakāritvādvarmmabhūtānekasvabhāvabhedastathāpi kaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2608086 (0.062): tasyā darśanaṃ prakāśanaṃ--prakṛterjaḍarūpāyāścitsaṃkamaṇādeva / kāryyakāritvāt / / atra prakṛtyādiśabdaḥ sāṃkhyaśāstraprasiddhaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9211023 (0.062): tasyā darśanaṃ prakāśanaṃ prakṛterjaḍarūpāyāścitsaṃkamaṇādeva / kāryyakāritvāt / / atra prakṛtyādiśabdaḥ sāṃkhyaśāstraprasiddhaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6858593 (0.063): prāripsitagranthaparisamāptirūpe phale 'nyadevatāpekṣayā tasyāḥ / śīghnakāritvapratipādanāya tadviśeṣaṇamāha--vāṅmayeti--svārthe mayaṭ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9103221 (0.063): prāripsitagranthaparisamāptirūpe phale 'nyadevatāpekṣayā tasyāḥ / śīghnakāritvapratipādanāya tadviśeṣaṇamāha vāṅmayeti svārthe mayaṭ / | |||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6344405 (1.788): śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109222 (0.033): yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham / na punaḥ / kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344508 (0.045): bādhanādvirodhaḥ / tathā hi yatraiva dharmmiṇi / tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 410342 (0.058): tatkālaṃ kāritvamatatkālakāritvabhedena sidhyati viruddhaṃ na / kālāntarākāritvena tadavacchede-(6)-nāsya vidhervidhuratvāt | yathā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344481 (0.059): / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4324444 (0.063): sādhyaṃ / kramikāryyakāritvākramikāryyakāritvaviraho hetuḥ / asya | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4324819 (0.063): tadevaṃ nityaṃ na kramikāryyakāritvākramikāryyakāritvayogiparamārthaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109197 (0.063): taddeśakāryākāritvena viruddham / na punardeśāntare | |||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6344415 (0.0): taddeśakāryyākāritvena virudvaṃ / na punardeśāntare / tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344514 (0.006): tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344492 (0.009): / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109235 (0.015): yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham / na punaḥ / kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109210 (0.024): taddeśakāryākāritvena viruddham / na punardeśāntare / tatkāryākāritvenānyakāryakāritvena vā // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344396 (0.046): śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109287 (0.047): / tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare / tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109079 (0.054): tu svabhāvāntareṇa ghaṭatvavastutvavat / evamaṅkurādikāritvaṃ / tadakāritvena viruddhaṃ na punarvastvantarakāritvena / | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109242 (0.015): kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi / virodha iti cet / ucyate / dvayorhi dharmayorekatra | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344261 (0.061): yanniṣedhe yadvidhānaṃ tayorekatradharmmiṇi parasparaparihārasthitatayā / syāt / tadatraikaḥ svbhāvaḥ svābhāvena virudvo yukto bhāvābhāvavat / na tu | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109249 (0.0): virodha iti cet / ucyate / dvayorhi dharmayorekatra / dharmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ / sa ca | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3094478 (0.000): na tāvadādyaḥ pakṣaḥ / yadvyavacchedanāntarīyako yasya paricchedastayoreva / parasparaparihārasthitilakṣaṇo virodhaḥ / na ca jñeyatvādi | bauddha_aai_xvi.r.o.combined 14529908 (0.003): asti. nānaikatvayoś cānyonya svarūpa vyavaccheda nāntarīyakatvāt paraspara parihāra sthiti lakṣaṇo virodha iti siddho virodhaḥ. viruddhayor apy eka svabhāvatve sakalaṃ viśvam ekaṃ dravyaṃ syāt. tataś ca sahotpāda vināśādi | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23355680 (0.014): pūrvāparakālayor bhedaḥ / anayoś ca parasparaparihārasthitilakṣaṇo | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110445 (0.014): pūrvāparakālayorbhedaḥ / anayośca parasparaparihārasthitilakṣaṇo virodhaḥ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322007 (0.020): tataśca nityatvaṃ kramākramitvañcetyabhinnatvaṃ bhinnatvañcetyuktaṃ / bhavati / etayośca parasparaparihārasthitilakṣaṇatayā virodhaḥ / tat | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3094456 (0.027): vā / aviruddhavidhāne pratiṣedhāyogāt / sa ca sākṣād virodha / parasparaparihārasthitilakṣaṇo vā, bhāvābhāvavat; sahānavasthānalakṣaṇo | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357929 (0.034): parasparaparihārasthitilakṣaṇatayā durvāro virodha iti kathaṃ nitye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112704 (0.034): parasparaparihārasthiti lakṣaṇatayā durvāro virodha iti kathaṃ nitye | Tarkarahasya (tarkrsau.htm.txt) 24345815 (0.041): viruddhopalabdhau ca dvividho virodhaḥ | sahānavasthānalakṣaṇaḥ | / parasparaparihārasthitalakṣaṇatā ca | lakṣaṇamanyorvikalakāraṇasya bhavato | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 978514 (0.054): virodho dvidhā vyavasthāpyate, tadyathā sahānavasthānalakṣaṇaḥ / parasparaparihāralakṣaṇaśca / ye tatrāvikalakāraṇāni tebhyo niyataṃ | ||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109259 (0.0): dharmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ / sa ca / sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19473883 (0.061): prasaṅgaḥ syāt, ekasyaiva bhāvābhāvarūpatvāt / na ca bhāvatāṃ parityajya | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27529691 (0.064): tataścedbhedaḥ, nānekadharmakamekaṃ kiñcitsyāt / / atha parasparābhāvātmataiva virodhaḥ | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109270 (0.0): sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena / pramāṇāntareṇa bādhanānnityatvasattvavad vā bhavediti na kaścidarthabhedaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109281 (0.0): pramāṇāntareṇa bādhanānnityatvasattvavad vā bhavediti na kaścidarthabhedaḥ / / tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344503 (0.012): tatkāryyākāritvasyānyakāryyakāritvasya vā niyamena pramāṇāntareṇa / bādhanādvirodhaḥ / tathā hi yatraiva dharmmiṇi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109293 (0.042): tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa / bādhanādvirodhaḥ / tathā hio yatraiva dharmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344419 (0.051): tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ / tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare | Arcata: Hetubindutika (arhebt2u.htm.txt) 12115817 (0.054): ‘saghaṭādanyaḥ'; ityarthabhedaḥ kaścit | tataḥ saghaṭādanyatayā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17329185 (0.054): `saghaṭād anyaḥ` ity arthabhedaḥ kaścit | tataḥ saghaṭād anyatayā | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268570 (0.058): āha, kiṃ vyavasāyacaitanyayoḥ kaścidrūpabhedo 'sti na veti ? / ucyate kiṃ tarhi traiguṇyātsati pratyayarūpatve saṃvedyā | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9392439 (0.059): na punaḥ svarūpabhedaḥ kaścidityarthaḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344396 (0.059): śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11663504 (0.063): iti. asti kaścid dharmabhedaḥ yo grāhyāt śabdād abhinno 'pi nopalabhyate | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344437 (0.063): tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | |||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109293 (0.0): / tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare / tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344411 (0.009): taddeśakāryyākāritvena virudvaṃ / na punardeśāntare / tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344434 (0.009): tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare / tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344514 (0.013): tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat / kāryyākāritvamanyakāryyakāritvaṃ vā