(Vaidya 108) / Madhyamaka - śālistambasūtram | / namo buddhāya || | ||||||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25798171 (0.0): (Pp_2) / anirodhamanutpādamanucchedamaśāśvatam | / anekārthamanānārthamanāgamamanirgamam || | Candrakirti: Prasannapada (canprasu.htm.txt) 25798808 (0.0): īpsitatamatvāt karmaṇā nirdeśaḥ || / anirodhamanutpādamanucchedamaśāśvatam | | Candrakirti: Prasannapada (canprasu.htm.txt) 25835692 (0.0): anekārthamanānārthamanucchedamaśāśvatam | | Kausikaprajnaparamitasutra (bsu055_u.htm.txt) 8703444 (0.0): supinaṃ vidyudabhraṃ ca evaṃ draṣṭavya saṃskṛtamiti || / anirodhamanutpādamanucchedamaśāśvatam | | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6618966 (0.0): 1 pratyayaparīkṣā nāma prathamaṃ prakaraṇam / anirodhamanutpādamanucchedamaśāśvatam / / anekārthamanānārthamanāgamamanirgamam // Mś_1.1 // | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6621968 (0.0): na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam // Mś_18.10 // / anekārthamanānārthamanucchedamaśāśvatam / | Candrakirti: Prasannapada (canprasu.htm.txt) 25854568 (0.010): kṣaṇānāmatisūkṣmatvāt | ekakṣaṇena ślokākṣarapadodāharaṇavat || / anirodhamanutpādamanucchedamaśāśvatam | | Nagarjuna: Mulamadhyamakakarika (nagmmk_u.htm.txt) 5509983 (0.014): anekārtham anānārtham anucchedam aśāśvatam / | Candrakirti: Prasannapada (canprasu.htm.txt) 25859372 (0.021): saddharmaḥ, sakalasaṃsāraduḥkhakṣayakaratvena praśaṃsanīyatvāt || yaḥ / saddharmam / anirodhamanutpādamanucchedamaśāśvatam | | Candrakirti: Prasannapada (canprasu.htm.txt) 25859379 (0.030): anekārthamanānārthamanāgamamanirgamam || / prapañcopaśamaṃ śivaṃ pratītyasamutpādasaṃjñayā hi deśitavān | |||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25798815 (0.0): anekārthamanānārthamanāgamamanirgamam || 1 || / yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam | | Kausikaprajnaparamitasutra (bsu055_u.htm.txt) 8703451 (0.0): anekārthamanānārthamanāgamamanirgamam || / yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam | | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6618973 (0.0): anekārthamanānārthamanāgamamanirgamam // Mś_1.1 // / yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam / | Candrakirti: Prasannapada (canprasu.htm.txt) 25859383 (0.020): anekārthamanānārthamanāgamamanirgamam || / prapañcopaśamaṃ śivaṃ pratītyasamutpādasaṃjñayā hi deśitavān | Candrakirti: Prasannapada (canprasu.htm.txt) 25798171 (0.028): anekārthamanānārthamanāgamamanirgamam || / yaḥ pratītyasamutpādam | Candrakirti: Prasannapada (canprasu.htm.txt) 25854579 (0.050): yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam | / iti pāṭhādutpādanirodhayorasaṃbhava eva pratipāditaḥ śāstre madhyamake | | |||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514647 (0.0): pratītyasamutpādo bhagavatā | tatra pratītyasamutpādo nāma sahetukaḥ / sapratyayo nāhetuko nāpratyayaḥ | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472437 (0.0): [āryadharmābhisamaye samyagjñānādupanayenaiva?] / pratītyasamutpāda iti / kasmāducyate? sahetukaḥ sapratyayo nāhetuko nāpratyaya ityucyate / peyālaṃ | Salistambasutra (bsu031_u.htm.txt) 5736304 (0.0): pratītyasamutpāda iti kasmāducyate? sahetukaḥ sapratyayo nāhetuko | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516306 (5.960): sahetukaḥ sapratyaya (ucyate) nāhetuko nāpratyayaḥ | bhagavatā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15262766 (0.052): hetoḥ? saviṣo hy upalambhaḥ sanimittaḥ sahetukaḥ sapratyayo ya evaṃ | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19368410 (0.064): cotpattimati vināśo bhavati | tasmātsahetukaḥ | yasya punarahetukastasya | |||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516307 (0.0): sahetukaḥ sapratyaya (ucyate) nāhetuko nāpratyayaḥ | bhagavatā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472449 (0.0): kasmāducyate? sahetukaḥ sapratyayo nāhetuko nāpratyaya ityucyate / peyālaṃ | Salistambasutra (bsu031_u.htm.txt) 5736354 (5.960): aviparītatathatā ananyatathatā bhūtatā satyatā aviparītatā aviparyayatā / atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | | ^ (brsvbh2u.htm.txt) 23590632 (0.009): 'dharmasthititā dharmaniyāmakatā pratītyasamutpādānulomatā'iti / / atha punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514648 (0.014): sapratyayo nāhetuko nāpratyayaḥ | | Salistambasutra (bsu031_u.htm.txt) 5736305 (0.014): pratītyasamutpāda iti kasmāducyate? sahetukaḥ sapratyayo nāhetuko / nāpratyayaḥ, tasmāt pratītyasamutpāda ityucyate | tatra bhagavatā | Candrakirti: Prasannapada (canprasu.htm.txt) 25855560 (0.038): yathoktamāryaśālistambasūtre / evamādhyātmiko 'pi pratītyasamutpādo dvābhyāmeva kāraṇābhyāmutpadyate | | Salistambasutra (bsu031_u.htm.txt) 5736779 (0.038): evamādhyātmiko 'pi pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | / katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514666 (0.052): sambhavakramaḥ kathamavagantavyaḥ? lakṣaṇaṃ katamat? karma ca katamad iti / cet? ucyate | tatra pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpanno | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855563 (0.0): evamādhyātmiko 'pi pratītyasamutpādo dvābhyāmeva kāraṇābhyāmutpadyate | / katamābhyāṃ dvābhyām? hetūpanibandhataḥ pratyayopanibandhataśca | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472451 (0.0): / atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate / | Salistambasutra (bsu031_u.htm.txt) 5736356 (0.0): aviparītatathatā ananyatathatā bhūtatā satyatā aviparītatā aviparyayatā / atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | | Salistambasutra (bsu031_u.htm.txt) 5736780 (0.0): evamādhyātmiko 'pi pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | / katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | | ^ (brsvbh2u.htm.txt) 23590633 (0.038): atha punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514673 (0.040): cet? ucyate | tatra pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpanno / 'vagantavyaḥ | katamābhyāṃ dvābhyām? ucyate? hetūpanibandhataḥ | ^ (brsvbh2u.htm.txt) 23590816 (0.045): tathādhyātmikaḥ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati / hetūpanibandhataḥ pratyayopanibandhataśca / | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15044546 (0.050): bhagavān āha: dvābhyāṃ kāraṇābhyāṃ na pratitiṣṭhati. katamābhyāṃ dvābhyāṃ? | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24040018 (0.061): yacca pitā jīvitādvyaparopito yaccārhanniti / / dvābhyāṃ kāraṇābhyāmiti vaktavyam / / dvābhyāṃ vā mukhābhyāṃ paribhāṣitaḥ /" | ||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472458 (0.0): katamābhyāṃ dvābhyāṃ kāraṇābhyāmutpadyate? hetūpanibandhataḥ | Salistambasutra (bsu031_u.htm.txt) 5736363 (0.0): atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | / katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | | ^ (brsvbh2u.htm.txt) 23590640 (0.014): atha punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati / hetūpanibandhataśca pratyayopanibandhataśca / | ^ (brsvbh2u.htm.txt) 23590821 (0.014): tathādhyātmikaḥ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati / hetūpanibandhataḥ pratyayopanibandhataśca / | Candrakirti: Prasannapada (canprasu.htm.txt) 25855565 (0.018): evamādhyātmiko 'pi pratītyasamutpādo dvābhyāmeva kāraṇābhyāmutpadyate | / katamābhyāṃ dvābhyām? hetūpanibandhataḥ pratyayopanibandhataśca | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514678 (0.032): 'vagantavyaḥ | katamābhyāṃ dvābhyām? ucyate? hetūpanibandhataḥ / pratyayopanibandhataśca | sa ca pratītyasamutpādo bāhya ādhyātmikaśca | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564013 (0.033): atha punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati / hetūpanibandhataśca pratyayopanibandhataśca / | Salistambasutra (bsu031_u.htm.txt) 5736783 (0.044): evamādhyātmiko 'pi pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | / katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516491 (0.047): bāhyādhyātmika-bhedena caturvidho 'vagantavyam - / bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ | ityuktam | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516481 (0.051): katamau dvāviti? ucyate | hetūpanibandhataḥ pratyayopanibandhataśca| tacca | Nagarjuna: Salistambakakarika. (bsa062_u.htm.txt) 6493836 (0.054): bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ / / bāhyo hetustu bījādiḥ pratyayaḥ ṣaḍvidho mataḥ // 13 // | ||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472465 (0.0): katamābhyāṃ dvābhyāṃ kāraṇābhyāmutpadyate? hetūpanibandhataḥ / pratyayopanibandhataśca / so 'pi dvividho draṣṭavyaḥ bāhyaścādhyātmikaśca | Salistambasutra (bsu031_u.htm.txt) 5736370 (0.0): katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | / so 'pi dvividho draṣṭavyaḥ - bāhyaśca ādhyātmikaśca | tatra bāhyasya | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564021 (0.0): hetūpanibandhataśca pratyayopanibandhataśca / / sa punardvividho bāhya ādhyātmikaśca / | ^ (brsvbh2u.htm.txt) 23590648 (0.0): hetūpanibandhataśca pratyayopanibandhataśca / / sa punardvividho bāhya ādhyātmikaśca / | Candrakirti: Prasannapada (canprasu.htm.txt) 25855571 (0.026): katamābhyāṃ dvābhyām? hetūpanibandhataḥ pratyayopanibandhataśca | / tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736789 (0.026): katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | / tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962436 (0.026): tatra pratītyasamutpādaḥ śālistambasūtre 'bhihitaḥ | tatrādhyātmikasya / pratītyasamutpādasya hetūpanibandhaḥ katamaḥ | yad idam avidyāpratyayāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516614 (0.026): paryantaṃ prādurbhāvaḥ | asati na bhavati | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472551 (0.037): phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // | Salistambasutra (bsu031_u.htm.txt) 5736456 (0.037): phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494192 (0.040): phalasyābhinirvṛttiḥ prādurbhāvo bhavati | evaṃ ca bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767470 (0.047): ādhyātmikasya pratītya samutpādasya hetu upanibandhaḥ katamaḥ | yad idam | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494355 (0.047): aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472706 (0.047): bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518710 (0.048): heturādhyātmikasyāsya | / evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514680 (0.049): pratyayopanibandhataśca | sa ca pratītyasamutpādo bāhya ādhyātmikaśca | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518434 (0.052): iti abhīṣṭasya ca abhipretasya abhimatasya cetyadhivacanam | / tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ kathamavagantavyaḥ? | Nagarjuna: Salistambakakarika. (bsa062_u.htm.txt) 6493836 (0.053): bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ / / bāhyo hetustu bījādiḥ pratyayaḥ ṣaḍvidho mataḥ // 13 // | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494478 (0.059): (MŚālSū, Vaidya 110) tatra punaścādhyātmikasya pratītyasamutpādasya / hetūpanibandhaḥ katamaḥ? yadidamavidyāpratyayāḥ saṃskārāḥ, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516491 (0.062): bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ | ityuktam | | |
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516522 (0.0): tatra katamo bāhyaḥ sahetukaḥ pratītyasamutpāda iti uktvā tadidam - / bījādaṅkuraḥ | aṅkurāt patram | patrāt kāṇḍam | kāṇḍānnālam | nālādgaṇḍaḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472471 (0.0): / tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidaṃ / bījādaṅkuraḥ, aṅkurāt patram, patrāt kāṇḍam, kāṇḍānnālam, nālādgaṇḍaḥ, | Salistambasutra (bsu031_u.htm.txt) 5736376 (0.0): pratītyasamutpādasya hetūpanibandhaḥ katamāḥ? yadidaṃ bījādaṅkuraḥ | | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564025 (0.0): tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ yadidaṃ bījādaṅkuro / 'ṅkurātpatraṃ patrātkāṇḍaṃ kāṇḍānnālo nālādgarbho garbhācchūkaḥ | ^ (brsvbh2u.htm.txt) 23590654 (0.0): tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ yadidaṃ bījādaṅkuro / 'ṅkurātpatraṃ patrātkāṇḍaṃ kāṇḍānnālo nālādgarbho garbhācchūkaḥ | ||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472485 (0.0): gaṇḍādgarbham, garbhācchūkaḥ, śūkāt puṣpam, puṣpāt phalamiti / asati bīje | Salistambasutra (bsu031_u.htm.txt) 5736390 (0.0): aṅkurātpatram | patrātkāṇḍam | kāṇḍānnālam | nālādgaṇḍaḥ | gaṇḍādgarbham | / garbhācchūkaḥ | śūkātpuṣpam | puṣpāt phalam | asati bīje aṅkuro na | ^ (brsvbh2u.htm.txt) 23590666 (0.0): 'ṅkurātpatraṃ patrātkāṇḍaṃ kāṇḍānnālo nālādgarbho garbhācchūkaḥ / śūkātpuṣpaṃ puṣpātphalamiti / | ||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472491 (0.0): gaṇḍādgarbham, garbhācchūkaḥ, śūkāt puṣpam, puṣpāt phalamiti / asati bīje / 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472499 (0.0): 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje | Salistambasutra (bsu031_u.htm.txt) 5736396 (0.0): garbhācchūkaḥ | śūkātpuṣpam | puṣpāt phalam | asati bīje aṅkuro na | Salistambasutra (bsu031_u.htm.txt) 5736404 (0.0): bhavati, yāvadasati puṣpe phalaṃ na bhavati | sati tu bīje | ^ (brsvbh2u.htm.txt) 23590677 (0.0): śūkātpuṣpaṃ puṣpātphalamiti / / asati bīje 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472536 (0.003): puṣpeṇābhinirvartitamiti / atha punarbīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736441 (0.003): puṣpeṇābhinirvartitamiti | atha punaḥ bīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvat puṣpe sati | ^ (brsvbh2u.htm.txt) 23590684 (0.024): asati bīje 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / / sati tu bīje 'ṅkuro bhavati, yāvat puṣpe sati phalamiti / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518181 (0.032): tasmādeva sūtre atha punaḥ pṛthivyaptejovāyvākāśartudhātusamavāyād bīje / nirudhyamāne aṅkurasyābhinirvṛttirbhavati ityuktam | 'atha punaḥ' iti tu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494313 (0.035): satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472663 (0.035): pratyayairjanita iti / atha punaḥ satsu eteṣu bīje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494178 (0.042): puṣpeṇābhinirvartita iti | atha bīje sati ca kāraṇabhūte / aṅkurasyābhinirvṛttiḥ prādurbhāvo bhavati, evaṃ yāvatpuṣpe sati | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518339 (0.050): yataścocchedato nāsti bīje sati tathāṅkuraḥ | / bījasādṛśyasiddhatvāt tadbhinnaṃ na ceṣyate | | Salistambasutra (bsu031_u.htm.txt) 5736535 (0.054): samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564053 (0.055): sati tu bīje 'ṅkuro bhavati, yāvat puṣpe sati phalamiti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564042 (0.064): asati bīje 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / | |||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494187 (0.0): puṣpeṇābhinirvartita iti | atha bīje sati ca kāraṇabhūte / aṅkurasyābhinirvṛttiḥ prādurbhāvo bhavati, evaṃ yāvatpuṣpe sati | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472504 (0.0): 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje / aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472543 (0.0): puṣpeṇābhinirvartitamiti / atha punarbīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736409 (0.0): bhavati, yāvadasati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736448 (0.0): puṣpeṇābhinirvartitamiti | atha punaḥ bīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736611 (0.0): pratyayeṣu bḥje nirudhyamāne aṅkurasyābhinirvṛttiebhavati | evaṃ yāvat / puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518181 (0.032): tasmādeva sūtre atha punaḥ pṛthivyaptejovāyvākāśartudhātusamavāyād bīje / nirudhyamāne aṅkurasyābhinirvṛttirbhavati ityuktam | 'atha punaḥ' iti tu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494315 (0.035): satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472665 (0.035): pratyayairjanita iti / atha punaḥ satsu eteṣu bīje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto | Salistambasutra (bsu031_u.htm.txt) 5736536 (0.054): samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472608 (0.055): karoti / asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati / yadā | Salistambasutra (bsu031_u.htm.txt) 5736513 (0.055): bījādaṅkurasyābhinirvṛttirna bhavati | yadā bāhyaśca pṛthivīdhāturavikalo | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494281 (0.061): samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati - ahaṃ bījasya dhāraṇākṛtyaṃ karomi iti | evaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472631 (0.061): avikalā bhavanti, tadā sarveṣāṃ (Bcp 270) samavāyāt bīje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati / tatra pṛthivīdhātornaivaṃ bhavati ahaṃ | |||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494187 (0.0): aṅkurasyābhinirvṛttiḥ prādurbhāvo bhavati, evaṃ yāvatpuṣpe sati / phalasyābhinirvṛttiḥ prādurbhāvo bhavati | evaṃ ca bāhyasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472509 (0.0): aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472543 (0.0): aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ yāvat puṣpe sati / phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya | Salistambasutra (bsu031_u.htm.txt) 5736414 (0.0): aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736448 (0.0): aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvat puṣpe sati / phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya | Salistambasutra (bsu031_u.htm.txt) 5736613 (0.0): pratyayeṣu bḥje nirudhyamāne aṅkurasyābhinirvṛttiebhavati | evaṃ yāvat / puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na | ^ (brsvbh2u.htm.txt) 23590687 (0.040): tatra bījasya naivaṃ bhavati jñānamahamaṅkuraṃ nirvartayāmīti / | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495182 (0.046): pratyayānāṃ vijñānabījasya abhinirvṛttirbhavati | tatra karmaṇo naivaṃ / bhavati - ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514708 (0.046): phalaprādurbhāvaśca | asati ca bīje aṅkurānutpādāt, na hi phalotpāda iti | / bījasya naivaṃ bhavati ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2023826 (0.048): kartṛtvasaṃjñābhāvātsarve dharmā akartṛkāḥ | yathā bījasya naivaṃ / bhavati ahamaṅkuramabhinirvartayāmīti | cakṣuṣo rūpasya naivaṃ bhavati " | Salistambasutra (bsu031_u.htm.txt) 5737632 (0.052): vijñānabījasyābhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768198 (0.052): bījasya + abhinirvṛttir na bhavati || / tatra karmaṇo na + evaṃ bhavati | ahaṃ vijñāna bījasya kṣetra kāryaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963130 (0.052): avakirati | asatāṃ yeṣāṃ pratyayānāṃ bījasyābhinirvṛttir na bhavati || / tatra karmaṇo naivaṃ bhavati | ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516575 (0.062): aṅkurakāṇḍādiphalaparyantam na prādurbhavati | tatra bījasya naivaṃ / bhavati ahamaṅkurādi abhinirvartayāmi iti | aṅkurasyāpi naivaṃ bhavati | |||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2023826 (0.013): kartṛtvasaṃjñābhāvātsarve dharmā akartṛkāḥ | yathā bījasya naivaṃ / bhavati ahamaṅkuramabhinirvartayāmīti | cakṣuṣo rūpasya naivaṃ bhavati " | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514714 (0.013): bījasya naivaṃ bhavati ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472515 (0.013): phalasyābhinirvṛttirbhavati / tatra bījasya naivaṃ bhavati / ahamaṅkuramabhinirvartayāmīti / aṅkurasyāpi naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5736420 (0.013): phalasyābhinirvṛttirbhavati | tatra bījasya naivaṃ bhavati - / ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ bhavati - ahaṃ | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564067 (0.030): tatra bījasya naivaṃ bhavati jñānamahamaṅkuraṃ nirvartayāmīti / / . aṅkurasyāpi naivaṃ bhavati jñānamahaṃ bījena nirvartita iti / | ^ (brsvbh2u.htm.txt) 23590694 (0.030): tatra bījasya naivaṃ bhavati jñānamahamaṅkuraṃ nirvartayāmīti / / aṅkurasyāpi naivaṃ bhavati jñānamahaṃ bījena nirvartita iti / | |||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514721 (0.0): bījasya naivaṃ bhavati ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ / bhavati ahaṃ bījenābhinirvartita iti | evaṃ yāvat puṣpasyāpi naivaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516590 (0.0): ahaṃ bījādinā abhinirvartitaḥ iti | evaṃ yāvat puṣpasya naivaṃ bhavati | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472522 (0.0): ahamaṅkuramabhinirvartayāmīti / aṅkurasyāpi naivaṃ bhavati ahaṃ / bījenābhinirvartita iti / evaṃ yāvat puṣpasya naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5736427 (0.0): ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ bhavati - ahaṃ / bījenābhinirvartita iti | evaṃ yāvat puṣpasya naivaṃ bhavati - ahaṃ | ^ (brsvbh2u.htm.txt) 23590702 (0.0): aṅkurasyāpi naivaṃ bhavati jñānamahaṃ bījena nirvartita iti / / evaṃ yāvatpuṣpasya naivaṃ bhavatyahaṃ phalaṃ nirvartayāmīti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564073 (0.018): . aṅkurasyāpi naivaṃ bhavati jñānamahaṃ bījena nirvartita iti / / evaṃ yāvatpuṣpasya naivaṃ bhavatyahaṃ phalaṃ nirvartayāmīti / | |||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514724 (0.0): bhavati ahaṃ bījenābhinirvartita iti | evaṃ yāvat puṣpasyāpi naivaṃ / bhavati phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516598 (0.0): ahaṃ bījādinā abhinirvartitaḥ iti | evaṃ yāvat puṣpasya naivaṃ bhavati / ahaṃ phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati ahaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472529 (0.0): bījenābhinirvartita iti / evaṃ yāvat puṣpasya naivaṃ bhavati ahaṃ / phalamabhinirvartayāmīti, phalasyāpi naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5736434 (0.0): bījenābhinirvartita iti | evaṃ yāvat puṣpasya naivaṃ bhavati - ahaṃ / phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati - ahaṃ | ^ (brsvbh2u.htm.txt) 23590708 (0.009): evaṃ yāvatpuṣpasya naivaṃ bhavatyahaṃ phalaṃ nirvartayāmīti / / evaṃ phalasyāpi naivaṃ bhavatyahaṃ puṣpeṇābhinirvartitamiti / | ||||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516601 (0.008): ahaṃ phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati ahaṃ / puṣpeṇābhinirvartita iti | atha punarbīje sati aṅkurāditaḥ phalādi | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472536 (0.018): phalamabhinirvartayāmīti, phalasyāpi naivaṃ bhavati ahaṃ / puṣpeṇābhinirvartitamiti / atha punarbīje sati | Salistambasutra (bsu031_u.htm.txt) 5736441 (0.018): phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati - ahaṃ / puṣpeṇābhinirvartitamiti | atha punaḥ bīje sati | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494139 (0.042): aṅkuro na bhavati, evaṃ yāvat asati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasya abhinirvṛttirbhavati, evaṃ yāvat sati ca puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472499 (0.042): 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje / aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736404 (0.042): bhavati, yāvadasati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514732 (0.062): ahamaṅkura-puṣpābhyām abhinirvartita iti | atha punarbīje sati aṅkurāt | ||||||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494144 (0.0): aṅkurasya abhinirvṛttirbhavati, evaṃ yāvat sati ca puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472504 (0.0): aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472543 (0.0): puṣpeṇābhinirvartitamiti / atha punarbīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736409 (0.0): aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736448 (0.0): puṣpeṇābhinirvartitamiti | atha punaḥ bīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736611 (0.0): pratyayeṣu bḥje nirudhyamāne aṅkurasyābhinirvṛttiebhavati | evaṃ yāvat / puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na | |||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472552 (0.0): aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736459 (0.0): aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvat puṣpe sati | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516615 (5.960): paryantaṃ prādurbhāvaḥ | asati na bhavati | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495504 (0.019): hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || / (MŚālSū, Vaidya 114) tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494354 (0.020): aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472705 (0.020): bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494144 (0.024): aṅkurasya abhinirvṛttirbhavati, evaṃ yāvat sati ca puṣpe / phalasyābhinirvṛttirbhavati | tatra ca punarbījasya naivaṃ bhavati - | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472504 (0.024): aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe / phalasyābhinirvṛttirbhavati / tatra bījasya naivaṃ bhavati | Salistambasutra (bsu031_u.htm.txt) 5736409 (0.024): aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736611 (0.024): pratyayeṣu bḥje nirudhyamāne aṅkurasyābhinirvṛttiebhavati | evaṃ yāvat / puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494561 (0.024): jarāmaraṇasyābhinirvṛttiḥ prādurbhāvo bhavati | evamādhyātmikasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Candrakirti: Prasannapada (canprasu.htm.txt) 25855700 (0.024): jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518713 (0.024): evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736875 (0.024): jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962521 (0.024): jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati prādurbhāvaḥ || / evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494102 (0.051): tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472462 (0.051): / tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidaṃ | Salistambasutra (bsu031_u.htm.txt) 5736367 (0.052): so 'pi dvividho draṣṭavyaḥ - bāhyaśca ādhyātmikaśca | tatra bāhyasya / pratītyasamutpādasya hetūpanibandhaḥ katamāḥ? yadidaṃ bījādaṅkuraḥ | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116768 (0.059): evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyâbhinirvṛttir bhavati prādurbhāvaḥ || / evam ādhyātmikasya pratītyasamutpādasya hetûpanibandho draṣṭavyaḥ ||katham | ||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495505 (0.023): pratyayopanibandho draṣṭavyaḥ || / (MŚālSū, Vaidya 114) tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472553 (0.024): phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // / kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ | Salistambasutra (bsu031_u.htm.txt) 5736459 (0.024): phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494566 (0.031): punaḥ kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494472 (0.031): kāraṇairdraṣṭavyaḥ || / (MŚālSū, Vaidya 110) tatra punaścādhyātmikasya pratītyasamutpādasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494355 (0.035): aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472706 (0.035): bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516615 (0.041): paryantaṃ prādurbhāvaḥ | asati na bhavati | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494226 (0.048): pṛthivyaptejovāyvākāśadhātusamanvayādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthividhāturbījasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472575 (0.052): pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ / tatra pṛthivīdhāturbījasya | Salistambasutra (bsu031_u.htm.txt) 5736480 (0.052): pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthivīdhāturbījasya | ||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855707 (0.0): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472558 (0.0): phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // / kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ | Salistambasutra (bsu031_u.htm.txt) 5736463 (0.0): phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ | Salistambasutra (bsu031_u.htm.txt) 5736882 (0.0): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962528 (0.0): evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494354 (0.005): aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472705 (0.005): bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767565 (0.013): katham ādhyātmikasya pratītya samutpādasya pratyaya upanibandho draṣṭavya / iti | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516615 (0.022): paryantaṃ prādurbhāvaḥ | asati na bhavati | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | / pratyayastu pṛthivyādi kālāntaṃ hi yathā kramam | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494226 (0.023): pṛthivyaptejovāyvākāśadhātusamanvayādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthividhāturbījasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494567 (0.023): punaḥ kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho / draṣṭavyaḥ? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518715 (0.023): evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472575 (0.027): pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ / tatra pṛthivīdhāturbījasya | Salistambasutra (bsu031_u.htm.txt) 5736480 (0.027): pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthivīdhāturbījasya | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514750 (0.053): bāhyapratītyasamutpādaḥ pratyayopanibandhaḥ kathaṃ draṣṭavyaḥ? ucyate | / ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāmiti | yadidaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855723 (0.055): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494580 (0.055): draṣṭavyaḥ? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ / samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | Salistambasutra (bsu031_u.htm.txt) 5736898 (0.055): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatra ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962544 (0.055): idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ || | ||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514756 (0.0): bāhyapratītyasamutpādaḥ pratyayopanibandhaḥ kathaṃ draṣṭavyaḥ? ucyate | / ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāmiti | yadidaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472565 (0.0): kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ / dhātūnāṃ samavāyāt / katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ | Salistambasutra (bsu031_u.htm.txt) 5736889 (0.0): kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? / ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116789 (0.0): ṣaṇṇāṃ dhātūnāṃ samavāyāt | / katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767572 (0.0): iti | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962535 (0.0): | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | yad | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516644 (0.013): draṣṭavyā ityuktam ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāmiti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518751 (0.018): tasmāt sūtre -ṣaṇṇāṃ dhātūnāṃ samavāyāt / pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736469 (0.036): kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ / dhātūnā samudāyāt | katameṣāṃ ṣaṇṇāṃ samavāyāt? yadidaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855708 (0.051): kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? / ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ | |||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494344 (0.0): pṛthivyaptejovāyvākāśadhātusamavāyādbije nirudhyamāne | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472567 (0.0): dhātūnāṃ samavāyāt / katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736471 (0.0): dhātūnā samudāyāt | katameṣāṃ ṣaṇṇāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736893 (0.0): ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116793 (0.0): katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | / yad idaṃ pṛthivy-aptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767573 (0.0): iti | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | / yad idaṃ pṛthivy ap tejo vāyv ākāśa vijñāna dhātūnāṃ samavāyād | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962539 (0.0): | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | yad / idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494575 (5.960): draṣṭavyaḥ? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Vimalakirtinirdesa (bsu061_u.htm.txt) 23919205 (5.960): gṛhapate | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12556256 (0.002): prajñāpāramitā / na pṛthivyaptejovāyvākāśaparyāpannā prajñāpāramitā / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565981 (0.002): nārūpyadhātumālambate / na pratītyasamutpādamālambate / na / pṛthivyaptejovāyvākāśadhātūnālambate / na satyaṃ na mṛṣāṃ ālambate / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12566430 (0.002): kalpayati na vikalpayati / na mṛṣā kalpayati na vikalpayati / na / pṛthivyaptejovāyvākāśadhātuṃ kalpayati na vikalpayati / na saṃyogaṃ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12567806 (0.002): jīvapudgaladhātvāyatananiśrito bhavati, na / pṛthivyaptejovāyvākāśavijñānenaivasaṃjñānāsaṃjñāyatananiśrito bhavati, na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12568782 (0.002): / na dhātvāyatanaiḥ saṃyujyate na visaṃyujyate / na / pṛthivyaptejovāyvākāśavijñānadhātubhiḥ saṃyujyate na visaṃyujyate / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12569972 (0.002): pudgalajīvasaṃjñāyāṃ pratiṣṭhate / na pṛthivyaptejovāyvākāśavijñānadhātau | Salistambasutra (bsu031_u.htm.txt) 5736643 (0.004): caikakāraṇādhḥno) nāpyahetusamutpannaḥ | atha punaḥ / pṛthivyaptejovāyvākāśaṛtudhātusamavāyād bḥje nirudhyamāne | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25252293 (0.004): sarvadhātūn vijñāne 'dhimucya sarvam api vijñānam evaikadhātur bhavati. / pṛthivyaptejovāyvākāśanīlapītalohitāvadātavijñānaṃ sarvam apy ekam eva | ||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472588 (0.0): pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ / tatra pṛthivīdhāturbījasya | Salistambasutra (bsu031_u.htm.txt) 5736493 (0.0): pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthivīdhāturbījasya | ^ (brsvbh2u.htm.txt) 23590765 (0.0): bhavati, abdhāturbījaṃ snehayati, tejodhāturbījaṃ paripācayati, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516680 (0.012): pariṇāmastathā teṣāṃ kāryaṃ tadvat pravartate || / tatra pṛthivīdhāturbījasya saṃdhāraṇakṛtyaṃ karotīti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494354 (0.022): aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472705 (0.022): bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494203 (0.023): (MŚālSū, Vaidya 109) punaḥ kathaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnāṃ samavāyāt | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472553 (0.023): phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // / kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ | Salistambasutra (bsu031_u.htm.txt) 5736460 (0.023): phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ | Salistambasutra (bsu031_u.htm.txt) 5736658 (0.027): aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratḥtyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516616 (0.031): paryantaṃ prādurbhāvaḥ | asati na bhavati | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494192 (0.037): phalasyābhinirvṛttiḥ prādurbhāvo bhavati | evaṃ ca bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Candrakirti: Prasannapada (canprasu.htm.txt) 25855703 (0.038): jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518717 (0.038): evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962524 (0.038): evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti | Salistambasutra (bsu031_u.htm.txt) 5736544 (0.039): pṛthivīdhātornaivaṃ bhavati - ahaṃ bījasya saṃdhāraṇakṛtyaṃ karomḥti | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494568 (0.053): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / punaḥ kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767560 (0.055): evam ādhyātmikasya pratītya samutpādasya hetu upanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītya samutpādasya pratyaya upanibandho draṣṭavya | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518762 (0.057): pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | ityuktam | | Salistambasutra (bsu031_u.htm.txt) 5736878 (0.058): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | |
