(KpSū 1) / Karuṇāpuṇḍarīka sūtram / dharma cakra pravartano nāma prathamaḥ parivartaḥ | Lalitavistara (bsu022_u.htm.txt) 9903016 (0.058): iti śrīlalitavistare dharmacakrapravartanaparivarto nāma ṣaḍviṃśatitamo | |||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9903016 (0.058): iti śrīlalitavistare dharmacakrapravartanaparivarto nāma ṣaḍviṃśatitamo | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9281792 (0.0): om namaḥ śrīsarvabuddhabodhisattvebhyaḥ // | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21405476 (0.0): om namo ratnatrayāya | om namaḥ śrīsarvabuddhabodhisattvebhyaḥ | namo | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9081197 (0.0): // nidānaparivartaḥ // / om namaḥ śrīsarvabuddhabodhisattvebhyaḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12572447 (0.016): ++ oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ++ | Ratnamālāvadāna (ratnml_u.htm.txt) 12604286 (0.016): oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ / | Ekadasamukham (bsu015_u.htm.txt) 21404760 (0.037): oṃ namaḥ sarvabuddhabodhisattvebhyaḥ // / evaṃ mayā śrutamekasamaye bhagavān śrāvastyāṃ viharati sma karīramaṇḍale | Gandavyuhasutra (bsu016_u.htm.txt) 28587882 (0.037): 1 // nidānaparivartaḥ / / // om namaḥ sarvabuddhabodhisattvebhyaḥ // | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693785 (0.037): Sarvajñatākāradhāraṇī / oṃ namaḥ sarvabuddhabodhisattvebhyaḥ / | Srimahadevivyakaranam (bsu007_u.htm.txt) 7925997 (0.037): om namaḥ sarvabuddhabodhisattvebhyaḥ // / evaṃ mayā śrutamekasamaye bhagavān sukhāvatyāṃ viharati sma mahatā | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24883216 (0.047): (ŚsP_II 1_1) / oṃ namaḥ sarvabuddhabodhisattvebhyaḥ. | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2886724 (0.047): om namo ratnatrayāya / om namaḥ sarvabuddhabodhisattvebhyaḥ // | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4636100 (0.052): || oṃ || / namaḥ sarvabuddhabodhisattvebhyaḥ / prathamo 'dhikāraḥ | 108 Buddhist stotras (bst-108u.htm.txt) 3721939 (0.053): om namo vajrayoginyai / om namo buddhadharmasaṃghebhyaḥ / om namo / gurubuddhabodhisattvebhyaḥ / om namo locanādidaśavajravilāsinībhyaḥ / namo | Sarvatathagatosnisasitatpatra-nama-aparitamahapratyangiravidyarajni (Sitatapatra) (bsu004_u.htm.txt) 14311377 (0.056): om namaḥ śrīsarvabuddhabodhisattvebhyaḥ / / evaṃ mayā śrutam ekasmin samaye bhagavān deveṣu trāyastriṃśeṣu viharati | Aryadeva: Caryamelavanapradipa (bsa048_u.htm.txt) 13671008 (0.061): 1. prathamaḥ paricchedaḥ / om namaḥ śrīvajrasattvāya / | Ratnagotravibhaga (bsa073_u.htm.txt) 10450916 (0.061): 1. prathamaḥ paricchedaḥ / oṃ namaḥ śrīvajrasattvāya / | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28306241 (0.061): [14] namaḥ sarvatathāgatānām | namo namaḥ / sarvabuddhabodhisattvasaṃghebhyaḥ | / oṃ vipulagarbhe | vipulavimale | jayagarbhe | vajrajvālāgarbhe | | ||||
Advayasatika Prajnaparamitasutra (bsu057_u.htm.txt) 17500386 (0.0): evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharatisma gṛdhrakūṭe | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 3994763 (0.0): evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe | Bhavasankrantisutra (bsu010_u.htm.txt) 24138007 (0.0): 1. evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25249922 (0.0): evaṃ mayā śrutam: ekasmin samaye bhagavān rājagṛhe viharati sma | Dhvajagrakeyura-Dharani [alternative version] (dhvajkdu.htm.txt) 7635240 (0.0): // siddhaṃ namo bhagavatyai āryadhvajāgrakeyūrāyai // / evaṃ mayā śrutam ekasmin samaye bhagavān deveṣu trayastriṃśeṣu viharati | Divyavadana (divyav_u.htm.txt) 21583208 (0.0): 195.002. evaṃ mayā śrutam/ / 195.002. ekasmin samaye bhagavān bhagavān rājagṛhe viharati sma gṛdhrakūṭe | Ganapatihrdaya-Dharani (ganphrdu.htm.txt) 1714634 (0.0): evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663835 (0.0): oṃ namo bhagavatyai āryagrahamātṛkāyai / / evaṃ mayā śrutam ekasmin samaye bhagavān aḍakavatyāṃ mahānagaryām | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25714761 (0.0): namo buddhāya // evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe | Kasyapaparivartasutra (bsu020_u.htm.txt) 23687259 (0.0): siddham evaṃ mayā śrutamekasmin samaye bhagavān rājagṛhe viharati sma / | Kausikaprajnaparamitasutra (bsu055_u.htm.txt) 8703116 (0.0): evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamanekaiśca | Mahamantranusarini (mahama_u.htm.txt) 12789304 (0.0): C.1.1.a. evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / | Mahamantranusarini (mahama_u.htm.txt) 12789314 (0.0): veṇuvane karandakanivāpe / / C.1.1.b. evaṃ mayā śrutam ekasmin samaye bhagavān vaiśālyṃ viharati sma / | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14250893 (0.0): namo bhagavatyai āryamahāpratisarāyai / namaḥ samyaksaṃbudhebhyaḥ // / evaṃ mayā śrutam ekasmin samaye bhagavān vajrameruśikharakuṭāgāre viharati | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305099 (0.0): sarvārthasiddhinicayāṃ praṇamāmi bhūyaḥ || 2 || / [1] evaṃ mayā śrutam | ekasmin samaye bhagavān | Mahasahasrapramardani (mspram_u.htm.txt) 24938340 (0.0): namo bhagavatyai āryamahāsāhasrapramardanyai // / evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / | Mahasitavati vidyarajni (msitvatu.htm.txt) 4477261 (0.0): namo bhagavatyai āryamahāśītavatyai / / evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / śītavane | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888786 (0.0): 00401 evaṃ mayā śrutam/ ekasmin samaye bhagavān rājagṛhe viharati sma | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711383 (0.0): tv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam (PSP1: 4) evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036199 (0.0): namas sarvajñāya // evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe | |
Divyavadana (divyav_u.htm.txt) 21583211 (0.0): 195.002. ekasmin samaye bhagavān bhagavān rājagṛhe viharati sma gṛdhrakūṭe / parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśābhirbhikṣuśataiḥ/ | Kausikaprajnaparamitasutra (bsu055_u.htm.txt) 8703121 (0.0): evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamanekaiśca | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888790 (0.0): 00401 evaṃ mayā śrutam/ ekasmin samaye bhagavān rājagṛhe viharati sma / 00402 gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711388 (0.0): ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036204 (0.0): namas sarvajñāya // evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe / viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair | Prajnaparamitahrdayasutra [vistaramatrka] (bsu053_u.htm.txt) 2590492 (0.0): evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca | Rastrapalapariprccha (bsu029_u.htm.txt) 9669583 (0.0): evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatābhikṣusaṃghena | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16524237 (0.0): evaṃ mayā śrutam : ekasmin samaye bhagavān rājagṛhe / viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṃghena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559364 (0.0): evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ | Salistambasutra (bsu031_u.htm.txt) 5735937 (0.0): evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatā bhikṣusaṃghena | Samadhirajasutra (bsu034_u.htm.txt) 28010525 (0.0): evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ paripūrṇena | Svalpaksara prajnaparamita (bsu050_u.htm.txt) 24444263 (0.0): evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ | Samghatasutra (bsu045_u.htm.txt) 7820793 (0.007): [SaSū 1] evaṃ mayā śrutamekasmin samaye bhagavān rājagṛhe viharati sma / / gṛddhrakūṭe parvate mahatā bhikṣusaṃghena / sārdhaṃ | Samghatasutra (alternative version). (samghscu.htm.txt) 17086685 (0.007): [SaSū(C) 1] evaṃ mayā śrutam: ekasmin samaye bhagavān rājagṛhe viharati / sma / gṛddhrakūṭe parvate mahatā bhikṣusaṃghena; | Amoghapasahrdayasutra (amoghapu.htm.txt) 16994321 (0.009): anekaśālatālatamālacampakāśokātimuktakanānāratnavṛkṣasamalaṅkṛte mahatā / bhikṣusaṅghena sārdham aṣṭādaśabhir bhikṣusahasraiḥ navanavatibhiś ca | Kasyapaparivartasutra (bsu020_u.htm.txt) 23687266 (0.012): siddham evaṃ mayā śrutamekasmin samaye bhagavān rājagṛhe viharati sma / / gṛddhakūṭe parvate mahatā bhikṣusaṅghena sārddham aṣṭābhirbhikṣusahasraiḥ | Kasyapaparivartasutra (kasyparu.htm.txt) 9781754 (0.012): 1 siddham* evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / / gṛddhakūṭe parvate / 2 mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ ṣoḍaśabhiś ca | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693802 (0.015): evaṃ mayā śrutam / ekasmiṃ samaye bhagavān rājagṛhe viharati sma, / gṛdhrakūṭe mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhir bhikṣuśatair evaṃ | Lalitavistara (bsu022_u.htm.txt) 9830516 (0.016): 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ / dvādaśabhirbhikṣusahasraiḥ / tadyathā āyuṣmatā ca jñānakauṇḍinyena / | Advayasatika Prajnaparamitasutra (bsu057_u.htm.txt) 17500397 (0.016): evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharatisma gṛdhrakūṭe / parvate mahatā bhikṣusaṃghena | |
Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 3994786 (0.0): parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ, / sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060935 (0.0): bodhisattvairmahāsattvairacintyaguṇasamanvāgataiḥ parivṛtaṃ puraskṛtaṃ / sarvaiścārhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25714785 (0.0): prāsāde mahatā bhikṣusaṃghena sārdhaṃ pañcaviṃśatibhir bhikṣusahasraiḥ / / sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051490 (0.0): parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣusahasraiḥ sarvair / arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559366 (0.0): gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ / sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19030879 (0.0): sārdhaṃ mahatā bhikṣusaṅghena pañcamātrairbhikṣuśataiḥ sarvairarhadbhiḥ / kṣīṇāsravaiścetovaśitāprāptaiḥ saddharmapāraṃgataiśca sārdhaṃ | Vimalakirtinirdesa (vimkn_u.htm.txt) 9762307 (0.0): Vkn .1.2 sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23103443 (5.960): sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25249941 (5.960): gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdham anekair bhikṣusahasraiḥ, / sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ | Larger Prajnaparamita (pplg1__u.htm.txt) 27748029 (5.960): paṃcamātrair bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12472938 (5.960): vyākalantakanivāpe sārdhaṃ mahatā bhikṣusaṃghena sārdhaṃ bhikṣusahasraiḥ / sarvairarhadbhiḥ kṣīṇāsravairniṣkleśairvaśībhūtaiḥ suvimuktacittaiḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888805 (5.960): 00402 gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair / bhikṣusahasraiḥ sarvair arhadbhiḥ / 00403 kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711403 (5.960): bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣusahasraiḥ sarvair arhadbhiḥ / kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036218 (5.960): viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair / bhikṣusahasrais sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17253908 (5.960): sāgaropamāyāṃ parṣady akṣobhyāyāṃ sarvair arhadbhiḥ kṣīṇāsravair / niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559373 (5.960): sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16524240 (0.015): sārdhaṃ dvātriṃśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ / kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21405522 (0.015): gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdhaṃ dvātriṃśatā / bhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairuṣitavadbhiḥ | Vimalakirtinirdesa (bsu061_u.htm.txt) 23911698 (0.015): āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhirbhikṣusahasraiḥ, / sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16524264 (0.029): vijitavadbhir, uttamadamane śamathaprāptaiḥ, / suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair | |
Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23103449 (0.0): sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñair ājāneyair mahānāgaiḥ [f. 235b] kṛtakṛtyaiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 3994793 (0.0): sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñairājñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060941 (0.0): sarvaiścārhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25249944 (0.0): sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25714787 (0.0): sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair | Larger Prajnaparamita (pplg1__u.htm.txt) 27748036 (0.0): vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251079 (0.0): (Mp_2) samyagājñāsuvimuktacittaiḥ suvimuktaprajñair | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305275 (0.0): ucchinnabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ suvimuktaprajñair | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12472944 (0.0): sarvairarhadbhiḥ kṣīṇāsravairniṣkleśairvaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñairājāneyaiḥ mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888805 (0.0): 00403 kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñair ājāneyai | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711409 (0.0): kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17253915 (0.0): niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051496 (0.0): arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16524266 (0.0): suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559375 (0.0): sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ / suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21405549 (0.0): suvimuktacittaiḥ suvimuktaprajñairmahānāgaiḥ | Vimalakirtinirdesa (vimkn_u.htm.txt) 9762313 (0.0): suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ | ||||
Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23103459 (0.0): suvimuktaprajñair ājāneyair mahānāgaiḥ [f. 235b] kṛtakṛtyaiḥ / kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 3994804 (0.0): suvimuktaprajñairājñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ / kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060943 (0.0): suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ / kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060952 (0.0): suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ / kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25249959 (0.0): suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair / apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25714802 (0.0): apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptaiḥ / | Larger Prajnaparamita (pplg1__u.htm.txt) 27748046 (0.0): vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ / kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12472955 (0.0): suvimuktaprajñairājāneyaiḥ mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ / apahṛtabhāraiḥ anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888813 (0.0): 00404 r mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888821 (0.0): anuprāprasvakārthaiḥ parikṣīṇa / 00405 bhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711411 (0.0): ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711419 (0.0): anuprāprasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036236 (0.0): kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ / parikṣīṇabhavasaṃyojanais samyagājñāsuvimuktacittais | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17253926 (0.0): mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051507 (0.0): suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair / apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559390 (0.0): kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ | Sanghabhedavastu (vinv171u.htm.txt) 13667542 (0.0): kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair avahṛtabhārair / anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā | Sanghabhedavastu (vinv171u.htm.txt) 13668261 (0.0): sarvaiś cārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair avahṛtabhārair / anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21405536 (0.0): samyagājñāsuvimuktacittaiḥ parīkṣacittaiḥ / parikṣīṇabhavasaṃyojanairanuprāptasvakārthairvijitavadbhiruttamadamathaprāptaiḥ | Vimalakirtinirdesa (vimkn_u.htm.txt) 9762320 (0.0): suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ / kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ | |
Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23103465 (0.0): parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ / sarvacetovaśitāparapāramiprāptair bodhisattvaiś ca mahāsattvaiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 3994813 (0.0): kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060961 (0.0): kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacitaiḥ sarvacetovaśiparamapāramiprāptaiḥ // | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25249968 (0.0): apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptair, ekaṃ | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25714810 (0.0): apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptaiḥ / | Larger Prajnaparamita (pplg1__u.htm.txt) 27748055 (0.0): parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ / sarvacetovaśitāparamapāramiprāptair ekapudgalaṃ sthāpayitvā yad | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305273 (0.0): ucchinnabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ suvimuktaprajñair | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12472963 (0.0): apahṛtabhāraiḥ anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairekānte | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888830 (0.0): anuprāprasvakārthaiḥ parikṣīṇa / 00405 bhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711428 (0.0): anuprāprasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036245 (0.0): parikṣīṇabhavasaṃyojanais samyagājñāsuvimuktacittais | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17253935 (0.0): parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051516 (0.0): apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptaiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559403 (0.0): kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ / samyagājñāsuvimuktacittaiḥ | Vimalakirtinirdesa (vimkn_u.htm.txt) 9762333 (0.0): parikṣīṇabhavasamyojanaiḥ samyagājñāsuvimuktacittaiḥ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251077 (0.011): (Mp_2) samyagājñāsuvimuktacittaiḥ suvimuktaprajñair | Anityatasutra (anitysuu.htm.txt) 2936721 (0.012): apahṛtabhārā anuprāptasvakārthāḥ parikṣīṇabhavasaṃyojanāḥ / samyagājñāsuvimuktacittāḥ sarvacetovasiparamapāramitāprāptās, teṣām api | Asanga: Sravakabhumi (srabhusu.htm.txt) 6328246 (0.015): parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ | | Avadanasataka (avsata_u.htm.txt) 5693217 (0.015): 'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ | | Avadanasataka (avsata_u.htm.txt) 5693239 (0.015): kṛtakaraṇīyāny apahṛtabhārāṇy anuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ / samyagājñāsuvimuktacittāni || | |
Samghatasutra (bsu045_u.htm.txt) 7820804 (1.788): [SaSū 2] dvāviṃśatibhirbhikṣusahasraiḥ tadyathā āyuṣmatā / cājñātakauṇḍinyena / āyuṣmatā ca mahāmaudgalyāyena / āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938382 (0.014): nadīkāśyapena / āyuṣmatā coruvilvākāśyapena / āyuṣmatā cājñātakauṇḍinyena / / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca vakulena / āyuṣmatā ca vāṣpeṇa | Lalitavistara (bsu022_u.htm.txt) 9830563 (0.025): / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca / kaphilena / āyuṣmatā ca kauṇḍinyena / āyuṣmatā ca cunandena / āyuṣmatā ca | Ajitasenavyakarana (ajitsvyu.htm.txt) 1369984 (0.033): bhikṣusahasraiḥ | tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca | Ajitasenavyakarana (bsu006_u.htm.txt) 15275648 (0.033): sārdhamardhatrayodaśabhirbhikṣusahasraiḥ / tadyathā āyuṣmatā / cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559455 (0.039): āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca / mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559406 (0.041): sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ | / tadyathā āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā | Karunapundarikasutra (bsu018_u.htm.txt) 7635845 (0.041): bakulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca | Lalitavistara (bsu022_u.htm.txt) 9830588 (0.043): āyuṣmatā ca khadiravanikena / āyuṣmatā cāmogharājena / āyuṣmatā ca / mahāpāraṇikena / āyuṣmatā ca bakkulena / āyuṣmatā ca nandena / āyuṣmatā ca | Samghatasutra (alternative version). (samghscu.htm.txt) 17086695 (0.048): āyuṣmatā cājñātakauṇḍinyena, 3. āyuṣmatā ca mahāmaudgalyāyena, 4. āyuṣmatā | Lalitavistara (bsu022_u.htm.txt) 9830529 (0.048): āyuṣmatā cāśvajitā / āyuṣmatā ca bāṣpeṇa / āyuṣmatā ca mahānāmnā / / āyuṣmatā ca bhadrikeṇa / āyuṣmatā ca yaśodevena / āyuṣmatā ca vimalena / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559415 (0.048): tadyathā āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā / ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938391 (0.063): / āyuṣmatā ca koṣṭhilena / āyuṣmatā ca vāgīśena / āyuṣmatā cāśvajitā / / āyuṣmatā ca subhūtinā / āyuṣmatā ca suvāhunā / āyuṣmatā cāniruddhena / | ||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559418 (0.018): tadyathā āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā / ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938382 (0.019): / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca vakulena / āyuṣmatā ca vāṣpeṇa | Samghatasutra (bsu045_u.htm.txt) 7820812 (0.027): śāradvatīputreṇa / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca rāhulena / / āyuṣmatā ca bakkulena / āyuṣmatā ca bhadravāsena / āyuṣmatā ca bhadraśriyā | Samghatasutra (alternative version). (samghscu.htm.txt) 17086705 (0.027): ca śāradvatīputreṇa, 5. āyuṣmatā ca mahākāśyapena, 6. āyuṣmatā ca / rāhulena, 7. āyuṣmatā ca bakkulena, 8. āyuṣmatā ca bhadravāsena, 9. | Lalitavistara (bsu022_u.htm.txt) 9830531 (0.030): āyuṣmatā cāśvajitā / āyuṣmatā ca bāṣpeṇa / āyuṣmatā ca mahānāmnā / / āyuṣmatā ca bhadrikeṇa / āyuṣmatā ca yaśodevena / āyuṣmatā ca vimalena / | Karunapundarikasutra (bsu018_u.htm.txt) 7635845 (0.034): bakulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251117 (0.035): yadutāyuṣmatā ca śāradvatīputreṇa / āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa / / āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Lalitavistara (bsu022_u.htm.txt) 9830563 (0.035): gayākāśyapena / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena / / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251127 (0.036): nandena / āyuṣmatā ca sunandena / āyuṣmatā ca kāśyapena / āyuṣmatā ca / mahākāśyapena / āyuṣmatā ca nandīkāśyapena / āyuṣmatā coruvilvākāśyapena / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559436 (0.037): āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca / mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, | Mahasahasrapramardani (mspram_u.htm.txt) 24938363 (0.038): tadyathā / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena / / āyuṣmatā ca mahākāśyapena / ayuṣmatā ca gayākāśyapena / āyuṣmatā ca | Ajitasenavyakarana (ajitsvyu.htm.txt) 1369987 (0.042): bhikṣusahasraiḥ | tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca / mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca | Ajitasenavyakarana (bsu006_u.htm.txt) 15275654 (0.042): cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca / vakkulena āyuṣmatā ca śāriputreṇa āyuṣmatā ca pūrṇena maitrāyaṇīputreṇa ca | Lalitavistara (bsu022_u.htm.txt) 9830539 (0.042): āyuṣmatā ca bhadrikeṇa / āyuṣmatā ca yaśodevena / āyuṣmatā ca vimalena / | Lalitavistara (bsu022_u.htm.txt) 9830590 (0.043): āyuṣmatā ca khadiravanikena / āyuṣmatā cāmogharājena / āyuṣmatā ca / mahāpāraṇikena / āyuṣmatā ca bakkulena / āyuṣmatā ca nandena / āyuṣmatā ca | Karunapundarikasutra (bsu018_u.htm.txt) 7635853 (0.044): mahānandena āyuṣmatā copanandena āyuṣmatā ca sundaranandena āyuṣmatā ca / pūrṇena āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena / evaṃ | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305308 (0.044): maitrāyaṇīputreṇa | āyuṣmatā ca kaphiṇena | āyuṣmatā ca subhūtinā | / āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559455 (0.044): āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca / mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, | Lalitavistara (bsu022_u.htm.txt) 9830576 (0.047): āyuṣmatā ca kasphilena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Samghatasutra (bsu045_u.htm.txt) 7820826 (0.047): / āyuṣmatā ca nandaśriyā / āyuṣmatā ca jāṅgulena / āyuṣmatā ca subhūtinā / / āyuṣmatā ca revatena / āyuṣmatā ca nandasenena / āyuṣmatā cānandena / | |
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559421 (0.0): ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca / mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, | Lalitavistara (bsu022_u.htm.txt) 9830558 (0.010): āyuṣmatā corubilvākāśyapena / āyuṣmatā ca nadīkāśyapena / āyuṣmatā ca / gayākāśyapena / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251132 (0.025): nandena / āyuṣmatā ca sunandena / āyuṣmatā ca kāśyapena / āyuṣmatā ca / mahākāśyapena / āyuṣmatā ca nandīkāśyapena / āyuṣmatā coruvilvākāśyapena / | Mahasahasrapramardani (mspram_u.htm.txt) 24938364 (0.030): tadyathā / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena / / āyuṣmatā ca mahākāśyapena / ayuṣmatā ca gayākāśyapena / āyuṣmatā ca | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305319 (0.031): āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca / nandena | āyuṣmatā ca mahākāśyapena | āyuṣmatā coruvilvākāśyapena | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559436 (0.035): āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca | Samghatasutra (bsu045_u.htm.txt) 7820811 (0.037): cājñātakauṇḍinyena / āyuṣmatā ca mahāmaudgalyāyena / āyuṣmatā ca / śāradvatīputreṇa / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca rāhulena / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086704 (0.037): āyuṣmatā cājñātakauṇḍinyena, 3. āyuṣmatā ca mahāmaudgalyāyena, 4. āyuṣmatā / ca śāradvatīputreṇa, 5. āyuṣmatā ca mahākāśyapena, 6. āyuṣmatā ca | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251115 (0.039): āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / / āyuṣmatā ca mahāmaudgalyāyanena / āyuṣmatā ca cundena / āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938371 (0.049): tadyathā / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena / / āyuṣmatā ca mahākāśyapena / ayuṣmatā ca gayākāśyapena / āyuṣmatā ca | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21405585 (0.052): nadīkāśyapena ca, gayākāśyapena ca, kumārakāśyapena ca, mahākāśyapena ca, / śāriputreṇa ca, mahāmaudgalyāyanena ca, mahākauṣṭhilyena ca, mahākaphilena | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305309 (0.062): maitrāyaṇīputreṇa | āyuṣmatā ca kaphiṇena | āyuṣmatā ca subhūtinā | / āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca | |||||||||
Mahasahasrapramardani (mspram_u.htm.txt) 24938398 (0.0): āyuṣmatā ca subhūtinā / āyuṣmatā ca suvāhunā / āyuṣmatā cāniruddhena / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559442 (0.0): āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca / mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, | Lalitavistara (bsu022_u.htm.txt) 9830560 (0.006): āyuṣmatā corubilvākāśyapena / āyuṣmatā ca nadīkāśyapena / āyuṣmatā ca / gayākāśyapena / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena | Mahasahasrapramardani (mspram_u.htm.txt) 24938366 (0.006): vanaṣaṇḍe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ // / tadyathā / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena / / āyuṣmatā ca mahākāśyapena / ayuṣmatā ca gayākāśyapena / āyuṣmatā ca | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305314 (0.008): maitrāyaṇīputreṇa | āyuṣmatā ca kaphiṇena | āyuṣmatā ca subhūtinā | / āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca | Lalitavistara (bsu022_u.htm.txt) 9830576 (0.018): pūrṇamaitrāyaṇīputreṇa / āyuṣmatā cāniruddhena / āyuṣmatā ca nandikena / / āyuṣmatā ca kasphilena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Samghatasutra (bsu045_u.htm.txt) 7820828 (0.019): / āyuṣmatā ca nandaśriyā / āyuṣmatā ca jāṅgulena / āyuṣmatā ca subhūtinā / / āyuṣmatā ca revatena / āyuṣmatā ca nandasenena / āyuṣmatā cānandena / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086721 (0.019): āyuṣmatā ca bhadraśriyā, 10. āyuṣmatā ca nandaśriyā, 11. āyuṣmatā ca / jāṅgulena, 12. āyuṣmatā ca subhūtinā, 13. āyuṣmatā ca revatena, 14. | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251119 (0.022): yadutāyuṣmatā ca śāradvatīputreṇa / āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa / / āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Ajitasenavyakarana (ajitsvyu.htm.txt) 1369988 (0.022): bhikṣusahasraiḥ | tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca / mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938378 (0.029): nadīkāśyapena / āyuṣmatā coruvilvākāśyapena / āyuṣmatā cājñātakauṇḍinyena / / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca vakulena / āyuṣmatā ca vāṣpeṇa | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559417 (0.029): ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca / mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, | Ajitasenavyakarana (bsu006_u.htm.txt) 15275653 (0.032): cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca / vakkulena āyuṣmatā ca śāriputreṇa āyuṣmatā ca pūrṇena maitrāyaṇīputreṇa ca | Samghatasutra (bsu045_u.htm.txt) 7820809 (0.035): cājñātakauṇḍinyena / āyuṣmatā ca mahāmaudgalyāyena / āyuṣmatā ca / śāradvatīputreṇa / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca rāhulena / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086702 (0.035): āyuṣmatā cājñātakauṇḍinyena, 3. āyuṣmatā ca mahāmaudgalyāyena, 4. āyuṣmatā / ca śāradvatīputreṇa, 5. āyuṣmatā ca mahākāśyapena, 6. āyuṣmatā ca | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251128 (0.042): nandena / āyuṣmatā ca sunandena / āyuṣmatā ca kāśyapena / āyuṣmatā ca / mahākāśyapena / āyuṣmatā ca nandīkāśyapena / āyuṣmatā coruvilvākāśyapena / | Sanghabhedavastu (vinv172u.htm.txt) 18010554 (0.058): ca mahāmaudgalyāyanena te bhikṣavaḥ saṃvejitāḥ; tata āyuṣmatā śāriputreṇa | ||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559449 (0.0): mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, / āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, | Ajitasenavyakarana (ajitsvyu.htm.txt) 1369988 (0.015): mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca / śāripu[treṇa āyuṣmatā ca] pūrṇena maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ | | Samghatasutra (bsu045_u.htm.txt) 7820828 (0.017): / āyuṣmatā ca nandaśriyā / āyuṣmatā ca jāṅgulena / āyuṣmatā ca subhūtinā / / āyuṣmatā ca revatena / āyuṣmatā ca nandasenena / āyuṣmatā cānandena / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086721 (0.017): āyuṣmatā ca bhadraśriyā, 10. āyuṣmatā ca nandaśriyā, 11. āyuṣmatā ca / jāṅgulena, 12. āyuṣmatā ca subhūtinā, 13. āyuṣmatā ca revatena, 14. | Lalitavistara (bsu022_u.htm.txt) 9830576 (0.019): pūrṇamaitrāyaṇīputreṇa / āyuṣmatā cāniruddhena / āyuṣmatā ca nandikena / / āyuṣmatā ca kasphilena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251119 (0.019): āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Mahasahasrapramardani (mspram_u.htm.txt) 24938395 (0.023): āyuṣmatā ca subhūtinā / āyuṣmatā ca suvāhunā / āyuṣmatā cāniruddhena / / āyuṣmatā ca revatena / āyuṣmatā ca nandikena / āyuṣmatā cānandena / evaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559456 (0.026): āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca / mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, | Lalitavistara (bsu022_u.htm.txt) 9830590 (0.029): āyuṣmatā ca khadiravanikena / āyuṣmatā cāmogharājena / āyuṣmatā ca / mahāpāraṇikena / āyuṣmatā ca bakkulena / āyuṣmatā ca nandena / āyuṣmatā ca | Lalitavistara (bsu022_u.htm.txt) 9830560 (0.047): / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca / kaphilena / āyuṣmatā ca kauṇḍinyena / āyuṣmatā ca cunandena / āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938378 (0.047): nadīkāśyapena / āyuṣmatā coruvilvākāśyapena / āyuṣmatā cājñātakauṇḍinyena / / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca vakulena / āyuṣmatā ca vāṣpeṇa | Lalitavistara (bsu022_u.htm.txt) 9830540 (0.047): āyuṣmatā ca subāhunā / āyuṣmatā ca pūrṇena / āyuṣmatā ca gavāṃpatinā / | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9467575 (0.050): sa lavaṇaṃ paryeṣitum ārabdhaḥ / āyuṣmatā pilindavatsenoktaḥ / asti / āyuṣman mama śṛṅgāpuṭaṃ lavaṇaṃ yāvajjīvam adhiṣṭhitam* / yadi bhagavān | ||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559455 (0.0): mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, / āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, | Lalitavistara (bsu022_u.htm.txt) 9830563 (0.020): / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca / kaphilena / āyuṣmatā ca kauṇḍinyena / āyuṣmatā ca cunandena / āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938370 (0.030): tadyathā / āyuṣmatā ca śāriputreṇa / āyuṣmatā ca mahāmaudgalyāyanena / / āyuṣmatā ca mahākāśyapena / ayuṣmatā ca gayākāśyapena / āyuṣmatā ca | Karunapundarikasutra (bsu018_u.htm.txt) 7635805 (0.034): (KpSū 2) tadyathā, āyuṣmatā cājñātakauṇḍinyena āyuṣmatā cāsvajitā āyuṣmatā / ca bāṣpeṇa āyuṣmatā ca mahāsthāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938378 (0.040): nadīkāśyapena / āyuṣmatā coruvilvākāśyapena / āyuṣmatā cājñātakauṇḍinyena / / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca vakulena / āyuṣmatā ca vāṣpeṇa | Lalitavistara (bsu022_u.htm.txt) 9830576 (0.041): āyuṣmatā ca kasphilena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251113 (0.041): yadutāyuṣmatā ca śāradvatīputreṇa / āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa / / āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Samghatasutra (bsu045_u.htm.txt) 7820826 (0.041): / āyuṣmatā ca nandaśriyā / āyuṣmatā ca jāṅgulena / āyuṣmatā ca subhūtinā / / āyuṣmatā ca revatena / āyuṣmatā ca nandasenena / āyuṣmatā cānandena / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086720 (0.041): jāṅgulena, 12. āyuṣmatā ca subhūtinā, 13. āyuṣmatā ca revatena, 14. / āyuṣmatā ca nandasenena, 15. āyuṣmatā cānandena; 16. evaṃpramukhair | Divyavadana (divyav_u.htm.txt) 21641937 (0.055): tataḥ paścāddhyāyiṣyasīti/ / 432.012. athāyuṣmatā panthakena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9467575 (0.058): sa lavaṇaṃ paryeṣitum ārabdhaḥ / āyuṣmatā pilindavatsenoktaḥ / asti / āyuṣman mama śṛṅgāpuṭaṃ lavaṇaṃ yāvajjīvam adhiṣṭhitam* / yadi bhagavān | Mahasahasrapramardani (mspram_u.htm.txt) 24938395 (0.059): āyuṣmatā ca subhūtinā / āyuṣmatā ca suvāhunā / āyuṣmatā cāniruddhena / / āyuṣmatā ca revatena / āyuṣmatā ca nandikena / āyuṣmatā cānandena / evaṃ | Ajitasenavyakarana (ajitsvyu.htm.txt) 1369988 (0.059): mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca / śāripu[treṇa āyuṣmatā ca] pūrṇena maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ | | Samghatasutra (bsu045_u.htm.txt) 7820805 (0.062): cājñātakauṇḍinyena / āyuṣmatā ca mahāmaudgalyāyena / āyuṣmatā ca / śāradvatīputreṇa / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca rāhulena / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086698 (0.062): āyuṣmatā cājñātakauṇḍinyena, 3. āyuṣmatā ca mahāmaudgalyāyena, 4. āyuṣmatā / ca śāradvatīputreṇa, 5. āyuṣmatā ca mahākāśyapena, 6. āyuṣmatā ca | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305308 (0.064): maitrāyaṇīputreṇa | āyuṣmatā ca kaphiṇena | āyuṣmatā ca subhūtinā | / āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca | |||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559460 (0.0): āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca / mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, | Lalitavistara (bsu022_u.htm.txt) 9830593 (0.028): āyuṣmatā ca khadiravanikena / āyuṣmatā cāmogharājena / āyuṣmatā ca / mahāpāraṇikena / āyuṣmatā ca bakkulena / āyuṣmatā ca nandena / āyuṣmatā ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559443 (0.029): āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, | Samghatasutra (bsu045_u.htm.txt) 7820828 (0.030): āyuṣmatā ca revatena / āyuṣmatā ca nandasenena / āyuṣmatā cānandena / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086721 (0.030): jāṅgulena, 12. āyuṣmatā ca subhūtinā, 13. āyuṣmatā ca revatena, 14. / āyuṣmatā ca nandasenena, 15. āyuṣmatā cānandena; 16. evaṃpramukhair | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251123 (0.032): āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Lalitavistara (bsu022_u.htm.txt) 9830560 (0.036): / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca / kaphilena / āyuṣmatā ca kauṇḍinyena / āyuṣmatā ca cunandena / āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938380 (0.036): nadīkāśyapena / āyuṣmatā coruvilvākāśyapena / āyuṣmatā cājñātakauṇḍinyena / / āyuṣmatā ca mahākātyāyanena / āyuṣmatā ca vakulena / āyuṣmatā ca vāṣpeṇa | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305317 (0.036): maitrāyaṇīputreṇa | āyuṣmatā ca kaphiṇena | āyuṣmatā ca subhūtinā | / āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca | Lalitavistara (bsu022_u.htm.txt) 9830576 (0.037): pūrṇamaitrāyaṇīputreṇa / āyuṣmatā cāniruddhena / āyuṣmatā ca nandikena / / āyuṣmatā ca kasphilena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / | Ajitasenavyakarana (ajitsvyu.htm.txt) 1369988 (0.037): mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca / śāripu[treṇa āyuṣmatā ca] pūrṇena maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ | | Lalitavistara (bsu022_u.htm.txt) 9830539 (0.039): āyuṣmatā ca bhadrikeṇa / āyuṣmatā ca yaśodevena / āyuṣmatā ca vimalena / / āyuṣmatā ca subāhunā / āyuṣmatā ca pūrṇena / āyuṣmatā ca gavāṃpatinā / | Mahasahasrapramardani (mspram_u.htm.txt) 24938398 (0.043): āyuṣmatā ca revatena / āyuṣmatā ca nandikena / āyuṣmatā cānandena / evaṃ | Ajitasenavyakarana (bsu006_u.htm.txt) 15275654 (0.044): cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca / vakkulena āyuṣmatā ca śāriputreṇa āyuṣmatā ca pūrṇena maitrāyaṇīputreṇa ca | Samghatasutra (bsu045_u.htm.txt) 7820821 (0.050): / āyuṣmatā ca nandaśriyā / āyuṣmatā ca jāṅgulena / āyuṣmatā ca subhūtinā / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086714 (0.050): āyuṣmatā ca bhadraśriyā, 10. āyuṣmatā ca nandaśriyā, 11. āyuṣmatā ca / jāṅgulena, 12. āyuṣmatā ca subhūtinā, 13. āyuṣmatā ca revatena, 14. | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16524327 (0.051): ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā / cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair | ||||
Ajitasenavyakarana (bsu006_u.htm.txt) 15275655 (0.016): cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca / vakkulena āyuṣmatā ca śāriputreṇa āyuṣmatā ca pūrṇena maitrāyaṇīputreṇa ca | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251121 (0.022): āyuṣmatā ca kaphinena / āyuṣmatā ca subhūtinā / āyuṣmatā ca revatena / / āyuṣmatā ca mahāmaudgalyāyanena / āyuṣmatā ca cundena / āyuṣmatā ca | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305316 (0.022): maitrāyaṇīputreṇa | āyuṣmatā ca kaphiṇena | āyuṣmatā ca subhūtinā | / āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā ca cundena | āyuṣmatā ca | Samghatasutra (bsu045_u.htm.txt) 7820812 (0.024): śāradvatīputreṇa / āyuṣmatā ca mahākāśyapena / āyuṣmatā ca rāhulena / / āyuṣmatā ca bakkulena / āyuṣmatā ca bhadravāsena / āyuṣmatā ca bhadraśriyā | Samghatasutra (alternative version). (samghscu.htm.txt) 17086705 (0.024): ca śāradvatīputreṇa, 5. āyuṣmatā ca mahākāśyapena, 6. āyuṣmatā ca / rāhulena, 7. āyuṣmatā ca bakkulena, 8. āyuṣmatā ca bhadravāsena, 9. | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559475 (0.026): āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca / pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena | | Lalitavistara (bsu022_u.htm.txt) 9830594 (0.027): mahāpāraṇikena / āyuṣmatā ca bakkulena / āyuṣmatā ca nandena / āyuṣmatā ca / rāhulena / āyuṣmatā ca svāgatena / āyuṣmatā cānandena / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559459 (0.028): mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, / āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca | Mahasahasrapramardani (mspram_u.htm.txt) 24938398 (0.031): āyuṣmatā ca revatena / āyuṣmatā ca nandikena / āyuṣmatā cānandena / evaṃ | Lalitavistara (bsu022_u.htm.txt) 9830539 (0.031): āyuṣmatā ca bhadrikeṇa / āyuṣmatā ca yaśodevena / āyuṣmatā ca vimalena / / āyuṣmatā ca subāhunā / āyuṣmatā ca pūrṇena / āyuṣmatā ca gavāṃpatinā / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559432 (0.033): āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca / mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, | Samghatasutra (bsu045_u.htm.txt) 7820830 (0.059): āyuṣmatā ca revatena / āyuṣmatā ca nandasenena / āyuṣmatā cānandena / / evaṃpramukhairdvāviṃśatibhirbhikṣusahasraiḥ / | Samghatasutra (alternative version). (samghscu.htm.txt) 17086723 (0.059): āyuṣmatā ca nandasenena, 15. āyuṣmatā cānandena; 16. evaṃpramukhair / dvāviṃśatibhir bhikṣusahasraiḥ. | ||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559481 (0.0): ebhiścānyaiśca mahāśrāvakaiḥ āyuṣmatā ca ānandena śaikṣeṇa | anyābhyāṃ / ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām | | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559492 (0.0): mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ | / yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā | aśītyā ca | ||||||||||||||||||||
Dasabhumikasutram (bsu014_u.htm.txt) 853445 (0.0): bodhisattvagaṇena sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ / | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305171 (0.0): [2] caturaśītibhir bodhisattvakoṭīniyutaśatasahasraiḥ sarvair / ekajātipratibaddhair avaivartikair anuttarāyāṃ samyaksambodhau | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559506 (0.0): bodhisattvasahasraiḥ sārdhaṃ / sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559498 (0.020): yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā | aśītyā ca / bodhisattvasahasraiḥ sārdhaṃ | Lalitavistara (bsu022_u.htm.txt) 9830607 (0.025): evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca / bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ | Gandavyuhasutra (bsu016_u.htm.txt) 28710641 (0.058): kvacidekajātipratibaddhairbodhisattvaiḥ sārdhaṃ / sarvabuddhajñānābhiṣekamukhaṃ saṃgāyantamapaśyat / kvacitkūṭāgāre | Saptasatika prajnaparamita (bsu052_u.htm.txt) 1160473 (0.059): mahāsaṃnāhasaṃnaddhānāṃ paripūrṇairdaśabhirbodhisattvaśatasahasraiḥ / sārdhaṃ sarvairavinivartanīyairanuttarāyāḥ samyaksaṃbodheḥ | tadyathā - | Kasyapaparivartasutra (kasyparu.htm.txt) 9781768 (0.064): 3 ekajātiprabaddhair yadutānuttarasyāṃ samyaksambodhau / tatra bhagavān | |||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559512 (0.0): sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṃ / samyaksaṃbodhau, / dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559521 (0.0): dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha | Saptasatika prajnaparamita (bsu052_u.htm.txt) 1161884 (0.043): paśyatyasamanupaśyanatayā | bahubuddhaśatasahasraparyupāsitāste bhagavan | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12553258 (0.047): parṣadapagataparpaṭaśarkatakaṭhalyā bahubuddhaśatasahasraparyupāsitā sāre | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16533283 (0.051): pariniṣpannānām avaivarttikānāṃ bahubuddhakoṭī- / śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ | Lalitavistara (bsu022_u.htm.txt) 9830623 (0.053): sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ / sarvabodhisattvadhāraṇīpratilabdhaiḥ | Larger Prajnaparamita (pplg1__u.htm.txt) 27748093 (0.055): aprameyāsaṃkhyeyair bodhisatvair mahāsatvaiḥ sarvair dhāraṇīpratilabdhaiḥ / samādhipratilabdhaiḥ śunyatāvihāribhir ānimittagocarair | Lalitavistara (bsu022_u.htm.txt) 9831776 (0.057): sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya / bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya | Gandavyuhasutra (bsu016_u.htm.txt) 28704194 (0.059): gatiṃgataḥ sarvabodhisattvagatiṣu / tena pratilabdhāḥ / sarvadhāraṇīpratibhānā ālokanayāḥ / sa vaśiprāptaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578452 (0.064): bahunaradevapratipūrṇaṃ bahuśrāvakaḥatasahasropaḥobhitaṃ / bahubodhisattvaḥatasahasrālaṃkṛtam | dvādaḥa cāsya | |||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559525 (0.0): dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha / śatasahasrāvaropitakuśalamūlairbuddhaśatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559537 (0.0): śatasahasrāvaropitakuśalamūlairbuddhaśatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6561737 (5.960): brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6597921 (5.960): evamasaṃkhyeyāściracaritabrahmacaryā / bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6612752 (5.960): kulaputra gadgadasvaro bodhisattvo mahāsattvaḥ / bahubuddhaśatasahasrāvaropitakuśalamūlaḥ kṛtabuddhaparikarmā | | Ekadasamukhahrdayam (ekmuhr_u.htm.txt) 18540410 (0.019): aneka-buddha-śata-sahasra-avaropita-kuśala-mūlā bhaviṣyanti\var{mūlā | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4087929 (0.019): bhaviṣyanti | api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā / anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6568017 (0.032): bodhisattvā bhaviṣyanti | ciracaritakuśalamūlā / bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṃstutā | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16533287 (0.035): pariniṣpannānām avaivarttikānāṃ bahubuddhakoṭī- / śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ | Saptasatika prajnaparamita (bsu052_u.htm.txt) 1161884 (0.043): paśyatyasamanupaśyanatayā | bahubuddhaśatasahasraparyupāsitāste bhagavan | Ekadasamukham (bsu015_u.htm.txt) 21405129 (0.044): anekabuddhaśatasahastrāvaropitakuśalamūlaṃ bhaviṣyati / ye śroṣyanti | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12553258 (0.047): parṣadapagataparpaṭaśarkatakaṭhalyā bahubuddhaśatasahasraparyupāsitā sāre | Amoghapasahrdaya nama mahayanasutram (bsu002_u.htm.txt) 23142013 (0.052): niyutaśatasahasrāvaropitakuśalamūlāste bhagavan sattvā bhaviṣyanti / ya | Amoghapasahrdayasutra (amoghapu.htm.txt) 16994476 (0.052): anekabuddhakoṭiniyutaśatasahasrāvaropitakuśalamūlās te bhagavan sattvā | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413843 (0.055): bahubuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlān | samanantarabhāṣitā | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16532394 (0.057): bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā | Lalitavistara (bsu022_u.htm.txt) 9831776 (0.057): sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya / bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9081627 (0.057): 'varopitakuśalamūlo bahubuddhakoṭiniyutaśatasahasraparyupāsitaḥ / | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18568524 (0.057): bahubuddhakoṭyavaropitakuśalamūlāḥ kalyāṇamitraparigṛhītā vā kulaputrāḥ | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9086202 (0.058): pūrvajinakṛtādhikārā avaropitakuśalamūlā / bahubuddhakoṭīniyutaśatasahasraparyupāsitā dharmikāśca dharmavādinaśca | |
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559547 (0.0): prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559562 (0.0): prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ | Karandavyuha (bsu019_u.htm.txt) 7107543 (0.019): tamaśvarājabhūtenāvalokiteśvareṇa bodhisattvena mahāsattvena tādṛśādahaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11335353 (0.020): anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale | Gandavyuhasutra (bsu016_u.htm.txt) 28593254 (0.022): prāṇakoṭīniyutaśatasahasrāṇāṃ saṃnipatītānāṃ vividhākalperyāpathānāṃ | Samghatasutra (bsu045_u.htm.txt) 7820865 (0.022): (nāma) bodhisattvena mahāsattvena / maṃjuśriyā ca kumārabhūtena | Srimahadevivyakaranam (bsu007_u.htm.txt) 7926071 (0.022): mahāsattvena sarvatīrthamaṅgaladhāriṇā ca bodhisattvena mahāsattvena / maṃjuśriyā ca kumārabhūtena ca bodhisattvena mahāsattvena | Manjusrimulakalpa (bsu041_u.htm.txt) 11333509 (0.025): abjoṣṇīṣapramukhairanantanirhāradharmameghaniṣyandasamādhibhūtairanekaśatasahasra / koṭīniyutavidīpaparivāritairanekaiśca | Sukhavativyuha, Samksiptamatrka (bsu032_u.htm.txt) 17499171 (0.026): saṃbahulairmahāśrāvakaiḥ | saṃbahulaiśca bodhisattvairmahāsattvaiḥ | / tadyathā mañjuśriyā ca kumārabhūtena, ajitena ca bodhisattvena, | Lalitavistara (bsu022_u.htm.txt) 9835983 (0.028): daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15074205 (0.029): prāṇikoṭīniyutaśatasahasram aṣṭaṣaṣṭyā kalpakoṭībhir bodhyaṅgapuṣpanāmānas | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1637971 (0.030): bahubuddhakoṭīniyutaśatasahasraparyupāsitā bhaviṣyanti, | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17261470 (0.030): bahubuddhakoṭīniyutaśatasahasraparyupāsitaḥ sa bodhisattvo mahāsattvaḥ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413840 (0.030): bahubuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlān | samanantarabhāṣitā | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9086205 (0.030): bahubuddhakoṭīniyutaśatasahasraparyupāsitā dharmikāśca dharmavādinaśca | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21407271 (0.031): antaśaḥ kalpakoṭīniyutaśatasahasragaṇayāpi, mā tāvadahamanuttarāṃ | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25714879 (0.032): anyonyalokadhātuṣu tathāgatakoṭīniyutaśatasahasrasaṃpreṣitaiḥ, sarvair | Santideva: Siksasamuccaya (sanss01u.htm.txt) 4320672 (0.032): tādṛśānāṃ chatrāṇām anekakoṭīniyutaśatasahasrâlaṃkārāṇāṃ tadatiriktāni | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9086740 (0.032): asaṃkhyeyakalpakoṭīniyutaśatasahasrasamudānītāyā anuttarāyāḥ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413737 (0.032): sacetkalpakoṭīniyutaśatasahasrasthitikenāpyāyuṣpramāṇena tathāgatā | |
Ajitasenavyakarana (bsu006_u.htm.txt) 15275697 (0.0): anikṣiptadhureṇa ca bodhisattvena mahāsattvena maitreyeṇa ca bodhisattvena / mahāsattvena avalokiteśvareṇa ca bodhisattvena mahāsattvena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559571 (0.0): | tadyathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, / avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena | Srimahadevivyakaranam (bsu007_u.htm.txt) 7926015 (0.0): bodhisattvasaṃghena sārdhaṃ - tadyathā avalokiteśvareṇa ca bodhisattvena / mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena | Karandavyuha (bsu019_u.htm.txt) 7107543 (0.007): tamaśvarājabhūtenāvalokiteśvareṇa bodhisattvena mahāsattvena tādṛśādahaṃ | Larger Prajnaparamita (pplg1__u.htm.txt) 27748394 (0.011): anupamamatinā ca | bodhisatvena mahāsatvena | avalokiteśvareṇa ca | / mahāsthāmaprāptena ca | maṃjuśriyā ca kumārabhūtena | mārabalapramardinā | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036442 (0.022): anikṣiptadhureṇa ca sūryagarbheṇa ca anupamamatinā ca avalokiteśvareṇa ca / mahāsthāmaprāptena ca mañjuśriyā ca vajramatinā ca ratnamudrāhastena ca | Vimalakirtinirdesa (bsu061_u.htm.txt) 23912101 (0.025): pramatinā ca sundarajātena ca padmaśrīgarbheṇa padmavyūhena / cāvalokiteśvareṇa ca mahāsthāmaprāptena ca brahmamajālakena ca | Vimalakirtinirdesa (vimkn_u.htm.txt) 9762677 (0.025): padmavyūhena ca, avalokiteśvareṇa ca, mahāsthāmaprāptena ca, brahmajālinā | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663933 (0.031): bodhisattvena mahāsattvena / jyotivajreṇa ca nāma bodhisattvena / mahāsattvena / avalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889025 (0.032): 00510 anupamacintinā ca avalokiteśvareṇa ca mahāsthāmaprāptena ca mañju | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711623 (0.032): ca anupamacintinā ca avalokiteśvareṇa ca mahāsthāmaprāptena ca mañjuśriyā | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051710 (0.032): sūryagarbheṇa ca anupamacintinā ca avalokiteśvareṇa ca mahāsthāmaprāptena | Adhyardhasatika Prajnaparamita (= AśP) (adhsatpu.htm.txt) 27453590 (0.035): AśP 2. aṣṭābhir bodhisattvakoṭībhiḥ sārdham | tadyathā vajrapāṇinā ca / bodhisattvena mahāsattvena | avalokiteśvareṇa ca bodhisattvena | Adhyardhasatika prajnaparamita (bsu056_u.htm.txt) 6686562 (0.035): evaṃ mayā śrutam | ekasmin samaye bhagavān* * * * * * * vajrapāṇinā / bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663943 (0.037): samantāvalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / lokaśriyā ca | Karandavyuha (bsu019_u.htm.txt) 7097631 (0.039): sarvaśūreṇa ca bodhisattvena mahāsattvena / bhaiṣajyasenena ca / bodhisattvena mahāsattvena / avalokiteśvareṇa ca bodhisattvena | Karandavyuha (bsu019_u.htm.txt) 7103906 (0.041): yakṣādisamāśvāsanaṃ dvādaśaṃ prakaraṇam / / tato 'valokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭāḥ / | Ajitasenavyakarana (ajitsvyu.htm.txt) 1370033 (0.048): maitreyeṇa ca bodhisatvena mahāsatvena avalokiteśvareṇa ca bodhisatvena / mahāsatvena mahāsthāmaprāptena ca bodhisatvena mahāsatvena | | Larger Prajnaparamita (pplg1__u.htm.txt) 27748383 (0.050): suvikrāntavikrāmiṇā ca | anantavīryeṇa | nityodyuktena ca | / nityaprayuktena ca | anikṣiptadhureṇa ca | sūryagarbheṇa ca | | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036433 (0.050): suvikrāntavikrāmiṇa ca nityodyuktena ca nityaprayuktena ca / anikṣiptadhureṇa ca sūryagarbheṇa ca anupamamatinā ca avalokiteśvareṇa ca | |