brahmaṇāpyupasaṃharttuṃ śakyate, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344466 (0.042): sākṣātparasparapratyanīkatayā bhāvābhāvavadvā bhavet / ekasya vā niyamena / pramāṇāntareṇa bādhanānnityatvasattvavadvā bhavediti na kaścidarthabhedaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109260 (0.042): sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena / pramāṇāntareṇa bādhanānnityatvasattvavad vā bhavediti na kaścidarthabhedaḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109202 (0.052): taddeśakāryākāritvena viruddham / na punardeśāntare / tatkāryākāritvenānyakāryakāritvena vā // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109225 (0.052): kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi | |||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6344419 (5.960): tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344482 (0.012): / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109294 (0.029): tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa / bādhanādvirodhaḥ / tathā hio yatraiva dharmiṇi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344429 (0.034): tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare / tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323783 (0.042): svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryyakāritvamasti / / nāpyakramikāryyakāritvasambhavaḥ / dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344396 (0.052): śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344406 (0.055): taddeśakāryyākāritvena virudvaṃ / na punardeśāntare / tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344436 (0.060): tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare / tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109223 (0.062): yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham / na punaḥ / kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi | ||||||||||||
Ksanabhangasiddhi (bsa0552u.htm.txt) 6344413 (0.006): taddeśakāryyākāritvena virudvaṃ / na punardeśāntare / tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344434 (0.006): tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare / tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344492 (0.013): / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare / tatkāryyākāritvasyānyakāryyakāritvasya vā niyamena pramāṇāntareṇa | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109318 (0.034): tatkāryākāritvamanyakāryakāritvaṃ vā brahmaṇāpyupasaṃhartuṃ śakyate, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109228 (0.054): yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham / na punaḥ / kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109205 (0.055): tatkāryākāritvenānyakāryakāritvena vā // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109286 (0.061): / tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare / tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344396 (0.063): śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi / taddeśakāryyākāritvena virudvaṃ / na punardeśāntare | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109324 (0.0): tatkāryākāritvamanyakāryakāritvaṃ vā brahmaṇāpyupasaṃhartuṃ śakyate, / yenānayoravirodhaḥ syāt / kṣaṇāntare | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109325 (0.015): yenānayoravirodhaḥ syāt / kṣaṇāntare / kathitaprasaṅgaviparyayahetubhyāmavaśyaṃbhāvena dharmibhedaprasādhanāt // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109332 (0.034): kathitaprasaṅgaviparyayahetubhyāmavaśyaṃbhāvena dharmibhedaprasādhanāt // / na ca pratyabhijñānādekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt / ata eva | |||||||||||||||||||
Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323610 (0.0): na ca pratyabhijñānādevaikatvasidviḥ / tat pauruṣasya lūna | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109337 (0.0): kathitaprasaṅgaviparyayahetubhyāmavaśyaṃbhāvena dharmibhedaprasādhanāt // / na ca pratyabhijñānādekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt / ata eva | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357307 (0.038): (84.3) na ca pratyabhijñānād evaikatvasiddhiḥ / tat pauruṣasya | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112073 (0.038): na ca pratyabhijñānādevaikatvasiddhiḥ, tatpauruṣasya | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109341 (0.058): na ca pratyabhijñānādekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt / ata eva / vajro 'pi pakṣakukṣau nikṣiptaḥ / kathamasau sphaṭiko barākaḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109354 (0.0): vajro 'pi pakṣakukṣau nikṣiptaḥ / kathamasau sphaṭiko barākaḥ / kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitumarhati / na caivaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109362 (0.024): samānakālakāryāṇāṃ deśabhede 'pi dharmibhedo yukto | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20907684 (0.041): etenetyuktaṃ vyanakti vyadhikaraṇayoriti// / samānadeśakālabhinnadeśakālasarvavyāptaniṣṭhavyāptiṃ nirūpayati// | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3122474 (0.061): vijñānātmakasthūlanīlākārasya bhedastadāsya pratiparamāṇudeśabhede / bhedasaṃbhavātu paramāṇupracayamātrātmako vijñānātmakasthūlanīlākāraḥ syāt | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23136268 (0.061): deśabhede 'pi sannidhīyete na kāraṇabhede / deśabhedavatī hi rūpe 'nyo | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109369 (0.0): samānakālakāryāṇāṃ deśabhede 'pi dharmibhedo yukto / bhedaprasādhakapramāṇābhāvāt / indriyapratyakṣeṇa | Arcata: Hetubindutika (arhebt2u.htm.txt) 12081711 (0.051): vāñchite tadarthakriyāsādhanaprāpaṇavyaktibhedābhāvāt yathā prāmāṇyabhedo / na yukto viduṣāṃ tathātrāpi | yadā tu pañcatapastaptukāmo bhavati | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17294341 (0.051): vāñchite tadarthakriyāsādhanaprāpaṇavyaktibhedābhāvāt tathā prāmāṇyabhedo / na yukto viduṣāṃ tathā 'trāpi | yadā tu pañcatapas taptukāmo bhavati tadā | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109378 (0.0): bhedaprasādhakapramāṇābhāvāt / indriyapratyakṣeṇa / nirastavibhramāśaṅkenābhedaprasādhanācceti na kālabhede 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109349 (0.056): vajro 'pi pakṣakukṣau nikṣiptaḥ / kathamasau sphaṭiko barākaḥ / kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitumarhati / na caivaṃ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109385 (0.0): nirastavibhramāśaṅkenābhedaprasādhanācceti na kālabhede 'pi / śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṃ śakyaḥ, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109388 (0.0): śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṃ śakyaḥ, | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344109 (0.057): pratiśaktāśaktatvalakṣaṇavirudvadharmmādhyāsaḥ / tathāpi na tato medaḥ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109404 (1.788): vipratipannaṃ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344094 (0.061): śaktāśaktatvavirudvadharmmādhyāsādbhinna eva / nanu bhavatu | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109411 (0.0): vipratipannaṃ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate // / nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt | Gautama: Nyayasutra (nystik_u.htm.txt) 2429721 (0.032): na sattvaṃ kṣaṇabhaṅgasiddhāvaṅgamasādhāraṇatvāt saṃdigdhavyatirekitvādvā / tathā hi kramākramābhyāṃ vyāptaṃ sattvaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3092843 (0.042): sandigdhavyatirekitvādanaikāntikī / sandigdhavyatirekitvaṃ tu | Ksanabhangasiddhi (bsa0552u.htm.txt) 6341699 (0.043): sādhāraṇānaikāntikatā / na cāsya sandigdhavyatirekitā viparyyaye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3121110 (0.048): dvitīyakṣaṇānuvṛtteranurodha ityuktam / ataḥ / sandigdhavyatirekitvādanaikāntikameva prameyatvam // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109725 (0.048): kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdherasiddheḥ / sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatva siddhāviti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3093577 (0.048): dvitīyastu sandigdhavyatirekitvādanaikāntikaḥ / tathā / yathānumitabhāvitavahniviṣayaviśadajñānamiti dṛṣṭānto 'pyasaṃbhavīti | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344917 (0.060): sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatvasidvāviti // | Gautama: Nyayasutra (nystik_u.htm.txt) 2430467 (0.060): yathāyogamarthakriyopapattervyāpakānupalabdherasiddheḥ / saṃdigdhavyatirekamanaikāntikaṃ sattvaṃ śākyānāṃ kṣaṇikatve sādhye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099309 (0.060): sandigdhavipakṣavyāvṛttikatvādanaikāntikam // / atra vācaspatiḥ prāha | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101477 (0.062): sandigdhavipakṣavyāvṛttikatvādanaikāntikaṃ kāryatvam / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3104706 (0.062): ca nāstiteti sandigdhavyatirekitvādanaikāntikaṃ bhāvābhāvasādhāraṇyam, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101963 (0.063): pratipāditam / sandigdhavipakṣavyāvṛttikatvādanaikāntikamidaṃ / kāryatvamātram // | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099954 (0.063): sādhyasyādṛśyatayā dṛśyānupalambhena vyatirekāsiddhervyāpterabhāvāt / sandigdhavyāvṛttikatvamācakṣmahe / tathā hi / yadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3099757 (0.064): tadevaṃ viparyayabādhakapramāṇābhāvādavyāpterasiddheḥ / sandigdhavipakṣavyāvṛttikatvādanaikāntikaḥ kāryatvalakṣaṇo hetuḥ // | ||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109434 (1.788): sāpekṣatvānapekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110039 (0.022): vyāpakānupalambhaḥ / tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109411 (0.027): nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt / sandigdhavyatirekitvād vā / yathā hīdaṃ / kramākramanivṛttāvakṣaṇikānnivṛttaṃ tathā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345229 (0.038): vyāpakānupalambhaḥ / tathaikatvānekatvayorapi vyāpakayoḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18370020 (0.051): candravadāropitānāmanekatve 'pyanāropitasyaikatvāvirodhāt / / nāpyanumānānāṃ siddhasādhanatā / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17448413 (0.060): salila-calanta-kara-pallava-ppahā-vitthideṇa ohasia-sohaṃ karedi | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 4, (jsbh2-4u.htm.txt) 1056123 (0.063): itivatsvīyatvaikatvayorvivakṣitatvenānekaśākhādhyayanānupapatteḥ / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21224697 (0.064): ghaṭagatayorekatvaikapṛktvayorbhinnavyaktivyaṅgyagotvāśrāyatvādau ca | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2116062 (0.064): kartṛtvamātramavagamayattadekatvānekatvayorudāsīnameva / / tatastadanekatvaśaṅkāyāṃ kalpanāgauravaparāhatāyāmekatve paryavasyati / | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109447 (0.0): bījakṣaṇaḥ pūrvasmādeva puñjāt samartho jāto 'napekṣa ādyātiśayasya janaka | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109449 (0.017): bījakṣaṇaḥ pūrvasmādeva puñjāt samartho jāto 'napekṣa ādyātiśayasya janaka / iṣyate / tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109463 (0.012): iṣyate / tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt / kiñcideva bījaṃ paramparayāṅkurotpādānuguṇamupajanayati vījakṣaṇaṃ nānye | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109495 (0.023): athopasarpaṇapratyayāt prāṅ na tatsantānavartino 'pi janayanti, / paramparayāpyaṅkurotpādānuguṇaṃ bījakṣaṇaṃ bījamātrajananāt teṣām / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344689 (0.048): paramparayāpyaṅkurotpādānuguṇaṃ vījakṣaṇaṃ vījamātrajananātteṣāṃ / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109473 (0.029): bījakṣaṇā bhinnasantānāntaḥ pātinaḥ / na hi upasarpaṇapratyayāt prāgeva / teṣāṃ samānāsamānasantānavartināṃ bījakṣaṇānāṃ kaścit paramparātiśayaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109486 (0.061): athopasarpaṇapratyayāt prāṅ na tatsantānavartino 'pi janayanti, | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109475 (0.0): bījakṣaṇā bhinnasantānāntaḥ pātinaḥ / na hi upasarpaṇapratyayāt prāgeva / teṣāṃ samānāsamānasantānavartināṃ bījakṣaṇānāṃ kaścit paramparātiśayaḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345017 (0.041): cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavarttiṣu / vījakṣaṇeṣu sarvveṣveva sambhavī kintu keṣucideva karmmakarakara | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109491 (0.028): teṣāṃ samānāsamānasantānavartināṃ bījakṣaṇānāṃ kaścit paramparātiśayaḥ / / athopasarpaṇapratyayāt prāṅ na tatsantānavartino 'pi janayanti, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109494 (0.018): athopasarpaṇapratyayāt prāṅ na tatsantānavartino 'pi janayanti, / paramparayāpyaṅkurotpādānuguṇaṃ bījakṣaṇaṃ bījamātrajananāt teṣām / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109459 (0.025): kiñcideva bījaṃ paramparayāṅkurotpādānuguṇamupajanayati vījakṣaṇaṃ nānye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344655 (0.048): tatra ca samānakuśūlajanmasu bahuṣu vijasantāneṣu kasmāt kiñcideva vījaṃ / paramparayāṅkurotpādānuguṇamupajanayati bījakṣaṇānnānye vījakṣaṇā | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109508 (0.0): kasyacideva bījakṣaṇasyopasarpaṇa pratyayasahabhuva ādyātiśayotpādaḥ / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109517 (0.024): kasyacideva bījakṣaṇasyopasarpaṇa pratyayasahabhuva ādyātiśayotpādaḥ / / hanta tarhi tadabhāve satyutpanno 'pi na janayedeva / tathā ca kevalānāṃ | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23202458 (0.052): bhavati | tathā sati svaiśeṣatvaṃ tad-abhāve prakāśataiva na syāt | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17318617 (0.057): nānyathā | kathaṃ {p. 153.1} tarhy uktaṃ ^2tadabhāve / bavataḥtadutpattiniyama(mā)bhāvāt[583]iti? | sarvathā | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2982218 (0.059): kiñcinnopapadyate / / nanvevaṃ sati yadupaṭhimagnirahasye tadeva bṛhadāraṇyake paṭhitavyam sa | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8724362 (0.060): sapatnīmadhye iyatā khalīkṛtāsmīti bālapriyā vastutassavraṇatvābhāve / 'pītyarthaḥ / / tarhi kathaṃ tadavaloknamityata āha kutaścidityādi / | ||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109520 (0.014): hanta tarhi tadabhāve satyutpanno 'pi na janayedeva / tathā ca kevalānāṃ / vyabhicārasaṃbhavādādyātiśayotpādakamaṅkuraṃ vā pratikṣityādīnāṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109531 (0.019): vyabhicārasaṃbhavādādyātiśayotpādakamaṅkuraṃ vā pratikṣityādīnāṃ / parasparāpekṣāṇāmevotpādakatvamakāmenāpi svīkarttavyam / ato na | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109536 (0.0): parasparāpekṣāṇāmevotpādakatvamakāmenāpi svīkarttavyam / ato na / tāvadanapekṣā kṣaṇikasya sambhavinī / nāpyapekṣā yujyate, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109548 (0.0): tāvadanapekṣā kṣaṇikasya sambhavinī / nāpyapekṣā yujyate, / samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryopakārakabhāvāyogāt iti | Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10721027 (0.030): yathā yugapatsaṃbhavatoḥ savyetaragoviṣāṇayoḥ //16// | Candrakirti: Prasannapada (canprasu.htm.txt) 25820511 (0.038): jātyādīnāṃ sahabhāvakalpanāyāṃ syāt | na hi sahabhūtayoḥ / savyetaragoviṣāṇayoranyonyahetukatā dṛṣṭeti na yuktametat || 5 || | Candrakirti: Prasannapada (canprasu.htm.txt) 25837870 (0.045): na caikakālayoḥ savyetaragoviṣāṇayorjanyajanakatvaṃ dṛṣṭam, | Tarkabhasa (bsa072_u.htm.txt) 16551054 (0.046): upakāryopakārakatvābhāvāt, savyetaragoviṣāṇayoriva / nāpi | Gautama: Nyayasutra (nystik_u.htm.txt) 2355920 (0.058): ubhayośca jñānayoḥ sahabhavatoḥ savyetaraviṣāṇavat kāryakāraṇabhāvābhāvāt | Tarkabhasa (bsa072_u.htm.txt) 16551954 (0.059): samānakālabhāvi jñānaṃ phalamucitam, upakāryopakārakatvābhāvāt, / savyetaragoviṣāṇayoriva / [tasmāt paramārthataḥ pramāṇaphalayornāsti | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109555 (0.024): samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryopakārakabhāvāyogāt iti / nāsiddhaḥ prathamo vyāpakābhāvaḥ / api cāntyo bījakṣaṇo 'napekṣāṅkurādikaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344871 (0.050): tasyābhedyatvādityanekatvamapi nāstīti dvitīyo 'pi vyāpakābhāvo na sidvaḥ | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109569 (0.0): nāsiddhaḥ prathamo vyāpakābhāvaḥ / api cāntyo bījakṣaṇo 'napekṣāṅkurādikaṃ / kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ tadā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108915 (0.047): sidhyati / tathā hi bījamaṅkurādikaṃkurvad yadi yenaiva / svabhāvenāṅkurādikaṃ karoti tenaiva kṣityādikaṃ tadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344121 (0.054): sidhyati; tathāhi bījamaṅkurādikaṃ kurvvad yadi yenaiva svabhāvenāṅkuraṃ / karoti tenaiva kṣityādikantadākṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108919 (0.0): svabhāvenāṅkurādikaṃ karoti tenaiva kṣityādikaṃ tadā / kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / nānāsvabhāvatvena tu kārakatve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109578 (0.0): kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ tadā / kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345269 (0.020): / yacca vījasyaikenaiva svabhāvena kārakatve / kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryyabhede 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110076 (0.020): yacca bījasyaikenaiva svabhāvena kārakatve / kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryabhede 'pi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344128 (0.055): karoti tenaiva kṣityādikantadākṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2429949 (0.060): na tāvattenaiva kṣityādīnāmaṅkurasvābhāvyāpatteḥ / | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109590 (0.013): kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na / tāvadekatvasaṃbhavaḥ // / nanu rūpāntareṇa karoti / tathā hi bījasyāṅkuraṃ pratyupādānatvam / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109597 (0.0): nanu rūpāntareṇa karoti / tathā hi bījasyāṅkuraṃ pratyupādānatvam / / kṣityādikaṃ tu prati sahakāritvam / yadyevaṃ sahakāritvopādānatve kimekaṃ | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22821867 (0.048): rūpopādānajanyatve rūpākārātālokopādānajanyatve cālokākāratā prāpnoti / | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22821834 (0.057): vijñānābhinnahetujam// / atha rūpopādānajanyatve 'pi vijñānasya na rūpātmatā, tathā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28191685 (0.061): tenānyatra cakṣuṣaḥ ālokarūpasahakārikāraṇaviśiṣṭatve 'pi na kṣatiḥ/ | |||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2430109 (0.011): ekaṃ cet kathaṃ rūpāntareṇa janakaṃ nānātve tayorbījādbhedo 'bhedo vā | Mahasamghikanam pratimoksasutram (bsu046_u.htm.txt) 4485568 (0.030): duṣtacittarudhiro khādake / nāsti bhikṣuṇī dūṣako / nāsti stainyasamvāsiko / / nāsti nānāsamvāsiko nāsti asamvāsiko / nāsti kāyakrāntako (?) nāsti | bauddha_aai_xvi.r.o.combined 14532608 (0.032): vivṛttir eva na sambhavati tat kathaṃ tayā dur abhisambhavatvam ity āha : / kiṃ punar ity [ṭib.244a]ādi. rūpādayo dharmiṇas tad vyatiriktā vā tathatā | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21028215 (0.033): gośabdasyeti// akṣatvasyāpi videvanākṣatvavibhītikākṣatvādirūpeṇa / nānātvādakṣatvadiśabdavaccetyuktam/ astu ko doṣa ityata āha ubha 6 | Gautama: Nyayasutra (nystik_u.htm.txt) 2383549 (0.033): akathātvaṃ syāt, api tu yannānāpravaktṛke vicāre vasati tad vicāravastu / | Gandavyuhasutra (bsu016_u.htm.txt) 28693804 (0.034): na cāyaṃ mama kāyo dvayībhavati nādvayībhavati, na caikatve saṃtiṣṭhate na | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27532474 (0.034): [KKS_65] tatrāpi buddhiḥ kimekarūpopagrāhiṇī na veti / / tatra yadi naikarūpopagrāhiṇī vastuni buddhiḥ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21189440 (0.036): ddhipūrvakavākyasādhāraṇaṃ pauruṣeyatvaṃ tadabhāvarūpatvācca na / tavdyitirekasādhaner'thāntaram // | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2874156 (0.037): yadārambhabhūtaṃ tasyaiva pratiṣedhaḥ, abhinamanabhūtasya tu / apratiṣedhyatvaṃ vyavatiṣṭhate // nānāpṛcchya ālapitavyaṃ, na | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7012494 (0.037): dharmatva eva dharmitvaṃ nirbhedatva eva nānā bhedavattvam aparupitva eva | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17288575 (0.039): pravartayiṣyati a[tadrūpa]parihārenaiva tadrūpapratipattor iti na tatra | Bharata: Natyasastra (bharnatu.htm.txt) 27992390 (0.039): pustastu trividho jñeyo nānārūpapramāṇataḥ / / sandhimo vyājimaścaiva veṣṭimaśca prakīrtitaḥ // BhN_21.6 // | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11864827 (0.040): bhavad bhavet. samādhisaṃbhūtāyās tu kathaṃ rūpatvam iti. tajjātīyatvāt | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21174148 (0.040): kātsnryārthatve tu yatkiñcittādṛśadharmāvacchinnakāryatāśraye sarvatra | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1837600 (0.041): rajjukartane śāntirucyate / [atha yatraitat sṛjantyorvā kṛntantyorvā nānā tantū saṃsṛjataḥ | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10647719 (0.041): vyabhicāraḥ na sarvāsaṅgrahaḥ na nānārthatvaṃ gotvena tāsāmaikyāditi | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4958028 (0.041): *{3/30: E2: 4,33; E4: 3,556; E6: 1,147}* / arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt // MS_3,1.12 // | Mandanamisra: Vibhramaviveka (mndvivau.htm.txt) 7039118 (0.042): tena nāveādikā yat tu $ tadrūpāvyabhicārataḥ & | Mandanamisra: Vibhramaviveka (mndvivpu.htm.txt) 14163502 (0.042): tena nāveādikā yat tu tadrūpāvyabhicārataḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28107027 (0.042): tadvṛttitvaṃ kapilatve nāstīti nātivyāptiḥ/ / evaṃ vṛttitāyāṃ | |
Gautama: Nyayasutra (nystik_u.htm.txt) 2430123 (0.011): ekaṃ cet kathaṃ rūpāntareṇa janakaṃ nānātve tayorbījādbhedo 'bhedo vā / bhede kathaṃ bījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109619 (0.011): nānātve tvanayorbījādbhedo 'bhedo vā / bhede kathaṃ bījasya janakatvaṃ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12095503 (0.063): svabhāvābhedato na syādabhedastu tathā sati || 13 || / svabhāvasyaiva bhedena kiṃ bhedaśca na kīrtitaḥ? | | ||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2430121 (0.0): bhede kathaṃ bījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109627 (0.0): nānātve tvanayorbījādbhedo 'bhedo vā / bhede kathaṃ bījasya janakatvaṃ / tābhyāmevāṅkurādīnāmutpatteḥ / abhede vā kathaṃ bījasya na nānātvaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2430128 (0.056): bhede kathaṃ bījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ / / abhede vā kathaṃ na bhedo bījasya bhinnatādātmyāt / | ||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2430129 (0.013): abhede vā kathaṃ na bhedo bījasya bhinnatādātmyāt / / tayorvaikarūpatvameva tādātmyāt / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109629 (0.057): tābhyāmevāṅkurādīnāmutpatteḥ / abhede vā kathaṃ bījasya na nānātvaṃ / bhinnatādātmyāt, etayorvaikatvamekatādātmyāt / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109645 (0.028): bhinnatādātmyāt, etayorvaikatvamekatādātmyāt / / yadyucyeta kṣityādau janayitavye tadupādānaṃ pūrvameva kṣityādibījasya | Gautama: Nyayasutra (nystik_u.htm.txt) 2430139 (0.047): tasmādaṅkurādbhinne kṣityādau janayitavye tadupādānaṃ pūrvameva | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109655 (0.0): rūpāntaramiti / na tarhi bījaṃ tadanapekṣaṃ kṣityādīnāṃ janakam / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109670 (0.019): iti tvayaivoktam / na ca kṣaṇasyopakārasaṃbhavo 'nyatra jananāt, | Gautama: Nyayasutra (nystik_u.htm.txt) 2430174 (0.054): na ca kṣaṇikasyopakārakatavasaṃbhavo 'nyatra jananāt tasyābhedyatvāt / / na ca samasamayabhāvinorjanyajanakatvamasti savyetaraviṣāṇayoriva / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109688 (0.0): iti tvayaivoktam / na ca kṣaṇasyopakārasaṃbhavo 'nyatra jananāt, / tasyābhedyatvādityanekatvamapi nāstīti dvitīyo 'pi vyāpakābhāvo nāsiddhaḥ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322671 (0.044): tadā tadvetuḥ syāditi sattvamanaikāntikaṃ / vyāpakānupalambhaḥ / svarūpāsidvaḥ / atha sā vikalpyate / tadā pūrvvoktakrameṇa pañcadhā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344747 (0.050): samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryyopakārakabhāvāyogāditi / nāsidvaḥ prathamo vyāpakābhāvaḥ / api cāntyo vījakṣaṇo 'napekṣo | Gautama: Nyayasutra (nystik_u.htm.txt) 2430174 (0.051): na ca kṣaṇikasyopakārakatavasaṃbhavo 'nyatra jananāt tasyābhedyatvāt / / na ca samasamayabhāvinorjanyajanakatvamasti savyetaraviṣāṇayoriva / | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23356369 (0.056): syād iti sattvam anaikāntikam / vyāpakānupalambhaḥ svarūpāsiddhiḥ / atha | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3111141 (0.059): sattvamanaikāntikam / vyāpakānupalambhaḥ svarūpāsiddhaḥ / atha sā | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322156 (0.063): sākṣātpāramparyyeṇa vā svapratītilakṣaṇārthakāritve maulaḥ sādhāraṇo hetuḥ / / vyāpakānupalambhaśca svarūpāsidvaḥ syāt / arthakriyākāritve | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322563 (0.064): kramākramābhyāmarthakriyāsāmarthyasya vyāptisidviḥ / ataḥ / sandigdhavyatireko 'pi vyāpakānupalambhaḥ / kiñca | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109701 (0.0): / tasmādasādhāraṇānaikāntikatvaṃ gandhavattvavaditi / / yadi manyetānupakārakā api bhavanti sahakāriṇo 'pekṣaṇīyāśca | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13239082 (0.061): sa khalu sahakārisamavadhānopahitaviśeṣāṃ bhāvastāṃ tāmarthakriyāṃ / krameṇaiva samapādayati / / nanu vikalpitaṃ-sahakāribhiḥ kiṃ vyatiriktaḥ, avyatirikte vā viśeṣa | |||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2430246 (0.0): na tvanena krameṇākṣaṇiko 'pi bhāvo 'nupakārakānapi sahakāriṇaḥ kramavataḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109714 (0.0): nanvanena krameṇākṣaṇiko 'pi bhāvo 'nupakārakānapi sahakāriṇaḥ kramavataḥ | |||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2430248 (1.192): kariṣyate kramavatsahakārivaśaḥ krameṇa kāryāṇi / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109722 (1.192): kramavatkāryeṇānukṛtānvayavyatirekānapekṣiṣyate / kariṣyate ca / kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdherasiddheḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2430466 (0.063): yathāyogamarthakriyopapattervyāpakānupalabdherasiddheḥ / saṃdigdhavyatirekamanaikāntikaṃ sattvaṃ śākyānāṃ kṣaṇikatve sādhye | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109727 (0.013): kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdherasiddheḥ / sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatva siddhāviti / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109407 (0.054): nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt / sandigdhavyatirekitvād vā / yathā hīdaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2430470 (0.058): yathāyogamarthakriyopapattervyāpakānupalabdherasiddheḥ / saṃdigdhavyatirekamanaikāntikaṃ sattvaṃ śākyānāṃ kṣaṇikatve sādhye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344610 (0.060): sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekatvādvā / yathā | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109733 (0.0): sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatva siddhāviti / / atra brūmaḥ / kīdṛśaṃ punarapekṣārthamādāya kṣaṇike | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109746 (0.015): sāpekṣānapekṣatvanivṛttirucyate / kiṃ sahakāriṇamapekṣata iti | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109748 (0.0): sāpekṣānapekṣatvanivṛttirucyate / kiṃ sahakāriṇamapekṣata iti / sahakāriṇāsyopakāraḥ karttavyaḥ / atha pūrvāvasthitasyaiva bījādeḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109767 (0.0): sahakāriṇā saha saṃbhūyakaraṇam / yadvā / pūrvāvasthitasyetyanapekṣyamilitāvasthasya karaṇamātramapekṣārthaḥ / atra | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345209 (0.025): kadācidityanapekṣaivākṣīṇā / atha / pūrvvāsthitasyetyanapekṣyamilitāvasthitasyaiva karaṇamapekṣārthastadā | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109774 (5.960): pūrvāvasthitasyetyanapekṣyamilitāvasthasya karaṇamātramapekṣārthaḥ / atra / prathamapakṣasyāsaṃbhavādanapekṣaiva kṣaṇikasya, kathamubhayavyāvṛttiḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345188 (0.048): tadevaṃ nopakāro 'pekṣārtha ityanapekṣyaiva kṣaṇikasya sahakāriṣu / nobhayavyāvṛttiḥ / atha sambhūyakaraṇamapekṣārthaḥ / tadā yadi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109995 (0.054): tadevaṃ nopakāro 'pekṣārtha ityanapekṣaiva kṣaṇikasya sahakāriṣu / nobhayavyāvṛtiḥ // | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109780 (0.0): prathamapakṣasyāsaṃbhavādanapekṣaiva kṣaṇikasya, kathamubhayavyāvṛttiḥ / / yadyanapekṣaḥ kimityupasarpaṇapratyayābhāve 'pi na karoti / karotyeva yadi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109787 (1.788): yadyanapekṣaḥ kimityupasarpaṇapratyayābhāve 'pi na karoti / karotyeva yadi / syāt / svayamasaṃbhavī tu kathaṃ karotu / atha tadvā tādṛgvāsīditi na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19469747 (0.057): yadi sāmagrīsadbhāve karoti, tadabhāve ca na karotītyabhyupagabhyate, tadā | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109798 (0.0): syāt / svayamasaṃbhavī tu kathaṃ karotu / atha tadvā tādṛgvāsīditi na / kaścidviśeṣaḥ / | Udayana: Nyayakusumanjali, Stavaka 1 (udnyku1u.htm.txt) 26136930 (0.055): tarhi tānāsādya sadṛśarūpā api kecit kampakāriṇaḥ, anāsāditasahakāriṇastu / na tathā / / tathā ca tadvā tādṛgveti na kaścidviśeṣa (64) iti syāt / | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,1 (vnyps11u.htm.txt) 27284226 (0.056): iha tu na tatheti cenna, tulyanyāyatayā vacanasyopalakṣaṇārthatvāt / / na khalu tadvā tādṛgveti kaścidviśeṣaḥ / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109801 (0.043): tatastādṛksvabhāvasaṃbhave 'yakaraṇaṃ sahakāriṇi nirapekṣatāṃ na kṣamata | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 407296 (0.057): paśyāmaḥ tathāpi yo 'yaṃ sahakārimadhyamadhyāsī no ḥkṣepakaraṇasvabhāvo | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17312203 (0.059): api ayam akṣepakriyāsvabhāvaḥ avilamvitakāryakaraṇasvabhāvaḥ kāryaṃca na | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109814 (0.034): iti cet / asaṃbaddhametat, varṇasaṃsthānasāmye 'pyakartṛṃstatsvabhāvatāyā / virahāt / sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109822 (0.0): iti cet / asaṃbaddhametat, varṇasaṃsthānasāmye 'pyakartṛṃstatsvabhāvatāyā / virahāt / sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344674 (0.041): bhinnasantānāntaḥpātinaḥ / nahyupasarpaṇapratyayāt prāgeva teṣāṃ / samānāsamānasantānavarttināṃ vījakṣaṇānāṃ kaścit paramparātiśayaḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109919 (0.041): svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ saṃbhāvyate sa | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345108 (0.047): svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ sambhāvyate, sa | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109833 (0.062): keṣucideva karmakarakarapallavasahacareṣu / / nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109836 (0.0): keṣucideva karmakarakarapallavasahacareṣu / / nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109844 (0.030): keṣucideva karmakarakarapallavasahacareṣu / / nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109850 (0.035): nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni / sarvāṇyeva bījāni sādhāraṇarūpāṇyeva pratīyante / tat kutastyo | ||||||||||||||||||||