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472601 (0.0): saṃdhāraṇakṛtyaṃ karoti / abdhāturbījaṃ snehayati / tejodhāturbījaṃ | Salistambasutra (bsu031_u.htm.txt) 5736506 (0.0): saṃdhāraṇakṛtyaṃ karoti | abdhāturbījaṃ snehayati | tejodhāturbījaṃ | ^ (brsvbh2u.htm.txt) 23590767 (0.0): bhavati, abdhāturbījaṃ snehayati, tejodhāturbījaṃ paripācayati, | ^ (brsvbh2u.htm.txt) 23590780 (0.0): vāyudhāturbījamabhinirharati yato 'ṅkuro bījānnirgacchati, / ākāśadhāturbījasyānāvaraṇakṛtyaṃ karoti, ṛturapi bījasya pariṇāmaṃ karoti, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516745 (0.028): ākāśadhāturvighnākaraṇatvād anukūlapravṛteḥ bījāṅkurādyanāvaraṇakṛtyaṃ / karotītyucyate | ṛturapi bījasya pariṇāmanakṛtyaṃ karotīti ṛturapi | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516728 (0.048): ākāśadhāturbījāṅkurādīnām anāvaraṇakṛtyaṃ karotīti | / ākāśadhāturvighnākaraṇatvād anukūlapravṛteḥ bījāṅkurādyanāvaraṇakṛtyaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516718 (0.064): nayanād vāyudhāturbījamabhinirharati vardhayatīti ucyate | / ākāśadhāturbījāṅkurādīnām anāvaraṇakṛtyaṃ karotīti | | ||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472610 (0.0): ākāśadhāturbījasyānāvaraṇakṛtyaṃ karoti / ṛturapi bījasya pariṇāmanākṛtyaṃ / karoti / asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati / yadā | Salistambasutra (bsu031_u.htm.txt) 5736515 (0.0): ākāśadhāturbījasyānāvaraṇakṛtyaṃ karotīti | ṛturapi bījasya / pariṇāmanākṛtyaṃ karoti | asatsu eṣu pratyayeṣu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494315 (0.055): satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472665 (0.055): aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494138 (0.055): aṅkuro na bhavati, evaṃ yāvat asati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasya abhinirvṛttirbhavati, evaṃ yāvat sati ca puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472498 (0.055): 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje / aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736403 (0.055): bhavati, yāvadasati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | ||||||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494686 (0.0): pratyayeṣu kāyasyotpattirna bhavati | yadā cādhyātmikaḥ / pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472623 (0.0): karoti / asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati / yadā / bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaśca | Salistambasutra (bsu031_u.htm.txt) 5736528 (0.0): bījādaṅkurasyābhinirvṛttirna bhavati | yadā bāhyaśca pṛthivīdhāturavikalo | Salistambasutra (bsu031_u.htm.txt) 5736990 (0.0): vijñānadhātuḥ | tatra asatāmeṣāṃ pratyayānāṃ kāyasyotpattirnaṃ bhavati | / yadā ādhyātmikaḥ pṛthivīdhāturavikalo bhavati, | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116892 (0.0): asatsu pratyayeṣu kāyasyôtpattir na bhavati | / yadâdhyātmikaḥ pṛthivīdhātur avikalo bhavaty evam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962633 (0.0): asatsu pratyayeṣu kāyasyotpattir na bhavati | yadādhyātmikaḥ pṛthivīdhātur / avikalo bhavaty evam aptejovāyvākāśavijñānadhātavaś cāvikalā bhavanti | | ^ (brsvbh2u.htm.txt) 23590979 (0.003): yadā hyādhyātmikāḥ pṛthivyādidhātavo bhavantyavikalāstadā sarveṣāṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855812 (0.009): asatāmeṣāṃ pratyayānāṃ kāyasyotpattirna bhavati | yadā tvādhyātmikaḥ / pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767675 (0.014): pṛthivī dhātur a vikalo bhavaty evam ap tejo vāyv ākāśa vijñāna dhātavaś / ca + a vikalā bhavanti | tataḥ sarveṣāṃ samavāyāt kāyasya + utpattir | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767666 (0.017): a satsu pratyayeṣu kāyasya + utpattir na bhavati | yadā + ādhyātmikaḥ / pṛthivī dhātur a vikalo bhavaty evam ap tejo vāyv ākāśa vijñāna dhātavaś | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472569 (0.019): pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472695 (0.019): caikakāraṇādhīno nāpyahetusamutpannaḥ / pṛthivyaptejovāyvākāśaṛtusamavāyāt | Salistambasutra (bsu031_u.htm.txt) 5736474 (0.019): pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736646 (0.019): caikakāraṇādhḥno) nāpyahetusamutpannaḥ | atha punaḥ / pṛthivyaptejovāyvākāśaṛtudhātusamavāyād bḥje nirudhyamāne | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25252293 (0.040): sarvadhātūn vijñāne 'dhimucya sarvam api vijñānam evaikadhātur bhavati. / pṛthivyaptejovāyvākāśanīlapītalohitāvadātavijñānaṃ sarvam apy ekam eva | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7682781 (0.045): AnTs_3 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28114385 (0.045): phalati/ pṛthivyaptejovāyvākāśakāladigātmamanāṃsītyatra | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18350506 (0.045): dravyāṇi pṛthivyaptejovāyvākāśakālādigātmamanāṃsi / | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5908099 (0.045): tatra.dravyāṇi.pṛthivyaptejovāyvākāśakāladigātmamanāṃsi.sāmānyaviśeṣasaṃjñayoktāni.{5.saṃjñoktāni}.navaiveti.{5.navaiva}./.tadvyatirekeṇānyasya.saṃjñān.abhidhānāt.{5.tadvyatirekeṇa.saṃjñāntarān.abhidhānāt}.// | Sarvamatasamgraha (sarvmtsu.htm.txt) 21321552 (0.045): pṛthivyaptejovāyvākāśakāladigātmamanobhedāt | | |
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518181 (0.0): tasmādeva sūtre atha punaḥ pṛthivyaptejovāyvākāśartudhātusamavāyād bīje / nirudhyamāne aṅkurasyābhinirvṛttirbhavati ityuktam | 'atha punaḥ' iti tu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472633 (0.0): avikalā bhavanti, tadā sarveṣāṃ (Bcp 270) samavāyāt bīje nirudhyamāne | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472701 (0.0): caikakāraṇādhīno nāpyahetusamutpannaḥ / pṛthivyaptejovāyvākāśaṛtusamavāyāt / bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya | Salistambasutra (bsu031_u.htm.txt) 5736538 (0.0): bhavati, evamaptejovāyvākāśaṛtudhātavaścāvikalā bhavanti, tataḥ savaṣāṃ / samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494314 (0.024): satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472664 (0.024): pratyayairjanita iti / atha punaḥ satsu eteṣu bīje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494138 (0.054): aṅkuro na bhavati, evaṃ yāvat asati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasya abhinirvṛttirbhavati, evaṃ yāvat sati ca puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472498 (0.054): 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje / aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736403 (0.054): bhavati, yāvadasati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494349 (0.060): pṛthivyaptejovāyvākāśadhātusamavāyādbije nirudhyamāne / aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736651 (0.060): pṛthivyaptejovāyvākāśaṛtudhātusamavāyād bḥje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratḥtyasamutpādasya | ||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855820 (0.0): bhavanti, tataḥ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati ahaṃ kāyasya kaṭhinabhāvamabhinirvartayāmīti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494693 (0.0): bhavanti, tatsteṣāṃ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati - ahaṃ kāyasya kaṭhinatvamabhinirvartayāmīti | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472640 (0.0): avikalā bhavanti, tadā sarveṣāṃ (Bcp 270) samavāyāt bīje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati / tatra pṛthivīdhātornaivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5736542 (0.0): samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati - ahaṃ bījasya saṃdhāraṇakṛtyaṃ karomḥti | | Salistambasutra (bsu031_u.htm.txt) 5736998 (0.0): samavāyāt kāyasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767683 (0.0): bhavati || / tatra pṛthivī dhātor na + evaṃ bhavati | ahaṃ kāyasya kaṭhina bhāvam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962641 (0.0): tataḥ sarveṣāṃ samavāyāt kāyasyotpattir bhavati || / tatra pṛthivīdhātor naivaṃ bhavati | ahaṃ kāyasya kaṭhinabhāvam | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564167 (0.0): tadeteṣāmavikalānāṃ dhātūnāṃ samavāye bīje rohityaṅkuro jāyate nānyathā / / tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ | ^ (brsvbh2u.htm.txt) 23590793 (0.0): tadeteṣāmavikalānāṃ dhātūnāṃ samavāye bīje rohityaṅkuro jāyate nānyathā / / tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ karomīti, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516804 (0.048): hetupratyayasāmagryā na naśyet karmaṇaḥ phalam || / tatra pṛthivīdhātornaivaṃ bhavati ahaṃ saṃghātakṛtyaṃ karomīti | tadvat | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472648 (0.049): bījasya saṃdhāraṇākṛtyaṃ karomīti / evaṃ yāvadṛtorapi naivaṃ bhavati ahaṃ / bījasya pariṇāmanākṛtyaṃ karomīti / aṅkurasyāpi naivaṃ bhavati ahamebhiḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116900 (0.058): tataḥ sarveṣāṃ samavāyāt kāyasyôtpattir bhavati || / tatra pṛthivīdhātor nâivaṃ bhavati | / ahaṃ kāyasya kaṭhinabhāvam abhinirvartayāmîti | | ^ (brsvbh2u.htm.txt) 23590801 (0.064): tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ karomīti, / yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ | ||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472651 (0.0): bījasya saṃdhāraṇākṛtyaṃ karomīti / evaṃ yāvadṛtorapi naivaṃ bhavati ahaṃ / bījasya pariṇāmanākṛtyaṃ karomīti / aṅkurasyāpi naivaṃ bhavati ahamebhiḥ | ^ (brsvbh2u.htm.txt) 23590807 (0.0): tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ karomīti, / yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564182 (0.033): karomīti,yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ karomīti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472640 (0.039): aṅkurasyābhinirvṛttirbhavati / tatra pṛthivīdhātornaivaṃ bhavati ahaṃ / bījasya saṃdhāraṇākṛtyaṃ karomīti / evaṃ yāvadṛtorapi naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514805 (0.057): vayaṃ bījasaṃdhāraṇādi karomīti | bījasyāpi naivaṃ bhavati ahaṃ eteṣāṃ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405749 (0.062): eva prasajyate sarvatra pāṭhāntaraṃ kurvatām13 // 22 // / yadi punar aham eva karma na karomy anyo 'pi14 na kuryād ity āha | |||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472658 (0.0): bījasya saṃdhāraṇākṛtyaṃ karomīti / evaṃ yāvadṛtorapi naivaṃ bhavati ahaṃ / bījasya pariṇāmanākṛtyaṃ karomīti / aṅkurasyāpi naivaṃ bhavati ahamebhiḥ | Salistambasutra (bsu031_u.htm.txt) 5737059 (0.0): kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767736 (0.0): iti | vijñāna dhātor na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti / | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768443 (0.0): iti | cakṣur vijñānasya + api na + evaṃ bhavati | aham ebhiḥ pratyayair / janita iti | atha ca punaḥ satsv eṣu pratyayeṣu cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962694 (0.0): kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham / ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963368 (0.0): samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati | aham / ebhiḥ pratyayair janita iti | atha ca punaḥ satsv eṣu pratyayeṣu | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564183 (0.0): karomīti,yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ karomīti / / aṅkurasyāpi naivaṃ bhavatyahamebhiḥ pratyayairnirvartita iti / | ^ (brsvbh2u.htm.txt) 23590809 (0.0): yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ / karomīti / / aṅkurasyāpi naivaṃ bhavatyahamebhiḥ pratyayairnirvartita iti / | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963160 (0.005): naivaṃ bhavati | ahaṃ vijñānabījam avakirāmīti | vijñānabījasyāpi naivaṃ / bhavaty aham ebhiḥ pratyayair janita iti | api tu vijñānabīje | Salistambasutra (bsu031_u.htm.txt) 5737877 (0.020): cakṣurvijñānasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti | atha | Candrakirti: Prasannapada (canprasu.htm.txt) 25855879 (0.038): kāyasyāpi naivaṃ bhavati ahamemiḥ pratyayairjanita iti | atha ca punaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522023 (0.038): samanvāhāra-kṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati ahamebhiḥ / pratyayairjanitamiti | / atha ca punaḥ satsveṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856477 (0.045): vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati ahamebhiḥ / pratyayairjanitamiti || / atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856675 (0.045): cakṣurvijñānasyāpi naivaṃ bhavati ahamebhiḥ pratyayairjanitamiti | atha | Salistambasutra (bsu031_u.htm.txt) 5737661 (0.045): vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati - ahamebhiḥ / pratyayairjanitamiti | atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116960 (0.048): aham ebhiḥ pratyayair janitêti | / atha ca satsv eṣu pratyayeṣu kāyasyôtpattir bhavati | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494754 (0.051): pratyayaviśeṣairjanita iti || atha ca satsu pratyayeṣu | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521607 (0.053): ityādi tu naivaṃ bhavati ahamebhiḥ pratyayairjanitamiti | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460198 (0.053): vijñānabījamavakirāmīti / vijñānabījasyāpi naivaṃ bhavati ahamebhiḥ / pratyayairjanitamiti / api tu vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495432 (0.056): ahamebhiḥ pratyayasamavāyairjanita iti | atha ca satsu pratyayeṣu | |
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472665 (0.0): pratyayairjanita iti / atha punaḥ satsu eteṣu bīje nirudhyamāne | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518181 (0.008): tasmādeva sūtre atha punaḥ pṛthivyaptejovāyvākāśartudhātusamavāyād bīje / nirudhyamāne aṅkurasyābhinirvṛttirbhavati ityuktam | 'atha punaḥ' iti tu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472631 (0.024): avikalā bhavanti, tadā sarveṣāṃ (Bcp 270) samavāyāt bīje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati / tatra pṛthivīdhātornaivaṃ bhavati ahaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472701 (0.024): caikakāraṇādhīno nāpyahetusamutpannaḥ / pṛthivyaptejovāyvākāśaṛtusamavāyāt / bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya | Salistambasutra (bsu031_u.htm.txt) 5736536 (0.024): bhavati, evamaptejovāyvākāśaṛtudhātavaścāvikalā bhavanti, tataḥ savaṣāṃ / samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494281 (0.026): samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati - ahaṃ bījasya dhāraṇākṛtyaṃ karomi iti | evaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494139 (0.035): aṅkuro na bhavati, evaṃ yāvat asati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasya abhinirvṛttirbhavati, evaṃ yāvat sati ca puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472498 (0.035): 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje / aṅkurasyābhinirvṛttirbhavati / evaṃ yāvat sati puṣpe | Salistambasutra (bsu031_u.htm.txt) 5736403 (0.035): bhavati, yāvadasati puṣpe phalaṃ na bhavati | sati tu bīje / aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472535 (0.037): puṣpeṇābhinirvartitamiti / atha punarbīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736440 (0.037): puṣpeṇābhinirvartitamiti | atha punaḥ bīje sati / aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvat puṣpe sati | Salistambasutra (bsu031_u.htm.txt) 5736613 (0.048): puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768442 (0.052): iti | cakṣur vijñānasya + api na + evaṃ bhavati | aham ebhiḥ pratyayair / janita iti | atha ca punaḥ satsv eṣu pratyayeṣu cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963367 (0.052): ebhiḥ pratyayair janita iti | atha ca punaḥ satsv eṣu pratyayeṣu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494259 (0.055): karoti | asatsu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati | yadā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472608 (0.055): karoti / asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati / yadā | Salistambasutra (bsu031_u.htm.txt) 5736513 (0.055): pariṇāmanākṛtyaṃ karoti | asatsu eṣu pratyayeṣu / bījādaṅkurasyābhinirvṛttirna bhavati | yadā bāhyaśca pṛthivīdhāturavikalo | Salistambasutra (bsu031_u.htm.txt) 5737058 (0.060): kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu / eṣu pratyayeṣu kāyasyotpattirbhavati || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767735 (0.060): iti | vijñāna dhātor na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti / | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962693 (0.060): kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham / ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25799958 (0.0): sa cāyaṃ bījahetuko 'ṅkura utpadyamāno na svayaṃkṛto na parakṛto" | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495247 (0.0): nāmarūpāṅkurasyābhinirvṛttirbhavati || sa cāsau nāmarūpāṅkuro na / svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460226 (0.0): nāmarūpāṅkurasyābhinirvṛttirbhavati / sa ca nāmarūpāṅkuro na svayaṃkṛto na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460234 (0.0): parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na caikakāraṇādhīno | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472679 (0.0): aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto | Salistambasutra (bsu031_u.htm.txt) 5736627 (0.0): puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na | Salistambasutra (bsu031_u.htm.txt) 5737695 (0.0): sa ca nāmarūpāṅkuro na svayaṃkṛto na parakṛto nobhayakṛto (ŚālSū, Vaidya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963201 (0.0): nāmarūpāṅkurasyābhinirvṛttir bhavati | sa ca nāmarūpāṅkuro na svayaṃkṛto | Candrakirti: Prasannapada (canprasu.htm.txt) 25856518 (5.960): nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃ kṛtoa na / parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768270 (5.960): abhinirvṛttir bhavati | sa ca nāma rūpa aṅkuro na svayaṃ kṛto na para kṛto | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117495 (0.016): sa ca nāmarūpâṅkuro na svayaṃkṛto na parakṛto nôbhayakṛto nêśvarâdinirmito | Salistambasutra (bsu031_u.htm.txt) 5737703 (0.053): 105) neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1676764 (0.054): 'ityeṣa prakṛtikṛtaḥ'; ityādi / ārabhyata ityārambhaḥ / prakṛtikṛta iti / pradhānakṛtaḥ, neśvarādikṛta ityarthaḥ / lokatrayaṃ triguṇātmakaṃ bhavati, | ||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856528 (0.0): parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495256 (0.0): svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460240 (0.0): parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na caikakāraṇādhīno | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472690 (0.0): nobhayakṛto neśvaranirmito na kālapariṇāmito na prakṛtisaṃbhūto na | Salistambasutra (bsu031_u.htm.txt) 5736631 (0.0): parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto (na | Salistambasutra (bsu031_u.htm.txt) 5737713 (0.0): 105) neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768270 (0.005): na + ubhaya kṛto na + īśvara ādi nirmito na kāla pariṇāmito na ca + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963207 (0.005): na parakṛto nobhayakṛto neśvarādinirmito na kālapariṇāmito na | Salistambasutra (bsu031_u.htm.txt) 5736640 (0.050): caikakāraṇādhḥno) nāpyahetusamutpannaḥ | atha punaḥ / pṛthivyaptejovāyvākāśaṛtudhātusamavāyād bḥje nirudhyamāne | ||||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494220 (0.0): svabhāvadhāraṇāddhātuḥ | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśadhātusamanvayādbāhyasya pratītyasamutpādasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472695 (0.0): caikakāraṇādhīno nāpyahetusamutpannaḥ / pṛthivyaptejovāyvākāśaṛtusamavāyāt | Salistambasutra (bsu031_u.htm.txt) 5736651 (1.192): caikakāraṇādhḥno) nāpyahetusamutpannaḥ | atha punaḥ / pṛthivyaptejovāyvākāśaṛtudhātusamavāyād bḥje nirudhyamāne | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12556256 (0.016): prajñāpāramitā / na pṛthivyaptejovāyvākāśaparyāpannā prajñāpāramitā / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565981 (0.016): nārūpyadhātumālambate / na pratītyasamutpādamālambate / na / pṛthivyaptejovāyvākāśadhātūnālambate / na satyaṃ na mṛṣāṃ ālambate / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12566430 (0.016): kalpayati na vikalpayati / na mṛṣā kalpayati na vikalpayati / na / pṛthivyaptejovāyvākāśadhātuṃ kalpayati na vikalpayati / na saṃyogaṃ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12567806 (0.016): jīvapudgaladhātvāyatananiśrito bhavati, na / pṛthivyaptejovāyvākāśavijñānenaivasaṃjñānāsaṃjñāyatananiśrito bhavati, na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12568780 (0.016): / na dhātvāyatanaiḥ saṃyujyate na visaṃyujyate / na / pṛthivyaptejovāyvākāśavijñānadhātubhiḥ saṃyujyate na visaṃyujyate / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12569972 (0.016): pudgalajīvasaṃjñāyāṃ pratiṣṭhate / na pṛthivyaptejovāyvākāśavijñānadhātau | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494575 (0.019): draṣṭavyaḥ? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472569 (0.019): dhātūnāṃ samavāyāt / katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736474 (0.019): dhātūnā samudāyāt | katameṣāṃ ṣaṇṇāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736893 (0.019): ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116793 (0.019): katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | / yad idaṃ pṛthivy-aptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962539 (0.019): | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | yad / idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Vimalakirtinirdesa (bsu061_u.htm.txt) 23919206 (0.019): gṛhapate | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25252293 (0.019): sarvadhātūn vijñāne 'dhimucya sarvam api vijñānam evaikadhātur bhavati. / pṛthivyaptejovāyvākāśanīlapītalohitāvadātavijñānaṃ sarvam apy ekam eva | ||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472708 (0.0): caikakāraṇādhīno nāpyahetusamutpannaḥ / pṛthivyaptejovāyvākāśaṛtusamavāyāt / bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya | Salistambasutra (bsu031_u.htm.txt) 5736659 (0.0): pṛthivyaptejovāyvākāśaṛtudhātusamavāyād bḥje nirudhyamāne / aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratḥtyasamutpādasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494202 (0.005): (MŚālSū, Vaidya 109) punaḥ kathaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnāṃ samavāyāt | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472553 (0.005): phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // | Salistambasutra (bsu031_u.htm.txt) 5736459 (0.005): phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514746 (0.015): phalaparyantaṃ prādurbhavati | evaṃ bāhyapratītyasamutpādaḥ / pratyayopanibandho draṣṭavyaḥ | / bāhyapratītyasamutpādaḥ pratyayopanibandhaḥ kathaṃ draṣṭavyaḥ? ucyate | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460333 (0.017): hetupratyayānāmavaikalyāt / evamādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ // / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / | Salistambasutra (bsu031_u.htm.txt) 5738019 (0.017): hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516615 (0.019): paryantaṃ prādurbhāvaḥ | asati na bhavati | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494192 (0.020): phalasyābhinirvṛttiḥ prādurbhāvo bhavati | evaṃ ca bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472575 (0.021): pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ / tatra pṛthivīdhāturbījasya | Salistambasutra (bsu031_u.htm.txt) 5736480 (0.021): pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthivīdhāturbījasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494225 (0.022): pṛthivyaptejovāyvākāśadhātusamanvayādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthividhāturbījasya | Candrakirti: Prasannapada (canprasu.htm.txt) 25855703 (0.024): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494568 (0.024): punaḥ kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho / draṣṭavyaḥ? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518715 (0.024): evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736878 (0.024): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962524 (0.024): evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti | Salistambasutra (bsu031_u.htm.txt) 5736535 (0.025): bhavati, evamaptejovāyvākāśaṛtudhātavaścāvikalā bhavanti, tataḥ savaṣāṃ / samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra | Candrakirti: Prasannapada (canprasu.htm.txt) 25855726 (0.029): pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya / pratītyasamutpādasya pṛthivīdhātuḥ katamaḥ? yaḥ kāyasya | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856826 (0.0): māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt || / tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420627 (0.0): māyādharmalakṣaṇatā / śālistambasūtre / / [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460340 (0.0): pratyayopanibandho draṣṭavyaḥ // / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472714 (0.0): bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati / evaṃ bāhyasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ | Salistambasutra (bsu031_u.htm.txt) 5736664 (0.0): aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratḥtyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117748 (0.0): māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt || / tan nâdhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768511 (0.0): tan na + ādhyātmikaḥ pratītya samutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963432 (0.0): tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495513 (5.960): (MŚālSū, Vaidya 114) tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? yaduta na śāśvatataḥ, | Salistambasutra (bsu031_u.htm.txt) 5738025 (0.021): pratyayopanibandho draṣṭavyaḥ || / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472816 (0.023): atastatsadṛśānuprabandhataśceti / evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ // iti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460459 (0.033): vipāko 'nubhūyate / atastatsadṛśānuprabandhataḥ / evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ ākāraiḥ] draṣṭavyaḥ // iti vistaraḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522459 (0.034): tasmāt tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | / ityuktam | katamaiḥ pañcabhiḥ? uktam | na śāśvatato | yasmādanye | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494468 (0.035): tatsadṛśānubandhataśceti | evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514746 (0.051): phalaparyantaṃ prādurbhavati | evaṃ bāhyapratītyasamutpādaḥ / pratyayopanibandho draṣṭavyaḥ | / bāhyapratītyasamutpādaḥ pratyayopanibandhaḥ kathaṃ draṣṭavyaḥ? ucyate | | Salistambasutra (bsu031_u.htm.txt) 5736771 (0.051): atastatsadṛśānuprabandhataśceti || evaṃ bāhyaḥ pratītyasamutpādaḥ / pañcabhirākārairdraṣṭavyaḥ || | Salistambasutra (bsu031_u.htm.txt) 5738153 (0.057): vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca || evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ || / yaḥ kaścid bhadanta śāriputra imaṃ pratītyasamutpādaṃ bhagavatā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518761 (0.059): pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | ityuktam | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855703 (0.060): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494567 (0.060): punaḥ kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho / draṣṭavyaḥ? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856834 (0.0): tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ / pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495522 (0.0): kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? yaduta na śāśvatataḥ, / nocchedataḥ, na saṃkrāntitaḥ, parittahetutaḥ vipulaphalābhinirvṛttitaḥ, | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420633 (0.0): [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460349 (0.0): tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / / katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472724 (0.0): tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ / pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto | Salistambasutra (bsu031_u.htm.txt) 5736675 (0.0): tatra bāhyaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ / pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto | Salistambasutra (bsu031_u.htm.txt) 5738035 (0.0): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768517 (0.0): tan na + ādhyātmikaḥ pratītya samutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || / katamaiḥ pañcabhiḥ | na śāśvatato na + ucchedato na saṃkrāntitaḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963437 (0.0): tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || / katamaiḥ pañcabhiḥ | na śāśvatato nocchedato na saṃkrāntitaḥ | | Salistambasutra (bsu031_u.htm.txt) 5738028 (5.960): tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ / pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117753 (5.960): tan nâdhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || / katamaiḥ pañcabhiḥ | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856924 (0.006): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460428 (0.006): jātyantare 'bhinirvartante / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaphalavipāko | Salistambasutra (bsu031_u.htm.txt) 5738122 (0.006): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494434 (0.026): kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura ityato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495606 (0.026): ato na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472783 (0.026): saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ / parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, | Salistambasutra (bsu031_u.htm.txt) 5736740 (0.026): na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768604 (0.026): jāty antare * abhinirvartante | ato na saṃkrāntitaḥ || / kathaṃ parītta hetuto vipula phala abhinirvṛttitaḥ parīttaṃ karma kriyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963523 (0.026): jātyantare 'bhinirvartante | ato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ parīttaṃ karma kriyate | | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856842 (0.0): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ / parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856941 (0.0): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495624 (0.0): parīttaṃ karma kriyate, vipulaphalavipāko 'nubhūyate, ataḥ parittahetuto / vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460356 (0.0): katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, / parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460445 (0.0): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472728 (0.0): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti / kathaṃ na śāśvatat | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472800 (0.0): vipulaphalānyabhinirvartayatīti / ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5736679 (0.0): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśca | kathaṃ na śāśvatata | Salistambasutra (bsu031_u.htm.txt) 5736757 (0.0): parīttaṃ bījamupyate, vipulaphalamabhinirvartayatīti | ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5738042 (0.0): vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na / śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ | Salistambasutra (bsu031_u.htm.txt) 5738139 (0.0): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768526 (0.0): parītta hetuno vipula phala abhinirvṛttitas tat sadṛśa anuprabandhataś ca | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963448 (0.0): parīttahetuno vipulaphalābhinirvṛttitas tatsadṛśānuprabandhataś ceti || | Candrakirti: Prasannapada (canprasu.htm.txt) 25856926 (0.006): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460430 (0.006): jātyantare 'bhinirvartante / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaphalavipāko | Salistambasutra (bsu031_u.htm.txt) 5738124 (0.006): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaḥ phalavipāko | Salistambasutra (bsu031_u.htm.txt) 5738034 (0.013): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495531 (0.016): nocchedataḥ, na saṃkrāntitaḥ, parittahetutaḥ vipulaphalābhinirvṛttitaḥ, / tatsadṛśānubandhataśceti | kathaṃ na śāśvatataḥ? yasmādanye maraṇāntikāḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494435 (0.024): kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494453 (0.024): parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānubandhataḥ? | |