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559578 (0.0): avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena / ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559583 (0.0): ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca / bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25714835 (0.064): dhanaśriyā ca buddhiśriyā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca / bodhisattvena mahāsattvena / sarvair avaivartikadharmacakrapravartakaiḥ, | |||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559601 (0.0): anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca / satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559601 (0.033): satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca | Rastrapalapariprccha (bsu029_u.htm.txt) 9669647 (0.041): anantamatinā ca vipulamatinā ca akṣayamatinā ca dharaṇīdhareṇa ca | Sarvadurgatiparisodhana Tantra (sdurst_u.htm.txt) 25300801 (0.053): pratibhānamatinā ca bodhisattvena mahāsattvena / acalamatinā ca / / vipulamatinā ca / samantamatinā ca / anantamatinā ca / asamantamatinā ca / | ||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559617 (0.0): satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca / nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṃhena ca | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663980 (0.022): mahāsattvena / mañjuśriyā ca nāma bodhisattvena mahāsattvena / maitreyeṇa / ca nāma bodhisattvena mahāsattvena / | Samghatasutra (bsu045_u.htm.txt) 7820843 (0.025): [SaSū 3] dvāṣaṣṭibhiśca bodhisattvasahasraiḥ tadyathā maitreyeṇa ca / bodhisattvena mahāsattvena / sarvaśūreṇa ca bodhisattvena mahāsattvena / | Karandavyuha (bsu019_u.htm.txt) 7097653 (0.025): pṛthivīvaralocanena ca bodhisattvena mahāsattvena / āśvāsahastena ca / bodhisattvena mahāsattvena / maitreyeṇa ca bodhisattvena mahāsattvena / | Ajitasenavyakarana (bsu006_u.htm.txt) 15275693 (0.026): anikṣiptadhureṇa ca bodhisattvena mahāsattvena maitreyeṇa ca bodhisattvena / mahāsattvena avalokiteśvareṇa ca bodhisattvena mahāsattvena | Karandavyuha (bsu019_u.htm.txt) 7097609 (0.030): mahāsattvena / ratnapāṇinā ca bodhisattvena mahāsattvena / samantabhadreṇa / ca bodhisattvena mahāsattvena / mahāsthāmaprāptena ca bodhisattvena | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16524104 (0.031): bhāṣitam abhinandya utthāyāsanāt prakrānta ityuktam | maitreyeṇa / bodhisattvena mahāsattvena evamuktaṃ maitreyeṇa bodhisattvena, evamiti | Karandavyuha (bsu019_u.htm.txt) 7097622 (0.032): mahāsattvena / sarvanīvaraṇaviṣkambhinā ca bodhisattvena mahāsattvena / / sarvaśūreṇa ca bodhisattvena mahāsattvena / bhaiṣajyasenena ca | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663936 (0.033): mahāsattvena / avalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / / samantabhadreṇa ca nāma bodhisattvena mahāsattvena / | Samghatasutra (bsu045_u.htm.txt) 7820878 (0.041): / sudarśanena ca bodhisattvena mahāsattvena / bhaiṣajyarājena ca / bodhisattvena mahāsattvena / (vajrasenena ca bodhisattvena mahāsattvena /) | Karandavyuha (bsu019_u.htm.txt) 7097640 (0.041): bodhisattvena mahāsattvena / dharmadhareṇa ca bodhisattvena mahāsattvena / | Samghatasutra (bsu045_u.htm.txt) 7820851 (0.042): kumāraśriyā ca bodhisattvena mahāsattvena / kumāravāsinā ca bodhisattvena / mahāsattvena / kumārabhadreṇa ca bodhisattvena mahāsattvena / anūnena ca | Srimahadevivyakaranam (bsu007_u.htm.txt) 7926037 (0.043): ākāśagarbheṇa ca bodhisattvena mahāsattvena vajrapāṇinā ca bodhisattvena / mahāsattvena sarvabhayahareṇa ca bodhisattvena mahāsattvena evaṃ | Srimahadevivyakaranam (bsu007_u.htm.txt) 7926030 (0.043): sarvanīvaraṇaviṣkaṃbhinā ca bodhisattvena mahāsattvena kṣitigarbheṇa ca / bodhisattvena mahāsattvena samantabhadreṇa ca bodhisattvena mahāsattvena | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25250178 (0.043): ca, mañjuśriyā ca, ratnamudrāhastena ca, nityotkṣiptahastena ca / bodhisattvena, maitreyeṇa ca bodhisattvena mahāsattvena, evaṃpramukhair | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663891 (0.043): bodhisattvena mahāsattvena / vajracaṇḍena ca nāma bodhisattvena / mahāsattvena / vajrasenena ca nāma bodhisattvena mahāsattvena / | Samghatasutra (bsu045_u.htm.txt) 7820858 (0.044): mahāsattvena / kumārabhadreṇa ca bodhisattvena mahāsattvena / anūnena ca / (nāma) bodhisattvena mahāsattvena / maṃjuśriyā ca kumārabhūtena | Lalitavistara (bsu022_u.htm.txt) 9830665 (0.048): ca bodhisattvena mahāsattvena / siṃhaketunā (Vaidya 2) ca bodhisattvena / mahāsattvena / siddhārthamatinā ca bodhisattvena mahāsattvena / | Rastrapalapariprccha (bsu029_u.htm.txt) 9669669 (0.051): bodhisattvena mahāsattvena / mañjuśrīpramukhaiśca ṣaṣṭibhiranupamacittaiḥ / bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥsatpuruṣaiḥ bramhaṇā ca sahāṃpatinā | Samadhirajasutra (bsu034_u.htm.txt) 28010747 (0.051): ṣaṣṭibhiranupamacittaiḥ | bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ | |
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559622 (0.0): bodhisattvena mahāsattvena | bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ / satpuruṣaiḥ sārdham | tadyathā bhadrapālena ca ratnākareṇa ca | Rastrapalapariprccha (bsu029_u.htm.txt) 9669669 (0.041): bodhisattvena mahāsattvena / mañjuśrīpramukhaiśca ṣaṣṭibhiranupamacittaiḥ / bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥsatpuruṣaiḥ bramhaṇā ca sahāṃpatinā | Samadhirajasutra (bsu034_u.htm.txt) 28010747 (0.043): ṣaṣṭibhiranupamacittaiḥ | bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ | ||||||||||||||||||
Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25250150 (0.0): bodhisattvena mahāsattvena, ratnākareṇa ca, sārthavāhena ca, naradattena / ca, varuṇadattena ca, indradattena ca, udāramatinā ca, viśeṣamatinā ca, | Larger Prajnaparamita (pplg1__u.htm.txt) 27748365 (0.0): varuṇadevena cendradevena ca | bhadrapālena ca | uttaramatinā ca | / viśeṣamatinā ca | vardhamānamatinā ca | anantamatinā (LPG 2r) ca | | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889007 (0.0): 00506 bhadrapālena ca bodhisattvena mahāsattvena ratnākareṇa ca / sārthavāhena ca nara / 00507 dattena ca varuṇadattena ca śubhaguptena ca indradattena ca | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711606 (0.0): bodhisattvena mahāsattvena ratnākareṇa ca sārthavāhena ca naradattena ca / varuṇadattena ca śubhaguptena ca indradattena ca uttaramatinā ca | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036423 (0.0): bodhisatvena mahāsatvena ratnākareṇa ca susārthavāhena ca naradattena ca | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051693 (0.0): bodhisattvena mahāsattvena ratnākareṇa ca sārthavāhena ca naradattena ca / varuṇadattena ca śubhaguptena ca (PvsP1 1: 2) indradattena ca uttaramatinā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559635 (0.0): satpuruṣaiḥ sārdham | tadyathā bhadrapālena ca ratnākareṇa ca / susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca | Rastrapalapariprccha (bsu029_u.htm.txt) 9669642 (0.024): samantaraśminā ca samantaprabheṇa ca uttaramatinā ca vardhamānamatinā ca | Larger Prajnaparamita (pplg1__u.htm.txt) 27748350 (0.056): bodhisatvena mahāsatvena | ratnākareṇa ca | ratnagarbheṇa ca | / ratnadattena ca | susārthavāhena ca | naladattena ca | guhapuptena ca | | Rastrapalapariprccha (bsu029_u.htm.txt) 9669656 (0.058): jagatīṃdhareṇa ca jayamatinā ca viśeṣamatinā ca dhāraṇīśvararājena ca | |||||||||||
Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25250152 (0.0): ca, varuṇadattena ca, indradattena ca, udāramatinā ca, viśeṣamatinā ca, / vardhamānamatinā ca, amoghadarśinā ca, susaṃprasthitena cam, | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889009 (0.0): uttaramatinā ca viśeṣa / 00508 matinā ca vardhamānamatinā ca amoghadarśinā ca susamprasthitena ca | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711609 (0.0): varuṇadattena ca śubhaguptena ca indradattena ca uttaramatinā ca / viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susamprasthitena ca | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036425 (0.0): varuṇadattena ca guhaguptena ca indradattena ca uttaramatinā ca / viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051696 (0.0): varuṇadattena ca śubhaguptena ca (PvsP1 1: 2) indradattena ca uttaramatinā / ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559640 (0.0): indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca / amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā | Larger Prajnaparamita (pplg1__u.htm.txt) 27748374 (0.033): amoghadarśinā ca | anāvaraṇamatinā ca | susaṃprasthitena ca | | ||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559652 (5.960): amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā / ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca | evaṃpramukhairaśītyā ca | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8359489 (0.036): sārdham aṣṭabhirbikṣusahasraiḥ ṣaṭtriṃśadbhiś ca bodhisattvasahasraiḥ / sārdhaṃ rājāmātyabrāhmaṇagṛhapatisaṃhatyā | Saptasatika prajnaparamita (bsu052_u.htm.txt) 1160475 (0.040): mahāsaṃnāhasaṃnaddhānāṃ paripūrṇairdaśabhirbodhisattvaśatasahasraiḥ / sārdhaṃ sarvairavinivartanīyairanuttarāyāḥ samyaksaṃbodheḥ | tadyathā - | Karunapundarikasutra (bsu018_u.htm.txt) 7680758 (0.056): jyotiraśmiśca sārdhaṃ viṃśatibhirbodhisattvasahasraistasya | Lalitavistara (bsu022_u.htm.txt) 9830602 (0.058): evaṃpramukhairdvādaśabhirbhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca / bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19030934 (0.061): vimalaprabheṇa candanena amṛtaketunā evaṃpramukhaiḥ saptaśataiḥ / bodhisattvaiḥ sārdham upāsakopāsikābhiḥ sarvaiśca vyākṛtaiḥ | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663985 (0.063): evaṃ pramukhair bodhisattvair mahāsattvaiḥ śatasahasraiḥ sārdhaṃ parivṛtaḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4005091 (0.064): atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa / sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan, tāni śakraṃ | Samadhirajasutra (bsu034_u.htm.txt) 28010534 (0.064): bhikṣuniyutaśatasahasreṇa aśītyā ca bodhisattvaniyutaiḥ sārdham | / sarvairakajātipratibaddhairabhijñābhijñātairdaśadiglokadhātusaṃnipatitairdhāraṇīsūtrāntagatiṃ | ||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559661 (0.0): bodhisattvasahasraiḥ sārdham | śakreṇa ca devānāmindreṇa sārdhaṃ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4005091 (0.036): atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251178 (0.038): śakreṇa ca devānām indreṇa / sarvadevaputraparivāreṇa // | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305358 (0.038): paranirmitavaśavartinā ca | śakreṇa ca devānām indreṇa / sarvadevaputraparivāreṇa | | |||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559662 (0.0): viṃśatidevaputrasahasraparivāreṇa | tadyathā candreṇa ca devaputreṇa | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559672 (0.029): viṃśatidevaputrasahasraparivāreṇa | tadyathā candreṇa ca devaputreṇa / sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251375 (0.030): devanāgayakṣagandharvāsuragaruḍakinnaramahoragabhūtapretapiśāconmārdāpasmārasādhyasāhillakoṣṭarakaiḥ / sūryeṇa ca devaputreṇa / candreṇa ca devaputreṇa / sucandreṇa ca | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305551 (0.049): devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragabhūtapretapiśāconmādāpasmārasādhyamahallakaustārakaiḥ / | sūryeṇa ca devaputreṇa | candreṇa ca devaputreṇa | saṃdhyayā ca devatayā | Gandavyuhasutra (bsu016_u.htm.txt) 28588156 (0.058): mahāprabheṇa ca / vimalaprabheṇa ca / vimalatejaḥprabheṇa ca / / ratnaprabheṇa ca / virajaprabheṇa ca / jotiṣprabheṇa ca / dharmaprabheṇa | ||||||||||||||||
Gandavyuhasutra (bsu016_u.htm.txt) 28588156 (0.058): mahāprabheṇa ca / vimalaprabheṇa ca / vimalatejaḥprabheṇa ca / / ratnaprabheṇa ca / virajaprabheṇa ca / jotiṣprabheṇa ca / dharmaprabheṇa | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559672 (0.059): sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca / devaputreṇa avabhāsaprabheṇa ca devaputreṇa | evaṃpramukhairviśatyā ca | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636097 (0.042): aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ / / caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559683 (0.051): devaputrasahasraiḥ | caturbhiśca mahārājaiḥ sārdhaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636108 (0.052): caturbhiśca gandharvakāyikairdevaputraiḥ sārdhaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559717 (0.054): triṃśaddevaputrasahasraparivārābhyām | brahmaṇā ca sahāṃpatinā sārdhaṃ / dvādaśabrahmakāyikadevaputrasahasraparivāreṇa | tadyathā śikhinā ca | |||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559717 (0.048): triṃśaddevaputrasahasraparivārābhyām | brahmaṇā ca sahāṃpatinā sārdhaṃ / dvādaśabrahmakāyikadevaputrasahasraparivāreṇa | tadyathā śikhinā ca | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559733 (0.0): brahmaṇā jyotiṣprabheṇa ca brahmaṇā | evaṃpramukhairdvādaśabhiśca / brahmakāyikadevaputrasahasraiḥ | aṣṭābhiśca nāgarājaiḥ sārdhaṃ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 3999052 (0.039): sahāpatirdaśabhirbrahmakāyikairdevaputrasahasraiḥ sārdham / pañca ca | Lalitavistara (bsu022_u.htm.txt) 9842906 (0.062): sahāpatiranekairbrahmakāyikairdevaputraśatasahasraiḥ parivṛtaḥ | ||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559742 (0.0): brahmakāyikadevaputrasahasraiḥ | aṣṭābhiśca nāgarājaiḥ sārdhaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636125 (0.021): bahugandharvaśatasahasraparivāraiḥ / caturbhiścāsurendraiḥ sārdhaṃ / bahvasurakoṭīśatasahasraparivāraiḥ / caturbhiśca garuḍendraiḥ sārdhaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559832 (0.022): garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ | tadyathā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559766 (0.023): ca anavataptena ca utpalakena ca nāgarājena | caturbhiśca kinnararājaiḥ / sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ | tadyathā drumeṇa ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559807 (0.025): caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ | | Manjusrimulakalpa (bsu041_u.htm.txt) 11335448 (0.042): ye 'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7636134 (0.047): bahvasurakoṭīśatasahasraparivāraiḥ / caturbhiśca garuḍendraiḥ sārdhaṃ / bahugaruḍakoṭīniyutaśatasahasraparivāraiḥ / rājñā cājātaśatruṇā māgadhena | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9504534 (0.048): 'nekanāgasahasraparivāro 'nekanāgaśatasahasraparivāro divyānām | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559683 (0.050): devaputrasahasraiḥ | caturbhiśca mahārājaiḥ sārdhaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636115 (0.053): caturbhiśca gandharvakāyikairdevaputraiḥ sārdhaṃ / bahugandharvaśatasahasraparivāraiḥ / caturbhiścāsurendraiḥ sārdhaṃ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23092174 (0.058): anekakoṭīsahasraparivāram anekakoṭīśatasahasraparivāram | Manjusrimulakalpa (bsu041_u.htm.txt) 11334352 (0.059): mahāśrāvakasaṅghena ca sārghamanekaśrāvakaśatasahasrakoṭīparivāraiḥ / | Lalitavistara (bsu022_u.htm.txt) 9867135 (0.061): sārdhamanekairnāgakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairgandha | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559789 (0.062): sārdhaṃ bahugandharvaśatasahasraparivāraiḥ | tadyathā manojñena ca | |||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559766 (0.0): ca anavataptena ca utpalakena ca nāgarājena | caturbhiśca kinnararājaiḥ / sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ | tadyathā drumeṇa ca | Karunapundarikasutra (bsu018_u.htm.txt) 7636125 (0.023): bahugandharvaśatasahasraparivāraiḥ / caturbhiścāsurendraiḥ sārdhaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559742 (0.023): brahmakāyikadevaputrasahasraiḥ | aṣṭābhiśca nāgarājaiḥ sārdhaṃ / bahunāgakoṭīśatasahasraparivāraiḥ | tadyathā nandena ca nāgarājena, | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559807 (0.024): caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ | | Karunapundarikasutra (bsu018_u.htm.txt) 7636134 (0.026): bahvasurakoṭīśatasahasraparivāraiḥ / caturbhiśca garuḍendraiḥ sārdhaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559832 (0.027): garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ | tadyathā | Karunapundarikasutra (bsu018_u.htm.txt) 7636065 (0.042): avabhāsaprabheṇa ca / evaṃ pramukhaiścānyairdevaputraiḥ / caturbhiśca / mahārājaiḥ sārdhaṃ saparivāraiḥ / brahmaṇā ca sahāpatinā sārdhaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559789 (0.051): sārdhaṃ bahugandharvaśatasahasraparivāraiḥ | tadyathā manojñena ca | Manjusrimulakalpa (bsu041_u.htm.txt) 11335352 (0.057): anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale | Manjusrimulakalpa (bsu041_u.htm.txt) 11335448 (0.059): ye 'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251309 (0.059): / īśānena ca sapatnikena / anekagaṇakoṭīniyutaśatasahasraparivāreṇa // | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305486 (0.059): sapatnīkena anekagaṇakoṭīniyutaśatasahasraparivāreṇa | nārāyaṇena ca | Gandavyuhasutra (bsu016_u.htm.txt) 28592698 (0.060): sodyānamaṇḍalamapsaraḥkoṭīniyutaśatasahasrākīrṇaṃ / devaputrakoṭīniyutaśatasahasrādhyuṣitaṃ vicitradivyapuṣpābhikīrṇam / | Manjusrimulakalpa (bsu041_u.htm.txt) 11334352 (0.060): mahāśrāvakasaṅghena ca sārghamanekaśrāvakaśatasahasrakoṭīparivāraiḥ / | Lalitavistara (bsu022_u.htm.txt) 9867133 (0.064): sārdhamanekairnāgakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairgandha | ||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559787 (0.026): dharmadhareṇa ca kinnararājena | caturbhiśca gandharvakāyikadevaputraiḥ / sārdhaṃ bahugandharvaśatasahasraparivāraiḥ | tadyathā manojñena ca | Karunapundarikasutra (bsu018_u.htm.txt) 7636063 (0.052): avabhāsaprabheṇa ca / evaṃ pramukhaiścānyairdevaputraiḥ / caturbhiśca / mahārājaiḥ sārdhaṃ saparivāraiḥ / brahmaṇā ca sahāpatinā sārdhaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636126 (0.058): bahvasurakoṭīśatasahasraparivāraiḥ / caturbhiśca garuḍendraiḥ sārdhaṃ | ||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559790 (0.0): dharmadhareṇa ca kinnararājena | caturbhiśca gandharvakāyikadevaputraiḥ / sārdhaṃ bahugandharvaśatasahasraparivāraiḥ | tadyathā manojñena ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559807 (0.0): gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa | / caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559764 (0.051): sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ | tadyathā drumeṇa ca | Karunapundarikasutra (bsu018_u.htm.txt) 7636097 (0.053): aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559740 (0.062): brahmakāyikadevaputrasahasraiḥ | aṣṭābhiśca nāgarājaiḥ sārdhaṃ / bahunāgakoṭīśatasahasraparivāraiḥ | tadyathā nandena ca nāgarājena, | ||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559809 (0.0): caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559832 (0.0): vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa | caturbhiśca / garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ | tadyathā | Karunapundarikasutra (bsu018_u.htm.txt) 7636094 (0.021): aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ / | Karunapundarikasutra (bsu018_u.htm.txt) 7636105 (0.023): aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ / / caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559764 (0.024): sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ | tadyathā drumeṇa ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559740 (0.025): brahmakāyikadevaputrasahasraiḥ | aṣṭābhiśca nāgarājaiḥ sārdhaṃ / bahunāgakoṭīśatasahasraparivāraiḥ | tadyathā nandena ca nāgarājena, | Manjusrimulakalpa (bsu041_u.htm.txt) 11335741 (0.043): anekadānavakoṭīśatasahasraparivārāḥ vicitragatayo vicitrārthāḥ | Manjusrimulakalpa (bsu041_u.htm.txt) 11335352 (0.055): anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale | Manjusrimulakalpa (bsu041_u.htm.txt) 11334352 (0.056): mahāśrāvakasaṅghena ca sārghamanekaśrāvakaśatasahasrakoṭīparivāraiḥ / | Gandavyuhasutra (bsu016_u.htm.txt) 28592698 (0.056): sodyānamaṇḍalamapsaraḥkoṭīniyutaśatasahasrākīrṇaṃ / devaputrakoṭīniyutaśatasahasrādhyuṣitaṃ vicitradivyapuṣpābhikīrṇam / | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251309 (0.057): / īśānena ca sapatnikena / anekagaṇakoṭīniyutaśatasahasraparivāreṇa // | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305486 (0.057): sapatnīkena anekagaṇakoṭīniyutaśatasahasraparivāreṇa | nārāyaṇena ca | Manjusrimulakalpa (bsu041_u.htm.txt) 11335447 (0.058): ye 'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559789 (0.059): sārdhaṃ bahugandharvaśatasahasraparivāraiḥ | tadyathā manojñena ca | |||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559832 (5.960): vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa | caturbhiśca / garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ | tadyathā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559850 (0.023): ca garuḍendreṇa | rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham | Manjusrimulakalpa (bsu041_u.htm.txt) 11335449 (0.031): ye 'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ | Mahasahasrapramardani (mspram_u.htm.txt) 24938414 (0.037): sabhikṣusaṃgho māgadhena rājñājātaśatruṇā vaidehīputreṇa satkṛto gurukṛto | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1637971 (0.038): bahubuddhakoṭīniyutaśatasahasraparyupāsitā bhaviṣyanti, | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17261472 (0.038): bahubuddhakoṭīniyutaśatasahasraparyupāsitaḥ sa bodhisattvo mahāsattvaḥ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413840 (0.038): bahubuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlān | samanantarabhāṣitā | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9086205 (0.038): bahubuddhakoṭīniyutaśatasahasraparyupāsitā dharmikāśca dharmavādinaśca | Gandavyuhasutra (bsu016_u.htm.txt) 28667498 (0.038): bahukalpakoṭīniyutaśatasahasraparyavasānena, na | Gandavyuhasutra (bsu016_u.htm.txt) 28717227 (0.038): bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṃ durlabhasaṃdarśanām / | Sanghabhedavastu (vinv172u.htm.txt) 18020214 (0.040): bhikṣusaṃghapuraskṛto yena rājñā māgadhenājātaśatruṇā vaidehīputreṇa | Manjusrimulakalpa (bsu041_u.htm.txt) 11335353 (0.040): anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251310 (0.041): / īśānena ca sapatnikena / anekagaṇakoṭīniyutaśatasahasraparivāreṇa // | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305487 (0.041): sapatnīkena anekagaṇakoṭīniyutaśatasahasraparivāreṇa | nārāyaṇena ca | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9087528 (0.042): brahmendrarājatvakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7635940 (0.042): prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇakoṭīniyutaśatasahasrasaṃpālakaiḥ | Manjusrimulakalpa (bsu041_u.htm.txt) 11335379 (0.043): ye 'pi te mahārākṣasarājānaḥ, anekarākṣasakoṭīniyutaśatasahasraparivārāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7636102 (0.044): caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559764 (0.044): sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ | tadyathā drumeṇa ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559806 (0.045): caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ | | |
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559851 (0.0): ca garuḍendreṇa | rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham | Sanghabhedavastu (vinv172u.htm.txt) 18020214 (0.026): bhikṣusaṃghapuraskṛto yena rājñā māgadhenājātaśatruṇā vaidehīputreṇa | Mahasahasrapramardani (mspram_u.htm.txt) 24938414 (0.030): sabhikṣusaṃgho māgadhena rājñājātaśatruṇā vaidehīputreṇa satkṛto gurukṛto | ||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559859 (0.0): ca garuḍendreṇa | rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham / tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693834 (0.0): tena khalu punaḥ samayena bhagavāṃś catasṛbhiḥ parṣadbhiḥ parivṛtaḥ | Divyavadana (divyav_u.htm.txt) 21580078 (0.040): 185.011. tena khalu samayenāuṣmān mahāmaudgalyāyanaścatasṛbhiḥ / parṣadbhirākīrṇo viharati bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhiśca/ | ||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559865 (0.0): tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ / puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ | Karmavibhangopadesa (bsu060_u.htm.txt) 17673477 (0.035): māndāravāṇi puṣpāṇi, divyāni - - - - - - nanda evaṃ tathāgataḥ satkṛto / bhavati gurukṛto mānito vā pūjito vā | yaḥ punaḥ kaścidānanda mama śāsane | Saddharmapundarikasutra (bsu036_u.htm.txt) 6595038 (0.037): saṃprakāśayamāno 'vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito / bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rajaputrāṇāṃ rājāmātyānāṃ | Avadanasataka (avsata_u.htm.txt) 5620173 (0.040): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Avadanasataka (avsata_u.htm.txt) 5621088 (0.040): | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14292225 (0.040): atha kadā cid buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī | Samadhirajasutra (bsu034_u.htm.txt) 28010789 (0.043): (Vaidya 2) satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyitaścatasṛṇāmapi | Gandavyuhasutra (bsu016_u.htm.txt) 28688874 (0.043): loka udapādi / so 'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ / | Divyavadana (divyav_u.htm.txt) 21613448 (0.044): 307.003. satkṛto bhagavān gurukṛto mānitaḥ pūjito / bhikṣubhibhikṇyupāsakopāsikai rājñā rājamātrair | Mahavastu-Avadana (mhvastuu.htm.txt) 18679326 (0.048): bhikṣavaḥ diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito / pūjito apacāyito lābhī | Mahavastu-Avadana (mhvastuu.htm.txt) 18679351 (0.048): tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacāyito | Mahavastu-Avadana (mhvastuu.htm.txt) 18679374 (0.048): diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito | Avadanasataka (avsata_u.htm.txt) 5657460 (0.048): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Sumagadhavadana (sumagavu.htm.txt) 27917109 (0.048): SumAv_1: buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060044 (0.051): na mānito na pūjito nārcito nāpacāyitaḥ syām / ye 'pi (Vaidya 228) te | Mahasahasrapramardani (mspram_u.htm.txt) 24938420 (0.053): sabhikṣusaṃgho māgadhena rājñājātaśatruṇā vaidehīputreṇa satkṛto gurukṛto / mānitaḥ pūjito 'rcito yācayitaś | Bhiksunivinaya (bhivin_u.htm.txt) 27831055 (0.053): manuṣyānāñ ca buddho bhagavān satkṛtogurukṛto mānitaḥ pūjito arcito / apacāyito lābhāgrayaśo 'graprāpto lābhī | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693833 (0.059): tena khalu punaḥ samayena bhagavāṃś catasṛbhiḥ parṣadbhiḥ parivṛtaḥ / puraskṛtaḥ arcanādisaṃskṛtas tadā | Sarvadurgatiparisodhana Tantra (sdurst_u.htm.txt) 25300818 (0.064): avaivartikabodhisattvamahāsattvasaṃghair anantāparyantaiḥ satkṛtaḥ / / gurukṛto 'rcitaḥ pūjitaḥ suprakṛṣṭo mahāparṣadgaṇamadhye mahābrahmā | ||
Karunapundarikasutra (bsu018_u.htm.txt) 7667971 (0.0): bahubodhisattvakoṭirvyākarotyanuttarāyāṃ samyaksaṃbodhau / bodhisattvaviṣayasaṃdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṃ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693847 (0.013): puraskṛtaḥ arcanādisaṃskṛtas tadā / bodhisattvaviṣayasandarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīsukhavyūhasamādhānanirdeśacaryāvaiśāradyamahāvaipulyabodhisattvānugatasarvabuddhaparigraha | Karunapundarikasutra (bsu018_u.htm.txt) 7669001 (0.014): bodhisattvaviṣayakṣetrasandarśanapraṇidhānaviṣayavyūhasamādhiviṣayadhāraṇīmukhaniryūhaṃ | Dasabhumikasutram (bsu014_u.htm.txt) 873547 (0.058): acalāyāṃ bodhisattvabhūmau mahāvyūhābhinirhārasaṃdarśanamahābhūtāvāsataḥ / | Ratnagotravibhaga (bsa073_u.htm.txt) 10451465 (0.060): bodhisattvasamādhigocaraviṣayaprabhāva / saṃdarśanatadvicitraguṇavarṇanirdeśataḥ saṃgharatnaguṇavibhāgavyavasthānaṃ | ||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559871 (0.0): puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ / nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6561759 (0.0): 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6582352 (0.0): kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ / mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa | Saddharmapundarikasutra (bsu036_u.htm.txt) 6607428 (0.0): etarhi saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6562013 (0.035): ṣaṣṭayantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ / sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6562286 (0.035): saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6567825 (0.035): pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ / dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7668461 (0.045): ratnagarbhasya tathāgatasya sakāśāt samādhānamukhanirdeśaṃ / caryāvaiśāradyadharmaparyāyaṃ śroṣyadhve /" | Karunapundarikasutra (bsu018_u.htm.txt) 7668231 (0.054): vandanāya paryupāsanāya / taṃ ca samādhānamukhanirdeśaṃ / caryāvaiśāradyadharmaparyāyaṃ śroṣyatha / taṃ ca mahākāruṇikaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11379869 (0.064): śabdajñānagaṇanānirdeśaṃ nāma dharmaparyāyaṃ śrutvā / sarvamantracaryānupraviṣṭānāṃ sattvānāṃ ca sarvaśabdagaṇanājñānaṃ tad | |||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6559875 (0.0): nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6561763 (0.0): 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ / mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā (Vaidya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6562017 (0.0): ṣaṣṭayantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ / sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6562290 (0.0): saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ / bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ || | Saddharmapundarikasutra (bsu036_u.htm.txt) 6567829 (0.0): dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6582356 (0.0): kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ / mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa | Saddharmapundarikasutra (bsu036_u.htm.txt) 6607432 (0.0): etarhi saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ | ||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9895029 (0.0): prabhayā trisāhasramahāsāhasro lokadhāturmahatā suvarṇavarṇāvabhāsena | Lalitavistara (bsu022_u.htm.txt) 9897886 (0.0): prāmuñcadyayā prabhayā ayaṃ trisāhasramahāsāhasro / lokadhāturmahatāvabhāsena sphuṭo 'bhūt / tena cāvabhāsena yā api | Larger Prajnaparamita (pplg1__u.htm.txt) 27748648 (0.0): punar eva sarvaromakūpebhyaḥ prabhāṃ prāmuṃcat* yayā prabhayāyaṃ / trisāhasramahāsāhasro lokadhātur mahatāvabhāsena sphuṭo 'bhūt* pūrvasyāṃ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693874 (0.0): nāma dharmaparyāyasūtrāntaṃ bhāṣitum ārabdhavān / tadā nānāvarṇaraśmayo | Lalitavistara (bsu022_u.htm.txt) 9880712 (0.008): sarvaścāyaṃ trisāhasramahāsāhasralokadhāturmahatāvabhāsena sphuṭo 'bhūt / | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6517936 (0.023): trisāhasramahāsāhasro lokadhātuḥ'; | tato nidānam iti ratnadānānāṃ nidānāt | Samghatasutra (bsu045_u.htm.txt) 7833970 (0.024): evaṃ vāg bhāṣate / yena trisāhasramahāsāhasro lokadhātuḥ śabdenāpūrayati / | Divyavadana (divyav_u.htm.txt) 21551937 (0.024): 097.028. ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ | Mahavastu-Avadana (mhvastuu.htm.txt) 18613146 (0.025): athāyaṃ trisāhasramahāsāhasro lokadhātuḥ kaṃpe prakaṃpe atīva ṣaḍvikāraṃ / | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22398541 (0.026): parvatamaṇḍala pariveṣṭitaḥ / sa ca trisāhasramahāsāhasro lokadhātuḥ | Larger Prajnaparamita (pplg1__u.htm.txt) 27749673 (0.027): prabhayā punar evāyaṃ trisāhasramahāsāhasro lokadhātur avabhāsito 'bhūt* | Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2583242 (0.027): 6 | punastathāhi | trisāhasramahāsāhasro lokadhāturyadā samudeti jñātavyaṃ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11929699 (0.027): trisāhasramahāsāhasro lokadhātuḥ svakṣetram iti kṛtvāvabhāsitaḥ. | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24023055 (0.028): kimatra trisāhasramahāsāhasro lokadhāturloka iṣṭa utāho sarvalokadhātava | Samadhirajasutra (bsu034_u.htm.txt) 28017211 (0.028): ca kumāra śabdena trisāhasramahāsāhasro lokadhātuḥ svareṇābhivijñapto | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6529724 (0.028): samprati sattvalokābhāvaprasthitimadhikṛtya bhāṣitastrisāhasramahāsāhasro / lokadhāturiti saḥ ityādyāha | bhājanalokasya pūrvamuktatvādatra | Gandavyuhasutra (bsu016_u.htm.txt) 28712792 (0.028): tatra sarvatrisāhasramahāsāhasro lokadhāturābhāsamāgacchati | Lalitavistara (bsu022_u.htm.txt) 9839760 (0.029): bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ / trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa | Karunapundarikasutra (bsu018_u.htm.txt) 7641155 (0.029): pramuktāstaiśca raśmibhiḥ ayaṃ trisāhasramahāsāhasro / lokadhāturudāreṇāvabhāsena (KpSū 48) sphuṭo 'bhūt, taiśca | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305802 (0.029): nāma raśmijālaṃ pramuñcati sma | tena ca raśmijālenāyaṃ / trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭīkṛto 'bhūt | yāvanti ca | |
Lalitavistara (bsu022_u.htm.txt) 9897897 (0.0): prāmuñcadyayā prabhayā ayaṃ trisāhasramahāsāhasro / lokadhāturmahatāvabhāsena sphuṭo 'bhūt / tena cāvabhāsena yā api | Larger Prajnaparamita (pplg1__u.htm.txt) 27748652 (0.0): trisāhasramahāsāhasro lokadhātur mahatāvabhāsena sphuṭo 'bhūt* pūrvasyāṃ | Lalitavistara (bsu022_u.htm.txt) 9880716 (0.006): sarvaścāyaṃ trisāhasramahāsāhasralokadhāturmahatāvabhāsena sphuṭo 'bhūt / | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693878 (0.018): niścaritāyan prabhābhirayaṃ trisāhasramahāsāhasralokadhātun / mahatāvabhāsena sphuṭo 'bhūt // | Karunapundarikasutra (bsu018_u.htm.txt) 7641159 (0.024): pramuktāstaiśca raśmibhiḥ ayaṃ trisāhasramahāsāhasro / lokadhāturudāreṇāvabhāsena (KpSū 48) sphuṭo 'bhūt, taiśca | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12571976 (0.028): smitaṃ prāviṣkaroti sma, yathāyaṃ trisāhasramahāsrāhasro / lokadhāturmahatāvabhāsena sphuṭo 'bhūt / devā api manuṣyān paśyanti sma, | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5183071 (0.028): tṛsāhasramahāsāhasrī lokadhātur udāreṇāvabhāsena sphuṭo 'bhūt / ye cāsyāṃ | Divyavadana (divyav_u.htm.txt) 21551785 (0.030): gautamena? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ, yena sarvaloka / udāreṇāvabhāsena sphuṭo 'bhūt/ | Divyavadana (divyav_u.htm.txt) 21551834 (0.030): gautamena? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭā yena sarvaloka / udāreṇāvabhāsena sphuṭo 'bhūt/ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10695503 (0.032): pramuktās taiś cāyaṃ trisāhasramahāsāhasralokadhātur udāreṇāvabhāsena | Larger Prajnaparamita (pplg1__u.htm.txt) 27748585 (0.033): raśmikoṭīniyutaśatasahasrāṇi sarvāvantam imaṃ trisāhasramahāsāhasraṃ / lokadhātuṃ mahatāvabhāsena spharitvā pūrvasyāṃ diśi gaṃgānadīvālukopamān | Larger Prajnaparamita (pplg1__u.htm.txt) 27748711 (0.033): tayā prabhayemaṃ (LPG 3r) trisāhasramahāsāhasraṃ lokadhātuṃ / mahatāvabhāsena spharati sma | pūrvasyān diśi gaṃgānadīvālukopamāl | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052821 (0.034): akarot, yena smitāvabhāsenāyaṃ trisāhasramahāsāhasro lokadhātuḥ sphuṭo | Lalitavistara (bsu022_u.htm.txt) 9895030 (0.036): prabhayā trisāhasramahāsāhasro lokadhāturmahatā suvarṇavarṇāvabhāsena | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711850 (0.040): trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭo 'bhūt taiś ca | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051936 (0.040): trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭo 'bhūt, taiś ca | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5187019 (0.040): tathāgatenaitarhi sarvāvatīyaṃ sahālokadhātur udāreṇāvabhāsena sphuṭābhūt | Larger Prajnaparamita (pplg1__u.htm.txt) 27749677 (0.042): prabhayā punar evāyaṃ trisāhasramahāsāhasro lokadhātur avabhāsito 'bhūt* / yenāvabhāsena ya iha trisāhasramahāsāhasre lokadhātau satvās te sarve | Mahavadanasutra (mavadsuu.htm.txt) 19107835 (0.046): 'tyarthaṃ tasmiṃ samaye mahāpṛthivīcālaś cābhūt sarvaś cāyaṃ loka / udāreṇāvabhāsena sphuṭo 'bhūt pūrvavad yāvad anye 'pi bhavantaḥ satvā | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12479510 (0.046): tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt / | |
Lalitavistara (bsu022_u.htm.txt) 9897903 (0.0): lokāntarikā aghā aghasphuṭā andhakāratamisrā yatremau candrasūryau | Lalitavistara (bsu022_u.htm.txt) 9839786 (0.011): yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau / candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā | Lalitavistara (bsu022_u.htm.txt) 9888377 (0.015): mahatāvabhāsenāvabhāsyantaḥ / yā 'pi tā lokāntarikā aghā aghasphuṭā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6579887 (0.025): lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrāḥ yatra imāvapi / candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau | Gandavyuhasutra (bsu016_u.htm.txt) 28604216 (0.037): kampayāmi / imāvapi candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau evaṃ / mahaujasvinau pāṇinā saṃparimārjayāmi / yāvadbrahmalokaṃ kāye ca | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26954956 (0.041): candrasūryāv evaṃ maharddhikāv evaṃ mahānubhāvau pṛthivyāṃ patetāṃ | | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8361377 (0.050): tathāgatānām apariśuddhakāyavāṅbhanaḥsamudācāratā | imau bhagavan / candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau pṛthivyāṃ prapatetām, sa | Samadhirajasutra (bsu034_u.htm.txt) 28012357 (0.055): sphuṭā abhūvan | imau ca candrasūryau evaṃmaharddhikau evaṃmahānubhāvau | Dasabhumikasutram (bsu014_u.htm.txt) 860026 (0.061): saṃprajvalito 'gninā ekajvālībhūto nirvāpyate / imāvapi / candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parāmṛśati parimārṣṭi | ||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9897906 (0.005): lokāntarikā aghā aghasphuṭā andhakāratamisrā yatremau candrasūryau / evaṃmaharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇenaṃ | Larger Prajnaparamita (pplg1__u.htm.txt) 27753013 (0.014): sūryācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na | Lalitavistara (bsu022_u.htm.txt) 9839789 (0.014): candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā | Gandavyuhasutra (bsu016_u.htm.txt) 28604216 (0.030): kampayāmi / imāvapi candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau evaṃ / mahaujasvinau pāṇinā saṃparimārjayāmi / yāvadbrahmalokaṃ kāye ca | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8361378 (0.048): tathāgatānām apariśuddhakāyavāṅbhanaḥsamudācāratā | imau bhagavan / candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau pṛthivyāṃ prapatetām, sa | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26954956 (0.051): candrasūryāv evaṃ maharddhikāv evaṃ mahānubhāvau pṛthivyāṃ patetāṃ | | |||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9897925 (0.034): varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ / tatra ye sattvā / upapannāste svakasvakamapi bāhuṃ prasāritaṃ na paśyanti sma, tatrāpi | ||||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9897945 (0.0): tatra sattvā upapannāste tenāvabhāsena parisphuṭāḥ samānā anyonyaṃ / paśyanti sma / anyonyaṃ saṃjānante sma / evaṃ cāhuḥ anye 'pi kila bhoḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560000 (0.0): | tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni / saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram | ye ca teṣu | Lalitavistara (bsu022_u.htm.txt) 9833472 (0.033): sāmantake manuṣyāḥ prativasanti, te tenāvabhāsenāsphuṭa samānā anyonyaṃ / saṃjānanti, anyonyaṃ paśyanti, anyonyamāhuḥ uttiṣṭha bhadramukhāḥ | Lalitavistara (bsu022_u.htm.txt) 9839826 (0.039): upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589533 (0.055): bodhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṣetrāṇi saṃdṛśyante sma / | evaṃ pūrvadakṣiṇasyāṃ diśi | evaṃ dakṣiṇasyāṃ diśi | evaṃ | ||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6560001 (0.0): | tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni / saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram | ye ca teṣu | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636307 (0.0): te 'pi (KpSū 6) sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7636326 (0.0): anekavividhāśravaṇārambaṇādhimuktihetukāraṇopāyakauśalyairbodhicaryācāriṇaste / 'pi sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560056 (0.0): prāptaphalāścāprāptaphalāśca, te 'pi sarve saṃdṛśyante sma | ye ca teṣu / buddhakṣetreṣu bodhisattvā mahāsattvā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560076 (0.0): caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560085 (0.0): bhagavantaḥ parinirvṛtāḥ, te 'pi sarve saṃdṛśyante sma | ye ca teṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7636333 (0.026): 'pi sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560018 (0.026): buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve 'śeṣeṇa | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560011 (0.033): saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram | ye ca teṣu / buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve 'śeṣeṇa | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589489 (0.064): lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te / sarve saṃdṛśyante sma | tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante | ||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636331 (0.0): 'pi sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560023 (0.0): buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve 'śeṣeṇa / saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560078 (0.014): caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5201210 (0.015): yeṣu buddhakṣetreṣu buddhā bhagavantas tiṣṭhanto yāpayantaḥ śuddhāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636307 (0.022): te 'pi (KpSū 6) sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560056 (0.022): prāptaphalāścāprāptaphalāśca, te 'pi sarve saṃdṛśyante sma | ye ca teṣu / buddhakṣetreṣu bodhisattvā mahāsattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7639068 (0.025): bandhati, tasya gaṅgānadīvālikāsamā buddhā bhagavantastiṣṭhanto dhriyanto / yāpayantaḥ anyalokadhātusthāḥ sādhukāramanupradāsyanti, te 'pi buddhā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560085 (0.026): caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā / bhagavantaḥ parinirvṛtāḥ, te 'pi sarve saṃdṛśyante sma | ye ca teṣu | Divyavadana (divyav_u.htm.txt) 21538755 (0.038): 059.003. dhartā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305821 (0.039): abhūvan | ye ca teṣu buddhakṣetreṣu buddhā bhagavanto | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036512 (0.043): svakasvakeṣu buddhakṣetreṣu ye buddhā bhagavantas teṣām antikam | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712268 (0.051): prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251648 (0.053): sphuṭīkṛtāny avabhāsitāny abhūvan / ye ca teṣu buddhakṣetreṣu buddhā / bhagavanto 'nekasiṃhāsanakoṭīniyutaśatasahasravyūhakūṭāgāravimāneṣu | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9821046 (0.053): buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi buddhā bhagavantaḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052348 (0.057): tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā / bhagavanta utpannās teṣām antikān upasaṃkrāntāḥ, upasaṃkramya teṣāṃ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4009406 (0.058): aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4058440 (0.058): te 'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti, te 'pi bhikṣusaṃghaparivṛtā bodhisattvagaṇapuraskṛtāḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060613 (0.058): prajñāpāramitātaḥ / ye 'pi te ānanda etarhi aprameyeṣvasaṃkhyeyeṣu / lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, dharmaṃ ca | Gandavyuhasutra (bsu016_u.htm.txt) 28604333 (0.058): anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu / buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu | Gandavyuhasutra (bsu016_u.htm.txt) 28604482 (0.058): lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu | |
Saddharmapundarikasutra (bsu036_u.htm.txt) 6560041 (0.0): bhagavanto dharmaṃ deśayanti, sa ca sarvo nikhilena śrūyate sma | ye ca | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6560051 (0.0): bhagavanto dharmaṃ deśayanti, sa ca sarvo nikhilena śrūyate sma | ye ca / teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16532475 (0.022): puruṣaṃ pratyavekṣata āditye 'bhyudgata ; evam evāsmin / buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa- | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413930 (0.044): pratyavekṣedāditye 'bhyudgate, evamevāsmin buddhakṣetre / bhikṣubhikṣuṇyupāsakopāsikādevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāśca | Buddhabaladhanapratiharyavikurvananirdesanama Mahayanasutram (bsu008_u.htm.txt) 28586119 (0.050): bhikṣubhikṣuṇyupāsakopāsikāḥ sannipatitāstathāgatatejasā ṛddhyanubhāvena / | Karunapundarikasutra (bsu018_u.htm.txt) 7672302 (0.055): bhaveyurbhikṣubhikṣuṇyupāsakopāsikā ya ekakṣaṇamapi mama sakāśe | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12488993 (0.056): kuladuhitaraśca saddharmadhārakāśca pudgalā bhikṣubhikṣuṇyupāsakopāsikā ye / imaṃ mahāsannipātaṃ dharmaparyāyaṃ dhārayanti yāvat pustakalikhitamapi | Saddharmapundarikasutra (bsu036_u.htm.txt) 6606280 (0.058): saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśitavān | ye ca te 'bhimānikāḥ / sattvā bhikṣubhikṣuṇyupāsakopāsikāḥ, ye pūrvaṃ nāhaṃ yuṣmākaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910338 (0.059): 09303 abhijñātā bhikṣavo bodhisattvāś ca bhikṣubhikṣuṇyupāsakopāsikāś ca | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19031606 (0.062): bhikṣubhikṣuṇyupāsakopāsikā parṣad[ete sarve]śrutvā mānanāṃ pūjanāṃ | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19031466 (0.062): bhagavan bodhisattvabhikṣubhikṣuṇyupāsakopāsikā devanāgā | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12488844 (0.063): bhikṣubhikṣuṇyupāsakopāsikāḥ saddharmadhārakāḥ pudgalāstān sarvān | Samadhirajasutra (bsu034_u.htm.txt) 28048471 (0.063): 'bhimānikā bhikṣubhikṣuṇyupāsakopāsikāḥ| saddharmapratikṣepakālaśca | |||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636272 (0.0): sarveṣu kṣetreṣu ṣaṭsu gatiṣu sattvāste sarve saṃdṛśyante sma / ye ca teṣu / buddhakṣetreṣu buddhā bhagavantastiṣṭhanto dhriyanto yāpayanto yaṃ dharmaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560058 (0.0): prāptaphalāścāprāptaphalāśca, te 'pi sarve saṃdṛśyante sma | ye ca teṣu | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560076 (0.0): caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560085 (0.0): bhagavantaḥ parinirvṛtāḥ, te 'pi sarve saṃdṛśyante sma | ye ca teṣu / buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560018 (0.022): buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve 'śeṣeṇa / saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti | Karunapundarikasutra (bsu018_u.htm.txt) 7636327 (0.026): 'pi sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5193868 (0.028): atha khalu teṣu buddhakṣetreṣu ye bodhisattvā mahāsattvās te tān | Karunapundarikasutra (bsu018_u.htm.txt) 7647989 (0.061): daśasu dikṣu gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mahāsattvāḥ / tamavabhāsaṃ dṛṣṭvā buddhānubhāvenemāṃ lokadhātuṃ samāgatā bhagavato | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589489 (0.064): lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te / sarve saṃdṛśyante sma | tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21414320 (0.064): aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti | ye te ajita bodhisattvā / mahāsattvā anyatra buddhakṣetreṣu sthitāścittamutpādayanti amitābhasya | |||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6560067 (0.0): prāptaphalāścāprāptaphalāśca, te 'pi sarve saṃdṛśyante sma | ye ca teṣu / buddhakṣetreṣu bodhisattvā mahāsattvā | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5193868 (0.036): atha khalu teṣu buddhakṣetreṣu ye bodhisattvā mahāsattvās te tān | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21407949 (0.053): 33. sacenme bhagavan bodhiprāptasya samantādaprameyācintyātulyāparimāṇeṣu / buddhakṣetreṣu bodhisattvā mahāsattvā mama nāmadheyaṃ śrutvā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6906302 (0.053): 06901 niṣpādayanti/ ekajātipratibaddhāś ca {bodhisattvā} mahāsattvās tatra / buddha / 06902 kṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 728696 (0.053): buddhakṣetrāṇi (PSP1: 69) niṣpādayanti ekajātipratibaddhāś ca bodhisattvā / mahāsattvās tatra buddhakṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6564631 (0.053): nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6564739 (0.053): nānābhirnihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15069143 (0.056): ekajātipratibaddhāś ca bodhisattvā mahāsattvās tatra tatra / buddhakṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21414320 (0.059): aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti | ye te ajita bodhisattvā / mahāsattvā anyatra buddhakṣetreṣu sthitāścittamutpādayanti amitābhasya | Karunapundarikasutra (bsu018_u.htm.txt) 7668111 (0.063): cābhipravarṣitaṃ / sarvatra ca teṣu buddhakṣetreṣu te bodhisattvā / mahāsattvāḥ prabodhanārthaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7647989 (0.064): daśasu dikṣu gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mahāsattvāḥ / tamavabhāsaṃ dṛṣṭvā buddhānubhāvenemāṃ lokadhātuṃ samāgatā bhagavato | ||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636274 (0.0): sarveṣu kṣetreṣu ṣaṭsu gatiṣu sattvāste sarve saṃdṛśyante sma / ye ca teṣu / buddhakṣetreṣu buddhā bhagavantastiṣṭhanto dhriyanto yāpayanto yaṃ dharmaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560020 (0.0): buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve 'śeṣeṇa / saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560056 (0.0): prāptaphalāścāprāptaphalāśca, te 'pi sarve saṃdṛśyante sma | ye ca teṣu / buddhakṣetreṣu bodhisattvā mahāsattvā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560085 (0.0): caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā | Karunapundarikasutra (bsu018_u.htm.txt) 7636306 (0.026): te 'pi (KpSū 6) sarve saṃdṛśyante sma / ye ca teṣu buddhakṣetreṣu | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305821 (0.034): abhūvan | ye ca teṣu buddhakṣetreṣu buddhā bhagavanto | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036512 (0.043): svakasvakeṣu buddhakṣetreṣu ye buddhā bhagavantas teṣām antikam | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712268 (0.043): prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052348 (0.043): tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā / bhagavanta utpannās teṣām antikān upasaṃkrāntāḥ, upasaṃkramya teṣāṃ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251648 (0.046): sphuṭīkṛtāny avabhāsitāny abhūvan / ye ca teṣu buddhakṣetreṣu buddhā / bhagavanto 'nekasiṃhāsanakoṭīniyutaśatasahasravyūhakūṭāgāravimāneṣu | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5185377 (0.053): tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti yāpayanti svakasvakeṣu / buddhakṣetreṣu sarve te buddhā bhagavaṃtaḥ imāṃ ratnaketudhāraṇīṃ bhāṣaṃte | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12488770 (0.053): atha khalu sarve te buddhā bhagavanto ye tadbuddhakṣetranivāsino | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5201208 (0.057): yeṣu buddhakṣetreṣu buddhā bhagavantas tiṣṭhanto yāpayantaḥ śuddhāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7643832 (0.058): gaṅgānadīvālikāsameṣu buddhakṣetreṣu (KpSū 71) buddhā bhagavanto dṛṣṭā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589341 (0.060): praṇidhānam yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ | Vimalakirtinirdesa (vimkn_u.htm.txt) 9776621 (0.064): buddhakṣetrāṇi, satvaparipākāya tu buddhā bhagavanto na sarvaṃ / buddhaviṣayaṃ saṃdarśayanti / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589489 (0.064): lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te / sarve saṃdṛśyante sma | tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889676 (0.064): 00911 tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā / bhagavanta utpannā | |||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6560083 (0.0): caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā / bhagavantaḥ parinirvṛtāḥ, te 'pi sarve saṃdṛśyante sma | ye ca teṣu | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589486 (0.044): lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te / sarve saṃdṛśyante sma | tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589588 (0.047): gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā / bhagavantastiṣṭhanti, te sarve saṃdṛśyante sma || | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305820 (0.048): abhūvan | ye ca teṣu buddhakṣetreṣu buddhā bhagavanto | Karunapundarikasutra (bsu018_u.htm.txt) 7636274 (0.049): sarveṣu kṣetreṣu ṣaṭsu gatiṣu sattvāste sarve saṃdṛśyante sma / ye ca teṣu / buddhakṣetreṣu buddhā bhagavantastiṣṭhanto dhriyanto yāpayanto yaṃ dharmaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560020 (0.055): saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti | Karunapundarikasutra (bsu018_u.htm.txt) 7645016 (0.057): sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; / keṣucid buddhā bhagavantaḥ parinirvṛtāḥ, keṣucit parinirvāṇāya saṃsthitāḥ; | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560028 (0.060): dhriyante yāpayanti ca, te 'pi sarve saṃdṛśyante sma | yaṃ ca te buddhā / bhagavanto dharmaṃ deśayanti, sa ca sarvo nikhilena śrūyate sma | ye ca | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5201209 (0.064): yeṣu buddhakṣetreṣu buddhā bhagavantas tiṣṭhanto yāpayantaḥ śuddhāṃ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712268 (0.064): prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta / utpannās teṣām antikam upasaṃkrāntāḥ upasaṃkramya teṣāṃ buddhānāṃ | |||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6560090 (0.043): buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ | ||||||||||||||||||||
Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4068794 (0.0): bhūmicālo 'bhūt / sarvaś ca trisāhasramahāsāhasro lokadhātuḥ | Lalitavistara (bsu022_u.htm.txt) 9839843 (0.0): ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ / ṣaḍvikāramaṣṭādaśamahānimittamabhūt / akampat prākampat saṃprākampat / | Lalitavistara (bsu022_u.htm.txt) 9897966 (0.0): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt | Manjusrimulakalpa (bsu041_u.htm.txt) 11358454 (0.0): samantaratnabhāpite ca bhagavatā śākyamuninā sarvo 'pi / trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampitā abhūvaṃ / sarvāṇi | Santideva: Siksasamuccaya (sanss14u.htm.txt) 5177508 (0.0): saṃtiṣṭhante | / sarvaś ca trisāhasramahāsāhasro lokadhātuḥ saṃtiṣṭhate | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26966191 (0.0): kālaparvatāḥ saṃtiṣṭhante | sarvaś ca trisāhasramahāsāhasro lokadhātuḥ | Vimalakirtinirdesa (vimkn_u.htm.txt) 9762857 (0.0): mahāratnacchatreṇāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvaḥ saṃchāditaḥ | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15029776 (5.960): pravartatena trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ kampiṣyate | Dasabhumikasutram (bsu014_u.htm.txt) 880327 (5.960): velāyāmayaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prākampat / | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6974752 (5.960): 26819 trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampito yāvat | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712082 (5.960): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram akampata prākampata | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 796029 (5.960): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampito yāvat | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052162 (5.960): yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtenāyaṃ trisāhasramahāsāhasro / lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata, acalat prācalat | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16534048 (5.960): tasyāṃ ca velāyām ayaṃ trisāhasramahāsāhasro lokadhātuḥ / ṣaḍvikāraṃ prakampitaḥ. vividhāni ca prātihāryāṇi | Samadhirajasutra (bsu034_u.htm.txt) 28012285 (5.960): sakṛdāgāmiphalaṃ prāptam | ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ / ṣaḍvikāraṃ kampitaḥ prakampitaḥ saṃprakampitaḥ | calitaḥ pracalitaḥ | Samghatasutra (bsu045_u.htm.txt) 7829289 (5.960): niṣaṇṇo dharman deśayati / atha khalvayaṃ trisāhasramahāsāhasro lokadhātuḥ / ṣaḍvikāraṃ prakampitaḥ // | Samghatasutra (bsu045_u.htm.txt) 7833990 (5.960): devanikāyāstaṃ śabdaṃ śṛṇvanti / trisāhasramahāsāhasraśca lokadhātuḥ / ṣaḍvikāraṃ prakampitaḥ caturaśītiśca nāgarājasahasrāṇi mahāsamudre | Samghatasutra (bsu045_u.htm.txt) 7835681 (5.960): mahāsattvametadavocat - paśyasi tvaṃ bhaiṣajyasena trisāhasramahāsāhasro / lokadhātuḥ ṣaḍvikāraṃ prakaṃpitaḥ āha / paśyāmi bhagavaṃ paśyāmi sugata / | Samghatasutra (alternative version). (samghscu.htm.txt) 17094772 (5.960): niṣaṇṇo dharman deśayati. 9. atha khalv ayaṃ trisāhasramahāsāhasro / lokadhātuḥ ṣaḍvikāraṃ prakampitaḥ. | Samghatasutra (alternative version). (samghscu.htm.txt) 17099262 (5.960): trisāhasramahāsāhasraś ca lokadhātuḥ ṣaḍvikāraṃ prakampitaḥ; 5. | |
Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1642148 (0.0): trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittaṃ kampate | Lalitavistara (bsu022_u.htm.txt) 9839853 (5.960): ṣaḍvikāramaṣṭādaśamahānimittamabhūt / akampat prākampat saṃprākampat / | Lalitavistara (bsu022_u.htm.txt) 9888393 (5.960): andhakārā iti pūrvavat / ṣaḍvikāraṃ ca daśasu dikṣu sarvalokadhātavo / 'kampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat | Lalitavistara (bsu022_u.htm.txt) 9897976 (5.960): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt / akampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat | bauddha_aai_xvi.r.o.combined 14530732 (5.960): iyaṃ mahā pṛthivī tasyāṃ velāyāṃ ṣaḍ vikāram aṣṭādaśa mahā / nimittam akampat prākampat samprākampat acalat prācalat | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4039419 (0.028): velāyāṃ ṣaḍvikāramaṣṭādaśamahānimittamakampat, prākampat, saṃprākampat, | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712092 (0.032): saṃprākampata acalat prācalat saṃprācalat avedhat prāvedhat saṃprāvedhat | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052172 (0.032): lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata, acalat prācalat / saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, | Larger Prajnaparamita (pplg1__u.htm.txt) 27748919 (0.041): avedhat* prāvedhat* saṃprāvedhat* acalat prācalat saṃprācalat* akṣubhyat | ||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9839859 (0.0): ṣaḍvikāramaṣṭādaśamahānimittamabhūt / akampat prākampat saṃprākampat / / avedhat prāvedhat saṃprāvedhat / acalat prācalat saṃprācalat / akṣubhyat | Lalitavistara (bsu022_u.htm.txt) 9888399 (0.0): 'kampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat | Lalitavistara (bsu022_u.htm.txt) 9897982 (0.0): akampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat | Larger Prajnaparamita (pplg1__u.htm.txt) 27748924 (0.0): lokadhātuḥ (LPG 3v) ṣaḍvikāram akaṃpata prākaṃpata saṃprākaṃpata | / avedhat* prāvedhat* saṃprāvedhat* acalat prācalat saṃprācalat* akṣubhyat | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4039418 (5.960): velāyāṃ ṣaḍvikāramaṣṭādaśamahānimittamakampat, prākampat, saṃprākampat, / acalat prācalat saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712091 (5.960): saṃprākampata acalat prācalat saṃprācalat avedhat prāvedhat saṃprāvedhat | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052171 (5.960): lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata, acalat prācalat / saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4039425 (0.014): acalat prācalat saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712098 (0.019): saṃprākampata acalat prācalat saṃprācalat avedhat prāvedhat saṃprāvedhat / araṇat prāraṇat saṃprāraṇat akṣubhyat prākṣubhyat saṃprākṣubhyat agarjat | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052178 (0.019): lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata, acalat prācalat / saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, | |||||||||||
Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4039429 (0.0): acalat prācalat saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat / prāraṇat saṃprāraṇat, akṣubhyat prākṣubhyat saṃprākṣubhyat, agarjat | Lalitavistara (bsu022_u.htm.txt) 9839864 (0.0): avedhat prāvedhat saṃprāvedhat / acalat prācalat saṃprācalat / akṣubhyat / prākṣubhyat saṃprākṣubhyat / araṇat prāraṇat saṃprāraṇat / agarjat | Lalitavistara (bsu022_u.htm.txt) 9888405 (0.0): prācalat saṃprācalat / akṣubhyat prākṣubhyat saṃprākṣubhyat / araṇat | Lalitavistara (bsu022_u.htm.txt) 9897987 (0.0): prācalat saṃprācalat / akṣubhyat prākṣubhyat saṃprākṣubhyat / araṇat / prāraṇat saṃprāraṇat / agarjat prāgarjat saṃprāgarjat / ante 'vanamati | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712102 (0.0): saṃprākampata acalat prācalat saṃprācalat avedhat prāvedhat saṃprāvedhat / araṇat prāraṇat saṃprāraṇat akṣubhyat prākṣubhyat saṃprākṣubhyat agarjat | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052182 (0.0): saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, / akṣubhyat prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat, ante | Larger Prajnaparamita (pplg1__u.htm.txt) 27748930 (0.007): prākṣubhyat saṃprākṣubhyat* agarjat prāgarjat saṃprāgarjat* araṇat | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 22984644 (0.007): acarat prācarat saṃprācarat, akṣubhyat (ŚsP II 2 112) prākṣubhyat / saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat, araṇat prāraṇat | |||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9888405 (0.053): prāraṇat saṃprāraṇat / agarjat prāgarjat saṃprāgarjat / sarvabuddhāśca | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712102 (0.057): araṇat prāraṇat saṃprāraṇat akṣubhyat prākṣubhyat saṃprākṣubhyat agarjat / prāgarjat saṃprāgarjat ante unnamati madhye avanamati, madhye unnamati | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052182 (0.057): akṣubhyat prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat, ante | ||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9839926 (0.0): nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma / na / ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā | Lalitavistara (bsu022_u.htm.txt) 9898049 (0.0): aprativarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma / / na ca kasyacitsattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā | Lalitavistara (bsu022_u.htm.txt) 9898039 (0.023): dakṣiṇasyāṃ diśyunnamati sma / tasmiṃśca samaye harṣaṇīyāstoṣaṇīyāḥ / premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā | Lalitavistara (bsu022_u.htm.txt) 9839918 (0.023): harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā | Bhrgu-Samhita (bhrgus_u.htm.txt) 12761192 (0.054): pravakṣyāmi gavāṃlokā yādṛśāyatra saṃsthitāḥ / / manojñā ramaṇīyāśca sarvakāmaduhāssadā // BhS_35.203 // | ||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9839934 (0.024): nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma / na / ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā | Lalitavistara (bsu022_u.htm.txt) 9898057 (0.024): na ca kasyacitsattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā | |||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9839953 (0.0): brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma / / sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052226 (0.023): śūnyā abhūvan, sarvākṣaṇāś cāstamitā abhūvan, ye ca sattvās tābhyo / narakatiryagyoniyamalokagatibhyaś cyutās te sarve tenaiva prītiprāmodhyena | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19035158 (0.033): varṣatasahasraṃ pañcabhiḥ kāmaguṇaiḥ kriḍāpayitvā aparimuktā eva te sattvā / bhavanti narakatiryagyoniyamalokapretaviṣayeṣu punarapi | Karunapundarikasutra (bsu018_u.htm.txt) 7637620 (0.035): cittaklamatā na kāyaklamatā na narakatiryagyoniyamalokaśabdaḥ, | Saddharmapundarikasutra (bsu036_u.htm.txt) 6591831 (0.036): dvāraṃ pithitaṃ bhaviṣyati ḥ narakatiryagyoniyamalokopapattiṣu na | Karunapundarikasutra (bsu018_u.htm.txt) 7655190 (0.037): pādatale 'vanamedutkṣipte pādatale punarunnamet / na cātra / narakatiryagyoniyamalokapretaviṣayāṃ (KpSū 166) prajñāyeyuḥ / na ca tatra | Lalitavistara (bsu022_u.htm.txt) 9898072 (0.045): śakrabrahmalokapālānāṃ tasmin kṣaṇe prabhāḥ prajñāyante sma / / sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1655604 (0.047): buddhaksetre sattvānāṃ gatisaṃbhedo na bhaviṣyati na prajñāsyate, / narakatiryagyoniyamalokadevamanuṣyā anyatra sarvasattvā ekakarmāṇo | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25722471 (0.049): narakatiryakpretayamalokopapannā bhaveyuḥ / atha gṛhī bodhisattvas tān | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889555 (0.051): 00815 śūnyā abhūvan/ sarvākṣaṇāś cāstamitā abhūvan/ ye ca sattvās tābhyo / 00816 nirayatiryagyoniyamalokagatibhyaś cyūtās te sarvae tenaiva | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712146 (0.051): sarvākṣaṇāś cāstamitā abhūvan ye ca sattvās tābhyo / nirayatiryagyoniyamalokagatibhyaś cyūtās te sarvae tenaiva prītiprāmodyena | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712241 (0.051): yamalokāḥ samucchinnāḥ śūnyā abhūvan sarvākṣaṇāś cāstamitā abhūvan ye ca / sattvās tābhyo nirayatiryagyoniyamalokagatibhyaś cyutās te sarve | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052318 (0.051): yamalokāḥ samucchinnāḥ śūnyā abhūvan, sarvākṣaṇāś cāstamitā abhūvan, ye ca / sattvās tābhyo nirayatiryagyoniyamalokagatibhyaś cyutās te sarve | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9085879 (0.052): paramasukhapradāyakaḥ sarvanarakatiryagyoniyamalokaduḥkhasaṃśodhakaḥ | Buddhabaladhanapratiharyavikurvananirdesanama Mahayanasutram (bsu008_u.htm.txt) 28586923 (0.053): (BuBal 183) nānālokadhātuvyavasthitā api mokṣayanti / sarvanarakatiryagyoniyamalokākṣaṇadurgativinipātebhyaḥ sarvaduḥkhebhyaḥ | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9092555 (0.054): 'dhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran / / sarvanarakatiryagyoniyamalokaduḥkhāni cātyantena samucchinnāni bhaveyuriti | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15252960 (0.054): puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiḥ. na cāsya / narakatiryagyoniyamalokagatiḥ pratikāṅkṣitavyā, na śrāvakabhūmir na | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17245789 (0.055): pañcagatikasya saṃsārasya saṃbhedaḥ? kuto vā / narakatiryagyoniyamalokadevamanuṣyāṇāṃ vyavasthā? kuto vā prabhāvanā | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9087513 (0.056): bhagavatāmacintyā mahatī vipulā vistīrṇā pūjā kṛtā bhaviṣyati / adya mama / narakagatitiryagyoniyamalokaduḥkhānyantaśaḥ samucchinnāni bhaviṣyanti / | Buddhabaladhanapratiharyavikurvananirdesanama Mahayanasutram (bsu008_u.htm.txt) 28586590 (0.057): mokṣayanti / (BuBal 181) sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo | |
Lalitavistara (bsu022_u.htm.txt) 9839961 (0.036): sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā / abhūvan sarvasukhasamarpitāḥ / na ca kasyacit sattvasya rāgo bādhate sma, | Lalitavistara (bsu022_u.htm.txt) 9898085 (0.036): sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā / abhuvan sarvasukhasamarpitāḥ / na ca kasyacitsattvasya rāgo bādhate sma, | |||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9839974 (0.0): dveṣo vā moho vā, īrṣyā vā mātsaryaṃ vā, māno vā mrakṣo vā, mado vā krodho | Lalitavistara (bsu022_u.htm.txt) 9898099 (0.0): abhuvan sarvasukhasamarpitāḥ / na ca kasyacitsattvasya rāgo bādhate sma, / dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6937063 (0.053): 16515 mrakṣaḥ pradāśo vihiṃsā īrṣyā mātsaryaṃ māno mithyāmānaḥ// [ima | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 758916 (0.053): krodhopanāhau mrakṣaḥ pradāśo vihiṃsā īrṣyā mātsaryaṃ māno mithyāmānaḥ ima | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15096892 (0.053): karmapathāḥ, krodhopanāhau mrakṣaḥ pradāśo vihiṃsā īrṣyā mātsaryaṃ māno | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25254527 (0.056): krodha, upanāho, mrakṣaḥ, pradāso, vihiṃserṣyā, mātsaryaṃ, māna iti. | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22391418 (0.058): mithyādṛṣṭi krodha upanāhaḥ mrakṣaḥ pradāśaḥ īrṣyāḥ mātsaryaṃ śāṭhyaṃ mado | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11216423 (0.058): 69. catuviṃśatirupakleśāḥ / tadyathā krodhaḥ, upanāhaḥ, mrakṣaḥ, / pradāśaḥ, īrṣyāḥ, mātsaryam, śāṭhyam, māyā, madaḥ, vihiṃsā, hrīḥ, | Vasubandhu: Pancaskandhaprakarana (bsa065_u.htm.txt) 2470818 (0.061): avihiṃsā rāga pratighaḥ mānaḥ avidyā dṛṣṭiḥ vicikitsā krodha upanāhaḥ / mrakṣaḥ pradāśaḥ īrṣyā mātsaryarm māyā śāṭhyam madaḥ ahiṃsā āhrikyam | ||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9839975 (0.028): dveṣo vā moho vā, īrṣyā vā mātsaryaṃ vā, māno vā mrakṣo vā, mado vā krodho / vā, vyāpādo vā paridāho vā / sarvasattvāstasmin kṣaṇe maitracittā | Lalitavistara (bsu022_u.htm.txt) 9898100 (0.028): dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā / vyāpādo vā paridāho vā / sarvasattvāstasmin kṣaṇe maitracittāḥ hitacittāḥ | Gandavyuhasutra (bsu016_u.htm.txt) 28628603 (0.049): praṇemuḥ / ye ca tiryagyonigatāḥ sattvāḥ, te 'pi sarve anyonyamaitracittā / hitacittā yena rājā mahāprabhastenābhipraṇatāḥ / yāni ca parvataśikharāṇi | Manjusrimulakalpa (bsu041_u.htm.txt) 11407326 (0.054): maitracittā hitacittā sarvasattvā samāśvastāśca bhavanti / dṛṣṭvā taṃ | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8360738 (0.056): nāmadheyaṃ śrutaṃ bhaviṣyati, teṣāṃ na śakyaṃ kenāntarāyaṃ kartum | sarve / ca te parasparaṃ maitracittā hitacittā avyāpannacittāś ca viharanti | Lalitavistara (bsu022_u.htm.txt) 9877488 (0.062): cyavate sma, nopapadyate sma / sarvasattvāśca tasmin samaye maitracittā / hitacittāḥ parasparaṃ mātāpitṛsaṃjñino 'bhūvan // | |||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9839982 (0.061): vā, vyāpādo vā paridāho vā / sarvasattvāstasmin kṣaṇe maitracittā / hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan / aghaṭṭitāni ca | Lalitavistara (bsu022_u.htm.txt) 9877492 (0.061): cyavate sma, nopapadyate sma / sarvasattvāśca tasmin samaye maitracittā / hitacittāḥ parasparaṃ mātāpitṛsaṃjñino 'bhūvan // | Lalitavistara (bsu022_u.htm.txt) 9898110 (0.063): vyāpādo vā paridāho vā / sarvasattvāstasmin kṣaṇe maitracittāḥ hitacittāḥ / parasparaṃ mātāpitṛsaṃjñino 'bhūvan / tataśca prabhāvyūhādimā gāthā | ||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9898691 (0.009): atha khalu bhikṣavaḥ sahacittotpādadharmacakrapravartī nāma bodhisattvo / mahāsattvastasyāṃ velāyāṃ cakraṃ sarvaratnapratyuptaṃ | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15043258 (0.014): anyatarānyataraiḥ pariṣkārair, yena na kopiṣyatha [f. 294b] na / vyāpatsyadhve, tatra bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā tān | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9820440 (0.014): evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na punaḥ suhbūte / bodhisattvo mahāsattvo 'saṃcintyatam ātmabhāvaṃ parigṛhṇāti, (PSP_6 8:132) | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9091357 (0.015): / ruciraketurnāma bodhisattvaḥ / suvarṇaprabhāsottamo nāma bodhisattvaḥ / / suvarṇagandho nāma bodhisattvaḥ / sadāprarudito nāma bodhisattvaḥ / | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 721725 (0.016): bodhisattvo mahāsattvo branmacārī bhavati na saṃyojanīyair dharmaiḥ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17260974 (0.016): sthitenehaivābhisaṃkṣepe śikṣitavyam, ihaiva punar abhisaṃkṣepe śikṣimāṇo / bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣepavistaraṃ jñāsyati. | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693888 (0.023): atha ratnavairocano nāma bodhisattvo mahāsattvas taṃ mahānimittaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6899209 (0.025): 03603 atha yaḥ prathamacittotpādam upādāya bodhisattvo mahāsattvo / branmacārī / 03604 bhavati/ na saṃyojanīyair dharmaiḥ saṃprayujyate/ tasyaivaṃ bhavati | Lalitavistara (bsu022_u.htm.txt) 9841173 (0.027): śuddhodanena manuṣyātikrāntaṃ divyāsaṃprāptaṃ gṛhataraṃ / pratisaṃskāritamabhūt / tatra bodhisattvo mahāsattvo mahāvyūhasya | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2913976 (0.029): / punaraparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma / bhāvīkaroti, na ca nimittamabhāvīkaroti / | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4041176 (0.032): nimittāni? kathaṃ vā bhagavan vayaṃ jānīyāma ayamavinivartanīyo / bodhisattvo mahāsattva iti? bhagavānāha yā ca subhūte pṛthagjanabhūmiḥ, | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6937694 (0.035): 16905 kāraṇena bhagavan {bodhisattvo} mahāsattva ity ucyate/ bhagavān āha/ / iha subhūte mahataḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6899457 (0.036): 03720 paśyati/ evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam api na / samanupaśyati/ / 03801 tat kasya hetoḥ/ tathā hi bodhisattvo mahāsattvo | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589048 (0.036): atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ / sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17242920 (0.037): punar aparam ānanda bodhisattvo mahāsattvaḥ kalahayitvā bhaṇḍitvā / vigrahayitvā vivaditvā ākroṣitvā paribhāṣitvā pratideśayati: mānuśayaṃ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23097076 (0.038): punar ānanda bodhisattvo mahāsattvaḥ kalahitvā vivadya ākruśya paribhāṣya | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15262321 (0.038): sacet punar bodhisattvo mahāsattvaḥ prañāpāramitāyāṃ caran nimittayogena | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4053918 (0.038): ulkāpātān diśi diśyutsṛjanti, digdāhānupadarśayanti apyeva nāma ayaṃ / bodhisattvo mahāsattvo 'valīyeta vā romaharṣo vā asya bhavet, | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4067634 (0.039): evameva ca prajñāpāramitāṃ satkuryāma gurukuryāma, yathāyaṃ dharmodgato / bodhisattvo mahāsattvaḥ satkaroti gurukaroti / bahujanasya ca | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23100401 (0.042): nopalabhyante yāṃ parinirvāpayeyuḥ. evaṃ cāran bodhisattvo mahāsattvaḥ / saṃprasthito bhavaty anuttarasyai samyaksaṃbodhaye sarvasattvān vineṣyāmi | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10693896 (0.0): prātihāryaṃ dṛṣṭvā sahasā sthāyaikāṃśam uttarāsaṅgaṃ kṛtvā | Manjusrimulakalpa (bsu041_u.htm.txt) 11367489 (0.016): mahāsattvaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11375751 (0.016): atha mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11379851 (0.016): evamukte bhagavān mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ / kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena | Manjusrimulakalpa (bsu041_u.htm.txt) 11435230 (0.016): 'bhūt / sanniṣaṇṇaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11454938 (0.016): atha khalu mañjuśrīḥ kumārabhūto bodhisattvotthāyāsanādekāṃśamuttarāsaṅgaṃ / kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, kṛtakaratalāñjalipuṭo | Manjusrimulakalpa (bsu041_u.htm.txt) 11456434 (0.016): utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16524364 (0.016): atha khalv āyuṣmān ānanda utthāyāsanād ekāṃśam / uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4059593 (0.016): atha khalvāyuṣmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ / jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayya | Avadanasataka (avsata_u.htm.txt) 5658971 (0.016): uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8359529 (0.016): dharmarājaputro buddhānubhāvenotthāyāsanād ekaṃsam uttarāsaṅgaṃ kṛtvā / dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ | Divyavadana (divyav_u.htm.txt) 21524320 (0.016): 011.029. athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ / kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān | Divyavadana (divyav_u.htm.txt) 21544497 (0.016): 075.001. <74>upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ / pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenānñjaliṃ praṇamya | Divyavadana (divyav_u.htm.txt) 21552236 (0.016): 098.026. atha lūhasudatto gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā / dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ | Divyavadana (divyav_u.htm.txt) 21552445 (0.016): prāṇinām? atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ / kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena | Divyavadana (divyav_u.htm.txt) 21552598 (0.016): prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ / jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya | Lalitavistara (bsu022_u.htm.txt) 9895841 (0.016): tathāgatasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ / jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena tathāgatastenāñjaliṃ praṇamya | Mahasahasrapramardani (mspram_u.htm.txt) 24938854 (0.016): atha vaiśramaṇo mahārājo 'bhyudgamyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā / dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ | Mahasahasrapramardani (mspram_u.htm.txt) 24939170 (0.016): atha virūḍhako mahārājo 'bhyudgamyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā / dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ | Mahasahasrapramardani (mspram_u.htm.txt) 24939275 (0.016): atha virūpākṣo mahārājo 'bhyudgamyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā / dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ | |
Amoghapasahrdaya nama mahayanasutram (bsu002_u.htm.txt) 23141906 (0.0): samuttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena / bhagavān tenāñjaliṃ kṛtvā praṇamya prahasitavadano bhūtvā | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23102122 (0.0): jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamayya | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23102236 (0.0): jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇamayya | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4046846 (0.0): utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ / pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4059595 (0.0): jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayya | Avadanasataka (avsata_u.htm.txt) 5658979 (0.0): uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena / bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat*: iha bhagavan | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8359534 (0.0): dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8361555 (0.0): uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena / bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat - bhaviṣyanti | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25250250 (0.0): uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena / bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: sacen me bhagavān | Divyavadana (divyav_u.htm.txt) 21552241 (0.0): dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ / praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu/ | Divyavadana (divyav_u.htm.txt) 21552452 (0.0): kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena / bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25721238 (0.0): dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ / praṇamya gāthābhir bhagavatam abhyaṣṭāvīt / | Karandavyuha (bsu019_u.htm.txt) 7098768 (0.0): mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ / pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya | Karandavyuha (bsu019_u.htm.txt) 7100103 (0.0): utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ / pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - | Lalitavistara (bsu022_u.htm.txt) 9845806 (0.0): dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ | Mahasahasrapramardani (mspram_u.htm.txt) 24938858 (0.0): dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11367494 (0.0): mahāsattvaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ / pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃ, tenāñjaliṃ pragṛhya, | Manjusrimulakalpa (bsu041_u.htm.txt) 11379854 (0.0): kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena / bhagavāṃstenāñjaliṃ praṇamya, triḥ pradakṣiṇīkṛtya, | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910090 (0.0): 09109 d ekāṃs anuttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛthivyāṃ / pratiṣṭhāpya yena / 09110 bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat/ ko bhagavan | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6911226 (0.0): 09709 m uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya / yena bhagavāṃ | |
Karandavyuha (bsu019_u.htm.txt) 7098775 (0.0): bhagavantametadavocat - paramāścaryādbhutaprāpto 'haṃ bhagavan / kuta ime | Karandavyuha (bsu019_u.htm.txt) 7101139 (0.0): atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat - / paramāścaryādbhutaprāpto 'haṃ bhagavan / na ca me kadācidasmābhirīdṛśo | Karandavyuha (bsu019_u.htm.txt) 7107852 (0.0): atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - / paramāścaryādbhutaprāpto 'haṃ bhagavan / bhagavānāha - kiṃ kāraṇaṃ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693917 (0.0): praṇamya bhagavantam etad avocat / paramāścaryābhūt tatprāpto 'haṃ / bhagavan kuta ime raśmaya āgatāḥ? kasyaiṣa viṣayaprabhāvaḥ? ko 'tra | Karandavyuha (bsu019_u.htm.txt) 7103969 (0.064): kuto bhagavan raśmaya āgacchanti? bhagavānāha - eṣa kulaputra | ||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6586556 (0.019): kaḥ khalvatra heturbhaviṣyati, kaḥ pratyaya iti? atha khalu bhagavāṃsteṣāṃ | Samadhirajasutra (bsu034_u.htm.txt) 28047932 (0.031): niṣadya bhagavantametadavocat ko nu bhagavan hetuḥ kaḥ pratyayo yadiha | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12474793 (0.037): pravṛṣṭām / ko nvatra bhagavan hetuḥ kaḥ pratyayaḥ / bhagavānāha / nāyaṃ | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5182244 (0.037): mahāścaryādbhutādṛṣṭāśrutapūrvaṃ varṣaṃ pravṛṣṭam / ko nv atra bhagavan / hetuḥ / kaḥ pratyayaḥ / bhagavān āha / nānayoḥ kulaputrayor anubhāvaḥ / | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4022188 (0.039): evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ / kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693923 (0.052): bhagavan kuta ime raśmaya āgatāḥ? kasyaiṣa viṣayaprabhāvaḥ? ko 'tra | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2888090 (0.055): bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetadabhavat ko nu khalvatra / hetuḥ, ka ḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ | Dasabhumikasutram (bsu014_u.htm.txt) 854330 (0.058): ca / tasyā etadabhavat ko nu khalvatra hetuḥ kaśca pratyayaḥ, / yadvajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ | Bhiksunivinaya (bhivin_u.htm.txt) 27839708 (0.060): śāriputrasya sthavirasya yāvat ko nu khalu bhagavan hetuḥ kaḥ pratyayo | ||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636525 (0.0): sādhu bhagavan niti ratnavairocano bhagavataḥ pratyaśroṣīt / bhagavān / ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat /" | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586557 (0.0): tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvam, kaḥ punarvādaḥ śrāvakāṇām? / kaḥ khalvatra heturbhaviṣyati, kaḥ pratyaya iti? atha khalu bhagavāṃsteṣāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636944 (0.035): bhagavān padmottarastathāgato (KpSū 11) mahāprātihāryāṇi kṛtavān? / / evamukte | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2888090 (0.036): bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetadabhavat ko nu khalvatra / hetuḥ, ka ḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6616999 (0.044): dharmaparyāye pratiṣṭhāpanārthaṃ punarapi bhagavān samantabhadraṃ / bodhisattvaṃ mahāsattvametadavocat caturbhiḥ kulaputra dharmaiḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7637708 (0.045): atha khalu ratnavairocano bodhisattvo bhagavantametadavocat kiyanmahatī" | Saddharmapundarikasutra (bsu036_u.htm.txt) 6616957 (0.049): mahāsattvānāṃ vistareṇa | evamukte bhagavān samantabhadraṃ bodhisattvaṃ / mahāsattvametadavocat uddhaṭitajñā hi kulaputra ete bodhisattvā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4067317 (0.050): sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat na tvaṃ kulaputra | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4067707 (0.053): bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ mahāsattvametadavocat / ihāhaṃ kulaputra prajñāpāramitāṃ gaveṣamāṇo 'raṇyagato nirghoṣamaśrauṣam | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693923 (0.061): bhagavan kuta ime raśmaya āgatāḥ? kasyaiṣa viṣayaprabhāvaḥ? ko 'tra / hetupratyayo bhaviṣyati? / bhagavān āha / asti kulaputra pūrvadakṣiṇasyāṃ diśi, ito | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4065564 (0.062): sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat kiṃ tvaṃ kulaputra | Saddharmapundarikasutra (bsu036_u.htm.txt) 6611814 (0.062): samyaksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavocat na / tvayā kulaputra tasyāṃ sahāyāṃ lokadhātau gatvā hīnasaṃjñotpādayitavyā | | Karunapundarikasutra (bsu018_u.htm.txt) 7637251 (0.063): atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19031522 (0.063): daśadiśamavalokya valgumaṇojñasvareṇāryāvalokiteśvaraṃ bodhisattvaṃ / mahāsattvametadavocat / asti kulaputra | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15054265 (0.064): evam ukte jayendras tathāgato jayadattaṃ bodhisattvaṃ mahāsattvam etad / avocat: asti kulaputreto dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4068913 (0.064): atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ / mahāsattvametadavocat kaḥ punaḥ kulaputra atra hetuḥ, kaḥ pratyayo 'sya | |||||
Saddharmalankavatarasutra (bsu021_u.htm.txt) 2896917 (5.960): tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / / sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2900763 (5.960): bhagavānāha tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2903024 (5.960): sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2904462 (5.960): sarvatārkikatīrthakarāṇām / bhagavānāha tena hi mahāmate śṛṇu, sādhu ca / suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2904714 (5.960): manuṣyāṇāṃ ca / tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2906043 (5.960): sādhu mahāmate / tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2907354 (5.960): mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2909823 (5.960): tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2913727 (5.960): syāditi / bhagavānāha tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca / manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2915001 (5.960): sarvadharmāḥ kṣaṇikāḥ? bhagavānāha tena hi mahāmate śṛṇu, sādhu ca / suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2916182 (5.960): hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12550232 (5.960): prajñāpāramitāṃ paripṛcchasi / tena hi tvaṃ suvikrāntavikrāmin śṛṇu, sādhu / ca suṣṭhu ca manasikuru, bhāṣiṣye 'haṃ te / sādhu bhagavanniti | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12473407 (0.012): śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te yanmayādhigatam / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6602157 (0.020): śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye 'haṃ te || / tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye | Gandavyuhasutra (bsu016_u.htm.txt) 28681863 (0.021): ayaṃ praśnodāhāraḥ / tena hi kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi | Svalpaksara prajnaparamita (bsu050_u.htm.txt) 24444375 (0.021): tena hi tvaṃ kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4065564 (0.021): sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat kiṃ tvaṃ kulaputra | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15242121 (0.023): kuladuhitā vā pratilabhate dṛṣṭa eva dharme tān śṛṇu sādhu ca suṣṭhu ca / manasikuru bhāṣiṣye 'haṃ te. evaṃ bhagavann iti śakro devānām indro | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15271448 (0.023): subhūte saṅgakoṭīḥ sūkṣmatarā nirdekṣyāmi tāḥ śṛṇu sādhu ca suṣṭhu ca / manasikuru bhāṣiṣye 'haṃ te. evaṃ bhagavann ity āyuṣmān subhūtir | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1649663 (0.023): tāni liṅgāni tāni nimittāni deśayiṣyāmi, tāni śṛṇu sādhu ca suṣṭhu ca / manasikuru bhāṣiṣye 'ham, evaṃ bhagavann ity āyuṣmāṃ subhūtir bhagavataḥ | |
Karunapundarikasutra (bsu018_u.htm.txt) 7636503 (0.0): atha khalu bhagavān ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15054268 (0.0): evam ukte jayendras tathāgato jayadattaṃ bodhisattvaṃ mahāsattvam etad / avocat: asti kulaputreto dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn | Sarvajnatakaradharani (sjdh_u.htm.txt) 10693932 (0.0): bhagavān āha / asti kulaputra pūrvadakṣiṇasyāṃ diśi, ito | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19031523 (0.0): daśadiśamavalokya valgumaṇojñasvareṇāryāvalokiteśvaraṃ bodhisattvaṃ / mahāsattvametadavocat / asti kulaputra | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6893279 (5.960): ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti / kulaputra / 01701 itaḥ pūrvadakṣiṇasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4065564 (0.006): sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat kiṃ tvaṃ kulaputra | Saddharmapundarikasutra (bsu036_u.htm.txt) 6613404 (0.007): 'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ / mahāsattvametadavocat iha kulaputra yāvanti | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4068915 (0.007): atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ / mahāsattvametadavocat kaḥ punaḥ kulaputra atra hetuḥ, kaḥ pratyayo 'sya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6613139 (0.014): śākyamunistathāgato 'rhan samyaksaṃbuddhaḥ padmaśriyaṃ bodhisattvaṃ / mahāsattvametadavocat eṣa hi kulaputra sarvarūpasaṃdarśano nāma samādhiḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4065866 (0.018): atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ / mahāsattvatadavocat kā punaste kulaputra tato guṇajātirniṣpatsyate | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15056034 (0.019): avocat: asti kulaputra itaḥ pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamān | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4067318 (0.019): sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat na tvaṃ kulaputra | Saddharmapundarikasutra (bsu036_u.htm.txt) 6609857 (0.021): sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvametadavocat idaṃ ca te / kulaputra śāsanamanuparindāmi, (Vaidya 239) imāṃśca bodhisattvān | Saddharmapundarikasutra (bsu036_u.htm.txt) 6614007 (0.023): bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat santi kulaputra | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4069996 (0.023): niṣaṇṇamabhyavakireyam? atha khalu śakro devānāmindraḥ sadāpraruditaṃ / bodhisattvaṃ mahāsattvametadavocat imāni te kulaputra pratigṛhāṇa | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4067708 (0.024): bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ mahāsattvametadavocat / ihāhaṃ kulaputra prajñāpāramitāṃ gaveṣamāṇo 'raṇyagato nirghoṣamaśrauṣam | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4065981 (0.025): atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ / mahāsattvametadavocat āścaryaṃ kulaputra yāvadudārāḥ praṇītāścāmī tvayā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4069162 (0.026): bodhisattvaṃ mahāsattvametadavocat etā vayam api kulaputra tavātmānaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6611815 (0.029): samyaksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavocat na / tvayā kulaputra tasyāṃ sahāyāṃ lokadhātau gatvā hīnasaṃjñotpādayitavyā | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6608929 (0.029): nakṣatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ mahāsattvametadavocat / bhūtapurvaṃ kulaputra atīte 'dhvani gaṅgānadīvālikāsamaiḥ kalpairyadāsīt | | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10693943 (0.0): bhagavān āha / asti kulaputra pūrvadakṣiṇasyāṃ diśi, ito / buddhakṣetrakoṭīśatasahasragaṅgānadīvālukāsamān buddhakṣetrān atikramya | Karunapundarikasutra (bsu018_u.htm.txt) 7667940 (0.018): diśīto buddhakṣetrādekagaṅgānadīvālikāsamān buddhakṣetrānatikramya tatra | Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2583413 (0.040): rajāṃsi māṃsacakṣurgocarāṇi syuḥ | koṭiśatasahasra / gaṃgānadīvālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣuyāvantaḥ | Samghatasutra (bsu045_u.htm.txt) 7837464 (0.041): ūrdhvāyāṃ diśi koṭīśatasahasraṃ gaṃgānadīvālikāsamāni | Karunapundarikasutra (bsu018_u.htm.txt) 7651946 (0.043): dvitīye pūrvadakṣiṇasyāṃ diśi koṭīśatasahasraṃ gaṅgānadīvālikāsamāni | Karunapundarikasutra (bsu018_u.htm.txt) 7651560 (0.043): gaṅgānadīvālikāsaṃkhyeye purimāyāṃ diśi daśagaṅgānadīvālikāsamān / buddhakṣetraparamāṇurajaḥsamāllokadhātūnatikramya tatrānimiṣā nāma | Samghatasutra (bsu045_u.htm.txt) 7824934 (0.046): drakṣyati / adhastāddiśi koṭīśataṃ gaṃgānadībālukāsamān buddhān bhagavataḥ | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12475924 (0.047): ṛddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṅgānadīvālukā[samāni] | Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2587305 (0.049): niyutakoṭiśatasahasragaṃgānadībālukāvadasaṃkhyeyeṣu kalpeṣu | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5183390 (0.049): riddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṃgānadīvālukādhikāni | Samghatasutra (alternative version). (samghscu.htm.txt) 17102730 (0.053): bodhisatvā āgacchanti; 7. ūrdhvāyāṃ diśi / koṭīśatasahasragaṃgānadībālikāsamā bodhisatvā āgacchanti; 8. te cāgatāgatā | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21409431 (0.054): samantādgaṅgānadīvālukopamāni yāvadbuddhakṣetrakoṭīniyutaśatasahasrāṇi | Samghatasutra (bsu045_u.htm.txt) 7837610 (0.054): koṭīniyutaśatasahasragaṃgānadīvālikāsamā bodhisattvā mahāsattvā dṛṣṭāḥ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413884 (0.055): sphuṭamabhūt | tena khalu punaḥ samayena sarvatra / koṭīśatasahasrabuddhakṣetrāṇāṃ ye kecitkālaparvatā vā ratnaparvatā vā | Karunapundarikasutra (bsu018_u.htm.txt) 7648877 (0.055): paścimāyāṃ diśi koṭīśatasahasrabuddhakṣetrāṇāṃ atikramya indrasuvirājitā | Sukhavativyuha, Samksiptamatrka (bsu032_u.htm.txt) 17499215 (0.056): paścime digbhāge ito buddhakṣetraṃ koṭiśatasahasraṃ | THE SMALLER SUKHAVATIVYUHA (sukhvysu.htm.txt) 4687517 (0.056): śāriputra paścime digbhāga ito buddhakṣetraṃ koṭiśatasahasraṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28601710 (0.056): buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, | Gandavyuhasutra (bsu016_u.htm.txt) 28634603 (0.056): daśānabhilāpyabuddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsameṣu | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16525704 (0.056): bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta- / śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṃ | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10693948 (0.016): buddhakṣetrakoṭīśatasahasragaṅgānadīvālukāsamān buddhakṣetrān atikramya / padmā nāma lokadhātu nānāguṇaratnavibhūṣitā | Karunapundarikasutra (bsu018_u.htm.txt) 7679551 (0.059): buddhakṣetrādekonanavatibuddhakṣetrānatikramya tatra sahā nāma / lokadhātustatra śākyamunirnāma tathāgatastiṣṭhati dhriyate yāpayati / sa | |||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9881902 (0.046): sma / tayā caivarūpayā mārasenayā samuditayā samantādaśītiryojanānyāyāmena / vistāreṇa sphuṭamabhūt / yathā caikasya mārasyaivaṃ koṭīśatānāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636822 (0.057): kūṭāgārāḥ ṣaṣṭiyojanānyuccatvena viṃśatiyojanāni vistāreṇa, tebhyaśca | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636829 (0.064): kūṭāgārebhyaścaturdiśaṃ saptaratnamayāstoraṇāstebhyaḥ kūṭāgārebhyaśca | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637296 (0.057): dhyānaiḥ krīḍanti vimuktiprītisukhaṃ pratisaṃvedayanti, tadā rātrīti | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12635552 (0.061): sarve te sukhinaḥ saṃtaḥ saddharmavāṃchino 'bhavan // Rm_25.91{90} // / sugaṃdhinaḥ sukhasparśāḥ śītalā vāyavo vavuḥ / | Karunapundarikasutra (bsu018_u.htm.txt) 7652579 (0.062): caturdiśaṃ sugandhāḥ prītikarāśca mṛdusukhasaṃsparśā vāyavo vāyeyuḥ, ye | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636822 (0.041): kūṭāgārāḥ ṣaṣṭiyojanānyuccatvena viṃśatiyojanāni vistāreṇa, tebhyaśca | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638660 (0.054): gaṇanāsamatikrāntā gaṅgānadīvālikāsamā lokadhātavaḥ udāreṇāvabhāsena / sphuṭā babhūva / naiva tasmin samaye sumerucakravāḍamahācakravāḍaḥ cakṣuṣa | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12479510 (0.054): tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt / | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5187019 (0.057): tathāgatenaitarhi sarvāvatīyaṃ sahālokadhātur udāreṇāvabhāsena sphuṭābhūt | Karunapundarikasutra (bsu018_u.htm.txt) 7638926 (0.062): yenāvabhāsenānantāparyantā buddhakṣetrā udāreṇāvabhāsena sphuṭā, / yenāvabhāsenānantāparyantebhyo buddhakṣetrebhya ime 'nantāparyantā | |||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7655878 (0.064): bodhiprāptasya ca me tatra buddhakṣetre na bhūyaścandrasūryāṇāṃ prabhā / prajñāyeta, anyatra kusumasaṃkocanena; evaṃrūpāṃ cāhaṃ prabhāṃ pramuñceyaṃ | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637287 (0.013): nityāvabhāsitā kulaputra padmā lokadhāturbuddhābhayā / tatra yadā puṣpāḥ / saṃkucanti | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636756 (0.041): ca caturdiśaṃ jāmbunadamayāḥ parvatā, viṃśatiyojanānyuccatvena trīṇi / yojanāni vistāreṇa; teṣu ca parvateṣu anekaśatasahasrāṇi | Karunapundarikasutra (bsu018_u.htm.txt) 7636672 (0.057): aśītiyojanāni dīrghatvena pañcāśadyojanāni vistāreṇa / tābhyaśca | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636679 (0.064): puṣkariṇībhyaḥ samantāccaturdiśaṃ sopānāḥ saptaratnamayāḥ / sāmantakāśca | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7655454 (0.056): lokadhāturbhavet / tatra ca sattvānāṃ saptaratnamayāḥ kūṭāgārā bhaveyuḥ / / teṣu ca kūṭāgāreṣu saptaratnamayāḥ paryaṅkāḥ stritāḥ (KpSū 168) | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21410428 (0.061): skandhāḥ, saptaratnamayā viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni | |||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6578615 (0.024): rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya / | yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena | teṣāṃ ca | Karunapundarikasutra (bsu018_u.htm.txt) 7637815 (0.036): aṣṭaṣaṣṭhiyojanasahasrāṇyudvedhena caturaśītiyojanasahasrāṇi vistāreṇa / | Karunapundarikasutra (bsu018_u.htm.txt) 7678615 (0.045): saṃvardhatu pañcayojanasahasraṃ vistāreṇa / tatra mayā varṣasahasraṃ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412543 (0.046): bodhivṛkṣaḥ | sa daśa yojanaśatānyuccaistvena,aṣṭau / yojanaśatānyabhipralambitaśākhāpatrapalāśaḥ | Divyavadana (divyav_u.htm.txt) 21564722 (0.050): 137.011. devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi / yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa | Karunapundarikasutra (bsu018_u.htm.txt) 7676583 (0.054): pratidinaṃ vardhate, yojanaśatasahasraṃ vistāreṇa saṃvṛttaḥ / yojanasahasramuccatvena / sarvatra mānuṣaśirāḥ prādurbhūtāḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578338 (0.056): teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśad / yojanāni pariṇāhena saptānāṃ ratnānām | tadyathā suvarṇasya rūpyasya | Karandavyuha (bsu019_u.htm.txt) 7109832 (0.060): nāma parvatarājo navanavatiyojanasahasrāṇyucchrayeṇa / caturaśītiyojanasahasrāṇyadhastāt / tasya parvatarājasya vajrāṅkuśasyaikaṃ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531117 (0.062): samyaksaṃbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny / uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7670048 (0.063): caturaśītiryojanasahasrāṇyuccatvena yojanaśatasahasraṃ vistāreṇa / tacca | Lalitavistara (bsu022_u.htm.txt) 9898317 (0.064): citro darśanīyo vipulo vistīrṇaḥ saptayojanaśatānyāyāmo vistāreṇa / | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23106033 (0.064): yojanaṃ vā yāvad yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā. | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17256847 (0.064): yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭī | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17257139 (0.064): samyaksaṃbodhiḥ, sattvānāṃ ca kṛtena yojanaṃ vā yojanaśataṃ vā / yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭīniyutaśatasahasraṃ vā | |||||||
Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412550 (0.060): yojanaśatānyabhipralambitaśākhāpatrapalāśaḥ / pañcayojanaśatamūlārohapariṇāhaḥ sadāpatraḥ sadāpuṣpaḥ sadāphalo nānāvarṇo | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637813 (0.064): aṣṭaṣaṣṭhiyojanasahasrāṇyudvedhena caturaśītiyojanasahasrāṇi vistāreṇa / | ||||||||||||||||||||
Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17256852 (0.048): yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭī / niyutaśatasahasraṃ vā, lokadhātuṃ vā lokadhātuśataṃ vā lokadhātusahasraṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17257144 (0.048): yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭīniyutaśatasahasraṃ vā | Samghatasutra (bsu045_u.htm.txt) 7832735 (0.058): saptayojanasahasrapramāṇaḥ tatra paṃcaviṃśati koṭīsahasrāṇi janakāyasya | Samghatasutra (bsu045_u.htm.txt) 7832764 (0.058): diśyeko vṛkṣaḥ prādurbhūtaḥ saptayojanasahasrapramāṇaḥ tatra paṃcaviṃśati / koṭīsahasrāṇi janakāyasya sannipatitāni / te na jalpanti nālapanti na | Samghatasutra (bsu045_u.htm.txt) 7832850 (0.058): saptayojanasahasrapramāṇaḥ tatra ca paṃcaviṃśati koṭīsahasrāṇi janakāyasya | Samghatasutra (alternative version). (samghscu.htm.txt) 17098077 (0.058): dakṣiṇasyān diśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; / tatra paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na | Samghatasutra (alternative version). (samghscu.htm.txt) 17098104 (0.058): saptayojanasahasrapramāṇaḥ; tatra paṃcaviṃśati koṭīsahasrāṇi janakāyasya | Samghatasutra (alternative version). (samghscu.htm.txt) 17098131 (0.058): prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra paṃcaviṃśati koṭīsahasrāṇi | Samghatasutra (alternative version). (samghscu.htm.txt) 17098160 (0.058): ūrdhvāyān diśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra / paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na jalpanti, na | Samghatasutra (alternative version). (samghscu.htm.txt) 17098185 (0.058): adhastāddiśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra ca / paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na jalpanti, | |||||||||||
Gunakarandavyuhasutra (bsu062_u.htm.txt) 24401505 (0.022): kecinmaṇinmayāḥ kecidaśmagarbhamayāstathā / / vaiḍūryāḥ sfāṭikāścāpi saptaratnamayā api // | Samghatasutra (bsu045_u.htm.txt) 7832242 (0.035): vṛkṣebhyaścaturviṃśati pakṣiṇaḥ kurkuṭāḥ prādurbhūtāni / suvarṇacūḍāni / suvarṇatuṇḍāni saptaratnamayāni pakṣmāṇi / atha khalu sa rājā | Samghatasutra (alternative version). (samghscu.htm.txt) 17097605 (0.035): suvarṇacūḍāni, suvarṇatuṇḍāni, saptaratnamayāni pakṣmāṇi. 4. atha khalu sa | Lalitavistara (bsu022_u.htm.txt) 9878966 (0.056): ratnamayā daśayojanaśatasahasrāṇyuccaistvena / kecidbodhivṛkṣāḥ / sarvaratnamayā daśayojanakoṭinayutaśatasahasrāṇyuccaistvena / | Mahavastu-Avadana (mhvastuu.htm.txt) 18685696 (0.061): devabhavanasaṃnibhaṃ saptaratnamayāni vimānāni sarvatrakāni sarvakālikāni | Adbhutadharmaparyaya (adbhutdu.htm.txt) 26404981 (0.063): kuladuhitā vā saptaratnamayaṃ kṛtvā srotāpannebhyaḥ sakṛdāgāmibhyo | Adbhutadharmaparyaya (adbhutdu.htm.txt) 26405355 (0.063): saptaratnamayaṃ kṛtvā srotāpannebhyaḥ sakṛdāgāmibhyo 'nāgāmibhyo | Karunapundarikasutra (bsu018_u.htm.txt) 7652056 (0.064): 140) lokadhātuṣu sarvagaganeṣu saptaratnamayāḥ chatrāḥ prādurbhavantu | |||||||||||||
Mahavastu-Avadana (mhvastuu.htm.txt) 18769282 (0.033): abhūṣī dvādaśa yojanāny āyāmena sapta yojanāni vistāreṇa saptahi | Mahavastu-Avadana (mhvastuu.htm.txt) 18768770 (0.044): devapurā nāma rājadhānī abhūṣi dvādaśa yojanāny āyāmena sapta yojanāni / vistāreṇa saptahi sauvarṇaprākārehi | Mahavastu-Avadana (mhvastuu.htm.txt) 18769125 (0.044): dvādaśa yojanāny āyāmena sapta yojanāni vistāreṇa saptahi suvarṇaprākārehi | Mahavastu-Avadana (mhvastuu.htm.txt) 18769432 (0.044): nāma rājadhānī abhūṣi dvādaśa yojanāni āyāmena sapta yojanāni vistāreṇa | Mahavastu-Avadana (mhvastuu.htm.txt) 18768565 (0.064): tathāgate abhayapurā nāma rājadhānī abhūṣī dvādaśa yojanāni āyāmena sapta / yojanāni vistareṇa dakṣiṇenottareṇa saptahi sauvarṇaprākārehi parikṣiptā | ||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636955 (0.0): paścime yāme padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 793922 (0.0): sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā kiṃ kāraṇaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245291 (0.0): tathāgatasyātmabhāvo 'bhinirvṛttaḥ, sa katarasyāṃ pratipadi śikṣamāṇena / tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1629260 (0.0): tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ gocaro, yatra carato / tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15128845 (0.0): duḥkhāni pratyanubhavati, kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, (PvsP1 2: 164) kiṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090087 (0.003): anutpādo yaḥ paramārthaḥ | yaḥ kaścitsubhūte evaṃ vadet - tathāgatenārhatā / samyaksaṃbuddhena anuttarā samyaksaṃbodhirabhisaṃbuddheti, sa vitathaṃ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113183 (0.005): āha: abhisaṃbuddhā subhūte tathāgatena arhatā samyaksaṃbuddhena anuttarā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245323 (0.011): bhagavān āha: evam etat kauśikaivam etat, prajñāpāramitāyāṃ śikṣamāṇena / tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245309 (0.014): śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyām anuttarā / samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4002810 (0.018): sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena / anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā? evamukte | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4002830 (0.018): prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā / samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā / bhagavānāha | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17264209 (0.019): samyaksaṃbodhir abhisaṃbuddhā, katham idānīṃ bhagavatā tathāgatenārhatā / samyaksaṃbuddhena bodhir abhisaṃbuddhā bhavati? | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6972579 (0.036): tathāgatenārhatā samyak / 26007 saṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā/ kiṃ kāraṇaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6579852 (0.036): tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā / tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7637778 (0.055): tatra jinasūryāstaṃgataḥ yasyānantareṇa padmottarena tathāgatenānuttarā / samyaksaṃbodhirabhisaṃbuddhā?, kiṃ pratyayamapyekatyā buddhavikurvāṇān | ||||||
Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090088 (0.007): anutpādo yaḥ paramārthaḥ | yaḥ kaścitsubhūte evaṃ vadet - tathāgatenārhatā / samyaksaṃbuddhena anuttarā samyaksaṃbodhirabhisaṃbuddheti, sa vitathaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245292 (0.010): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245324 (0.010): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā / ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1629261 (0.011): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, | Karunapundarikasutra (bsu018_u.htm.txt) 7636956 (0.012): paścime yāme padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā / samyaksaṃbodhirabhisaṃbuddhā, rātryāḥ pratyuśakālasamaye | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 793921 (0.012): sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā kiṃ kāraṇaṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15128846 (0.012): duḥkhāni pratyanubhavati, kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, (PvsP1 2: 164) kiṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245310 (0.017): śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyām anuttarā / samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113183 (0.020): na tathāgatena anuttarā samyaksaṃbodhir abhisaṃbuddhā bhavet. bhagavān | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4002810 (0.024): sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena / anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā? evamukte | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4002830 (0.024): prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā / samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā / bhagavānāha | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 23002542 (0.029): tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090945 (0.030): draṣṭavyam | tatkasya hetoḥ? na hi subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā syāt | na khalu punaste subhūte | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1648731 (0.038): paridīpitaṃ yad iyam anuttarā samyaksaṃbodhir abhisaṃbodhavyā, naitat / samyaksaṃbuddhabhāṣitam iti. tasmāt tvaṃ kulaputra pratiprasrambhaya etān | Vajracchedika Prajnaparamita (vchedppu.htm.txt) 27680490 (0.046): bhāṣitasyārtham ājānāmi nāsti sa kaścid dharmo yas tathāgatenānuttarā / samyaksaṃbodhir abhisaṃbuddhā / nāsti sa kaścid dharmo yas tathāgatena | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113174 (0.047): anuttarā samyaksaṃbodhir abhisaṃbuddhā nāpi viparyāse sthitvā tan mā haiva / na tathāgatena anuttarā samyaksaṃbodhir abhisaṃbuddhā bhavet. bhagavān | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050220 (0.048): etad adhivacanaṃ yaḥ kaścit subhūte evaṃ vadet tathāgatenānuttarā / samyaksaṃbodhir abhisaṃbuddheti | / 5. nāsti subhūte sa kaścid dharmo yas tathāgatenānuttarā samyaksaṃbodhir | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4088096 (0.048): bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena / anuttarā samyaksaṃbodhirityabhisaṃbuddhaḥ, nāsti dharmo yastathāgatena | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050647 (0.048): yas tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhaḥ āha | nāsti sa | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090930 (0.049): (Vajr, Vaidya 88) tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā? na khalu punaste subhūte evaṃ | |