Rupa Gosvamin: Ujjvalanilamani (ujjvni_u.htm.txt) 6550006 (0.052): nisargaḥ sudṛḍhābhyāsa janyaḥ saṃskara ucyate | / tad udbhodhasya hetuḥ syād guṇa rūpa śrutir manāk // RUnm_14.32 // | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24245366 (0.052): kathaṃ tarhi hetorvyāptiniśrayaḥ, yadyadṛṣṭāntako heturiti ced? nocyate / heturadṛṣṭāntaka eva, api tu na hetoḥ pṛthagdṛṣṭānto nāma | hetvantarbhūta | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6242057 (0.052): syāttadātiśayoktiprakāraviśeṣa eva syāt naca tathā, alaṅkārantare 'pi / sambhavādityāha śrīkaṇṭheti / | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13140605 (0.053): jñapta tat tad viśeṣaś ca tat tad udbhedato bhavet || RBhrs_2,5.82 || | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7118193 (0.053): ityatastannirākaraṇīyām āśaḍkāmāha nanviti / / sāmānyaviśeṣaḥ sādharmyaviśeṣaḥ / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24147865 (0.053): na ca sati śapyasati vā na viśeṣaḥ/ anyādidānīmidamucyate--nāsti viśeṣa / iti/ yaduktamāyādīnāṃ syādibhiravyāpto 'vakāśa iti sa nāstyavakāśa"iti" | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 966808 (0.055): cet- na yatnapadena samānārthatvaprasaṅgāt / / viṣayoparāgānuparāgābhyāṃ viśeṣa iti cenna- yāgayatna ityanena | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26513738 (0.057): yugapadanekakriyopalabdhir iti nātra viśeṣapratipatteḥ kāraṇam ucyata iti/ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14605753 (0.057): kāraṇāntarasahitamṛtpiṇḍakāryād ity arthaḥ | kutastyastasyā [40a] ^1sau / binnaḥ svabhāva ity āha tatkāreṇe[96.6]ti | tasya kulālasyārthāt | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5935159 (0.058): guṇotkarṣāpakarṣa tā / marśe ca pratimarśe ca viśeṣo na bhaved yadi | | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109857 (0.059): 'yamekabījasaṃbhavī viśeṣo 'nyeṣāmiti cet / ucyate / kāraṇaṃ khalu | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,1 (vnyps51u.htm.txt) 26648475 (0.060): sa cet svarūpabhūtohantvamādirūpeṇa bhātaḥ parāropaṃ pratirundhyāt, / kastatonyastato viśeṣastasya ? / / evamanabhyupagame viśeṣakḷptāvapi kā gatirvaiśeṣikasya ? | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5313529 (0.061): yadā nañviśiṣṭena iti ucyate . na ca atra nañkṛtaḥ eva viśeṣaḥ . kim tarhi | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11647109 (0.062): pratītir asti pratyetavyaṃ nāstīti sambhavati. tadanavaṣṭabdhasya / (?kṛ/ta)drūpasyāprakāśāt. evam eva kartṛkaraṇayor api vācyam. yadi jñānam | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20939767 (0.062): vyaktiviśeṣa 1 niścayābhāvāditi cenna/ / vyaktiviśeṣāniścayepi vyatirekipravṛtteḥ prā 2 kkaścitsādhyavāniti niścaye | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342581 (0.062): anaikāntiko 'pyayaṃ sattvasthairyyayorvirodhābhāvāditi / pratrocyate / / yattāvaduktaṃ sāmarthyaṃ na pratīyata iti / tat kiṃ sarvvathaiva na | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26493595 (0.062): vimarṣaḥ saṃśaya iti vacanāt/ viśeṣaś cānyataradharmo na tasminn / adhyvasīyamāne viśeṣāpekṣā sambhavatīti// | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya02u.htm.txt) 8348152 (0.063): yāgajanyamapūrve naṣṭe 'pi yāge karrtayātmanyavanuvartatām | / tasmādastyarpūvam | / tadviśeṣastu saṃpradāyasiddhayāgaprakriyayāvagantavyaḥ | | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28178574 (0.063): sattvāt yadi śabdaghaṭayoranityatvenāviśeṣa ucyate, tadā / sarveṃṣāmaviśeṣaprasaṅgaḥ/ sattvaprameyatvādirūpasya ekasya dharmasya | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 451118 (0.064): 'sato 'pi kevalānvayitvaṃ syāt / / tadviśeṣalakṣaṇa eva nikṣepyamiti cetsamānamatrāpi / | |
Gautama: Nyayasutra (nystik_u.htm.txt) 2460879 (0.055): tadviśeṣatvāt / / na khalu nānubhāṣataityetāvataiva nigṛhyate api tvananubhāṣamāṇo dūṣyaṃ na | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24147865 (0.057): na ca sati śapyasati vā na viśeṣaḥ/ anyādidānīmidamucyate--nāsti viśeṣa / iti/ yaduktamāyādīnāṃ syādibhiravyāpto 'vakāśa iti sa nāstyavakāśa"iti" | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26513738 (0.059): yugapadanekakriyopalabdhir iti nātra viśeṣapratipatteḥ kāraṇam ucyata iti/ | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109881 (0.029): sarvāstikaprasiddhametat / tataḥ / pratyakṣaparokṣasahakāriapratyayasākalyamasarvavidā pratyakṣato na śakyaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109889 (0.0): pratyakṣaparokṣasahakāriapratyayasākalyamasarvavidā pratyakṣato na śakyaṃ / pratipattum / tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7925526 (0.049): 04248 tair vinā bhavato anyasmāt tajjaṃ rūpaṃ kathaṃ bhavet / 04249 sāmagrī-śakti-bhedād hi vastūnāṃ viśvarūpatā | Pramanavartika (pramanvu.htm.txt) 22506452 (0.056): tairvinā bhavato 'nyasmāt tajjaṃ rūpaṃ kathaṃ bhavet // Pramāṇav_4.248 // / sāmagrīśaktibhedāddhi vastūnāṃ viśvarūpatā / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109890 (0.0): pratipattum / tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ / svabhāvabhedaḥ keṣāñcideva bījakṣaṇānāṃ yena ta eva bījakṣaṇā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109921 (0.0): ādyātiśayamaṅkuraṃ vā paramparayā janayeyuḥ / nānye ca bījakṣaṇāḥ / / nanu yeṣūpasarpaṇapratyayasahacareṣu | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345012 (0.047): cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavarttiṣu | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109818 (0.047): virahāt / sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109934 (0.0): svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ saṃbhāvyate sa / tatrāvaśyamastīti kuto labhyamiti cet / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109942 (0.0): aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryāditi brūmaḥ / /kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet / na / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263891 (0.042): ucyate yaduktaṃ prākpravṛtteḥ śaktyabhāvaḥ pravṛttyanupalabdheriti, / atra brūmaḥ nāprasiddhatvāt / kāraṇaṃ śaktiḥ kāryaṃ pravṛttiḥ / na ca | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1574120 (0.046): vartamāne vartamānakāle | nanu yadi dṛśyaṃ nāsīt nāsti na bhaviṣyati tarhi / kim asti | na hi abhāvasya etādṛk prapañcādhiṣṭhānatvaṃ yuktam ity | | ^ (brsvbh2u.htm.txt) 23594735 (0.063): evaṃ prāpte brūmaḥ / / nābhāva upalabdheriti / / na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23805658 (0.064): pāramārthikabhedābhāvaḥ tāvadastīti cet / / tarhi jīvapratīkayorapi sa nāstītyasiddhiḥ syāditi / | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2236257 (0.064): tasya prāṇarodhādyupāyarāhityāt svapnapratibhānam astīti cet | tarhi / dṛśyātyantābhāvajñānahīnān kapaṭarahitān prāṇarodhādikāriṇaḥ eva pṛccha |" | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109945 (0.0): /kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet / na / / dṛśyādṛśyasamudāyasya kāraṇasyādarśane 'pyabhāvāsiddheḥ kāraṇānupalabdheḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109958 (0.0): sandigdhāsiddhatvāt / tadayamarthaḥ / pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109969 (0.032): pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470218 (0.054): abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164cd // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17691380 (0.054): abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470235 (0.054): bhedo yadi bhedibhyāmabhinno nirviśeṣaśca syāttadā tasya tadbhedatā / tayorayaṃ bheda ityevambhāvaḥ kuto na kuto 'pi / | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27520966 (0.059): syādetat / kathaṃ bhedenaiva bhedaḥ pratisaṃhriyate? bhedapratipakṣatvāt, yathā | Arcata: Hetubindutika (arhebt2u.htm.txt) 12099504 (0.060): ityādi | kārako 'ntyaḥ akārakastadanyaḥ tayoryaḥ svabhāvaḥ" sa bhinno 'pi / bhedāvivakṣayaikatvenoktaḥ | tathā kārakasya yo heturupāntyaḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17312663 (,0.060): ityādi | kārako 'ntyaḥ akārakas tadanyaḥ tayor yaḥ svabhāvaḥ sa bhinno 'pi / bhedāvivakṣayaikatvenoktaḥ | tathā kārakasya yo hetur upāntyaḥ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14617273 (0.064): tayoḥ [163.21] bhedābhedayoḥ | tasya [163.22] svaṃbhāvasya | tābhyāṃ / [163.22] bhedābhedābhyām | tebhyāṃ bhāvasvabhāvabhedābhedebhyo 'nyaḥ sa Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24230067 (0.064): vācakavyāpārabhedādanupalambhaprakārabhedaḥ, na tu svarūpabhedāditi yāavt Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 424034 (0.064): svarūpamātrabhede ca $ bhedo bhūtetarātmakaḥ & / anyabhedakabhāve tu % sa evātmā prasajyate // HSvs_[1.2]55 // Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1575726 (0.064): svarūpamātrabhede ca bhedo bhūtetarātmakaḥ / / anyabhedakabhāve tu sa evātmā prasajyate // HSvs_[1.2]55 // | |||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109978 (0.006): bhedo veti matadvaye mitibalaṃ yasyāstvasau jitvaraḥ / / tatraikasya balaṃ nimittavirahaḥ kāryāṅgamanyasya vā | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109995 (0.013): sāmagrī tu na sarvathekṣaṇasahā kāryaṃ tu mānānugam // iti // / tadevaṃ nopakāro 'pekṣārtha ityanapekṣaiva kṣaṇikasya sahakāriṣu | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109996 (0.015): tadevaṃ nopakāro 'pekṣārtha ityanapekṣaiva kṣaṇikasya sahakāriṣu / nobhayavyāvṛtiḥ // | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344965 (0.048): prathamapakṣasyāsambhavādanapekṣaiva kṣaṇikasya kathamubhayavyāvṛttiḥ / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109773 (0.048): prathamapakṣasyāsaṃbhavādanapekṣaiva kṣaṇikasya, kathamubhayavyāvṛttiḥ / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11616109 (0.063): kvacid ārthavādikaphalaviśeṣaṇāpekṣā.