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518239 (0.0): 'śāśvatato na' iti yasmādanyadbījam, anyo 'ṅkuraḥ, na ca ya | Salistambasutra (bsu031_u.htm.txt) 5736691 (0.0): vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśca | kathaṃ na śāśvatata / iti? yasmādanyo 'ṅkuraḥ anyadbījam | na ca ya evāṅkuraḥ tadeva bījam | na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472741 (0.046): iti? yasmādanyo 'ṅkuro 'nyadvījam, na ca yadeva bījaṃ sa evāṅkuraḥ / / athavā punaḥ bījaṃ nirudhyate, aṅkuraścotpadyate / ato na śāśvatataḥ / | Candrakirti: Prasannapada (canprasu.htm.txt) 25856843 (0.049): parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṃ / na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460357 (0.049): parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / / kathaṃ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye | Salistambasutra (bsu031_u.htm.txt) 5738043 (0.049): vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na / śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768527 (0.049): parītta hetuno vipula phala abhinirvṛttitas tat sadṛśa anuprabandhataś ca / kathaṃ na śāśvatataḥ | yasmād anye māraṇa antikāḥ skandhā anyae | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963449 (0.049): parīttahetuno vipulaphalābhinirvṛttitas tatsadṛśānuprabandhataś ceti || / kathaṃ na śāśvatataḥ | yasmād anye māraṇāntikāḥ skandhā anyae | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3671664 (0.051): yadi bījasyāṅkuraḥ svbhāvastarhi aṅkura eva na bījaṃ syāt kiṃcit | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420657 (0.053): svayaṃ śāśvatataḥ / yasmādvījāṅkurau visadṛśau / na caivaṃ yadvījaṃ sa / evāṅkura [iti] / evaṃ hi bījaṃ niruddhyate / aṅkura utpadyate / kathaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518246 (0.057): 'śāśvatato na' iti yasmādanyadbījam, anyo 'ṅkuraḥ, na ca ya / evāṅkurāstadeva bījam, bījamevāpi nāṅkuraḥ | aniruddhād bījādapi aṅkuro | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651880 (0.059): indriyādimayo 'rtharūpaprakāśasya kāraṇaṃ bhavet bījamivāṅkurasya / na ca / aṅkuro bījāpekṣo 'ṅkurātmā , tato yadi na prakāśātmā sa syāt prāgiva | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2262057 (0.062): sthitam | cidākāśamātram ādyam brahmaiva viśvabījaṃ viśvasya bījam iva / bījam | na tu sākṣād bījam | tasya samanantaram eva nirākṛtatvāt | bhavati" | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1533707 (0.062): bījam iva bījam | na tu sākṣād bījam | tasya samanantaram eva nirākṛtatvāt | Candrakirti: Prasannapada (canprasu.htm.txt) 25835598 (0.063): karmaphalādyabhāvaprasaṅgāt | evaṃ tāvad yadeva bījaṃ sa eva aṅkuraḥ iti / na yujyate | na ca anyadapi tattasmāt | nāpi bījādaṅkurasyānyatvam, | Trimsikavijnaptibhasya (sthtvbhu.htm.txt) 1332469 (0.064): ālayavijñānam | vijñānaṃ hy asarvabījam apy astīty ataḥ sarvabījam ity āha / | vijñānād anyad api kaiścit pradhānādi sarvabījaṃ kalpyata iti vijñānam | |||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472748 (0.0): iti? yasmādanyo 'ṅkuro 'nyadvījam, na ca yadeva bījaṃ sa evāṅkuraḥ / / athavā punaḥ bījaṃ nirudhyate, aṅkuraścotpadyate / ato na śāśvatataḥ / | Salistambasutra (bsu031_u.htm.txt) 5736706 (0.005): ca niruddhādbījādaṅkura utpadyate nāpyaniruddhāt | bījaṃ punarnirudhyate, | Salistambasutra (bsu031_u.htm.txt) 5736693 (0.021): iti? yasmādanyo 'ṅkuraḥ anyadbījam | na ca ya evāṅkuraḥ tadeva bījam | na | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420662 (0.040): svayaṃ śāśvatataḥ / yasmādvījāṅkurau visadṛśau / na caivaṃ yadvījaṃ sa / evāṅkura [iti] / evaṃ hi bījaṃ niruddhyate / aṅkura utpadyate / kathaṃ | Salistambasutra (bsu031_u.htm.txt) 5736721 (0.045): pūrvaniruddhād bījādaṅkuro niṣpadyate | nāpyaniruddhāt | api ca bījaṃ ca / nirudhyate, tasminneva samaye aṅkura utpadyate tulādaṇḍonnāmāvanāmavat | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472763 (0.051): nāpyaniruddhādbījāt, api ca, bījaṃ ca nirudhyate, tasminneva samaye 'ṅkura / utpadyate, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / kathaṃ na | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3671664 (0.053): yadi bījasyāṅkuraḥ svbhāvastarhi aṅkura eva na bījaṃ syāt kiṃcit | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494415 (0.057): niṣpadyate, nāpyaniruddhādbījāt | api ca bījaṃ ca nirudhyate, tasminneva / samaye 'ṅkura utpadyate, tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651880 (0.060): indriyādimayo 'rtharūpaprakāśasya kāraṇaṃ bhavet bījamivāṅkurasya / na ca / aṅkuro bījāpekṣo 'ṅkurātmā , tato yadi na prakāśātmā sa syāt prāgiva | Candrakirti: Prasannapada (canprasu.htm.txt) 25799974 (0.060): bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518258 (0.061): notpadyate | na ca niruddhād, tathāpi bījanirodhe aṅkura utpadyate | / tasmān na śāśvatato, na cocchedāditi na ca pūrvaniruddhādbījādaṅkuro | Candrakirti: Prasannapada (canprasu.htm.txt) 25835675 (0.062): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | | Lalitavistara (bsu022_u.htm.txt) 9860392 (0.062): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro / | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3770392 (0.062): bījasya sato yathā + aṅkuro na ca yo bīja sa ca + eva aṅkuro | na ca anya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26965229 (0.062): bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | na ca anya tato na | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518246 (0.063): 'śāśvatato na' iti yasmādanyadbījam, anyo 'ṅkuraḥ, na ca ya / evāṅkurāstadeva bījam, bījamevāpi nāṅkuraḥ | aniruddhād bījādapi aṅkuro | |||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495560 (0.0): na | ato hetorna śāśvatataḥ || kathaṃ punarnocchedataḥ? na ca | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518267 (0.0): tasmān na śāśvatato, na cocchedāditi na ca pūrvaniruddhādbījādaṅkuro | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472759 (0.0): athavā punaḥ bījaṃ nirudhyate, aṅkuraścotpadyate / ato na śāśvatataḥ / / kathaṃ nocchedataḥ? na ca pūrvaniruddhādbījādaṅkuro niṣpadyate, | Salistambasutra (bsu031_u.htm.txt) 5736716 (0.0): ca niruddhādbījādaṅkura utpadyate nāpyaniruddhāt | bījaṃ punarnirudhyate, / tadaivāṅkuraścotpadyate | tasmānna śāśvatataḥ | kathaṃ nocchedataḥ? na ca | Candrakirti: Prasannapada (canprasu.htm.txt) 25856875 (0.007): skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṃ nocchedataḥ? na ca | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460381 (0.007): skandhāḥ, ta eva aupapattyaṃśikāḥ prādurbhavanti / ato na śāśvatataḥ / / kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu | Salistambasutra (bsu031_u.htm.txt) 5738077 (0.007): samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || / kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768560 (0.007): aupapatty aṃśikāḥ skandhāś ca prādur bhavanti | ato na śāśvatataḥ || / kathaṃ na + ucchedataḥ | na ca niruddheṣu skandheṣu aupapatty aṃśikāḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963481 (0.007): aupapattyaṃśikāḥ skandhāś ca prādurbhavanti | ato na śāśvatataḥ || / kathaṃ nocchedataḥ | na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420666 (0.012): evāṅkura [iti] / evaṃ hi bījaṃ niruddhyate / aṅkura utpadyate / kathaṃ / nocchedataḥ / na pūrvaniruddhāddhījādaṅkuro niṣpadyate / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518274 (0.037): tasmān na śāśvatato, na cocchedāditi na ca pūrvaniruddhādbījādaṅkuro / niṣpadyate nācāpyaniruddhād | api tu bījād niruddhāt tasminneva samaye | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420632 (0.038): [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] / svayaṃ śāśvatato nocchedato na saṃkrāntito na svayaṃbhūhetutaḥ na | Salistambasutra (bsu031_u.htm.txt) 5736696 (0.046): iti? yasmādanyo 'ṅkuraḥ anyadbījam | na ca ya evāṅkuraḥ tadeva bījam | na / ca niruddhādbījādaṅkura utpadyate nāpyaniruddhāt | bījaṃ punarnirudhyate, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518250 (0.061): evāṅkurāstadeva bījam, bījamevāpi nāṅkuraḥ | aniruddhād bījādapi aṅkuro / notpadyate | na ca niruddhād, tathāpi bījanirodhe aṅkura utpadyate | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495519 (0.061): kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? yaduta na śāśvatataḥ, / nocchedataḥ, na saṃkrāntitaḥ, parittahetutaḥ vipulaphalābhinirvṛttitaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460344 (0.061): katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472718 (0.061): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto | ||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472763 (0.0): kathaṃ nocchedataḥ? na ca pūrvaniruddhādbījādaṅkuro niṣpadyate, | Salistambasutra (bsu031_u.htm.txt) 5736720 (0.0): tadaivāṅkuraścotpadyate | tasmānna śāśvatataḥ | kathaṃ nocchedataḥ? na ca / pūrvaniruddhād bījādaṅkuro niṣpadyate | nāpyaniruddhāt | api ca bījaṃ ca | Salistambasutra (bsu031_u.htm.txt) 5736701 (0.023): iti? yasmādanyo 'ṅkuraḥ anyadbījam | na ca ya evāṅkuraḥ tadeva bījam | na / ca niruddhādbījādaṅkura utpadyate nāpyaniruddhāt | bījaṃ punarnirudhyate, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518267 (0.028): tasmān na śāśvatato, na cocchedāditi na ca pūrvaniruddhādbījādaṅkuro / niṣpadyate nācāpyaniruddhād | api tu bījād niruddhāt tasminneva samaye | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518250 (0.032): evāṅkurāstadeva bījam, bījamevāpi nāṅkuraḥ | aniruddhād bījādapi aṅkuro | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518275 (0.038): tasmān na śāśvatato, na cocchedāditi na ca pūrvaniruddhādbījādaṅkuro / niṣpadyate nācāpyaniruddhād | api tu bījād niruddhāt tasminneva samaye | Nagarjuna: Lokatitastava (naglok_u.htm.txt) 28759345 (0.042): na niruddhān nāniruddhād bījād aṅkurasaṃbhavaḥ | | ||||||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495590 (0.0): tasminneva samaye aupapattikāśca skandhāḥ punarbhavanti, prādurbhavanti, / tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || kathaṃ na saṃkrāntita iti? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522548 (0.0): skandhā prārdubhavanti, tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460410 (0.0): skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472772 (0.0): nāpyaniruddhādbījāt, api ca, bījaṃ ca nirudhyate, tasminneva samaye 'ṅkura | Salistambasutra (bsu031_u.htm.txt) 5736729 (0.0): pūrvaniruddhād bījādaṅkuro niṣpadyate | nāpyaniruddhāt | api ca bījaṃ ca / nirudhyate, tasminneva samaye aṅkura utpadyate tulādaṇḍonnāmāvanāmavat | | Salistambasutra (bsu031_u.htm.txt) 5738106 (0.0): skandhāḥ prādurbhavanti tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963505 (0.0): nirudhyante aupapattyaṃśikāś ca prādurbhavanti | tulādaṇḍonnāmāvanāmavat | | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 979157 (0.024): yadā kāryamutpadyate tadaiva kāraṇaṃ nirudhyate, / tulādaṇḍonnāmāvanāmavaditi kutaḥ samakālikatvaprasaṅgaḥ / | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420680 (0.030): niruddhamatrādvījāttu tatsamaye aṅkura utpadyate / tulādaṇḍanāmonnāmavat / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472746 (0.035): athavā punaḥ bījaṃ nirudhyate, aṅkuraścotpadyate / ato na śāśvatataḥ / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518275 (0.039): niṣpadyate nācāpyaniruddhād | api tu bījād niruddhāt tasminneva samaye / 'ṅkuro utpadyate | ato nocchedataḥ | na saṃkrāntitaḥ iti tu bījāṅkurau tu | Salistambasutra (bsu031_u.htm.txt) 5736702 (0.039): iti? yasmādanyo 'ṅkuraḥ anyadbījam | na ca ya evāṅkuraḥ tadeva bījam | na / ca niruddhādbījādaṅkura utpadyate nāpyaniruddhāt | bījaṃ punarnirudhyate, | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11930599 (0.040): śuklaśoṇitavyatiriktāni. bījāṃkuranirodhotpādanyāyenaikasminn eva kṣaṇe / bījaṃ nirudhyate 'ṃkuraś cotpadyate. tulādaṇḍanāmonnāmavan nāśotpādayoḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420659 (0.057): svayaṃ śāśvatataḥ / yasmādvījāṅkurau visadṛśau / na caivaṃ yadvījaṃ sa / evāṅkura [iti] / evaṃ hi bījaṃ niruddhyate / aṅkura utpadyate / kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494394 (0.057): śāśvatata iti? yasmādanyo 'ṅkuro 'nyadbījam, na ca yadeva bījaṃ sa / evāṅkuraḥ | atha ca punarbījaṃ nirudhyate, aṅkuraścotpadyate | ato na | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518250 (0.061): evāṅkurāstadeva bījam, bījamevāpi nāṅkuraḥ | aniruddhād bījādapi aṅkuro / notpadyate | na ca niruddhād, tathāpi bījanirodhe aṅkura utpadyate | | |||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856911 (0.0): tulādaṇḍonnābhāvanāmavat candrabimbapratibimbavat | ato nocchedataḥ | / kathaṃ na saṃkrāntitaḥ? visadṛśāḥ sattvanikāyāḥ sabhāgāyāṃ jātyāṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495593 (0.0): tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || kathaṃ na saṃkrāntita iti? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460413 (0.0): skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / / kathaṃ na saṃkrāntitaḥ? visadṛśāt sattvanikāyādvisabhāgāḥ skandhā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472781 (0.0): utpadyate, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / kathaṃ na / saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ | Salistambasutra (bsu031_u.htm.txt) 5736738 (0.0): nirudhyate, tasminneva samaye aṅkura utpadyate tulādaṇḍonnāmāvanāmavat | / ato nocchedataḥ || kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura iti | ato | Salistambasutra (bsu031_u.htm.txt) 5738109 (0.0): skandhāḥ prādurbhavanti tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || / kathaṃ na saṃkrāntitaḥ? visadṛśāḥ sattvanikāyāḥ sabhāgāyāṃ jātyāṃ | |||||||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495609 (0.0): visadṛśāt sattvanikāyāt visabhāgāḥ skandhā jātyantareṣvabhinirvartante, / ato na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472789 (0.0): saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ / parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, | Salistambasutra (bsu031_u.htm.txt) 5736745 (0.0): ato nocchedataḥ || kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura iti | ato / na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117838 (0.0): visadṛśāt satvanikāyād dhi sabhāgāḥ skandhā jātyantare 'bhinirvartante | / ato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalâbhinirvṛttitaḥ parīttaṃ karma | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768607 (0.0): jāty antare * abhinirvartante | ato na saṃkrāntitaḥ || / kathaṃ parītta hetuto vipula phala abhinirvṛttitaḥ parīttaṃ karma kriyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963526 (0.0): jātyantare 'bhinirvartante | ato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ parīttaṃ karma kriyate | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856938 (5.960): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460441 (5.960): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ | Salistambasutra (bsu031_u.htm.txt) 5738135 (5.960): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460350 (0.005): katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, / parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / | Salistambasutra (bsu031_u.htm.txt) 5736753 (0.009): na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? / parīttaṃ bījamupyate, vipulaphalamabhinirvartayatīti | ataḥ parīttahetuto | Candrakirti: Prasannapada (canprasu.htm.txt) 25856926 (0.011): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460430 (0.011): jātyantare 'bhinirvartante / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaphalavipāko | Salistambasutra (bsu031_u.htm.txt) 5738124 (0.011): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaḥ phalavipāko | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472796 (0.015): parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, / vipulaphalānyabhinirvartayatīti / ataḥ parīttahetuto | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494371 (0.026): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṃ na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472722 (0.026): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti / kathaṃ na śāśvatat | Salistambasutra (bsu031_u.htm.txt) 5736673 (0.026): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśca | kathaṃ na śāśvatata | Salistambasutra (bsu031_u.htm.txt) 5738034 (0.026): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na | Candrakirti: Prasannapada (canprasu.htm.txt) 25856833 (0.043): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ / parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṃ | |
Salistambasutra (bsu031_u.htm.txt) 5736746 (0.047): na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? / parīttaṃ bījamupyate, vipulaphalamabhinirvartayatīti | ataḥ parīttahetuto | ||||||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856940 (0.0): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495529 (0.0): nocchedataḥ, na saṃkrāntitaḥ, parittahetutaḥ vipulaphalābhinirvṛttitaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460444 (0.0): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ | Salistambasutra (bsu031_u.htm.txt) 5738138 (0.0): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495609 (5.960): ato na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495623 (5.960): parīttaṃ karma kriyate, vipulaphalavipāko 'nubhūyate, ataḥ parittahetuto / vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472785 (5.960): saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ / parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472801 (5.960): vipulaphalānyabhinirvartayatīti / ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5736742 (5.960): na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736758 (5.960): parīttaṃ bījamupyate, vipulaphalamabhinirvartayatīti | ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768607 (5.960): kathaṃ parītta hetuto vipula phala abhinirvṛttitaḥ parīttaṃ karma kriyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963526 (5.960): kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ parīttaṃ karma kriyate | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460354 (0.006): katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, / parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / | Candrakirti: Prasannapada (canprasu.htm.txt) 25856926 (0.015): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460430 (0.015): jātyantare 'bhinirvartante / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaphalavipāko | Salistambasutra (bsu031_u.htm.txt) 5738124 (0.015): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaḥ phalavipāko | Candrakirti: Prasannapada (canprasu.htm.txt) 25856840 (0.023): parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768524 (0.023): parītta hetuno vipula phala abhinirvṛttitas tat sadṛśa anuprabandhataś ca | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494377 (0.026): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṃ na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472728 (0.026): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti / kathaṃ na śāśvatat | |
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472808 (0.0): vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ / bījamupyate tādṛśaṃ phalamabhinirvartayatīti / | Salistambasutra (bsu031_u.htm.txt) 5736765 (0.0): vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ / bījamupyate, tādṛśaṃ phalamabhinirvartayatīti | | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26836786 (0.024): na kopi kasyacit kiṃcit % karoty atra hitāhite // BrP_136.19 // / yādṛśaṃ copyate bījaṃ $ phalaṃ bhavati tādṛśam & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11108097 (0.024): na kopi kasyacit kiṃcit karoty atra hitāhite // BrP_136.19 // / yādṛśaṃ copyate bījaṃ phalaṃ bhavati tādṛśam / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518318 (0.031): tasmāt parīttahetormahāphalābhinirvṛtiḥ | sadṛśānuprabodhād iti tu yādṛśaṃ / bījamupyate tādṛśameva phalābhinirvṛtiriti | atastatsadṛśānuprabandhaḥ | | ||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472816 (0.019): bījamupyate tādṛśaṃ phalamabhinirvartayatīti / / atastatsadṛśānuprabandhataśceti / evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ | Salistambasutra (bsu031_u.htm.txt) 5736770 (0.025): bījamupyate, tādṛśaṃ phalamabhinirvartayatīti | / atastatsadṛśānuprabandhataśceti || evaṃ bāhyaḥ pratītyasamutpādaḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494360 (0.035): pratyayopanibandho draṣṭavyaḥ || / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472711 (0.035): pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420625 (0.038): [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460459 (0.046): vipāko 'nubhūyate / atastatsadṛśānuprabandhataḥ / evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ ākāraiḥ] draṣṭavyaḥ // iti vistaraḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963429 (0.049): tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460337 (0.051): pratyayopanibandho draṣṭavyaḥ // / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768507 (0.057): tan na + ādhyātmikaḥ pratītya samutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117745 (0.058): māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt || / tan nâdhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Candrakirti: Prasannapada (canprasu.htm.txt) 25856823 (0.059): māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt || / tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495510 (0.059): (MŚālSū, Vaidya 114) tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? yaduta na śāśvatataḥ, | Salistambasutra (bsu031_u.htm.txt) 5738152 (0.062): vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca || evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ || | Salistambasutra (bsu031_u.htm.txt) 5736661 (0.064): pratyayopanibandho draṣṭavyaḥ || / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ | |||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494197 (0.031): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / (MŚālSū, Vaidya 109) punaḥ kathaṃ bāhyasya pratītyasamutpādasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494360 (0.039): pratyayopanibandho draṣṭavyaḥ || / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472711 (0.039): pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ // / tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420625 (0.044): [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472816 (0.046): atastatsadṛśānuprabandhataśceti / evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ // iti / | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963429 (0.048): tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768508 (0.051): tan na + ādhyātmikaḥ pratītya samutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460337 (0.052): pratyayopanibandho draṣṭavyaḥ // / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460459 (0.058): vipāko 'nubhūyate / atastatsadṛśānuprabandhataḥ / evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ ākāraiḥ] draṣṭavyaḥ // iti vistaraḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117745 (0.062): māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt || / tan nâdhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Candrakirti: Prasannapada (canprasu.htm.txt) 25856823 (0.062): māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt || / tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495510 (0.062): (MŚālSū, Vaidya 114) tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? yaduta na śāśvatataḥ, | |||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855574 (0.0): katamābhyāṃ dvābhyām? hetūpanibandhataḥ pratyayopanibandhataśca | / tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736794 (0.0): katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | / tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116691 (0.0): hetûpanibandhaḥ katamaḥ | / yad idam avidyāpratyayāḥ saṃskārā yāvaj jātipratyayaṃ jarāmaraṇam iti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962441 (0.0): tatra pratītyasamutpādaḥ śālistambasūtre 'bhihitaḥ | tatrādhyātmikasya / pratītyasamutpādasya hetūpanibandhaḥ katamaḥ | yad idam avidyāpratyayāḥ | ^ (brsvbh2u.htm.txt) 23590828 (0.0): hetūpanibandhataḥ pratyayopanibandhataśca / / tatrāsya hetūpanibandho yadidamavidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11932341 (0.016): ity etāvad eva brūyāt. avidyāpratyayāḥ saṃskārā yāvaj jātipratyayā | Bodhisattvabhumi (bsa034_u.htm.txt) 24838179 (0.019): saṃkleśasyānuvyavahārahetuḥ / avidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767476 (0.026): ādhyātmikasya pratītya samutpādasya hetu upanibandhaḥ katamaḥ | yad idam / a vidyā pratyayāḥ saṃskārā yāvaj jāti pratyayaṃ jarā maraṇam iti | a vidyā | Pratityasamutpadadivibhanganirdesasutra (bsu027_u.htm.txt) 8961934 (0.041): vibhaṅgaḥ katamaḥ? avidyāpratyayāḥ saṃskārāḥ ityavidyā katamā? yat | DASABALASUTRA 1-4 (dbsu1-4u.htm.txt) 24821615 (0.045): DbSū(2) 3 yad utāsmiṃ satīdaṃ bhavaty asyotpādād idam utpadyate / yad / utāvidyāpratyayāḥ saṃskārāḥ yāvat samudayo nirodhaś ca bhavati / | Divyavadana (divyav_u.htm.txt) 21653003 (0.045): yaduta avidyāpratyayāḥ saṃskārā yāvatsamudayo nirodhaśca bhavati/ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2024673 (0.045): sūtre dharmāḥ prajñaptisaṃjñāmātram | prajñaptisaṃjñā ca yaduta / avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇaduḥkhasamudayanirodho bhavati iti | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220173 (0.045): asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārā yāvat samudayo | Dasabhumikasutram (bsu014_u.htm.txt) 863199 (0.046): api tu khalu punaryaducyate avidyāpratyayāḥ saṃskārā ityeṣā | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768747 (0.046): punar yad ucyate * avidyā pratyayāḥ saṃskārā iti | eṣā pūrva antiky apekṣā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963665 (0.046): duṣkhavartmano 'vyavacchedaḥ | api tu khalu punar yad ucyate / 'vidyāpratyayāḥ saṃskārā iti | eṣā pūrvāntiky apekṣā || | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1956356 (0.049): tatra yaducyate avidyā pratyayāḥ saṃskārā iti tadatītādhvaprakāśanaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2055782 (0.051): dharmasthitijñānam | yathā jātipratyayaṃ jarāmaraṇaṃ yāvadavidyāpratyayāḥ / saṃskārā iti | asti vā tathāgato nāsti vā tathāgataḥ | eṣāṃ svabhāvaḥ sadā | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494103 (0.053): tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472463 (0.053): / tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidaṃ | |
Bodhisattvabhumi (bsa034_u.htm.txt) 24838180 (0.0): saṃkleśasyānuvyavahārahetuḥ / avidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855627 (0.0): evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | avidyā / cennābhaviṣyannaiva saṃskārāḥ prajñāsyante | evaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2055779 (0.0): dharmasthitijñānam | yathā jātipratyayaṃ jarāmaraṇaṃ yāvadavidyāpratyayāḥ | Salistambasutra (bsu031_u.htm.txt) 5736804 (0.0): yadidamavidyāpratyayāḥ saṃskārāḥ, yāvajjātipratyayaṃ jarāmaraṇamiti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116696 (0.0): yad idam avidyāpratyayāḥ saṃskārā yāvaj jātipratyayaṃ jarāmaraṇam iti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767482 (0.0): ādhyātmikasya pratītya samutpādasya hetu upanibandhaḥ katamaḥ | yad idam / a vidyā pratyayāḥ saṃskārā yāvaj jāti pratyayaṃ jarā maraṇam iti | a vidyā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962449 (0.0): pratītyasamutpādasya hetūpanibandhaḥ katamaḥ | yad idam avidyāpratyayāḥ / saṃskārā yāvaj jātipratyayaṃ jarāmaraṇam iti | avidyā cen nābhaviṣyan | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564204 (0.0): tatrāsya hetūpanibandho yadidamavidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ / jarāmaraṇādaya udapatsyanta / | ^ (brsvbh2u.htm.txt) 23590836 (0.0): tatrāsya hetūpanibandho yadidamavidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24013884 (0.007): kathaṃ puna rvidyāpratyayāḥ saṃskārā yāvat jātipratyayaṃ jarāmaraṇāmi"ti" | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15222344 (0.014): jātyāṃ satyāṃ jarāmaraṇaṃ bhavati | nānyatrajātipratyayaṃ jarāmaraṇam | / yāvad avidyāyāṃ satyāṃ saṃskārā bhavanti | nānyatrāvidyāpratyayāḥ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11932342 (0.016): ity etāvad eva brūyāt. avidyāpratyayāḥ saṃskārā yāvaj jātipratyayā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518631 (0.019): 'avidyā yadi nādau syād' iti tu yadi avidyā cennābhaviṣyan naiva saṃskārāḥ | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4045891 (0.023): evamavidyāpratyayāḥ saṃskārā api viviktāḥ, saṃskārapratyayaṃ vijñānamapi, / yāvajjātipratyayaṃ jarāmaraṇam api viviktam / evameva āyuṣman śāriputra | Trimsikavijnaptibhasya (sthtvbhu.htm.txt) 1332961 (0.024): syāt | tadabhāvāṭ ṣaḍāyatanaṃ na syāt | evaṃ yāvaj jātipratyayaṃ / jarāmaraṇaṃ na syāt | tataś ca saṃsārapravṛttir eva na syāt | | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11933836 (0.028): uktaṃ ca avidyā yāvaj jātijarāmaraṇam iti. atha veti vistaraḥ. atha | Candrakirti: Prasannapada (canprasu.htm.txt) 25855635 (0.029): cennābhaviṣyannaiva saṃskārāḥ prajñāsyante | evaṃ / yāvajjātiścennābhaviṣyajjarāmaraṇaṃ na prajñāsyate | athavā, | Salistambasutra (bsu031_u.htm.txt) 5736811 (0.035): avidyā cennābhaviṣyat, naiva saṃskārāḥ prajñāsyante | evaṃ / yāvajjātiścennābhaviṣyat, jarāmaraṇaṃ na prajñāsyate | atha | Mahavadanasutra (mavadsuu.htm.txt) 19111138 (0.035): / jātyāṃsatyāṃ jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇaṃ | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434749 (0.035): jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇam iti | | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25855632 (0.0): cennābhaviṣyannaiva saṃskārāḥ prajñāsyante | evaṃ | Salistambasutra (bsu031_u.htm.txt) 5736808 (0.0): avidyā cennābhaviṣyat, naiva saṃskārāḥ prajñāsyante | evaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767489 (0.037): cen na + abhaviṣyan na + eva saṃskārāḥ prājñāsyanta | evaṃ yāvad yadi / jātir na + abhaviṣyan na jarā maraṇaṃ prājñāsyata | atha satyām a vidyāyāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962454 (0.037): saṃskārā yāvaj jātipratyayaṃ jarāmaraṇam iti | avidyā cen nābhaviṣyan / naiva saṃskārāḥ prājñāsyanta | evaṃ yāvad yadi jātir nābhaviṣyan na | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518631 (0.040): 'avidyā yadi nādau syād' iti tu yadi avidyā cennābhaviṣyan naiva saṃskārāḥ / prajñāsyante | tadvad jarāmaraṇaparyantaṃ cennābhaviṣyan naiva śokādi | ^ (brsvbh2u.htm.txt) 23590841 (0.045): jarāmaraṇādīti avidyā cennābhaviṣyannaiva saṃskārā ajaniṣyanta / / evaṃ yāvajjātiḥ / | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116701 (0.050): avidyā cen nâbhaviṣyan nâiva saṃskārāḥ prājñāsyanta | / evaṃ yāvad yadi jātir nâbhaviṣyan na jarāmaraṇaṃ prājñāsyata | | ||||||||||||||
Salistambasutra (bsu031_u.htm.txt) 5736816 (0.0): yāvajjātiścennābhaviṣyat, jarāmaraṇaṃ na prajñāsyate | atha | Candrakirti: Prasannapada (canprasu.htm.txt) 25855640 (0.026): yāvajjātiścennābhaviṣyajjarāmaraṇaṃ na prajñāsyate | athavā, | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962462 (0.046): naiva saṃskārāḥ prājñāsyanta | evaṃ yāvad yadi jātir nābhaviṣyan na / jarāmaraṇaṃ prājñāsyata | atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767492 (0.054): jātir na + abhaviṣyan na jarā maraṇaṃ prājñāsyata | atha satyām a vidyāyāṃ | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23333760 (0.055): bhavo yā ca jātir yac ca jarāmaraṇaṃ yaś ca bodhisattvo yā ca | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 23005549 (0.055): bhavaḥ prajñapitaḥ, na jātiḥ prajñapitā, na jarāmaraṇaṃ prajñapitam. | Candrakirti: Prasannapada (canprasu.htm.txt) 25820372 (0.058): atha pūrvaṃ jarāmaraṇam, paścājjātiḥ, evamapi / paścājjātiryadi bhavejjarāmaraṇamāditaḥ | | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 740041 (0.059): tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ bodhisattvo bhaviṣyati atyantatayā | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6620839 (0.061): ahetukamajātasya syājjarāmaraṇaṃ katham // Mś_11.4 // / na jarāmaraṇenaiva jātiśca saha yujyate / | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116708 (0.061): evaṃ yāvad yadi jātir nâbhaviṣyan na jarāmaraṇaṃ prājñāsyata | | Karandavyuha (bsu019_u.htm.txt) 7113965 (0.063): / na punarapi teṣāṃ jātijarāmaraṇaṃ bhaviṣyati / tata iṣṭapriyaviprayogo | ||||||||||
Salistambasutra (bsu031_u.htm.txt) 5736820 (0.0): yāvajjātiścennābhaviṣyat, jarāmaraṇaṃ na prajñāsyate | atha / satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ sattyāṃ | Salistambasutra (bsu031_u.htm.txt) 5736829 (0.0): jarāmaraṇasyābhinirvṛttirbhavati | tatra avidyāyā naivaṃ bhavati - ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5736860 (0.0): jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ / saṃskārāṇāmabhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvajjātyāṃ satyāṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116712 (0.0): evaṃ yāvad yadi jātir nâbhaviṣyan na jarāmaraṇaṃ prājñāsyata | / atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116758 (0.0): ahaṃ jātyā nirvṛttêti |atha ca satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962466 (0.0): jarāmaraṇaṃ prājñāsyata | atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962475 (0.0): bhavati | evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati | / tatrāvidyāyā naivaṃ bhavati | ahaṃ saṃskārān abhinirvartayāmīti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962506 (0.0): jarāmaraṇasyāpi naivaṃ bhavati | ahaṃ jātyā nirvṛtta iti |atha ca satyām / avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati prādurbhāvaḥ | evaṃ yāvaj | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767500 (0.010): jātir na + abhaviṣyan na jarā maraṇaṃ prājñāsyata | atha satyām a vidyāyāṃ / saṃskārāṇām abhinirvṛttir bhavati | evaṃ yāvaj jātyāṃ satyāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767539 (0.010): na + evaṃ bhavati | ahaṃ jātyā nirvṛtta iti |atha ca satyām a vidyāyāṃ / saṃskārāṇām abhinirvṛttir bhavati prādur bhāvaḥ | evaṃ yāvaj jātyāṃ satyāṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855644 (0.011): yāvajjātiścennābhaviṣyajjarāmaraṇaṃ na prajñāsyate | athavā, / satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ satyāṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855653 (0.017): jarāmaraṇasyābhinirvṛttirbhavati | atrāvidyāyā naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518694 (0.028): atha ca satyāmavidyāyāṃ saṃskārādyabhinirvṛttirbhavati, prādurbhāvaḥ | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767510 (0.033): jarā maraṇasya + abhinirvṛttir bhavati | tatra + a vidyāyā na + evaṃ / bhavati | ahaṃ saṃskārān abhinirvartayāmi + iti | saṃskārāṇām apy evaṃ na | |||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855660 (0.0): jarāmaraṇasyābhinirvṛttirbhavati | atrāvidyāyā naivaṃ bhavati ahaṃ / saṃskārānabhinirvartayāmīti | saṃskārāṇāmapi naivaṃ bhavati | Salistambasutra (bsu031_u.htm.txt) 5736835 (0.0): jarāmaraṇasyābhinirvṛttirbhavati | tatra avidyāyā naivaṃ bhavati - ahaṃ / saṃskārānabhinirvartayāmīti | saṃskārāṇāmapi naivaṃ bhavati - | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962481 (0.0): bhavati | evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati | / tatrāvidyāyā naivaṃ bhavati | ahaṃ saṃskārān abhinirvartayāmīti | | ^ (brsvbh2u.htm.txt) 23590857 (0.0): jātiścennābhaviṣyannaiva jarāmaraṇādaya utpatsyanta / / tatrāvidyāyā naivaṃ bhavatyahaṃ saṃskārānabhinirvartayāmīti / | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767516 (0.010): jarā maraṇasya + abhinirvṛttir bhavati | tatra + a vidyāyā na + evaṃ / bhavati | ahaṃ saṃskārān abhinirvartayāmi + iti | saṃskārāṇām apy evaṃ na | ||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855666 (0.0): saṃskārānabhinirvartayāmīti | saṃskārāṇāmapi naivaṃ bhavati / vayamavidyayābhinirvartitā iti | evaṃ yāvajjāterapi naivaṃ bhavati ahaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962486 (0.016): tatrāvidyāyā naivaṃ bhavati | ahaṃ saṃskārān abhinirvartayāmīti | / saṃskārāṇām apy evaṃ na bhavati | vayam avidyayābhinirvṛttā iti | evaṃ | ^ (brsvbh2u.htm.txt) 23590862 (0.019): tatrāvidyāyā naivaṃ bhavatyahaṃ saṃskārānabhinirvartayāmīti / / saṃskārāṇāmapi naivaṃ bhavati vayamavidyayā nirvartitā iti / | Salistambasutra (bsu031_u.htm.txt) 5736837 (0.020): saṃskārānabhinirvartayāmīti | saṃskārāṇāmapi naivaṃ bhavati - / vayamavidyayā abhinirvatitā iti | evaṃ yāvajjāterapi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767519 (0.032): bhavati | ahaṃ saṃskārān abhinirvartayāmi + iti | saṃskārāṇām apy evaṃ na / bhavati | vayam a vidyayā + abhinirvṛttā iti | evaṃ yāvaj jātyā na + evaṃ | ||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855678 (0.0): vayamavidyayābhinirvartitā iti | evaṃ yāvajjāterapi naivaṃ bhavati ahaṃ / jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavatyahaṃ | Salistambasutra (bsu031_u.htm.txt) 5736853 (0.0): vayamavidyayā abhinirvatitā iti | evaṃ yāvajjāterapi naivaṃ bhavati - ahaṃ / jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767533 (0.0): bhavati | vayam a vidyayā + abhinirvṛttā iti | evaṃ yāvaj jātyā na + evaṃ / bhavati | ahaṃ jarā maraṇam abhinirvartayāmi + iti | jarā maraṇasya + api | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962498 (0.0): yāvaj jātyā naivaṃ bhavati | ahaṃ jarāmaraṇam abhinirvartayāmīti | | ^ (brsvbh2u.htm.txt) 23590869 (0.030): evaṃ yāvajjātyā api naivaṃ bhavatyahaṃ jarāmaraṇādyabhinirvartayāmīti / | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24930454 (0.040): yo bhagavan jarāmaraṇasyānutpādo na taj jarāmaraṇam, iti hi jarāmaraṇaṃ | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 22964005 (0.040): notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jarāmaraṇasyānutpādo na / taj jarāmaraṇam. | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24933968 (0.044): yo bhagavan jarāmaraṇasya vyayo na taj jarāmaraṇam, iti hi (ŚsP_II 1_190) | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24933994 (0.044): jarāmaraṇasya vyayo na taj jarāmaraṇam. | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22396338 (0.044): sattvānabhinirvarttayati pratyayaśca bhavati jarāmaraṇasya // jarāmaraṇaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518677 (0.047): saṃskārādīnāmapi naivaṃ bhavati vayamavidyādibhyo 'bhinirvartitāḥ | evam / yāvajjarāmaraṇasyāpi naivaṃ bhavati vayaṃ jātyādibhirabhinirvartitā iti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116739 (0.063): evaṃ yāvaj jātyā nâivaṃ bhavati | / ahaṃ jarāmaraṇam abhinirvartayāmîti | | |||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855691 (0.0): jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ saṃskārāṇābhinirvṛtti / rbhavati prādurbhāvaḥ | evaṃ yāvajjātyāṃ satyāṃ | Salistambasutra (bsu031_u.htm.txt) 5736865 (0.0): jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ / saṃskārāṇāmabhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvajjātyāṃ satyāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962511 (0.0): jarāmaraṇasyāpi naivaṃ bhavati | ahaṃ jātyā nirvṛtta iti |atha ca satyām | Salistambasutra (bsu031_u.htm.txt) 5736858 (0.004): jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavati - ahaṃ / jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855682 (0.006): jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavatyahaṃ / jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ saṃskārāṇābhinirvṛtti | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116763 (0.006): ahaṃ jātyā nirvṛttêti |atha ca satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116716 (0.012): evaṃ yāvad yadi jātir nâbhaviṣyan na jarāmaraṇaṃ prājñāsyata | / atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962470 (0.012): jarāmaraṇaṃ prājñāsyata | atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir | Candrakirti: Prasannapada (canprasu.htm.txt) 25855649 (0.020): yāvajjātiścennābhaviṣyajjarāmaraṇaṃ na prajñāsyate | athavā, / satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ satyāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767506 (0.020): jātir na + abhaviṣyan na jarā maraṇaṃ prājñāsyata | atha satyām a vidyāyāṃ / saṃskārāṇām abhinirvṛttir bhavati | evaṃ yāvaj jātyāṃ satyāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767548 (0.024): na + evaṃ bhavati | ahaṃ jātyā nirvṛtta iti |atha ca satyām a vidyāyāṃ / saṃskārāṇām abhinirvṛttir bhavati prādur bhāvaḥ | evaṃ yāvaj jātyāṃ satyāṃ | Salistambasutra (bsu031_u.htm.txt) 5736824 (0.035): yāvajjātiścennābhaviṣyat, jarāmaraṇaṃ na prajñāsyate | atha / satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ sattyāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767537 (0.037): na + evaṃ bhavati | ahaṃ jātyā nirvṛtta iti |atha ca satyām a vidyāyāṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494510 (0.044): pañcānāṃ prādurbhāvo jātiriti), tatra jarāmaraṇaṃ na prajñāsyate | atha ca / satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavatīti | tatrāvidyāyā naivaṃ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11934963 (0.045): darśayati. tasyā evotpādād utpadyanta iti dvitīyena darśayati. evaṃ yāvaj / jātyāṃ satyāṃ aprahīṇāyāṃ jarāmaranādayo bhavaṃti. na prahīyaṃte. tasyā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518693 (0.054): atha ca satyāmavidyāyāṃ saṃskārādyabhinirvṛttirbhavati, prādurbhāvaḥ | | |||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855650 (0.0): satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ satyāṃ / jarāmaraṇasyābhinirvṛttirbhavati | atrāvidyāyā naivaṃ bhavati ahaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855692 (0.0): rbhavati prādurbhāvaḥ | evaṃ yāvajjātyāṃ satyāṃ / jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya | Salistambasutra (bsu031_u.htm.txt) 5736872 (0.0): saṃskārāṇāmabhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvajjātyāṃ satyāṃ / jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767507 (0.0): saṃskārāṇām abhinirvṛttir bhavati | evaṃ yāvaj jātyāṃ satyāṃ / jarā maraṇasya + abhinirvṛttir bhavati | tatra + a vidyāyā na + evaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767552 (0.0): saṃskārāṇām abhinirvṛttir bhavati prādur bhāvaḥ | evaṃ yāvaj jātyāṃ satyāṃ / jarā maraṇasya + abhinirvṛttir bhavati prādur bhāvaḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962472 (0.0): jarāmaraṇaṃ prājñāsyata | atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir / bhavati | evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962518 (0.0): avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati prādurbhāvaḥ | evaṃ yāvaj / jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati prādurbhāvaḥ || | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116768 (0.008): evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyâbhinirvṛttir bhavati prādurbhāvaḥ || | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116717 (0.008): atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati | / evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyâbhinirvṛttir bhavati | | Salistambasutra (bsu031_u.htm.txt) 5736825 (0.015): satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ sattyāṃ / jarāmaraṇasyābhinirvṛttirbhavati | tatra avidyāyā naivaṃ bhavati - ahaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494191 (0.025): phalasyābhinirvṛttiḥ prādurbhāvo bhavati | evaṃ ca bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472547 (0.025): phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // | Salistambasutra (bsu031_u.htm.txt) 5736452 (0.025): phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518707 (0.043): evaṃ yāvajjarāmaraṇaṃ, śokaparidevādyabhinirvṛttirbhavati | / heturādhyātmikasyāsya | / evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518698 (0.064): atha ca satyāmavidyāyāṃ saṃskārādyabhinirvṛttirbhavati, prādurbhāvaḥ | / evaṃ yāvajjarāmaraṇaṃ, śokaparidevādyabhinirvṛttirbhavati | | ||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855703 (0.0): jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518717 (0.0): heturādhyātmikasyāsya | / evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Salistambasutra (bsu031_u.htm.txt) 5736878 (0.0): jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962524 (0.0): jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati prādurbhāvaḥ || / evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518762 (0.002): pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | ityuktam | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767561 (0.010): evam ādhyātmikasya pratītya samutpādasya hetu upanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītya samutpādasya pratyaya upanibandho draṣṭavya | Candrakirti: Prasannapada (canprasu.htm.txt) 25855726 (0.011): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya | Salistambasutra (bsu031_u.htm.txt) 5736901 (0.011): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatra ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962547 (0.011): idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ || / tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katama iti | yo 'yaṃ | Salistambasutra (bsu031_u.htm.txt) 5738018 (0.016): hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460331 (0.017): hetupratyayānāmavaikalyāt / evamādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ // | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564273 (0.022): so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / / atha pratyayopanibandhaḥ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | ^ (brsvbh2u.htm.txt) 23590914 (0.022): so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / / atha pratyayopanibandhaḥ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494192 (0.024): phalasyābhinirvṛttiḥ prādurbhāvo bhavati | evaṃ ca bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516616 (0.024): paryantaṃ prādurbhāvaḥ | asati na bhavati | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472551 (0.025): phalasyābhinirvṛttirbhavati prādurbhāvaḥ / evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ // | Salistambasutra (bsu031_u.htm.txt) 5736456 (0.025): phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya / pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494201 (0.031): (MŚālSū, Vaidya 109) punaḥ kathaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnāṃ samavāyāt | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855568 (0.036): katamābhyāṃ dvābhyām? hetūpanibandhataḥ pratyayopanibandhataśca | / tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736786 (0.036): katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | / tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25810269 (0.0): tatra ṣaḍ dhātava uktāḥ pṛthivyaptejovāyvākāśavijñānākhyāḥ | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518754 (0.0): tasmāt sūtre -ṣaṇṇāṃ dhātūnāṃ samavāyāt / pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736894 (0.0): ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya | Salistambasutra (bsu031_u.htm.txt) 5736902 (0.0): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116796 (0.0): katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | / yad idaṃ pṛthivy-aptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962541 (0.0): | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | yad / idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12557474 (0.0): pṛthivyaptejovāyvākāśavijñānadharmadhātvasvabhāvato 'svabhāvā | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12568782 (0.0): / na dhātvāyatanaiḥ saṃyujyate na visaṃyujyate / na / pṛthivyaptejovāyvākāśavijñānadhātubhiḥ saṃyujyate na visaṃyujyate / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12569972 (0.0): pudgalajīvasaṃjñāyāṃ pratiṣṭhate / na pṛthivyaptejovāyvākāśavijñānadhātau | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12571470 (0.0): pṛthivyaptejovāyvākāśavijñānadhātavo 'saktā abaddhā amuktāḥ / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564283 (0.0): so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / / atha pratyayopanibandhaḥ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | ^ (brsvbh2u.htm.txt) 23590924 (0.0): so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / / atha pratyayopanibandhaḥ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494218 (5.960): svabhāvadhāraṇāddhātuḥ | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśadhātusamanvayādbāhyasya pratītyasamutpādasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472567 (5.960): dhātūnāṃ samavāyāt / katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736471 (5.960): dhātūnā samudāyāt | katameṣāṃ ṣaṇṇāṃ samavāyāt? yadidaṃ / pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya | Vimalakirtinirdesa (bsu061_u.htm.txt) 23919206 (5.960): gṛhapate | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12556256 (0.002): prajñāpāramitā / na pṛthivyaptejovāyvākāśaparyāpannā prajñāpāramitā / na | ||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855726 (0.0): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya | Salistambasutra (bsu031_u.htm.txt) 5736901 (0.0): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116798 (0.0): yad idaṃ pṛthivy-aptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962547 (0.0): idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460333 (0.007): hetupratyayānāmavaikalyāt / evamādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ // | Salistambasutra (bsu031_u.htm.txt) 5738019 (0.007): hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518762 (0.009): pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | ityuktam | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767584 (0.009): yad idaṃ pṛthivy ap tejo vāyv ākāśa vijñāna dhātūnāṃ samavāyād / ādhyātmikasya pratītya samutpādasya pratyaya upanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518717 (0.014): heturādhyātmikasyāsya | / evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855705 (0.016): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Salistambasutra (bsu031_u.htm.txt) 5736880 (0.016): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962526 (0.016): evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472574 (0.019): pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ / tatra pṛthivīdhāturbījasya | Salistambasutra (bsu031_u.htm.txt) 5736479 (0.019): pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthivīdhāturbījasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495501 (0.025): hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || | Salistambasutra (bsu031_u.htm.txt) 5736461 (0.054): kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ / dhātūnā samudāyāt | katameṣāṃ ṣaṇṇāṃ samavāyāt? yadidaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494204 (0.055): (MŚālSū, Vaidya 109) punaḥ kathaṃ bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnāṃ samavāyāt | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472556 (0.055): kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ / dhātūnāṃ samavāyāt / katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ | |||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855732 (0.0): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya | Salistambasutra (bsu031_u.htm.txt) 5736908 (0.0): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatra ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767592 (0.0): ādhyātmikasya pratītya samutpādasya pratyaya upanibandho draṣṭavyaḥ || / tatra + ādhyātmikasya pratītya samutpādasya pṛthivī dhātuḥ katama iti | yo | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962554 (0.0): idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518761 (0.020): pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | ityuktam | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460332 (0.025): hetupratyayānāmavaikalyāt / evamādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ // / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / | Salistambasutra (bsu031_u.htm.txt) 5738018 (0.025): hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ || / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855703 (0.026): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518717 (0.026): evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736878 (0.026): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962524 (0.026): evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116806 (0.046): pratītyasamutpādasya pratyayôpanibandho draṣṭavyaḥ ||tatrâdhyātmikasya / pratītyasamutpādasya pṛthivīdhātuḥ katamêti | | Sravakabhumi (srabhu_u.htm.txt) 15186609 (0.055): sa punar ādhyātmikapṛthivīdhātuḥ katamaḥ / tadyathā keśā, romāṇi, nakhā, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472575 (0.055): pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ / tatra pṛthivīdhāturbījasya | Salistambasutra (bsu031_u.htm.txt) 5736480 (0.055): pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | tatra pṛthivīdhāturbījasya | ||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855739 (1.192): pratītyasamutpādasya pṛthivīdhātuḥ katamaḥ? yaḥ kāyasya / saṃśleṣātkaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ | Salistambasutra (bsu031_u.htm.txt) 5736914 (1.192): pratītyasamutpādasya pṛthivīdhātuḥ katamaḥ? yo 'yaṃ kāyasya saṃśleṣataḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116816 (1.192): pratītyasamutpādasya pṛthivīdhātuḥ katamêti | / yo 'yaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767598 (1.192): tatra + ādhyātmikasya pratītya samutpādasya pṛthivī dhātuḥ katama iti | yo / * ayaṃ kāyasya saṃśleṣataḥ kaṭhina bhāvam abhinirvartayaty ayam ucyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962560 (1.192): tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katama iti | yo 'yaṃ / kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate | Salistambasutra (bsu031_u.htm.txt) 5737004 (0.036): samavāyāt kāyasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - / ahaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṃ | |||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855742 (0.0): saṃśleṣātkaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ | Salistambasutra (bsu031_u.htm.txt) 5736917 (0.0): kaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116818 (0.0): yo 'yaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate / pṛthivīdhātuḥ | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767600 (0.0): * ayaṃ kāyasya saṃśleṣataḥ kaṭhina bhāvam abhinirvartayaty ayam ucyate / pṛthivī dhātuḥ | yaḥ kāyasya + anuparigrahaṃ kṛtyaṃ karoti ayam ucyate * | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962562 (0.0): kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate / pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahaṃ kṛtyaṃ karoti ayam ucyate 'bdhātuḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494640 (0.044): vāyudhātuḥ || yaḥ kāyasyāntaḥśauṣiryabhāvamabhinirvartayati, ayamucyate / ākāśadhātuḥ || yo nāmarūpamabhinirvartayati naḍakalāpayogena | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116853 (0.044): yaḥ kāyasyântaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | / yo nāmarūpam abhinirvartayati naḍakalāpayogena | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767634 (0.044): vāyu dhātuḥ | yaḥ kāyasya + antaḥ sauṣirya bhāvam abhinirvartayaty ayam / ucyate ākāśa dhātuḥ | yo nāma rūpam abhinirvartayati naḍa kalāpa yogena | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962593 (0.044): kāyasyāntaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | yo | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855749 (0.038): kāyasyānuparigrahakṛtyaṃ karoti, ayamucyate 'bdhātuḥ | yaḥ / kāyasyāśitabhakṣitaṃ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962569 (0.038): pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahaṃ kṛtyaṃ karoti ayam ucyate 'bdhātuḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767607 (0.051): pṛthivī dhātuḥ | yaḥ kāyasya + anuparigrahaṃ kṛtyaṃ karoti ayam ucyate * / ab dhātuḥ | yaḥ kāyasya + aśita pīta bhakṣitaṃ paripācayati ayam ucyate | Candrakirti: Prasannapada (canprasu.htm.txt) 25855764 (0.056): āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962586 (0.056): kāyasyāśvāsapraśvāsakṛtyaṃ karoty ayam ucyate vāyudhātuḥ | yaḥ / kāyasyāntaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | yo | Salistambasutra (bsu031_u.htm.txt) 5736922 (0.060): anuparigrahakṛtyaṃ karoti, ayamucyate 'bdhātuḥ | yaṃ kāyasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767625 (0.063): tejo dhātuḥ | yaḥ kāyasya + āśvāsa praśvāsa kṛtyaṃ karoty ayam ucyate / vāyu dhātuḥ | yaḥ kāyasya + antaḥ sauṣirya bhāvam abhinirvartayaty ayam | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494633 (0.063): āśvāsapraśvāsakṛtyaṃ(vāyorākarṣaṇamāśvāsaḥ etatkṛtyaṃ)karoti, ayamucyate / vāyudhātuḥ || yaḥ kāyasyāntaḥśauṣiryabhāvamabhinirvartayati, ayamucyate | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855758 (0.0): kāyasyāśitabhakṣitaṃ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767619 (0.0): ab dhātuḥ | yaḥ kāyasya + aśita pīta bhakṣitaṃ paripācayati ayam ucyate / tejo dhātuḥ | yaḥ kāyasya + āśvāsa praśvāsa kṛtyaṃ karoty ayam ucyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962580 (0.0): | yaḥ kāyasyāśitapītabhakṣitaṃ paripācayati ayam ucyate tejodhātuḥ | yaḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116835 (1.192): yaḥ kāyasyâśitapītabhakṣitaṃ paripācayati ayam ucyate tejodhātuḥ | | Salistambasutra (bsu031_u.htm.txt) 5736935 (0.020): aśitapītabhakṣitaṃ paripācayati, (ŚālSū, Vaidya 103) ayamucyate tejodhātuḥ / | yaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaṃ | ||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855758 (0.023): kāyasyāśitabhakṣitaṃ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasya / āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767619 (0.023): tejo dhātuḥ | yaḥ kāyasya + āśvāsa praśvāsa kṛtyaṃ karoty ayam ucyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962580 (0.023): | yaḥ kāyasyāśitapītabhakṣitaṃ paripācayati ayam ucyate tejodhātuḥ | yaḥ / kāyasyāśvāsapraśvāsakṛtyaṃ karoty ayam ucyate vāyudhātuḥ | yaḥ | Salistambasutra (bsu031_u.htm.txt) 5736936 (0.046): aśitapītabhakṣitaṃ paripācayati, (ŚālSū, Vaidya 103) ayamucyate tejodhātuḥ / | yaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855851 (0.062): vāyudhātornaivaṃ bhavati ahaṃ kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494726 (0.062): paripācayāmīti | vāyudhātornaivaṃ bhavati - ahaṃ / kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātornaivaṃ bhavati - ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737030 (0.062): vāyudhātornaivaṃ bhavati - ahaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767715 (0.062): bhavati | ahaṃ kāyasya + āśvāsa praśvāsa kṛtyaṃ karomi + iti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962673 (0.062): kāyasyāśitapītakhāditaṃ paripācayāmīti | vāyudhātor naivaṃ bhavati | ahaṃ / kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātor naivaṃ bhavati | ahaṃ | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855764 (1.192): āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962586 (1.192): kāyasyāśvāsapraśvāsakṛtyaṃ karoty ayam ucyate vāyudhātuḥ | yaḥ / kāyasyāntaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | yo | Salistambasutra (bsu031_u.htm.txt) 5736948 (0.025): | yaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaṃ / kāyasyāntaḥśauṣiryamabhinirvartayati, ayamucyate ākāśadhātuḥ | ya kāyasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494738 (0.027): kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātornaivaṃ bhavati - ahaṃ / kāyasyāntaḥśauṣiryabhāvamabhinirvartayāmīti | vijñānadhātornaivaṃ bhavati | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116853 (0.033): yaḥ kāyasyântaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | / yo nāmarūpam abhinirvartayati naḍakalāpayogena | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767634 (0.033): vāyu dhātuḥ | yaḥ kāyasya + antaḥ sauṣirya bhāvam abhinirvartayaty ayam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962593 (0.033): kāyasyāntaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | yo | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494610 (0.063): karoti, ayamucyate abdhātuḥ || yaśca punaḥ kāyasya aśitaṃ pītaṃ bhakṣitaṃ | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855778 (0.0): śauṣīryamabhinirvartayati, ayamucyate ākāśadhātuḥ | yo | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116861 (0.0): yaḥ kāyasyântaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767642 (0.0): vāyu dhātuḥ | yaḥ kāyasya + antaḥ sauṣirya bhāvam abhinirvartayaty ayam / ucyate ākāśa dhātuḥ | yo nāma rūpam abhinirvartayati naḍa kalāpa yogena | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962601 (0.0): kāyasyāntaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | yo | Candrakirti: Prasannapada (canprasu.htm.txt) 25855739 (0.044): saṃśleṣātkaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494597 (0.044): kāyasya saṃśleṣataḥ(saṃparkāt) kaṭhinabhāvamabhinirvartayati, ayamucyate / pṛthivīdhātuḥ || yaḥ punaḥ kāyasya parigrahakṛtvaṃ(svīkārasaṃcayakṛtyaṃ) | Salistambasutra (bsu031_u.htm.txt) 5736914 (0.044): kaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116816 (0.044): yo 'yaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate / pṛthivīdhātuḥ | / yaḥ kāyasyânuparigrahaṃ kṛtyaṃ karoti ayam ucyate 'bdhātuḥ | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767598 (0.044): * ayaṃ kāyasya saṃśleṣataḥ kaṭhina bhāvam abhinirvartayaty ayam ucyate / pṛthivī dhātuḥ | yaḥ kāyasya + anuparigrahaṃ kṛtyaṃ karoti ayam ucyate * | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962560 (0.044): kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate / pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahaṃ kṛtyaṃ karoti ayam ucyate 'bdhātuḥ | Salistambasutra (bsu031_u.htm.txt) 5736949 (0.047): kāyasyāntaḥśauṣiryamabhinirvartayati, ayamucyate ākāśadhātuḥ | ya kāyasya | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518968 (0.050): naḍakalāpayogena nāmarūpamityucyate | tatra nāmeti catvāro | Salistambasutra (bsu031_u.htm.txt) 5736958 (0.055): nāmarūpāṅkuramabhinirvartayati, naḍakalāpayogena, | ||||||||
Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116873 (0.0): pañcavijñānakāyasaṃprayuktaṃ sâsravaṃ ca manovijñānam ayam ucyate / vijñānadhātuḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962615 (0.0): sāsravaṃ ca manovijñānam ayam ucyate vijñānadhātuḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767656 (0.013): pañca vijñāna kāya saṃprayuktaṃ sa āsravaṃ ca mano vijñānam ayam ucyate / vijñāna dhātuḥ || | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564328 (0.048): yastu nāmarūpāṅkuramabhinirvartayati pañcavijñānakāryasaṃyuktaṃ sāsravaṃ / ca manovijñānaṃ,so 'yamucyate vijñānadhātuḥ / | ^ (brsvbh2u.htm.txt) 23590969 (0.048): yastu nāmarūpāṅkuramabhinirvartayati pañcavijñānakāryasaṃyuktaṃ sāsravaṃ / ca manovijñānaṃ, so 'yamucyate vijñānadhātuḥ / | Salistambasutra (bsu031_u.htm.txt) 5736968 (0.048): pañcavijñānakāyasaṃyuktaṃ sāsravaṃ ca manovijñānam, ayamucyate / vijñānadhātuḥ | tatra asatāmeṣāṃ pratyayānāṃ kāyasyotpattirnaṃ bhavati | | Asanga: Sravakabhumi (srabhusu.htm.txt) 6299258 (0.051): śrotraghrāṇajihvākāyamanovijñānaṃ | tat punaścittaṃ manovijñānaṃ ca | / ayamucyate vijñānadhātuḥ || | Sravakabhumi (srabhu_u.htm.txt) 15187035 (0.051): śrotraghrāṇajihvākāyamanovijñānam / tat punaś cittaṃ mano vijñānaṃ ca / / ayam ucyate vijñānadhātuḥ // | Candrakirti: Prasannapada (canprasu.htm.txt) 25855788 (0.061): sāsravaṃ ca manovijñānam, ayamucyate bhikṣavo vijñānadhātuḥ | tatra | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11865467 (0.063): cakṣurvijñānadhātuḥ. evaṃ yāvat yan manovijñānaṃ. sa manovijñānadhātuḥ. | |||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767663 (0.0): pañca vijñāna kāya saṃprayuktaṃ sa āsravaṃ ca mano vijñānam ayam ucyate / vijñāna dhātuḥ || / a satsu pratyayeṣu kāyasya + utpattir na bhavati | yadā + ādhyātmikaḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962622 (5.960): sāsravaṃ ca manovijñānam ayam ucyate vijñānadhātuḥ || / asatsu pratyayeṣu kāyasyotpattir na bhavati | yadādhyātmikaḥ pṛthivīdhātur | Candrakirti: Prasannapada (canprasu.htm.txt) 25855801 (0.001): asatāmeṣāṃ pratyayānāṃ kāyasyotpattirna bhavati | yadā tvādhyātmikaḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494758 (0.019): pratyayaviśeṣairjanita iti || atha ca satsu pratyayeṣu / kāyasyotpattirbhavati || | Salistambasutra (bsu031_u.htm.txt) 5737062 (0.019): kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu / eṣu pratyayeṣu kāyasyotpattirbhavati || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767739 (0.019): iti | vijñāna dhātor na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti / | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962697 (0.019): ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116881 (0.020): pañcavijñānakāyasaṃprayuktaṃ sâsravaṃ ca manovijñānam ayam ucyate / vijñānadhātuḥ || / asatsu pratyayeṣu kāyasyôtpattir na bhavati | | Salistambasutra (bsu031_u.htm.txt) 5736979 (0.033): vijñānadhātuḥ | tatra asatāmeṣāṃ pratyayānāṃ kāyasyotpattirnaṃ bhavati | / yadā ādhyātmikaḥ pṛthivīdhāturavikalo bhavati, | Asanga: Sravakabhumi (srabhusu.htm.txt) 6298886 (0.034): yakṛtpurīṣamayamucyate ādhyātmikaḥ pṛthivīdhātuḥ | / sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ | kāṣṭhāni vā, loṣṭhāni vā, śarkarā | Sravakabhumi (srabhu_u.htm.txt) 15186637 (0.034): purīṣam / ayam ucyata ādhyātmikaḥ pṛthivīdhātuḥ / / sa punar bāhyaḥ pṛthivīdhātuḥ katamaḥ / kāṣṭhāni vā, loṣṭāni vā, śarkarā | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494262 (0.048): karoti | asatsu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati | yadā / bāhyaśca pṛthivīdhāturavikalo bhavati, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472611 (0.048): karoti / asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati / yadā / bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaśca | Salistambasutra (bsu031_u.htm.txt) 5736516 (0.048): bījādaṅkurasyābhinirvṛttirna bhavati | yadā bāhyaśca pṛthivīdhāturavikalo | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11933521 (0.057): keśaromāṇīti. na ca keśādīn abhyatītyāpy atikramyāpy asti pṛthivīdhātur / ādhyātmika iti. saṃpūrṇa evāsya pṛthivīdhātor nirdeśaḥ. evam ihāpy | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3771192 (0.059): khara gatam anupāttam ayam ucyate bāhyaḥ pṛthivī dhātuḥ | tatra mahā rāja / + ādhyātmikaḥ pṛthivī dhātur utpadyamāno na kutaś cid āgacchati | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26965988 (0.059): mahārājādhyātmikaḥ pṛthivīdhātur utpadyamāno na kutaścid āgacchati | ||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855811 (0.0): asatāmeṣāṃ pratyayānāṃ kāyasyotpattirna bhavati | yadā tvādhyātmikaḥ / pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494271 (0.0): karoti | asatsu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati | yadā / bāhyaśca pṛthivīdhāturavikalo bhavati, | Salistambasutra (bsu031_u.htm.txt) 5736525 (0.0): bījādaṅkurasyābhinirvṛttirna bhavati | yadā bāhyaśca pṛthivīdhāturavikalo | Salistambasutra (bsu031_u.htm.txt) 5736982 (0.0): vijñānadhātuḥ | tatra asatāmeṣāṃ pratyayānāṃ kāyasyotpattirnaṃ bhavati | / yadā ādhyātmikaḥ pṛthivīdhāturavikalo bhavati, | Salistambasutra (bsu031_u.htm.txt) 5736989 (0.0): yadā ādhyātmikaḥ pṛthivīdhāturavikalo bhavati, / evamaptejovāyvākāśavijñānadhātavaśca avikalā bhavanti, tataḥ sarveṣāṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116890 (0.0): asatsu pratyayeṣu kāyasyôtpattir na bhavati | / yadâdhyātmikaḥ pṛthivīdhātur avikalo bhavaty evam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962625 (0.0): asatsu pratyayeṣu kāyasyotpattir na bhavati | yadādhyātmikaḥ pṛthivīdhātur / avikalo bhavaty evam aptejovāyvākāśavijñānadhātavaś cāvikalā bhavanti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962632 (0.0): avikalo bhavaty evam aptejovāyvākāśavijñānadhātavaś cāvikalā bhavanti | | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12571471 (0.0): pṛthivyaptejovāyvākāśavijñānadhātavo 'saktā abaddhā amuktāḥ / | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12557474 (0.008): pṛthivyaptejovāyvākāśavijñānadharmadhātvasvabhāvato 'svabhāvā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472620 (0.016): karoti / asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati / yadā / bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaśca | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767666 (0.016): a satsu pratyayeṣu kāyasya + utpattir na bhavati | yadā + ādhyātmikaḥ / pṛthivī dhātur a vikalo bhavaty evam ap tejo vāyv ākāśa vijñāna dhātavaś | Candrakirti: Prasannapada (canprasu.htm.txt) 25810269 (0.018): tatra ṣaḍ dhātava uktāḥ pṛthivyaptejovāyvākāśavijñānākhyāḥ | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494575 (0.018): draṣṭavyaḥ? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518755 (0.018): pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5736893 (0.018): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116793 (0.018): yad idaṃ pṛthivy-aptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962539 (0.018): idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12568782 (0.018): pṛthivyaptejovāyvākāśavijñānadhātubhiḥ saṃyujyate na visaṃyujyate / na | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12569973 (0.018): pudgalajīvasaṃjñāyāṃ pratiṣṭhate / na pṛthivyaptejovāyvākāśavijñānadhātau | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25855818 (0.0): pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā / bhavanti, tataḥ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767681 (0.0): ca + a vikalā bhavanti | tataḥ sarveṣāṃ samavāyāt kāyasya + utpattir | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962639 (0.0): avikalo bhavaty evam aptejovāyvākāśavijñānadhātavaś cāvikalā bhavanti | / tataḥ sarveṣāṃ samavāyāt kāyasyotpattir bhavati || | ^ (brsvbh2u.htm.txt) 23590984 (0.0): yadā hyādhyātmikāḥ pṛthivyādidhātavo bhavantyavikalāstadā sarveṣāṃ / samavāyādbhavati kāyasyotpattiḥ / | Salistambasutra (bsu031_u.htm.txt) 5736995 (0.036): evamaptejovāyvākāśavijñānadhātavaśca avikalā bhavanti, tataḥ sarveṣāṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494275 (0.041): evamaptejovāyvākāśaṛtudhātavaścāvikalā bhavanti, tatasteṣāṃ sarveṣāṃ / samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116897 (0.050): aptejovāyvākāśavijñānadhātavaś câvikalā bhavanti | / tataḥ sarveṣāṃ samavāyāt kāyasyôtpattir bhavati || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494760 (0.063): kāyasyotpattirbhavati || / tatra pṛthivīdhāturnātmā (na mukto na baddho) na jīvo na janturna manujo | Salistambasutra (bsu031_u.htm.txt) 5737064 (0.063): eṣu pratyayeṣu kāyasyotpattirbhavati || / tatra pṛthivīdhāturnātmā na sattvo na jīvo na jantuḥ na manajo na mānavo | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767741 (0.063): | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra / pṛthivī dhātur na + ātmā na satvo na jīvo na jantur na manu jo na mānavo | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962699 (0.063): ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir / bhavati | tatra pṛthivīdhātur nātmā na satvo na jīvo na jantur na manujo | ||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855824 (0.0): bhavanti, tataḥ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati ahaṃ kāyasya kaṭhinabhāvamabhinirvartayāmīti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494285 (0.0): samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati - ahaṃ bījasya dhāraṇākṛtyaṃ karomi iti | evaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472635 (0.0): aṅkurasyābhinirvṛttirbhavati / tatra pṛthivīdhātornaivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5736540 (0.0): samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati - ahaṃ bījasya saṃdhāraṇakṛtyaṃ karomḥti | | Salistambasutra (bsu031_u.htm.txt) 5737001 (0.0): samavāyāt kāyasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767688 (0.0): ca + a vikalā bhavanti | tataḥ sarveṣāṃ samavāyāt kāyasya + utpattir / bhavati || / tatra pṛthivī dhātor na + evaṃ bhavati | ahaṃ kāyasya kaṭhina bhāvam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962645 (0.0): tataḥ sarveṣāṃ samavāyāt kāyasyotpattir bhavati || / tatra pṛthivīdhātor naivaṃ bhavati | ahaṃ kāyasya kaṭhinabhāvam | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564166 (0.010): tadeteṣāmavikalānāṃ dhātūnāṃ samavāye bīje rohityaṅkuro jāyate nānyathā / / tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ | ^ (brsvbh2u.htm.txt) 23590792 (0.010): tadeteṣāmavikalānāṃ dhātūnāṃ samavāye bīje rohityaṅkuro jāyate nānyathā / / tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ karomīti, | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494760 (0.039): pratyayaviśeṣairjanita iti || atha ca satsu pratyayeṣu / kāyasyotpattirbhavati || / tatra pṛthivīdhāturnātmā (na mukto na baddho) na jīvo na janturna manujo | Salistambasutra (bsu031_u.htm.txt) 5737064 (0.039): eṣu pratyayeṣu kāyasyotpattirbhavati || / tatra pṛthivīdhāturnātmā na sattvo na jīvo na jantuḥ na manajo na mānavo | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767741 (0.039): | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra / pṛthivī dhātur na + ātmā na satvo na jīvo na jantur na manu jo na mānavo | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962699 (0.039): ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir / bhavati | tatra pṛthivīdhātur nātmā na satvo na jīvo na jantur na manujo | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116902 (0.045): tataḥ sarveṣāṃ samavāyāt kāyasyôtpattir bhavati || / tatra pṛthivīdhātor nâivaṃ bhavati | / ahaṃ kāyasya kaṭhinabhāvam abhinirvartayāmîti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16516804 (0.048): hetupratyayasāmagryā na naśyet karmaṇaḥ phalam || / tatra pṛthivīdhātornaivaṃ bhavati ahaṃ saṃghātakṛtyaṃ karomīti | tadvat | Candrakirti: Prasannapada (canprasu.htm.txt) 25855838 (0.059): tejodhātornaivaṃ bhavati ahaṃ kāyasyāśitapītakhāditaṃ paripācayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5737017 (0.059): bhavati - ahaṃ kāyasya anuparigrahakṛtyaṃ karomīti | tejodhātorapi naivaṃ / bhavati - ahaṃ kāyasya aśitapītabhakṣitaṃ paripācayāmīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767702 (0.059): anuparigraha kṛtyaṃ karomi + iti | tejo dhātor na + evaṃ bhavati | ahaṃ / kāyasya + aśita pīta khāditaṃ paripācayāmi + iti | vāyu dhātor na + evaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962660 (0.059): kāyasyānuparigrahakṛtyaṃ karomīti | tejodhātor naivaṃ bhavati | ahaṃ / kāyasyāśitapītakhāditaṃ paripācayāmīti | vāyudhātor naivaṃ bhavati | ahaṃ | ^ (brsvbh2u.htm.txt) 23590984 (0.064): samavāyādbhavati kāyasyotpattiḥ / / tatra pṛthivyādidhātūnāṃ naivaṃ bhavati vayaṃ kāyasya kāṭhinyādi | |
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767725 (0.035): ākāśa dhātor na + evaṃ bhavati | ahaṃ kāyasya + antaḥ saurṣiryaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962683 (0.035): kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātor naivaṃ bhavati | ahaṃ / kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116914 (0.064): abdhātor nâivaṃ bhavati | / ahaṃ kāyasyânuparigrahakṛtyaṃ karomîti | | ||||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855848 (0.0): | abdhātornaivaṃ bhavati ahaṃ kāyasyānuparigrahakṛtyaṃ karomīti | / tejodhātornaivaṃ bhavati ahaṃ kāyasyāśitapītakhāditaṃ paripācayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5737020 (0.0): bhavati - ahaṃ kāyasya anuparigrahakṛtyaṃ karomīti | tejodhātorapi naivaṃ / bhavati - ahaṃ kāyasya aśitapītabhakṣitaṃ paripācayāmīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767712 (0.0): anuparigraha kṛtyaṃ karomi + iti | tejo dhātor na + evaṃ bhavati | ahaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962670 (0.0): kāyasyānuparigrahakṛtyaṃ karomīti | tejodhātor naivaṃ bhavati | ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737027 (0.021): bhavati - ahaṃ kāyasya aśitapītabhakṣitaṃ paripācayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5736557 (0.041): evamabdhātorapi naivaṃ bhavati - ahaṃ bḥjaṃ snehayāmḥti | tejodhātorapi / naivaṃ bhavati - ahaṃ bḥjaṃ paripācayāmḥti | vāyudhātorapi naivaṃ bhavati | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767612 (0.053): ab dhātuḥ | yaḥ kāyasya + aśita pīta bhakṣitaṃ paripācayati ayam ucyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962573 (0.053): | yaḥ kāyasyāśitapītabhakṣitaṃ paripācayati ayam ucyate tejodhātuḥ | yaḥ | Salistambasutra (bsu031_u.htm.txt) 5736927 (0.058): anuparigrahakṛtyaṃ karoti, ayamucyate 'bdhātuḥ | yaṃ kāyasya / aśitapītabhakṣitaṃ paripācayati, (ŚālSū, Vaidya 103) ayamucyate tejodhātuḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855821 (0.059): pṛthivīdhātornaivaṃ bhavati ahaṃ kāyasya kaṭhinabhāvamabhinirvartayāmīti | Salistambasutra (bsu031_u.htm.txt) 5736999 (0.059): samavāyāt kāyasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - / ahaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767684 (0.059): tatra pṛthivī dhātor na + evaṃ bhavati | ahaṃ kāyasya kaṭhina bhāvam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962642 (0.059): tatra pṛthivīdhātor naivaṃ bhavati | ahaṃ kāyasya kaṭhinabhāvam | ||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855849 (0.0): tejodhātornaivaṃ bhavati ahaṃ kāyasyāśitapītakhāditaṃ paripācayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5737028 (0.0): bhavati - ahaṃ kāyasya anuparigrahakṛtyaṃ karomīti | tejodhātorapi naivaṃ / bhavati - ahaṃ kāyasya aśitapītabhakṣitaṃ paripācayāmīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767713 (0.0): anuparigraha kṛtyaṃ karomi + iti | tejo dhātor na + evaṃ bhavati | ahaṃ / kāyasya + aśita pīta khāditaṃ paripācayāmi + iti | vāyu dhātor na + evaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962671 (0.0): kāyasyānuparigrahakṛtyaṃ karomīti | tejodhātor naivaṃ bhavati | ahaṃ / kāyasyāśitapītakhāditaṃ paripācayāmīti | vāyudhātor naivaṃ bhavati | ahaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855858 (0.049): ākāśadhātornaivaṃ bhavati ahaṃ kāyasyāntaḥśauṣīryamabhinirvartayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5737037 (0.049): ākāśadhātornaivaṃ bhavati - ahaṃ kāyasyāntaḥśauṣiryamabhinirvartayāmīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767722 (0.049): ākāśa dhātor na + evaṃ bhavati | ahaṃ kāyasya + antaḥ saurṣiryaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962680 (0.049): kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātor naivaṃ bhavati | ahaṃ / kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855859 (0.0): vāyudhātornaivaṃ bhavati ahaṃ kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | | Salistambasutra (bsu031_u.htm.txt) 5737038 (0.0): vāyudhātornaivaṃ bhavati - ahaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767723 (0.0): kāyasya + aśita pīta khāditaṃ paripācayāmi + iti | vāyu dhātor na + evaṃ / bhavati | ahaṃ kāyasya + āśvāsa praśvāsa kṛtyaṃ karomi + iti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962681 (0.0): kāyasyāśitapītakhāditaṃ paripācayāmīti | vāyudhātor naivaṃ bhavati | ahaṃ / kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātor naivaṃ bhavati | ahaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855760 (0.032): kāyasyāśitabhakṣitaṃ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasya / āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767621 (0.032): tejo dhātuḥ | yaḥ kāyasya + āśvāsa praśvāsa kṛtyaṃ karoty ayam ucyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962582 (0.032): | yaḥ kāyasyāśitapītabhakṣitaṃ paripācayati ayam ucyate tejodhātuḥ | yaḥ / kāyasyāśvāsapraśvāsakṛtyaṃ karoty ayam ucyate vāyudhātuḥ | yaḥ | Salistambasutra (bsu031_u.htm.txt) 5736938 (0.036): | yaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116941 (0.048): ahaṃ kāyasyâśvāsapraśvāsakṛtyaṃ karomîti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855836 (0.048): | abdhātornaivaṃ bhavati ahaṃ kāyasyānuparigrahakṛtyaṃ karomīti | / tejodhātornaivaṃ bhavati ahaṃ kāyasyāśitapītakhāditaṃ paripācayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5737015 (0.048): bhavati - ahaṃ kāyasya anuparigrahakṛtyaṃ karomīti | tejodhātorapi naivaṃ / bhavati - ahaṃ kāyasya aśitapītabhakṣitaṃ paripācayāmīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767700 (0.048): anuparigraha kṛtyaṃ karomi + iti | tejo dhātor na + evaṃ bhavati | ahaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962658 (0.048): kāyasyānuparigrahakṛtyaṃ karomīti | tejodhātor naivaṃ bhavati | ahaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855821 (0.064): pṛthivīdhātornaivaṃ bhavati ahaṃ kāyasya kaṭhinabhāvamabhinirvartayāmīti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494694 (0.064): pṛthivīdhātornaivaṃ bhavati - ahaṃ kāyasya kaṭhinatvamabhinirvartayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5736999 (0.064): samavāyāt kāyasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - / ahaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767684 (0.064): tatra pṛthivī dhātor na + evaṃ bhavati | ahaṃ kāyasya kaṭhina bhāvam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962642 (0.064): tatra pṛthivīdhātor naivaṃ bhavati | ahaṃ kāyasya kaṭhinabhāvam | |||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855866 (0.0): ākāśadhātornaivaṃ bhavati ahaṃ kāyasyāntaḥśauṣīryamabhinirvartayāmīti | / vijñānadhātornaivaṃ bhavati ahaṃ kāyasya nāmarūpamabhinirvartayāmīti | | Salistambasutra (bsu031_u.htm.txt) 5737045 (0.0): ākāśadhātornaivaṃ bhavati - ahaṃ kāyasyāntaḥśauṣiryamabhinirvartayāmīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767725 (0.0): ākāśa dhātor na + evaṃ bhavati | ahaṃ kāyasya + antaḥ saurṣiryaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962683 (0.0): kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātor naivaṃ bhavati | ahaṃ / kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494637 (0.027): vāyudhātuḥ || yaḥ kāyasyāntaḥśauṣiryabhāvamabhinirvartayati, ayamucyate | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767630 (0.063): vāyu dhātuḥ | yaḥ kāyasya + antaḥ sauṣirya bhāvam abhinirvartayaty ayam | |||||||||||||||
Salistambasutra (bsu031_u.htm.txt) 5737054 (0.056): vijñānadhātornaivaṃ bhavati - ahaṃ kāyasya nāmarūpamabhinirvartayāmīti | / kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu | Candrakirti: Prasannapada (canprasu.htm.txt) 25855874 (0.057): vijñānadhātornaivaṃ bhavati ahaṃ kāyasya nāmarūpamabhinirvartayāmīti | / kāyasyāpi naivaṃ bhavati ahamemiḥ pratyayairjanita iti | atha ca punaḥ | |||||||||||||||||||
Salistambasutra (bsu031_u.htm.txt) 5737062 (0.0): kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu / eṣu pratyayeṣu kāyasyotpattirbhavati || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767739 (0.0): iti | vijñāna dhātor na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti / | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962697 (0.0): kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham / ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767657 (0.031): vijñāna dhātuḥ || / a satsu pratyayeṣu kāyasya + utpattir na bhavati | yadā + ādhyātmikaḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494669 (0.046): sāsravaṃ(sāvaraṇaṃ) manovijñānam, ayamucyate vijñānadhātuḥ || asatsu / pratyayeṣu kāyasyotpattirna bhavati | yadā cādhyātmikaḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962616 (0.046): asatsu pratyayeṣu kāyasyotpattir na bhavati | yadādhyātmikaḥ pṛthivīdhātur | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494307 (0.051): aṅkurasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha punaḥ / satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768442 (0.051): iti | cakṣur vijñānasya + api na + evaṃ bhavati | aham ebhiḥ pratyayair / janita iti | atha ca punaḥ satsv eṣu pratyayeṣu cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963367 (0.051): ebhiḥ pratyayair janita iti | atha ca punaḥ satsv eṣu pratyayeṣu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495432 (0.053): ahamebhiḥ pratyayasamavāyairjanita iti | atha ca satsu pratyayeṣu | |||||||||||
Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15040114 (0.0): sattvaprajñaptiṃ na ātmā na jīvo na poṣo na pudgalo na jantur na manujo na / mānavo na kārako na kārāpako na vedako na vedayitā na utthāpako na janako | Candrakirti: Prasannapada (canprasu.htm.txt) 25855900 (0.0): pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī | Candrakirti: Prasannapada (canprasu.htm.txt) 25855935 (0.0): sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṃsakaṃ | Salistambasutra (bsu031_u.htm.txt) 5737066 (0.0): kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu / eṣu pratyayeṣu kāyasyotpattirbhavati || | Salistambasutra (bsu031_u.htm.txt) 5737111 (0.0): na jīvo na jantuḥ na manujo na mānavo na strī na pumān na napuṃsakaṃ na | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116977 (0.0): tatra pṛthivīdhātur nâtmā na satvo na jīvo na jantur na manujo na mānavo | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117009 (0.0): evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur na satvo na / jīvo na jantur na manujo na mānavo na strī na pumān na napuṃsakaṃ na câhaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767743 (0.0): iti | vijñāna dhātor na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti / | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962701 (0.0): ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962711 (0.0): bhavati | tatra pṛthivīdhātur nātmā na satvo na jīvo na jantur na manujo | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962742 (0.0): vijñānadhātur na satvo na jīvo na jantur na manujo na mānavo na strī na | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767658 (0.004): vijñāna dhātuḥ || / a satsu pratyayeṣu kāyasya + utpattir na bhavati | yadā + ādhyātmikaḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494670 (0.019): sāsravaṃ(sāvaraṇaṃ) manovijñānam, ayamucyate vijñānadhātuḥ || asatsu / pratyayeṣu kāyasyotpattirna bhavati | yadā cādhyātmikaḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962617 (0.019): sāsravaṃ ca manovijñānam ayam ucyate vijñānadhātuḥ || / asatsu pratyayeṣu kāyasyotpattir na bhavati | yadādhyātmikaḥ pṛthivīdhātur | Candrakirti: Prasannapada (canprasu.htm.txt) 25855818 (0.039): bhavanti, tataḥ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati ahaṃ kāyasya kaṭhinabhāvamabhinirvartayāmīti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494691 (0.039): bhavanti, tatsteṣāṃ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra / pṛthivīdhātornaivaṃ bhavati - ahaṃ kāyasya kaṭhinatvamabhinirvartayāmīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767681 (0.039): ca + a vikalā bhavanti | tataḥ sarveṣāṃ samavāyāt kāyasya + utpattir / bhavati || / tatra pṛthivī dhātor na + evaṃ bhavati | ahaṃ kāyasya kaṭhina bhāvam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962639 (0.039): tataḥ sarveṣāṃ samavāyāt kāyasyotpattir bhavati || / tatra pṛthivīdhātor naivaṃ bhavati | ahaṃ kāyasya kaṭhinabhāvam | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116876 (0.045): asatsu pratyayeṣu kāyasyôtpattir na bhavati | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116965 (0.051): atha ca satsv eṣu pratyayeṣu kāyasyôtpattir bhavati | | |
Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15040114 (0.0): sattvaprajñaptiṃ na ātmā na jīvo na poṣo na pudgalo na jantur na manujo na / mānavo na kārako na kārāpako na vedako na vedayitā na utthāpako na janako | Candrakirti: Prasannapada (canprasu.htm.txt) 25855903 (0.0): pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī | Candrakirti: Prasannapada (canprasu.htm.txt) 25855912 (0.0): pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī / na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855938 (0.0): sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṃsakaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855947 (0.0): sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṃsakaṃ | Salistambasutra (bsu031_u.htm.txt) 5737088 (0.0): tatra pṛthivīdhāturnātmā na sattvo na jīvo na jantuḥ na manajo na mānavo / na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit | | Salistambasutra (bsu031_u.htm.txt) 5737114 (0.0): na jīvo na jantuḥ na manujo na mānavo na strī na pumān na napuṃsakaṃ na | Salistambasutra (bsu031_u.htm.txt) 5737123 (0.0): na jīvo na jantuḥ na manujo na mānavo na strī na pumān na napuṃsakaṃ na | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116983 (0.0): tatra pṛthivīdhātur nâtmā na satvo na jīvo na jantur na manujo na mānavo | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117015 (0.0): jīvo na jantur na manujo na mānavo na strī na pumān na napuṃsakaṃ na câhaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767766 (0.0): na strī na pumān na na puṃsakaṃ | na ca + ahaṃ | na mama | na ca apy / anyasya kasya cit | evam ab dhātus tejo dhātur vāyu dhātur ākāśa dhātur | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767801 (0.0): pumān na na puṃsakaṃ na ca + ahaṃ na mama na ca + apy anyasya kasya cit || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962714 (0.0): bhavati | tatra pṛthivīdhātur nātmā na satvo na jīvo na jantur na manujo / na mānavo na strī na pumān na napuṃsakaṃ | na cāhaṃ | na mama | na ca apy | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962725 (0.0): na mānavo na strī na pumān na napuṃsakaṃ | na cāhaṃ | na mama | na ca apy | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962745 (0.0): vijñānadhātur na satvo na jīvo na jantur na manujo na mānavo na strī na | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962754 (0.0): vijñānadhātur na satvo na jīvo na jantur na manujo na mānavo na strī na / pumān na napuṃsakaṃ na cāhaṃ na mama na cāpy anyasya kasyacit || | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17933645 (0.019): na cāśvanāgādi balaṃ na tasya / nānyasya vā kasyacidvā mamāsti // MarkP_37.41 // | Devikalottara-Agama (Devikalottaragama; mula text only!) (devikaau.htm.txt) 11521577 (0.042): ahameko na me kaścin $ nāhamanyasya kasyacit & | Devikalottara-Agama (Devikalottaragama; mula text only!) (devikapu.htm.txt) 24445426 (0.042): ahameko na me kaścin nāhamanyasya kasyacit / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12874004 (0.042): MSS_4059 1 ahameko na me kaścin nāhamanyasya kasyacit / | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25855923 (0.0): na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit | / evamabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhāturnātmā (Pp_246) na | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6917807 (0.0): 11210 pṛthivīdhātu bodhisattvo bhaviṣyati/ evam abdhātus tejodhātur / vāyudhātur ākāśa / 11211 dhātur vijñānadhātur bodhisattvo bhaviṣyati/ {atyantatayā bhagavan | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 739965 (0.0): bodhisattvo bhaviṣyati evam abdhātus tejodhātur vāyudhātur ākāśadhātur | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15232980 (0.0): vijñānam. evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ, evaṃ pṛthivīdhātur / abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātum anityato | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233627 (0.0): punar aparaṃ kauśika pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ. evam abdhātus / tejodhātur vāyudhātur ākāśadhātur vijñānadhātur vijñānadhātunā śūnyaḥ | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1651202 (0.0): api subhūte gambhīraḥ, evam abdhātuḥ tejodhātur vāyudhātur ākāśadhātur | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9800092 (0.0): manaḥsaṃsparśapratyayavedanopalaṃbhaḥ, pṛthivīdhātur abdhātus tejodhātur / vāyudhātur ākāśadhātur vijñānadhātur upalaṃbhaḥ, pratītyasamutpāda | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15079996 (0.0): pṛthivīdhātu bodhisattvo bhaviṣyati, evam abdhātus tejodhātur vāyudhātur / ākāśadhātur vijñānadhātur bodhisattvo bhaviṣyati. | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19463648 (0.0): pṛthvīdhātuḥ, abdhātuḥ, tejodhātuḥ, vāyudhātuḥ, ākāśadhātuḥ, | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19116999 (0.0): na câpy anyasya kasyacit | / evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur na satvo na | Santideva: Siksasamuccaya (sanss14u.htm.txt) 5177160 (0.0): tad yathā pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962732 (0.0): na mānavo na strī na pumān na napuṃsakaṃ | na cāhaṃ | na mama | na ca apy / anyasya kasyacit | evam abdhātus tejodhātur vāyudhātur ākāśadhātur | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26965859 (0.0): mahārāja dhātavaḥ | katame ṣaṭ | tad yathā pṛthivīdhātur abdhātus / tejodhātur vāyudhātur ākāśadhātur vijñānadhātuś ca | ime mahārāja ṣaḍ | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24908566 (0.0): pṛthivīdhātur ity abdhātur iti tejodhātur iti vāyudhātur ity ākāśadhātur | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23351250 (0.0): pṛthivīdhātur vā abdhātur vā tejodhātur vā vāyudhātur vā ākāśadhātur vā | Sravakabhumi (srabhu_u.htm.txt) 15186573 (0.0): tatra dhātuprabhedaḥ katamaḥ / tadyathā ṣaḍdhātavaḥ pṛthivīdhātur abdhātus / tejodhātur vāyudhātur ākāśadhātur vijñānadhātuś ca // | Salistambasutra (bsu031_u.htm.txt) 5737101 (1.788): evamabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuḥ nātmā na sattvo | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15237317 (0.007): kauśikānirjāto yaś cānirjāto na sa pṛthivīdhātur, evam abdhātus tejodhātur / ākāśadhātur vijñānadhatuḥ kauśikānirjāto yaś cānirjāto na sa | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15091904 (0.007): māyā anyo 'bdhātus tejodhātur vāyudhātur ākāśadhātuḥ, anyā māyā anyo | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767778 (0.009): anyasya kasya cit | evam ab dhātus tejo dhātur vāyu dhātur ākāśa dhātur / vijñāna dhātur na satvo na jīvo na jantur na manu jo na mānavo na strī na | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25855958 (0.0): tatra avidyā katamā? yā eṣāmevaṃ ṣaṇṇāṃ dhātūnāyamaiksaṃjñā piṇḍasaṃjñā / nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvasaṃjñā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16519783 (0.0): ṣaṇṇāṃ dhātūnāmeka-saṃjñā, piṇḍasaṃjñā, nityasaṃjñā, dhruvasaṃjñā, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449059 (0.0): ṣaṇṇāṃ dhātūnāṃ yā ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā | Salistambasutra (bsu031_u.htm.txt) 5737138 (0.0): tatra avidyā katamā? yā eṣāmeva ṣaṇṇāṃ dhātūnāmekasaṃjñā piṇḍasaṃjñā / nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117038 (0.0): yâiṣv eva ṣaṭsu dhātuṣv ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767815 (0.0): tatra + a vidyā katamā | yā eṣv eva ṣaṭsu dhātuṣv eka saṃjñā piṇḍa saṃjñā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962767 (0.0): pumān na napuṃsakaṃ na cāhaṃ na mama na cāpy anyasya kasyacit || / tatrāvidyā katamā | yā eṣv eva ṣaṭsu dhātuṣv ekasaṃjñā piṇḍasaṃjñā | ^ (brsvbh2u.htm.txt) 23591024 (0.0): tatraiteṣveva ṣaṭsu dhātuṣu yaikasaṃjñā, piṇḍasaṃjñā, nityasaṃjñā, | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564383 (0.023): tatraiteṣveva ṣaṭsu dhātuṣu yaikasaṃjñā, piṇḍasaṃjñā, nityasaṃjñā, / suḥkhasaṃjñā, | Candrakirti: Prasannapada (canprasu.htm.txt) 25855950 (0.051): na cāhaṃ na mama na cānyasya kasyacit || / tatra avidyā katamā? yā eṣāmevaṃ ṣaṇṇāṃ dhātūnāyamaiksaṃjñā piṇḍasaṃjñā | Salistambasutra (bsu031_u.htm.txt) 5737126 (0.051): cāhaṃ na mama na cānyasya kasyacit || / tatra avidyā katamā? yā eṣāmeva ṣaṇṇāṃ dhātūnāmekasaṃjñā piṇḍasaṃjñā | ||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855968 (0.0): tatra avidyā katamā? yā eṣāmevaṃ ṣaṇṇāṃ dhātūnāyamaiksaṃjñā piṇḍasaṃjñā / nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvasaṃjñā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16519790 (0.0): ṣaṇṇāṃ dhātūnāmeka-saṃjñā, piṇḍasaṃjñā, nityasaṃjñā, dhruvasaṃjñā, / śāśvatasaṃjñā, sukhasaṃjñā, ātmasaṃjñā, satva(saṃjñā), jīva(saṃjñā), | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449069 (0.0): ṣaṇṇāṃ dhātūnāṃ yā ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā / śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā | Salistambasutra (bsu031_u.htm.txt) 5737144 (0.0): tatra avidyā katamā? yā eṣāmeva ṣaṇṇāṃ dhātūnāmekasaṃjñā piṇḍasaṃjñā / nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117040 (0.0): yâiṣv eva ṣaṭsu dhātuṣv ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā / śāśvatasaṃjñā sukhasaṃjñâtmasaṃjñā satvajīvamanujamānavasaṃjñā | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767823 (0.0): tatra + a vidyā katamā | yā eṣv eva ṣaṭsu dhātuṣv eka saṃjñā piṇḍa saṃjñā / nitya saṃjñā dhruva saṃjñā śāśvata saṃjñā sukha saṃjñā ātma saṃjñā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962774 (0.0): tatrāvidyā katamā | yā eṣv eva ṣaṭsu dhātuṣv ekasaṃjñā piṇḍasaṃjñā / nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4087977 (0.051): bodhisattvānāṃ mahāsattvānāmātmasaṃjñā pravartate, na sattvasaṃjñā, na / jīvasaṃjñā, na pudgalasaṃjñā pravartate | nāpi teṣāṃ subhūte | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089105 (0.051): na sattvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā pravartiṣyate, nāpi teṣāṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089272 (0.051): yadahaṃ kṣāntivādī ṛṣirabhūvam | tatrāpi me nātmasaṃjñā babhūva, na / sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā babhūva | tasmāttarhi | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9827936 (0.056): ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā poṣasaṃjñā puruṣasaṃjñā | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089211 (0.056): nāsīnme tasmin samaye ātmasaṃjñā vā sattvasaṃjñā vā jīvasaṃjñā vā | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089127 (0.062): ātmasaṃjñā, saivāsaṃjñā | yā sattvasaṃjñā jīvasaṃjñā pudgalasaṃjñā, | ||||||||
Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1638285 (5.960): iti. evaṃ vistareṇa subhūte nāyaṃ saṃnāha / ātmasattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakasaṃbandho | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1638586 (5.960): prajñāpāramitābhāvanā, / sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakabhāvanāvibhāvanaiṣā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1640611 (5.960): asaṃkleśāvyavadānasamatayā, anabhisaṃskārasamatayā ātmagambhīratayā / sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakagambhīratayā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1641824 (5.960): tathāgatatathatā tathāgatatathatayānanyatathatā, evaṃ / sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakatathatā | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1649834 (5.960): vānatyayaṃ vā samanupaśyati. nātmakathāyogam anuyukto viharati, evaṃ na / sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakakathāyogam | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1658419 (5.960): dīrgharātram ime sattvā upalambhacaratā ātmeti, / sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakā iti, | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17274780 (5.960): mahākaruṇā sarvākārajñatā, / ātmasattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakaḥ | Salistambasutra (bsu031_u.htm.txt) 5737151 (5.960): nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā / sattvajīvajantupoṣapuruṣapudgalasaṃjñā manujamānavasaṃjñā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449082 (0.008): śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā | Salistambasutra (bsu031_u.htm.txt) 5737159 (0.008): sattvajīvajantupoṣapuruṣapudgalasaṃjñā manujamānavasaṃjñā / ahaṃkāramamakārasaṃjñā, evamādi vividhamajñānam | iyamucyate avidyeti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962784 (0.009): satvajīvamanujamānavasaṃjñā | ahaṃkāramamakārasaṃjñā | evamādi vividham | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2895108 (0.011): skandhadhātvāyataneṣvātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ / | Pancavimsatisahasrika Prajnaparamita (pvspl_u.htm.txt) 19039618 (0.012): ātmasatvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajanakapaśyakā | Candrakirti: Prasannapada (canprasu.htm.txt) 25855978 (0.014): jīvapudgalamanujamānavasaṃjñā ahaṃkārasaṃjñā mamakārasaṃjñā evamādi | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16519808 (0.014): puruṣasaṃjñā, pudgala(saṃjñā), manuja(saṃjñā), mānava(saṃjñā), / ahaṃkāra-mamakārasaṃjñā | evamādi vividhamajñānamiyamucyate 'vidyeti | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9827940 (0.026): ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā poṣasaṃjñā puruṣasaṃjñā | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23120981 (0.028): prajñāpāramitābhāvanā. ātmasaṃjñāvibhāvanābhāvanā prajñāpāramitābhāvanā. / sattvasaṃjñajīvasaṃjñājantusaṃjñāmanujasaṃjñā mānavasaṃjñā [f. 263b] | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6938410 (0.032): 17209 sattvadṛṣṭer / jantujīvapoṣa{{puruṣapudgalamanujamānavakārakavedakajānaka}}paśyakadṛṣṭer | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 760231 (0.032): sattvadṛṣṭer / jantujīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakadṛṣṭer | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1637263 (0.032): sarvadharmā, / jīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakotthāpakasamutthāpakagatikā | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25855985 (0.0): jīvapudgalamanujamānavasaṃjñā ahaṃkārasaṃjñā mamakārasaṃjñā evamādi / vividhamajñānam | iyamucyate 'vidyeti | evamavidyāyāṃ satyāṃ viṣayeṣu | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16519810 (0.0): ahaṃkāra-mamakārasaṃjñā | evamādi vividhamajñānamiyamucyate 'vidyeti | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449088 (0.0): manujasaṃjñā mānavasaṃjñā ahaṃkāramamakārasaṃjñā / evamādi / vividhamajñānam, iyamucyate 'vidyā / evamavidyāyāṃ satyāṃ viṣayeṣu | Salistambasutra (bsu031_u.htm.txt) 5737165 (0.0): sattvajīvajantupoṣapuruṣapudgalasaṃjñā manujamānavasaṃjñā / ahaṃkāramamakārasaṃjñā, evamādi vividhamajñānam | iyamucyate avidyeti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962790 (0.0): satvajīvamanujamānavasaṃjñā | ahaṃkāramamakārasaṃjñā | evamādi vividham | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117062 (0.012): [ Bendall ed p222 ---> ] / saṃjñā | / evamādi vividham ajñānam iyam ucyate 'vidyêti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767841 (0.058): vividham a jñānam iyam ucyate * a vidyā + iti | evam a vidyāyāṃ satyāṃ / viṣayeṣu rāga dveṣa mohāḥ pravartante | tatra ye rāga dveṣa mohā viṣayeṣv | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521236 (0.063): ayoniśomanasikārahetutvād ajñānamaṃ avidyā | avidyāyāṃ satyāṃ vibhinnāḥ | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25855995 (0.0): vividhamajñānam | iyamucyate 'vidyeti | evamavidyāyāṃ satyāṃ viṣayeṣu / rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu, amī saṃskārā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449096 (0.0): vividhamajñānam, iyamucyate 'vidyā / evamavidyāyāṃ satyāṃ viṣayeṣu / rāgadveṣamohāḥ pravartante / tatra ye rāgadveṣamohā viṣayeṣu, amī | Salistambasutra (bsu031_u.htm.txt) 5737173 (0.0): ahaṃkāramamakārasaṃjñā, evamādi vividhamajñānam | iyamucyate avidyeti | / evamavidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117073 (0.0): evamādi vividham ajñānam iyam ucyate 'vidyêti | / evam avidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767852 (0.0): vividham a jñānam iyam ucyate * a vidyā + iti | evam a vidyāyāṃ satyāṃ / viṣayeṣu rāga dveṣa mohāḥ pravartante | tatra ye rāga dveṣa mohā viṣayeṣv | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962800 (0.0): ajñānam iyam ucyate 'vidyeti | evam avidyāyāṃ satyāṃ viṣayeṣu / rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣv amī ucyante | ^ (brsvbh2u.htm.txt) 23591051 (0.023): saṃsārānarthasaṃbhārasya mūlakāraṇaṃ, tasyāmavidyāyāṃ satyāṃsaṃskārā / rāgadveṣamohā viṣayeṣu pravartante / | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21932564 (0.043): kṣaṇikeṣu sthiratvabuddhiravidyā, tato rāgadveṣamohāḥ saṃskārā bhavanti, | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3235720 (0.043): kṣaṇikeṣu sthiratvabuddhiravidyā, tato rāgadveṣamohāḥ saṃskārā bhavanti, | ||||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767853 (0.0): viṣayeṣu rāga dveṣa mohāḥ pravartante | tatra ye rāga dveṣa mohā viṣayeṣv / amī ucyante saṃskārā iti | vastu prati vijñaptir vijñānaṃ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962803 (0.0): rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣv amī ucyante / saṃskārā iti | vastuprativijñaptir vijñānaṃ | vijñānasahajāś catvāro | Candrakirti: Prasannapada (canprasu.htm.txt) 25855998 (0.030): rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu, amī saṃskārā / ityucyante | vastuprativijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117073 (0.042): tatra ye rāgadveṣamohā viṣayeṣv amī ucyante saṃskārêti | | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24012296 (0.059): yā cetanā te saṃskārāḥ / / vastuprativijñaptirvijñānam / / vijñānasahabhuvaścatvāraḥ skandhā nāmarūpam / | Salistambasutra (bsu031_u.htm.txt) 5737180 (0.061): rāgadveṣamohā viṣayeṣu, amī(avidyāpratyayāḥ) saṃskārā ityucyante | / vastuprativijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ skandhā arūpiṇaḥ | |||||||||||||||