Karunapundarikasutra (bsu018_u.htm.txt) 7637188 (0.038): padmāṃ lokadhātuṃ saṃprāptāḥ padmottarasya (KpSū 13) tathāgatasyārhataḥ / samyaksaṃbuddhasya darśanāya vandanāya pūjanāya paryupāsanāya / | Karunapundarikasutra (bsu018_u.htm.txt) 7637084 (0.041): ṛddhibalena padmāṃ lokadhātumanuprāptāḥ padmottarasya tathāgatasyārhataḥ / samyaksaṃbuddhasya pūjanāya vandanāya paryupāsanāya / sa ca kulaputra | Dasabhumikasutram (bsu014_u.htm.txt) 871446 (0.048): mahāśrāvako 'gryaḥ śrutadharāṇām / tadyathāpi nāma bhagavato / vajrapadmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya mahāvijayo nāma | ||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637711 (0.0): snigdhāḥ svakasvakena svareṇa indriyabalabodhyaṅgāni pravyāharanti sma / atha khalu ratnavairocano bodhisattvo bhagavantametadavocat "kiyanmahatī" | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17253976 (0.028): ca buddhakṣetram akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya na / bhūyaḥ paśyanti sma. sa buddhapramukho bhikṣusaṃgho na bhūyaś | Karunapundarikasutra (bsu018_u.htm.txt) 7637252 (0.033): atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23103504 (0.052): (AdSPG I 81) buddhakṣetram akṣobhyasya tathāgatasya arhataḥ / samyaksaṃbuddhasya na bhūyaḥ paśyanti, na bhūyo buddhapramukho | Karunapundarikasutra (bsu018_u.htm.txt) 7639706 (0.064): atha khalu ratnacandravairocano bodhisattvo mahāsattvo / bhagavantametadavocat katamairbhadanta bhagavan dharmaiḥ samanvāgato" | ||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7651962 (0.045): tvaṃ bodhimabhisaṃbhotsyase, (KpSū 139) padmottaraśca nāma tathāgato | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636501 (0.035): atha khalu bhagavān ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat | Karunapundarikasutra (bsu018_u.htm.txt) 7636523 (0.035): sādhu bhagavan niti ratnavairocano bhagavataḥ pratyaśroṣīt / bhagavān / ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat /" | Karunapundarikasutra (bsu018_u.htm.txt) 7637709 (0.058): atha khalu ratnavairocano bodhisattvo bhagavantametadavocat kiyanmahatī" | ||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636907 (0.0): daśayojanānyudvedhena saptayojanāni vistāreṇa / tatrādyarātrau / padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 793922 (0.0): sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā kiṃ kāraṇaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245291 (0.0): tathāgatasyātmabhāvo 'bhinirvṛttaḥ, sa katarasyāṃ pratipadi śikṣamāṇena / tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1629260 (0.0): tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ gocaro, yatra carato / tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15128845 (0.0): duḥkhāni pratyanubhavati, kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, (PvsP1 2: 164) kiṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090087 (0.003): anutpādo yaḥ paramārthaḥ | yaḥ kaścitsubhūte evaṃ vadet - tathāgatenārhatā / samyaksaṃbuddhena anuttarā samyaksaṃbodhirabhisaṃbuddheti, sa vitathaṃ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113183 (0.005): āha: abhisaṃbuddhā subhūte tathāgatena arhatā samyaksaṃbuddhena anuttarā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245323 (0.011): bhagavān āha: evam etat kauśikaivam etat, prajñāpāramitāyāṃ śikṣamāṇena / tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245309 (0.014): śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyām anuttarā / samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4002810 (0.018): sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena / anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā? evamukte | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4002830 (0.018): prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā / samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā / bhagavānāha | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17264209 (0.019): samyaksaṃbodhir abhisaṃbuddhā, katham idānīṃ bhagavatā tathāgatenārhatā / samyaksaṃbuddhena bodhir abhisaṃbuddhā bhavati? | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6972579 (0.036): tathāgatenārhatā samyak / 26007 saṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā/ kiṃ kāraṇaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6579852 (0.036): tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā / tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7637778 (0.055): tatra jinasūryāstaṃgataḥ yasyānantareṇa padmottarena tathāgatenānuttarā / samyaksaṃbodhirabhisaṃbuddhā?, kiṃ pratyayamapyekatyā buddhavikurvāṇān | ||||||
Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1629260 (0.021): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090087 (0.022): anutpādo yaḥ paramārthaḥ | yaḥ kaścitsubhūte evaṃ vadet - tathāgatenārhatā / samyaksaṃbuddhena anuttarā samyaksaṃbodhirabhisaṃbuddheti, sa vitathaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245292 (0.024): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245324 (0.024): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā / ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Karunapundarikasutra (bsu018_u.htm.txt) 7636907 (0.025): padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā / samyaksaṃbodhirabhisaṃbuddhā, tasya buddhāsanapadmasya samantataḥ padmā | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 793921 (0.027): sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā kiṃ kāraṇaṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15128847 (0.027): duḥkhāni pratyanubhavati, kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, (PvsP1 2: 164) kiṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245309 (0.029): śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyām anuttarā / samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6193216 (0.032): tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir / abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhoteyante ca. | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 23002543 (0.037): tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113183 (0.038): na tathāgatena anuttarā samyaksaṃbodhir abhisaṃbuddhā bhavet. bhagavān | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090946 (0.041): draṣṭavyam | tatkasya hetoḥ? na hi subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā syāt | na khalu punaste subhūte | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23114872 (0.042): tathāgatena arhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhim / abhisaṃbudhya na kaścid dharmo upalabdho yo 'rthaṃ vā kuryād anarthaṃ vā. | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15234866 (0.042): tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbudhya | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4088096 (0.043): bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena / anuttarā samyaksaṃbodhirityabhisaṃbuddhaḥ, nāsti dharmo yastathāgatena | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050909 (0.046): na subhūte lakṣaṇasaṃpadā tathāgatenānuttarā samyaksaṃbodhir / abhisaṃbuddhā| yat khalu punaḥ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090932 (0.047): (Vajr, Vaidya 88) tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā? na khalu punaste subhūte evaṃ | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050647 (0.048): yas tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhaḥ āha | nāsti sa | Gandavyuhasutra (bsu016_u.htm.txt) 28672967 (0.048): yena sarvaprathamamanuttarā samyaksaṃbodhirabhisaṃbuddhā / sa khalu punaḥ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15260097 (0.049): samyaksaṃbodhim abhisaṃbudhyeta anabhisaṃbudhyamāne tasmin nānuttarā / samyaksaṃbodhiḥ prajñāyeta na pratyekabuddhabodhir na śrāvakabodhiḥ. | |
Karunapundarikasutra (bsu018_u.htm.txt) 7637150 (0.0): sarvaromakūpebhya ekaikasmād romakūpavivarāt / ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi niścārayitvā daśasu dikṣvekaikasyāṃ diśi | Larger Prajnaparamita (pplg1__u.htm.txt) 27748487 (0.022): ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma : daśabhyaś ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6607166 (0.030): brahmalokamanuprāpnutaḥ | tābhyāṃ ca jihvendriyābhyāṃ bahūni / raśmikoṭīnayutaśatasahasrāṇi niścaranti sma | tāsu ca raśmiṣvekaikasyā | Karunapundarikasutra (bsu018_u.htm.txt) 7643297 (0.032): ṣaṣṭibodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkopaviṣṭāṃ | Lalitavistara (bsu022_u.htm.txt) 9855849 (0.037): triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca | Larger Prajnaparamita (pplg1__u.htm.txt) 27748498 (0.039): pādāṃgulibhyaḥ ṣaṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi niścaranti sma | | Larger Prajnaparamita (pplg1__u.htm.txt) 27748537 (0.039): | daśabhyo hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi | Larger Prajnaparamita (pplg1__u.htm.txt) 27748787 (0.039): anekāni nānāvarṇāni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma | sarvatra | Larger Prajnaparamita (pplg1__u.htm.txt) 27748570 (0.040): bhruvorṇāyā upariṣṭād uṣṇīṣāt* mukhadvārāc ca ṣaṣṭiṣaṣṭī / raśmikoṭīniyutaśatasahasrāṇi niścaraṃti sma | sarvāṇi ca tāni | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889100 (0.040): ṣaṣṭiṣaṣṭīraśmikoṭī / 00603 niyutaśatasahasrāṇi niśceruḥ daśabhyaḥ pādāṅgulibhyaḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889111 (0.040): ṣaṣṭiṣaṣṭīraśmikoṭī / 00604 niyutaśatasahasrāṇi niśceruḥ/ evaṃ ṣaṣṭiṣaṣṭigulphābhyāṃ ṣaṣṭiṣaṣṭir | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889162 (0.040): 00609 cakṣurbhyāṃ madhyādūrṇāyā upariṣṭād uṣṇīṣāt ṣaṣṭiṣaṣṭī / raśmikoṭīniyuta / 00610 śatasahasrāṇi niśceruḥ yai raśmibhir ayaṃ trisāhasramahāsāhasro | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711759 (0.040): dvābhyāṃ cakṣurbhyāṃ madhyādūrṇāyā upariṣṭād uṣṇīṣāt ṣaṣṭiṣaṣṭī / raśmikoṭīniyutaśatasahasrāṇi niśceruḥ yai raśmibhir ayaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889244 (0.048): 00702 romakūpāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ/ yair ayaṃ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711699 (0.048): ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ daśabhyaḥ pādāṅgulibhyaḥ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711710 (0.048): ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ evaṃ ṣaṣṭiṣaṣṭigulphābhyāṃ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 711839 (0.048): ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ yair ayaṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051783 (0.048): ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, daśabhyaḥ pādāṅgulibhyaḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051794 (0.048): ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, evaṃ ṣaṣṭiṣaṣṭir | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15051844 (0.048): ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ. yai raśmibhir ayaṃ | |
Gandavyuhasutra (bsu016_u.htm.txt) 28604476 (0.0): yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi / lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti | Gandavyuhasutra (bsu016_u.htm.txt) 28651201 (0.0): paramāṇurajasi buddhakṣetraparamāṇurajaḥsamān lokadhātūn saṃvartamānān | Gandavyuhasutra (bsu016_u.htm.txt) 28654849 (0.0): ca lokadhātuṣvekaikasmin lokadhātau buddhakṣetraparamāṇurajaḥsamān | Karunapundarikasutra (bsu018_u.htm.txt) 7647464 (0.0): sahasrabuddhakṣetraparamāṇurajaḥsamān lokadhātūn paśyanti / na ca teṣāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26927077 (0.0): pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt | sa | Gandavyuhasutra (bsu016_u.htm.txt) 28659627 (0.014): sā ahaṃ tataścyutvā tasminneva lokadhātau buddhakṣetraparamāṇurajaḥsamān | Gandavyuhasutra (bsu016_u.htm.txt) 28631176 (0.020): daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān lokadhātūn ṣaḍvikāraṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7662282 (0.022): buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ paryupāsitvā ekaikasya | Karunapundarikasutra (bsu018_u.htm.txt) 7679244 (0.022): buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ parinirvṛtān, ye mayā | Gandavyuhasutra (bsu016_u.htm.txt) 28657955 (0.023): praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān | Gandavyuhasutra (bsu016_u.htm.txt) 28658025 (0.023): praticittakṣaṇamekaikasmāllakṣaṇātsarvabuddhakṣetraparamāṇurajaḥsamān | Gandavyuhasutra (bsu016_u.htm.txt) 28671224 (0.023): saṃjñāviśuddhīnāṃ pratilābhādetatpramukhān buddhakṣetraparamāṇurajaḥsamān / sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ sabhāgatanayān | Gandavyuhasutra (bsu016_u.htm.txt) 28715340 (0.023): sarvabuddhakṣetraparamāṇurajaḥsamān prabhāmaṇḍalameghānniścaritvā | Gandavyuhasutra (bsu016_u.htm.txt) 28715408 (0.023): sarvabuddhakṣetraparamāṇurajaḥsamān sarvagandhavṛkṣameghānniścārya | Gandavyuhasutra (bsu016_u.htm.txt) 28715467 (0.023): ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān | Gandavyuhasutra (bsu016_u.htm.txt) 28715652 (0.023): ekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān | Gandavyuhasutra (bsu016_u.htm.txt) 28715687 (0.023): ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān | Gandavyuhasutra (bsu016_u.htm.txt) 28715855 (0.023): sarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvameghānniścaritvā | Gandavyuhasutra (bsu016_u.htm.txt) 28715887 (0.023): sarvabuddhakṣetraparamāṇurajaḥsamān sarvasattvābhiprāyaparipūraṇān | Gandavyuhasutra (bsu016_u.htm.txt) 28716576 (0.023): sarvabuddhakṣetraparamāṇurajaḥsamāṃśca praṇidhānasāgarānavatīrṇaḥ / | |
Karunapundarikasutra (bsu018_u.htm.txt) 7647378 (0.031): sumeruścakṣuṣo 'vabhāsamāgacchati, nānye parvatāḥ na / cakravāḍamahācakravāḍāḥ na lokāntarikā na candrādityau na divyāni vimānāni | Santideva: Siksasamuccaya (sanss14u.htm.txt) 5177478 (0.044): tan mahārāja kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati | / cakravāḍamahācakravāḍāḥ saṃtiṣṭhante dṛḍhāḥ sārâikaghanā vajramayās teṣām | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26966161 (0.044): saṃtiṣṭhate mahāratnamayaṃ | tan mahārāja kakkhaṭatvam utpadyamānaṃ na / kutaścid āgacchati | cakravāḍamahācakravāḍāḥ saṃtiṣṭhante dṛḍhāḥ sārā | Vimalakirtinirdesa (vimkn_u.htm.txt) 9762897 (0.047): himavanmucilindamahāmucilindagandhamādanaratnaparvatā vā / cakravāḍamahācakravāḍāḥ, te 'pi sarve tasminn evaikamahāratnacchatre | |||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637172 (0.004): bodhisattvā mahāsattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā | Karunapundarikasutra (bsu018_u.htm.txt) 7662543 (0.046): syuryadānuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilabdhā bhaveyuḥ, / samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694752 (0.052): samapāṇītalajātā sphuṭā saṃdṛśyante / ye 'pi teṣv avasthitāḥ / samādhidhāraṇīkṣāntipratilabdhā bodhisattvās tathāgatabalena svakasvakeṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7638693 (0.053): dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye / samādhidhāraṇīkṣāntipratilabdhāḥ, te tathāgatabalena svakasvakeṣu | Samadhirajasutra (bsu034_u.htm.txt) 28045043 (0.064): abhūvan anācchedyapratibhānāḥ samādhipratilabdhāḥ asaṅgadhāraṇīpratilabdhā | ||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7662543 (0.046): syuryadānuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilabdhā bhaveyuḥ, / samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694753 (0.052): samapāṇītalajātā sphuṭā saṃdṛśyante / ye 'pi teṣv avasthitāḥ / samādhidhāraṇīkṣāntipratilabdhā bodhisattvās tathāgatabalena svakasvakeṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7638693 (0.053): dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye / samādhidhāraṇīkṣāntipratilabdhāḥ, te tathāgatabalena svakasvakeṣu | Samadhirajasutra (bsu034_u.htm.txt) 28045043 (0.064): abhūvan anācchedyapratibhānāḥ samādhipratilabdhāḥ asaṅgadhāraṇīpratilabdhā | |||||||||||||||||
Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15068356 (0.0): santi śāriputra bodhisattvā mahāsattvā ekajātipratibaddhā ye | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6905500 (0.005): 06214 santi {śāriputra bodhisattvā} mahāsattvā ekajātipratibaddhā ye | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 727902 (0.005): dvitīyatṛtīyaphalapratipannako dṛṣṭiprāptaḥ santi śāriputra bodhisattvā / mahāsattvā ekajātipratibaddhā ye prajñāpāramitāyāṃ caranta upāyakauśalyena | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15068707 (0.010): caturṇām āryasatyānāṃ lābhino na ca tāni pratividhyanti, te punar / bodhisattvā mahāsattvā ekajātipratibaddhā veditavyāḥ. | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 728260 (0.022): āryasatyānāṃ lābhino na ca tāni pratividhyanti te punar bodhisattvā / mahāsattvā ekajātipratibaddhā veditavyāḥ ity akavīcikaḥ santi śāriputra | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15069141 (0.023): nirmāya śreṣṭhāni viśiṣṭāny anuttarāṇi buddhakṣetrāṇi niṣpādayanti, / ekajātipratibaddhāś ca bodhisattvā mahāsattvās tatra tatra | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6906299 (0.035): 06901 niṣpādayanti/ ekajātipratibaddhāś ca {bodhisattvā} mahāsattvās tatra | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 728693 (0.035): buddhakṣetrāṇi (PSP1: 69) niṣpādayanti ekajātipratibaddhāś ca bodhisattvā / mahāsattvās tatra buddhakṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6905861 (0.037): 06511 m āryasatyānāṃ lābhino na ca tāni pratividhyanti/ te punar bodhi / 06512 sattvā mahāsattvā ekajātipratibaddhā veditavyāḥ// [ity akavīcikaḥ//] | Karunapundarikasutra (bsu018_u.htm.txt) 7650857 (0.040): syānnānāgandhairudārodāraistadbuddhakṣetraṃ sphuṭaṃ syāt / sarve / tatraikajātipratibaddhā bodhisattvā utpadyeran, na tatraikasattvaḥ | Gandavyuhasutra (bsu016_u.htm.txt) 28621425 (0.044): ye kecit, kulaputra, pūrvasyāṃ diśi ekasmin lokadhātau ekajātipratibaddhā / bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28621522 (0.045): lokadhātuṣvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya | Gandavyuhasutra (bsu016_u.htm.txt) 28621661 (0.045): lokadhātuṣu ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya | Karunapundarikasutra (bsu018_u.htm.txt) 7639607 (0.045): punarbodhisattvāḥ svakasvakaṃ buddhakṣetraṃ gatāḥ / ye ca tatra / bodhisattvā ekajātipratibaddhāste nirodhasamādhānenaitān daśāntarakalpān | Gandavyuhasutra (bsu016_u.htm.txt) 28621563 (0.049): lokadhātāvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya | ||||||
Mahasahasrapramardani (mspram_u.htm.txt) 24942167 (0.006): hradam ivācchaṃ viprasannam anāvilaṃ dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ / samalaṃkṛtagātram aśītibhiś cānuvyañjanaiḥ saṃkusumitaṃ vicitritaṃ gātraṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7641200 (0.012): dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraḥ / aśītibhiranuvyañjanairvirājitatanuryaṃ dṛṣṭvā te nairayaikāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7646933 (0.020): 'gratastiṣṭhati dvātriṃśadbhirmahāpuruṣalakṣaṇairalaṅkṛtagātraḥ / aśītibhiranuvyañjanaiḥ samalaṅkṛtaśarīraḥ / atha teṣāṃ nairayikānāṃ | Avadanasataka (avsata_u.htm.txt) 5636607 (0.031): mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ | | Karunapundarikasutra (bsu018_u.htm.txt) 7641310 (0.032): pretasya nirmitaṃ buddharūpamagrataḥ sthitaṃ bhavati dvātriṃśatā / mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ aśītyā cānuvyañjanairvirājitagātraṃ; taṃ | Sanghabhedavastu (vinv171u.htm.txt) 13643010 (0.032): dūrād eva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtam, aśītyā / cānuvyañjanair virājitagātraṃ, vyāmaprabhālaṅkṛtaṃ, | Avadanasataka (avsata_u.htm.txt) 5638846 (0.033): mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ | Avadanasataka (avsata_u.htm.txt) 5641218 (0.033): buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā / cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5656473 (0.033): 'sau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ / samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5657686 (0.033): bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā / cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5667507 (0.033): mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ | Avadanasataka (avsata_u.htm.txt) 5668172 (0.033): athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ / samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5669326 (0.033): bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā / {c}ānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5671774 (0.033): te dadṛśur buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ / samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5676312 (0.033): dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair / virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva | Avadanasataka (avsata_u.htm.txt) 5684525 (0.033): | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ / samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5690086 (0.033): rāṣṭrapālo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ / samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | Avadanasataka (avsata_u.htm.txt) 5697328 (0.033): dvātriṃṣatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair / virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9469235 (0.033): dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair / virājitagātraṃ vyomaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ (MSV I 9) | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9478047 (0.033): brāhmaṇo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam / aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ | |
Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910229 (0.047): 09208 guṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān buddhakṣetra / 09209 guṇavyūhān paśyanti yān daśasu daśasu dikṣu teṣāṃ buddhānāṃ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 732552 (0.047): buddhakṣetraguṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān / buddhakṣetraguṇavyūhān paśyanti yān daśasu daśasu dikṣu teṣāṃ buddhānāṃ | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038334 (0.047): na ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073121 (0.047): ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu | Karunapundarikasutra (bsu018_u.htm.txt) 7647365 (0.053): paramāṇurajaḥsameṣu lokadhātuṣu buddhakṣetraguṇavyūhāṃ paśyati / na ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586639 (0.058): anuttarāyāṃ samyaksaṃbodhau, ātmanaśca buddhakṣetraguṇavyūhān śrutvā, | Suvarnavarnavadana (sutra) (suvrnavu.htm.txt) 28750276 (0.060): dṛṣṭvā ca punaḥ paramaprītisaumanasya jāto 'timahatā prasādavegena tāṃ | ||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7669165 (5.960): bodhisattvapraṇidhānacaryā nidarśanārthaṃ, bodhisattvā mahāsattvā / buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo daśabhyo digbhyastatra | Karunapundarikasutra (bsu018_u.htm.txt) 7668130 (0.015): mahākaruṇābodhisattvapraṇidhānacaryānidarśanārthaṃ bodhisattvānāṃ ca / mahāsattvānāṃ buddhakṣetraparamāṇurajaḥsamebhyo digbhyo buddhakṣetrebhyaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7670057 (0.062): puṇḍarīkaṃ daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāllokadhātuṃ varṇena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6600057 (0.062): pratilambho 'bhūt | anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā / bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā avaivartyadharmacakraṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6600106 (0.062): samyaksaṃbodhau | anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā / bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā | Gandavyuhasutra (bsu016_u.htm.txt) 28670332 (0.063): rātridevatāyā buddhakṣetraparamāṇurajaḥsamā bodhisattvasabhāgatāḥ | |||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637188 (0.018): iti te 'pi bodhisattvā mahāsattvāḥ svakasvakabuddhakṣetrābhayā ṛddhibalena / padmāṃ lokadhātuṃ saṃprāptāḥ padmottarasya (KpSū 13) tathāgatasyārhataḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7636919 (0.041): yatra bodhisattvā niṣaṇṇāḥ padmottarasya tathāgatasyārhataḥ / samyaksaṃbuddhasya prātihāryāṇi paśyanti sma /" | Dasabhumikasutram (bsu014_u.htm.txt) 871446 (0.044): vajrapadmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya mahāvijayo nāma | Karandavyuha (bsu019_u.htm.txt) 7110651 (0.064): mayā bhūtapūrvaṃ padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasva | |||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637196 (0.012): padmāṃ lokadhātuṃ saṃprāptāḥ padmottarasya (KpSū 13) tathāgatasyārhataḥ / samyaksaṃbuddhasya darśanāya vandanāya pūjanāya paryupāsanāya / | Ajitasenavyakarana (ajitsvyu.htm.txt) 1373014 (0.019): śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya | Karunapundarikasutra (bsu018_u.htm.txt) 7668226 (0.019): tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya / vandanāya paryupāsanāya / taṃ ca samādhānamukhanirdeśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7669279 (0.019): ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya | Larger Prajnaparamita (pplg1__u.htm.txt) 27749883 (0.019): ahaṃ bhagavaṃs tāṃ sahāl lokadhātum tasya bhagavataḥ śākyamunes / tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya | | Ajitasenavyakarana (bsu006_u.htm.txt) 15278639 (0.023): śākyamunestathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya | Karunapundarikasutra (bsu018_u.htm.txt) 7669487 (0.028): ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya / paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya vandanāya paryupāsanāya, yasya | Gandavyuhasutra (bsu016_u.htm.txt) 28687253 (0.040): 'bhūt bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāya vandanāya / pūjanāya paryupāsanāya / sa yāvadyānasya bhūmistāvadyānena gatvā | Karunapundarikasutra (bsu018_u.htm.txt) 7639256 (0.040): lokadhātumupasaṃkrāntāścandrottamasya tathāgatasyārhataḥ / samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva | Karunapundarikasutra (bsu018_u.htm.txt) 7668420 (0.044): ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ darśanāya / vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya (KpSū 290) vandanāya, | Larger Prajnaparamita (pplg1__u.htm.txt) 27750432 (0.048): ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes / tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya | | Karunapundarikasutra (bsu018_u.htm.txt) 7680913 (0.057): puṣpaiḥ saṃprāptāḥ śākyamunestathāgatasya paripṛcchanāya pūjanāya / vandanāya paryupāsanāya dharmaśravaṇāya ca / | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15234367 (0.061): upasaṃkramiṣyāmīti, (PSP_2 3:9) buddhāṃś ca bhagavato darśanāya vandanāya / pūjanāya paryupāsanāya dharmaśravaṇāya ca śrutvā ca tathatvāya pratipatsye | Karunapundarikasutra (bsu018_u.htm.txt) 7637124 (0.062): sarvāvatī sā parṣat padmottarasya tathāgatasya pūjākarmaṇe udyuktā / atha / kulaputra padmottarastathāgato jihvendriyamṛddhyabhisaṃskāreṇa | |||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637127 (0.0): sarvāvatī sā parṣat padmottarasya tathāgatasya pūjākarmaṇe udyuktā / atha / kulaputra padmottarastathāgato jihvendriyamṛddhyabhisaṃskāreṇa | Karunapundarikasutra (bsu018_u.htm.txt) 7637200 (0.018): atha khalu kulaputra padmottarastathāgato 'rhan samyaksaṃbuddho | |||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6230227 (0.062): tathāvidhaśrotrendriyeṇānubhūyamānairvarṇaurarthādanuprasādiśabdālaṅkāraprayojakaiḥ | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637094 (0.0): samyaksaṃbuddhasya pūjanāya vandanāya paryupāsanāya / sa ca kulaputra / padmottarastathāgato jihvendriyaṃ mukhānnirnāmayitvā sarvāvatīmimāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7637200 (0.011): atha khalu kulaputra padmottarastathāgato 'rhan samyaksaṃbuddho | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26947666 (0.060): narakeṣūpapadyante | ye ye punaḥ saṃtuṣṭā agṛddhā alulopā / rasapratiprasrabdhā jihvendriyasaṃtuṣṭāḥ kiyallūhenāpi bhojanena | ||||||||||||||||||
Dasabhumikasutram (bsu014_u.htm.txt) 868620 (0.062): punaraparaṃ dharmapratisaṃvidā ekanayāvikopaṃ dharmāṇāṃ prajānāti / | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636976 (0.0): brahmalokamātmānamabhinirmāya uṣṇīṣamūrdhnaḥ / ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi pramucyate, raśmibhirūrdhvāyā diśo | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15259639 (0.018): sarvasattvā yāvantaś ca trisāhasramahāsāhasre lohadhātau sarvasattvā yāvad / daśasu dikṣv ekaikasyāṃ diśi gangānadīvālukopameṣu lokadhātuṣu | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16530468 (0.019): tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya / P42 / daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukāsameṣu | Larger Prajnaparamita (pplg1__u.htm.txt) 27748487 (0.022): ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma : daśabhyaś ca | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531564 (0.024): pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṃ gatvānekani / buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16533187 (0.024): buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṃkhyeyāprameyāni | Larger Prajnaparamita (pplg1__u.htm.txt) 27748525 (0.025): mahāpuruṣalakṣaṇāt* saṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi niścaranti sma | Larger Prajnaparamita (pplg1__u.htm.txt) 27753365 (0.025): cakrabhyāṃ raśmikoṭīniyutaśatasahasrāṇi pramuṃcan* sarvākṣaṇāpāyaduḥkhāni | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889111 (0.025): ṣaṣṭiṣaṣṭīraśmikoṭī / 00604 niyutaśatasahasrāṇi niśceruḥ/ evaṃ ṣaṣṭiṣaṣṭigulphābhyāṃ ṣaṣṭiṣaṣṭir | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889244 (0.025): 00702 romakūpāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ/ yair ayaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889381 (0.025): 00715 m akarot/ yato 'nekāni raśmikoṭīniyutaśatasahasrāṇi niśceruḥ/ | Larger Prajnaparamita (pplg1__u.htm.txt) 27748537 (0.025): | daśabhyo hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi | Larger Prajnaparamita (pplg1__u.htm.txt) 27748570 (0.025): bhruvorṇāyā upariṣṭād uṣṇīṣāt* mukhadvārāc ca ṣaṣṭiṣaṣṭī / raśmikoṭīniyutaśatasahasrāṇi niścaraṃti sma | sarvāṇi ca tāni | Lalitavistara (bsu022_u.htm.txt) 9876528 (0.025): iti hi bhikṣavo bodhisattvaḥ prakampyamānaiḥ kṣetrai / raśmikoṭīniyutaśatasahasrāṇi niścārayaṃstūryaśatasahasraiḥ pravādyamānaiḥ, | Saddharmapundarikasutra (bsu036_u.htm.txt) 6582256 (0.026): śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni | Karunapundarikasutra (bsu018_u.htm.txt) 7645004 (0.029): tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṃ diśi / sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578114 (0.030): paryanto 'dhigantum | bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi / bhaviḥyanti | tasya ca bhagavato dvādaśāntarakalpānāyuḥpramāṇaṃ bhaviḥyati | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586333 (0.030): viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi / paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau | samṛddhaṃ ca te buddhakṣetraṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6607166 (0.030): brahmalokamanuprāpnutaḥ | tābhyāṃ ca jihvendriyābhyāṃ bahūni / raśmikoṭīnayutaśatasahasrāṇi niścaranti sma | tāsu ca raśmiṣvekaikasyā | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12485676 (0.031): tatrāprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi [nirudvegacittāni] | |
Karunapundarikasutra (bsu018_u.htm.txt) 7662293 (0.029): ca buddhasyāhaṃ buddhakṣetraparamāṇurajaḥsamāṃ vividhāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7645006 (0.033): tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṃ diśi / sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; | Gandavyuhasutra (bsu016_u.htm.txt) 28604474 (0.036): yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi / lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti | Gandavyuhasutra (bsu016_u.htm.txt) 28651200 (0.036): paramāṇurajasi buddhakṣetraparamāṇurajaḥsamān lokadhātūn saṃvartamānān | Gandavyuhasutra (bsu016_u.htm.txt) 28654847 (0.036): ca lokadhātuṣvekaikasmin lokadhātau buddhakṣetraparamāṇurajaḥsamān | Karunapundarikasutra (bsu018_u.htm.txt) 7636985 (0.036): buddhakṣetraparamāṇurajaḥsamān lokadhātūn avabhāsayati / ye punastasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7647462 (0.036): pratisaṃlīnāḥ, daśasu dikṣvaikaikasyāṃ diśi / sahasrabuddhakṣetraparamāṇurajaḥsamān lokadhātūn paśyanti / na ca teṣāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26927076 (0.036): pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt | sa | Karunapundarikasutra (bsu018_u.htm.txt) 7667021 (0.037): me ātmabhāvo buddhakṣetraparamāṇurajaḥsamāṃ tīvrāṃ caṇḍāṃ kharāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28589522 (0.040): atha tāvadeva pūrvasyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28589676 (0.040): dakṣiṇāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28589884 (0.040): paścimāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28590188 (0.040): uttarāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28590401 (0.040): uttarapūrvasyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28590597 (0.040): pūrvadakṣiṇāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28590782 (0.040): dakṣiṇapaścimāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28591005 (0.040): paścimottarāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28591272 (0.040): adhodiśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28591486 (0.040): urdhvāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7647492 (0.040): daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān | |
Karunapundarikasutra (bsu018_u.htm.txt) 7637014 (0.004): sumeruravabhāsamāgacchati, na cakravāḍamahācakravāḍā na kālaparvatāḥ / ye / ca bodhisattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā ye | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4048954 (0.058): alpakāste bodhisattvā mahāsattvā ye vyākṛtā avinivartanīyāyāṃ jñānabhūmau | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637084 (0.018): ṛddhibalena padmāṃ lokadhātumanuprāptāḥ padmottarasya tathāgatasyārhataḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7636919 (0.038): yatra bodhisattvā niṣaṇṇāḥ padmottarasya tathāgatasyārhataḥ / samyaksaṃbuddhasya prātihāryāṇi paśyanti sma /" | Dasabhumikasutram (bsu014_u.htm.txt) 871446 (0.038): vajrapadmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya mahāvijayo nāma | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16532855 (0.046): amitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya, / na vicikitsām utpādayanti, na kāṃkṣanty asaṅgabuddhajñānaṃ, | Larger Prajnaparamita (pplg1__u.htm.txt) 27750463 (0.046): śākyamunes tathāgatasyārhataḥ (LPG 7v) samyaksaṃbuddhasya darśanāya | Mahasudarsanavadana (= MSuAv) (msudarsu.htm.txt) 18125398 (0.058): tathāgatasyārhataḥ samyaksaṃbuddhasya nāhaṃ mahārāja taṃ pṛthivīpradeśaṃ | Karandavyuha (bsu019_u.htm.txt) 7110556 (0.062): atha avalokiteśvaro bodhisattvo mahāsattvaḥ padmottamasya / tathāgatasyārhataḥ samyaksaṃbuddhasyemāṃ ṣaḍakṣarīṃ | Pratimoksasutram of the Lokottaravadimahasanghika (prmosulu.htm.txt) 12139565 (0.063): dharmāḥ, dharmo anudharmaś ca / etako 'yaṃ punas tasya bhagavato / tathāgatasyārhataḥ samyaksaṃbuddhasya dharmavinayo prātimokṣasūtrāgato | Karandavyuha (bsu019_u.htm.txt) 7110651 (0.063): mayā bhūtapūrvaṃ padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasva | Gandavyuhasutra (bsu016_u.htm.txt) 28664322 (0.064): bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṃbuddhasya / pūrvabodhisattvacaryāsamudraṃ samanusmarantī avatarantī avagāhayamānā evaṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089970 (0.064): nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṃkarasya / tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādanuttarāṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089992 (0.064): kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhataḥ / samyaksaṃbuddhasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | | |||||||||
Gandavyuhasutra (bsu016_u.htm.txt) 28687254 (0.009): 'bhūt bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāya vandanāya / pūjanāya paryupāsanāya / sa yāvadyānasya bhūmistāvadyānena gatvā | Karunapundarikasutra (bsu018_u.htm.txt) 7637126 (0.011): sarvāvatī sā parṣat padmottarasya tathāgatasya pūjākarmaṇe udyuktā / atha / kulaputra padmottarastathāgato jihvendriyamṛddhyabhisaṃskāreṇa | Karunapundarikasutra (bsu018_u.htm.txt) 7637093 (0.012): ṛddhibalena padmāṃ lokadhātumanuprāptāḥ padmottarasya tathāgatasyārhataḥ / samyaksaṃbuddhasya pūjanāya vandanāya paryupāsanāya / sa ca kulaputra | Ajitasenavyakarana (ajitsvyu.htm.txt) 1373016 (0.018): śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya | Karunapundarikasutra (bsu018_u.htm.txt) 7668226 (0.021): tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya / vandanāya paryupāsanāya / taṃ ca samādhānamukhanirdeśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7669279 (0.021): ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya | Larger Prajnaparamita (pplg1__u.htm.txt) 27749883 (0.021): ahaṃ bhagavaṃs tāṃ sahāl lokadhātum tasya bhagavataḥ śākyamunes / tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya | | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15234369 (0.021): upasaṃkramiṣyāmīti, (PSP_2 3:9) buddhāṃś ca bhagavato darśanāya vandanāya / pūjanāya paryupāsanāya dharmaśravaṇāya ca śrutvā ca tathatvāya pratipatsye | Ajitasenavyakarana (bsu006_u.htm.txt) 15278641 (0.023): śākyamunestathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya | Karunapundarikasutra (bsu018_u.htm.txt) 7668420 (0.029): ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ darśanāya / vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya (KpSū 290) vandanāya, | Karunapundarikasutra (bsu018_u.htm.txt) 7669487 (0.032): ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya / paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya vandanāya paryupāsanāya, yasya | Karandavyuha (bsu019_u.htm.txt) 7108311 (0.034): kulaputra ihaiva sahālokadhātumāgacchati mama darśanāya vandanāya / paryupāsanāya / atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat - | Larger Prajnaparamita (pplg1__u.htm.txt) 27750432 (0.035): ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes / tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya | | Vimalakirtinirdesa (bsu061_u.htm.txt) 23929314 (0.043): trayāstriśabhavanaṃ, tāsvabhyāryaniḥśreṇīṣu trayastriṃśā devā akṣobhyasya / tathāgatasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | Karunapundarikasutra (bsu018_u.htm.txt) 7644980 (0.044): atha khalu kulaputra ratnagarbhastathāgato 'rhan / samyaksaṃbuddhastādṛśamṛddhyabhisaṃskāramabhisaṃskṛtavān tadādarśavyūhaṃ | Saptasatika prajnaparamita (bsu052_u.htm.txt) 1160518 (0.045): vihārasya bahirdvāre sthito 'bhūttathāgatasya darśanāya vandanāya / paryupāsanāya | athāyuṣmānapi śāradvatīputraḥ svakādvihārānniṣkramya yena | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4026499 (0.045): hetoḥ? tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya / paryupāsanāya śravaṇāyeti / tadyathāpi nāma bhagavan vasante | Rastrapalapariprccha (bsu029_u.htm.txt) 9678522 (0.046): kumāraḥ pūrvasmin digbhāge siddhārthabuddhiṃ tathāgataṃ darśanāya / vandanāya paryupāsanāya // / atha khalu rāṣṭrapāla rājā arciṣmān kumārasyāntaḥpureṇa sārdhaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7681742 (0.049): śākyamunestathāgatasya pṛcchanāya pūjanāya vandanāya dharmaśravaṇāya // | Karunapundarikasutra (bsu018_u.htm.txt) 7647772 (0.050): bhagavato 'ntikaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya / sa yāvad | |
Karunapundarikasutra (bsu018_u.htm.txt) 7644981 (0.036): atha khalu kulaputra ratnagarbhastathāgato 'rhan / samyaksaṃbuddhastādṛśamṛddhyabhisaṃskāramabhisaṃskṛtavān tadādarśavyūhaṃ | Divyavadana (divyav_u.htm.txt) 21552884 (0.054): 100.025. yāvadekapade 'ntarhitā/ / 100.025. atha bhagavāṃstam ṛddhyabhisaṃskāraṃ pratiprasrabhya prajñapta | Divyavadana (divyav_u.htm.txt) 21558419 (0.063): 118.001. anupūrveṇa tatpradeśanuprāptaḥ/ / 118.002. atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya | ||||||||||||||||||
Mahavastu-Avadana (mhvastuu.htm.txt) 18653474 (0.022): dharmacakraṃ pravarteyaṃ bahujanahitāya dharmolkāṃ prajvāleyaṃ parāhaṇeyaṃ | Vasudharadharani (=Vasudharadharanisutra) (vadhdhdu.htm.txt) 21848889 (0.029): ca vistareṇa saṃprakāśaya bhaviṣyanti tadbahujanahitāya bahujanasukhāya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6617695 (0.030): sādhu sādhu samantabhadra, yatra hi nāma tvamevaṃ bahujanahitāya / bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18613448 (0.031): evaṃ ca dharmacakraṃ pravartaye bahujanahitāya // | Mahavastu-Avadana (mhvastuu.htm.txt) 18614780 (0.031): evaṃ ca dharmacakraṃ pravartaye bahujanahitāya // / dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ/ | Lalitavistara (bsu022_u.htm.txt) 9898420 (0.033): pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṃ / bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya | Lalitavistara (bsu022_u.htm.txt) 9896390 (0.035): pratiśrutam / tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai | Mahavastu-Avadana (mhvastuu.htm.txt) 18613207 (0.035): samyaksaṃbuddhena anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati / bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18613258 (0.035): samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya bahujanasukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18636779 (0.035): anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati bahujanahitāya / bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18638453 (0.035): samyaksaṃbodhaye vyākṛto tad bhaviṣyati bahujanahitāya bahujanasukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18638501 (0.035): anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya / bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18652751 (0.035): bhagavāṃ kāśyapo etarahiṃ // tad bhaviṣyati bahujanahitāya bahujanasukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18652879 (0.035): bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato | Mahavastu-Avadana (mhvastuu.htm.txt) 18679148 (0.035): duḥkhanirodhagāminī pratipad iti taṃ bhaviṣyati bahujanahitāya / bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18697482 (0.035): śrutvā tathatvāya dhārayiṣyanti / taṃ bhaviṣyati bahujanahitāya / bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18704011 (0.035): nirdiśatu taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18780711 (0.035): bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato | Mahavastu-Avadana (mhvastuu.htm.txt) 18783469 (0.035): saha dharmeṇa / taṃ bhaviṣyati bahujanahitāya bahujanasukhāya | Manjusrimulakalpa (bsu041_u.htm.txt) 11398978 (0.035): manyase tad bhaviṣyati / bahujanahitāya bahujanasukhāya lokānukampāyai | |
Adbhutadharmaparyaya (adbhutdu.htm.txt) 26404943 (0.0): bahujanahitāya tvam ānanda pratipanno ca bahujanasukhāya lokānukampāyai / arthāya hitāya sukhāya devamanuṣyāṇāṃ yas tvaṃ tathāgatam etam evārthaṃ | Amoghapasahrdaya nama mahayanasutram (bsu002_u.htm.txt) 23142656 (0.0): sarvabodhisattva namaskṛtamidaṃ vimokṣamukhamaṇḍalaṃ bahujanahitāya / bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya // | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4031397 (0.0): tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya / lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4031539 (0.0): samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya / bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya | Bodhisattvabhumi (bsa034_u.htm.txt) 24823653 (0.0): apyātma hitāya api parahitāya bahujanahitāya bahujanasukhāya / lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām / tatrāyaṃ | Bodhisattvabhumi (bsa034_u.htm.txt) 24836521 (0.0): bahujanahitāya [bahujanasukhāya] lokānukampāyai arthāya hitāya sukhāya | Bodhisattvabhumi (bsa034_u.htm.txt) 24843919 (0.0): kalyāṇaṃ veditavyamātmahitāya parahitāya bahujanahitāya bahujanasukhāya | Lalitavistara (bsu022_u.htm.txt) 9831282 (0.0): bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya | Lalitavistara (bsu022_u.htm.txt) 9831454 (0.0): tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato | Lalitavistara (bsu022_u.htm.txt) 9896393 (0.0): pratiśrutam / tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24467462 (0.0): yathedaṃ brahmacaryaṃ cira(sthitikaṃ bha)viṣyati bahujanahitāya / bahujanasukhāya (lokānu)kaṃpāyārthāya hitāya sukhāya devamanuṣyāṇām || | Mahavadanasutra (mavadsuu.htm.txt) 19110922 (0.0): śrāvakān udyojayeyaṃ carata bhikṣavaś caryāṃ (MAV 124) bahujanahitāya / bahujanasukhāya lokānukaṃpāya arthāya hitāya sukhāya devamanuṣyāṇāṃ yadā | Mahavastu-Avadana (mhvastuu.htm.txt) 18612999 (0.0): āśvasto āśvāseyaṃ parinirvṛto parinirvāpayeyaṃ taṃ bhaveyaṃ bahujanahitāya / bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya devānāṃ ca | Mahavastu-Avadana (mhvastuu.htm.txt) 18613260 (0.0): samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya bahujanasukhāya / lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca | Mahavastu-Avadana (mhvastuu.htm.txt) 18614355 (0.0): parinirvāpayeyaṃ / taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya / lokānukaṃpāya mahato janakāyasyārthāya sukhāya hitāya devānāṃ ca | Mahavastu-Avadana (mhvastuu.htm.txt) 18638265 (0.0): bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasya | Mahavastu-Avadana (mhvastuu.htm.txt) 18638455 (0.0): samyaksaṃbodhaye vyākṛto tad bhaviṣyati bahujanahitāya bahujanasukhāya / lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca | Mahavastu-Avadana (mhvastuu.htm.txt) 18638503 (0.0): anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya / bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya | Mahavastu-Avadana (mhvastuu.htm.txt) 18652465 (0.0): bhaveyyā bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato | Mahavastu-Avadana (mhvastuu.htm.txt) 18652636 (0.0): bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahāto | |
Karunapundarikasutra (bsu018_u.htm.txt) 7641416 (0.020): āsuḥ / gaṇanātikrāntāścātra bodhisattvāḥ samādhikṣāntidhāraṇīṃ / pratilabdhavantaḥ // / iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dvitīyo dhāraṇīmukhaparivartaḥ //2// | Samadhirajasutra (bsu034_u.htm.txt) 28061582 (0.052): samādhirājaṃ nāma mahāyānasūtraṃ parivarto nāma catvāriṃśatitamaṃ samāptam | Karunapundarikasutra (bsu018_u.htm.txt) 7679227 (0.055): iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dānaparivarto nāma pañcamaḥ // 5 // | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5183580 (0.060): mahāyānasūtrād ratnaketumārajihmīkaraṇaparivarto nāma prathamaḥ // // | Lalitavistara (bsu022_u.htm.txt) 9831292 (0.062): bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya / sukhāya devānāṃ ca manuṣyāṇāṃ ca / asya ca mahāyānodbhāvanārthaṃ | Vimalakirtinirdesa (bsu061_u.htm.txt) 23931327 (0.062): pūrvayogasya saddharmaparīnandanāyāśca parivarto nāma dvādaśaḥ / / vimalakīrtinirdeśo nāma mahāyānasūtraṃ samāptam / | Mahavastu-Avadana (mhvastuu.htm.txt) 18704023 (0.064): mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / bodhisatvānāṃ ca mahāsatvānāṃ mahanto dharmāloko kṛto bhaviṣyati āśvāso ca | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4031407 (0.064): lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca / manuṣyāṇāṃ ca, sarvasattvānāṃ cānukampakā anukampāmupādāya, te 'pi sarve | Manjusrimulakalpa (bsu041_u.htm.txt) 11398991 (0.064): mahato janakāyasyārtthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / sarvasattvānāṃ sukhodayaṃ bhaviṣyati sukhavipākam // | ||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7641420 (0.015): iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dvitīyo dhāraṇīmukhaparivartaḥ //2// / (KpSū 51) | Karunapundarikasutra (bsu018_u.htm.txt) 7672632 (0.033): bodhisattvavyākaraṇaparivartaścaturthaḥ //4// / (KpSū 327) / V dānaparivarto nāma pañcamaḥ | Ratnagunasamcayagatha (bsu028au.htm.txt) 6810392 (0.053): bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma / prathamaḥ // / rupasmi yo na sthihate na ca vedanāyāṃ $ saṃjñāya yo na sthihate na ca | Ratnagunasamcayagatha (bsu028pu.htm.txt) 27718440 (0.053): bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma / prathamaḥ // / rupasmi yo na sthihate na ca vedanāyāṃ saṃjñāya yo na sthihate na ca | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2889074 (0.057): ṣaṭtriṃśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ / / atha khalu mahāmatirbodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7679229 (0.058): iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dānaparivarto nāma pañcamaḥ // 5 // / (KpSū 388) / VI (EPILOGUE) yathāhaṃ kulaputra buddhacakṣuṣā paśyāmi daśasu dikṣu | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7864547 (0.059): ratnākaraśāntiviracitāyāṃ dvitīyaḥ parivartaḥ // / 3. aprameyaguṇadhāraṇapāramitāstūpasatkāro nāma tṛtīyaḥ / | Nagnajit: Citralaksana (= NCit) (nagcitau.htm.txt) 1058535 (0.064): || iti nagnajiccitralakṣaṇanirdeśe nagnajayo nāma prathamaḥ parivarttaḥ || / dvitīyaḥ parivarttaḥ | |||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637710 (0.019): snigdhāḥ svakasvakena svareṇa indriyabalabodhyaṅgāni pravyāharanti sma / atha khalu ratnavairocano bodhisattvo bhagavantametadavocat "kiyanmahatī" | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15025667 (0.021): (VII a) evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ / bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ekacittena | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15044882 (0.021): (VIII 5,15) athāyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati? | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 723135 (0.021): parinirvāpayati evam ukte āyuṣmān śāriputro bhagavantam etad avocat kathaṃ / bhagavan bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1616886 (0.021): evam ukte śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ pratiṣṭhito bhavati? kathaṃ vā | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17255971 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17256228 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17256591 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dānapāramitāṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17257101 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17258149 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17258900 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dānapāramitāṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9795346 (0.021): evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ekacittena ṣaṭprajñāḥ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9799952 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo dhyānapāramitayā śrāvakapratyekabuddhabhūmim | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9809261 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcasūpādānaskandheṣu | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9815041 (0.021): atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dāne yogam āpadyate? | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9818913 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati? | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9820952 (0.021): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharme śūnyatāyāṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15063577 (0.021): evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ cātikramya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6613978 (0.021): atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat kathaṃ / bhagavan avalokiteśvaro bodhisattvo mahāsattvo 'syāṃ sahāyāṃ lokadhātau | Samadhirajasutra (bsu034_u.htm.txt) 28030692 (0.021): bhagavantametadavocat yathā kathaṃ bhagavan bodhisattvo mahāsattvaḥ | |
Saddharmalankavatarasutra (bsu021_u.htm.txt) 2907479 (0.023): atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat / uktametadbhagavaṃstathāgatenārhatā samyaksaṃbuddhena ekasmin kāle | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 723134 (0.023): parinirvāpayati evam ukte āyuṣmān śāriputro bhagavantam etad avocat kathaṃ / bhagavan bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9815040 (0.023): atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dāne yogam āpadyate? | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15063576 (0.023): evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ cātikramya | Samghatasutra (bsu045_u.htm.txt) 7830415 (0.024): [SaSū 184] atha khalu bhaiṣajyaseno bodhisattvo mahāsattvo / bhagavantametadavocat - bahavo bhadanta bhagavan sattvāḥ bahavo bhadanta | Samghatasutra (bsu045_u.htm.txt) 7822875 (0.025): [SaSū 44] atha khalu sarvaśūro bodhisattvo mahāsattvo / bhagavantametadavocat - kathaṃ bhagavan bhagavataḥ śāsane dharmo jñātavyaḥ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9800406 (0.025): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan / bodhisattvo mahāsattvaḥ svapnopamān sarvadharmān parijānāti? | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9820593 (0.025): evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan / bodhisattvo mahāsattvo yāvac chukladharmasamanvāgata āryeṇānāsraveṇa | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9823066 (0.025): evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran satyānubodhaye carati, | Karunapundarikasutra (bsu018_u.htm.txt) 7639709 (0.025): atha khalu ratnacandravairocano bodhisattvo mahāsattvo / bhagavantametadavocat katamairbhadanta bhagavan dharmaiḥ samanvāgato" | Sarvatathagatatattvasamgraha (sarvttsu.htm.txt) 1876654 (0.026): atha vajrapāṇirmahābodhisattvaḥ punarapi bhagavantametadavocat / ahaṃ / bhagavannaśeṣānavaśeṣatvadhātuparitrāṇasarvahitasukhānubhavanārtha" | Samghatasutra (bsu045_u.htm.txt) 7829980 (0.027): [SaSū 176] atha khalu bhaiṣajyaseno bodhisattvo mahāsattvo / bhagavantametadavocat - paśya bhadanta bhagavan kiyadduradhimocyā ime | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15025666 (0.027): (VII a) evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ / bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ekacittena | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15044881 (0.027): (VIII 5,15) athāyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17255970 (0.027): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17256227 (0.027): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17256590 (0.027): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dānapāramitāṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17257100 (0.027): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17258148 (0.027): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17258899 (0.027): atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan / bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dānapāramitāṃ | |