[527]yadi tūcyate | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110009 (0.0): atha saṃbhūyakaraṇamapekṣārthaḥ, tadā yadi pūrvasthitasyeti viśeṣaṇāpekṣā | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11616109 (0.058): kvacid ārthavādikaphalaviśeṣaṇāpekṣā.[527]yadi tūcyate | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109535 (0.061): tāvadanapekṣā kṣaṇikasya sambhavinī / nāpyapekṣā yujyate, | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110011 (0.0): tadā kṣaṇikasya naivaṃ kadācidityanapekṣaivākṣīṇā / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110022 (0.0): tadā kṣaṇikasya naivaṃ kadācidityanapekṣaivākṣīṇā / / atha pūrvasthitasyetyanapekṣya militāvasthitasyaiva karaṇamapekṣārthastadā | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344950 (0.025): atha pūrvvāvasthitasyaiva vījādeḥ sahakāriṇā saha sambhūyakaraṇaṃ / yadvā / purvvāvasthitasyetyanapekṣamilitāvasthasya karaṇamātramapekṣārthaḥ / atra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109762 (0.045): sahakāriṇā saha saṃbhūyakaraṇam / yadvā / pūrvāvasthitasyetyanapekṣyamilitāvasthasya karaṇamātramapekṣārthaḥ / atra | |||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110028 (0.041): atha pūrvasthitasyetyanapekṣya militāvasthitasyaiva karaṇamapekṣārthastadā / sāpekṣataiva, nānapekṣā / tathā ca nobhayavyāvṛttirityasiddhaḥ prathamo | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110038 (0.0): sāpekṣataiva, nānapekṣā / tathā ca nobhayavyāvṛttirityasiddhaḥ prathamo / vyāpakānupalambhaḥ / tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikād | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344626 (0.038): sāpekṣatvānāpekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109425 (0.060): sāpekṣatvānapekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110055 (0.0): tattadvyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede 'pi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110070 (0.0): tattadvyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede 'pi / paramārthata ekenaiva svarūpeṇānekakāryaniṣpādanādubhayavyāvṛtterabhāvāt / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110078 (0.0): yacca bījasyaikenaiva svabhāvena kārakatve / kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryabhede 'pi | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344768 (0.020): tadā kṣityādīnāmapi aṅkurasvābhāvyāpattirabhinnakāraṇātvāditi na | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108919 (0.020): svabhāvenāṅkurādikaṃ karoti tenaiva kṣityādikaṃ tadā / kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / nānāsvabhāvatvena tu kārakatve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109575 (0.020): kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ tadā / kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345305 (0.054): ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt / prasaṅgasyānupadatvāt / / yacca kāraṇābhede kāryyābheda ityuktaṃ tatra sāmagrīsvarūpaṃ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344128 (0.059): karoti tenaiva kṣityādikantadākṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / / nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13238518 (0.061): kāraṇabheda eva hi kāryasya bhede hetuḥ, anyathā'kasimakatvāpatteḥ / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17309899 (0.062): sāmagrīlakṣaṇakāraṇabhede 'py abhedaḥ sāmagryantarasjanyebhyaḥ / kāryaviśeṣasya viśiṣṭasya kāryasyeti | | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9462196 (0.063): bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhvantīti na kāraṇabhede 'pi / abhedastatkāryaviśeṣasya / ta evaite kāraṇaśaktibhedā yathāsvaṃ | ||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110089 (0.0): kāryasyāhetukatvaprasaṅgādityuktam tadasaṅgatam / kāraṇaikatvasya | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20908454 (0.048): tatkāraṇatvāyogāt iti1 / uktaṃ hi khaṇḍane yato 'nyatvaṃ tatsiddheragre | Arcata: Hetubindutika (arhebt2u.htm.txt) 12116406 (0.054): 'nyathāhetukatvaprasaṅgāt, niḥsvabhāvatāprasaṅgācca | taddvāreṇa | Arcata: Hetubindutika (arhebt2u.htm.txt) 12097720 (0.056): 'pyabhinnaśaktitāyāmahetukatvaprasaṅgāt | anyatrāpi ca śāliyavabījādau | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13238519 (0.058): kāraṇabheda eva hi kāryasya bhede hetuḥ, anyathā'kasimakatvāpatteḥ / | Ksanabhangasiddhi (bsa0552u.htm.txt) 6342446 (0.059): kṣatiriti cet / tadasaṅgatam, satyapi kāryyatvasattvayorvyāvṛttibhede | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2087346 (0.061): tathā satyākasmikatvaprasaṅgāt / / tataśca viśeṣāṅgīkāro vyarthaḥ syādityata āha viśeṣā iti // | Arcata: Hetubindutika (arhebt2u.htm.txt) 12107570 (0.062): kāraṇabhede satyapi tasyābhāvāt tasyāhetukatāstu, abhedasya tu kimāyātam? | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 441711 (0.062): yaduktamevaṃ satyākasmikatvaprasaṅga iti tatpariharati kāraṇataśceti // | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3213689 (0.063): tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṃ / brahmakāraṇatāvadhāraṇamiti cetkaściccodayettaṃ pratibrūyāt | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8621514 (0.063): sarvaśākhānirṇāyakatvamityucyate? anyathā tadvaiyarthyaprasaṅgāt / tathā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17302442 (0.064): mudgarādyanvayavyatirekānuvidhāyitayā vināśasya sahetukatvāt / taddhetvasannidhāv vināśāt kṛtakātmano 'pi satva(ttva)sya | Arcata: Hetubindutika (arhebt2u.htm.txt) 12089218 (0.064): vināśasya sahetukatvāt tadvetvasannidhāvavināśāt kṛtakātmano 'pi | ||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110095 (0.0): kāryasyāhetukatvaprasaṅgādityuktam tadasaṅgatam / kāraṇaikatvasya / kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110108 (0.0): kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt / / ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt / prasaṅgasyānupadatvāt / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12095113 (0.059): aikyaṃ nopeyate | kathaṃ tarhi sa eka ityucyate anekaḥ san? | na / tāvadekakāraṇajanyatvāt, sarvatropādānanimittakāraṇabhedena | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110118 (0.0): ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt / prasaṅgasyānupadatvāt / / yacca kāraṇābhede kāryābheda ityuktaṃ tatra sāmagrīsvarūpaṃ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12096765 (0.051): yathaikasāmagryantargatapratyayabhede 'pyabhedo naivaṃ / sāmagrīlakṣaṇakāraṇabhede 'pyabhedaḥ sāmagryantarajanyebhyaḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17309896 (0.051): yathaikasāmagryantarggatapratyayabhede 'py abhedo naivaṃ / sāmagrīlakṣaṇakāraṇabhede 'py abhedaḥ sāmagryantarasjanyebhyaḥ | Ksanabhangasiddhi (bsa0552u.htm.txt) 6345272 (0.054): kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryyabhede 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3097332 (0.057): sattāmantareṇa nānyat, dharmādharmādīnāṃ laukikapratyāsattihetūnāṃ / tatrāsaṃbhavāt / kāraṇābhede ca kāryābhedaḥ / anyathā | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9462199 (0.059): bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhvantīti na kāraṇabhede 'pi / abhedastatkāryaviśeṣasya / ta evaite kāraṇaśaktibhedā yathāsvaṃ | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27562095 (0.060): 01104 bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhavanti iti na / 01105 kāraṇa-bhede apy abhedas tat-kārya-viśeṣasya. ta eva ete kāraṇa- | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14605547 (0.061): anekatvā^4t kāryasya ekajātīyasyābheda ekatvaṃ kāraṇabhedā[95.20]t / sāmagrīlakṣaṇasya kāraṇasya sāmagryantarāpekṣayā vailakṣāṇyāt | kāryasyāpi | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26185037 (0.062): 13316 kathaṃ kalakale artha antaram ārabheran / na hi kāraṇa abhede / 13317 kārya bhedo yuktaḥ / bhedasya ahetukatva prasaṅgād ity uktam / | Gautama: Nyayasutra (nystik_u.htm.txt) 2348728 (0.063): cet na, kiñcitkāraṇābhede 'pi kāryabhedasyānākasmikatvopapatteḥ / | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110121 (0.0): yacca kāraṇābhede kāryābheda ityuktaṃ tatra sāmagrīsvarūpaṃ / kāraṇamabhipretam / sāmagrīsajātīyatve na kāryavijātīyatetyarthaḥ / na | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 289544 (0.051): (P_6,1.205) KA_III,116.23 117.12 Ro_IV,529 530 {30/32} na cet ākārāraḥ / kāryī bhavati . / (P_6,1.205) KA_III,116.23 117.12 Ro_IV,529 530 {31/32} evam api adya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19426952 (0.053): samastakāryasya anvayavyatirekābhyāṃ janakatvenāvadhāritaṃ sāmagrīlakṣaṇaṃ / kāraṇam / sā ca sāmagrī vastudharmatayā kācit kvacit samarthasvabhāvā / | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110132 (0.0): kāraṇamabhipretam / sāmagrīsajātīyatve na kāryavijātīyatetyarthaḥ / na / punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryaṃ na kartavyaṃ nāma, | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110142 (0.031): punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryaṃ na kartavyaṃ nāma, / ekasmādanekotpatteḥ pratyakṣasiddhatvāt / na caivaṃ pratyabhijñānāt | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110151 (0.035): kālabhede 'pyabhedasiddhirityuktaprāyam / na cendriyapratyakṣaṃ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110167 (0.0): dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdham yena tatrāpi bhede | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110167 (0.022): dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdham yena tatrāpi bhede / śaṅkā syāt / śaṅkāyāṃ vā paṭupratyakṣasyāpyapalāpe | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110176 (0.031): śaṅkā syāt / śaṅkāyāṃ vā paṭupratyakṣasyāpyapalāpe / sarvapramāṇocchedaprasaṅgāditi / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110195 (0.0): nāpi sattvahetoḥ sandigdhavyatirekitvam, kṣityāderdravyāntarasya / bījasvabhāvatvenāsmābhirasvīkṛtatvāt / anupakāriṇyapekṣāyāḥ | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110197 (0.011): bījasvabhāvatvenāsmābhirasvīkṛtatvāt / anupakāriṇyapekṣāyāḥ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110205 (0.055): bījasvabhāvatvenāsmābhirasvīkṛtatvāt / anupakāriṇyapekṣāyāḥ / pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt / | |||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110205 (0.056): pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt / / tadetau dvāvapi vyāpakānupalambhāvasiddhau na kṣaṇikāt sattvaṃ nivartayata | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110226 (0.0): tadetau dvāvapi vyāpakānupalambhāvasiddhau na kṣaṇikāt sattvaṃ nivartayata / iti nāyamasādhāraṇo hetuḥ // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28220007 (0.042): śabdatvādiḥsaddhetureveti kathaṃ / tasyāsādhāraṇahetvābhāsatetyāśaṅkyāha [197] śabda ityādi/ [197] | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9648077 (0.050): evānvayavyatirekayoḥ saṃdehād anaikāntikaḥ / sādhyetarayor ato | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24242748 (0.060): yasyāsti tat prāṇādimat jīvaccarīram, tasya bhāvastattvam, tasmādityeṣa / hetuḥ || 97 || / ayamasādhāraṇaḥ saṃśaheturupapādayitavyaḥ | pakṣadharmasya ca dvābhyāṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2089113 (0.061): pūrvoktena (eva) vartmaneti satpratipakṣatāmātramatidiṣyam / / natu sa heturiti bhāvaḥ / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20926896 (0.061): kiñcatvayaiveti// maṇikṛtaivetyarthaḥ/ asādhāraṇeti// asādhāraṇo viparyayo / 'bhāvo yasyeti bahuvrīhiḥ/ evamagrepyupādhiranyapadārthaḥ/ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24228098 (0.061): yasyeti | yo hetorātmanaḥ sattāmapekṣya vidyamāno bhavati, na tu / hetusatāyā vyatiriktaṃ kañcid hetumapekṣate sa svasattāmātrabhāvī sādhyaḥ | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2565585 (0.063): nāsti sapratisādhano heturiti / / sa vaktavyaḥ- savyabhācāro 'pi tarhi na saṃśayahetuḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20968989 (0.063): pūrvoktarītyaiva/ pakṣatrayavṛttinaikāntikaḥ/ sādhyāsādhakaḥ pakṣa eva / vartamāno 'nadhyavasitaḥ/ / asādhāraṇānupasaṃhāriṇāvanadhyavasatitāntarbhūtau/ ekatra | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12037811 (0.064): asti. tad ucyatāṃ. na vānmātreṇāsiddho 'yaṃ hetur iti pratyavasthātavyam | |||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110228 (0.0): gandhavattādivadasādhāraṇo yuktaḥ / prakṛtavyāpakānupalambhācca | ||||||||||||||||||||
Antarvyaptisamarthana (bsa0556u.htm.txt) 21962230 (0.064): tatra dṛṣṭasya kathaṃ tenānavacchedaḥ / tenāvacchinnasya vā asādhāraṇatvāt / kathaṃ vyāptiḥ / ayogavyavacchedena viśeṣaṇānnāsādhāraṇateti cet tathāpi | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110245 (0.014): sarvathārthakriyaivāsatī ubhābhyāṃ vādibhyāmubhayasmādvinivartitatvena / nirāśrayatvāt / / tat kathamasādhāraṇānaikāntiko bhaviṣyatītyalaṃ pralāpini nirbandhena / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3125522 (0.061): punastadadhyavasāyaḥ, tadasphuraṇasphuraṇayorapi / tadayogādityalamatinirbandhena / tadevamapratibhāsino 'pi | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24553054 (0.064): nirākriyetety alaṃ viṣtareṇa | / sādhansasya siddher yan nāṅgam asiddho viruddho 'naikāntiko hetvābhāsaḥ | | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110254 (0.0): tat kathamasādhāraṇānaikāntiko bhaviṣyatītyalaṃ pralāpini nirbandhena / / tadevaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena | Ksanabhangasiddhi (bsa0552u.htm.txt) 6344040 (0.026): prasaṅgasādhanamidaṃ / jananavyavahāragocaratvaṃ hi jananena vyāptamiti | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3108832 (0.026): prasaṅgasādhanamidam / jananavyavahāragocaratvaṃ hi jananena vyāptamiti | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 490707 (0.048): tvanyeṣāmivāpratibaddhakāraṇasāmagṣāṃ satyām / / samarthasya kṣepāyogāditi tadvacanāditi hiśabdārthaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2369323 (0.060): sāmagrīti sakṛdeva yāvat kartavayakaraṇāt samarthasya kṣepāyogāt / | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11734079 (0.061): samarthahetusaṃnidhau kṣepāyogāt / / tasmādetadapi vidyāstutyaiva gamayitavyam / | Gautama: Nyayasutra (nystik_u.htm.txt) 2429091 (0.061): dvitīyādikṣaṇajanyakāryakalāpaṃ prathama eva kṣaṇe niṣpādayet, samarthasya / kṣepāyogāditi nākṣaṇikasya kramavadvyāpāratā prasajyate / | ||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3110262 (0.0): vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam / ataḥ / kṣaṇabhaṅgasiddhiritisthitam // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11634129 (0.057): ayuktaṃ, bhinnaśarīrasthacakṣur grāhyasyābhinnatvena hetor anaikāntikatvād / yadi tu cakṣuṣṭvenaikatvād indriyabheda eva tatra nāstīty ucyate, | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021687 (0.063): śabdo nā7bhivyajyate iti // / hetoś ced anaikāntikatvam upapadyate anaikātikatvād asādhakaḥ syād iti / |