Dasabhumikasutram (bsu014_u.htm.txt) 862790 (0.0): cittaṃ vijñānam / vijñānasahajāścatvāra upādānaskandhā (Dbh 31) nāmarūpam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962811 (0.019): saṃskārā iti | vastuprativijñaptir vijñānaṃ | vijñānasahajāś catvāro / 'rūpiṇa upādānaskandhās tan nāmarūpaṃ | catvāri ca mahābhūtāni copādāya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767865 (0.029): vijñāna saha jāś catvāro * a rūpiṇa upādāna skandhās tan nāma rūpaṃ | | ^ (brsvbh2u.htm.txt) 23591063 (0.033): vastuviṣayā vijñaptirvijñānaṃ, vijñānāccatvāro rūpiṇa / upādānaskandhāstannāma, tānyupādāya rūpamabhinirvartate / | sthiramati_pskvbh.txt.r.o.combined 11846405 (0.040): tatrarūpopādānaskandho dvaidhātukaṃ rūpam / vedanādyupādānaskandhāś catvāras traidhātukā vedanādayaḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856005 (0.047): ityucyante | vastuprativijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ / skandhā arūpiṇaḥ upādānākhyāḥ, tannāmarūpaṃ catvāri mahābhūtāni, tāni | Salistambasutra (bsu031_u.htm.txt) 5737187 (0.047): vastuprativijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ skandhā arūpiṇaḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117084 (0.049): vijñānasahajāś catvāro 'rūpiṇôpādānaskandhās tan nāmarūpaṃ | | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24012300 (0.059): vastuprativijñaptirvijñānam / / vijñānasahabhuvaścatvāraḥ skandhā nāmarūpam / | Salistambasutra (bsu031_u.htm.txt) 5737383 (0.062): idamucyate saṃskārapratyayaṃ vijñānamiti | vijñānasahabhuvaścatvāro / 'rūpiṇaḥ skandhā nāmarūpam | tadvijñānapratyayaṃ nāmarūpamucyate | | |||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856030 (0.0): nāmarūpasaṃniśritānīndriyāṇi ṣaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449130 (0.0): 'rūpiṇa upādānaskandhā nāma, tannāmarūpam / nāmarūpasaṃniśritāni indriyāṇi / ṣaḍāyatanam / trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ / sparśānubhavo vedanā | Salistambasutra (bsu031_u.htm.txt) 5737212 (0.0): nāmarūpasaṃniśritāni indriyāṇi ṣaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767884 (0.0): abhisaṃkṣipya tan nāma rūpaṃ | nāma rūpa saṃniśritāni + indriyāṇi / ṣaḍ āyatanaṃ | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | sparśa anubhavanā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962830 (0.0): nāmarūpasaṃniśritānīndriyāṇi ṣaḍāyatanaṃ | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117105 (5.960): nāmarūpasaṃniśritānîndriyāṇi ṣaḍāyatanaṃ | / trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | | ^ (brsvbh2u.htm.txt) 23591085 (0.012): kalalabuddudādyavasthā nāmarūpasaṃmiśritānīndriyāṇiṣaḍāyatanaṃ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449119 (0.026): 'rūpiṇa upādānaskandhā nāma, tannāmarūpam / nāmarūpasaṃniśritāni indriyāṇi | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216311 (0.035): NidSa 5.12. tasya mamaitad abhavat | kasmin nu sati nāmarūpaṃ bhavati | / kiṃpratyañ ca punar nāmarūpam | tasya mama yoniśo manasi kurvata evaṃ | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22396255 (0.039): dhārayati pratyayaśca bhavati nāmarūpasya // nāmarūpaṃ ca kiṃkarmakam / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520480 (0.047): tasmādeva bhagavatāpi trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśa ityuktam | / ālambanāvabhāsākāreṇa sparśo jātaḥ | tadvat sparśarasāsvādaniyantraṇe | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6919311 (0.056): vijñānaṃ na samanupaśyati/ nāmarūpaṃ na samanupaśyati/ ṣaḍāyatanaṃ na | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6930345 (0.057): anyad nāmarūpam anyā māyā/ nāmarūpam eva māyā māyaiva nāmarūpaṃ/ no | Kasyapaparivartasutra (bsu020_u.htm.txt) 23690687 (0.059): saṃskārapratyayaṃ vijñānaṃ vijñānapratyayan nāmārūpannāmarūpapratyayaṃ | madhyantavibhagatika.html 19100586 (0.060): kena punas tan nāmarūpaṃ nirudhyate / / nāmarūpapratipakṣeṇā'nāsraveṇa mārgeṇa / | Bhagavata-Purana 5 (bhp_05u.htm.txt) 26546877 (0.062): anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī / rūpa-nirūpaṇam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2690896 (0.062): īśvarasya parasya prakṛti puruṣayor arvāktanābhir nāma rūpākṛtibhī / rūpa nirūpaṇam | ||||
Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11888676 (0.012): viṣayanimittagrāha iti. viṣayaviśeṣarūpagrāha ity arthaḥ. sparśa / indriyaviṣayavijñānasaṃnipātajā spṛṣṭir iti. indriyaviṣayavijñānānāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19464540 (0.027): ayamatra samudāyārthaḥ sparśapratyayā vedanā / viṣayendriyavijñānānāṃ / trayāṇāṃ saṃnipātaśca sparśaḥ / sparśāḥ ṣaṭ saṃnipātajāḥ [abhi. ko. 3.30] | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11931554 (0.033): iti. ṣaḍindriyaviṣayavijñānasaṃnipātaḥ sparśo jātāvasthāyāṃ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24012131 (0.036): yāvadindriyaviṣayavijñānatrikasaṃnipātaḥ / / sparśaḥ prāksukhaduḥkhādikāraṇajñānaśaktitaḥ // VAkK_3.22 // | Candrakirti: Prasannapada (canprasu.htm.txt) 25856032 (0.041): nāmarūpasaṃniśritānīndriyāṇi ṣaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ / sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṃ tṛṣṇā | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449134 (0.041): ṣaḍāyatanam / trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ / sparśānubhavo vedanā | Salistambasutra (bsu031_u.htm.txt) 5737216 (0.041): nāmarūpasaṃniśritāni indriyāṇi ṣaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ / sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṃ tṛṣṇā | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767889 (0.048): ṣaḍ āyatanaṃ | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | sparśa anubhavanā / vedanā | vedanā adhyavasānaṃ tṛṣṇā | tṛṣṇā vaipulyam upādānaṃ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962835 (0.048): nāmarūpasaṃniśritānīndriyāṇi ṣaḍāyatanaṃ | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ / sparśaḥ | sparśānubhavanā vedanā | vedanādhyavasānaṃ tṛṣṇā | tṛṣṇā | ^ (brsvbh2u.htm.txt) 23591086 (0.048): nāmarūpendriyāṇāṃ trayāṇāṃ saṃnipātaḥsparśaḥ, | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1970214 (0.051): yadavocaḥ trayāṇāṃ sannipātaḥ sparśa iti | / indriyaviṣayavijñānānugamanakālaḥ sparśaḥ nāvaśyaṃ prāptilakṣaṇaḥ | kasmāt | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520480 (0.054): tasmādeva bhagavatāpi trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśa ityuktam | / ālambanāvabhāsākāreṇa sparśo jātaḥ | tadvat sparśarasāsvādaniyantraṇe | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11938153 (0.058): āyuruṣmavad iti. tad katham iti vistaraḥ. tat kathaṃ vijñānaṃ cāsti. na ca / trayāṇām indriyaviṣayavijñānānāṃ saṃnipātaḥ. tasmād avaśyaṃ vijñānāstitve | Candrakirti: Prasannapada (canprasu.htm.txt) 25855009 (0.059): tadevameṣāmindriyaviṣayavijñānānāṃ trayāṇāṃ yaḥ saṃnipātaḥ sahotpādaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520446 (0.061): ṣaḍindriyāyatanam apekṣya viṣayeṣu indriyavijñānasaṃnipātāt sparśaḥ | / indriyavijñānaṃ rūpādiviṣayeṣu sparśa iva nirāntarameva pravartate | atra | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11931546 (0.062): indriyaviṣayavijñānatrikasaṃnipātād ity arthaḥ. / sparśaḥ prāg | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520432 (0.063): nāmarūpasaṃniśritānīndriyāṇi ṣaḍāyatanamityuktam | / viṣayendriyavijñāna-saṃghātāt sparśa sambhavaḥ | | ||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449135 (0.025): ṣaḍāyatanam / trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ / sparśānubhavo vedanā / / vedanādhyavasānaṃ tṛṣṇā / tṛṣṇāvaipulyamupādānam / upādānanirjātaṃ | Salistambasutra (bsu031_u.htm.txt) 5737217 (0.025): sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṃ tṛṣṇā | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767890 (0.033): ṣaḍ āyatanaṃ | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | sparśa anubhavanā / vedanā | vedanā adhyavasānaṃ tṛṣṇā | tṛṣṇā vaipulyam upādānaṃ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962836 (0.033): sparśaḥ | sparśānubhavanā vedanā | vedanādhyavasānaṃ tṛṣṇā | tṛṣṇā | Dasabhumikasutram (bsu014_u.htm.txt) 862807 (0.048): sāsravaṃ sparśaḥ / sparśasahajā vedanā / vedanādhyavasānaṃ tṛṣṇā / | Candrakirti: Prasannapada (canprasu.htm.txt) 25856035 (0.048): sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṃ tṛṣṇā | / tṛṣṇāvaipulyamuipādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ | | Dharmaskandha (dhrmsk_u.htm.txt) 28238605 (0.060): adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā / | Dharmaskandha (dhrmsk_u.htm.txt) 28238649 (0.060): saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā / tṛṣṇā / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520595 (0.064): vedanādhyavasānā tṛṣṇetyuktam | evam adhyavasita-tṛṣṇāvṛddhirupādānam | | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856047 (0.0): tṛṣṇāvaipulyamuipādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449146 (0.0): / vedanādhyavasānaṃ tṛṣṇā / tṛṣṇāvaipulyamupādānam / upādānanirjātaṃ | Salistambasutra (bsu031_u.htm.txt) 5737228 (0.0): sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṃ tṛṣṇā | / tṛṣṇāvaipulyamupādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117121 (0.0): vedanâdhyavasānaṃ tṛṣṇā | / tṛṣṇā vaipulyam upādānaṃ | / upādānanirjātaṃ punarbhavajanakaṃ karma | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962846 (0.0): sparśaḥ | sparśānubhavanā vedanā | vedanādhyavasānaṃ tṛṣṇā | tṛṣṇā / vaipulyam upādānaṃ | upādānanirjātaṃ punarbhavajanakaṃ karma | bhavaḥ | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767901 (0.015): vedanā | vedanā adhyavasānaṃ tṛṣṇā | tṛṣṇā vaipulyam upādānaṃ | / upādāna nirjātaṃ punar bhava janakaṃ karma | bhavaḥ | | |||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856051 (0.0): tṛṣṇāvaipulyamuipādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ | / bhavahetukaḥ skandhaprādurbhāvo jātiḥ | jātasya skandhasya paripāko jarā | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449154 (0.0): punarbhavajanakaṃ karma bhavaḥ / bhavahetukaḥ skandhaprādurbhāvo jātiḥ / | Salistambasutra (bsu031_u.htm.txt) 5737234 (0.0): tṛṣṇāvaipulyamupādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ | / bhavahetukaḥ skandhaprādurbhāvo jātiḥ | jātasya skandhaparipāko jarā | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117128 (0.0): upādānanirjātaṃ punarbhavajanakaṃ karma | / bhavaḥ | / taddhetukaskandhaprādurbhāvo jātiḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962853 (0.0): vaipulyam upādānaṃ | upādānanirjātaṃ punarbhavajanakaṃ karma | bhavaḥ | / taddhetukaskandhaprādurbhāvo jātiḥ | skandhaparipāko jarā vināśo maraṇaṃ | | Dasabhumikasutram (bsu014_u.htm.txt) 862826 (0.037): karmaniṣyando jātiḥ skandhonmajjanam / skandhaparipāko jarā / jīrṇasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767908 (0.042): upādāna nirjātaṃ punar bhava janakaṃ karma | bhavaḥ | / tad dhetuka skandha prādur bhāvo jātiḥ | skandha paripāko jarā vināśo | ^ (brsvbh2u.htm.txt) 23591115 (0.053): tato bhavo bhavatyasmājjanmeti bhavo dharmādharmau, taddhetukaḥ / skandhaprādurbhāvo jātiḥjanma / | Candrakirti: Prasannapada (canprasu.htm.txt) 25855281 (0.055): vyākhyānaṃ veditavyam | tatra skandhaparipāko jarā | jīrṇasya skandhabhedo | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449226 (0.058): (Bcp 187) bhavaḥ / skandhaprādurbhāvārthena jātiḥ / skandhaparipākārthena | Salistambasutra (bsu031_u.htm.txt) 5737308 (0.058): punarbhavajananārthena bhavaḥ | skandhaprādurbhāvārthena jātiḥ | / skandhaparipākārthena jarā | vināśārthena (ŚālSū, Vaidya 104) maraṇam | | ||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767915 (0.003): tad dhetuka skandha prādur bhāvo jātiḥ | skandha paripāko jarā vināśo / maraṇaṃ | mriyamāṇasya mūḍhasya sva abhiṣvaṅgasya + antar dāhaḥ śokaḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962859 (0.003): taddhetukaskandhaprādurbhāvo jātiḥ | skandhaparipāko jarā vināśo maraṇaṃ | / mriyamāṇasya mūḍhasya svābhiṣvaṅgasyāntardāhaḥ śokaḥ | lālapyanaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856062 (0.013): jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṃmūḍhasya / sābhiṣvaṅgasyāntardāhaḥ śokaḥ | śokotthamālapanaṃ paridevaḥ | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449161 (0.013): jātyabhinirvṛttānāṃ skandhānāṃ paripāko jarā / skandhavināśo maraṇam / / mriyamāṇasya saṃmūḍhasya sābhiṣvaṅgasya antardāhaḥ śokaḥ / śokotthalapanaṃ | Salistambasutra (bsu031_u.htm.txt) 5737242 (0.013): jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṃmūḍhasya | ^ (brsvbh2u.htm.txt) 23591131 (0.031): jātānāṃ skandhānāṃ paripāko jarā / / skandhānāṃ nāśo maraṇam / / mriyamāṇasya mūḍhasya sābhiṣaṅgasya putrakalatrādāvāntardāhaḥśokaḥ / | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117131 (0.042): skandhaparipāko jarā vināśo maraṇaṃ | / mriyamāṇasya mūḍhasya svâbhiṣvaṅgasyântardāhaḥ śokaḥ | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855281 (0.045): vyākhyānaṃ veditavyam | tatra skandhaparipāko jarā | jīrṇasya skandhabhedo | Dasabhumikasutram (bsu014_u.htm.txt) 862832 (0.045): karmaniṣyando jātiḥ skandhonmajjanam / skandhaparipāko jarā / jīrṇasya / skandhabhedo maraṇam / mriyamāṇasya vigacchataḥ saṃmūḍhasya sābhiṣvaṅgasya | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21932646 (0.057): jātānāṃ skandhānāṃ paripāko jarāskandhaḥ, maraṇaṃ nāśaḥ, mriyamāṇasya | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3235802 (0.057): jātānāṃ skandhānāṃ paripāko jarāskandhaḥ, maraṇaṃ nāśaḥ, mriyamāṇasya | Dasabhumikasutram (bsu014_u.htm.txt) 862825 (0.059): karmaniṣyando jātiḥ skandhonmajjanam / skandhaparipāko jarā / jīrṇasya | |||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767920 (0.004): tad dhetuka skandha prādur bhāvo jātiḥ | skandha paripāko jarā vināśo / maraṇaṃ | mriyamāṇasya mūḍhasya sva abhiṣvaṅgasya + antar dāhaḥ śokaḥ | | Salistambasutra (bsu031_u.htm.txt) 5737245 (0.017): jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṃmūḍhasya / sābhiṣvaṅgasya antaḥparidāhaḥ śokaḥ | śokotthamālapanaṃ paridevaḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962861 (0.031): taddhetukaskandhaprādurbhāvo jātiḥ | skandhaparipāko jarā vināśo maraṇaṃ | / mriyamāṇasya mūḍhasya svābhiṣvaṅgasyāntardāhaḥ śokaḥ | lālapyanaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856062 (0.045): jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṃmūḍhasya / sābhiṣvaṅgasyāntardāhaḥ śokaḥ | śokotthamālapanaṃ paridevaḥ | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449161 (0.045): jātyabhinirvṛttānāṃ skandhānāṃ paripāko jarā / skandhavināśo maraṇam / / mriyamāṇasya saṃmūḍhasya sābhiṣvaṅgasya antardāhaḥ śokaḥ / śokotthalapanaṃ | Dasabhumikasutram (bsu014_u.htm.txt) 862832 (0.060): skandhabhedo maraṇam / mriyamāṇasya vigacchataḥ saṃmūḍhasya sābhiṣvaṅgasya | |||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449180 (0.012): paridevaḥ / pañcavijñānasaṃprayuktamāghātānubhavanaṃ duḥkham / / duḥkhamanasikārasaṃprayuktaṃ mānasaṃ duḥkhaṃ daurmanasyam / ye cānye | Salistambasutra (bsu031_u.htm.txt) 5737264 (0.018): pañcavijñānakāyasaṃyuktamasātamanubhavanaṃ duḥkham | manasikārasaṃyuktaṃ / mānasaṃ duḥkhaṃ daurmanasyam | ye cāpi anye evamādayaḥ kleśāḥ, te upāyāsā | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117152 (0.027): manasikārasaṃprayuktaṃ mānasaṃ duṣkhaṃ daurmanasyam | / ye cânyae evamādayôpakleśās tae upāyāsāḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962875 (0.027): manasikārasaṃprayuktaṃ mānasaṃ duṣkhaṃ daurmanasyam | ye cānyae evamādaya | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521088 (0.056): pūrvahasana-nandana-krīḍana-vistāra-cittavikṣepādi-ayoniśomanasikārasaṃprayuktaṃ / mānasaduḥkham | daurmanasyādi upa-saṃkleśajanitvād anyopakleśa hetu yat | | ||||||||||||||||
Salistambasutra (bsu031_u.htm.txt) 5737267 (0.017): mānasaṃ duḥkhaṃ daurmanasyam | ye cāpi anye evamādayaḥ kleśāḥ, te upāyāsā | Candrakirti: Prasannapada (canprasu.htm.txt) 25856085 (0.050): mānasaṃ duḥkhaṃ dārmanasyam | ye cāpyanye evamādaya upakleśāste upāyāsā | |||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19444856 (0.0): (Bcp 171) / punaraparam tattve 'pratipattiḥ mithyāpratipattiḥ, ajñānamavidyā / iti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19459975 (0.0): śālistambasūtre 'pyuktam / punaraparaṃ tattve 'pratipattirmithyāpratipattirajñānamavidyā / | Salistambasutra (bsu031_u.htm.txt) 5737342 (0.0): upakleśārthena upāyāsāḥ || / punaraparam - tattve 'pratipattirmithyāpratipattirajñānamavidyā | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117165 (0.025): punar aparaṃ tatve 'pratipattiḥ mithyā pratipattiḥ ajñānam avidyā | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962889 (0.025): punar aparaṃ tatve 'pratipattiḥ mithyā pratipattiḥ ajñānam avidyā | evam | Candrakirti: Prasannapada (canprasu.htm.txt) 25856153 (0.030): duḥkham | cittasaṃpīḍanārthena daurmanasyam | upakleśārthenopāyāsāḥ || / athavā tattve 'pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767946 (0.052): punar a paraṃ tatve * a pratipattiḥ mithyā pratipattiḥ a jñānam a vidyā | | ||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856159 (0.023): athavā tattve 'pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṃ / satyāṃ trividhāḥ saṃskārā abhinirvartante puṇyopagā apuṇyopagā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19459981 (0.023): punaraparaṃ tattve 'pratipattirmithyāpratipattirajñānamavidyā / / evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante puṇyopagāḥ, | Salistambasutra (bsu031_u.htm.txt) 5737348 (0.023): punaraparam - tattve 'pratipattirmithyāpratipattirajñānamavidyā | / evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante - puṇyopagā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962895 (0.023): punar aparaṃ tatve 'pratipattiḥ mithyā pratipattiḥ ajñānam avidyā | evam / avidyāyāṃ satyāṃ trividhāḥ saṃskārāḥ abhinirvartante | puṇyopagā | |||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856165 (0.0): athavā tattve 'pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṃ / satyāṃ trividhāḥ saṃskārā abhinirvartante puṇyopagā apuṇyopagā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521247 (0.0): ayoniśomanasikārahetutvād ajñānamaṃ avidyā | avidyāyāṃ satyāṃ vibhinnāḥ / saṃskārā abhinirvartante puṇyopagāḥ, apuṇyopagāḥ, āneñjyopagāḥ| tatra | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19459987 (0.0): punaraparaṃ tattve 'pratipattirmithyāpratipattirajñānamavidyā / / evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante puṇyopagāḥ, | Salistambasutra (bsu031_u.htm.txt) 5737355 (0.0): punaraparam - tattve 'pratipattirmithyāpratipattirajñānamavidyā | / evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante - puṇyopagā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962902 (0.0): punar aparaṃ tatve 'pratipattiḥ mithyā pratipattiḥ ajñānam avidyā | evam / avidyāyāṃ satyāṃ trividhāḥ saṃskārāḥ abhinirvartante | puṇyopagā | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767961 (0.017): evam a vidyāyāṃ satyāṃ tri vidhāḥ saṃskārāḥ abhinirvartante | puṇya upagā | |||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19459995 (0.0): apuṇyopagāḥ ānañjayopagāśca / ime ucyante avidyāpratyayāḥ saṃskārā iti / | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962911 (0.0): apuṇyopagā āniñjyopagāś cemae ucyante 'vidyāpratyayāḥ saṃskārā iti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767977 (5.960): a puṇya upagā āniñjya upagāś ca + imae ucyante * a vidyā pratyayāḥ / saṃskārā iti | puṇya upagānāṃ saṃskārāṇāṃ puṇya upagam eva vijñānaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460003 (1.788): apuṇyopagāḥ ānañjayopagāśca / ime ucyante avidyāpratyayāḥ saṃskārā iti / / puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati, apuṇyopagānāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767968 (0.015): a puṇya upagā āniñjya upagāś ca + imae ucyante * a vidyā pratyayāḥ / saṃskārā iti | puṇya upagānāṃ saṃskārāṇāṃ puṇya upagam eva vijñānaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856178 (0.017): āneñjyopagāḥ | tatra puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521253 (0.017): saṃskārā abhinirvartante puṇyopagāḥ, apuṇyopagāḥ, āneñjyopagāḥ| tatra / puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati | apuṇyopagānāṃ | Salistambasutra (bsu031_u.htm.txt) 5737367 (0.017): apuṇyopagā āneñjyopagāḥ | tatra puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856181 (0.0): āneñjyopagāḥ | tatra puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521262 (0.0): puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati | apuṇyopagānāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460004 (0.0): apuṇyopagāḥ ānañjayopagāśca / ime ucyante avidyāpratyayāḥ saṃskārā iti / / puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati, apuṇyopagānāṃ | Salistambasutra (bsu031_u.htm.txt) 5737370 (0.0): apuṇyopagā āneñjyopagāḥ | tatra puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva / vijñānaṃ bhavati | apuṇyopagānāṃ saṃskārāṇāmapuṇyopagameva vijñānaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962919 (0.0): apuṇyopagā āniñjyopagāś cemae ucyante 'vidyāpratyayāḥ saṃskārā iti | / puṇyopagānāṃ saṃskārāṇāṃ puṇyopagam eva vijñānaṃ bhavati | apuṇyopagānāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767978 (0.013): saṃskārā iti | puṇya upagānāṃ saṃskārāṇāṃ puṇya upagam eva vijñānaṃ | |||||||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767986 (0.033): bhavati | a puṇya upagānāṃ saṃskārāṇām a puṇya upagam eva vijñānaṃ bhavati / | āniñjya upagānāṃ saṃskārāṇām āniñjya upagam eva vijñānaṃ bhavati | idam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962927 (0.033): saṃskārāṇām apuṇyopagam eva vijñānaṃ bhavati | āniñjyopagānāṃ saṃskārāṇām | |||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460018 (0.0): saṃskārāṇāmānañjyopagameva vijñānaṃ bhavati / idamucyate saṃskārapratyayaṃ | Salistambasutra (bsu031_u.htm.txt) 5737380 (0.0): bhavati | āneñjyopagānāṃ saṃskārāṇāmāneñjyopagameva vijñānaṃ bhavati | / idamucyate saṃskārapratyayaṃ vijñānamiti | vijñānasahabhuvaścatvāro | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117215 (0.0): āniñjyôpagānāṃ saṃskārāṇām āniñjyôpagam eva vijñānaṃ bhavati | / idam ucyate saṃskārapratyayaṃ vijñānam iti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767991 (0.0): saṃskārā iti | puṇya upagānāṃ saṃskārāṇāṃ puṇya upagam eva vijñānaṃ / bhavati | a puṇya upagānāṃ saṃskārāṇām a puṇya upagam eva vijñānaṃ bhavati | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962932 (0.0): puṇyopagānāṃ saṃskārāṇāṃ puṇyopagam eva vijñānaṃ bhavati | apuṇyopagānāṃ | Arthaviniscayasutra (bsu005_u.htm.txt) 2953931 (0.009): saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | | Avadanasataka (avsata_u.htm.txt) 5688320 (0.009): saṃskārapratyayaṃ vijñānam* | vijñānapratyayaṃ nāmarūpam* | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855579 (0.009): yadidamavidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, / vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_pu.htm.txt) 6684927 (0.009): saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ | Kasyapaparivartasutra (kasyparu.htm.txt) 9785524 (0.009): 1 avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ / nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ | Lalitavistara (bsu022_u.htm.txt) 9887671 (0.009): saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ | Mahavastu-Avadana (mhvastuu.htm.txt) 18702203 (0.009): saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ | Mahavastu-Avadana (mhvastuu.htm.txt) 18799981 (0.009): ___avidyāpratyayā saṃskārā saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ / nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaṃ sparśaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518469 (0.009): saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216388 (0.009): NidSa 5.15 ity avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | / vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233033 (0.009): upadravataḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17259947 (0.009): iti pratyavekṣate, evaṃ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ / nāmarūpamb nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19448956 (0.009): avidyāpratyayāḥ saṃskārāḥ / saṃskārapratyayaṃ vijñānam / vijñānapratyayaṃ / nāmarūpam / nāmarūpapratyayaṃ ṣaḍāyatanam / ṣaḍāyatanapratyayaḥ sparśaḥ / | Pratityasamutpadadivibhanganirdesasutra (bsu027_u.htm.txt) 8961883 (0.009): saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6581988 (0.009): 'vidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ / nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, | |
Arthaviniscayasutra (bsu005_u.htm.txt) 2953934 (0.0): saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | | Avadanasataka (avsata_u.htm.txt) 5688323 (0.0): saṃskārapratyayaṃ vijñānam* | vijñānapratyayaṃ nāmarūpam* | | Candrakirti: Prasannapada (canprasu.htm.txt) 25855582 (0.0): yadidamavidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, / vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_pu.htm.txt) 6684930 (0.0): saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ | Kasyapaparivartasutra (kasyparu.htm.txt) 9785527 (0.0): 1 avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ / nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ | Lalitavistara (bsu022_u.htm.txt) 9887674 (0.0): saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ | Mahavadanasutra (mavadsuu.htm.txt) 19111370 (0.0): nāmarūpapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ | Mahavastu-Avadana (mhvastuu.htm.txt) 18702206 (0.0): saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ | Mahavastu-Avadana (mhvastuu.htm.txt) 18799984 (0.0): ___avidyāpratyayā saṃskārā saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ / nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaṃ sparśaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518472 (0.0): saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521275 (0.0): idamucyate vijñānapratyayaṃ nāmarūpam | nāmarūpavivṛddhayā | Nagaropamasutra (nagsu_tu.htm.txt) 15615398 (0.0): NagSū I.15 yad uta nāmarūpapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216391 (0.0): NidSa 5.15 ity avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | / vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15217413 (0.0): vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ vijñānam | | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233036 (0.0): upadravataḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19448959 (0.0): avidyāpratyayāḥ saṃskārāḥ / saṃskārapratyayaṃ vijñānam / vijñānapratyayaṃ / nāmarūpam / nāmarūpapratyayaṃ ṣaḍāyatanam / ṣaḍāyatanapratyayaḥ sparśaḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460024 (0.0): saṃskārāṇāmānañjyopagameva vijñānaṃ bhavati / idamucyate saṃskārapratyayaṃ / vijñānamiti / tadeva vijñānapratyayaṃ nāmarūpam / nāmarūpavivṛddhyā | Pratityasamutpadadivibhanganirdesasutra (bsu027_u.htm.txt) 8961886 (0.0): saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434980 (0.0): yad uta vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6581991 (0.0): 'vidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ / nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856224 (0.0): kṛtyakriyāḥ pravartante prajñāyante, tannāmarūpapratyayaṃ / ṣaḍāyatanamityucyate | ṣaḍbhyaścāyataṃebhyaḥ ṣaṭ sparśakāyāḥ pravartante, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521287 (0.0): ṣaḍbhirāyatanadvārai kṛtyakriyāḥ pravartante | tannāmarūpapratyayaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460035 (0.0): vijñānamiti / tadeva vijñānapratyayaṃ nāmarūpam / nāmarūpavivṛddhyā / ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante, tannāmarūpapratyayaṃ | Salistambasutra (bsu031_u.htm.txt) 5737406 (0.0): nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante | | Mahavadanasutra (mavadsuu.htm.txt) 19111301 (0.005): / nāmarūpe sati ṣaḍāyatanaṃ bhavati nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatanaṃ | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434926 (0.005): yathābhūtasyābhisamayo babhūva | nāmarūpe sati ṣaḍāyatanaṃ bhavati | / nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatanam iti || | Dharmaskandha (dhrmsk_u.htm.txt) 28237037 (0.011): pūrvoktaṃ / / 5. (nāmarūpapratyayaṃ ṣaḍāyatanam) | Arthaviniscayasutra (bsu005_u.htm.txt) 2954347 (0.012): tadubhayamekatrābhisaṃkṣipya nāmarūpamityucyate || / (u) nāmarūpapratyayaṃ ṣaḍāyatanamiti | ṣaḍāyatanaṃ katamat? cakṣurāyatanam | Dharmaskandha (dhrmsk_u.htm.txt) 28237108 (0.012): ucyate nāmarūpapratyayaṃ ṣaḍāyatanam / iti eṣa uṣṇapracurāc chītaṃ / | Dharmaskandha (dhrmsk_u.htm.txt) 28237295 (0.012): abhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ / ṣaḍāyatanam iti / | Dharmaskandha (dhrmsk_u.htm.txt) 28237376 (0.012): tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate / nāmarūpapratyayaṃ ṣaḍāyatanaṃ / | Dharmaskandha (dhrmsk_u.htm.txt) 28237441 (0.012): tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate / nāmarūpapratyayaṃ ṣaḍāyatanam iti / | Dharmaskandha (dhrmsk_u.htm.txt) 28237502 (0.012): abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ / ṣaḍāyatanam iti / | Pratityasamutpadadivibhanganirdesasutra (bsu027_u.htm.txt) 8962081 (0.012): tadaikadhyamabhisaṃkṣipya nāmarūpamityucyate || / nāmarūpapratyayaṃ ṣaḍāyatanamiti ṣaḍāyatanaṃ katamat? | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117230 (0.012): nāmarūpavivṛddhyā ṣaḍbhir āyatanadvāraiḥ kṛtyakriyāḥ pravartante | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768007 (0.012): nāma rūpa vivṛddhyā ṣaḍbhir āyatana dvāraiḥ kṛtya kriyāḥ pravartante | tan | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962947 (0.012): iti | evaṃ nāmarūpaṃ | nāmarūpavivṛddhyā ṣaḍbhir āyatanadvāraiḥ | Mahavadanasutra (mavadsuu.htm.txt) 19111373 (0.014): nāmarūpapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ / ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16514595 (0.014): saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | / nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216394 (0.014): vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | | |
Arthaviniscayasutra (bsu005_u.htm.txt) 2954347 (0.0): tadubhayamekatrābhisaṃkṣipya nāmarūpamityucyate || / (u) nāmarūpapratyayaṃ ṣaḍāyatanamiti | ṣaḍāyatanaṃ katamat? cakṣurāyatanam | Candrakirti: Prasannapada (canprasu.htm.txt) 25856227 (0.0): kṛtyakriyāḥ pravartante prajñāyante, tannāmarūpapratyayaṃ / ṣaḍāyatanamityucyate | ṣaḍbhyaścāyataṃebhyaḥ ṣaṭ sparśakāyāḥ pravartante, | Dharmaskandha (dhrmsk_u.htm.txt) 28237108 (0.0): ucyate nāmarūpapratyayaṃ ṣaḍāyatanam / iti eṣa uṣṇapracurāc chītaṃ / | Dharmaskandha (dhrmsk_u.htm.txt) 28237295 (0.0): abhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ / ṣaḍāyatanam iti / | Dharmaskandha (dhrmsk_u.htm.txt) 28237376 (0.0): tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate / nāmarūpapratyayaṃ ṣaḍāyatanaṃ / | Dharmaskandha (dhrmsk_u.htm.txt) 28237441 (0.0): tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate / nāmarūpapratyayaṃ ṣaḍāyatanam iti / | Dharmaskandha (dhrmsk_u.htm.txt) 28237502 (0.0): abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ / ṣaḍāyatanam iti / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521291 (0.0): ṣaḍbhirāyatanadvārai kṛtyakriyāḥ pravartante | tannāmarūpapratyayaṃ / ṣaḍāyatanamityucyate | ṣaḍbhyaścāyatanebhyaḥ ṣaṭsparśakāyāḥ pravartante | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460039 (0.0): ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante, tannāmarūpapratyayaṃ / ṣaḍāyatanamucyate / ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante / | Pratityasamutpadadivibhanganirdesasutra (bsu027_u.htm.txt) 8962081 (0.0): tadaikadhyamabhisaṃkṣipya nāmarūpamityucyate || / nāmarūpapratyayaṃ ṣaḍāyatanamiti ṣaḍāyatanaṃ katamat? | Salistambasutra (bsu031_u.htm.txt) 5737410 (0.0): tannāmarūpapratyayaṃ ṣaḍāyatanamityucyate | ṣaḍbhyaścāyatanebhyaḥ ṣaṭ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117230 (0.0): tan nāmarūpapratyayaṃ ṣaḍāyatanam ity ucyate | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768012 (0.0): nāma rūpa pratyayaṃ ṣaḍ āyatanam ity ucyate | ṣaḍbhya āyatanebhyaḥ ṣaṭ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962951 (0.0): kṛtyakriyāḥ pravartante | tan nāmarūpapratyayaṃ ṣaḍāyatanam ity ucyate | | Mahavadanasutra (mavadsuu.htm.txt) 19111301 (0.009): / nāmarūpe sati ṣaḍāyatanaṃ bhavati nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatanaṃ | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434926 (0.009): yathābhūtasyābhisamayo babhūva | nāmarūpe sati ṣaḍāyatanaṃ bhavati | / nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatanam iti || | Dharmaskandha (dhrmsk_u.htm.txt) 28237037 (0.013): pūrvoktaṃ / / 5. (nāmarūpapratyayaṃ ṣaḍāyatanam) | Dharmaskandha (dhrmsk_u.htm.txt) 28237327 (0.019): bhavati prādurbhāvaḥ / tad ucyate ṣaḍāyatanapratyayaṃ nāmarūpam iti / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12030708 (0.021): iti. saṃbhavaṃ praty evam ucyate. tathā hy upapādukānāṃ vijñānapratyayaṃ / ṣaḍāyatanam eva bhavati. na nāmarūpam aniṣpannaṣaḍāyatanāvasthā hi paṃca | Avadanasataka (avsata_u.htm.txt) 5688326 (0.022): saṃskārapratyayaṃ vijñānam* | vijñānapratyayaṃ nāmarūpam* | / nāmarūpapratyayaṃ ṣaḍāyatanam* | ṣaḍayatanapratyayaḥ sparśaḥ | | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856240 (0.0): ṣaḍāyatanamityucyate | ṣaḍbhyaścāyataṃebhyaḥ ṣaṭ sparśakāyāḥ pravartante, / ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521303 (0.0): ṣaḍāyatanamityucyate | ṣaḍbhyaścāyatanebhyaḥ ṣaṭsparśakāyāḥ pravartante | / ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460051 (0.0): ṣaḍāyatanamucyate / ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante / / ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate / yajjātīyaḥ sparśo bhavati | Salistambasutra (bsu031_u.htm.txt) 5737422 (0.0): sparśakāyāḥ pravartante | ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117247 (0.0): ṣaḍbhyâyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante 'yaṃ ṣaḍāyatanapratyayaḥ / sparśêty ucyate | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962963 (0.0): ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante 'yaṃ ṣaḍāyatanapratyayaḥ / sparśa ity ucyate | yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768022 (1.192): sparśa kāyāḥ pravartante * ayaṃ ṣaḍ āyatana pratyayaḥ sparśa ity ucyate | | madhyantavibhagatika.html 19073352 (0.005): ata evāyam indriyavikārasādṛśyaṃ spṛśati tadākāratayeti sparśa ucyate / / atha vā ṣaḍāyatanapratyayaḥ sparśa indriyasya sukhādivedanānukūlaṃ | Nagaropamasutra (nagsu_tu.htm.txt) 15615248 (0.016): yathābhūtasyābhisamaya udapādi ─ ṣaḍāyatane sati sparśo bhavati / ṣaḍāyatanapratyayaś ca punaḥ sparśaḥ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216268 (0.016): yathābhūtasyābhisamaya udapādi | ṣaḍāyatane sati sparśo bhavati | / ṣaḍāyatanapratyayaś ca punaḥ sparśaḥ | | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434897 (0.016): babhūva | ṣaḍāyatane sati sparśo bhavati ṣaḍāyatanapratyayaś ca punaḥ | Lalitavistara (bsu022_u.htm.txt) 9887577 (0.016): kiṃpratyayaśca punaḥ sparśaḥ? tasyaitadabhavat ṣaḍāyatane sati sparśo / bhavati, ṣaḍāyatanapratyayo hi sparśaḥ // | Dharmaskandha (dhrmsk_u.htm.txt) 28238002 (0.018): / trayāṇāṃ sannipātāt sparśas / tad ucyate ṣaḍāyatanapratyayaḥ sparśa iti | Dharmaskandha (dhrmsk_u.htm.txt) 28238128 (0.021): dharmāṇāṃ saṃgatiḥ sannikarṣaḥ samavāyaḥ saṃsparśaḥ tad ucyate / ṣaḍāyatanapratyayaḥ sparśa / iti sparśaḥ ṣaḍāyatanam (DhskD 9r4) āgamya | Dharmaskandha (dhrmsk_u.htm.txt) 28238025 (0.029): bāhyaṃ pratyayaṃ cakṣuḥsaṃsparśasya / tad ucyate ṣaḍāyatanapratyayaḥ / sparśa iti / | Mahavadanasutra (mavadsuu.htm.txt) 19111271 (0.035): ṣaḍāyatane sati sparśo bhavati ṣaḍāyatanapratyayaś ca puna sparśaḥ | Dharmaskandha (dhrmsk_u.htm.txt) 28237546 (0.059): 6. (nāmarūpapratyayaḥ sparśaḥ) / nāmarūpapratyayaḥ sparśaḥ kataraḥ / | ||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856247 (0.0): ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati / tajjātīyā vedanā pravartate | iyamucyate bhikṣavaḥ sparśapratyayā vedaneti | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521310 (0.0): ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati, / tajjātīyā vedanā pravartate | iyamucyate sparśapratyayā vedaneti | yastāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460059 (0.0): ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate / yajjātīyaḥ sparśo bhavati / tajjātīyā vedanā pravartate / iyaṃ sparśapratyayā vedanetyucyate / yastāṃ | Salistambasutra (bsu031_u.htm.txt) 5737429 (0.0): sparśakāyāḥ pravartante | ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | / yajjātīyaḥ sparśo bhavati, tajjātīyā vedanā pravartate | iyamucyate | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117252 (0.0): sparśêty ucyate | / yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962970 (0.0): sparśa ity ucyate | yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768031 (0.011): yaj jātīyaḥ sparśo bhavati taj jātīyā vedanā pravartate | iyaṃ | Mahavadanasutra (mavadsuu.htm.txt) 19111249 (0.012): sparśe sati vedanā bhavati sparśapratyayā ca punar vedanā / | Nagaropamasutra (nagsu_tu.htm.txt) 15615221 (0.012): yathābhūtasyābhisamaya udapādi ─ sparśe sati vedanā bhavati ─ / sparśapratyayā ca punar vedanā ─ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216241 (0.012): yathābhūtasyābhisamaya udapādi | sparśe sati vedanā bhavati | / sparśapratyayā ca punar vedanā | | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434871 (0.012): babhūva | sparśe sati vedanā bhavati sparśapratyayā ca punar vedaneti | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2027210 (0.024): sparśapratyayā vedanā, nāsti tu vedaka iti | vitarkānāṃ prajñānaṃ nāma | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19455460 (0.026): vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate / / sparśapratyayā vedanā, vedanāpratyayā ca tṛṣṇā / sā vedanā | Lalitavistara (bsu022_u.htm.txt) 9887557 (0.030): kiṃpratyayā punarvedanā? tasyaitadabhūt sparśe sati vedanā bhavati, / sparśapratyayā hi vedanā // / atha bodhisattvasya punaretadabhavat kasmin sati sparśo bhavati, | Arthaviniscayasutra (bsu005_u.htm.txt) 2953946 (0.030): nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | / sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayādupādānam | | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25250774 (0.030): ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā, vedanāpratyayā tṛṣṇā, | Dharmaskandha (dhrmsk_u.htm.txt) 28238504 (0.030): / trayāṇāṃ sannipātāt sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_pu.htm.txt) 6684942 (0.030): ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā / vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavo | Kasyapaparivartasutra (kasyparu.htm.txt) 9785539 (0.030): 2 ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā | Mahavadanasutra (mavadsuu.htm.txt) 19111382 (0.030): ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā / vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ | |
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768041 (0.025): sparśa pratyayā vedanā + ity ucyate | yas tāṃ vedayati viśeṣeṇa + / āsvādayati | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanā pratyayā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962980 (0.025): | iyaṃ sparśapratyayā vedanety ucyate | yas tāṃ vedayati viśeṣeṇāsvādayati / | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanāpratyayā tṛṣṇety | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117262 (0.029): iyaṃ sparśapratyayā vedanêty ucyate | / yas tāṃ vedayati viśeṣeṇâsvādayati | / abhinandaty*adhyavasyaty atyadhitiṣṭhati | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1985017 (0.049): dvādaśanidānasūtre hyuktaṃsparśapratyayā vedaneti | āha ca sparśo / vedanāsaṃjñāsaṃskārāṇāṃ heturiti | yadi nāsti sa dharmaḥ | ko hetuḥ syāt | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460070 (0.057): vedayati, viśeṣeṇāsvādayati, abhinandayati, adhyavasyati, adhitiṣṭhati, sā / vedanāpratyayā tṛṣṇetyucyate / āsvadanā, abhinandanā, adhyavasāyasthānam, | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11931620 (0.058): yāvan maithunarāgo na samudācarati. sāvasthā vedanety ucyate. / vedanāprakarṣiṇī hi sāvasthā. vedanākāraṇavedanāt. | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19464129 (0.059): vedanocyate, vedanānubhava iti vacanāt / yadi ca avedyamānāpi vedanā syāt, | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11932851 (0.060): vistaraḥ. arhatām asti vedanā. na ca sā tṛṣṇāyāḥ pratyayībhavatīti. / savidyaiva vedanā tṛṣṇāpratyaya iti gamyate. na cāviparītaḥ sparśaḥ | Kasyapaparivartasutra (bsu020_u.htm.txt) 23690699 (0.060): ṣaḍāyatanaṃ ṣaḍāyatanapratyaya sparśaḥ saparśaprapratyayā vedanā / vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6901843 (0.063): na sparśanirodhaḥ/ na vedanotpādo na vedanānirodhaḥ/ na tṛṣṇotpādo na | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6912501 (0.064): sukheti samanupaśyati/ na vedanā duḥkheti samanupaśyati/ na vedanātmeti / samanupaśyati/ na vedanānātmeti samanupaśyati/ na vedanā śānteti | ||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856262 (0.009): | yastāṃ vedanāṃ viśeṣeṇāsvādayati abhinandati adhyavasyati adhyavasāya / tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | | Salistambasutra (bsu031_u.htm.txt) 5737443 (0.009): adhyavasyati adhyavasāya tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768044 (0.009): āsvādayati | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanā pratyayā / tṛṣṇā + ity ucyate | āsvādana abhinandana adhyavasānaṃ | mā me | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962983 (0.009): | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanāpratyayā tṛṣṇety / ucyate | āsvādanābhinandanādhyavasānaṃ | mā me priyarūpaśātarūpair viyogo | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521322 (0.030): vedanāṃ viśeṣeṇāsvādayati, abhinandati, adhyavasāyaṃ tiṣṭhati sā / vedanāpratyayā tṛṣṇetyucyate | / āsvādanādhyavasānādhyavasāyasthānādātmapriyarūpa-sātarūpa-viyogo mābhūditi | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460070 (0.045): vedayati, viśeṣeṇāsvādayati, abhinandayati, adhyavasyati, adhitiṣṭhati, sā / vedanāpratyayā tṛṣṇetyucyate / āsvadanā, abhinandanā, adhyavasāyasthānam, | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1951631 (0.063): sparśapratyayā vedanā iti | kadācidasamagra heturucyate yathā / vedanāpratyayā tṛṣṇā iti | na tūcyate avidyeti | kadācidanyathocyate | | ||||||||||||||
Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4042693 (0.0): eva ca te bhavanti priyarūpasātarūpaiḥ pañcabhiḥ kāmaguṇaiḥ / te | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768044 (0.041): āsvādayati | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanā pratyayā / tṛṣṇā + ity ucyate | āsvādana abhinandana adhyavasānaṃ | mā me | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962983 (0.041): | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanāpratyayā tṛṣṇety / ucyate | āsvādanābhinandanādhyavasānaṃ | mā me priyarūpaśātarūpair viyogo | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460077 (0.049): vedanāpratyayā tṛṣṇetyucyate / āsvadanā, abhinandanā, adhyavasāyasthānam, | Salistambasutra (bsu031_u.htm.txt) 5737452 (0.052): āsvādanābhinandanādhyavasānādhyavasāyasthānādātmapriyarūpasātarūpairviyogo | Candrakirti: Prasannapada (canprasu.htm.txt) 25856261 (0.063): tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | / āsvādanābhinandanādhyavasānasthānādātmapriyarūpasātarūpairviyogo mā | Salistambasutra (bsu031_u.htm.txt) 5737442 (0.063): adhyavasyati adhyavasāya tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | / āsvādanābhinandanādhyavasānādhyavasāyasthānādātmapriyarūpasātarūpairviyogo | ||||||||||||||
Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4042694 (0.0): eva ca te bhavanti priyarūpasātarūpaiḥ pañcabhiḥ kāmaguṇaiḥ / te | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117282 (5.960): mā me priyarūpaśātarūpair viyogo bhavatv iti | / aparityāgo bhūyo bhūyaś ca prārthanā | / idaṃ tṛṣṇāpratyayam upādānam ity ucyate | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962996 (5.960): ucyate | āsvādanābhinandanādhyavasānaṃ | mā me priyarūpaśātarūpair viyogo / bhavatv iti | aparityāgo bhūyo bhūyaś ca prārthanā | idaṃ tṛṣṇāpratyayam | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768057 (0.004): priya rūpa śāta rūpair viyogo bhavatv iti | a parityāgo bhūyo bhūyaś ca / prārthanā | idaṃ tṛṣṇā pratyayam upādānam ity ucyate | evaṃ prārthayamānaḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460084 (0.035): ātmapriyarūpasātarūpairviyogo mā bhavatviti aparityāgo bhūyo bhūyaśca / prārthanā, idaṃ tṛṣṇāpratyayamupādānamityucyate / evaṃ prārthayamānaḥ | ||||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521348 (0.0): yasya bhūyaḥ praṇidhānamiyaṃ tṛṣṇā pratyayopādānetyucyate | evaṃ / prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460088 (0.0): ātmapriyarūpasātarūpairviyogo mā bhavatviti aparityāgo bhūyo bhūyaśca / prārthanā, idaṃ tṛṣṇāpratyayamupādānamityucyate / evaṃ prārthayamānaḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460096 (0.0): prārthanā, idaṃ tṛṣṇāpratyayamupādānamityucyate / evaṃ prārthayamānaḥ / punarbhavajanakaṃ karma samutthāpayatti kāyena vācā manasā, sa | Salistambasutra (bsu031_u.htm.txt) 5737472 (0.0): mā bhūditi nityamaparityāgāya yaivaṃ prārthanā, idamucyate / tṛṣṇāpratyayamupādānam | evaṃ prārthayamānaḥ punarbhavajanakaṃ karma | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117294 (0.0): mā me priyarūpaśātarūpair viyogo bhavatv iti | / aparityāgo bhūyo bhūyaś ca prārthanā | / idaṃ tṛṣṇāpratyayam upādānam ity ucyate | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768061 (0.0): priya rūpa śāta rūpair viyogo bhavatv iti | a parityāgo bhūyo bhūyaś ca / prārthanā | idaṃ tṛṣṇā pratyayam upādānam ity ucyate | evaṃ prārthayamānaḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768070 (0.0): prārthanā | idaṃ tṛṣṇā pratyayam upādānam ity ucyate | evaṃ prārthayamānaḥ / punar bhava janakaṃ karma samutthāpayati kāyena vācā manasā | ayam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963008 (0.0): ucyate | āsvādanābhinandanādhyavasānaṃ | mā me priyarūpaśātarūpair viyogo / bhavatv iti | aparityāgo bhūyo bhūyaś ca prārthanā | idaṃ tṛṣṇāpratyayam | Candrakirti: Prasannapada (canprasu.htm.txt) 25856300 (0.024): 'rjanāya viṭhapanāyopādānamupādatte, tatra tatra prārthayate, evaṃ / prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1984625 (0.043): prārthayate iti | āha ca yadā puruṣaḥ pañcakāmaguṇeṣu rajyate sa rāga eva / prārthanā iti | api cāha tṛṣṇāpratyayamupādānamiti paryeṣaṇaṃ pūrvaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856280 (0.045): bhūnnityamaparityāgo bhavediti yaivaṃ prārthanā idamucyate / bhikṣavastṛṣṇāpratyayamupādānam | yatra vastuni satṛṣṇastasya vastuno | Candrakirti: Prasannapada (canprasu.htm.txt) 25811039 (0.046): raktaḥ san rāgajaṃ dveṣajaṃ mohajaṃ karmābhisaṃskaroti kāyena vācā / manaseti vistaraḥ | ucyate | syuḥ skandhāyatanadhātavo yadi rāgādaya eva | Sravakabhumi (srabhu_u.htm.txt) 15162202 (0.050): punar aparam agotrasthaḥ pudgalaḥ / yat kiṃcit kuśalaṃ karma karoti kāyena / vācā manasā vā, tat sarvaṃ bhavābhiprāyo vā viśiṣṭam āyatipunarbhavam | Candrakirti: Prasannapada (canprasu.htm.txt) 25827733 (0.053): muhyate | sa rakto duṣṭo mūḍhaḥ san trividhaṃ karma abhisaṃskaroti kāyena / vācā manasā | saḥ asatsamāropeṇa vikalpayati ahaṃ raktaḥ, ahaṃ dviṣṭaḥ, | Candrakirti: Prasannapada (canprasu.htm.txt) 25851183 (0.053): muhyate | sa rakto duṣṭo mūḍhaḥ san trividhaṃ karma abhisaṃskaroti kāyena / vācā manasā | saḥ asatsamāropeṇa vikalpayati ahaṃ raktaḥ, ahaṃ duṣṭaḥ, | Dharmaskandha (dhrmsk_u.htm.txt) 28239933 (0.058): / tad ucyate tṛṣṇāpratyayam upādānaṃ / / na svākhyāto bhagavato dharmo na sāṃdṛṣṭiko na nirjvaraḥ nākālikaḥ | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23100084 (0.059): chāradvatīputra sattvā viparyāsasamutthitaṃ karma abhisaṃskurvanti kāyena / vācā manasā, teṣāṃ tathārūpāṇy āyatanāny abhinirvartante. cchandamūlakaṃ | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434823 (0.064): yathābhūtasyābhisamayo babhūva | tṛṣṇāyāṃ satyām upādānaṃ bhavati | / tṛṣṇāpratyayaṃ ca punar upādānam iti | / tasya mamaitad abhavat* kasmiṃ sati tṛṣṇā bhavati kiṃpratyayā ca punas | |||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460105 (1.788): punarbhavajanakaṃ karma samutthāpayatti kāyena vācā manasā, sa / upādānapratyayo bhava ityucyate / tatkarmanirjātānāṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521356 (0.004): prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā / ca sa upādāna-pratyayo bhava ityucyate | tatkarmanirjātānāṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768078 (0.010): punar bhava janakaṃ karma samutthāpayati kāyena vācā manasā | ayam / upādāna pratyayo bhava ity ucyate | yā karma nirjātānāṃ skandhānām | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963016 (0.010): samutthāpayati kāyena vācā manasā | ayam upādānapratyayo bhava ity ucyate | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117303 (0.015): ayam upādānapratyayo bhavêty ucyate | / yā karmanirjātānāṃ skandhānām abhinirvṛttiḥ sā bhavapratyayā jātir ity | Salistambasutra (bsu031_u.htm.txt) 5737479 (0.030): samutthāpayati kāyena vācā manasā ca, sa upādānapratyayo bhava ityucyate | / tatkarmanirjātānāṃ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434799 (0.031): babhūva | (45r = GBM 6.690) upādāne sati bhavo bhavati upādānapratyayaś ca / punar bhava iti | | Mahavadanasutra (mavadsuu.htm.txt) 19111182 (0.032): upādāne sati bhavo bhavati upādānapratyayaś ca punar bhavaḥ | Nagaropamasutra (nagsu_tu.htm.txt) 15615146 (0.032): yathābhūtasyābhisamaya udapādi ─ upādāne sati bhavo bhavati / upādānapratyayaś ca punar bhavaḥ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15215374 (0.032): yathābhūtasyābhisamaya udapādi / upādāne sati bhavo bhavati / / upādānapratyayaś ca punar bhavaḥ / | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216166 (0.032): yathābhūtasyābhisamaya udapādi | upādāne sati bhavo bhavati | / upādānapratyayaś ca punar bhavaḥ | | Lalitavistara (bsu022_u.htm.txt) 9887505 (0.034): punarbhavaḥ? tasyaitadabhavat upādāne sati bhavo bhavati, / upādānapratyayo hi bhavaḥ // | Dharmaskandha (dhrmsk_u.htm.txt) 28240493 (0.040): upādānaṃ / iti (DhskD 13v6) yad uktam idaṃ me tat pratyuktam iti // / 11. (upādānapratyayo bhavaḥ) / bhavaḥ katama / āha / upādānāny eva pratītyānekavidhā bhavaprajñaptir uktā | Arthaviniscayasutra (bsu005_u.htm.txt) 2954495 (0.042): (idamucyate upādānam) || / (kha) upādānapratyayo bhava iti | bhavaḥ katamaḥ? trayo bhavāḥ | katame | Pratityasamutpadadivibhanganirdesasutra (bsu027_u.htm.txt) 8962161 (0.043): dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānam || / upādānapratyayo bhava iti bhavaḥ katamaḥ? trayo bhavāḥ | kāmabhavaḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25830648 (0.048): kāraṇaṃ kleśāḥ | avidyāpratyayāḥ saṃskārāḥ, ..... upādānapratyayo bhavaḥ, / iti vacanāt | tasmādvidyata eva karma svabhāvataḥ iti | ucyate | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856305 (0.052): ca, sa upādānapratyayo bhava ityucyate | (Pp_247) tatkarmanirjātānāṃ | ||||
Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117309 (0.0): ayam upādānapratyayo bhavêty ucyate | / yā karmanirjātānāṃ skandhānām abhinirvṛttiḥ sā bhavapratyayā jātir ity | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768084 (0.0): upādāna pratyayo bhava ity ucyate | yā karma nirjātānāṃ skandhānām / abhinirvṛttiḥ sā bhava pratyayā jātir ity ucyate | yo jāty abhinirvṛttānāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963022 (0.0): samutthāpayati kāyena vācā manasā | ayam upādānapratyayo bhava ity ucyate / | yā karmanirjātānāṃ skandhānām abhinirvṛttiḥ sā bhavapratyayā jātir ity | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460109 (0.014): upādānapratyayo bhava ityucyate / tatkarmanirjātānāṃ / pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā jātirityucyate / yā (yo) | Salistambasutra (bsu031_u.htm.txt) 5737486 (0.014): tatkarmanirjātānāṃ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā | Mahavadanasutra (mavadsuu.htm.txt) 19111160 (0.014): sati jātir bhavati bhavapratyayā ca punar jāti | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521363 (0.022): ca sa upādāna-pratyayo bhava ityucyate | tatkarmanirjātānāṃ / pañcaskandhānām abhinirvṛttiryā sā bhavapratyayo jātirityucyate | | Lalitavistara (bsu022_u.htm.txt) 9887489 (0.028): kiṃpratyayā ca punarjātiḥ? tasyaitadabhavat bhave sati jātirbhavati / bhavapratyayā ca punarjātiḥ // | Nagaropamasutra (nagsu_tu.htm.txt) 15615040 (0.028): yathābhūtasyābhisamaya udapādi ─ bhave sati jātir bhavati bhavapratyayā ca / punar jātiḥ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15215349 (0.028): yathābhūtasyābhisamaya udapādi / bhave sati jātir bhavati / bhavapratyayā / ca punar jātiḥ / | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15216141 (0.028): yathābhūtasyābhisamaya udapādi | bhave sati jātir bhavati | bhavapratyayā / ca punar jātiḥ | | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434773 (0.028): babhūva | bhave sati jātir bhavati bhavapratyayā ca punar jātir iti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856314 (0.030): skandhānāmabhinirvṛtiryā sā bhavapratyayā jātirityucyate | / jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo bhavati | tadidaṃ | Nagaropamasutra (nagsu_tu.htm.txt) 15615421 (0.036): vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhava / bhavapratyayā jātir jātipratyayaṃ jarāmaraṇaṃ | Avadanasataka (avsata_u.htm.txt) 5688346 (0.040): upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_pu.htm.txt) 6684953 (0.040): vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavo / bhavapratyayā jātir jātipratyayā | Kasyapaparivartasutra (bsu020_u.htm.txt) 23690711 (0.040): vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ / bhavapratyayā jātiḥ jātipratyayā | Kasyapaparivartasutra (kasyparu.htm.txt) 9785550 (0.040): 3 upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā | Lalitavistara (bsu022_u.htm.txt) 9887698 (0.040): vedanāpratyayaṃ tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayaṃ bhavaḥ, / bhavapratyayā jātiḥ, jātipratyayā | Mahavastu-Avadana (mhvastuu.htm.txt) 18800008 (0.040): upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā | |
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460121 (0.0): pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā jātirityucyate / yā (yo) / jātyabhinirvṛttānāṃ skandhānāmupacayaparipākādvināśo bhavati, tadidaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117314 (0.0): yā karmanirjātānāṃ skandhānām abhinirvṛttiḥ sā bhavapratyayā jātir ity / ucyate | / yo jātyabhinirvṛttānāṃ skandhānām upacayaparipākād vināśo bhavati | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768091 (0.0): abhinirvṛttiḥ sā bhava pratyayā jātir ity ucyate | yo jāty abhinirvṛttānāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963029 (0.0): | yā karmanirjātānāṃ skandhānām abhinirvṛttiḥ sā bhavapratyayā jātir ity / ucyate | yo jātyabhinirvṛttānāṃ skandhānām upacayaparipākād vināśo bhavati | Candrakirti: Prasannapada (canprasu.htm.txt) 25856321 (0.007): skandhānāmabhinirvṛtiryā sā bhavapratyayā jātirityucyate | / jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo bhavati | tadidaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521370 (0.007): pañcaskandhānām abhinirvṛttiryā sā bhavapratyayo jātirityucyate | / jātyābhinirvṛttānāṃ skandhānāmupacayana-paripākādvināśo bhavati | | Salistambasutra (bsu031_u.htm.txt) 5737493 (0.007): tatkarmanirjātānāṃ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā / jātirityucyate | jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449153 (0.048): punarbhavajanakaṃ karma bhavaḥ / bhavahetukaḥ skandhaprādurbhāvo jātiḥ / / jātyabhinirvṛttānāṃ skandhānāṃ paripāko jarā / skandhavināśo maraṇam / | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856324 (0.0): jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo bhavati | tadidaṃ / jātipratyayaṃ jarāmaraṇamityucyate || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521373 (0.0): jātyābhinirvṛttānāṃ skandhānāmupacayana-paripākādvināśo bhavati | / tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate| pūrvapūrvāṅgānāmuttarottarāṇāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460124 (0.0): jātyabhinirvṛttānāṃ skandhānāmupacayaparipākādvināśo bhavati, tadidaṃ / jātipratyayaṃ jarāmaraṇamityucyate / peyālaṃ / tatra vijñānaṃ | Salistambasutra (bsu031_u.htm.txt) 5737496 (0.0): jātirityucyate | jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo / bhavati, tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768094 (0.0): skandhānām upacaya paripākād vināśo bhavati | tad idaṃ jāti pratyayaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963032 (0.0): ucyate | yo jātyabhinirvṛttānāṃ skandhānām upacayaparipākād vināśo bhavati / | tad idaṃ jātipratyayaṃ jarāmaraṇam ucyate || pe || | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2010824 (0.004): na jarāmaraṇādi | saṃvṛtyā tūcyate jātipratyayaṃ jarāmaraṇam | iyamucyate | Mahavadanasutra (mavadsuu.htm.txt) 19111138 (0.012): / jātyāṃsatyāṃ jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇaṃ | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9434750 (0.012): jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇam iti | | Lalitavistara (bsu022_u.htm.txt) 9887470 (0.012): jarāmaraṇaṃ bhavati, jātipratyayaṃ jarāmaraṇam // | Trimsikavijnaptibhasya (sthtvbhu.htm.txt) 1332960 (0.017): syāt | tadabhāvāṭ ṣaḍāyatanaṃ na syāt | evaṃ yāvaj jātipratyayaṃ / jarāmaraṇaṃ na syāt | tataś ca saṃsārapravṛttir eva na syāt | | Candrakirti: Prasannapada (canprasu.htm.txt) 25820383 (0.018): ahetukamajātasya syājjarāmaraṇaṃ katham || 4 || / jātipratyayaṃ jarāmaraṇamiti vacanājjātihetukaṃ jarāmaraṇamuktaṃ bhagavatā | Nagaropamasutra (nagsu_tu.htm.txt) 15615015 (0.029): jātyāṃ satyāṃ jarāmaraṇaṃ bhavati ─ jātipratyayañ ca punar jarāmaraṇam ─ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15215324 (0.029): yathābhūtasyābhisamaya udapādi / jātyāṃ satyāṃ jarāmaraṇaṃ bhavati / / jātipratyayañ ca punar jarāmaraṇam / | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15217226 (0.038): jarāmaraṇam | api tu jātipratyayaṃ jarāmaraṇam | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117324 (0.048): jātipratyayaṃ jarāmaraṇam ucyate || / pe || | Dharmaskandha (dhrmsk_u.htm.txt) 28241828 (0.057): samudaya eṣa hetur eṣa pratyayo jarāmaraṇasya yad uta jātiḥ / / jātipratyayam ānanda jarāmaraṇam iti me yad uktam (DhskD 16v2) etat | ||||
Arthaviniscayasutra (bsu005_u.htm.txt) 2954027 (0.028): jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | | Avadanasataka (avsata_u.htm.txt) 5688353 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya | Bodhisattvabhumi (bsa034_u.htm.txt) 24838167 (0.028): yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ / ityayantāvat | Candrakirti: Prasannapada (canprasu.htm.txt) 25855613 (0.028): jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | | Dasabhumikasutram (bsu014_u.htm.txt) 856637 (0.028): jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti / | Dharmaskandha (dhrmsk_u.htm.txt) 28241725 (0.028): 13. (jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ) | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14297287 (0.028): jātipratyayāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti / | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14297360 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_au.htm.txt) 26435040 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanty evam asya | Lalitavistara (bsu022_u.htm.txt) 9887705 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti / evamasya | Mahavastu-Avadana (mhvastuu.htm.txt) 18702239 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti / evam asya | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518503 (0.028): jarāmaraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsāḥ saṃbhavanti | evamasya | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15219699 (0.028): āyatyāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233066 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti. evam asya | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233159 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante. evam asya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19444644 (0.028): vyādhijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca prajāyante / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19444710 (0.028): yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19448990 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ / evamasya kevalasya mahato | Salistambasutra (bsu031_u.htm.txt) 5736107 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evamasya | Sanghabhedavastu (vinv171u.htm.txt) 13646184 (0.028): jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā niruddhyante; evam asya | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856419 (0.0): yaduta avidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ bījasvabhāvatvena | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521510 (0.0): avidyā, tṛṣṇā, karma, vijñānañceti yathākramam | heturvijñānabījaṃ hi | / vijñānaṃ bīja-svabhāvatvena hetuḥ | karma kṣetramudīritam | karma | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460140 (0.0): jātipratyayaṃ jarāmaraṇamityucyate / peyālaṃ / tatra vijñānaṃ / bījasvabhāvatvena hetuḥ / karma kṣetrasvabhāvatvena hetuḥ / avidyā tṛṣṇā | Salistambasutra (bsu031_u.htm.txt) 5737604 (0.0): | katamāni catvāri? yaduta avidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ / bījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvena hetuḥ | avidyā tṛṣṇā ca | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117389 (0.0): avidyā tṛṣṇā karma vijñānaṃ ca | / tatra vijñānaṃ bījasvabhāvatvena hetuḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963102 (0.0): avidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ bījasvabhāvatvena hetuḥ | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521519 (0.017): vijñānaṃ bīja-svabhāvatvena hetuḥ | karma kṣetramudīritam | karma / kṣetra-svabhāvatvena heturityuktam | avidyā tṛṣṇā ca kleśasvabhāvatvena | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768163 (0.030): a vidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ bīja sva bhāvatvena hetuḥ | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856426 (0.0): hetuḥ | karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca / kleśasvabhāvatvena hetuḥ | karmakleśā vijñānabījaṃ janayanti | tatra karma | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521528 (0.0): kṣetra-svabhāvatvena heturityuktam | avidyā tṛṣṇā ca kleśasvabhāvatvena | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460146 (0.0): bījasvabhāvatvena hetuḥ / karma kṣetrasvabhāvatvena hetuḥ / avidyā tṛṣṇā / ca kleśasvabhāvatvena hetuḥ / karmakleśā vijñānabījaṃ saṃjanayanti / tatra | Salistambasutra (bsu031_u.htm.txt) 5737611 (0.0): bījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvena hetuḥ | avidyā tṛṣṇā ca / kleśasvabhāvatvena hetuḥ | tatra karmakleśā vijñānabījaṃ janayanti | tatra | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117398 (0.0): karma kṣetrasvabhāvatvena hetuḥ | / avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963108 (0.0): karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768176 (0.017): | karma kṣetra sva bhāvatvena hetuḥ | a vidyā tṛṣṇā ca / kleśa sva bhāvatvena hetuḥ | karma kleśā vijñāna bījaṃ saṃjanayanti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521536 (0.017): karmakleśā vijñānabījaṃ janayanti | tatra / karma vijñānabījasya kṣetrakāryaṃ karoti ca | | Nagarjuna: Salistambakakarika. (bsa062_u.htm.txt) 6494220 (0.061): karmakleśāstuvijñānabījatvena vyavasthitāḥ / | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856433 (0.0): kleśasvabhāvatvena hetuḥ | karmakleśā vijñānabījaṃ janayanti | tatra karma | Nagarjuna: Salistambakakarika. (bsa062_u.htm.txt) 6494228 (0.0): karma vijñānabījasya kṣetrakāryaṃ karoti ca // 44 // | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521541 (0.0): karmakleśā vijñānabījaṃ janayanti | tatra / karma vijñānabījasya kṣetrakāryaṃ karoti ca | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460154 (0.0): ca kleśasvabhāvatvena hetuḥ / karmakleśā vijñānabījaṃ saṃjanayanti / tatra / karma vijñānabījasya kṣetrakāryaṃ karoti / tṛṣṇā vijñānabījaṃ snehayati / | Salistambasutra (bsu031_u.htm.txt) 5737618 (0.0): kleśasvabhāvatvena hetuḥ | tatra karmakleśā vijñānabījaṃ janayanti | tatra / karma vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117406 (0.0): karmakleśā vijñānabījaṃ saṃjanayanti | / tatra karma vijñānabījasya kṣetrakāryaṃ karoti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768184 (0.0): kleśa sva bhāvatvena hetuḥ | karma kleśā vijñāna bījaṃ saṃjanayanti | / tatra karma vijñāna bījasya kṣetra kāryaṃ karoti | tṛṣṇā vijñāna bījaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963116 (0.0): | karmakleśā vijñānabījaṃ saṃjanayanti | tatra karma vijñānabījasya | Candrakirti: Prasannapada (canprasu.htm.txt) 25856453 (0.047): vijñānabījasyabhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati ahaṃ / vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati ahaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495187 (0.047): bhavati - ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521578 (0.047): tatra karmaṇo 'pi naivaṃ bhavati ityādi tu karmaṇo 'pi naivaṃ bhavati ahaṃ / vijñāna-bījasya kṣetrakāryaṃ karomi| tṛṣṇāyā api ityādi tu evaṃ tṛṣṇāyā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460174 (0.047): vijñānabījasyābhinirvṛttirna bhavati / tatra karmaṇāṃ naivaṃ bhavati ahaṃ / vijñānabījasya kṣetrakāryaṃ karomi / (Bcp 226) tṛṣṇāyāṃ api naivaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768204 (0.047): tatra karmaṇo na + evaṃ bhavati | ahaṃ vijñāna bījasya kṣetra kāryaṃ | ||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856442 (0.0): vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | avidyā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460163 (0.0): karma vijñānabījasya kṣetrakāryaṃ karoti / tṛṣṇā vijñānabījaṃ snehayati / | Salistambasutra (bsu031_u.htm.txt) 5737627 (0.0): karma vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117412 (0.0): tatra karma vijñānabījasya kṣetrakāryaṃ karoti | / tṛṣṇā vijñānabījaṃ snehayati | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768192 (0.0): tatra karma vijñāna bījasya kṣetra kāryaṃ karoti | tṛṣṇā vijñāna bījaṃ / snehayati | a vidyā vijñāna bījam avakirati | a satāṃ yeṣāṃ pratyayānāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963122 (0.0): kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | avidyā vijñānabījam | |||||||||||||||