Karunapundarikasutra (bsu018_u.htm.txt) 7637678 (0.054): ca punaḥ padmā lokadhāturnityaṃ buddhābhayā bodhisattvābhayā puṇyābhayā | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636803 (0.013): sphuṭā / na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā / padmāḥ saṃkucanti pakṣiṇaścālpaśabdā bhavanti tadā rātrīti saṃjñā bhavati, | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636707 (0.057): rātriṃ paryaṅkenātināmayanti, vimuktiprītisukhaṃ ca pratisaṃvedayanti / / tatra ca rātryāḥ pratyūṣakālasamaye śītalā vāyavaḥ sugandhikā mṛdukāḥ | ||||||||||||||||||||
Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1651935 (0.054): bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūmim atikramya / bodhisattvaniyāmam avakrāmati yāvad anuttarāṃ samyaksaṃbodhim | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7641539 (0.042): buddhakṣetraṃ parigṛhṇanti / mahākaruṇāsamanvāgatatvāt kulaputra / bodhisattvā mahāsattvā apariśuddhaṃ buddhakṣetraṃ parigṛhaṇanti / tat | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7669728 (0.027): vividhaśca kuśalaśabdaistāvadbuddhakṣetrāṇyāpūritāni; tadyathā / buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6905692 (0.027): 06404 sattvānāṃ saṃśrāvayanti/ trayāṇāṃ ca ratnānāṃ varṇaṃ bhāṣante/ te / 06405 buddhaśabdena dharmaśabdena saṅghaśabdena tataś cyutā yatra yatra | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 728094 (0.027): ca sattvānāṃ saṃśrāvayanti trayāṇāṃ ca ratnānāṃ varṇaṃ bhāṣante te tena / buddhaśabdena dharmaśabdena saṅghaśabdena tataś cyutā yatra yatra buddhā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6942874 (0.054): tatas tena buddhaśabdena / 18618 dharmaśabdena saṃghaśabdena tebhyo nirayatiryagyoniyamalokebhyo | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 764621 (0.054): buddhaśabdena dharmaśabdena saṃghaśabdena tebhyo | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15068545 (0.054): varṇaṃ bhāṣante, te tena buddhaśabdena dharmaśabdena saṃghaśabdena tataś | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15101747 (0.054): anuśrāvayati, tatas tena buddhaśabdena dharmaśabdena saṃghaśabdena tebhyo | Karunapundarikasutra (bsu018_u.htm.txt) 7641539 (0.056): buddhakṣetraṃ parigṛhṇanti / mahākaruṇāsamanvāgatatvāt kulaputra / bodhisattvā mahāsattvā apariśuddhaṃ buddhakṣetraṃ parigṛhaṇanti / tat | |||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7669744 (0.0): buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena / balaśabdena vaiśāradyaśabdena | Karunapundarikasutra (bsu018_u.htm.txt) 7669724 (0.064): buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6905691 (0.064): 06405 buddhaśabdena dharmaśabdena saṅghaśabdena tataś cyutā yatra yatra | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 728093 (0.064): buddhaśabdena dharmaśabdena saṅghaśabdena tataś cyutā yatra yatra buddhā | |||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7669753 (0.0): abhijñāśabdenānabhisaṃskāraśabdenānutpādaśabdenānirodhaśabdena / śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7669753 (0.0): śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena / mahākaruṇāśabdena / yaddaśasu diśāsu teṣu śūnyeṣu buddhakṣetreṣu | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16529682 (0.064): anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaṃ ca | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411036 (0.064): mahāmaitrīmahākarūṇāmahāmuditāmahopekṣāśabdamanutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdam | ||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637543 (0.021): sarvakleśapramardanabalinaḥ / te ca bodhisattvā ye padmāyāṃ lokadhātau / pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi | Karunapundarikasutra (bsu018_u.htm.txt) 7637894 (0.033): teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ | Santideva: Siksasamuccaya (sanss02u.htm.txt) 12779352 (0.045): punar aparaṃ kulaputra ye te dharmabhāṇakâiṣām | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26933952 (0.045): ucyate saddharmaparigrahaḥ | punar aparaṃ kulaputra ye te dharmabhāṇakā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1621083 (0.048): digbhāge bahavo bodhisattvā mahāsattvā bhaviṣyanti, alpakāḥ punaḥ / śāriputra bodhisattvā mahāsattvāḥ kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1621110 (0.048): tena khalu punaḥ śāriputra bodhisattvā mahāsattvāḥ kulaputrāḥ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12553344 (0.053): mahādharmavṛṣṭimutsṛjato ya ime jyeṣṭhaputrā bodhisattvā mahāsattvāḥ, te / 'pi iha lokadhātau svakasvakāni ca buddhakṣetrāṇi gatvā imaṃ | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1616473 (0.056): manasikariṣyanti, yathā avinivartanīyā bodhisattvā mahāsattvās tathā te / kulaputrāḥ kuladuhitaro vā dhārayitavyāḥ. tat kasya hetoḥ? gambhīrā | Karunapundarikasutra (bsu018_u.htm.txt) 7637559 (0.058): avaruptakuśalamūlā; ye ca tatra padmāyāṃ lokadhātau buddhakṣetre / bodhisattvāḥ pratyājātāḥ pratyājāyiṣyanti vā dhyānāhārāste bodhisattvā | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 713490 (0.059): durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 713900 (0.059): buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7637745 (0.060): parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye / padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te | Karunapundarikasutra (bsu018_u.htm.txt) 7639279 (0.063): mahāsattvān āmantrayate abhijānāmyahaṃ kulaputra ye bodhisattvā / ekajātipratibaddhāsta imān daśāntarakalpān nirodhām avahitena cetasā" | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26937195 (0.064): āpadyante | iyaṃ pañcamī mūlāpattir ādikarmikasya bodhisatvasya || / punar aparaṃ kulaputra bhaviṣyanty annāgate 'dhvani gṛhasthapravrajitā | Santideva: Siksasamuccaya, 4 (sanss04u.htm.txt) 13874701 (0.064): iyaṃ pañcamī mūlâpattir ādikarmikasya bodhisatvasya || / punar aparaṃ kulaputra bhaviṣyanty anāgate 'dhvani | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23101161 (0.064): codānayaṃti. punar aparaṃ subhūte ye te bodhisattvā mahāsattvāḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4058731 (0.064): punaraparaṃ subhūte ye bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4058834 (0.064): punaraparaṃ subhūte ye bodhisattvā mahāsattvā imāṃ gambhīrāṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17246890 (0.064): punar aparaṃ subhūte ye 'pi te bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28674830 (0.064): karmāvasānamapi paripākavinayakālamapi avatarati sma // / sa khalu punaḥ kulaputra vijitāvī rājakumārastataścyutvā tatraiva | |
Karunapundarikasutra (bsu018_u.htm.txt) 7637545 (0.012): sarvakleśapramardanabalinaḥ / te ca bodhisattvā ye padmāyāṃ lokadhātau / pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi | Karunapundarikasutra (bsu018_u.htm.txt) 7637896 (0.019): teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1655997 (0.019): buddhakṣetre sattvā dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgatā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6596162 (0.022): kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, ye 'syāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7652698 (0.027): cāpattivyūtthāpanakathā, yathā yāvatsarvasattvā / dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyuḥ / sarve ca | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526131 (0.035): bodhisattvāḥ pratyājāyeran, te sarve na dvātriṃśatā / mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad | Karunapundarikasutra (bsu018_u.htm.txt) 7648244 (0.052): tadbuddhakṣetraṃ sphuṭaṃ syāt / sarvasattvāśca / dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtāḥ syuḥ / | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531473 (0.052): tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, / sarve te dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412910 (0.053): tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te / dvātriṃśanmahāpuruṣalakṣaṇasamanvāgatāḥ paripūrṇagātrā dhyānābhijñākovidāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7637560 (0.058): avaruptakuśalamūlā; ye ca tatra padmāyāṃ lokadhātau buddhakṣetre / bodhisattvāḥ pratyājātāḥ pratyājāyiṣyanti vā dhyānāhārāste bodhisattvā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6607184 (0.059): raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ | suvarṇavarṇāḥ / kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṃhāsane | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8359699 (0.059): yathā cāhaṃ dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgataḥ, aśītibhiś | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16529784 (0.061): tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau ye / sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṃrūpeṇa | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411134 (0.061): tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau ye sattvāḥ pratyājātāḥ / pratyājaniṣyante, sarve te evaṃrūpeṇa varṇena balena sthāmnā | Karunapundarikasutra (bsu018_u.htm.txt) 7637748 (0.064): padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te | ||||||
Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412955 (0.022): 'virahitā buddhadarśanenāvinipātadharmāṇo yāvadbodhiparyantam | sarve te | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531517 (0.049): pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta- / dharmāṇo, yāvad bodhiparyantaṃ. sarve ca | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7661264 (0.033): nairāyikāṃ yāmalaukikāṃ ca, sarve (KpSū 221) hitacittāḥ kalyāṇacittā / avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ / ye sattvāḥ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413270 (0.033): nāstyasamasaṃjñā, nāsti vigrahaḥ,nāsti vivādaḥ,nāsti virodhaḥ | samacittā / maitracittā mṛducittāḥ snigdhacittāḥ karmaṇyacittāḥ prasannacittāḥ | Gandavyuhasutra (bsu016_u.htm.txt) 28620951 (0.042): anavalīnānunnatacittāḥ samacittā maitracittā hitacittāḥ saṃvarasthacittāḥ | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8360739 (0.044): ca te parasparaṃ maitracittā hitacittā avyāpannacittāś ca viharanti | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531818 (0.045): virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā, / mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ, | Karandavyuha (bsu019_u.htm.txt) 7101210 (0.047): śṛṇvantu bhavantaḥ / ye cānye 'suraparṣadaste maitracittāḥ śāntacittāḥ / dayācittāḥ sattvānāmantike hitasukhacittā bhāvaṃ samanvāhṛtya imaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7656223 (0.050): ye ca sattvāḥ sattvasaṃgraheṇa saṃgṛhītāste sarve maitracittā / bhavantvavairacittā akaluṣacittāste evaṃrūpaṃ kāyasukhaṃ saṃvedayeyuḥ | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19040059 (0.057): raudracittāḥ paraprāṇaharāḥ sarvagrahā ojohārāḥ śṛṇvantu me, saumyacittā / maitracittāḥ kalyāṇacittāḥ śṛṇvantu me buddhadharmasaṃghābhiprasannāḥ. | Saddharmapundarikasutra (bsu036_u.htm.txt) 6576543 (0.057): antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi, na ca jānāsi, nāpi te ye / sattvāḥ snigdhacittā vā drugdhacittā vā | na vijānīṣe | Gandavyuhasutra (bsu016_u.htm.txt) 28616644 (0.061): saṃjāyate / sarvayakṣarākṣasakumbhāṇḍāśca maitracittā bhavanti / te / maitracittā (Gv 93) aviheṭhanapratipannā asmatsakāśamupasaṃkrāmanti | Karunapundarikasutra (bsu018_u.htm.txt) 7652893 (0.064): akilviṣacittāḥ śāntacittāḥ samāhitacittāśca bhaveyuḥ tatra ye sattvā | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413278 (0.064): maitracittā mṛducittāḥ snigdhacittāḥ karmaṇyacittāḥ prasannacittāḥ / sthiracittā vinīvaraṇacittā akṣubhitacittā alulitacittāḥ | |||||||||
Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413278 (0.047): maitracittā mṛducittāḥ snigdhacittāḥ karmaṇyacittāḥ prasannacittāḥ / sthiracittā vinīvaraṇacittā akṣubhitacittā alulitacittāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7661260 (0.048): nairāyikāṃ yāmalaukikāṃ ca, sarve (KpSū 221) hitacittāḥ kalyāṇacittā / avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ / ye sattvāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7652894 (0.049): buddhakṣetraṃ sphuṭaṃ bhavet / snigdhacittā mṛducittā avairacittā / akilviṣacittāḥ śāntacittāḥ samāhitacittāśca bhaveyuḥ tatra ye sattvā | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19040059 (0.050): raudracittāḥ paraprāṇaharāḥ sarvagrahā ojohārāḥ śṛṇvantu me, saumyacittā / maitracittāḥ kalyāṇacittāḥ śṛṇvantu me buddhadharmasaṃghābhiprasannāḥ. | Karunapundarikasutra (bsu018_u.htm.txt) 7662906 (0.059): anavasthitacittāḥ parasparasārambhacittāḥ parasparavadhakacittā / dharmavivarjitacittā avipakvacittā dharmeṣu sārambhacittā akuśala | ||||||||||||||||
Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19040059 (0.046): raudracittāḥ paraprāṇaharāḥ sarvagrahā ojohārāḥ śṛṇvantu me, saumyacittā / maitracittāḥ kalyāṇacittāḥ śṛṇvantu me buddhadharmasaṃghābhiprasannāḥ. | Karunapundarikasutra (bsu018_u.htm.txt) 7661260 (0.050): nairāyikāṃ yāmalaukikāṃ ca, sarve (KpSū 221) hitacittāḥ kalyāṇacittā / avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ / ye sattvāḥ | Mahavastu-Avadana (mhvastuu.htm.txt) 18767102 (0.054): supratiṣṭhitacittā asaṃgacittā asaktacittā aduṣṭacittā amūḍhacittā / pṛthivīsamacittā āposamacittā tejosamacittā vāyusamacittā | Karunapundarikasutra (bsu018_u.htm.txt) 7637473 (0.056): vyādhijarāmaraṇebhyaḥ praśāntacittāḥ sarvakleśadahanacittāḥ / sarvasaṃyojanapraśamanacittāḥ sarvadharmāmanyanacittāḥ, āśayabalinaḥ | |||||||||||||||||
SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531812 (0.053): virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā, | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7665771 (0.047): ye sattvāḥ parīttakuśalamūlābhiratacittāstāṃścāpyahaṃ svākhyāte | Gandavyuhasutra (bsu016_u.htm.txt) 28655174 (0.064): sarvadharmasvabhāvanayasāgarānugatacittā / sarvadharmapravicayanayānugatacittā sarvasattvasamudrāvataraṇacittā | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7662930 (0.056): sarvasaṃyojanabandhanasamudānanacittā vyādhijarāmaraṇāsaṃpratyayacittāḥ | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637436 (0.056): dharmaprīticittāḥ sarvasattvānāṃ kleśapraśamanacittāḥ pṛthivīsamacittā | Karunapundarikasutra (bsu018_u.htm.txt) 7662934 (0.062): sarvasaṃyojanabandhanasamudānanacittā vyādhijarāmaraṇāsaṃpratyayacittāḥ / sarvasaṃyojanādhiṣṭhitacittāḥ sarvanīvaraṇaparigrahacittā | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637396 (0.012): śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ / lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te | Karunapundarikasutra (bsu018_u.htm.txt) 7637895 (0.014): teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7637748 (0.052): padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16529784 (0.056): tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau ye / sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṃrūpeṇa | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411134 (0.056): tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau ye sattvāḥ pratyājātāḥ / pratyājaniṣyante, sarve te evaṃrūpeṇa varṇena balena sthāmnā | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413242 (0.064): cittaṃ nāsti | tatra khalu punarānanda sukhāvatyāṃ lokadhātau ye sattvāḥ / pratyājātāḥ, nāsti teṣāmanyatamakasaṃjñā, nāsti svakasaṃjñā, | |||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637748 (0.030): parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye / padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te | Karunapundarikasutra (bsu018_u.htm.txt) 7637896 (0.036): teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ / pratyājāyiṣyanti vā teṣāṃ catvāriṃśadantarakalpāyuḥpramāṇaṃ / | Karunapundarikasutra (bsu018_u.htm.txt) 7637396 (0.039): śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ / lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te | ||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637748 (5.960): parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye / padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te | Gandavyuhasutra (bsu016_u.htm.txt) 28598625 (0.056): pūrvajinakṛtādhikārā avaropitakuśalamūlā dūrānugatādhimuktayaḥ | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9086200 (0.058): pūrvajinakṛtādhikārā avaropitakuśalamūlā | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12553226 (0.058): 'dhimānasya vaśena gacchanti / śuddheyamānanda parṣat pūrvajinakṛtādhikārā / avaropitakuśalamūlā bahubuddhaparyupāsitā gambhīradharmādhimuktikā | Karunapundarikasutra (bsu018_u.htm.txt) 7637394 (0.058): śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ / lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526436 (0.058): 26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre / ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa- | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4035495 (0.059): punarbhagavan ye bodhisattvā mahāsattvā hetusaṃpannāḥ pūrvajinakṛtādhikārā / dīrgharātrāvaropitakuśalamūlā bhaviṣyanti, ta imāṃ gambhīrāṃ | ||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637750 (0.028): parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye / padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526437 (0.031): 26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre / ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa- | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16527085 (0.032): 45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre / ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṃ dharmadeśanām | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531469 (0.040): tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531507 (0.040): tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ / pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta- | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531553 (0.040): tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ / pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṃ gatvānekani | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531742 (0.040): tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ / pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṃ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412906 (0.040): tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412945 (0.040): tasmin khalu punarānanda buddhakṣetre ye bodhisattvā pratyājātāḥ, sarve te | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412993 (0.040): tasmin khalu punarānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21407491 (0.041): 21. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ / pratyājātā bhaveyuḥ, te sarve ekapurobhaktena anyāni buddhakṣetrāṇi gatvā | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21407703 (0.041): 25. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ / pratyājātā bhaveyuḥ, te sarve na | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526125 (0.046): 20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre / bodhisattvāḥ pratyājāyeran, te sarve na dvātriṃśatā | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16525720 (0.050): 6. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ / pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526147 (0.050): 21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre / ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526340 (0.050): 24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre / ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṃ | |||||
Vasudharadharani (=Vasudharadharanisutra) (vadhdhdu.htm.txt) 21845892 (0.053): rūpāhārāḥ śabdāhārāḥ gandhāhārāḥ rasāhārāḥ sparśāhārāḥ āhutyāhārāḥ | Vasudharadharani (=Vasudharadharanisutra) (vadhdhdu.htm.txt) 21845809 (0.062): skandhāhārāḥ mūlāhārāḥ gandhāhārāḥ dhūpāhārāḥ dīpāhārāḥ mālāhārāḥ | |||||||||||||||||||
Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411083 (0.031): 'pāyadurgativinipātaśabdo nāsti, sarvaśo duḥkhaśabdo nāsti | | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7648476 (0.0): tatrāvareṇanivaraṇakleśaśabdāḥ sarveṇa sarvaṃ sarvataśca; tatra / narakatiryagyoniyamalokaśabdo na syānnākṣaṇaśabdo na duḥkhaśabdaḥ / | Karunapundarikasutra (bsu018_u.htm.txt) 7655349 (0.013): viparītadṛṣṭiko bhavet na cānyatīrthiko, na ca tatra sattvānāṃ kāyaklamatā / bhavet cittaklamatā vā bhavet; sarve ca te tatra sattvāḥ pañcābhijñā | Karunapundarikasutra (bsu018_u.htm.txt) 7655190 (0.016): pādatale 'vanamedutkṣipte pādatale punarunnamet / na cātra / narakatiryagyoniyamalokapretaviṣayāṃ (KpSū 166) prajñāyeyuḥ / na ca tatra | Karunapundarikasutra (bsu018_u.htm.txt) 7652370 (0.020): sattvānāṃ kāyaklamatā bhavet na cittaklamatā; na ca tatra | Karunapundarikasutra (bsu018_u.htm.txt) 7662995 (0.023): cātra śabdāḥ parasparāntikācchṛṇvanti, narakaśabdastiryagyoniśabdo / yamalokaśabdo vyādhiśabdo jarāśabdo maraṇaśabdo vadhakaśabdo 'kṣaṇaśabdo | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9085879 (0.029): paramasukhapradāyakaḥ sarvanarakatiryagyoniyamalokaduḥkhasaṃśodhakaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6591831 (0.030): dvāraṃ pithitaṃ bhaviṣyati ḥ narakatiryagyoniyamalokopapattiṣu na | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15252960 (0.033): puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiḥ. na cāsya / narakatiryagyoniyamalokagatiḥ pratikāṅkṣitavyā, na śrāvakabhūmir na | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17245789 (0.035): pañcagatikasya saṃsārasya saṃbhedaḥ? kuto vā / narakatiryagyoniyamalokadevamanuṣyāṇāṃ vyavasthā? kuto vā prabhāvanā | Karunapundarikasutra (bsu018_u.htm.txt) 7636414 (0.035): cānyadevalokānāṃ prabhāḥ prajñāyante / / sarvanarakatiryagyoniyamalokopapannāḥ sattvā vigataduḥkhāḥ | Lalitavistara (bsu022_u.htm.txt) 9839949 (0.035): brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma / / sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1655604 (0.039): buddhaksetre sattvānāṃ gatisaṃbhedo na bhaviṣyati na prajñāsyate, / narakatiryagyoniyamalokadevamanuṣyā anyatra sarvasattvā ekakarmāṇo | Buddhabaladhanapratiharyavikurvananirdesanama Mahayanasutram (bsu008_u.htm.txt) 28586591 (0.040): mokṣayanti / (BuBal 181) sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo | Buddhabaladhanapratiharyavikurvananirdesanama Mahayanasutram (bsu008_u.htm.txt) 28586923 (0.040): sarvanarakatiryagyoniyamalokākṣaṇadurgativinipātebhyaḥ sarvaduḥkhebhyaḥ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17245830 (0.041): vācā manasā vā, ato nidānaṃ vivartante, chandamūlakarmaparigṛhītā / narakatiryagyoniyamalokadevamanuṣyāḥ, yat punar āyuṣmān śāriputra evam | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9087513 (0.043): bhagavatāmacintyā mahatī vipulā vistīrṇā pūjā kṛtā bhaviṣyati / adya mama / narakagatitiryagyoniyamalokaduḥkhānyantaśaḥ samucchinnāni bhaviṣyanti / | Madhyamakavatara [Chapter 6 not available at present!] (bsa053_u.htm.txt) 28754858 (0.045): bodhisattvastu duḥkhamayanarakatiryagyoniyamalokādighoralokāntargataṃ | Madhyamakavatara [Chapter 6 not available at present!] (bsa053_u.htm.txt) 28756873 (0.045): tadantyaphalabhūtaṃ pūrvakṛtaprāṇātipātakarmaṇaḥ prāṇināṃ / narakatiryagyoniyamalokādi paripākaphalaṃ ghoram anubhūyamānaṃ | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9090909 (0.045): sarvanarakatiryagyoniyamalokaduḥkhānyatyantasamucchinnāni bhaveyuriti // | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9092168 (0.045): samyaksaṃbodhimabhisaṃbudhyeyuḥ / sarvanarakatiryagyoniyamalokaduḥkhāni | |
Lalitavistara (bsu022_u.htm.txt) 9877110 (0.043): nānāvyūhālaṃkārālaṃkṛtāni ca / na ca bhūyo lokāntarikā na ca kālaparvatā / na ca cakravālamahācakravālāḥ prajñāyante sma / sarvāṇi ca tāni | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6415726 (0.051): BhP_10.84.012/1 nāgnir na sūryo na ca candra tārakā | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2811564 (0.051): nāgnir na sūryo na ca candra tārakā $ na bhūr jalaṃ khaṃ śvasano 'tha vāṅ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21104431 (0.051): nāgnir na sūryo na ca candra tārakā | |||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7648480 (0.047): narakatiryagyoniyamalokaśabdo na syānnākṣaṇaśabdo na duḥkhaśabdaḥ / | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637280 (0.054): nityāvabhāsitā kulaputra padmā lokadhāturbuddhābhayā / tatra yadā puṣpāḥ" | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7636929 (0.0): samyaksaṃbuddhasya prātihāryāṇi paśyanti sma / / evamukte | Karunapundarikasutra (bsu018_u.htm.txt) 7637252 (0.019): dvitīyo dhāraṇīmukhaparivartaḥ / atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat | Karunapundarikasutra (bsu018_u.htm.txt) 7636498 (0.045): atha khalu bhagavān ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat | Karunapundarikasutra (bsu018_u.htm.txt) 7639706 (0.056): atha khalu ratnacandravairocano bodhisattvo mahāsattvo / bhagavantametadavocat katamairbhadanta bhagavan dharmaiḥ samanvāgato" | Karunapundarikasutra (bsu018_u.htm.txt) 7636943 (0.058): evamukte, bhagavān ratnavairocanaṃ bodhisattvametadavocat adyarātryāḥ" | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15246707 (0.064): atha khalu śakro devānām indro bhagavantam etad avocat: kiyat sa bhagavan | Saddharmapundarikasutra (bsu036_u.htm.txt) 6617058 (0.064): atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantametadavocat | ||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694039 (0.035): avaivartikadharmacakraṃ pravartitavān / bodhisattva āha / bhagavan kiyac / ciraṃ sā lokadhātuḥ padmottaras tathāgatas tiṣṭhati saddharmaṃ vā / | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7679331 (0.0): saṃpuṣpite lokadhātau vimalatejaguṇarājo nāma tathāgatastiṣṭhati dhriyate / yāpayati dharmaṃ ca deśayati / mayā sa bhagavān pūrvaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11348649 (0.0): sampratiṣṭhati / yatrāsau bhagavāṃ saṅkusumitarājendrastathāgataḥ tiṣṭhati / dhriyate yāpayati dharmaṃ ca deśayati āryamañjuśriyaṃ ca sākṣāt paśyati | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413789 (0.008): praṇipata | eṣā sā dig yatra sa bhagavānamitābhastathāgato 'rhan / samyaksaṃbuddhastiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati virajo | Saddharmapundarikasutra (bsu036_u.htm.txt) 6609658 (0.013): samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ deśayati, yasya | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16527939 (0.014): etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati. bhagavān | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21409287 (0.014): atha pratyutpanno 'bhisaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ / ca deśayati? bhagavānāha - na, khalu punarānanda sa tathāgato 'tīto na | Aparimitayuhsutra (bsu003_u.htm.txt) 26127866 (0.028): samyaksambuddha eva hi tiṣṭhati dhriyate yāpayati sattvānāṃ ca dharmaṃ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16532340 (0.030): amitābhas tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate / P55 / yāpayati, dharmaṃ ca deśayati ; virajo viśuddho, yasya | Gandavyuhasutra (bsu016_u.htm.txt) 28711308 (0.031): kvacinnirghoṣamaśrauṣīt amuṣmiṃllokadhātāvamuko nāma tathāgata etarhi / tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati evaṃnāmnābhiṣekeṇa īdṛśyāṃ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16527962 (0.031): abhisaṃbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ / ca deśayati. paścimāyāṃ diśītaḥ koṭīnayutaśatasahasratame | Sukhavativyuha, Samksiptamatrka (bsu032_u.htm.txt) 17499233 (0.031): tathāgato 'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ | THE SMALLER SUKHAVATIVYUHA (sukhvysu.htm.txt) 4687536 (0.031): 'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ ca | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21409308 (0.032): etarhiṃ tiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati paścimāyāṃ diśi ito | Ajitasenavyakarana (ajitsvyu.htm.txt) 1373101 (0.037): samyaksaṃbuddhaḥ sthitiṃ dhriyate yāpayati dharmaṃ ca deśayati | te ca | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694040 (0.046): avaivartikadharmacakraṃ pravartitavān / bodhisattva āha / bhagavan kiyac / ciraṃ sā lokadhātuḥ padmottaras tathāgatas tiṣṭhati saddharmaṃ vā / | Larger Prajnaparamita (pplg1__u.htm.txt) 27750301 (0.048): adhastāddiśi padmā nāma lokadhātus tatra padmaśrīr nāma tathāgato 'rhan / samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati | tatra padmottaro nāma | Larger Prajnaparamita (pplg1__u.htm.txt) 27750238 (0.060): padmottaraśrīr nāma tathāgatas tiṣṭhati dhṛyate yāpayati tatra padmahasto | Karunapundarikasutra (bsu018_u.htm.txt) 7679558 (0.061): lokadhātustatra śākyamunirnāma tathāgatastiṣṭhati dhriyate yāpayati / sa | |||
Karunapundarikasutra (bsu018_u.htm.txt) 7639637 (0.064): daśāntarakalpān kuśalamūlānyavaropitavān / so 'dyarātrāvanuttarāṃ / samyaksaṃbodhimabhisaṃbuddhaḥ: tena cādya dharmacakraṃ pravartitaṃ, | ||||||||||||||||||||
Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24073903 (0.038): kṛtsnānāṃ dharmāṇāmudbhūtavṛttitvāt / / kiyacciraṃ punarayaṃ saddharmaḥ sthāsyati / | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637561 (5.960): avaruptakuśalamūlā; ye ca tatra padmāyāṃ lokadhātau buddhakṣetre | Karunapundarikasutra (bsu018_u.htm.txt) 7637545 (0.030): sarvakleśapramardanabalinaḥ / te ca bodhisattvā ye padmāyāṃ lokadhātau / pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526437 (0.040): 26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre / ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa- | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531507 (0.044): tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ / pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta- | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412946 (0.049): tasmin khalu punarānanda buddhakṣetre ye bodhisattvā pratyājātāḥ, sarve te | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16527084 (0.051): 45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre / ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṃ dharmadeśanām | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21407491 (0.052): 21. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ / pratyājātā bhaveyuḥ, te sarve ekapurobhaktena anyāni buddhakṣetrāṇi gatvā | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21407703 (0.052): 25. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ / pratyājātā bhaveyuḥ, te sarve na | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531469 (0.053): tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531553 (0.053): tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ / pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṃ gatvānekani | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531742 (0.053): tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ / pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṃ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412906 (0.053): tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412993 (0.053): tasmin khalu punarānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve | Karunapundarikasutra (bsu018_u.htm.txt) 7637894 (0.056): teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ / pratyājāyiṣyanti vā teṣāṃ catvāriṃśadantarakalpāyuḥpramāṇaṃ / | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16526125 (0.056): 20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre / bodhisattvāḥ pratyājāyeran, te sarve na dvātriṃśatā | Karunapundarikasutra (bsu018_u.htm.txt) 7637395 (0.060): śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ / lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21406911 (0.061): 2. sacenme bhagavaṃstasya tatra buddhakṣetre ye sattvāḥ pratyājātā | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16525719 (0.062): 6. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ / pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ | |||
Karunapundarikasutra (bsu018_u.htm.txt) 7638986 (0.0): samyaksaṃbodhau / likhamānaścāvirahito bhavati buddhadarśanena / dharmaśravaṇena saṅghopasthānena yāvadanuttareṇa parinirvāṇena; (KpSū 29) | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694874 (0.017): śroṣyanti te 'vaivartino bhaviṣyanti / ye likhiṣyanti te buddhadarśanena / saddharmaśravaṇena saṅghopasthānenāvirahitā bhaviṣyanti / ye | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4070693 (0.021): veditavyam / tāvattathāgato dharmaṃ deśayatīti veditavyam / avirahitāste / ānanda sattvā buddhadarśanena dharmaśravaṇena saṃghopasthānena ca | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531512 (0.026): tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ / pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta- | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16533144 (0.028): pañca varṣaśatāni virahitā bhavanti buddhadarśanena, / dharmaśravaṇena, bodhisattvadarśanena, dharmasāṃkathyaviniścayena, | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21414618 (0.028): punaḥ pañca varṣaśatāni virahitā bhavanti buddhadarśanena dharmaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7654750 (0.032): yāvadbodhiparyantena nāhaṃ buddhadarśanena virahito bhaveyaṃ na / dharmaśravaṇena na saṅghopasthānena / sarvatra ca jātiṣu pravrajyāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7652857 (0.032): yāvadbodhiparyantaṃ buddhadarśanenāvirahitā bhaveyuḥ dharmaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7655262 (0.048): buddhakṣetreṣūpapadyeyuryāvadbodhiparinirvāṇāt buddhadarśanāvirahitā / bhaveyurdharmaśravaṇena saṅghopasthānenāvirahitā / alparāgāśca tatra | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412948 (0.050): tasmin khalu punarānanda buddhakṣetre ye bodhisattvā pratyājātāḥ, sarve te / 'virahitā buddhadarśanenāvinipātadharmāṇo yāvadbodhiparyantam | sarve te | Gandavyuhasutra (bsu016_u.htm.txt) 28612610 (0.058): avirahitā tathāgatadarśanena, avirahitā dharmaśravaṇena, avirahitā | ||||||||||
Gandavyuhasutra (bsu016_u.htm.txt) 28694653 (0.042): bhagavatā vimaladhvajena tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090945 (0.046): draṣṭavyam | tatkasya hetoḥ? na hi subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā syāt | na khalu punaste subhūte | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050220 (0.047): etad adhivacanaṃ yaḥ kaścit subhūte evaṃ vadet tathāgatenānuttarā / samyaksaṃbodhir abhisaṃbuddheti | / 5. nāsti subhūte sa kaścid dharmo yas tathāgatenānuttarā samyaksaṃbodhir | Vajracchedika Prajnaparamita (vchedppu.htm.txt) 27680490 (0.048): bhāṣitasyārtham ājānāmi nāsti sa kaścid dharmo yas tathāgatenānuttarā / samyaksaṃbodhir abhisaṃbuddhā / nāsti sa kaścid dharmo yas tathāgatena | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 793921 (0.049): samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā kiṃ kāraṇaṃ / tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ pravartitam subhūtir āha | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113175 (0.050): anuttarā samyaksaṃbodhir abhisaṃbuddhā nāpi viparyāse sthitvā tan mā haiva / na tathāgatena anuttarā samyaksaṃbodhir abhisaṃbuddhā bhavet. bhagavān | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 22972596 (0.050): pratyanubhavati? kiṃ kāraṇaṃ tathāgatenānuttarā samyaksaṃbodhir / abhisaṃbuddhā, kiṃ kāraṇaṃ tathāgatena dharmacakraṃ pravartitam? | Karunapundarikasutra (bsu018_u.htm.txt) 7636905 (0.051): padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā | Karunapundarikasutra (bsu018_u.htm.txt) 7636954 (0.051): paścime yāme padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090931 (0.053): (Vajr, Vaidya 88) tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā? na khalu punaste subhūte evaṃ | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050908 (0.054): na subhūte lakṣaṇasaṃpadā tathāgatenānuttarā samyaksaṃbodhir / abhisaṃbuddhā| yat khalu punaḥ | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050895 (0.055): manyase subhūte lakṣaṇasaṃpadā tathāgatenānuttarā / 2. samyaksaṃbodhir abhisaṃbuddhāḥ na khalu punaḥ subhūte evaṃ draṣṭavyaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245291 (0.056): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā / ayaṃ cātmabhāvo 'bhinirvṛttaḥ? | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245323 (0.056): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā | |||||||
Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 793921 (0.040): sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati kiṃ kāraṇaṃ tathāgatenārhatā / samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā kiṃ kāraṇaṃ | Vajracchedika Prajnaparamita (vchedppu.htm.txt) 27680490 (0.043): bhāṣitasyārtham ājānāmi nāsti sa kaścid dharmo yas tathāgatenānuttarā / samyaksaṃbodhir abhisaṃbuddhā / nāsti sa kaścid dharmo yas tathāgatena | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050220 (0.043): etad adhivacanaṃ yaḥ kaścit subhūte evaṃ vadet tathāgatenānuttarā / samyaksaṃbodhir abhisaṃbuddheti | / 5. nāsti subhūte sa kaścid dharmo yas tathāgatenānuttarā samyaksaṃbodhir | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 22972596 (0.043): pratyanubhavati? kiṃ kāraṇaṃ tathāgatenānuttarā samyaksaṃbodhir / abhisaṃbuddhā, kiṃ kāraṇaṃ tathāgatena dharmacakraṃ pravartitam? | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090945 (0.044): draṣṭavyam | tatkasya hetoḥ? na hi subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā syāt | na khalu punaste subhūte | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113176 (0.047): anuttarā samyaksaṃbodhir abhisaṃbuddhā nāpi viparyāse sthitvā tan mā haiva / na tathāgatena anuttarā samyaksaṃbodhir abhisaṃbuddhā bhavet. bhagavān | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050909 (0.047): na subhūte lakṣaṇasaṃpadā tathāgatenānuttarā samyaksaṃbodhir / abhisaṃbuddhā| yat khalu punaḥ | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050895 (0.048): manyase subhūte lakṣaṇasaṃpadā tathāgatenānuttarā / 2. samyaksaṃbodhir abhisaṃbuddhāḥ na khalu punaḥ subhūte evaṃ draṣṭavyaṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090932 (0.049): (Vajr, Vaidya 88) tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgatena / anuttarā samyaksaṃbodhirabhisaṃbuddhā? na khalu punaste subhūte evaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245292 (0.049): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā / ayaṃ cātmabhāvo 'bhinirvṛttaḥ? | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245324 (0.049): tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā / ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Avadanasataka (avsata_u.htm.txt) 5652405 (0.051): saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe | yadā / bhagavatā anuttarā samyaksaṃbodhir abhisaṃbuddhā, tadāyuṣmadbhyāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28694653 (0.053): bhagavatā vimaladhvajena tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā / / atha khalu netraśrībodhimaṇḍadevatā mahātejaḥparākramasya cakravartino | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050647 (0.053): yas tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhaḥ āha | nāsti sa | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4088096 (0.054): bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena / anuttarā samyaksaṃbodhirityabhisaṃbuddhaḥ, nāsti dharmo yastathāgatena | Vajracchedika Prajnaparamita (vchedppu.htm.txt) 27680467 (0.059): subhūte kācit tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā / kaścid vā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245310 (0.060): śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyām anuttarā / samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ. | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050232 (0.061): 5. nāsti subhūte sa kaścid dharmo yas tathāgatenānuttarā samyaksaṃbodhir / abhisaṃbuddhaḥ yaḥ subhūte tathāgatena dharmo 'bhisaṃbuddhas tatra na | |||
Karunapundarikasutra (bsu018_u.htm.txt) 7676944 (0.0): bhaveyurye daśasu dikṣvanyeṣu buddhakṣetreṣu pravartitadharmacakrāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7644160 (0.011): buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu paścāddaśāsu dikṣvanyeṣu / buddhakṣetreṣu te buddhā bhagavanto dharmeṇa rājyaṃ kārayantastava varṇaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7650460 (0.014): pratilābhādasajjanā daśasu dikṣvaprameyeṣvanyeṣu buddhakṣetreṣu gaccheyuḥ, | Karunapundarikasutra (bsu018_u.htm.txt) 7652985 (0.018): me 'pramāṇā prabhā bhavet; sahasrabuddhakṣetraparamāṇurajaḥsameṣu ca / daśasu dikṣvanyeṣu buddhakṣetreṣu lakṣanālaṅkṛto me kāyaḥ saṃdṛśyediti / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589428 (0.020): tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitāḥ, ye daśasu / dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5201207 (0.023): sarvābhiprāyeṇa ca pariśuddheṣu buddhakṣetreṣv aupapādika upapatsyaṃte / / yeṣu buddhakṣetreṣu buddhā bhagavantas tiṣṭhanto yāpayantaḥ śuddhāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7652487 (0.027): pratilabheyuḥ, yena daśasu dikṣvanyeṣu lokadhātuṣu / buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhānāṃ bhagavatāṃ | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12475957 (0.029): svayaṃ ca tā mārakanyāḥ sagaṇapārṣadyā adrākṣuḥ / daśasu dikṣu / sarvabuddhakṣetreṣvasaṃkhyeyeṣvaprameyeṣu buddhānāṃ bhagavatāṃ tiṣṭhatāṃ | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5183421 (0.029): svayaṃ ca tā mārakanyāḥ sagaṇapārṣadyāḥ adrākṣuḥ / daśasu dikṣu / sarvabuddhakṣetreṣv asaṃkhyeyeṣv (Kurumiya 22) aprameyeṣu buddhānāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7648583 (0.030): sārvajñena jñānena / bodhiprāptasya ca mamāprameyeṣvasaṃkhyeyeṣu anyeṣu / buddhakṣetreṣu buddhā bhagavanto varṇabhāṣaṇaṃ kuryurghoṣaṃ | Aparimitayuhsutra (bsu003_u.htm.txt) 26128570 (0.035): saṃskṛtya pūjayiṣyati tena daśasu dikṣu sarvabuddhakṣetreṣu sarvatathāgatā | Karunapundarikasutra (bsu018_u.htm.txt) 7655952 (0.035): bodhiprāptasya ca me ye sattvā daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu / buddhakṣetreṣu śrāvakayānikā vā pratyekabuddhayānikā vānuttarayānikā vā | Karunapundarikasutra (bsu018_u.htm.txt) 7679040 (0.036): ca yāneṣu niyojayeyaṃ / evameva samantāddaśasu dikṣu śūnyeṣu pañcakaṣāyeṣu / buddhakṣetreṣu sattvāṃ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṃ, | Sarvatathagatatattvasamgraha (sarvttsu.htm.txt) 1902760 (0.037): darśayati / buddhabodhisatvabimbānyapi darśayati / daśasu dikṣu / sarvabuddhakṣetreṣu tathāgatāḥ saparṣanmaṇḍalāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7671621 (0.040): 'prameyāsaṃkhyeyeṣu daśasu dikṣvanyeṣu lokadhātuṣu buddhā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589342 (0.040): praṇidhānam yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589383 (0.041): atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038407 (0.044): prāṇisahasrāṇītaś cyutāni daśasu dikṣv eteṣu buddhakṣetreṣūpapatsyante na | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15249708 (0.044): bhaviṣyati. evaṃ trisāhasramahāsāhasre lokadhātau, evaṃ daśasu dikṣu / sarvabuddhakṣetreṣu bodhisattvānāṃ caryāviśeṣaḥ prajñāsyate, yatra ca | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6896185 (0.046): 02806 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} daśasu dikṣu / pratyekaṃ sarvabuddhakṣetreṣu buddhān bhagavato | |
Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5201207 (0.047): sarvābhiprāyeṇa ca pariśuddheṣu buddhakṣetreṣv aupapādika upapatsyaṃte / / yeṣu buddhakṣetreṣu buddhā bhagavantas tiṣṭhanto yāpayantaḥ śuddhāṃ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251649 (0.062): sphuṭīkṛtāny avabhāsitāny abhūvan / ye ca teṣu buddhakṣetreṣu buddhā / bhagavanto 'nekasiṃhāsanakoṭīniyutaśatasahasravyūhakūṭāgāravimāneṣu | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305821 (0.062): abhūvan | ye ca teṣu buddhakṣetreṣu buddhā bhagavanto / 'nekasiṃhāsanavyūhakūṭāgāravimāneṣu dharmaṃ deśayanti sma sārdhaṃ | ||||||||||||||||||
Karandavyuha (bsu019_u.htm.txt) 7102179 (0.022): gaṇayitum / na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṃ gaṇayitum / / tadyathāpi nāma kulaputra sumeruḥ parvatarājaḥ caturaśītiyojanasahasrāṇi | Karandavyuha (bsu019_u.htm.txt) 7113310 (0.022): gaṇayitum // / tadyathāpi nāma kulaputra sumeruḥ parvatarājo bhūryarāśirbhavet / | Karandavyuha (bsu019_u.htm.txt) 7113836 (0.047): kurute? bhagavānāha - asti kulaputra sumeroḥ parvatarājasya dakṣiṇapārśve | ||||||||||||||||||
Karandavyuha (bsu019_u.htm.txt) 7109833 (0.023): nāma parvatarājo navanavatiyojanasahasrāṇyucchrayeṇa / caturaśītiyojanasahasrāṇyadhastāt / tasya parvatarājasya vajrāṅkuśasyaikaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636854 (0.036): śṛṇvanti / padmāyāṃ kulaputra lokadhātau indro nāma bodhivṛkṣastrīṇi / yojanasahasrāṇyudvedhena pañcayojanaśatāni vistāreṇa, yojanasahasraṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7670045 (0.058): caturaśītiryojanasahasrāṇyuccatvena yojanaśatasahasraṃ vistāreṇa / tacca | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26966198 (0.060): saṃtiṣṭhate | caturaśītir yojanasahasrāṇy udvedhena | madhye cāṣṭaṣaṣṭiṃ | Santideva: Siksasamuccaya (sanss14u.htm.txt) 5177515 (0.060): caturaśītir yojanasahasrāṇy udvedhena | / madhye câṣṭaṣaṣṭiṃ yojanaśatasahasraṃ mahāpṛthivī saṃtiṣṭhate | | Karandavyuha (bsu019_u.htm.txt) 7102190 (0.061): adhastādupagataḥ ūrdhveṇa caturaśītiyojanasahasrāṇyucchrayeṇa ca / sa / kulaputra bhūrjarāśirbhavet / mahāsamudro melandukaparimaṇḍalaṃ bhavet / | Karunapundarikasutra (bsu018_u.htm.txt) 7636873 (0.064): raupyamayo nālaḥ pañcayojanaśatānyudvedhena, tasya / koṭīśatasahasrasuvarṇamayāni patrāṇi pañcadaśayojanānyudvedhena / sarveṣu | Lalitavistara (bsu022_u.htm.txt) 9855873 (0.064): saptayojanasahasrāṇi / godānīyo 'ṣṭau yojanasahasrāṇi / pūrvavideho nava | |||||||||||||
Karandavyuha (bsu019_u.htm.txt) 7102019 (0.033): api ca mahārāja / śrūyatāṃ dānaphalam / tadyathāpi nāma kulaputra ye / tathāgatasyārhataḥ samyaksaṃbuddhasya tiṣṭhataḥ parinirvṛtasya vā | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694049 (0.054): bhagavān āha / bhaviṣyati kulaputra padmottarasya tathāgatasyāyuṣpramāṇaṃ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4003461 (0.058): pratisartavyā / tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā / tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7647924 (0.061): atha khalu kulaputra ratnagarbhasya tathāgatasyārhataḥ / samyaksaṃbuddhasyaitad abhavat / bahyo 'nena samudrareṇunā brāhmaṇena" | |||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6609109 (0.055): bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ / samyaksaṃbuddhasya dvācatvāriṃśatkalpasahasrāṇyāyuṣpramāṇamabhūt, teṣāṃ ca | Vimalakirtinirdesa (vimkn_u.htm.txt) 9780423 (0.057): indra bhaiṣajyarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya viṃśatir / antarakalpa āyuḥpramāṇam abhūt / ṣaṭtriṃśac cāsya koṭīniyutāni śrāvakānāṃ | |||||||||||||||||||
Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4003462 (0.018): pratisartavyā / tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā / tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ | Karandavyuha (bsu019_u.htm.txt) 7102020 (0.025): api ca mahārāja / śrūyatāṃ dānaphalam / tadyathāpi nāma kulaputra ye / tathāgatasyārhataḥ samyaksaṃbuddhasya tiṣṭhataḥ parinirvṛtasya vā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4003446 (0.047): 'smākaṃ śāsteti / tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ / samyaksaṃbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694049 (0.052): bhagavān āha / bhaviṣyati kulaputra padmottarasya tathāgatasyāyuṣpramāṇaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245228 (0.054): mānayiṣyati pūjayiṣyati, yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya / parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayiṣyati pratiṣṭhāpya | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4009170 (0.054): guṇāḥ sarvajñajñānasya ca / yena parinirvṛtasyāpi tathāgatasyārhataḥ / samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586586 (0.055): dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya / saṃmukham | tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūt, | Saddharmapundarikasutra (bsu036_u.htm.txt) 6605890 (0.056): tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmapratirūpake | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6155136 (0.056): satkuryād gurukuryād mānayet pūjayed, yaś ca tathāgatasyārhataḥ / samyaksaṃbuddhasya parinirvṛtasya saptaratnamayastūpe tathāgataśarīrāni | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17252898 (0.059): kiṃ cāpy ānanda yena kulaputreṇa vā kuladuhitrā vā tathāgatasyārhataḥ / samyaksaṃbuddhasyāntike kuśalamūlam avaropitaṃ sa na tad visaṃvādayiṣyati | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23352185 (0.059): yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyānike | Karunapundarikasutra (bsu018_u.htm.txt) 7647924 (0.059): atha khalu kulaputra ratnagarbhasya tathāgatasyārhataḥ / samyaksaṃbuddhasyaitad abhavat / bahyo 'nena samudrareṇunā brāhmaṇena" | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4001455 (0.060): yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike | Mahasudarsanavadana (= MSuAv) (msudarsu.htm.txt) 18125398 (0.061): tathāgatasyārhataḥ samyaksaṃbuddhasya nāhaṃ mahārāja taṃ pṛthivīpradeśaṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15240573 (0.062): vaktavyo yo 'nayā prajñāpāramitayāvirahitaś carati. yadāhaṃ devaputrā / dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7679469 (0.064): kulaputra purimāyāṃ diśyaprameyāsaṃkhyeyān buddhān bhagavatastiṣṭhato / yāpayato dharmaṃ deśayato buddhacakṣuṣā paśyāmi / ye 'nutpāditabodhicittāḥ | |||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694156 (0.0): kulaputra mama parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati; | Karunapundarikasutra (bsu018_u.htm.txt) 7637984 (0.020): candrottamastathāgato 'rhan samyaksaṃbuddhaḥ parinirvāsyati, / parinirvṛtasya bhagavato daśāntarakalpān saddharmaḥ sthāsyati / kaḥ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694125 (0.022): candrottamas tathāgataḥ parinirvāsyati tasya daśāntarakalpān saddharmaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6591726 (0.025): devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya / viṃśatyantarakalpān saddharmaḥ sthāsyati | na ca śarīraṃ dhātubhedena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6568138 (0.027): tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya / dvātriṃśadantarakalpān saddharmaḥ sthāsyati | tatastasya tasmin saddharme | Karunapundarikasutra (bsu018_u.htm.txt) 7638014 (0.027): vyākṛtaḥ / bhaviṣyasi tvaṃ kulaputra mama parinirvṛtasya / daśābhyantarakalpān saddharmaḥ sthāsyati / rātryāḥ prathame yāme mama" | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6155137 (0.031): satkuryād gurukuryād mānayet pūjayed, yaś ca tathāgatasyārhataḥ / samyaksaṃbuddhasya parinirvṛtasya saptaratnamayastūpe tathāgataśarīrāni | Karunapundarikasutra (bsu018_u.htm.txt) 7649067 (0.039): parinirvṛtasya saptāntarakalpāṃ saddharmaḥ sthāsyati, tasmiṃśca saddharme | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4009171 (0.039): guṇāḥ sarvajñajñānasya ca / yena parinirvṛtasyāpi tathāgatasyārhataḥ / samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante | Saddharmapundarikasutra (bsu036_u.htm.txt) 6605890 (0.041): mahāsaṃbhavāyāṃ lokadhātau bhagavato bhīṣmagarjitasvararājasya / tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmapratirūpake | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412537 (0.046): tasya khalu punarānanda amitāyuṣastathāgatasyārhataḥ samyaksaṃbuddhasya / bodhivṛkṣaḥ | sa daśa yojanaśatānyuccaistvena,aṣṭau | Adbhutadharmaparyaya (adbhutdu.htm.txt) 26404995 (0.049): niryātayet. yo vā tathāgatasyārhataḥ samyakasaṃbuddhasya parinirvṛtasya | Mahasudarsanavadana (= MSuAv) (msudarsu.htm.txt) 18125398 (0.050): tathāgatasyārhataḥ samyaksaṃbuddhasya nāhaṃ mahārāja taṃ pṛthivīpradeśaṃ | Karandavyuha (bsu019_u.htm.txt) 7102021 (0.052): api ca mahārāja / śrūyatāṃ dānaphalam / tadyathāpi nāma kulaputra ye / tathāgatasyārhataḥ samyaksaṃbuddhasya tiṣṭhataḥ parinirvṛtasya vā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578728 (0.055): bodhisattvaiśca | caturviśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati | / catvāriṃśacca antarakalpān saddharmaḥ sthāsyati | catvāriṃśadeva | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9095340 (0.055): utpatsyate / yāvattasya suvarṇadhvajakāñcanāvabhāsasya tathāgatasyārhataḥ / samyaksaṃbuddhasya parinirvṛtasya sarveṇa sarve sarvathā sarvaṃ tasya | Samadhirajasutra (bsu034_u.htm.txt) 28048256 (0.056): bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ / samyaksaṃbuddhasya parinirvṛtasya caramikāyāṃ pañcāśati | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4003461 (0.056): pratisartavyā / tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā / tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6577626 (0.057): bhagavān | dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati | viṃśatiṃ / cāsyāntarakalpān saddharmaḥ sthāsyati | viṃśatimevāntarakalpān | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578130 (0.057): | viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati | viṃśatimevāntarakalpān / saddharmapratirūpakaḥ sthāsyati | sa ca bhagavān vaihāyasamantarīkḥe | |
Karunapundarikasutra (bsu018_u.htm.txt) 7637545 (0.014): sarvakleśapramardanabalinaḥ / te ca bodhisattvā ye padmāyāṃ lokadhātau / pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi | Karunapundarikasutra (bsu018_u.htm.txt) 7637396 (0.019): śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ / lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te | Karunapundarikasutra (bsu018_u.htm.txt) 7637748 (0.056): padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te | ||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7637396 (0.050): śṛṇvanti sma / punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ / lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te / dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā yojanaprabhā | Karunapundarikasutra (bsu018_u.htm.txt) 7654536 (0.061): daśāntarakalpāyuḥpramāṇaṃ bhaviṣyati / te 'pi daśaprāṇasahasrā" | Karunapundarikasutra (bsu018_u.htm.txt) 7637544 (0.063): sarvakleśapramardanabalinaḥ / te ca bodhisattvā ye padmāyāṃ lokadhātau / pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi | ||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694075 (0.0): bodhisattvās teṣāṃ catvāriṃśadantarakalpāyuṣpramāṇaṃ / pūrvañ ca kulaputra / sā lokadhātuś candanā nāma babhūva / na tv evaṃ pariśuddhā | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694075 (0.053): sā lokadhātuś candanā nāma babhūva / na tv evaṃ pariśuddhā / nākīrṇaśuddhasattvā yathaitarhi sā lokadhātuḥ / kulaputra candanāyāṃ | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694090 (0.0): nākīrṇaśuddhasattvā yathaitarhi sā lokadhātuḥ / kulaputra candanāyāṃ / lokadhātau candrottamo nāmābhūt tathāgato 'rhan samyaksaṃbuddho yāvat sa | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14297412 (0.044): sādhu sādhu kulaputra, asmiṃs tava lokadhātau candraprabho nāma tathāgato | Karunapundarikasutra (bsu018_u.htm.txt) 7638090 (0.046): daśābhyantarakalpā nirodhamavahitena cittenātināmayituṃ / / tatra khalu kulaputra candrottamastathāgato 'rhan samyaksaṃbuddho" | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073854 (0.051): kulaputrāḥ paścime yāvad adho digbhāge sahāyāṃ lokadhātau śākyamunir nāma / tathāgato 'rhan samyaksaṃbuddḥs tiṣṭhati dhriyate yāpayati, tena | Karandavyuha (bsu019_u.htm.txt) 7112955 (0.056): / avalokiteśvarastametadavocat - bhaviṣyasi tvaṃ kulaputra vivṛtāyāṃ / lokadhātau bhasmeśvaro nāma tathāgato 'rhan samyaksaṃbuddho | Gandavyuhasutra (bsu016_u.htm.txt) 28606860 (0.056): lokadhātau tāreśvararājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28606883 (0.056): cakṣuṣa ābhāsamāgacchati / dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau / samantagandhavitāno nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28606930 (0.056): cakṣuṣa ābhāsamāgacchati / uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau / vajrapramardano nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28606981 (0.056): diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgato / 'rhan samyaksaṃbuddhaḥ sārdhaṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28661964 (0.061): tasyāṃ khalu kulaputra lokadhātau vimalaprabho nāma kalpo 'bhūt | Karandavyuha (bsu019_u.htm.txt) 7109469 (0.062): pramuñca / gaccha kulaputra yena padmottamo nāma lokadhātuḥ / tatra / padmottamo nāma tathāgato 'rhan samyaksaṃbuddhaḥ / sa imāṃ ṣaḍakṣarīṃ | Samghatasutra (bsu045_u.htm.txt) 7833011 (0.062): ṣaṇnavati lokadhātukoṭīratikramya candrapradīpā nāma lokadhātuḥ tatra / candrāvatikṣetro nāma tathāgato 'rhan samyaksaṃbuddha etarhi tiṣṭhati | Saddharmapundarikasutra (bsu036_u.htm.txt) 6589118 (0.062): lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ | / tasyāṃ prabhūtaratno nāma tathāgato 'rhan samyaksaṃbuddho 'bhūt | | Karandavyuha (bsu019_u.htm.txt) 7109427 (0.064): tathāgatānāṃ sakāśātsacālaṃbāpi (?) śrutā / tadā ratnottamo nāma tathāgato / 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6582752 (0.064): pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan / samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | | Larger Prajnaparamita (pplg1__u.htm.txt) 27750295 (0.064): adhastāddiśi padmā nāma lokadhātus tatra padmaśrīr nāma tathāgato 'rhan | |||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638036 (0.0): samyaksaṃbodhimabhisaṃbhotsyase, padmottaro nāma bhaviṣyasi tathāgato / 'rhan samyaksaṃbuddho vidyācaraṇasampanno yāvadbuddho bhagavāṃs /" | Karunapundarikasutra (bsu018_u.htm.txt) 7651583 (0.0): samantabhadro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampanno | Karunapundarikasutra (bsu018_u.htm.txt) 7667273 (0.0): viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ tathāgato 'rhan samyaksaṃbuddho / vidyācaraṇasampanno yāvadbuddho bhagavān; śakto 'hamevaṃrūpaṃ | Mahavastu-Avadana (mhvastuu.htm.txt) 18612907 (0.0): anāgatam adhvānaṃ bhaveyaṃ tathāgato araho samyaksaṃbuddho / vidyācaraṇasampanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Mahavastu-Avadana (mhvastuu.htm.txt) 18616027 (0.0): abhūṣi tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid | Mahavastu-Avadana (mhvastuu.htm.txt) 18652681 (0.0): vyākṛto so bhaviṣyati anāgatam adhvānaṃ tathāgato 'rhaṃ samyaksaṃbuddho / vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Mahavastu-Avadana (mhvastuu.htm.txt) 18652804 (0.0): adhvānaṃ tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasampanno sugato / lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so | Mahavastu-Avadana (mhvastuu.htm.txt) 18653323 (0.0): anāgatam adhvānaṃ tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ / sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9436860 (0.0): prajāyāṃ kāśyapo nāma śāstā loka utpannaḥ tathāgato 'rhaṃ samyaksaṃbuddho / vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6561571 (0.0): paścimakastathāgataḥ, so 'pi candrasūryapradīpanāmadheya eva tathāgato / 'bhūdarhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694092 (0.0): lokadhātau candrottamo nāmābhūt tathāgato 'rhan samyaksaṃbuddho yāvat sa | Ajitasenavyakarana (bsu006_u.htm.txt) 15275896 (0.005): pṛthivīpradeśe jetavanaṃ nāma vihāraḥ / tatra śākyamunirnāma tathāgato / 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | Ajitasenavyakarana (bsu006_u.htm.txt) 15276706 (0.005): asaṅkhyeyaiḥ kalpai ratnaśikhī nāma tathāgato 'rhan samyaksambuddho / vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Ajitasenavyakarana (bsu006_u.htm.txt) 15276821 (0.005): kalpairnagaradhvajo nāma tathāgato 'rhan samyaksambuddho / vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Divyavadana (divyav_u.htm.txt) 21559645 (0.005): samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan / samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | Divyavadana (divyav_u.htm.txt) 21576787 (0.005): udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato | Divyavadana (divyav_u.htm.txt) 21578346 (0.005): 'bhyudgatah ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho / vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Divyavadana (divyav_u.htm.txt) 21589216 (0.005): utpannastathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato | Divyavadana (divyav_u.htm.txt) 21613506 (0.005): kalyāṇakīrtiśabda śloko 'bhyudgatah ityapi sa bhagavāṃstathāgato 'rhan / samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | Mahavastu-Avadana (mhvastuu.htm.txt) 18652551 (0.005): adhvānaṃ tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato | |
Buddhist Yoga manual" (byogalbu.htm.txt) 404549 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā" | Ajitasenavyakarana (ajitsvyu.htm.txt) 1370253 (0.0): tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid / anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho | Ajitasenavyakarana (ajitsvyu.htm.txt) 1371199 (0.0): sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Ajitasenavyakarana (ajitsvyu.htm.txt) 1373626 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān* | ānanda āha | ayaṃ | Ajitasenavyakarana (bsu006_u.htm.txt) 15275899 (0.0): 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | Ajitasenavyakarana (bsu006_u.htm.txt) 15275906 (0.0): puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / so | Ajitasenavyakarana (bsu006_u.htm.txt) 15276716 (0.0): vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā / devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / tena (Asv 112) khalu punaḥ | Ajitasenavyakarana (bsu006_u.htm.txt) 15276829 (0.0): vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā / devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān loke / atha sā dārikā bhagavantaṃ | Ajitasenavyakarana (bsu006_u.htm.txt) 15279246 (0.0): tathāgato 'rhan samyak sambuddho loke bhaviṣyati vidyācaraṇasampannaḥ / sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca | Ajitasenavyakarana (bsu006_u.htm.txt) 15279253 (0.0): sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca | Arthaviniscayasutra (bsu005_u.htm.txt) 2958188 (0.0): 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ / puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti | dharme | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4046978 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā / devānāṃ ca manuṣyāṇāṃ ca / buddho bhagavāṃlloka utpatsyate, tārakopame | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047323 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā / devānāṃ ca manuṣyāṇāṃ ca buddho bhagavāniti / tadā etasyā bhaginyā mama | Avadanasataka (avsata_u.htm.txt) 5629451 (0.0): lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5630179 (0.0): lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Avadanasataka (avsata_u.htm.txt) 5651880 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm | Avadanasataka (avsata_u.htm.txt) 5653696 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm | Avadanasataka (avsata_u.htm.txt) 5656046 (0.0): sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ / ca buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane | Bhaisajyaguruvaiduryaprabharajasutra (bsu012_u.htm.txt) 8359650 (0.0): samyaksaṃbuddho viharati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ / puruṣadamyasārathiś ca śāstā devānāṃ manuṣyāṇāṃ ca buddho bhagavān| tasya | Divyavadana (divyav_u.htm.txt) 21548650 (0.0): samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | |
Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9437180 (0.024): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān sa / viṃśatibhikṣusahasraparivāro vārāṇasīṃ nagarīm upaniśṛya viharati | Divyavadana (divyav_u.htm.txt) 21644332 (0.030): devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān/ / 439.019. sa viṃśatibhirbhikṣusahasraiḥ parivāro vārāṇasīmupaniśritya | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694098 (0.032): lokadhātau candrottamo nāmābhūt tathāgato 'rhan samyaksaṃbuddho yāvat sa / cāpi viṃśatyantarakalpān dharmaṃ deśayitavān / tasya parinirvāṇakālasamaye | Lalitavistara (bsu022_u.htm.txt) 9830775 (0.053): puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / pañcacakṣuḥsamanvāgataḥ / sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586748 (0.058): lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho / bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ | Gandavyuhasutra (bsu016_u.htm.txt) 28624127 (0.061): śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / sa khalu punastathāgato | Samadhirajasutra (bsu034_u.htm.txt) 28044928 (0.061): sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca / buddho bhagavān | sa khalu punaḥ kumāra ghoṣadattastathāgato 'rhan | Samadhirajasutra (bsu034_u.htm.txt) 28046384 (0.061): puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa / khalu punaḥ kumāra acintyapraṇidhānaviśeṣasamudgatarājastathāgato 'rhan | Saddharmapundarikasutra (bsu036_u.htm.txt) 6577613 (0.063): lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho / bhagavān | dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati | viṃśatiṃ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14308977 (0.063): devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / sa buddhaḥ sakalabuddhakāryaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6612618 (0.064): śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān sarvarūpasaṃdarśanāyāṃ | ||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694104 (0.034): cāpi viṃśatyantarakalpān dharmaṃ deśayitavān / tasya parinirvāṇakālasamaye / cāpy ekatyā bodhisattvāḥ praṇidhānavaśenānyadbuddhakṣetraṃ saṃkrāntāḥ / ye | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694111 (0.016): cāpy ekatyā bodhisattvāḥ praṇidhānavaśenānyadbuddhakṣetraṃ saṃkrāntāḥ / ye | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694127 (0.0): candrottamas tathāgataḥ parinirvāsyati tasya daśāntarakalpān saddharmaḥ / sthāsyati / kaḥ saddharmāntardhānasyānantaram anuttarāṃ samyaksaṃbodhim | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578470 (5.960): antarakalpānāyuṣpramāṇaṃ bhaviṣyati | viṃḥatiṃ cāsya antarakalpān / saddharmaḥ sthāsyati | viṃḥatimevāntarakalpān saddharmapratirūpakaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7637888 (0.020): yāpayato dharmaṃ ca deśayataḥ / padmottarasya kulaputra tathāgatasyārhataḥ / samyaksaṃbuddhasya parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578731 (0.026): catvāriṃśacca antarakalpān saddharmaḥ sthāsyati | catvāriṃśadeva / antarakalpān saddharmapratirūpakaḥ sthāsyati || | Saddharmapundarikasutra (bsu036_u.htm.txt) 6577629 (0.027): cāsyāntarakalpān saddharmaḥ sthāsyati | viṃśatimevāntarakalpān / saddharmapratirūpakaḥ sthāsyati | taccāsya buddhakṣetraṃ śuddhaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578133 (0.027): bhaviḥyanti | tasya ca bhagavato dvādaśāntarakalpānāyuḥpramāṇaṃ bhaviḥyati / | viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati | viṃśatimevāntarakalpān | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694156 (0.028): kulaputra mama parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati; | Saddharmapundarikasutra (bsu036_u.htm.txt) 6568138 (0.029): tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya / dvātriṃśadantarakalpān saddharmaḥ sthāsyati | tatastasya tasmin saddharme | Saddharmapundarikasutra (bsu036_u.htm.txt) 6591726 (0.032): devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya / viṃśatyantarakalpān saddharmaḥ sthāsyati | na ca śarīraṃ dhātubhedena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6562104 (0.037): atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan / samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau | Ratnagotravibhaga (bsa073_u.htm.txt) 10459415 (0.039): samadharmatayeti / atyantopaśamārthaḥ / yamadhikṛtyoktam / ādiparinirvṛta / eva tathāgato 'rhan samyaksaṃbuddho 'nutpanno 'niruddha (Rgv 56) iti / eṣu | Saddharmapundarikasutra (bsu036_u.htm.txt) 6596469 (0.046): prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ, bhagavatā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6612186 (0.046): atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ / parinirvṛtastasyāṃ velāyāṃ tathārūpaṃ nimittaṃ prāduścakāragadgadasvarasya | Karunapundarikasutra (bsu018_u.htm.txt) 7649068 (0.047): parinirvṛtasya saptāntarakalpāṃ saddharmaḥ sthāsyati, tasmiṃśca saddharme | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25716750 (0.049): anutpanno 'niruddho mañjuśrīs tathāgataḥ / ādiparinirvṛto mañjuśrīs / tathāgato 'rhan samyaksaṃbuddhaḥ / yathā mañjuśrīr (JĀA 34) | Saddharmapundarikasutra (bsu036_u.htm.txt) 6582787 (0.049): dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan / samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | Kathinavadana (kathinau.htm.txt) 10049349 (0.050): udapādi tathāgato 'rhan samyaksaṃbuddho bhagavān / vipaśyinaḥ / samyaksaṃbuddhasya pravacanena dvau bhrātarau pravrajitau babhūvatur | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14305498 (0.050): bhūtapūrvaṃ bhagavāṃś candravimalasūryaprabhāsaśrīs tathāgato 'rhan / samyaksaṃbuddho 'bhūt / tasya bhagavataḥ samyaksaṃbuddhasya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6568146 (0.052): kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati || / atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata | Karunapundarikasutra (bsu018_u.htm.txt) 7639576 (0.053): svakasvakeṣu kūṭāgāreṣu praviśya sthitāścandrottamo 'pi tathāgato 'rhan / samyaksaṃbuddhastāmeva rātrimanupadhiśeṣe nirvāṇadhātau parinirvṛtaste | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694132 (0.0): candrottamas tathāgataḥ parinirvāsyati tasya daśāntarakalpān saddharmaḥ / sthāsyati / kaḥ saddharmāntardhānasyānantaram anuttarāṃ samyaksaṃbodhim | Saddharmapundarikasutra (bsu036_u.htm.txt) 6578469 (0.026): antarakalpānāyuṣpramāṇaṃ bhaviṣyati | viṃḥatiṃ cāsya antarakalpān / saddharmaḥ sthāsyati | viṃḥatimevāntarakalpān saddharmapratirūpakaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6568091 (0.026): parinirvāsyati | ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo / mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6562081 (0.026): bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ / samyaksaṃbodhimabhisaṃbhotsyate | vimalanetro nāma tathogato 'rhan | Bodhisattvabhumi (bsa034_u.htm.txt) 24866051 (0.034): samyaksaṃbodhau na punastāvatpratyudāvartayati yāvadanuttarāṃ / samyaksaṃbodhimabhisaṃbudhyate / punarbodhisattvo vaśitāprāptaḥ sarvāṃ | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15027004 (0.034): dṛṣṭvā buddhānusmṛtiṃ pratilapsyate. tasya sā buddhānusmṛtir nocchetsyate / yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evaṃ yāvat samantād | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9797093 (0.034): dharmaṃ śṛṇoti, sa na jātu vipraṇasyati, yāvan nānuttarāṃ samyaksaṃbodhim / abhisaṃbhotsyate, sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, | Adhyardhasatika Prajnaparamita (= AśP) (adhsatpu.htm.txt) 27454431 (0.034): pratilapsyate | ksipraṃ cānuttarāṃ / samyaksaṃbodhim abhisaṃbhotsyata iti || / AśP 20. atha bhagavān vajramuṣṭir mahāsamayavajramudrāparigraha imam | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047083 (0.034): buddhairbhagavadbhiryāvannānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate // / atha khalvāyuṣmata ānandasyaitadabhūt ye tatrākṣobhyasya | Larger Prajnaparamita (pplg202u.htm.txt) 24937733 (0.035): cānuprāptum* yāvad anuttarāṃ samyaksaṃbodhim abhisaṃboddhum* / 7 api tu khalu punaḥ subhūte tad api dānam anabhisaṃskāro bodhisatvasya | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16528600 (0.035): 'mitāyuṣas tathāgatasyotpannasyānuttarāṃ samyaksaṃbodhim / P30 / abhisaṃbuddhasya. / tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī | Saddharmapundarikasutra (bsu036_u.htm.txt) 6599485 (0.036): ahamapyaprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha / imāmanuttarāṃ samyaksaṃbodhim | api tu khalu punaḥ kulaputrāḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7656562 (0.036): tadbuddhakṣetraṃ jayasomaṃ nāma bhaviṣyati, tatra tvamanuttarāṃ / samyaksaṃbodhimabhisaṃbhotsyase nāgavinarditeśvaraghoṣo nāma bhaviṣyasi | Gandavyuhasutra (bsu016_u.htm.txt) 28693970 (0.036): yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo / maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6606478 (0.037): pūrvakeṇa kuśalamūlena paripakvena anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / | syātkhalu punaste mahāsthāmaprāpta evaṃ kāṅkṣā vā vimatirvā vicikitsā vā | Gandavyuhasutra (bsu016_u.htm.txt) 28612920 (0.037): sudhana āha kiyaccireṇa ārye tvamanuttarāṃ / samyaksaṃbodhimabhisaṃbhotsyase? āha na khalu kulaputra | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23095481 (0.037): yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. subhūtir āha: kiṃ punar | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6943603 (0.038): 18917 pāramitayā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ tad / yathāpi nāma | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1656391 (0.038): tāvanti mamaikaṃ buddhakṣetraṃ yāvan na bhaven na tāvad aham anuttarāṃ / samyaksaṃbodhim abhisaṃbhotsye, 'pi tu khalu tathā tathā ṣaṭsu pāramitāsu | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1618530 (0.039): kalpakoṭīniyutaśatasahasrais tvam anuttarāṃ samyaksaṃbodhim / abhisaṃbhotsyasa iti. / atha ca punar bodhisattvena mahāsattvena evaṃ veditavyam, āsannībhūto 'smy | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694140 (0.0): sthāsyati / kaḥ saddharmāntardhānasyānantaram anuttarāṃ samyaksaṃbodhim / abhisaṃbhotsyate? / [Page 9] / tena khalu punaḥ samayena gaganamudro nāma bodhisattvaḥ sa | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9815034 (0.032): mahāsattvaḥ prajñāpāramitāyām upāyakauśalyenānuttarāṃ samyaksaṃbodhim / abhisaṃbhotsyate. / atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4025989 (0.034): kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ / samyaksaṃbodhimabhisaṃbuddha iti // / atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047084 (0.035): buddhairbhagavadbhiryāvannānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate // / atha khalvāyuṣmata ānandasyaitadabhūt ye tatrākṣobhyasya | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4067584 (0.035): kulaputrasyaivaṃrūpā ṛddhivikurvaṇā, kiṃ punaryadāyamanuttarāṃ / samyaksaṃbodhimabhisaṃbuddho bhaviṣyatīti // / atha khalu tāni śreṣṭhidārikāpūrvaṃgamāni pañca dārikāśatāni dharmodgate | Samadhirajasutra (bsu034_u.htm.txt) 28011207 (0.035): bodhisattvo mahāsattva etān guṇān pratilabhate kṣipraṃ cānuttarāṃ / samyaksaṃbodhimabhisaṃbudhyate || / atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhaṃ kumārabhūtaṃ | Samadhirajasutra (bsu034_u.htm.txt) 28015848 (0.035): kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate || / atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhasya kumārabhūtasya etadeva | Samadhirajasutra (bsu034_u.htm.txt) 28034729 (0.035): cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate || / atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1656781 (0.035): buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, yāvad anuttarāṃ / samyaksaṃbodhim abhisaṃbuddha iti. / atha khalv āyuṣmata ānandasyaitad abhavat: yāvanto bodhisattvā mahāsattvās | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1656391 (0.035): tāvanti mamaikaṃ buddhakṣetraṃ yāvan na bhaven na tāvad aham anuttarāṃ / samyaksaṃbodhim abhisaṃbhotsye, 'pi tu khalu tathā tathā ṣaṭsu pāramitāsu | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9820019 (0.036): bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syāt, / tasya khalu punas tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvasya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6606478 (0.036): pūrvakeṇa kuśalamūlena paripakvena anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / | syātkhalu punaste mahāsthāmaprāpta evaṃ kāṅkṣā vā vimatirvā vicikitsā vā | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16527166 (0.037): aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. / atha khalv ānanda sa dharmākaro bhikṣur imān evaṃrūpān | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9818009 (0.037): yasmāt subhūte sarvadharmāḥ śūnyās tad bodhisattvo mahāsattvo 'nuttarāṃ / samyaksaṃbodhim abhisaṃbhotsyate, api tu khalu subhūte yad evaṃ vadasi, | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233522 (0.038): saṃpraharṣitāḥ samādāpitā niveśitāḥ pratiṣṭhāpitā anuttarāṃ / samyaksaṃbodhim abhisaṃbhotsyante. / atha khalv āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat: tena hi | Gandavyuhasutra (bsu016_u.htm.txt) 28612920 (0.040): sudhana āha kiyaccireṇa ārye tvamanuttarāṃ / samyaksaṃbodhimabhisaṃbhotsyase? āha na khalu kulaputra | Saddharmapundarikasutra (bsu036_u.htm.txt) 6599485 (0.040): ahamapyaprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha / imāmanuttarāṃ samyaksaṃbodhim | api tu khalu punaḥ kulaputrāḥ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23108913 (0.040): bhavati yāvan na anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavati. evaṃ / khalu subhūte bodhisattvo mahāsattvaḥ upaparīkṣamāṇo dhyānapāramitāyāṃ | Samghatasutra (bsu045_u.htm.txt) 7821742 (0.040): bhavatu; tena sarvaśūra kuśalamūlenaite sattvā ihagatvānuttarāṃ / samyaksaṃbodhimabhisaṃbhotsyante // / [SaSū 27] atha khalu sarvaśuro bodhisattvo mahāsattvo bhagavato | Samghatasutra (alternative version). (samghscu.htm.txt) 17087579 (0.040): evaṃ bhavatu. 5. tena sarvaśūra kuśalamūlenaite satvā ihagatvānuttarāṃ / samyaksaṃbodhim abhisaṃbhotsyante. / [SaSū(C) 27] atha khalu sarvaśuro bodhisatvo mahāsatvo bhagavato 'ntikād | |
Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15240656 (0.022): cānupalambhayogena. tadāhaṃ devaputrās tena tathāgatenārhatā / samyaksaṃbuddhena vyākṛto; bhaviṣyasi tvam anāgate 'dhvany asminn eva | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15128852 (0.044): samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, (PvsP1 2: 164) kiṃ / kāraṇaṃ tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ pravartitam? | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050198 (0.046): ahaṃ dīpaṃkareṇa tathāgatena vyākṛto bhaviṣyasi tvaṃ māṇavānāgate 'dhvani | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4050091 (0.047): vakṣyati avinivartanīyastvaṃ vyākṛtastathāgatenārhatā samyaksaṃbuddhena | Samadhirajasutra (bsu034_u.htm.txt) 28015047 (0.050): aśrauṣīt khalu punaḥ kumāra rājā mahābalo bhagavatā ghoṣadattena / tathāgatenārhatā samyaksaṃbuddhena imāmevaṃrūpāṃ pravartitāṃ | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9089365 (0.052): cātirekavratatapo 'dhiṣṭhānena sa bhagavatā tathāgatonārhatā / samyaksaṃbuddhenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9480181 (0.053): yasya bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla āvṛḍho / yathāpi tat tathāgatenārhatā samyaksaṃbuddhena / ārya mahākāśyapa kiṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17247465 (0.054): adhimokṣyate, imāṃ prajñāpāramitāṃ yathā tathāgatenārhatā / samyaksaṃbuddhena bhāṣitā tathādhimucyamāno 'vinivartanīyatāyāṃ sthāsyati, | Mahavastu-Avadana (mhvastuu.htm.txt) 18739898 (0.054): iti vahirdhā anyaṃ śāstāraṃ vyavadiśitum anyatraiva tena bhagavatā / tathāgatenārhatā samyaksaṃbuddhena / mahyaṃ khalv āyuṣman ānanda pūrvaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7644179 (0.054): abhūd arhan samyaksaṃbuddhaḥ, tena tathāgatenārhatā samyaksaṃbuddhena / vayamanuttarāyāṃ samyaksaṃboddhau samādāpitā vinītā niveśitāḥ | Suvarnavarnavadana (sutra) (suvrnavu.htm.txt) 28748376 (0.055): ekañ ca karṇikārakusuman tac ca bhagavatā vipaśyinā tathāgatenārhatā / samyaksambuddhena tathādhiṣṭhitaṃ yathā tad vastrakhaṇḍakaṃ tathāgatasya | Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6512395 (0.055): bhagavati āścaryamityāśaṅkākāyāṃ kimāścaryamiti tathāgatenārhatā / samyaksaṃbuddhena ityuktam | yathāvadvastutattvadeśanāt tathāgataḥ | | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047296 (0.056): pratilabdhā, tato 'haṃ dīpaṃkareṇa tathāgatenārhatā samyaksaṃbuddhena / vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇavaka anāgate | Lalitavistara (bsu022_u.htm.txt) 9896314 (0.057): tathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai pratiśrutam / | Lalitavistara (bsu022_u.htm.txt) 9896383 (0.057): adya mārṣāstathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17247009 (0.057): bhāṣyamāṇāyāṃ śrutvā na kāṅkṣiṣyanti na vicikitsiṣyanti na / dhandhāyiṣyanti. evam etad yathā tathāgatenārhatā samyaksaṃbuddhena | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23113082 (0.058): tat te mohapuruṣā andhā acakṣuṣkā sattvāṃc chinnanti saṃsārāt / parimocayituṃ. āha: yadi bhagavaṃs tathāgatena arhatā samyaksaṃbuddhena | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6972577 (0.058): 26006 tāni sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati/ kiṃ kāraṇaṃ / tathāgatenārhatā samyak / 26007 saṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā/ kiṃ kāraṇaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6972585 (0.058): 26007 saṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā/ kiṃ kāraṇaṃ / tathāgatenārhatā samyak / 26008 saṃbuddhena dharmacakraṃ pravartitam/ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23101284 (0.059): prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā na kāṃkṣiṣyati. na vicikitsiṣyati na / dhandhāyiṣyate, evam etad yathā tathāgatena arhatā samyaksaṃbuddhena | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694152 (0.0): pūrvapraṇidhānena candrottamena tathāgatena vyākṛtaḥ / bhaviṣyasi tvaṃ / kulaputra mama parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati; | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15240656 (1.788): cānupalambhayogena. tadāhaṃ devaputrās tena tathāgatenārhatā / samyaksaṃbuddhena vyākṛto; bhaviṣyasi tvam anāgate 'dhvany asminn eva | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4050092 (0.031): vakṣyati avinivartanīyastvaṃ vyākṛtastathāgatenārhatā samyaksaṃbuddhena | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047298 (0.033): pratilabdhā, tato 'haṃ dīpaṃkareṇa tathāgatenārhatā samyaksaṃbuddhena | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4001472 (0.044): avirahito 'bhūvam, tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena / vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23352408 (0.045): cānupalambhayogena. tadāhaṃ devaputrās tena dīpaṃkareṇa tathāgatenārhatā / samyaksaṃbuddhena vyākṛtānuttarāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1650523 (0.048): tvaṃ kulaputra vyākṛto na tvam anuttarāyāṃ samyaksaṃbodhau, kiṃ te | Vajracchedika Prajnaparamita (vchedpgu.htm.txt) 10050197 (0.054): 3. tathāgatasyāntikād anuttarā samyaksaṃbodhim abhisaṃbuddhaḥ āha | tasmād / ahaṃ dīpaṃkareṇa tathāgatena vyākṛto bhaviṣyasi tvaṃ māṇavānāgate 'dhvani | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23092984 (0.056): veṣeṇopasaṃkramya bodhisattvam evaṃ vakṣyati: vyākṛtas tvaṃ kulaputra / tathāgatena arhatā samyaksaṃbuddhena anuttarasyāṃ samyaksaṃbodhau [f. | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23093192 (0.056): vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatena arhatā samyaksaṃbuddhena | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17238402 (0.056): veṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vakṣyati: vyākṛtas tvaṃ / kulaputra tathāgatenārhatā samyaksaṃbuddhenānuttarāyai samyaksaṃbodhaye, | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17238628 (0.056): vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatenārhatā | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090037 (0.057): samyaksaṃbodhimabhisaṃbuddhaḥ, tasmādahaṃ dīpaṃkareṇa tathāgatena vyākṛta / - bhaviṣyasi tvaṃ māṇava anāgate 'dhvani śākyamunirnāma tathāgato 'rhan | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23093349 (0.057): yathā ca me nāmadheyam anena bhikṣuṇā nirdiṣṭaṃ sameti nāma nāmnā ahan / tena tathāgatena arhatā samyaksaṃbuddhena vyākṛto 'nuttarasyāṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4090026 (0.063): tathāgatenārhatā samyaksaṃbuddhena nāsti sa kaściddharmo yo 'nuttarāṃ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14296739 (0.063): atha bhagavān āha // bhaviṣyasi tvaṃ kulaputra dhātuśikharanāmalokadhātor | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1656963 (0.064): 'nuttarāṃ samyaksaṃbodhiṃ prārthayamānena, tadāhaṃ tena dīpaṃkareṇa / bhagavatā tathāgatenārhatā samyaksaṃbuddhena kuśalamūlasamanvāgato 'yam | ||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694161 (1.192): kulaputra mama parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati; | Karunapundarikasutra (bsu018_u.htm.txt) 7637887 (0.027): samyaksaṃbuddhasya parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6591725 (0.048): devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya / viṃśatyantarakalpān saddharmaḥ sthāsyati | na ca śarīraṃ dhātubhedena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6568136 (0.049): tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya / dvātriṃśadantarakalpān saddharmaḥ sthāsyati | tatastasya tasmin saddharme | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694124 (0.054): candrottamas tathāgataḥ parinirvāsyati tasya daśāntarakalpān saddharmaḥ / sthāsyati / kaḥ saddharmāntardhānasyānantaram anuttarāṃ samyaksaṃbodhim | Karunapundarikasutra (bsu018_u.htm.txt) 7637983 (0.058): parinirvṛtasya bhagavato daśāntarakalpān saddharmaḥ sthāsyati / kaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7649600 (0.059): / yadāmitāyuṣastathāgatasya samyaksaṃbuddhasya rātryāḥ prathame yāme / saddharmo 'ntardhāsyati tasyāmeva rātryāṃ paścime yāme 'hamanuttarāṃ | ||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694170 (0.0): rātryāḥ prathame yāme me saddharmāntarahāsyati, tatraiva rātryāḥ paścime / yāme tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, padmottaro nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7649607 (0.014): saddharmo 'ntardhāsyati tasyāmeva rātryāṃ paścime yāme 'hamanuttarāṃ | Sravakabhumi (srabhu_u.htm.txt) 15173791 (0.037): yadutāsaṃkliṣṭacitto middham avakrāmayati, na saṃkliṣṭacitta iti/ / yat punar āha / rātryāḥ paścime yāme laghu laghv eva prativibudhya | Karunapundarikasutra (bsu018_u.htm.txt) 7649714 (,0.062): 120) yāme saddharmo 'ntardhāsyati tasyāmeva rātryāṃ paścime yāme tvaṃ" | |||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694176 (0.0): rātryāḥ prathame yāme me saddharmāntarahāsyati, tatraiva rātryāḥ paścime / yāme tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, padmottaro nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7651965 (0.016): tvaṃ bodhimabhisaṃbhotsyase, (KpSū 139) padmottaraśca nāma tathāgato / bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvadbuddho bhagavān | Karunapundarikasutra (bsu018_u.htm.txt) 7653410 (0.024): prabhāsavirajaḥsamucchrayagandheśvararājo nāma tathāgato bhaviṣyasi arhan / samyaksaṃbuddho yāvad buddho bhagavān /" | Karunapundarikasutra (bsu018_u.htm.txt) 7654043 (0.024): jñānavajravijṛmbhiteśvaraketurnāma bhaviṣyasi tathāgato 'rhan / samyaksaṃbuddho yāvadbuddho bhagavān /" | Karunapundarikasutra (bsu018_u.htm.txt) 7656422 (0.024): 'ntarhite saptame dviase tvaṃ gandhahaste tatra lokadhātāvanuttarāṃ / samyaksaṃbodhimabhisaṃbhotsyase, suvarṇapuṣpo nāma bhaviṣyasi tathāgato | Karunapundarikasutra (bsu018_u.htm.txt) 7658695 (0.024): kanakamunirnāma tathāgato bhaviṣyasi arhan samyaksaṃbuddho vighuṣṭaśabdo | Karunapundarikasutra (bsu018_u.htm.txt) 7657412 (0.029): sarvapaścimakastvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, (KpSū 185) | Saddharmapundarikasutra (bsu036_u.htm.txt) 6567863 (0.030): paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi | Saddharmapundarikasutra (bsu036_u.htm.txt) 6592942 (0.030): pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma / tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6593034 (0.030): nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasaṃpannaḥ | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6211173 (0.030): bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6211576 (0.030): sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim / abhisaṃbhotsyase. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6211665 (0.030): lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā / tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6211762 (0.030): bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6211863 (0.030): bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam / anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6212180 (0.030): bhaviṣyasi. tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7658599 (0.031): 196) prajāyāṃ sarvaprathamamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, / krakutsando nāma bhaviṣyasi tathāgato yāvadbuddho | Karunapundarikasutra (bsu018_u.htm.txt) 7659529 (0.031): pañcakaṣāye kāle vardhamāne āyuṣi aśītivarṣasahasrikāyāṃ prajāyāmanuttarāṃ / samyaksaṃbodhimabhisaṃbhotsyase, maitreyo nāma bhaviṣyasi tathāgato | Karunapundarikasutra (bsu018_u.htm.txt) 7649115 (0.031): mahārājanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, amitāyurnāma tathāgato / 'rhan samyaksaṃbuddho bhaviṣyasi /" | Karunapundarikasutra (bsu018_u.htm.txt) 7649737 (0.031): samyaksaṃbodhimabhisaṃbhotsyase, samantaraśmyabhyudgataśrīkūṭarājo nāma / bhaviṣyasi tathāgato 'rhan samyaksaṃbuddhaḥ / | |
Karunapundarikasutra (bsu018_u.htm.txt) 7637934 (0.0): lokadhātuḥ / candanāyāṃ kulaputra lokadhātau candrottamo nāmābhūt / tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato | Karunapundarikasutra (bsu018_u.htm.txt) 7651587 (0.0): samantabhadro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampanno | Karunapundarikasutra (bsu018_u.htm.txt) 7651970 (0.0): tvaṃ bodhimabhisaṃbhotsyase, (KpSū 139) padmottaraśca nāma tathāgato / bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvadbuddho bhagavān | Karunapundarikasutra (bsu018_u.htm.txt) 7652248 (0.0): nāma tathāgato bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvad | Karunapundarikasutra (bsu018_u.htm.txt) 7667277 (0.0): viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ tathāgato 'rhan samyaksaṃbuddho / vidyācaraṇasampanno yāvadbuddho bhagavān; śakto 'hamevaṃrūpaṃ | Ajitasenavyakarana (bsu006_u.htm.txt) 15275895 (0.005): pṛthivīpradeśe jetavanaṃ nāma vihāraḥ / tatra śākyamunirnāma tathāgato / 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | Ajitasenavyakarana (bsu006_u.htm.txt) 15276705 (0.005): asaṅkhyeyaiḥ kalpai ratnaśikhī nāma tathāgato 'rhan samyaksambuddho / vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Ajitasenavyakarana (bsu006_u.htm.txt) 15276820 (0.005): kalpairnagaradhvajo nāma tathāgato 'rhan samyaksambuddho / vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Divyavadana (divyav_u.htm.txt) 21559643 (0.005): samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan / samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | Divyavadana (divyav_u.htm.txt) 21576786 (0.005): udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato | Divyavadana (divyav_u.htm.txt) 21578345 (0.005): 'bhyudgatah ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho / vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Divyavadana (divyav_u.htm.txt) 21589215 (0.005): utpannastathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato | Divyavadana (divyav_u.htm.txt) 21613507 (0.005): kalyāṇakīrtiśabda śloko 'bhyudgatah ityapi sa bhagavāṃstathāgato 'rhan / samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ | Mahavastu-Avadana (mhvastuu.htm.txt) 18652549 (0.005): adhvānaṃ tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato | Suvarnavarnavadana (sutra) (suvrnavu.htm.txt) 28750647 (0.005): samyaksambuddho loka udapādi tathāgato 'rhan samyaksambuddho / vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Arthaviniscayasutra (bsu005_u.htm.txt) 2958181 (0.008): 'vetya buddhe prasādena samanvāgato bhavati - ityapi sa bhagavāṃstathāgato / 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4001488 (0.008): 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan / samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Avadanasataka (avsata_u.htm.txt) 5628973 (0.008): loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato | Avadanasataka (avsata_u.htm.txt) 5686764 (0.008): samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho / vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Bodhisattvabhumi (bsa034_u.htm.txt) 24836754 (0.008): guṇānusmaraṇatā ca / katamairdaśabhiḥ / ityapi sa bhagavāṃstathāgato / 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | |
Samghatasutra (alternative version). (samghscu.htm.txt) 17089736 (0.032): nāma tathāgato 'rhan samyaksaṃbuddha iti. 5. bhagavān āha: ahaṃ te | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2909231 (0.034): deśayatu me bhagavāṃstathāgato 'rhan samyaksaṃbuddhaḥ svabuddhabuddhatām, | Arthaviniscayasutra (bsu005_u.htm.txt) 2958178 (0.035): 'vetya buddhe prasādena samanvāgato bhavati - ityapi sa bhagavāṃstathāgato / 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15055994 (0.035): ātmabhāvaṃ dṛṣṭvā yena bhagavān ekacchattras tathāgato 'rhan / samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15056417 (0.036): ātmabhāvaṃ dṛṣṭvā yena bhagavān padmaśrīs tathāgato 'rhan samyaksaṃbuddhas | Karunapundarikasutra (bsu018_u.htm.txt) 7639474 (0.036): tasminneva samaye imāṃ dhāraṇīṃ paryantato lapsyante ityuktvā | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23114391 (0.037): bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti? bhagavān / āha: na khalu subhūte asaṃskṛtaṃ prabhāvayaty api tu khalu vacanaṃ | Dharmaskandha (dhrmsk_u.htm.txt) 28239901 (0.037): api khalu na bhagavāṃs tathāgato 'rhan samyaksaṃbuddho na | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17265480 (0.037): 'yan tathāgato 'rhan samyaksaṃbuddhaḥ. / bhagavān āha: na khalu subhūte asaṃskṛtaṃ bhāvayati api tu lokavyavahāraṃ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23114355 (0.037): ayam anāgāmī ayam arhann ayaṃ pratyekabuddhho 'yaṃ bodhisattvo mahāsattvo / 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ? bhagavān āha: sarva ete subhūte | Karandavyuha (bsu019_u.htm.txt) 7109427 (0.037): tathāgatānāṃ sakāśātsacālaṃbāpi (?) śrutā / tadā ratnottamo nāma tathāgato / 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7639271 (0.037): tatra kulaputra candrottamastathāgato 'rhan samyaksaṃbuddho bodhisattvān | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15050219 (0.038): āha: na punar bhagavaṃ sarvadharmaviṣayavaśavarttī tathāgato 'rhan / samyaksaṃbuddhaḥ? / bhagavān āha: syāt sarvadharmaviṣayavaśavarttī tathāgato 'rhan | Karunapundarikasutra (bsu018_u.htm.txt) 7638094 (0.041): tatra khalu kulaputra candrottamastathāgato 'rhan samyaksaṃbuddho / gaganamudraṃ bodhisattvam mahāsattvamāmantryaitadavocat udgṛhṇa tvaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7637930 (0.041): lokadhātuḥ / candanāyāṃ kulaputra lokadhātau candrottamo nāmābhūt / tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694090 (0.041): lokadhātau candrottamo nāmābhūt tathāgato 'rhan samyaksaṃbuddho yāvat sa | Pratimoksasutram of the Lokottaravadimahasanghika (prmosulu.htm.txt) 12137126 (0.042): śramaṇuddeśo bhikṣūhi nāśayitavyo Ō adyadagreṇa te āyuṣman śramaṇuddeśa na / caiva so bhagavāṃs tathāgato 'rhan samyaksaṃbuddho śāstā vyapadiśitavyo / | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4034362 (0.042): kṛtavedīti / yatkhalu subhūte tathāgato 'rhan samyaksaṃbuddho yena yena | Karunapundarikasutra (bsu018_u.htm.txt) 7675938 (0.042): sūryagarbhārcivimalendro nāma bhaviṣyati tathāgato 'rhan samyaksaṃbuddho / bhagavān / ayaṃ punaḥ saṃrocano gaṇanātikrāntaiḥ | ||
Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17246707 (0.026): ye 'pi te bodhisattvā mahāsatttvā akṣobhyasya tathāgatasyārhataḥ | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038257 (0.037): samyaksambuddhā loka utpatsyante tārakopame kalpe itaś cyutās santaḥ / akṣobḥyasya tathāgatasyārhatas samyaksambuddhasya buddhakṣetra | Karunapundarikasutra (bsu018_u.htm.txt) 7662597 (0.038): tadāhaṃ krakutsandasya tathāgatasyārhataḥ / samyaksaṃbuddhasyācirābhisaṃbuddhasya sakāśamupasaṃkrameyaṃ, upasaṃkramya | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1656822 (0.039): saṃnipātaḥ suvarṇapuṣpasya ca tathāgatasyārhataḥ samyaksaṃbuddhasya / buddhaksetre na pramāṇabaddho bhikṣusaṃgho bhaviṣyati, na śakyaṃ tasya | Samghatasutra (alternative version). (samghscu.htm.txt) 17097100 (0.043): namas tasya bhagavatas tathāgatasyārhataḥ samyaksaṃbuddhasya, ity / ekavārākṛtaṃ. 5. sa tena bhaiṣajyasena kuśalamūlena ṣaṣṭiḥ kalpān | Pratimoksasutram of the Lokottaravadimahasanghika (prmosulu.htm.txt) 12139564 (0.045): dharmāḥ, dharmo anudharmaś ca / etako 'yaṃ punas tasya bhagavato / tathāgatasyārhataḥ samyaksaṃbuddhasya dharmavinayo prātimokṣasūtrāgato | Mahasamghikanam pratimoksasutram (bsu046_u.htm.txt) 4492309 (0.045): nahi pravrajitaḥ paropaghātī śravaṇo bhoti parānviheṭhayantaḥ / / idamtasya bhagavato vipaścitasya tathāgatasyārhataḥ samyaksaṃbuddhasva | Arthaviniscayasutra (bsu005_u.htm.txt) 2958178 (0.046): 'vetya buddhe prasādena samanvāgato bhavati - ityapi sa bhagavāṃstathāgato / 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Dharmaskandha (dhrmsk_u.htm.txt) 28239901 (0.046): api khalu na bhagavāṃs tathāgato 'rhan samyaksaṃbuddho na | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15029799 (0.047): trisāhasramahāsāhasro Iokadhātur udāreṇa avabhāsena sphariṣyati. tasya / khalu punas tathāgatasya arhataḥ samyaksaṃbuddhasya yatra śabdo | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9820053 (0.047): anuttarāyāṃ samyaksaṃbodhyau. tasya khalu punas tathāgatasyārhataḥ / samyaksaṃbuddhasya dharmaṃ deśayato na kasyacit sattvasya saṃśayo | Saddharmapundarikasutra (bsu036_u.htm.txt) 6612447 (0.047): bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya / kṣamaṇīyam, kaccid yāpanīyam, kaccid bhagavan prabhūtaratnastathāgato | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23114391 (0.048): bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti? bhagavān / āha: na khalu subhūte asaṃskṛtaṃ prabhāvayaty api tu khalu vacanaṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17265480 (0.048): 'yan tathāgato 'rhan samyaksaṃbuddhaḥ. / bhagavān āha: na khalu subhūte asaṃskṛtaṃ bhāvayati api tu lokavyavahāraṃ | Samghatasutra (alternative version). (samghscu.htm.txt) 17089736 (0.048): nāma tathāgato 'rhan samyaksaṃbuddha iti. 5. bhagavān āha: ahaṃ te | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9799719 (0.050): saṃpracaliṣyati, sarve ca trisāhasramahāsāhasraṃ lokadhātum avabhāsena / sphāriṣyati, tasya punas tathāgatasyārhataḥ samyaksaṃbuddhasya śabdo | Karunapundarikasutra (bsu018_u.htm.txt) 7639473 (0.051): tasminneva samaye imāṃ dhāraṇīṃ paryantato lapsyante ityuktvā | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23102085 (0.051): sarvākārajñatājñānam anuprāpnuvantas tathāgatasya arhataḥ / samyaksaṃbuddhasya sarvavāsanānusandhikleśaprahāṇaṃ bhavati. | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2909231 (0.052): deśayatu me bhagavāṃstathāgato 'rhan samyaksaṃbuddhaḥ svabuddhabuddhatām, | ||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694201 (0.016): nānāprakārair bodhisattvavikurvaiś candrottamasya pūjāṃ kṛtvā bhagavantam / etad avocan / icchāmo vayaṃ bhadanta bhagavann ime daśāntarakalpā nirodham | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9089948 (0.052): bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan / vayamapi bhadanta / bhagavaṃścatvāro mahārājā ekaiko mahārājo vayaṃ pañcayakṣaśataparivārā | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24466366 (0.062): kṛtvā (yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocan ||) / 38.4 (ete vayaṃ bhadanta kauśināgarā mallā buddhaṃ śaraṇaṃ gacchāmo | Divyavadana (divyav_u.htm.txt) 21530200 (0.063): 029.024. tato yena bhagavāṃstenāñjaliṃ praṇamya / bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye | |||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694210 (0.0): etad avocan / icchāmo vayaṃ bhadanta bhagavann ime daśāntarakalpā nirodham / avahitena cittenātināmayituṃ / | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7639270 (0.0): sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ // / tatra kulaputra candrottamastathāgato 'rhan samyaksaṃbuddho bodhisattvān" | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694214 (0.0): etad avocan / icchāmo vayaṃ bhadanta bhagavann ime daśāntarakalpā nirodham / avahitena cittenātināmayituṃ / / tatra khalu kulaputra candrottamas tathāgato gaganamudraṃ bodhisattvam | Samghatasutra (bsu045_u.htm.txt) 7824059 (0.019): padmagarbho nāma kulaputra tathāgato 'rhan samyaksaṃbuddho ya iha | Karunapundarikasutra (bsu018_u.htm.txt) 7639196 (0.022): ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato / 'rhan samyaksaṃbuddho yadā gaganamudraṃ bodhisattvaṃ mahāsattvamavādata | Karunapundarikasutra (bsu018_u.htm.txt) 7644977 (0.030): atha khalu kulaputra ratnagarbhastathāgato 'rhan | Karunapundarikasutra (bsu018_u.htm.txt) 7646853 (0.030): samyaksaṃbodhau samādāpayet / atha khalu kulaputra ratnagarbhastathāgato / 'rhan samyaksaṃbuddhaḥ samudrareṇorbrāhmaṇasya cetasā cittamājñāya tasyāṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7648850 (0.030): atha khalu kulaputra ratnagarbhastathāgato 'rhan samyaksaṃbuddho rājño | Karunapundarikasutra (bsu018_u.htm.txt) 7669892 (0.030): sa ca kulaputra ratnagarbhastathāgato 'rhan samyaksaṃbuddhaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7672725 (0.030): samādhānamukhanirdeśanālaṅkṛto bhavati? sa bhoḥ punaḥ kulaputra / ratnagarbhastathāgato 'rhan samyaksaṃbuddho mahākāruṇikaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7639473 (0.034): tasminneva samaye imāṃ dhāraṇīṃ paryantato lapsyante ityuktvā | Karunapundarikasutra (bsu018_u.htm.txt) 7675938 (0.035): sūryagarbhārcivimalendro nāma bhaviṣyati tathāgato 'rhan samyaksaṃbuddho / bhagavān / ayaṃ punaḥ saṃrocano gaṇanātikrāntaiḥ | Pratimoksasutram of the Lokottaravadimahasanghika (prmosulu.htm.txt) 12137126 (0.035): śramaṇuddeśo bhikṣūhi nāśayitavyo Ō adyadagreṇa te āyuṣman śramaṇuddeśa na / caiva so bhagavāṃs tathāgato 'rhan samyaksaṃbuddho śāstā vyapadiśitavyo / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6561754 (0.037): tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato / 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7647676 (0.037): atha khalu kulaputra ratnagarbhastathāgato 'rhan (KpSū 102) | Samghatasutra (alternative version). (samghscu.htm.txt) 17089738 (0.038): nāma tathāgato 'rhan samyaksaṃbuddha iti. 5. bhagavān āha: ahaṃ te / kulaputra darśayiṣyāmi: katamaḥ sa padmagarbho nāma tathāgato 'rhan | Karunapundarikasutra (bsu018_u.htm.txt) 7655087 (0.039): atha khalu kulaputra ratnagarbhastathāgataḥ amighasya rājaputrasya | Saddharmapundarikasutra (bsu036_u.htm.txt) 6582758 (0.039): pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan / samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6612600 (0.039): samayena meghadundubhisvararājo nāma tathāgato 'rhan samyaksaṃbuddho loka | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9095277 (0.039): suvarṇaratnākaracchatrakūṭo nāma tathāgato 'rhansamyaksaṃbuddho loka | ||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694222 (0.0): tatra khalu kulaputra candrottamas tathāgato gaganamudraṃ bodhisattvam / āmantryaitad avocat / udgṛhṇa tvaṃ kulaputremaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639197 (0.023): ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato / 'rhan samyaksaṃbuddho yadā gaganamudraṃ bodhisattvaṃ mahāsattvamavādata | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1650547 (0.023): pāpīyān buddhaveṣeṇopasaṃkrānto mārādhiṣṭhito vā puruṣo, na ca tathāgato / 'rhan samyaksaṃbuddho bodhisattvaṃ mahāsattvaṃ śrāvakabhūmau vā | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23114354 (0.036): ayam anāgāmī ayam arhann ayaṃ pratyekabuddhho 'yaṃ bodhisattvo mahāsattvo / 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ? bhagavān āha: sarva ete subhūte | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15054263 (0.041): evam ukte jayendras tathāgato jayadattaṃ bodhisattvaṃ mahāsattvam etad / avocat: asti kulaputreto dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9828251 (0.052): pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan / samyaksaṃbuddhaḥ, sarva ete subhūte dharmāḥ samatāyāṃ nopalabhyante, ime | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6928522 (0.052): yāpayanti/ te 'pi tathāgatā / 14418 arhantaḥ samyaksaṃbuddhas taṃ {bodhisattvaṃ} mahāsattvaṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17254028 (0.055): punar eva so 'ksobhyas tathāgato 'rhan samyaksaṃbuddhas te ca śrāvakās te / ca bodhisattvayānikāḥ kulaputrās tac ca buddhakṣetraṃ cakṣuṣo nābhāsam | Karunapundarikasutra (bsu018_u.htm.txt) 7672727 (0.056): ratnagarbhastathāgato 'rhan samyaksaṃbuddho mahākāruṇikaṃ / bodhisattvametadavocat sādhu (KpSū 328) sādhu mahākāruṇika bhadrakaḥ" | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23114375 (0.060): yaś ca arhan yaś ca pratyekabuddho yaś ca bodhisattvo mahāsattvo yaś ca / tathāgato 'rhan samyaksaṃbuddhaḥ. āha: kaccit punar bhagavann asaṃskṛtaṃ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23114389 (0.061): bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti? bhagavān | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9828472 (0.061): pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan / samyaksaṃbuddha iti? / bhagavān āha: yadi tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9793811 (0.062): punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na / pratītyasamutpādato manasikartavyaḥ. tat kasya hetoḥ? tathā hy asya | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19031520 (0.062): daśadiśamavalokya valgumaṇojñasvareṇāryāvalokiteśvaraṃ bodhisattvaṃ / mahāsattvametadavocat / asti kulaputra | Karunapundarikasutra (bsu018_u.htm.txt) 7639271 (0.062): tatra kulaputra candrottamastathāgato 'rhan samyaksaṃbuddho bodhisattvān / mahāsattvān āmantrayate abhijānāmyahaṃ kulaputra ye bodhisattvā" | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2891751 (0.064): atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2892941 (0.064): atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat | ||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694230 (0.0): āmantryaitad avocat / udgṛhṇa tvaṃ kulaputremaṃ / sarvajñātākāradhāraṇīmukhapraveśaṃ sarvātītānāgatais tathāgataiḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7679705 (0.045): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638150 (0.050): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; | Karunapundarikasutra (bsu018_u.htm.txt) 7638759 (0.050): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638837 (0.050): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638940 (0.050): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638962 (0.050): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (0.050): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639263 (0.050): sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639304 (0.050): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639390 (0.050): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639440 (0.050): sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7639511 (0.050): sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7639187 (0.057): ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato | |||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694240 (0.0): sarvajñātākāradhāraṇīmukhapraveśaṃ sarvātītānāgatais tathāgataiḥ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245106 (0.024): tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir / abhisaṃbuddhā. anāgatair api pratyutpannair api tathāgatair arhadbhiḥ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15257301 (0.026): prajñāpāpāramitāyāṃ śikṣitvā tair atītānāgatapratyutpannais tathāgatair / arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694929 (0.026): kulaputrātītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6178557 (0.026): atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6192646 (0.026): hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais / tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6193050 (0.026): śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6193211 (0.026): kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais / tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir | Saddharmapundarikasutra (bsu036_u.htm.txt) 6595097 (0.037): atītānāgatapratyutpannairmañjuśrīstathāgatairarhadbhiḥ / samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ | durlabho 'sya | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5193808 (0.053): anumoditāḥ / ye 'py etarhi daśasu dikṣu buddhā bhagavantaḥ tiṣhaṃti | Gandavyuhasutra (bsu016_u.htm.txt) 28638628 (0.056): sarvaśrāvakapratyekabuddhaistadviṣayānavakrāntaiśca bodhisattvaiḥ / pratyutpannānāṃ ca daśasu dikṣu sarvalokadhātuṣu vairocanapramukhānāṃ | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12477877 (0.060): varṇitāḥ sattvānāṃ duḥkhavipākakarmaparikṣayāya kuśalamūlabivṛddhitāyai / / ebhiḥ kecidetarhi daśasu dikṣu pratyutpannāstathāgatā arhantaḥ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15260758 (0.061): ārambaṇais te buddhā bhagavanto nimittīkṛtās tadā ye te daśasu dikṣu | ||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694248 (0.0): samyaksaṃbuddhair yauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśitaṃ / ye / caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantas tiṣṭhantas te | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4009406 (0.012): aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4027227 (0.012): te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4058440 (0.012): te 'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti, te 'pi bhikṣusaṃghaparivṛtā bodhisattvagaṇapuraskṛtāḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060614 (0.012): prajñāpāramitātaḥ / ye 'pi te ānanda etarhi aprameyeṣvasaṃkhyeyeṣu / lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, dharmaṃ ca | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4062060 (0.012): subhūte na bodhisattvena mahāsattvena ye 'prameyeṣvasaṃkhyeyeṣu / lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te | Gandavyuhasutra (bsu016_u.htm.txt) 28604333 (0.012): anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu / buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu | Gandavyuhasutra (bsu016_u.htm.txt) 28604483 (0.012): lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu | Karunapundarikasutra (bsu018_u.htm.txt) 7643939 (0.012): dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti dharmaṃ ca deśayanti, tairbuddhairbhagavadbhiḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6904396 (0.012): lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6904435 (0.012): gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante / yāpayanti dharmaṃ ca deśayanti/ ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6904557 (0.012): 05608 {{ye'pi te śāriputra ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu / buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 726784 (0.012): gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante / yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1626683 (0.012): lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, te 'pīmām | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17238082 (0.012): 'saṃkhyeyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17246647 (0.012): ye 'pi te 'saṃkhyeyeṣv aprameyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti / dhriyante yāpayanti te 'pi bhikṣusaṃghaparivṛtā buddhā bhagavanto | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9813436 (0.012): prakṛtiśūnyatā, ye 'pi te etarhi daśadiglokadhātuṣu buddhā bhagavantaḥ / tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, teṣām api buddhānāṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9820034 (0.012): mahāsattvasyaiva sato ye daśadiglokadhātuṣu buddhā bhagavantas tiṣṭhanti / dhriyante yāpayanti, te (PSP_6 8:130) sarve 'sya varṇaṃ bhāṣiṣyante, ye ca | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15067244 (0.012): ye 'pi te śāriputra uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu / buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye | Saddharmapundarikasutra (bsu036_u.htm.txt) 6610226 (0.012): keciddaśasu dikṣu anantāparyantāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti, tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṃ | |
Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9821046 (0.018): gaṅgānadīvālukopamā lokadhātavas tān sarvān śūnyān paśyati, ye 'pi tatra / buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi buddhā bhagavantaḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4049571 (0.027): samyaksaṃbodhim / ye 'pi te aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā / bhagavantastiṣṭhanti dhriyante yāpayanti, na teṣāṃ tathāgatānāmarhatāṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6560023 (0.028): saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti ca, te 'pi sarve saṃdṛśyante sma | yaṃ ca te buddhā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6610227 (0.029): keciddaśasu dikṣu anantāparyantāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti, tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17246763 (0.030): ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17261144 (0.030): 'saṃkhyeyeṣu lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante / yāpayanti dharmañ (PSP_5:107) ca deśayanti te taṃ bodhisattvaṃ mahāsattvaṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9796531 (0.030): lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ ca | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9820979 (0.030): diśi gaṅgānadī vālukopamān lokadhātūn gacchati, teṣu ca lokadhātuṣu ye / buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, tān paryupāste dharmañ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17238083 (0.030): 'saṃkhyeyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti / teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ nāsti kiṃcid adṛṣṭaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6896853 (0.030): 03101 caitarhi samantād daśadiśi loke buddhā bhagavantas tiṣṭhanti / dhriyante / 03102 yāpayanti teṣām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 719391 (0.030): daśadiśi loke buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti teṣām api | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15059651 (0.030): caitarhi samantād daśa diśi loke buddhā bhagavantas tiṣṭhanti dhriyante / yāpayanti teṣām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena | Gandavyuhasutra (bsu016_u.htm.txt) 28604483 (0.030): lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti / dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1620219 (0.030): lokadhātuṣv aprameyā asaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhās / tiṣṭhanti dhriyante yāpayanti, te 'pi buddhā bhagavanta imāṃ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4062061 (0.030): lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9821007 (0.032): gaṅgānadīvālukopamān lokadhātūn gacchati, teṣu ca lokadhātuṣu ye buddhā / bhagavantas tiṣṭhanti dhriyante yāpayanti, tān paryupāste dharmañ ca | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4058141 (0.032): tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, / te 'pi buddhā bhagavantaḥ prajñāpāramitāyāmevaṃ carantaṃ bodhisattvaṃ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4009342 (0.032): punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta / etarhi tiṣṭhanti dhriyante yāpayanti, tān dharmatayā draṣṭukāmena | Gandavyuhasutra (bsu016_u.htm.txt) 28604333 (0.033): anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu / buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6904557 (0.033): 05608 {{ye'pi te śāriputra ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu / buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694256 (0.0): caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantas tiṣṭhantas te / 'pi deśayanti / ye bhaviṣyanty anāgate 'dhvani buddhā bhagavantas te 'pi | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15040469 (0.007): prakṛtiśūnyatā, ye 'pi te anāgate 'dhvani bhaviṣyanti buddhā bhagavantas | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9813419 (0.012): uta prakṛtiśūnyatā, ye 'pi te 'nāgate 'dhvani bhaviṣyanti buddhā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15248366 (0.023): abhisaṃbuddhāḥ. ye 'pi te bhagavan bhaviṣyanti anāgate 'dhvani buddhā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060586 (0.036): prajñāpāramitātaḥ / ye 'pi te ānanda anāgate 'dhvani buddhā bhagavanto | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15254540 (0.041): samyaksaṃbodhim abhisaṃbuddhāḥ. ye 'pi te bhaviṣyanty anāgate 'dhvani / tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitām | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6161908 (0.041): āgamya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā ye 'pi te bhaviṣyanty / anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py etām eva vidyām | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17253366 (0.044): samyaksaṃbodhiḥ. ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19454068 (0.044): anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / (Bcp 204) ye 'pi te bhaviṣyanti / anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'pi imāmeva | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6155004 (0.044): samyaksaṃbodhir abhisaṃbuddhā. ye 'pi te bhaviṣyanty anāgate 'dhvani / tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atraiva niṣadyānuttarāṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6587422 (0.051): kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23094215 (0.053): dharmāḥ mātāpitarau bhūvan. ye 'pi te subhūte bhaviṣyanty anāgate 'dhvani / tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api subhūte buddhānāṃ bhagavatām | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4031503 (0.053): anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / ye 'pi te subhūte / bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ (Vaidya 126) samyaksaṃbuddhā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4051490 (0.053): bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ / ye 'pi / te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17239735 (0.053): ime caiva saptatriṃśad bodhipakṣyā dharmā mātāpitarāv abhūtām. ye 'pi te / subhūte bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6176839 (0.060): āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ, ye 'pi te bhaviṣyanty / anāgate 'dhvani tathāgatārhantaḥ samyaksaṃbuddhās te 'pīmām eva | |||||
Karunapundarikasutra (bsu018_u.htm.txt) 7639511 (0.0): yena pravartitaṃ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7638759 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638838 (5.960): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638940 (5.960): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638964 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (5.960): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639263 (5.960): samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva / sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639304 (5.960): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639392 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639440 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7679706 (5.960): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.007): tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640360 (0.007): evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7640517 (0.015): sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638790 (0.015): bodhisattvagaṇena parivṛtaṃ / samanantarodāhṛtasya cāsya bhagavatā / sarvajñatākāradhāraṇīmukhapraveśasya | Karunapundarikasutra (bsu018_u.htm.txt) 7638973 (0.015): sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7640309 (0.017): evaṃ bahukaraḥ kulaputra bodhisattvānāṃ mahāsattvānāmayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7682370 (0.017): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7639686 (,0.017): dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā" | ||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694273 (0.0): jalijalini mahājalini phutke butke saṃmade mahāsaṃmade, devām aṭi caṭi | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28077221 (0.017): viśvavārāmitīḍāmahai devāṃ īḍenyānnamasyāma namasyānyajāma | |||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694273 (0.0): jalijalini mahājalini phutke butke saṃmade mahāsaṃmade, devām aṭi caṭi / ṭake ṭharaṭharkke amimakasi hili cili tili ruruke mahāruruke, jaya durjaye | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694282 (0.038): ṭake ṭharaṭharkke amimakasi hili cili tili ruruke mahāruruke, jaya durjaye / jaye jayamati śānte śāntanirghoṣaṇi, amūlaparichinne, mārasainya | |||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694286 (0.0): ṭake ṭharaṭharkke amimakasi hili cili tili ruruke mahāruruke, jaya durjaye / jaye jayamati śānte śāntanirghoṣaṇi, amūlaparichinne, mārasainya | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694299 (0.0): jaye jayamati śānte śāntanirghoṣaṇi, amūlaparichinne, mārasainya | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694306 (0.0): vitrāsane, mukte muktapariśuddhe, abhite bhayamocane, bhāra charaṇā dānta | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694316 (0.0): vidyāvidyā varuttame, nigrahaṃ parivādināṃ, dharmavādinām anugrahaṃ, / ārakṣa dharmavādināṃ caturṇāṃ smṛtyupasthānānām | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694331 (0.0): ārakṣa dharmavādināṃ caturṇāṃ smṛtyupasthānānām / adhimuktipadaprakāśanapadam idaṃ / SjDh_1 | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4980936 (0.032): *{3/561: E2: sarvārtham, E4: sarvārthe, E6: sarvārtha}* | Karunapundarikasutra (bsu018_u.htm.txt) 7638313 (0.058): pratyutpannabuddhapūrvaprahāre caturṇāṃ samyakprahāṇānāṃ / adhimuktipadaprakāśanapadamidaṃ / | ||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694340 (0.0): buddhakāśaye amama nimama, avevi arthe arthani stīraṇe, lokādhimukte, / sandadha paribhāvane, caturṇām āryavaṃśānāṃ, adhimuktipadaprakāśanapadā / | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2050538 (0.054): pratyekabuddhatāṃ buddhamārgañca lipsanti | sarve te / caturṇāmāryasatyānāmabhisambuddhatvāt | ato jñāyate na | |||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694351 (0.020): bhāṣithe bhāṣaṇe, dhāre dhārayati, gupte śubhaprabhe tatphale agraphale | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694344 (0.038): sandadha paribhāvane, caturṇām āryavaṃśānāṃ, adhimuktipadaprakāśanapadā / / SjDh_2 / bhāṣithe bhāṣaṇe, dhāre dhārayati, gupte śubhaprabhe tatphale agraphale | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23094728 (0.047): ārūpyasamāpattīṣu yāvat srotaāpattiphale sakṛdāgamīphale anāgāmīphale | Sardulakarnavadana (divav33u.htm.txt) 6639497 (0.061): u1.85cd/.svayaṃ kṣubhyeta tad^rāṣṭraṃ vinaśyeta na saṃśayaḥ// / u1.86ab/.phale phalaṃ yadā paśyet puṣpe vā puṣpam āśritaṃ/ | |||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694360 (0.0): niṣphale nilaha amukta amukta nirmukte, atravita vimuktavati, vilaphala, | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26507934 (0.047): prayojayanti/ arthasamūho 'numānamukto nārthaikadeśaḥ/ / % mukto nārthaikadeśaḥ/] p.790 | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23094728 (0.048): ārūpyasamāpattīṣu yāvat srotaāpattiphale sakṛdāgamīphale anāgāmīphale | Agni-Purana (agp_bi_u.htm.txt) 4858408 (0.052): yanmuktaṃ pāṇimuktaṃ muktasandhāritaṃ tathā /AP_248.002ab/ / amuktaṃ bāhuyuddhañca pañcadhā tyat prakīrtitaṃ //AP_248.002cd/ | Ksemaraja: Bodhavilasa (ksembodhv_u.htm.txt) 9346236 (0.053): sadvimarśabalenaivaṃ nityaṃ yaḥ pariśīlate / / sa muktaḥ sarvabandhebhyo nityānandamayo bhavet // 21 // | Sardulakarnavadana (divav33u.htm.txt) 6639497 (0.060): u1.85cd/.svayaṃ kṣubhyeta tad^rāṣṭraṃ vinaśyeta na saṃśayaḥ// / u1.86ab/.phale phalaṃ yadā paśyet puṣpe vā puṣpam āśritaṃ/ | |||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694369 (0.0): niṣphale nilaha amukta amukta nirmukte, atravita vimuktavati, vilaphala, / ayukta iviti, yiviti ratitula, tulamaṃ ahiṃsāma itivāva, atvānatvāna | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694379 (0.0): sarvaloke, aneka livindha abhūsare, hatamatte, veśāgravate, aphala, | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694382 (0.0): sarvaloke, aneka livindha abhūsare, hatamatte, veśāgravate, aphala, / kaphala, trayāṇām ārakṣitānāṃ adhimuktipadam idaṃ / SjDh_3 | 108 Buddhist stotras (bst-108u.htm.txt) 3692836 (0.008): ruṇḍaṃ ruṇḍaṃ ruruṇḍaṃ yaralava khakhumaṃ maṃkhumaṃkhuḥ khumaṃkhuḥ / paśya tvaṃ jīvaloke daśabalabalinaḥ pīḍyate mārasainyam // BuSto_20.15 // | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16027380 (0.008): Yāj3.152a/ sa samdigdha.matih karma.phalam (asti na vā^iti vā / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4998258 (0.009): *{4/258: E2 om. atha}* / *{4/259: E2: 5,61; E6: 2,36}* / phalaṃ tu tatpradhānāyām // MS_4,3.3 // | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7519251 (0.009): ṣaṇḍakān / / ṣaṇḍhakān / / sthūrān / / ararakān paśya / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26488590 (0.011): % pravṛttidoṣajanito 'rthaḥ phalam etat sarvaṃ bhavati/] p.223 / tad etat phalam upātam upātaṃ heyam, tyaktaṃ tyaktam upādeyam iti nāsya | Ruyyaka: Alamkarasarvasva (ruyalssu.htm.txt) 7323532 (0.011): 'muṇḍasire boraphalaṃ borovari boraaṃ thiraṃ dharasi / | Karunapundarikasutra (bsu018_u.htm.txt) 7640794 (0.011): tatphalam agraphalaṃ lalaha alaha nilaṃhare vacatakhyā idaṃphalaṃ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4957710 (0.012): *{3/22: E2: 4,27; E4: 3,550; E6: 1,146}* / phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvād viprayoge syāt // MS_3,1.10 // | Nagarjuna: Bhavasamkrantiparikatha (reconstructed text) (bsa067_u.htm.txt) 25797024 (0.015): sbabhāvataḥ karma nāsti heturnāsti phalaṃ na ca / / na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam // 3 // | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1409103 (0.018): 13. smārne / kriyata1 iti karmaphalam ucyate2 / phalābhāvaṃ yaḥ paśyed | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25357710 (0.019): dṛṣṭāpacārasya vedasya svargādyapi phalaṃ nāstīti manyāmaha' iti / sarvākṣepa' kṛta' / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16009040 (0.020): kedārodakapānena vācimedhaphalaṃ bhavet / / udyāpane tu sarvāṃsāṃ sāmānyo vidhirucyate // NarP_1,123.76 // | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1414936 (0.023): śruśruṣādilaṇasya / karmaṇo murūpaṃ phalaṃ sṛjatyāptakāmatvād iti muktasya prāg iva | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15031140 (0.033): anāsravair dharmair arūpibhir anidarśanair apratighair ye / srotaāpattiphalaṃ prārthayanti tān (AdSPG II 37) srotaāpattiphale | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15894286 (0.049): mṛge 'laso 'ṭanaḥ svakṣaḥ paradārārthahṛddhaṭe // NarP_1,55.223 // / sabalebhaibhayevāpisa valejeśilaphalam / | |||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694404 (0.0): pasye somantra, anumatto akumatto, chedāvane mantrastā daśabala | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694410 (0.0): pasye somantra, anumatto akumatto, chedāvane mantrastā daśabala / vigrahasthā, isusthita, sunikhama, tīkṣṇāmati, āloko, atitṛṣṇā, adimati, | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694416 (0.0): vigrahasthā, isusthita, sunikhama, tīkṣṇāmati, āloko, atitṛṣṇā, adimati, / pratyutpannabuddhapūrvaprahāre, caturṇāṃ samyakprahāṇāṃ, | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694434 (0.0): adhimuktipadaprakāśapadam idaṃ / SjDh_4 / anye manye mane, mamane, vire virate, śame śamitāvi, śānte mukte | Saddharmapundarikasutra (bsu036_u.htm.txt) 6608158 (0.039): anye manye mane mamane citte carite same samitā viśānte mukte muktatame | Karunapundarikasutra (bsu018_u.htm.txt) 7638211 (0.058): dharmavādināmanugrahaṃ ārakṣā dharmavādināṃ caturṇāṃ smṛtyupasthānānām / adhimuktipadaprakāśanapadamidaṃ / | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694318 (0.058): ārakṣa dharmavādināṃ caturṇāṃ smṛtyupasthānānām / adhimuktipadaprakāśanapadam idaṃ / SjDh_1 | Karunapundarikasutra (bsu018_u.htm.txt) 7638352 (0.059): lokapradīpanidarśane, caturṇāṃ / pratisaṃvidāmadhimuktipadaprakāśanapadamidaṃ / | ||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6608161 (0.0): anye manye mane mamane citte carite same samitā viśānte mukte muktatame / same aviṣame samasame jaye kṣaye akṣaye akṣiṇe śānte samite dhāraṇi | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694447 (0.0): anye manye mane, mamane, vire virate, śame śamitāvi, śānte mukte / nirakṣame, same samasame, kṣaye akṣaye, ajiti śānte samiṣṭhe, dhāraṇī | |||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694453 (0.0): nirakṣame, same samasame, kṣaye akṣaye, ajiti śānte samiṣṭhe, dhāraṇī / ālokāvabhāse, ratnavrate, rasamyavate, jñānavate, meruvate, | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694459 (0.0): ālokāvabhāse, ratnavrate, rasamyavate, jñānavate, meruvate, / kṣayanidarśane, lokapradīpanidarśane, caturṇāṃ pratisaṃvidām | Karunapundarikasutra (bsu018_u.htm.txt) 7638471 (0.015): kṣamasaṃpanne arake varate kharo khare amūle mūle sādhane, caturṇāṃ / vaiśāradyānām adhimuktipadaprakāśanapadamidaṃ / | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694582 (0.040): kṣamasaṃpanne, arake varate, kharo khare, amūle mūle, sādhane, caturṇāṃ / vaiśāradyānām adhimuktipadaprakāśapadam idaṃ / SjDh_9 | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694318 (0.056): ārakṣa dharmavādināṃ caturṇāṃ smṛtyupasthānānām / adhimuktipadaprakāśanapadam idaṃ / SjDh_1 | Karunapundarikasutra (bsu018_u.htm.txt) 7638315 (0.059): pratyutpannabuddhapūrvaprahāre caturṇāṃ samyakprahāṇānāṃ / adhimuktipadaprakāśanapadamidaṃ / / anye manye mane mamane vire virate śame śamitā viśānte mukte nirakṣame | ||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694470 (0.008): cakṣu ābhāse nidarśane jñānālokanidarśanañ ca, prabhāsane sarvendriya | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694482 (0.0): bhūmātikrānte, sarvasava vamāṃ, sarve prāthavā kṣayaṃ kare, gokāha vadane, | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5018246 (0.012): saudhanvanās tu hīnatvān mantravarṇāt pratīyeran//6.1.50// / na tu sarva evātraivarṇiko rathakāraḥ, saudhanvanā ity eṣa [632]{*5/287*} | Harivamsa (complete) (hv_cumiu.htm.txt) 16238731 (0.013): tataḥ prakṣubhitasyeva HV_81.90a / tataḥ prakṣubhitāḥ sarve HV_App.I,42A.363a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13775894 (0.013): tataḥ praveśe saṃruddhau HV_96.62a / tataḥ pravyāhṛtāḥ sarve HV_57.25a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25036717 (0.016): tataḥ prakṣīyamāṇāṃs tān HV_App.I,42B.1600a / tataḥ prakṣubhitāḥ sarve HV_App.I,42A.363a | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3825617 (0.017): prekṣantas tāv ubhau tatra % sthitāsīnau suvismitāḥ // MatsP_47.190 // / sampramūḍhās tataḥ sarve $ na prābudhyanta kiṃcana & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8865132 (0.017): prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ // MatsP_47.190 // / sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana / | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9799707 (0.020): saṃprakampiṣyate pravedhiṣyate saṃpravedhiṣyate, pracaliṣyati / saṃpracaliṣyati, sarve ca trisāhasramahāsāhasraṃ lokadhātum avabhāsena | Yaska: Nirukta (niruktau.htm.txt) 9539264 (0.020): 12,42: svāgamanāni.vo.devāḥ.supathāny.akarma.ya.āgacchata.savanāni.imāni/ / jusānāḥ.khāditavantaḥ.pītavantaś.ca.sarve'asmāsu.dhatta.vasu1p.vasūni/ | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27580499 (0.020): śabdāṇsca sarve śravaṇātihāriṇaḥ sparśāṇsca sarve sparśendriyapriyāḥ | 9.8 | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23052804 (0.021): pravartanāyāstu asādhāraṇaṃ liṅtvaṃ - ityuktam // / | Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 (gp01-11u.htm.txt) 18277890 (0.021): khalu priyajanecchām evānugacchati sarva śakti vyaktir na tu yadṛcchām iti / [106] atha sarve sāścaryam ūcuḥ bhavatu nāma tat tat | kintu tataḥ kim | Sardulakarnavadana (divav33u.htm.txt) 6648635 (0.023): u15.39cd/.suvṛṣṭiṃ ca subhikṣaṃ ca sarva^śasyeṣu sampadā// / u15.40ab/.yadā tu proṣitaṃ bījam ardha^māsena jāyate/ | Harivamsa (complete) (hv_cumiu.htm.txt) 16217343 (0.024): gṛhvanti manujāḥ sarve *HV_9.96*195:15a / gṛḥṇīṣvānyataraṃ rāma **HV_App.I,18.748**78:10a | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23254761 (0.026): arhantastrividhāṃ bodhi prāpyeyuḥ saugataṃpadaṃ / / taṃ śaṃkhaparvata nāma sarva śiloccayottamaṃ // SvayambhuP_5.111 // | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15773222 (0.026): <12327.32/1> te rudrāḥ prakṛtiś cai7va !sarve cai7va surar1ṣayaḥ ! / <12327.32/2> utpannā loka-siddhy-arthaṃ !brahmāṇaṃ samupasthitāḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2351795 (0.027): tadabhāvāvinābhāvinaśrca puṣparāgādaya iti te 'pi sarve vayavacchinna / bhavanti / / yadi punarna vyavacchidyaran, sa eva puṣparāgādyatmeti tadavinābhāvī | Divyavadana (divyav_u.htm.txt) 21529151 (0.029): dattaḥ/ / 026.018. te ca bhrātara parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ | Harivamsa (complete) (hv_cumiu.htm.txt) 16471137 (0.049): sarveṣv eva punaḥ punaḥ *HV_7.44*133:11b / sarve samadhirohata HV_86.40d / sarve sarvāyudhodyatāḥ **HV_App.I,42B.1749**109:1b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13862569 (0.049): sarveṣv eva punaḥ punaḥ HV_7.44*133:11b / sarve samadhirohata HV_86.40d | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694490 (0.0): bhūmātikrānte, sarvasava vamāṃ, sarve prāthavā kṣayaṃ kare, gokāha vadane, / lokānudarśanavibhū, caturṇāṃ ṛddhipādānām adhimuktipadaprakāśapadam idaṃ / | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694504 (0.037): acale buddhe vṛddhapracale, satva gṛhṇa siddhi, kaṃpati nisiddha smahiṭṭe | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694508 (0.038): acale buddhe vṛddhapracale, satva gṛhṇa siddhi, kaṃpati nisiddha smahiṭṭe / parekasire, some cande datve acala acala apare vicivale nipale pracacale | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694515 (0.039): parekasire, some cande datve acala acala apare vicivale nipale pracacale / [Page 12] prasare, anaya abhyāse, kaṃkame prabhāvini, drāme nijaso | Vasudharadharani (= Vasudharadharanisutra) (vadhdhju.htm.txt) 16511944 (0.040): maṃgalavati argale argalavati candre candravati ale acale acapale / udghātini udbhedini ucchedini udyotini śasyavati dhanavati dhānyavati | ||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694525 (0.048): [Page 12] prasare, anaya abhyāse, kaṃkame prabhāvini, drāme nijaso / grakkrame nayane indriyāṇāṃ balānām adhimuktipadaprakāśapadam idaṃ / | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694529 (0.022): [Page 12] prasare, anaya abhyāse, kaṃkame prabhāvini, drāme nijaso / grakkrame nayane indriyāṇāṃ balānām adhimuktipadaprakāśapadam idaṃ / | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694542 (0.0): grakkrame nayane indriyāṇāṃ balānām adhimuktipadaprakāśapadam idaṃ / / SjDh_7 / puṣpe supuṣpe, drumaparihāre, abhayarucire, cekaratke, akṣayam astu, | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4430242 (0.011): nityaṃ sāṃnidhyatā caiva gāṇapatyaṃ tathākṣayam // HV_105.6 // / [k: K1 3 Ñ2.3 V1.3 B1.3 D T2.4 G1.2.4.5 M1.2.4 ins. (K4 V2 B2 D5 T1 | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12487001 (0.033): tuṭu / mahāsatyahṛdaya / puṣpe supuṣpe / dhūmaparihare / abhaye / rucire / / karakṣe / abhayamastu / vivaha titile mamale paśvakha / śiśira śiśira / | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5195994 (0.052): abhaye rucire / karakṣe / abhayam astu vivāha / titile / mamale / paśvakha | |||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694552 (0.0): ninire mamale, pañcaśiśire, lokasya vijñāne, nayasaṃgṛhīte ca yukte | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694557 (0.0): ninire mamale, pañcaśiśire, lokasya vijñāne, nayasaṃgṛhīte ca yukte / succhendena saptānāṃ bodhyaṅgānāṃ adhimuktipadaprakāśapadam idaṃ / SjDh_8 | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694570 (0.0): succhendena saptānāṃ bodhyaṅgānāṃ adhimuktipadaprakāśapadam idaṃ / SjDh_8 / cakravajre, maitra samāpade, krānte kete, karuṇa rudīkṣayi, prītirūpe | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694580 (0.0): cakravajre, maitra samāpade, krānte kete, karuṇa rudīkṣayi, prītirūpe / kṣamasaṃpanne, arake varate, kharo khare, amūle mūle, sādhane, caturṇāṃ | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694582 (0.0): kṣamasaṃpanne, arake varate, kharo khare, amūle mūle, sādhane, caturṇāṃ / vaiśāradyānām adhimuktipadaprakāśapadam idaṃ / SjDh_9 | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694596 (1.192): vaiśāradyānām adhimuktipadaprakāśapadam idaṃ / SjDh_9 | Karunapundarikasutra (bsu018_u.htm.txt) 7638352 (0.015): lokapradīpanidarśane, caturṇāṃ / pratisaṃvidāmadhimuktipadaprakāśanapadamidaṃ / | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694459 (0.037): kṣayanidarśane, lokapradīpanidarśane, caturṇāṃ pratisaṃvidām / adhimuktipadaprakāśapadam idaṃ / SjDh_5 | |||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694602 (0.0): vartte cakre cakradhare varacakre vare pravare, hile hire dhare, / ārūpāvate, huhure yathā jibhaṃga niṃvare, yathāparaṃ cariniśe yathā | RGVEDA 8 (rv_08_u.htm.txt) 7301495 (0.015): RV_08.019.26.2{34} na me stotāmatīvā na durhitaḥ syādagne na pāpayā | Rgveda (rvh1-10u.htm.txt) 14066958 (0.015): RV_8,019.26c na me stotāmatīvā na durhitaḥ syād agne na pāpayā || | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12478324 (0.021): bhirasa / bhiraja / matikrama / bhivakriva / mahākriva / hile hihile / | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5185813 (0.021): jahi jahi jyoti / niṣka bhirasa / bhirasa / bhiraja / matikrama / / bhivakriva / mahākriva / hile hihile / aruṇavarte / samayaniṣke / | ||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694604 (0.056): ārūpāvate, huhure yathā jibhaṃga niṃvare, yathāparaṃ cariniśe yathā / bhayaririśi, satyanirhāre, jaravila, viryanihāra, cūre mārganihāra | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694619 (0.022): samādhinihāra prajñānihāra vimuktinirhāra, vimuktijñānadarśananihāra | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694627 (0.0): samādhinihāra prajñānihāra vimuktinirhāra, vimuktijñānadarśananihāra | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694637 (0.019): nakṣatranirhāra candranirhāra sūryanirhāra, padāñ caturuttaratathāgatena | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694640 (0.019): adbhutaṃ, niradbhutaṃ saṃbuddhaṃ abuddha ihabuddhaṃ, tatrabuddhaṃ / nihaṃgamapare, araha daraha paṇḍale [Page 13] paṇḍale tatrārtalu, | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19048024 (0.031): cābhyanumoditā ca. tadyathā. / aṇḍare paṇḍare kaṇḍare maṇḍare khaṇḍare jaṃbu juṃbunadi jaṃbuvati, matte | Mahasahasrapramardani (mspram_u.htm.txt) 24944184 (0.050): harikeśi / nakile / rehile / amare aṇḍare paṇḍare / kaṭake / keyūre / hase | ||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694655 (0.0): nihaṃgamapare, araha daraha paṇḍale [Page 13] paṇḍale tatrārtalu, / māṃgagharaṇi pūṭani saṃprapūṭani, gatapraṃgamanu niruva, nāśani | Mahasitavati vidyarajni (msitvatu.htm.txt) 4477705 (0.026): phuru phuru rundha rundha dhare dhare vidhare vidhare viṣkambhani / nāśani / vināśani / bandhani / mokṣaṇi vimokṣani / mocani vimocani / mohani | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19048024 (0.031): cābhyanumoditā ca. tadyathā. / aṇḍare paṇḍare kaṇḍare maṇḍare khaṇḍare jaṃbu juṃbunadi jaṃbuvati, matte | Mahasahasrapramardani (mspram_u.htm.txt) 24944184 (0.050): harikeśi / nakile / rehile / amare aṇḍare paṇḍare / kaṭake / keyūre / hase | |||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694655 (0.0): māṃgagharaṇi pūṭani saṃprapūṭani, gatapraṃgamanu niruva, nāśani | Mahasitavati vidyarajni (msitvatu.htm.txt) 4477705 (0.021): phuru phuru rundha rundha dhare dhare vidhare vidhare viṣkambhani / nāśani / vināśani / bandhani / mokṣaṇi vimokṣani / mocani vimocani / mohani | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694665 (0.021): nāśabandhani, cchicchini, cchicchidrama, yova hiḍiṃgamā vare mare, hanane, / bhare bhare bhunde bhire bhire ruṣare, saraṇe, daraṇe, pravartte, | ||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694668 (0.018): nāśabandhani, cchicchini, cchicchidrama, yova hiḍiṃgamā vare mare, hanane, / bhare bhare bhunde bhire bhire ruṣare, saraṇe, daraṇe, pravartte, | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694682 (0.0): bhare bhare bhunde bhire bhire ruṣare, saraṇe, daraṇe, pravartte, / calanāḍaye, vidraṃvumā varakhumā, brahmacāriṇa, indravani, dhidhirāyani, | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4937856 (0.0): *{1/673: E4: tadā ca; E4 (v.l.): tatthā}* / *{1/674: E2: 2,292; E4: 2,95; E5: 2,224; E6: 1,63}* / ekaśabdye parārthavat // MS_1,4.8 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4959878 (0.0): *{3/63: E2,4,6: sthālīṃ}* / *{3/64: E2: 4,63; E4: 3,562; E6: 1,153}* / ekatvayuktam ekasya śrutisaṃyogāt // MS_3,1.13 // | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10210639 (0.0): 14.23ab/ veṇumatī phalgulukā guluhā marukucca^carmaraṅgākhyāḥ/ / 14.23cd/ ekavilocana^śūlika^dīrghagrīva^āsya^keśāś ca// | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20934385 (0.000): kiñca tarkarūpaṃ hi jñānaṃ na tāvatsaṃśayaḥ/ ekakocikatvāt/ nāpi / viparyayaḥ/ nirastatvāt/ tasmātpramāṇameva// | Parasarasmrti (pars1__u.htm.txt) 9577575 (0.000): Par1.42ab/.naika.grāmīṇaṃ.atithiṃ.saṃgṛhṇīta.kadācana./ | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19506947 (0.000): prādeśābrāhnaṇācchaṃsidhiṣṇiye tvekayugdaśa // / prādośāḥ ṣaṭpadādhyardhedvece....tyaṣṭake vidhiḥ / | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16022545 (0.000): Yāj2.137c/ krameṇa^ācārya.sat.śiṣya.dharma.bhrātṛ.eka.tīrthinah // / Yāj2.138a/ samsṛṣṭinas tu samsṛṣṭī sodarasya tu sodarah /(p.248) | Parasarasmrti (pars1__u.htm.txt) 9584156 (0.000): Par11.7ab/.eka.paṅkty.upaviṣṭānāṃ.viprāṇāṃ.saha.bhojane./ | Brahmanda-Purana (brndp2_u.htm.txt) 4571945 (0.003): nyagrodhame kaparṇā tu pāṭhalaṃ tvekapāṭalā / | ||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8736000 (0.0): kira pahiṇusai sasimaṇaṃ cande piāmuhe diṭṭhe // / atrārthāntaranyāsastāvadvācyatvenābhāt.i, vyatirekāpahnutī tu vyaṅgyatvena | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14249338 (0.0): keṇa vi gāmataḍāe abbhaṃ uttāṇaaṃ phaliham // / atra hi pratiyamānasya mugdhavadhvā jaladharapratibimbadarśanasya | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4948560 (0.0): śrūyate. atra}* / *{2/260: E2: 3,90; E4: 3,206; E5: 2,494; E6: 1,107}* / *{2/261: E2,4: nāsām}* | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4953434 (0.0): *{2/346: E2: 3,181; E4: 3,388; E4: 2,583; E6: 1,127}* / *{2/347: E2,4: atrānyāny}* | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19144949 (0.0): vākyārthena sāmyaṃ punaḥ nātra paribhāsate / / candramaūehiṃṇisā ṇalinī kamalehiṃ kusumagucchehiṃ laā / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23090571 (0.0): so ṇatthi ettha gāme jo eaṃ mahamahantalāaṇṇaṃ / / taruṇāṇa hiaalūḍiṃ parisakkantīṃ ṇivārei // 569 // / atrānuprāso rūpakaṃ cānyonyānapekṣe / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24144168 (0.0): yaṇādeśaḥ, na śabdhamāśritya guṇa ityantaraṅgatvād guṇa eva syādityuktam/ / atra kaiyaṭaḥ/ siverbāhulakādauṇādike na pratyaye guṇavalopoṭhāṃ prasaṅge | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24148176 (0.0): abhyāsavikāreṣvapavādā utsargānna bādhante/ 'ajīgaṇat'/ atra | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 382558 (0.0): (P_8,3.56) KA_III,438.1 19 Ro_V,464 465 {26/27} evam api saha ḍena / saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5487234 (0.0): ṣatvatukoḥ ekādeśasya asiddhatvāt na eṣaḥ sāḍśabdaḥ . evam api saha ḍena / saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . tasmāt sahigrahaṇam kartavyam | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9390112 (0.0): indidirammi indami joiṇṇo sarisasaṃkappo' // / ('indāvarammi ') atra svarapaunaruktyasya | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9396776 (0.0): maragaasevālovariṇigaṇṇatu hikkamīṇacakkāajuama' // / ityatra ca rūpake tathānyālaṅkāreṣvaucityameva nopayogaḥ / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9632453 (0.0): saṃbhāvyamānairutprekṣyamāṇaiḥ / / atrātivyātpimāśāṅkate nanu kāryādityādi / | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694703 (0.0): sūre, sarvasūrā āvarasūrā, punakanitāṃ, maṇḍitāṃ āyinakaṇḍi jabhāme, | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 922635 (0.0): sā marai tujbhkta aaso etnaṃ dhammakkharaṃ bhaṇimo // / atra dūtītvasya vastuno niṣedhaḥ /" | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071049 (5.960): ia bhaṇieṇa ṇaaṅgī papphullaviloaṇā jāā // 60 // / atra mamaivopabhogya iti vastunā vastu vyajyate / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 908865 (5.960): hiaeṇa phiṭṭai lajjāi khuṭṭai dihīe sā // / atra ṭakārāḥ śṛṅgārasaparipanthinaḥ kevalaṃ śaktipradarśanāya nibaddhāḥ /" | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9615210 (0.000): ṇiddhasaraṃ parugrantī savibbhamaṃ haṇā i thaṇāvaṭṭham // / atra patimaraṇāmaṇḍanojjvalaveṣāyāḥ taruṇeṣu pārśvamupagateṣu satsu sadyaḥ | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10246674 (0.021): 95.ṝ17d aste dhakāraṃ makare ḍhakāram// / 95.ṝ18a lagne ñakāro hibuke makāras | Kusalamisra: Gudharthadipika (ghatgu_u.htm.txt) 7947599 (0.021): 13 sumai|| puṣpair, upaśobhitāṃ ramaṇīyāṃ | kīdṛśai|| kusumai|| - sitai|| / 14 śvetai|| || puna|| kīdṛśai|| | ghanair meghair, muktā ye [']mbulavā | |
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694714 (0.0): gandhare, atra runimakare, bhirohini siddhamatte, vilokamate, | ||||||||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694716 (0.0): buddhādhiṣṭhite, dhāraṇīmukhe, daśānāṃ balānām adhimuktiprakāśanapadam | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638790 (0.0): bodhisattvagaṇena parivṛtaṃ / samanantarodāhṛtasya cāsya bhagavatā / sarvajñatākāradhāraṇīmukhapraveśasya | Karunapundarikasutra (bsu018_u.htm.txt) 7639661 (0.0): avaivartikānyanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāni / asmin khalu / punaḥ sarvajñatākāradhāraṇīmukhapraveśe bhāṣyamāṇe aśītīnāṃ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694731 (0.0): idaṃ // SjDh_10 / samanantarārabdhe khalu punar bhagavatāsmiṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.017): tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640310 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640361 (0.017): evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7682369 (0.017): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7638972 (,0.018): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti | Karunapundarikasutra (bsu018_u.htm.txt) 7639172 (0.018): bodhisattvapiṭakamupadiṣṭaṃ / anena ca sarvajñatākāradhāraṇīmukhapraveśena | Karunapundarikasutra (bsu018_u.htm.txt) 7639687 (0.018): dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā | Karunapundarikasutra (bsu018_u.htm.txt) 7638150 (0.019): yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; | Karunapundarikasutra (bsu018_u.htm.txt) 7638759 (0.019): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638838 (0.019): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638940 (0.019): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638962 (0.019): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (0.019): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639262 (0.019): samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva / sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639303 (0.019): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | |||
Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12485662 (0.0): samanantaranipatitaśca jyotīrasa ṛṣīrbhagavataścaraṇayoḥ / atha tāvadeva / [trisāhasramahāsāhasraloka]dhātuḥ ṣaḍvikāraṃ pracakampe / yāni ca | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1642144 (0.0): trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittaṃ kampate | Samadhirajasutra (bsu034_u.htm.txt) 28061371 (0.0): ayaṃ ca trisāhasramahāsāhasralokadhātuḥ ṣaḍavikāraṃ kampitaḥ prakampitaḥ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694737 (0.0): sarvajñatākāradhāraṇīmukhapraveśe 'yaṃ trisāhasramahāsāhasralokadhātuḥ / ṣaḍvikāraṃ prakaṃpitā; tathāvabhāsena daśasu dikṣu sarve lokadhātavaḥ | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15029776 (0.008): pravartatena trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ kampiṣyate | Dasabhumikasutram (bsu014_u.htm.txt) 880327 (0.008): velāyāmayaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prākampat / | Karunapundarikasutra (bsu018_u.htm.txt) 7636360 (0.008): prasasvanuḥ ; sarvaścāyaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram | Lalitavistara (bsu022_u.htm.txt) 9839841 (0.008): ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ / ṣaḍvikāramaṣṭādaśamahānimittamabhūt / akampat prākampat saṃprākampat / | Lalitavistara (bsu022_u.htm.txt) 9897964 (0.008): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt | Manjusrimulakalpa (bsu041_u.htm.txt) 11358455 (0.008): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampitā abhūvaṃ / sarvāṇi | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6974752 (0.008): 26819 trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampito yāvat | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712082 (0.008): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram akampata prākampata | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 796029 (0.008): trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampito yāvat | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052162 (0.008): yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtenāyaṃ trisāhasramahāsāhasro / lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata, acalat prācalat | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16534048 (0.008): tasyāṃ ca velāyām ayaṃ trisāhasramahāsāhasro lokadhātuḥ / ṣaḍvikāraṃ prakampitaḥ. vividhāni ca prātihāryāṇi | Samadhirajasutra (bsu034_u.htm.txt) 28012285 (0.008): sakṛdāgāmiphalaṃ prāptam | ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ / ṣaḍvikāraṃ kampitaḥ prakampitaḥ saṃprakampitaḥ | calitaḥ pracalitaḥ | Samghatasutra (bsu045_u.htm.txt) 7829289 (0.008): niṣaṇṇo dharman deśayati / atha khalvayaṃ trisāhasramahāsāhasro lokadhātuḥ | Samghatasutra (bsu045_u.htm.txt) 7833990 (0.008): devanikāyāstaṃ śabdaṃ śṛṇvanti / trisāhasramahāsāhasraśca lokadhātuḥ / ṣaḍvikāraṃ prakampitaḥ caturaśītiśca nāgarājasahasrāṇi mahāsamudre | Samghatasutra (bsu045_u.htm.txt) 7835682 (0.008): mahāsattvametadavocat - paśyasi tvaṃ bhaiṣajyasena trisāhasramahāsāhasro / lokadhātuḥ ṣaḍvikāraṃ prakaṃpitaḥ āha / paśyāmi bhagavaṃ paśyāmi sugata / | Samghatasutra (alternative version). (samghscu.htm.txt) 17094772 (0.008): niṣaṇṇo dharman deśayati. 9. atha khalv ayaṃ trisāhasramahāsāhasro | |
Divyavadana (divyav_u.htm.txt) 21570416 (0.022): samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā / saṃpracalitā, vedhitā pravedhitā saṃpravethitā/ | Manjusrimulakalpa (bsu041_u.htm.txt) 11428755 (0.025): mahābhūtaikamantrālayaṃ oṣadhyo mahājyotīṃṣi nagāṃ sañcālya pracalitā / raṇitā praraṇitā kṣubhitā samprakṣubhitā dakṣiṇā digunnamati, uttarā | Karunapundarikasutra (bsu018_u.htm.txt) 7669140 (0.027): lokadhātuṣu mahāpṛthivī ṣaḍvikāraṃ calitā pracalitā saṃpracalitā kaṃpitā | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23758054 (0.048): tadaṅghrivikṣepamapārayantī mahī saśailā calitā ditīśa / / tasyāṃ calatyāṃ makarālayāmī udvṛttavelā ditijādya jātāḥ // VamP_64.9 // | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13775786 (0.049): tataḥ pūroḥ sakāśād vai HV_22.35c / tataḥ prakṣubhitasyeva HV_81.90a / tataḥ pracalitā bhūmir HV_71.52*818:1a | Sardulakarnavadana (divav33u.htm.txt) 6636498 (0.062): p.116.6cd/.anāśrayāṃś cakravākāñ janasthān api pīḍayet// / p.117.1ab/.sājena calitā bhūmī rākṣasān ghātakāṃs tathā/ | |||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7644999 (0.047): tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṃ diśi | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6609411 (0.023): kāyapradīpaprabhājvālābhiraśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā | Karunapundarikasutra (bsu018_u.htm.txt) 7652226 (0.031): diśi gaṅgānadīvālikāsamā lokadhātavo 'tikramitvā ādityasomā nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7680614 (0.032): tiṣṭhatu kulaputraikaṃ gaṅgānadīvālikāsamā lokadhātavaḥ, sacetkulaputra | Karunapundarikasutra (bsu018_u.htm.txt) 7651709 (0.034): tathāgatasya pañcamaṇḍalena pādau vandate / atha tavadeva / gaṅgānadīvālikāsamā lokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā | Karunapundarikasutra (bsu018_u.htm.txt) 7649255 (0.036): vyākṛtāḥ, tadyathāhaṃ bhagavataḥ pādavandanaṃ kuryāṃ pañcamaṇḍalena tadā / gaṅgānadīvālikāsamā lokadhātavaḥ prakampantu pracalantu / ye ca teṣu | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038976 (0.044): samyaksambuddhas tena jihvendriyaṃ mukhān nirṇāmya daśasu dikṣu / gaṅgānadīvālikopamā lokadhātavo mahatāvabhāsena (PvSPL ga_b) sphuṭīkṛtā | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19039088 (0.044): samyaksambuddhas tena jihvendriyan nirṇāmya daśasu dikṣu / gaṅgānadīvālikopamā lokadhātavo mahatāvabhāsena sphuṭīkṛtā yad uta | Saddharmapundarikasutra (bsu036_u.htm.txt) 6609418 (0.048): kāyapradīpaprabhājvālābhiraśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā | Karunapundarikasutra (bsu018_u.htm.txt) 7652184 (0.048): tvaṃ puṇyābhisyandena daśasu (KpSū 141) dikṣu gaṅgānadīvālikāsamā | Karunapundarikasutra (bsu018_u.htm.txt) 7676833 (0.053): mayaikadvīpe svaśarīreṇa sarvasattvāḥ saṃtarpitāḥ, evameva / gaṅgānadīvālikāsamā varṣasahasrā asminnarajamerujugupsite buddhakṣetre | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036954 (0.053): ekaikasyān diśi gaṅgānadīvālikopamā lokadhātavaḥ sphuṭā avabhāsitāś | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19037008 (0.053): bhūt* yāvad daśasu dikṣu gaṅgānadīvālikopamā lokadhātavaḥ sphuṭā abhūvan* | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18564619 (0.054): kṣīṇāsrava ṣaḍabhijñā gaṅgānadivālikāsamā / 2 lokadhātava udahyamānai ādīptaḥ ekajvālībhūtai tan mahād | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14305664 (0.055): aśītigaṅgānadīvālukāsamā lokadhātavaḥ sphuṭā abhūvan // teṣu lokadhātuṣv | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910983 (0.055): 09610 sarvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭīkṛtā | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 733298 (0.055): ūrdhvaṃ diśi evaṃ daśasu dikṣu gaṅgānadīvālukopamā lokadhātavo 'vabhāsena | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073882 (0.056): gaṅgānadībālukopamā lokadhātavo 'vabhāsena sphuṭīkṛtā yad uta | Karunapundarikasutra (bsu018_u.htm.txt) 7643826 (0.056): bhagavān āha yattvaṃ brāhmaṇādrākṣīt mahāntamavabhāsaṃ yenāvabhāsena / gaṅgānadīvālikāsameṣu buddhakṣetreṣu (KpSū 71) buddhā bhagavanto dṛṣṭā" | Karunapundarikasutra (bsu018_u.htm.txt) 7675833 (0.058): kṛtavān gaṅgānadīvālikāsamā kalpātikrāntāḥ / yadā sa tathāgato | Karunapundarikasutra (bsu018_u.htm.txt) 7672028 (0.058): bodhisattvacārikā cīrṇā yathā praṇidhānaṃ kṛtaṃ / gaṅgānadīvālikāsamā / mahākalpā atikrāntā yathā tena satpuruṣeṇa purimāyāṃ diśīto | |
Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12479510 (0.043): tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt / | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24455849 (0.044): pratyanubhavatas tā a)pi tasmin samaye udāreṇāvabhāsena sphuṭā bhavati || / 17.11 tatra ye (satvā upa)pannās te tay(ā)bha(y)ān(yonyaṃ satvaṃ dṛṣṭvā | Mahavadanasutra (mavadsuu.htm.txt) 19107372 (0.048): evaṃmahardhikau mahānubhāvau ābhayā ābhāṃ nānubhavataḥ tā api tasmiṃ / samaye udāreṇāvabhāsena sphuṭā abhūvaṃ tatra ye satvā upapannās te tayā | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5187019 (0.054): tathāgatenaitarhi sarvāvatīyaṃ sahālokadhātur udāreṇāvabhāsena sphuṭābhūt | Karunapundarikasutra (bsu018_u.htm.txt) 7636789 (0.054): buddhābhayā ca maṇiprabhayā sarvā sā padmā lokadhāturnityodāreṇāvabhāsena / sphuṭā / na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā | Sanghabhedavastu (vinv171u.htm.txt) 13630237 (0.056): evaṃmahardhikāv evaṃmahānubhāvāv ābhayābhāṃ na pratyanubhavataḥ, tā api / tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan; tatra ye satvā upapannās te | Sanghabhedavastu (vinv171u.htm.txt) 13644951 (0.056): yatremau sūryācandramasāv evaṃmahardhikāv evaṃmahānubhāvāv ābhayā ābhāṃ na / pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan; | Sanghabhedavastu (vinv171u.htm.txt) 13659326 (0.056): yatremau sūryacandramasau evaṃmahardhikāv evaṃmahānubhāvāv ābhayā ābhāṃ na / pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan; | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5183070 (0.056): tṛsāhasramahāsāhasrī lokadhātur udāreṇāvabhāsena sphuṭo 'bhūt / ye cāsyāṃ | Divyavadana (divyav_u.htm.txt) 21561096 (0.059): sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na / pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/ | Divyavadana (divyav_u.htm.txt) 21561163 (0.059): yatremau sūryācandramasau evaṃmahānubhāvau ābhayā ābhāṃ na / pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/ | Karunapundarikasutra (bsu018_u.htm.txt) 7681808 (0.061): parvatasumerucakravāḍamahācakravāḍaparvatāścakṣuṣa ābhāsamāgacchanti, na | Larger Prajnaparamita (pplg1__u.htm.txt) 27748662 (0.062): ca diśi gaṃgānadīvālukopamāl lokadhātavo mahatāvabhāsena sphuṭā abhūvan* | Larger Prajnaparamita (pplg1__u.htm.txt) 27748683 (0.062): samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopamāl lokadhātavo / mahatāvabhāsena sphuṭā abhūvan* yaiś ca satvaiḥ so 'vabhāso dṛṣṭo ye ca | Divyavadana (divyav_u.htm.txt) 21561234 (0.062): na pratyanubhavataḥ, tā pi tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6896161 (0.064): sumerumahāsumerucakravāḍamahācakravāḍādayaḥ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 718685 (0.064): sumerumahāsumerucakravāḍamahācakravāḍādayaḥ parvatās tān ekena bālena | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15058933 (0.064): lokadhātau ye sumerumahāsumerucakravāḍamahācakravāḍādayaḥ parvatās tān | |||
Karunapundarikasutra (bsu018_u.htm.txt) 7639230 (0.032): dṛśyante / ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu | Saddharmapundarikasutra (bsu036_u.htm.txt) 6594737 (0.041): cāntike śāstṛsaṃjñāmutpādayati | ye ca daśasu dikṣu loke bodhisattvā / mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute | dharmaṃ ca | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1626549 (0.054): manasikurvatāṃ, ye 'pi te daśasu dikṣu avinivartanīyā bodhisattvās te 'pi | Karunapundarikasutra (bsu018_u.htm.txt) 7666504 (0.061): dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvā anuttarāṃ | |||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638806 (0.022): pratilabdhā, dhāraṇīpratilabdhāśca te bodhisattvā daśasu dikṣu / gaṇanāsamatikrāntān lokadhātusthān buddhān bhagavataḥ paśyanti sma, | Karunapundarikasutra (bsu018_u.htm.txt) 7639232 (0.030): dṛśyante / ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu / gaṇanāsamatikrānteṣu buddhakṣetreṣu (KpSū 31) buddhān bhagavataḥ paśyanti | Lalitavistara (bsu022_u.htm.txt) 9888446 (0.040): aprameyāsaṃkhyeyā lokadhātavo 'vabhāsyante / daśasu dikṣu bodhisattvāśca | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412082 (0.049): imaṃ khalvānanda arthavaśaṃ saṃpaśya tathāgatā daśasu dikṣu / aprameyāsaṃkhyeyāsu lokadhātuṣu tasyāmitābhasya tathāgatasya nāmagheyaṃ | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1626548 (0.049): manasikurvatāṃ, ye 'pi te daśasu dikṣu avinivartanīyā bodhisattvās te 'pi | Gandavyuhasutra (bsu016_u.htm.txt) 28620336 (0.053): gaṇanānayena bodhisattvā daśasu dikṣu lokadhātunāmaparaṃparāṃ gaṇayanti / | Bodhisattvabhumi (bsa034_u.htm.txt) 24832640 (0.054): tadanyalokadhātusthitān bodhisattvānihāgamanāya saṃcodayati daśasu / dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu / samāsatasthāgataḥ | Lalitavistara (bsu022_u.htm.txt) 9877246 (0.056): puṣpajātayastā api sarvāstatra bodhimaṇḍe saṃdṛśyante sma / ye 'pi ca / daśasu dikṣu nānālokadhātuṣu bodhisattvā | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6176502 (0.057): daśasu dikṣv aprameyāsakhyeyeṣu lokadhātuṣu tāṃ tathāgatān arhataḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6594737 (0.060): cāntike śāstṛsaṃjñāmutpādayati | ye ca daśasu dikṣu loke bodhisattvā / mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute | dharmaṃ ca | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6171673 (0.060): kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati na tve vayaḥ samatād / (ŚsP_II 4_95) daśasu dikṣu lokadhātuṣu tathāgatān arhataḥ samyakṣaṃbuddhān | Bodhisattvabhumi (bsa034_u.htm.txt) 24846444 (0.061): daśasu dikṣvanantāparnyateṣu lokadhātuṣu tathāgatānāṃ | Gandavyuhasutra (bsu016_u.htm.txt) 28620325 (0.062): bodhisattvā lokadhātuprasarān gaṇayanti / eṣa kulaputra gaṇanānayo daśasu / dikṣu lokadhātunāmaparaṃparānirdeśeṣu pravartate bodhisattvānām / anena | Karunapundarikasutra (bsu018_u.htm.txt) 7639318 (0.063): śrutvā daśasu dikṣu teṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu teṣāṃ | Bodhisattvapratimoksasutra (bsu011_u.htm.txt) 24249046 (0.064): yad daśasu dikṣvanantāparyyantesu lokadhātuṣu tathāgatānāṃ tiṣṭhatāṃ | ||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694759 (0.015): samapāṇītalajātā sphuṭā saṃdṛśyante / ye 'pi teṣv avasthitāḥ / samādhidhāraṇīkṣāntipratilabdhā bodhisattvās tathāgatabalena svakasvakeṣu | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038934 (0.030): svakasvasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12477890 (0.038): samyaksaṃbuddhāstiṣṭhanti yāpayanti svakasvakeṣu buddhakṣetreṣu / sarve te | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5185374 (0.038): tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti yāpayanti svakasvakeṣu / buddhakṣetreṣu sarve te buddhā bhagavaṃtaḥ imāṃ ratnaketudhāraṇīṃ bhāṣaṃte | Karunapundarikasutra (bsu018_u.htm.txt) 7662545 (0.038): syuryadānuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilabdhā bhaveyuḥ, / samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910941 (0.040): 09605 dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 733244 (0.040): 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān dṛṣṭvā svakasvakeṣu / buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma kasyāyaṃ bhagavann | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19039047 (0.040): aprameyāsaṃkhyeyā bodhisatvā mahāsatvās taṃ prabhāvyūhan dṛṣṭvā / svakasvakeṣu buddhakṣetreṣu buddhān bhagavantaḥ paripṛcchanti sma kasyāyaṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073825 (0.040): buddhakṣetrebhyo 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān dṛṣṭvā / svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma: kasyāyaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889674 (0.040): 00911 tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712265 (0.040): prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036509 (0.040): pūrvajanmāny anusmaranti sma anusmṛtya tenaiva prītiprāmodyena / svakasvakeṣu buddhakṣetreṣu ye buddhā bhagavantas teṣām antikam | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052345 (0.040): tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā | Larger Prajnaparamita (pplg1__u.htm.txt) 27749080 (0.043): samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7644096 (0.050): kṣāntiśca pratilapsyante / te bodhisattvā mahāsattvāḥ svakasvakeṣu / buddhakṣetreṣu gatvā tava varṇaṃ uccārayiṣyanti ghoṣamanuśrāvayiṣyanti / | Karunapundarikasutra (bsu018_u.htm.txt) 7637020 (0.053): ca bodhisattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā ye / dhāraṇīpratilabdhā ye kṣāntipratilabdhā ye ca bhūmyatikrāntā ye | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9088323 (0.057): tathāgatakoṭīniyutaśatasahasrāṇi svakasvakeṣu buddhakṣetreṣu pratiṣṭhitāni | Karunapundarikasutra (bsu018_u.htm.txt) 7682205 (0.057): pādau śirasā vanditvā, daśadiśaḥ prakāntāḥ, svakasvakeṣu buddhakṣetreṣu / gatāstathāgatasya svaramaṇḍalakāyapramāṇajñapanārthaṃ / | Karandavyuha (bsu019_u.htm.txt) 7106083 (0.058): prakrāntāḥ, te ca bodhisattvāḥ svakasvakeṣu buddhakṣetreṣu prakrāntāḥ // | Karunapundarikasutra (bsu018_u.htm.txt) 7680198 (0.058): triṣkṛtvaḥ pradakṣiṇīkṛtya svakasvakeṣu buddhakṣetreṣu saṃprasthitāḥ / | |
Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12477890 (0.032): samyaksaṃbuddhāstiṣṭhanti yāpayanti svakasvakeṣu buddhakṣetreṣu / sarve te | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5185374 (0.032): tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti yāpayanti svakasvakeṣu / buddhakṣetreṣu sarve te buddhā bhagavaṃtaḥ imāṃ ratnaketudhāraṇīṃ bhāṣaṃte | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694769 (0.039): samādhidhāraṇīkṣāntipratilabdhā bodhisattvās tathāgatabalena svakasvakeṣu / [Page 14] buddhakṣetreṣv antarhitā imāṃ sahālokadhātum āgatvā gṛdhrakūṭe | Larger Prajnaparamita (pplg1__u.htm.txt) 27749080 (0.040): samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6889674 (0.040): 00911 tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712265 (0.040): prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19036509 (0.040): svakasvakeṣu buddhakṣetreṣu ye buddhā bhagavantas teṣām antikam | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052345 (0.040): tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā | Karandavyuha (bsu019_u.htm.txt) 7106084 (0.040): prakrāntāḥ, te ca bodhisattvāḥ svakasvakeṣu buddhakṣetreṣu prakrāntāḥ // | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910940 (0.042): 09605 dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 733243 (0.042): 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān dṛṣṭvā svakasvakeṣu / buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma kasyāyaṃ bhagavann | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19039046 (0.042): aprameyāsaṃkhyeyā bodhisatvā mahāsatvās taṃ prabhāvyūhan dṛṣṭvā / svakasvakeṣu buddhakṣetreṣu buddhān bhagavantaḥ paripṛcchanti sma kasyāyaṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073825 (0.042): buddhakṣetrebhyo 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān dṛṣṭvā / svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma: kasyāyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7680198 (0.043): triṣkṛtvaḥ pradakṣiṇīkṛtya svakasvakeṣu buddhakṣetreṣu saṃprasthitāḥ / | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038933 (0.044): svakasvasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma | Karunapundarikasutra (bsu018_u.htm.txt) 7682205 (0.046): pādau śirasā vanditvā, daśadiśaḥ prakāntāḥ, svakasvakeṣu buddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7644096 (0.046): kṣāntiśca pratilapsyante / te bodhisattvā mahāsattvāḥ svakasvakeṣu / buddhakṣetreṣu gatvā tava varṇaṃ uccārayiṣyanti ghoṣamanuśrāvayiṣyanti / | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9088323 (0.055): tathāgatakoṭīniyutaśatasahasrāṇi svakasvakeṣu buddhakṣetreṣu pratiṣṭhitāni | |||
Adbhutadharmaparyaya (adbhutdu.htm.txt) 26404808 (0.003): pratiśamayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrānta upasaṃkramya / bhagavataḥ pādau śirasā vanditvaikānte 'sthāt. ekāntasthita āyuṣmān ānando | Avadanasataka (avsata_u.htm.txt) 5625987 (0.003): atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ | / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekānte | Avadanasataka (avsata_u.htm.txt) 5641848 (0.003): atha sa ārāmiko dantakāṣṭham ādāya yena bhagavāṃs tenopasaṃkrāntaḥ | / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt* | | Avadanasataka (avsata_u.htm.txt) 5686144 (0.003): āyuṣmān mahāmaudgalyāyano yena bhagavāṃs tenopasaṃkrāntaḥ | / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | | Avadanasataka (avsata_u.htm.txt) 5692967 (0.003): yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā / vanditvaikānte 'sthāt* | ekāntasthita āyuṣmān ānando bhagavantam idam | Avadanasataka (avsata_u.htm.txt) 5700083 (0.003): mañcaṃ prajñāpya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ / pādau śirasā vanditvā ekānte 'sthāt* | ekāntasthita āyuṣmān ānando | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9467775 (0.003): pravārayeyam iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya / bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ / | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9470110 (0.003): sthālīpākaṃ samudānīya śakaṭe āropya yena bhagavāṃs tenopasaṃkrāntaḥ / / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ / | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9474096 (0.003): tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9479590 (0.003): bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā / vanditvaikānte niṣaṇṇaḥ / ekāntaniṣaṇṇam anāthapiṇḍadaṃ gṛhapatiṃ bhagavān | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9480288 (0.003): tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte | Bhiksuni-Karmavacana (= BhīKaVā) (bhikavau.htm.txt) 22300872 (0.003): athāyuṣmān ānando yena bhagavāṃs tenopasaṃkrānta upasaṃkramya bhagavataḥ / pādau śirasā vanditvaikānte 'sthād ekāntasthita āyuṣmān (BhīKaVā 4a1) | Civaravastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 7 of (vinv07_u.htm.txt) 22218453 (0.003): eva me karaṇīyaṃ bhavatv iti / sa yena bhagavāṃs tenopasaṃkrāntaḥ / / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ / | Civaravastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 7 of (vinv07_u.htm.txt) 22224288 (0.003): śrāvastyāṃ nidānam* / athānyatamo bhikṣur yena bhagavāṃs tenopasaṃkrāntaḥ / / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte (MSV II 92) asthāt* | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14298464 (0.003): tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte | Dvavimsatyavadanakatha (dvavims_tu.htm.txt) 27674887 (0.003): bhagavatsakāśam upasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā | Mahasitavati vidyarajni (msitvatu.htm.txt) 4477323 (0.003): tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ | Sanghabhedavastu (vinv172u.htm.txt) 17977194 (0.003): yena bhagavāṃs tenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā / vanditvaikānte niṣaṇṇaḥ; bhagavatā daśabalakāśyapasya samarpitaḥ kāśyapa | Sanghabhedavastu (vinv172u.htm.txt) 17980288 (0.003): bhagavāṃs tenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā | Sanghabhedavastu (vinv172u.htm.txt) 17981482 (0.003): bhagavāṃś tenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā | |
Karunapundarikasutra (bsu018_u.htm.txt) 7648005 (0.0): darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca / te ca / vividhairbodhisattvavikurvitairbhagavataḥ pūjāṃ kṛtvā pādau | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694775 (0.042): bhagavataḥ sakāśam upasaṃkrāntās tasya pādau śirasā vanditvā nānāprakāraiḥ | |||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638760 (0.0): śirobhirabhivandya, ekānte niṣedurimaṃ ca / sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7639866 (0.0): sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate / katamaiḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7640120 (0.0): mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate / | Karunapundarikasutra (bsu018_u.htm.txt) 7640175 (0.0): sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640232 (0.0): sarvajñatākāradhāraṇīmukhapraveśadhāraṇyāṃ pratiṣṭhito bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640376 (0.0): kuśalābhivṛddhaye / ye ca kulaputra sattvā asyāḥ / sarvajñatākāradhāraṇīmukhapraveśadhāraṇyā nāma śroṣyanti (KpSū 41) tasya | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694788 (0.0): bhagavataḥ sakāśam upasaṃkrāntās tasya pādau śirasā vanditvā nānāprakāraiḥ / pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ Karunapundarikasutra (bsu018_u.htm.txt) 7639015 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ, yadi tasya bodhisattvasya Karunapundarikasutra (bsu018_u.htm.txt) 7638789 (0.015): sarvajñatākāradhāraṇīmukhapraveśasya Karunapundarikasutra (bsu018_u.htm.txt) 7638971 (0.015): sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ Karunapundarikasutra (bsu018_u.htm.txt) 7639686 (0.016): dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.016): sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena Karunapundarikasutra (bsu018_u.htm.txt) 7640309 (0.016): sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo Karunapundarikasutra (bsu018_u.htm.txt) 7640361 (0.016): sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate Karunapundarikasutra (bsu018_u.htm.txt) 7682368 (0.016): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma Karunapundarikasutra (bsu018_u.htm.txt) 7639171 (,0.018): bodhisattvapiṭakamupadiṣṭaṃ / anena ca sarvajñatākāradhāraṇīmukhapraveśena" Karunapundarikasutra (bsu018_u.htm.txt) 7638150 (0.018): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; Karunapundarikasutra (bsu018_u.htm.txt) 7638837 (0.018): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | ||||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694795 (0.0): pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ / / gaṇanāsamatikrāntāś ca / devanāgayakṣāsuragaruḍamanuṣyakumbhāṇḍapiśācādayas sannipatitās te tatra | Lalitavistara (bsu022_u.htm.txt) 9891112 (0.023): / upasaṃkramya bodhivṛkṣaṃ tathāgataṃ ca gandhodakena snāpayanti sma / / gaṇanāsamatikrāntāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāstena | Gandavyuhasutra (bsu016_u.htm.txt) 28678950 (0.032): sarvadevendrabhavanavyūhaparibhogasamatikrāntāḥ / sarvanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyendrabhavanavyūhaparibhogasamatikrāntāḥ | Grahamatrkanamadharani (grahmdhu.htm.txt) 26663845 (0.047): anekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragāpasmārādityasomāṅgārabudhabṛhaspatiśukraśaniścararāhuketvādibhiś | Sarvadurgatiparisodhana Tantra (sdurst_u.htm.txt) 25306600 (0.047): bhavati / devanāgayakṣagandharvāsurarākṣasādīnāṃ durgativaśībhūtānāṃ | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21413936 (0.047): bhikṣubhikṣuṇyupāsakopāsikādevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāśca | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9081268 (0.047): pramukhābhirmahādevatābhiranekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7666873 (0.050): devopapattiṃ prārthayāmi, na gandharvāsurayakṣarākṣasanāgagarūḍopapattiṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6608884 (0.051): mahāsattvasya yat kiṃciccaryāpradeśamātram, yacchrutvā / devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāstadanyalokadhātvāgatāśca | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12484862 (0.051): devanāgayakṣarākṣasāsura-garuḍa-kinnara-mahoraga-manuṣyāmanuṣya-koṭīnayuta-śatasahasrāṇi | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5191808 (0.051): devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5192428 (0.051): devanāgayakṣarākṣasāsuragaruḍakinnaramahoragamanuṣyāmanuṣyakoṭīnayutaśatasahasrāṇi | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4007770 (0.052): garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante / ye ca / tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4016131 (0.052): kuśalamūlānyavaropayiṣyanti, ye ca / devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ | Lalitavistara (bsu022_u.htm.txt) 9873769 (0.052): ye ca te devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6171393 (0.052): ye ca dakṣiṇasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca / devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6171413 (0.052): ye paścimāyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca / devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6171435 (0.052): ye ca uttarasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca / devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6171456 (0.052): ye uttarapūrvasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca / devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6171477 (0.052): pūrvadakṣiṇasyāṃ diśi ye buddhā bhagavato ye ca bodhisattvā ye ca / devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota | |
Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24453474 (0.0): prakṣālya yena bhagavāṃs tenopajagmuḥ || upetya bhagavataḥ pādau śirasā | Karunapundarikasutra (bsu018_u.htm.txt) 7643797 (0.013): avatīrya padbhyāmevārāmaṃ prāvikṣat, praviśya ca yena / bhagavāṃstenopajagāmopetya bhagavataḥ pādau śirasā vanditvā | Karunapundarikasutra (bsu018_u.htm.txt) 7647793 (0.013): padbhyāmeva jambūvanaṃ praviveśa, (KpSū 103) praviśya ca yena / bhagavāṃstenopajagāma, upetya bhagavataḥ pādau śīrasābhivandya | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24454765 (0.013): 14.7 (athāyuṣmān ā)nandaḥ s(ā)yāhn(e) pratis(aṃlayanād vyutthāya yena / bhagavāṃs tenopajagāma || upetya bhagavataḥ pādau śirasā va)nditvaikānte | Samadhirajasutra (bsu034_u.htm.txt) 28026502 (0.013): mahāmālyābhinirhāramādāya bhagavataḥ pūjākarmaṇe yena gṛdhrakūṭaparvato / yena ca bhagavāṃstenopajagāma | upetya ca bhagavataḥ pādau śirasābhivandya | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24452099 (0.019): pāṭaligrāmakān niṣkramya yena) bhagavāṃs tenopajagmur upetya bhagavatpādau | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24458047 (0.019): pāpāyā niṣkramya yena bhagavāṃs tenopajagmuḥ ||) / 26.6 (upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdan || | Nagaropamasutra (nagsu_tu.htm.txt) 15617497 (0.019): yena bhagavāṃs tenopajagmur upetya bhagavatpādau śirasā vanditvā yathā | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15221690 (0.019): prakṣālya yena bhagavāṃs tenopajagmuḥ | upetya bhagavatpādau śirasā | Samyuktagama (966-972 according to the Chinese canon) (samyu_wu.htm.txt) 22233726 (0.019): pratiśamya pādau prakṣālya yena bhagavāṃs tenopajagmuḥ. upetya / bhagavatpādau śirasā vanditvā ekānte nyaṣīdan. ekāṃtaniṣaṇṇāḥ saṃbahulā | Sanghabhedavastu (vinv171u.htm.txt) 13664771 (0.019): abhikrāntāyāṃ rātryāṃ yena bhagavāṃs tenopajagmuḥ; upetya bhagavatpādau | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12474156 (0.021): satpuruṣau] yena bhagavāṃstenopajagmatuḥ / upetya bhagavataḥ pādau | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5181601 (0.021): satpuruṣau yena bhagavāṃs tenopajagmatuḥ / upetya bhagavataḥ pādau | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24451203 (0.033): upasthānaśālāyāṃ sannipātayitvā yena bhagavāṃs tenopajagāma || upetya / bhagavatpādau śirasā vanditvaikānte 'sthāt || ekānt(a)sthit(a) ā(yuṣmān | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24454006 (0.033): 10.16 ath(ā)mrap(ā)lir yena bhagavāṃs tenopajagāma || upetya bhagavatpādau | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24458665 (0.033): 28.3 (dṛṣṭvā ca punar yena bhagavāṃs tenopajagāma || upetya bhagavatpādau | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220841 (0.033): NidSa 17.1 anyataro bhikṣur yena bhagavāṃs tenopajagāma | upetya / bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthitaḥ sa bhikṣur | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15221044 (0.033): NidSa 19.2 athāyuṣmān sandhākātyāyano yena bhagavāṃs tenopajagāma | upetya / bhagavatpādau śirasā vanditvaikānte 'sthāt | | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15222167 (0.033): yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15223551 (0.033): NidSa 24.25 athānyataro bhikṣur yena bhagavāṃs tenopajagāma | upetya / bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthitaḥ sa bhikṣur | |
Karunapundarikasutra (bsu018_u.htm.txt) 7638730 (0.0): kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ / | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694785 (0.0): pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638150 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; | Karunapundarikasutra (bsu018_u.htm.txt) 7638838 (5.960): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638943 (5.960): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638963 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (5.960): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639263 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639304 (5.960): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639390 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639440 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7639511 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7679707 (5.960): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7640516 (0.015): sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638789 (0.015): sarvajñatākāradhāraṇīmukhapraveśasya | Karunapundarikasutra (bsu018_u.htm.txt) 7638971 (0.015): sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640309 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640361 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7682368 (0.017): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | |
Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19036132 (0.044): āryāvalokiteśvaramaṃjuśrīvajrapāṇiprabhṛtayaḥ sarve bodhisattvā / mahāsattvāḥ sarve ca mahāśrāvakāḥ sarve ca śakrabrahmalokapālāścatvāraśca | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25723068 (0.050): daśadiganantāparyantāśeṣalokadhātusaṃnipatitā bodhisattvā mahāsattvā iti / ca mahāśrāvakāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam | Saddharmapundarikasutra (bsu036_u.htm.txt) 6608901 (0.058): bodhisattvā mahāsattvā ime ca mahāśrāvakāḥ śrutvā sarve prītāstuṣṭā udagrā | Samghatasutra (bsu045_u.htm.txt) 7821334 (0.058): [SaSū 17] atha te sarve (yathāsannipatitā bodhisattvā mahāśrāvakā) | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060987 (0.059): bhagavānakṣobhyastathāgato 'rhan samyaksaṃbuddhaḥ saṃdṛśyate sma / te ca / sarve bodhisattvā mahāsattvāḥ, te ca mahāśrāvakāḥ, tacca buddhakṣetraṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17244298 (0.060): saṃprasthitās tato 'lpakās te bodhisattvā mahāsattvā ye tathatāyai | Vimalakirtinirdesa (bsu061_u.htm.txt) 23927126 (0.062): kṛtāñjalibhūtā namaskurvanta ekānte 'sthuḥ / sarve te 'pi bodhisattvā / mahāsattvāśca mahāśrāvakāśca siṃhāsanebhyo 'vartīya, bhagavataḥ pādau | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24403730 (0.062): tadā tasyāntike buddhāḥ sarve 'pyurupāśritāḥ // / bodhisattvāśca sarve 'pi mahāsattvā maharddhikāḥ / | |||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638620 (0.0): samanantarārabdhe khalu punarbhagavatā asmin / sarvajñatākāradhāraṇīmukhapraveśe atha tāvadiyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638973 (0.0): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena / sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694728 (0.0): samanantarārabdhe khalu punar bhagavatāsmiṃ / sarvajñatākāradhāraṇīmukhapraveśe 'yaṃ trisāhasramahāsāhasralokadhātuḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.012): tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640310 (0.012): sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640361 (0.012): evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7682370 (0.012): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7638152 (,0.015): yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā;" | Karunapundarikasutra (bsu018_u.htm.txt) 7638759 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638837 (0.015): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638940 (0.015): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638962 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (0.015): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639262 (0.015): samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva / sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639303 (0.015): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639390 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639439 (0.015): bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7639510 (0.015): yena pravartitaṃ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7679705 (0.015): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | ||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694821 (0.018): / samanantarodāhṛtasyeyaṃ dhāraṇīmukhapraveśasya bhagavatā dvāsaptatibhir / gaṅgānadīvālukāsamair bodhisattvair iyaṃ dhāraṇī pratilabdhā daśasu dikṣu | Mahasitavati vidyarajni (msitvatu.htm.txt) 4477899 (0.039): parimucyate / iyaṃ khalu punar mahāśītavatī vidyā (Mś_6) ekanavatyāṃ / gaṅgānadīvālukāsamair buddhair bhagavadbhir bhāṣitā bhāṣiṣyate bhāṣyate ca | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1648019 (0.050): vakṣyati: icchasi tvaṃ kulaputra tān bodhisattvān mahāsattvān draṣṭuṃ yair / bodhisattvair mahāsattvair gaṅgānadīvālukopamā buddhā bhagavantaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7650110 (0.052): dikṣu gaṅgānadīvālikāsamairbuddhairbhagavadbhirvyākṛtaḥ, ṣaḍvikāraṃ ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6608212 (0.052): dvāṣaṣṭibhirgaṅgānadīvālikāsamairbuddhairbhagavadbhirbhāṣitāni | te sarve | Saddharmapundarikasutra (bsu036_u.htm.txt) 6608332 (0.053): imāni bhagavan dhāraṇīpadāni gaṅgānadīvālikāsamaistathāgatairarhadbhiḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7672027 (0.062): bodhisattvacārikā cīrṇā yathā praṇidhānaṃ kṛtaṃ / gaṅgānadīvālikāsamā / mahākalpā atikrāntā yathā tena satpuruṣeṇa purimāyāṃ diśīto | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17254584 (0.062): prajñāpāramitā sarvadhāraṇīnāṃ mukhaṃ, yair dhāraṇīmukhair bodhisattvair / mahāsattvaiḥ śikṣitavyaṃ, dhāraṇīṃ dhārayatāṃ bodhisattvānāṃ mahāsattvānāṃ | Sarvatathagatatattvasamgraha (sarvttsu.htm.txt) 1858878 (0.063): evaṃpramukhairnavanavatibhirbodhisattvakoṭibhiḥ; / gaṅgānadīvālukāsamākhyātaiśca tathāgataiḥ, tadyathāpi nāma tilabimbamiva | ||||||||||||
Sarvajnatakaradharani (sjdh_u.htm.txt) 10694824 (0.031): gaṅgānadīvālukāsamair bodhisattvair iyaṃ dhāraṇī pratilabdhā daśasu dikṣu / sarvalokadhātusthāṃ buddhān bhagavataś ca guṇavyūhān paśyanti sma / te | Karunapundarikasutra (bsu018_u.htm.txt) 7638686 (0.032): samāpāṇitalajātā saṃdṛśyante / ye 'pi te bodhisattvā mahāsattvā daśasu / dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye | Karunapundarikasutra (bsu018_u.htm.txt) 7639231 (0.038): dṛśyante / ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu / gaṇanāsamatikrānteṣu buddhakṣetreṣu (KpSū 31) buddhān bhagavataḥ paśyanti | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694754 (0.063): samādhidhāraṇīkṣāntipratilabdhā bodhisattvās tathāgatabalena svakasvakeṣu | |||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638687 (0.022): samāpāṇitalajātā saṃdṛśyante / ye 'pi te bodhisattvā mahāsattvā daśasu / dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye | Karunapundarikasutra (bsu018_u.htm.txt) 7639232 (0.044): dṛśyante / ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu / gaṇanāsamatikrānteṣu buddhakṣetreṣu (KpSū 31) buddhān bhagavataḥ paśyanti | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6890192 (0.048): 01209 nadīvālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma / saśrāvakasaṃghān | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6890239 (0.048): 01214 kopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma / saśrāvakasaṃghān/ teṣu | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712777 (0.048): gaṅgānadīvālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma / saśrāvakasaṃghān tasyāñ ca pūrvasyāṃ diśi gaṅgānadīvālukopameṣu | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 712824 (0.048): paścimottarasyām adha ūrdhvaṃ digbhāgaṃ gaṅgānadīvālukopameṣu lokadhātuṣu / buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān teṣu ca | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19037030 (0.048): gaṅgānadīvālikopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma / saśrāvakasaṃghāṃs tatra ca pūrvasyān diśi | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052852 (0.048): gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma / saśrāvakasaṃghān, tasyāṃ ca pūrvasyāṃ diśi gaṅgānadībālukopameṣu | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15052899 (0.048): paścimottarasyām adha ūrdhvaṃ digbhāge gaṅgānadībālukopameṣu lokadhātuṣu / buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān, teṣu ca | Lalitavistara (bsu022_u.htm.txt) 9888445 (0.052): aprameyāsaṃkhyeyā lokadhātavo 'vabhāsyante / daśasu dikṣu bodhisattvāśca | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694832 (0.053): sarvalokadhātusthāṃ buddhān bhagavataś ca guṇavyūhān paśyanti sma / te | Gandavyuhasutra (bsu016_u.htm.txt) 28620335 (0.056): gaṇanānayena bodhisattvā daśasu dikṣu lokadhātunāmaparaṃparāṃ gaṇayanti / | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21412082 (0.062): imaṃ khalvānanda arthavaśaṃ saṃpaśya tathāgatā daśasu dikṣu / aprameyāsaṃkhyeyāsu lokadhātuṣu tasyāmitābhasya tathāgatasya nāmagheyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639318 (0.063): śrutvā daśasu dikṣu teṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu teṣāṃ | |||||||
Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073133 (0.0): dikṣu teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetraguṇavyūhān paśyanti sma. | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694835 (0.0): sarvalokadhātusthāṃ buddhān bhagavataś ca guṇavyūhān paśyanti sma / te / āścaryaprāptā buddhapūjāṃ kṛtvā samādhibalena tasthuḥ / | Karunapundarikasutra (bsu018_u.htm.txt) 7647499 (0.024): daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān / buddhakṣetraguṇavyūhān paśyanti / na ca teṣāṃ sumeruścakṣuso | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910222 (0.024): 09207 adha ūrdhvam ekaikasyāṃ diśi buddhasahasraṃ paśyanti mahato / buddhakṣetra / 09208 guṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān buddhakṣetra | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 732545 (0.024): ūrdhvam ekaikasyāṃ diśi buddhasahasraṃ paśyanti mahato / buddhakṣetraguṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910231 (0.025): 09208 guṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān buddhakṣetra / 09209 guṇavyūhān paśyanti yān daśasu daśasu dikṣu teṣāṃ buddhānāṃ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 732554 (0.025): buddhakṣetraguṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān / buddhakṣetraguṇavyūhān paśyanti yān daśasu daśasu dikṣu teṣāṃ buddhānāṃ | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038336 (0.025): na ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073123 (0.025): ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038297 (0.048): pūrvasyān diśi buddhasahasraṃ paśyanti sma mahatā buddhakṣetraguṇavyūhān | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15073113 (0.048): diśi buddhasahasraṃ paśyanti, mahato buddhakṣetraguṇavyūhāṃ paśyanti, na | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 732564 (0.049): bhagavatāṃ buddhakṣetraguṇavyāuhān paśyanti sma atha khalu bhagavataḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7645118 (0.050): mahārājaitān buddhakṣetraguṇavyūhān, utpādaya mahārājanuttarāyāṃ | Vimalakirtinirdesa (vimkn_u.htm.txt) 9764239 (0.051): yathā cittapariśuddhyā satvā buddhānāṃ buddhakṣetraguṇavyūhān paśyanti / | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19038324 (0.058): buddhasahasraṃ buddhasahasraṃ paśyanti sma mahatā buddhakṣetraguṇavyūhena | ||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7639187 (0.0): manojñadharmacatuṣkaṃ ca pratilabhate / / ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato | Karunapundarikasutra (bsu018_u.htm.txt) 7638150 (5.960): yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; | Karunapundarikasutra (bsu018_u.htm.txt) 7638759 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638940 (5.960): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638962 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (5.960): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639263 (5.960): samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva / sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639304 (5.960): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639391 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639440 (5.960): bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7639511 (5.960): yena pravartitaṃ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7679705 (5.960): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7640516 (0.015): gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva / sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638789 (0.015): bodhisattvagaṇena parivṛtaṃ / samanantarodāhṛtasya cāsya bhagavatā / sarvajñatākāradhāraṇīmukhapraveśasya | Karunapundarikasutra (bsu018_u.htm.txt) 7638971 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena / sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.017): tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640309 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640360 (0.017): evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7682368 (0.017): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | ||
Karunapundarikasutra (bsu018_u.htm.txt) 7640221 (0.023): smitavidarśanaṃ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694852 (0.033): bhagavān āha / imāṃ kulaputra dhāraṇīmukhapraveśaṃ bodhisattvo / bhāvayamānaś caturaśītidhāraṇīśatasahasrāṇi dvāsaptatiś ca ṣaṣṭiñ ca | Dasabhumikasutram (bsu014_u.htm.txt) 868859 (0.040): dhāraṇīpadānāṃ paripūrṇāni daśadhāraṇīmukhāsaṃkhyeyaśatasahasrāṇi / pratilabhate / tathā asaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640178 (0.057): sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate bodhisattvo / mahāsattvaḥ / asyā dhāraṇyāḥ pratilambhād bodhisattvo mahāsattvastadrūpam | Dasabhumikasutram (bsu014_u.htm.txt) 871164 (0.062): daśamyāṃ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate / evaṃ / yāvatsamādhiśatasahasrāṇi dhāraṇīśatasahasrāṇi | Karunapundarikasutra (bsu018_u.htm.txt) 7639173 (0.062): bodhisattvapiṭakamupadiṣṭaṃ / anena ca sarvajñatākāradhāraṇīmukhapraveśena / bodhisattvo mahāsattvaḥ asaṅgapratibhānatāṃ pratilabhate, | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17261522 (0.063): āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhabhāvitaḥ sa / bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. | Karunapundarikasutra (bsu018_u.htm.txt) 7665320 (0.063): teṣāṃ caturaśītidharmamukhasahasrāṇi caturaśītisamādhimukhasahasrāṇi | |||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7640225 (0.019): smitavidarśanaṃ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, | Dasabhumikasutram (bsu014_u.htm.txt) 868859 (0.041): dhāraṇīpadānāṃ paripūrṇāni daśadhāraṇīmukhāsaṃkhyeyaśatasahasrāṇi / pratilabhate / tathā asaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena | Dasabhumikasutram (bsu014_u.htm.txt) 871164 (0.050): daśamyāṃ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate / evaṃ / yāvatsamādhiśatasahasrāṇi dhāraṇīśatasahasrāṇi | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694852 (0.059): bhāvayamānaś caturaśītidhāraṇīśatasahasrāṇi dvāsaptatiś ca ṣaṣṭiñ ca | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2895275 (0.063): samādhimukhaśatasahasrāṇi ca pratilabhante / yāvadanekāni | ||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7640225 (0.032): smitavidarśanaṃ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, / dvāsaptatiśca samādhimukhasahasrāṇi pratilabhate, ṣaṣṭiśca | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7640242 (0.0): sarvajñatākāradhāraṇīmukhapraveśadhāraṇyāṃ pratiṣṭhito bodhisattvo / mahāsattvo mahāmaitrīṃ pratilabhate, mahākaruṇāṃ pratilabhate / yena | Samadhirajasutra (bsu034_u.htm.txt) 28058312 (0.033): bodhisattvo mahāsattvaścaturo brahmavihārān pratilabhate | mahāmaitrīṃ / mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15067984 (0.037): yoge caran bodhisattvo mahāsattvo mahākaruṇām abhinirharati, mahāmaitrīm | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6905123 (0.044): 05919 n abhibhūyāvatiṣṭhate/ atra hi śāriputra yoge caran {bodhisattvo} / mahāsattvo / 06001 mahāmaitrīm abhinirharati na ca mātsaryacittam utpādayati/ na | Karunapundarikasutra (bsu018_u.htm.txt) 7639716 (0.052): bhagavantametadavocat katamairbhadanta bhagavan dharmaiḥ samanvāgato / bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate?" / / bhagavān āha "caturbhiḥ kulaputra dharmaiḥ samanvāgato bodhisattvo" | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17261504 (0.053): bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. viṃśatiśūnyatābhāvitaḥ sa / bodhisattvo mahāsattvaḥ, saptatriṃśad bodhipakṣyadharmabhāvitaḥ sa | Larger Prajnaparamita (pplg1__u.htm.txt) 27757814 (0.053): caran bodhisatvo mahāsatvo mahāmaitrīm abhinirharati | mahākaruṇāṃ | Samadhirajasutra (bsu034_u.htm.txt) 28057806 (0.054): kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvo / mahākaruṇāvihāraṃ pratilabhate, mahopekṣāvihāraṃ pratilabhate, kṣemāṃśca | Samadhirajasutra (bsu034_u.htm.txt) 28058360 (0.054): samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṃ pratilabhate | | Karunapundarikasutra (bsu018_u.htm.txt) 7640180 (0.059): sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate bodhisattvo / mahāsattvaḥ / asyā dhāraṇyāḥ pratilambhād bodhisattvo mahāsattvastadrūpam | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17261577 (0.060): mahāsattvaḥ pratikāṅkṣitavyaḥ. anākṣiptapratibhānaḥ sa bodhisattvo / mahāsattvaḥ, dhāraṇīpratilabdhaḥ sa bodhisattvo mahāsattvaḥ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 727529 (0.060): yogān abhibhūyāvatiṣṭhate atra hi śāriputra yoge caran bodhisattvo / mahāsattvo (PSP1: 60) mahāmaitrīm abhinirharati na ca mātsaryacittam | |||||||||
Samadhirajasutra (bsu034_u.htm.txt) 28055801 (0.024): pratisaṃvidaḥ, ayamucyate iti | yena mahāsattvaḥ / saptatriṃśadbodhipakṣān dharmān pratilabhate | katamān saptatriṃśat?yaduta | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17261504 (0.037): bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. viṃśatiśūnyatābhāvitaḥ sa / bodhisattvo mahāsattvaḥ, saptatriṃśad bodhipakṣyadharmabhāvitaḥ sa | Karunapundarikasutra (bsu018_u.htm.txt) 7640296 (0.041): cirasyedānīṃ saptatriṃśadbodhipakṣān dharmān pratilabhate, sarvajñajñānaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6969569 (0.054): 25509 dhātvāyatanāni pratītyasamutpādaṃ na {samanupaśyati}/ / saptatriṃśadbodhipakṣān dharmān | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 790935 (0.054): pratītyasamutpādaṃ na samanupaśyati saptatriṃśadbodhipakṣān dharmān na | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15126546 (0.054): pratītyasamutpādaṃ na samanupaśyati, saptatriṃśad bodhipakṣān dharmān na | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 762466 (0.054): sarvākāraṃ saptatriṃśad bodhipakṣān dharmān bhāvayati sarvākāraṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15100347 (0.054): sarvākāraṃ saptatriṃśad bodhipakṣān dharmān bhāvayati, sarvākāraṃ | Samadhirajasutra (bsu034_u.htm.txt) 28055831 (0.056): imān saptatriṃśadbodhipakṣān dharmān pratilabhate | ayamucyate iti | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15089046 (0.057): aduḥkhāsukhaṃ vādhitiṣṭhati saṃjānīte 'dhimucyate. / sacet saptatriṃśadbodhipakṣān dharmān adhitiṣṭhati saṃjānīte 'dhimucyate, | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6927287 (0.059): 14004 saptatriṃśadbodhipakṣān dharmān {adhitiṣṭhati na saṃjānīte | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 749299 (0.059): nādhimucyate sacet saptatriṃśadbodhipakṣān dharmān adhitiṣṭhati na | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9817588 (0.061): parimucyante. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ / saptatriṃśadbodhipakṣyair dharmaiḥ sattvān parigṛhṇāti. | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1617268 (0.061): vā yogam āpadyate, evaṃ dhātūn āyatanāni pratītyasamutpādāṅgāni pāramitāḥ / saptatriṃśadbodhipakṣān dharmān sarvaśūnyatāḥ sarvasamādhīn | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1626422 (0.061): sarvaśūnyatāḥ saptatriṃśadbodhipakṣān dharmān paripūrayiṣyanti, | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6941326 (0.063): sarvākārajñatācittotpādena / 18406 saptatriṃśad bodhipakṣān dharmān bhāvayati bhāvanāvibhāvanārthena | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 763089 (0.063): mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena saptatriṃśad / bodhipakṣān dharmān bhāvayati bhāvanāvibhāvanārthena tac | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15100967 (0.063): sarvākārajñatācittotpādena saptatriṃśad bodhipakṣān dharmān bhāvayati | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6940690 (0.064): mahāyānam/ yat sarvākāraṃ / 18115 saptatriṃśad bodhipakṣān dharmān bhāvayati/ sarvākāraṃ śūnyatā | ||
Karunapundarikasutra (bsu018_u.htm.txt) 7660975 (0.039): tathā ye ca daśasu dikṣu buddhā bhagavantaḥ tiṣṭhanti yāpayanti sattvānāṃ / dharmaṃ deśayanti te 'pi buddhā bhagavanto mama siṃhanādaṃ nadataḥ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9797031 (0.047): samanvāgato yena daśasu dikṣu buddhā bhagavanto viharanti sattvānāṃ / dharmaṃ deśayanti, anekaśatasahasreṣu lokadhātuṣv ṛddhyā gatvā tān buddhān | Karunapundarikasutra (bsu018_u.htm.txt) 7652808 (0.048): ca tataścyavitvā tatropapadyeyuḥ yatra tiṣṭhanto (KpSū 146) yāpayanto / buddhā bhagavantaḥ sattvānāṃ dharmaṃ deśayanti / tatropapannāśca te | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4060596 (0.049): 'parimite saṃsāre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sattvānāṃ dharmaṃ / deśayiṣyanti, te 'pi buddhā bhagavanta ita eva dharmakoṣāt, yaduta | Karunapundarikasutra (bsu018_u.htm.txt) 7667817 (0.049): buddhakṣetreṣu apariśuddheṣu vā sattvānāṃ dharmaṃ deśayanti / ye ca tatra / bodhisattvā mahāsattvāsteṣāṃ buddhānāṃ bhagavatāmantike niṣaṇṇā | Samadhirajasutra (bsu034_u.htm.txt) 28037317 (0.059): pratilabhate? yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, taṃ sa / bodhisattvo mahāsattvo divyena śrotradhātunā sarvaṃ śṛṇoti | so 'virahito | |||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7639660 (0.025): punaḥ sarvajñatākāradhāraṇīmukhapraveśe bhāṣyamāṇe aśītīnāṃ Karunapundarikasutra (bsu018_u.htm.txt) 7682368 (0.035): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma Karunapundarikasutra (bsu018_u.htm.txt) 7638837 (,0.039): bhagavāṃstān evam āha "imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" Karunapundarikasutra (bsu018_u.htm.txt) 7639187 (0.039): ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato Karunapundarikasutra (bsu018_u.htm.txt) 7638972 (0.046): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena / sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (0.047): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ Karunapundarikasutra (bsu018_u.htm.txt) 7638790 (0.047): sarvajñatākāradhāraṇīmukhapraveśasya / dvāsaptabhirgaṅgānadīvālikāsamairbodhisattvairmahāsattvairiyaṃ dhāraṇī Karunapundarikasutra (bsu018_u.htm.txt) 7638939 (0.051): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ Karunapundarikasutra (bsu018_u.htm.txt) 7640374 (0.051): kuśalābhivṛddhaye / ye ca kulaputra sattvā asyāḥ / sarvajñatākāradhāraṇīmukhapraveśadhāraṇyā nāma śroṣyanti (KpSū 41) tasya Karunapundarikasutra (bsu018_u.htm.txt) 7640309 (0.052): evaṃ bahukaraḥ kulaputra bodhisattvānāṃ mahāsattvānāmayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo Karunapundarikasutra (bsu018_u.htm.txt) 7640516 (0.052): gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva / sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ Karunapundarikasutra (bsu018_u.htm.txt) 7639686 (0.052): dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.053): sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena Karunapundarikasutra (bsu018_u.htm.txt) 7640360 (0.053): sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate Karunapundarikasutra (bsu018_u.htm.txt) 7638150 (0.054): yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; Karunapundarikasutra (bsu018_u.htm.txt) 7638758 (0.054): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā Karunapundarikasutra (bsu018_u.htm.txt) 7638962 (0.054): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena Karunapundarikasutra (bsu018_u.htm.txt) 7639262 (0.054): sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7647964 (0.046): samāpannaḥ / smitaṃ ca prāviṣkṛtavān, yena smitāviṣkaraṇenānantā paryantā / buddhakṣetrā udareṇāvabhāsenāvabhāsya rājño 'raṇemino 'nyeṣāṃ ca bahūnāṃ | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12479511 (0.059): tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt / | Karunapundarikasutra (bsu018_u.htm.txt) 7636789 (0.062): buddhābhayā ca maṇiprabhayā sarvā sā padmā lokadhāturnityodāreṇāvabhāsena / sphuṭā / na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5187020 (0.063): tathāgatenaitarhi sarvāvatīyaṃ sahālokadhātur udāreṇāvabhāsena sphuṭābhūt | |||||||||||||||||
Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12479510 (0.060): tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt / | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5187020 (0.060): tathāgatenaitarhi sarvāvatīyaṃ sahālokadhātur udāreṇāvabhāsena sphuṭābhūt | Karunapundarikasutra (bsu018_u.htm.txt) 7636789 (0.063): buddhābhayā ca maṇiprabhayā sarvā sā padmā lokadhāturnityodāreṇāvabhāsena / sphuṭā / na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā | ||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638151 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; | Karunapundarikasutra (bsu018_u.htm.txt) 7638761 (5.960): śirobhirabhivandya, ekānte niṣedurimaṃ ca / sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638838 (5.960): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638964 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (5.960): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639263 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639304 (5.960): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639391 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639440 (5.960): bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7639511 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7679707 (5.960): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7640516 (0.015): sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638789 (0.015): sarvajñatākāradhāraṇīmukhapraveśasya | Karunapundarikasutra (bsu018_u.htm.txt) 7638971 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena / sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640309 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640361 (0.017): sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7682368 (0.017): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7639686 (,0.017): dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā" | ||
Karunapundarikasutra (bsu018_u.htm.txt) 7638762 (0.031): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7679707 (0.047): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ / dharmaparyāyaṃ śravaṇāya /" | Karunapundarikasutra (bsu018_u.htm.txt) 7638730 (0.059): kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ / | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694785 (0.059): pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638965 (0.061): sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15053148 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15053568 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu vigataśoko bodhisattvo 'śokaśriyaḥ tathāgatasya sakāśāt tāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15053990 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu cāritramatir bodhisattvo ratnārciṣas tathāgatasya sakāśāt tāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15054408 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu jayadatto bodhisattvo jayendrasya tathāgatasya sakāśāt tāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15054843 (0.061): hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ. / atha vijayavikrāmī bodhisattvaḥ samādhihastyuttaraśriyas tathāgatasya | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15055287 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu padmahasto bodhisattvaḥ padmottaraśriyas tathāgatasya sakāśāt | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15055742 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu sūryaprabhāso bodhisattvaḥ sūryamaṇḍalaprabhāsottamaśriyaḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15056174 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu ratnottamo bodhisattva ekacchattrasya tathāgatasya sakāśāt tāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15056594 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha khalu padmottaro bodhisattvaḥ padmaśriyas tathāgatasya sakāśāt tāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15057018 (0.061): buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra / sahāyāṃ lokadhātāv upapannāḥ. / atha nandadatto bodhisattvo nandaśriyas tathāgatasya sakāśāt tāni | ||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6607338 (0.060): devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te 'pi / sarve buddhānubhāvena tatrasthā evamimāṃ sahāṃ lokadhātuṃ paśyanti sma | | ||||||||||||||||||||
Karunapundarikasutra (bsu018_u.htm.txt) 7638152 (5.960): yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā; | Karunapundarikasutra (bsu018_u.htm.txt) 7638759 (5.960): śirobhirabhivandya, ekānte niṣedurimaṃ ca / sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638837 (5.960): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638942 (5.960): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (5.960): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639263 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639304 (5.960): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639392 (5.960): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639440 (5.960): bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7639511 (5.960): yena pravartitaṃ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7679706 (5.960): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7640516 (0.015): gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva / sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638789 (0.015): bodhisattvagaṇena parivṛtaṃ / samanantarodāhṛtasya cāsya bhagavatā / sarvajñatākāradhāraṇīmukhapraveśasya | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.017): tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640309 (0.017): evaṃ bahukaraḥ kulaputra bodhisattvānāṃ mahāsattvānāmayaṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640360 (0.017): evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ / sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7682368 (0.017): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7639686 (,0.017): dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā" | Karunapundarikasutra (bsu018_u.htm.txt) 7639015 (0.018): sarvajñatākāradhāraṇīmukhapraveśaṃ, yadi tasya bodhisattvasya | ||
Karunapundarikasutra (bsu018_u.htm.txt) 7638791 (0.0): bodhisattvagaṇena parivṛtaṃ / samanantarodāhṛtasya cāsya bhagavatā / sarvajñatākāradhāraṇīmukhapraveśasya | Karunapundarikasutra (bsu018_u.htm.txt) 7639158 (0.012): sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena | Karunapundarikasutra (bsu018_u.htm.txt) 7640310 (0.012): sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7640361 (0.012): sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate | Karunapundarikasutra (bsu018_u.htm.txt) 7682370 (0.012): mahāvyākaraṇaṃ sūtrāntaḥ? / bhagavān āha / "sarvajñatākāradhāraṇīmukhapraveśo nāma | Karunapundarikasutra (bsu018_u.htm.txt) 7638152 (,0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti / tadyathā;" | Karunapundarikasutra (bsu018_u.htm.txt) 7638759 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā | Karunapundarikasutra (bsu018_u.htm.txt) 7638837 (0.015): bhagavāṃstān evam āha imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ" | Karunapundarikasutra (bsu018_u.htm.txt) 7638940 (0.015): bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638996 (0.015): svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639262 (0.015): samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva / sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ //" | Karunapundarikasutra (bsu018_u.htm.txt) 7639303 (0.015): sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7639390 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo | Karunapundarikasutra (bsu018_u.htm.txt) 7639439 (0.015): bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ / sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin | Karunapundarikasutra (bsu018_u.htm.txt) 7639510 (0.015): sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu | Karunapundarikasutra (bsu018_u.htm.txt) 7679705 (0.015): vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7638728 (0.015): kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ / | Karunapundarikasutra (bsu018_u.htm.txt) 7639865 (0.015): sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate / katamaiḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7640119 (0.015): mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate / | ||
Gandavyuhasutra (bsu016_u.htm.txt) 28603920 (0.022): prayoktavyam, yathā prayujyamāno 'virahito bhavati buddhadarśanena, / yathābhūtavipravāsāya avirahito bhavati bodhisattvadarśanena / | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16531512 (0.029): pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta- | Saddharmapundarikasutra (bsu036_u.htm.txt) 6616186 (0.033): bhavanti, yānyanuttarāyāṃ samyaksaṃbodhau śāsakānyavatārakāṇi paripācakāni | Saddharmapundarikasutra (bsu036_u.htm.txt) 6588364 (0.034): bhavayanti, tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau | | Gandavyuhasutra (bsu016_u.htm.txt) 28669481 (0.035): bhagavataḥ parṣanmaṇḍalasamavasṛtā ye 'nuttarāyāṃ samyaksaṃbodhau / avaivartyāyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ / kecitprathamāyāṃ bhūmau, | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14256951 (0.036): karṇapuṭe vipatite sarve vaivarttikā bhaviṣyanty anuttarāyāṃ / samyaksaṃbodhau / kaḥ punar vādo ya imāṃ mahāpratisarāṃ dhāraṇīṃ śrāddhaḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7645830 (0.037): vaiśravaṇānām saparṣatkānāmanuttarāyāṃ samyaksaṃbodhau samādāpayanti, | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6173832 (0.040): avirahitaś ca bhaviṣyati tathāgatadarśanena sattvaparipācakena ca | Karunapundarikasutra (bsu018_u.htm.txt) 7645520 (0.040): vacanenānuttarāyāṃ samyaksaṃbodhau samādāpaya / evaṃ ca punaḥ samādāpaya, | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16533145 (0.040): pañca varṣaśatāni virahitā bhavanti buddhadarśanena, / dharmaśravaṇena, bodhisattvadarśanena, dharmasāṃkathyaviniścayena, | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21414619 (0.040): punaḥ pañca varṣaśatāni virahitā bhavanti buddhadarśanena dharmaśravaṇena | Saddharmapundarikasutra (bsu036_u.htm.txt) 6582514 (0.044): ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ / samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6908693 (0.045): 08102 sattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau/ amī bodhisattvā na / 08103 vyākṛtāḥ/ amī bodhisattvā avinivartanīyāḥ/ amī bodhisattvā na | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1643466 (0.045): kuladuhitaraś ca prajñāpāramitāvirahitā upāyakauśalyavirahitāś ca saṃśayas / teṣāṃ pratikāṅkṣitavyo (PSP_4:129) 'nuttarāyāṃ samyaksaṃbodhau. tat kasya |