Salistambasutra (bsu031_u.htm.txt) 5737636 (0.0): avidyā vijñānabījamavakirati | asatāmeṣāṃ pratyayānāṃ / vijñānabījasyābhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768202 (0.005): snehayati | a vidyā vijñāna bījam avakirati | a satāṃ yeṣāṃ pratyayānāṃ / bījasya + abhinirvṛttir na bhavati || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963134 (0.005): avakirati | asatāṃ yeṣāṃ pratyayānāṃ bījasyābhinirvṛttir na bhavati || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460168 (0.013): avidyā vijñānabījamavakirati / asatāmeṣāṃ pratyayānāṃ / vijñānabījasyābhinirvṛttirna bhavati / tatra karmaṇāṃ naivaṃ bhavati ahaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856451 (0.014): vijñānabījamavakirati | asatāṃ teṣāṃ pratyayānāṃ / vijñānabījasyabhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati ahaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117419 (0.042): asatāṃ yeṣāṃ pratyayānāṃ bījasyâbhinirvṛttir na bhavati ||tatra karmaṇo | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472507 (0.044): phalasyābhinirvṛttirbhavati / tatra bījasya naivaṃ bhavati | Salistambasutra (bsu031_u.htm.txt) 5736412 (0.044): phalasyābhinirvṛttirbhavati | tatra bījasya naivaṃ bhavati - | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494147 (0.046): phalasyābhinirvṛttirbhavati | tatra ca punarbījasya naivaṃ bhavati - | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521576 (0.047): tatra karmaṇo 'pi naivaṃ bhavati ityādi tu karmaṇo 'pi naivaṃ bhavati ahaṃ / vijñāna-bījasya kṣetrakāryaṃ karomi| tṛṣṇāyā api ityādi tu evaṃ tṛṣṇāyā | |||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856458 (0.0): vijñānabījasyabhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati ahaṃ / vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521583 (0.0): tatra karmaṇo 'pi naivaṃ bhavati ityādi tu karmaṇo 'pi naivaṃ bhavati ahaṃ / vijñāna-bījasya kṣetrakāryaṃ karomi| tṛṣṇāyā api ityādi tu evaṃ tṛṣṇāyā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460177 (0.0): vijñānabījasyābhinirvṛttirna bhavati / tatra karmaṇāṃ naivaṃ bhavati ahaṃ / vijñānabījasya kṣetrakāryaṃ karomi / (Bcp 226) tṛṣṇāyāṃ api naivaṃ | Salistambasutra (bsu031_u.htm.txt) 5737643 (0.0): vijñānabījasyābhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117427 (0.0): asatāṃ yeṣāṃ pratyayānāṃ bījasyâbhinirvṛttir na bhavati ||tatra karmaṇo / nâivaṃ bhavati | / ahaṃ vijñānabījasya kṣetrakāryaṃ karomîti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768209 (0.0): bījasya + abhinirvṛttir na bhavati || / tatra karmaṇo na + evaṃ bhavati | ahaṃ vijñāna bījasya kṣetra kāryaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963141 (0.0): avakirati | asatāṃ yeṣāṃ pratyayānāṃ bījasyābhinirvṛttir na bhavati || / tatra karmaṇo naivaṃ bhavati | ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | | Nagarjuna: Salistambakakarika. (bsa062_u.htm.txt) 6494228 (0.040): karma vijñānabījasya kṣetrakāryaṃ karoti ca // 44 // / vijñānanāmakaṃ bījaṃ tṛṣṇayā snihyate param / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521541 (0.040): karma vijñānabījasya kṣetrakāryaṃ karoti ca | / vijñānanāmakaṃ bījaṃ tṛṣṇayā snihyate param | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495167 (0.043): janayanti | tatra karma vijñānabījasya kṣetrakāryaṃ karoti, tṛṣṇā / vijñānabījaṃ snehayati, avidyā vijñānabījamavakirati | satāmeṣāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460153 (0.043): karma vijñānabījasya kṣetrakāryaṃ karoti / tṛṣṇā vijñānabījaṃ snehayati / | Salistambasutra (bsu031_u.htm.txt) 5737617 (0.043): karma vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117405 (0.043): tatra karma vijñānabījasya kṣetrakāryaṃ karoti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768183 (0.043): tatra karma vijñāna bījasya kṣetra kāryaṃ karoti | tṛṣṇā vijñāna bījaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963115 (0.043): | karmakleśā vijñānabījaṃ saṃjanayanti | tatra karma vijñānabījasya / kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | avidyā vijñānabījam | Candrakirti: Prasannapada (canprasu.htm.txt) 25856430 (0.047): kleśasvabhāvatvena hetuḥ | karmakleśā vijñānabījaṃ janayanti | tatra karma / vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | avidyā | |||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521598 (0.0): vijñāna-bījasya kṣetrakāryaṃ karomi| tṛṣṇāyā api ityādi tu evaṃ tṛṣṇāyā / api naivaṃ bhavati ahaṃ vijñānabījaṃ snehayāmīti | avidyāyā api ityādi tu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460189 (0.0): vijñānabījasya kṣetrakāryaṃ karomi / (Bcp 226) tṛṣṇāyāṃ api naivaṃ / bhavati ahaṃ vijñānabījaṃ snehayāmīti / avidyāyā api naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737652 (0.0): vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati - ahaṃ / vijñānabījaṃ snehayāmīti | avidyāyā api naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768217 (0.0): karomi + iti | tṛṣṇāyā api na + evaṃ bhavati |ahaṃ vijñāna bījaṃ snehayāmi | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963150 (0.0): tatra karmaṇo naivaṃ bhavati | ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | / tṛṣṇāyā api naivaṃ bhavati |ahaṃ vijñānabījaṃ snehayāmīti | avidyāyā api | Candrakirti: Prasannapada (canprasu.htm.txt) 25856459 (0.028): vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati ahaṃ / vijñānasya snehakāryaṃ karomiti | avidyāyā api naivaṃ bhavati ahaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856468 (0.041): vijñānasya snehakāryaṃ karomiti | avidyāyā api naivaṃ bhavati ahaṃ / vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati ahamebhiḥ | ||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856475 (0.0): vijñānasya snehakāryaṃ karomiti | avidyāyā api naivaṃ bhavati ahaṃ / vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati ahamebhiḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521598 (0.0): vijñāna-bījasya kṣetrakāryaṃ karomi| tṛṣṇāyā api ityādi tu evaṃ tṛṣṇāyā / api naivaṃ bhavati ahaṃ vijñānabījaṃ snehayāmīti | avidyāyā api ityādi tu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460196 (0.0): bhavati ahaṃ vijñānabījaṃ snehayāmīti / avidyāyā api naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737659 (0.0): vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati - ahaṃ / vijñānabījaṃ snehayāmīti | avidyāyā api naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768225 (0.0): karomi + iti | tṛṣṇāyā api na + evaṃ bhavati |ahaṃ vijñāna bījaṃ snehayāmi | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963157 (0.0): tṛṣṇāyā api naivaṃ bhavati |ahaṃ vijñānabījaṃ snehayāmīti | avidyāyā api | |||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460202 (0.029): pratyayairjanitamiti / api tu vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856481 (0.031): pratyayairjanitamiti || / atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Salistambasutra (bsu031_u.htm.txt) 5737665 (0.031): pratyayairjanitamiti | atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963163 (0.038): bhavaty aham ebhiḥ pratyayair janita iti | api tu vijñānabīje / karmakṣetrapratiṣṭhite tṛṣṇāsnehābhiṣyandite 'vidyāvakīrṇe tatra | |||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856486 (0.0): atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460211 (0.0): pratyayairjanitamiti / api tu vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Salistambasutra (bsu031_u.htm.txt) 5737670 (0.0): pratyayairjanitamiti | atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963169 (0.018): bhavaty aham ebhiḥ pratyayair janita iti | api tu vijñānabīje / karmakṣetrapratiṣṭhite tṛṣṇāsnehābhiṣyandite 'vidyāvakīrṇe tatra | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768236 (0.021): iti | api tu vijñāna bīje karma kṣetra pratiṣṭhite / tṛṣṇā sneha abhiṣyandite * a vidyā avakīrṇe tatra tatra + | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117465 (0.045): api tu vijñānabīje karmakṣetrapratiṣṭhite tṛṣṇāsnehâbhiṣyandite | |||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460222 (0.0): tṛṣṇāsnehābhisyanditam avidyāvakīrṇaṃ virohati, / nāmarūpāṅkurasyābhinirvṛttirbhavati / sa ca nāmarūpāṅkuro na svayaṃkṛto na | Salistambasutra (bsu031_u.htm.txt) 5737690 (0.0): upapattyāyatanapratisaṃdhau mātuḥkukṣau nāmarūpāṅkuramabhinirvartayati | / sa ca nāmarūpāṅkuro na svayaṃkṛto na parakṛto nobhayakṛto (ŚālSū, Vaidya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768253 (0.0): utpatty āyatana sandhau mātuḥ kukṣau virohati | nāma rūpa aṅkurasya + / abhinirvṛttir bhavati | sa ca nāma rūpa aṅkuro na svayaṃ kṛto na para kṛto | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963188 (0.0): tatrotpattyāyatanasandhau mātuḥ kukṣau virohati | / nāmarūpāṅkurasyābhinirvṛttir bhavati | sa ca nāmarūpāṅkuro na svayaṃkṛto | Candrakirti: Prasannapada (canprasu.htm.txt) 25856504 (0.041): nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃ kṛtoa na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494317 (0.062): satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa / cāyamaṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472667 (0.062): aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto | Salistambasutra (bsu031_u.htm.txt) 5736615 (0.062): puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25799958 (0.0): sa cāyaṃ bījahetuko 'ṅkura utpadyamāno na svayaṃkṛto na parakṛto" | Candrakirti: Prasannapada (canprasu.htm.txt) 25856522 (0.0): nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃ kṛtoa na / parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494333 (0.0): satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa / cāyamaṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460234 (0.0): nāmarūpāṅkurasyābhinirvṛttirbhavati / sa ca nāmarūpāṅkuro na svayaṃkṛto na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472683 (0.0): aṅkurasyābhinirvṛttirbhavati / sa cāyamaṅkuro na svayaṃkṛto na parakṛto | Salistambasutra (bsu031_u.htm.txt) 5736631 (0.0): puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na / parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto (na | Salistambasutra (bsu031_u.htm.txt) 5737695 (0.0): sa ca nāmarūpāṅkuro na svayaṃkṛto na parakṛto nobhayakṛto (ŚālSū, Vaidya | Salistambasutra (bsu031_u.htm.txt) 5737707 (0.0): 105) neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963201 (0.0): nāmarūpāṅkurasyābhinirvṛttir bhavati | sa ca nāmarūpāṅkuro na svayaṃkṛto | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768270 (5.960): abhinirvṛttir bhavati | sa ca nāma rūpa aṅkuro na svayaṃ kṛto na para kṛto | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117495 (0.016): sa ca nāmarūpâṅkuro na svayaṃkṛto na parakṛto nôbhayakṛto nêśvarâdinirmito | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1676764 (0.054): 'ityeṣa prakṛtikṛtaḥ'; ityādi / ārabhyata ityārambhaḥ / prakṛtikṛta iti / pradhānakṛtaḥ, neśvarādikṛta ityarthaḥ / lokatrayaṃ triguṇātmakaṃ bhavati, | |||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856531 (0.0): parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494338 (0.0): cāyamaṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na / kālapariṇāmito na prakṛtisaṃbhūto nākāraṇādhīno nāpyahetusamutpannaśca | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472689 (0.0): nobhayakṛto neśvaranirmito na kālapariṇāmito na prakṛtisaṃbhūto na | Salistambasutra (bsu031_u.htm.txt) 5736631 (0.0): parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto (na | Salistambasutra (bsu031_u.htm.txt) 5737716 (0.0): 105) neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460243 (5.960): parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na caikakāraṇādhīno / nāpyahetusamutpannaḥ / atha ca mātāpitṛsaṃyogādṛtusamavāyādanyeṣāṃ ca | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963210 (5.960): caikakāraṇādhīno nāpy ahetusamutpannaḥ | atha ca mātāpitṛsaṃyogād | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117511 (0.030): na kālapariṇāmito na câikakāraṇâdhīno nâpy ahetusamutpannaḥ | / atha ca mātāpitṛsaṃyogād ṛtusamavāyād anyeṣāṃ ca pratyayānāṃ samavāyād | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768278 (0.033): eka kāraṇa adhīno na + apy a hetu samutpannaḥ | atha ca mātā pitṛ saṃyogād | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856537 (0.0): caikakāraṇādhīno nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṃyogād, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521782 (0.0): nāmarūpāṅkurotpādaḥ | / atha ca mātāpitṛsaṃyogād-ṛtusamavāyād anyeṣāṃ ca pratyayānāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460250 (0.0): nāpyahetusamutpannaḥ / atha ca mātāpitṛsaṃyogādṛtusamavāyādanyeṣāṃ ca | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117517 (0.0): na kālapariṇāmito na câikakāraṇâdhīno nâpy ahetusamutpannaḥ | / atha ca mātāpitṛsaṃyogād ṛtusamavāyād anyeṣāṃ ca pratyayānāṃ samavāyād | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768286 (0.0): eka kāraṇa adhīno na + apy a hetu samutpannaḥ | atha ca mātā pitṛ saṃyogād | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963217 (0.0): caikakāraṇādhīno nāpy ahetusamutpannaḥ | atha ca mātāpitṛsaṃyogād | Salistambasutra (bsu031_u.htm.txt) 5737723 (0.023): nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṃyogadṛtusamavāyādanyeṣāṃ ca | ||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521782 (0.052): atha ca mātāpitṛsaṃyogād-ṛtusamavāyād anyeṣāṃ ca pratyayānāṃ / samavāyāttatrāsvādaviddhaṃ vijñānabījaṃ mātuḥ kukṣau | Salistambasutra (bsu031_u.htm.txt) 5737723 (0.052): nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṃyogadṛtusamavāyādanyeṣāṃ ca / pratyayānāṃ samavāyāt tatra tatra āsvādaviddhaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768286 (0.059): ṛtu samavāyād anyeṣāṃ ca pratyayānāṃ samavāyād āsvāda anupraviddhaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963217 (0.059): ṛtusamavāyād anyeṣāṃ ca pratyayānāṃ samavāyād āsvādānupraviddhaṃ | |||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856501 (1.192): tatratatropapattyāṃyatanapratisaṃdhau mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃ kṛtoa na | Candrakirti: Prasannapada (canprasu.htm.txt) 25856548 (1.192): ṛtusamavāyād, anyeṣāṃ pratyayānāṃ samavāyād āsvādānuviddhaṃ vijñānabījaṃ / mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu | Candrakirti: Prasannapada (canprasu.htm.txt) 25856808 (1.192): tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣvaparigraheṣu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495485 (1.192): karmakleśajanitaṃ vijñānabījaṃ tatratatropapattyā āyatanapratisaṃdhau / mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu adharmeṣu | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521791 (1.192): samavāyāttatrāsvādaviddhaṃ vijñānabījaṃ mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522321 (1.192): tatropapattyāyatana-pratisandhau mātuḥkukṣau / nāmarūpāṅkuramabhinirvartayati | asvāmikeṣu dharmeṣu aparigraheṣu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460263 (1.192): tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460314 (1.192): vijñānabījaṃ tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu | Salistambasutra (bsu031_u.htm.txt) 5737685 (1.192): upapattyāyatanapratisaṃdhau mātuḥkukṣau nāmarūpāṅkuramabhinirvartayati | | Salistambasutra (bsu031_u.htm.txt) 5737736 (1.192): vijñānabījamupapattyāyatanapratisaṃghau mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu | Salistambasutra (bsu031_u.htm.txt) 5738002 (1.192): upapattyāyatanapratisaṃghau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768486 (1.192): tatra tatra + utpatty āyatana prati sandhau mātuḥ kukṣau nāma rūpa aṅkuram / abhinirvartayati | a svāmikeṣu dharmeṣv a mameṣv a parigraheṣv | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963411 (1.192): tatra tatrotpattyāyatanapratisandhau mātuḥ kukṣau nāmarūpāṅkuram | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963228 (0.041): vijñānabījaṃ mātuḥ kukṣau nāmarūpāṅkurabījam abhinirvartayati | asvāmikeṣu | ^ (brsvbh2u.htm.txt) 23590957 (0.059): yastu nāmarūpāṅkuramabhinirvartayati pañcavijñānakāryasaṃyuktaṃ sāsravaṃ | ||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495486 (0.054): mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu adharmeṣu | ||||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460271 (5.960): nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu / apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117537 (5.960): asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963236 (5.960): vijñānabījaṃ mātuḥ kukṣau nāmarūpāṅkurabījam abhinirvartayati | asvāmikeṣu / dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963419 (5.960): abhinirvartayati | asvāmikeṣu dharmeṣv amameṣv aparigraheṣv / apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām | Candrakirti: Prasannapada (canprasu.htm.txt) 25856554 (0.023): mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu / dharmeṣvaparigraheṣvamameṣvākāśasameṣu māyālakṣaṇasvabhāveṣu | Salistambasutra (bsu031_u.htm.txt) 5737742 (0.023): nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu / ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt | tadyathā - | Salistambasutra (bsu031_u.htm.txt) 5738008 (0.023): asvāmikeṣu dharmeṣu amameṣu aparigraheṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495495 (0.027): mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu adharmeṣu / aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu, | |||||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495497 (0.033): aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu, / hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963423 (0.057): apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām / avaikalyāt || / tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460276 (0.059): apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu / hetupratyayānāmavaikalyāt / peyālaṃ / na tatra kaściddharmo 'smāllokāt | ||||||||||||||||||
Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117550 (0.0): māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt || / tad yathā pañcabhiḥ kāraṇaiś cakṣurvijñānam utpadyate | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768320 (0.0): māyā lakṣaṇa sva bhāveṣu hetu pratyayānām a vaikalyāt || / tad yathā pañcabhiḥ kāraṇaiś cakṣur vijñānam utpadyate | katamaiḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963249 (0.0): māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt || / tad yathā pañcabhiḥ kāraṇaiś cakṣurvijñānam utpadyate | katamaiḥ pañcabhiḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856566 (1.788): hetupratyayānāmavaikalyāt || / tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521894 (1.788): cakṣurvijñānamapyataḥ | pañcabhirhetubhirjātam | ityuktam | / tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ | Salistambasutra (bsu031_u.htm.txt) 5737754 (1.788): ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt | tadyathā - / pañcabhiḥ kāraṇaiḥ cakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? yaduta | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2891759 (0.043): caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate / katamaiścaturbhiḥ? | ||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856578 (0.0): tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? | Salistambasutra (bsu031_u.htm.txt) 5737766 (0.0): pañcabhiḥ kāraṇaiḥ cakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? yaduta | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117551 (0.0): tad yathā pañcabhiḥ kāraṇaiś cakṣurvijñānam utpadyate | / katamaiḥ pañcabhiḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768323 (0.0): tad yathā pañcabhiḥ kāraṇaiś cakṣur vijñānam utpadyate | katamaiḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963256 (0.0): tad yathā pañcabhiḥ kāraṇaiś cakṣurvijñānam utpadyate | katamaiḥ pañcabhiḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521893 (0.061): tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ | |||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856584 (0.0): yaduta cakṣuḥ pratītya rūpaṃ cālokaṃ cākāśaṃ ca tajjamanasikāraṃ ca / pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya | Salistambasutra (bsu031_u.htm.txt) 5737772 (0.0): cakṣuḥ pratītya rūpaṃ ca ālokaṃ ca ākāśaṃ ca tajjamanasikāraṃ ca pratītya / utpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117564 (0.0): pratītyôtpadyate cakṣurvijñānaṃ || / tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768335 (0.0): cakṣuś ca pratītya rūpaṃ ca + ālokaṃ ca + ākāśaṃ taj jaṃ ca manasi kāraṃ / ca pratītya + utpadyate cakṣur vijñānaṃ || / tatra cakṣur vijñānasya cakṣur āśraya kṛtyaṃ karoti | rūpam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963263 (0.0): cakṣuś ca pratītya rūpaṃ cālokaṃ cākāśaṃ tajjaṃ ca manasikāraṃ ca / pratītyotpadyate cakṣurvijñānaṃ || | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11918036 (0.015): yadi kāraṇāntaravaikalyāc cakṣurvijñānaṃ notpadyate na tatra cakṣur | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19357109 (0.023): dhātudeśanā | tadūrdhvaṃ skandhaprajñaptiḥ | yathoktam cakṣuḥ pratītya / rūpaṃ cotpadyate cakṣurvijñānam | trayāṇāṃ sannipātāt sparśaḥ | sahajā" | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19384688 (0.023): āgamastāvat cakṣuḥ pratītya rūpaṃ cotpadyate cakṣurvijñānaṃ yāvanmanaḥ" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268355 (0.023): kāyavijñānaṃ, manovijñānamiti / tatra rūpaṃ pratītya cakṣuścotpadyate | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268394 (0.023): rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānamityādi, | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2022972 (0.028): paścāccakṣurvijñānamutpadyate | tadedaṃ cakṣurvijñānaṃ nirāśrayaṃ | Pancavimsatisahasrika Prajnaparamita, V (psp_5u.htm.txt) 17245672 (0.035): saṃskārā, vijñānam apy avikalpaṃ, cakṣuś cakṣurvijñānaṃ cakṣuḥsaṃsparśaś | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1951706 (0.035): cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate iti | ayamutsargaḥ | yadi | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1964465 (0.035): na syuḥ | ataścakṣuḥ pratītya rūpañcotpadyate cakṣurvijñānamitīdamatattvaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1974983 (0.035): dvābhyāṃ cittamutpadyate | tribhiścaitasikāḥ | yathoktaṃ sūtre cakṣuḥ / pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ sparśaḥ | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1976734 (0.035): iti | uktañca sūtre cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1976795 (0.035): cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2050114 (0.035): iti | bhagavānāha cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11878478 (0.036): catuḥkoṭika uttiṣṭhate. prathamā koṭiś cakṣur iti. cakṣurvijñānasya cakṣur / āśrayabhāvena na samanantarapratyayabhāvena. na hi cakṣuś | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1951729 (0.038): śrotravijñānamutpadyate na cakṣurvijñānam | iti | ayamapavādaḥ | utsargo | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856593 (0.0): pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya / cakṣurāśrayakṛtyaṃ karoti | rūpamālambanakṛtyaṃ karoti | āloko | Salistambasutra (bsu031_u.htm.txt) 5737783 (0.0): utpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117573 (0.0): pratītyôtpadyate cakṣurvijñānaṃ || / tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768344 (0.0): ca pratītya + utpadyate cakṣur vijñānaṃ || / tatra cakṣur vijñānasya cakṣur āśraya kṛtyaṃ karoti | rūpam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963272 (0.0): pratītyotpadyate cakṣurvijñānaṃ || / tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | rūpam ārambaṇakṛtyaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521924 (0.017): uktam | tatra cakṣuriti rūpaṃ draṣṭuṃ cakṣurindriyaṃ vikalaṃ bhavati | / tasmādeva cakṣurvijñānasyāśrayakṛtyaṃ karoti ityuktam | āloka iti | Candrakirti: Prasannapada (canprasu.htm.txt) 25856637 (0.041): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495383 (0.041): samavāyāccakṣurvijñānasyotpattirbhavati | tatrāpi cakṣuṣo naivaṃ bhavati - / ahaṃ cakṣurvijñānasya āśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - | Salistambasutra (bsu031_u.htm.txt) 5737827 (0.041): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768392 (0.041): tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + āśraya kṛtyaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963317 (0.041): tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11878478 (0.059): catuḥkoṭika uttiṣṭhate. prathamā koṭiś cakṣur iti. cakṣurvijñānasya cakṣur / āśrayabhāvena na samanantarapratyayabhāvena. na hi cakṣuś | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4524576 (0.063): pañcavidhavigrahopapatteḥ rūpādivacanānupapattiḥ / kathamiti / cakṣuṣi / vijñānaṃ cakṣurvijñānam, āśrayadeśe vijñānotpattitaḥ, sati ca | ||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856604 (0.0): cakṣurāśrayakṛtyaṃ karoti | rūpamālambanakṛtyaṃ karoti | āloko | Salistambasutra (bsu031_u.htm.txt) 5737794 (0.0): karoti | rūpaṃ cakṣurvijñānasya ālambanakṛtyaṃ karoti | ālokaḥ / avabhāsakṛtyaṃ karoti | ākāśamanāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117584 (0.0): tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | / rūpam ārambaṇakṛtyaṃ karoti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768349 (5.960): tatra cakṣur vijñānasya cakṣur āśraya kṛtyaṃ karoti | rūpam / ārambaṇa kṛtyaṃ karoti | āloko * avabhāsa kṛtyaṃ karoti | ākāśam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963273 (5.960): tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | rūpam ārambaṇakṛtyaṃ / karoti | āloko 'vabhāsakṛtyaṃ karoti | ākāśam annāvaraṇakṛtyaṃ karoti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963284 (1.192): karoti | āloko 'vabhāsakṛtyaṃ karoti | ākāśam annāvaraṇakṛtyaṃ karoti | | Salistambasutra (bsu031_u.htm.txt) 5737858 (0.037): - ahaṃ cakṣurvijñānasya anāvaraṇakṛtyaṃ karomīti | tajjamanasikārasyāpi | Candrakirti: Prasannapada (canprasu.htm.txt) 25856659 (0.038): cakṣurvijñānasyānāvaraṇakṛtyaṃ karomiti | tajjamanasikārasyāpi naivaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522006 (0.060): karomīti | ākāśasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvaraṇakṛtyaṃ / karomīti | tajjamanasikārasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768356 (0.064): an āvaraṇa kṛtyaṃ karoti | taj ja manasi kāraḥ samanvāhāra kṛtyaṃ karoti | | |||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856604 (0.0): 'vabhāsakṛtyaṃ karoti | ākāśamanāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117591 (0.0): ākāśam anāvaraṇakṛtyaṃ karoti | / tajjamanasikāraḥ samanvāhārakṛtyaṃ karoti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768364 (0.0): an āvaraṇa kṛtyaṃ karoti | taj ja manasi kāraḥ samanvāhāra kṛtyaṃ karoti | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963291 (0.0): karoti | āloko 'vabhāsakṛtyaṃ karoti | ākāśam annāvaraṇakṛtyaṃ karoti | / tajjamanasikāraḥ samanvāhārakṛtyaṃ karoti | asatsv eṣu pratyayeṣu | Salistambasutra (bsu031_u.htm.txt) 5737794 (0.011): avabhāsakṛtyaṃ karoti | ākāśamanāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856612 (0.022): 'vabhāsakṛtyaṃ karoti | ākāśamanāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ / samanvāharaṇakṛtyaṃ karoti | asatāmeṣāṃ pratyayānāṃ cakṣurvijñānaṃ | Salistambasutra (bsu031_u.htm.txt) 5737802 (0.022): avabhāsakṛtyaṃ karoti | ākāśamanāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ / samanvāhārakṛtyaṃ karoti | asatāmeṣāṃ pratyayānāṃ cakṣurvijñānaṃ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11918036 (0.023): yadi kāraṇāntaravaikalyāc cakṣurvijñānaṃ notpadyate na tatra cakṣur | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2022972 (0.023): paścāccakṣurvijñānamutpadyate | tadedaṃ cakṣurvijñānaṃ nirāśrayaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1979686 (0.035): vijñānotpādako manaskāraśca yadi na bhavati | tadā na / cakṣurvijñānamutpadyata iti | ato jñāyate vijñānāni manaskāramapekṣya | Candrakirti: Prasannapada (canprasu.htm.txt) 25856632 (0.043): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737822 (0.043): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1985443 (0.044): purovarti bhavati | cittāntarotpādakamanaskāraśca nāsti | tadā na / cakṣurvijñānamutpadyata iti | | Dharmaskandha (dhrmsk_u.htm.txt) 28236821 (0.048): rūpāṇi cotpadyate cakṣurvijñānaṃ / tatra yac cakṣur yāni ca rūpāṇi idaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856582 (0.048): pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya / cakṣurāśrayakṛtyaṃ karoti | rūpamālambanakṛtyaṃ karoti | āloko | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495326 (0.048): pratītya utpadyate cakṣurvijñānam | tatra cakṣurvijñānasya / cakṣurāśrayakṛtyaṃ karoti, rūpamālambanakṛtyaṃ karoti, āloko | Salistambasutra (bsu031_u.htm.txt) 5737770 (0.048): utpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768333 (0.048): ca pratītya + utpadyate cakṣur vijñānaṃ || / tatra cakṣur vijñānasya cakṣur āśraya kṛtyaṃ karoti | rūpam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963261 (0.048): pratītyotpadyate cakṣurvijñānaṃ || / tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | rūpam ārambaṇakṛtyaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268355 (0.049): kāyavijñānaṃ, manovijñānamiti / tatra rūpaṃ pratītya cakṣuścotpadyate / cakṣurvijñānam / evaṃ | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856619 (0.0): samanvāharaṇakṛtyaṃ karoti | asatāmeṣāṃ pratyayānāṃ cakṣurvijñānaṃ / notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṃ bhavati, evaṃ | Salistambasutra (bsu031_u.htm.txt) 5737809 (0.0): samanvāhārakṛtyaṃ karoti | asatāmeṣāṃ pratyayānāṃ cakṣurvijñānaṃ / notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṃ bhavati, evaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117595 (0.0): asatsv eṣu pratyayeṣu cakṣurvijñānaṃ nôtpadyate || / yadā cakṣur ādhyātmikam āyatanam avikalaṃ bhavati | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963298 (0.0): cakṣurvijñānaṃ notpadyate || / yadā cakṣur ādhyātmikam āyatanam avikalaṃ bhavati | evaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768370 (5.960): asatsv eṣu pratyayeṣu cakṣur vijñānaṃ na + utpadyate || / yadā cakṣur ādhyātmikam āyatanam a vikalaṃ bhavati | evaṃ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1979686 (0.061): vijñānotpādako manaskāraśca yadi na bhavati | tadā na / cakṣurvijñānamutpadyata iti | ato jñāyate vijñānāni manaskāramapekṣya | |||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856627 (0.0): notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṃ bhavati, evaṃ / rūpālokākāśatajjamanasikārāścāvikalā bhavanti, tataḥ sarveṣāṃ | Salistambasutra (bsu031_u.htm.txt) 5737817 (0.0): notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṃ bhavati, evaṃ / rūpālokākāśatajjamanasikārāśca avikalā bhavanti, tataḥ sarveṣāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963304 (0.0): yadā cakṣur ādhyātmikam āyatanam avikalaṃ bhavati | evaṃ / rūpālokākāśatajjamanasikārāś cāvikalā bhavanti | tataḥ sarvasamavāyāc | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768371 (0.021): yadā cakṣur ādhyātmikam āyatanam a vikalaṃ bhavati | evaṃ / rūpa āloka ākāśa taj ja manasi kārāś ca + a vikalā bhavanti | tataḥ | ^ (brsvbh2u.htm.txt) 23590979 (0.038): yadā hyādhyātmikāḥ pṛthivyādidhātavo bhavantyavikalāstadā sarveṣāṃ / samavāyādbhavati kāyasyotpattiḥ / | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117606 (0.044): evaṃ rūpâlokâkāśatajjamanasikārāś câvikalā bhavanti | / tataḥ sarvasamavāyāc cakṣurvijñānasyôtpattir bhavati || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768381 (0.044): rūpa āloka ākāśa taj ja manasi kārāś ca + a vikalā bhavanti | tataḥ / sarva samavāyāc cakṣur vijñānasya + utpattir bhavati || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494275 (0.053): evamaptejovāyvākāśaṛtudhātavaścāvikalā bhavanti, tatasteṣāṃ sarveṣāṃ / samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra | Salistambasutra (bsu031_u.htm.txt) 5736991 (0.053): evamaptejovāyvākāśavijñānadhātavaśca avikalā bhavanti, tataḥ sarveṣāṃ / samavāyāt kāyasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962634 (0.053): avikalo bhavaty evam aptejovāyvākāśavijñānadhātavaś cāvikalā bhavanti | / tataḥ sarveṣāṃ samavāyāt kāyasyotpattir bhavati || | Candrakirti: Prasannapada (canprasu.htm.txt) 25855812 (0.055): pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā / bhavanti, tataḥ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472625 (0.059): avikalā bhavanti, tadā sarveṣāṃ (Bcp 270) samavāyāt bīje nirudhyamāne | |||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768390 (0.0): rūpa āloka ākāśa taj ja manasi kārāś ca + a vikalā bhavanti | tataḥ / sarva samavāyāc cakṣur vijñānasya + utpattir bhavati || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963315 (0.0): rūpālokākāśatajjamanasikārāś cāvikalā bhavanti | tataḥ sarvasamavāyāc / cakṣurvijñānasyotpattir bhavati || / tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856683 (0.019): ca satāmeṣāṃ pratyayānāṃ samavāyāccakṣurvijñānasyotpattirbhavati | evaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856635 (0.019): rūpālokākāśatajjamanasikārāścāvikalā bhavanti, tataḥ sarveṣāṃ / samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737825 (0.019): rūpālokākāśatajjamanasikārāśca avikalā bhavanti, tataḥ sarveṣāṃ / samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117614 (0.037): evaṃ rūpâlokâkāśatajjamanasikārāś câvikalā bhavanti | / tataḥ sarvasamavāyāc cakṣurvijñānasyôtpattir bhavati || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495438 (0.062): cakṣurvijñānasyotpattiḥ prādurbhāvo bhavati | evaṃ śeṣāṇāmindriyāṇāṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963373 (0.062): cakṣurvijñānasyotpattir bhavati prādurbhāvaḥ | evaṃ śeṣāṇām indriyāṇāṃ | Asvaghosa: Saundarananda (asvsau2u.htm.txt) 11498414 (0.063): prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi // | Asvaghosa: Saundarananda (asvsaunu.htm.txt) 18229916 (0.063): prajñāmayaṃ yasya hi nāsti cakṣuś cakṣur na tasyāsti sacakṣuṣo 'pi // | |||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856644 (0.0): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521984 (0.0): iti tatra cakṣuṣo naivaṃ bhavati 'ahaṃ cakṣurvijñānasyāśraya-kṛtyaṃ | Salistambasutra (bsu031_u.htm.txt) 5737833 (0.0): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768398 (0.0): sarva samavāyāc cakṣur vijñānasya + utpattir bhavati || / tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + āśraya kṛtyaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963323 (0.0): cakṣurvijñānasyotpattir bhavati || / tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856672 (0.030): bhavati ahaṃ cakṣurvijñānasya samanvāharaṇakṛtyaṃ karomīti | / cakṣurvijñānasyāpi naivaṃ bhavati ahamebhiḥ pratyayairjanitamiti | atha | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495426 (0.030): samanvāharaṇakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati - | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522019 (0.030): karomīti | tajjamanasikārasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasya / samanvāhāra-kṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati ahamebhiḥ | Salistambasutra (bsu031_u.htm.txt) 5737871 (0.030): naivaṃ bhavati - ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomīti | / cakṣurvijñānasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti | atha | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768436 (0.030): + api na evaṃ bhavati | ahaṃ cakṣur vijñānasya samanvāhāra kṛtyaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963361 (0.030): samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati | aham | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521991 (0.030): karomīti | rūpasyāpi naivaṃ bhavati, ahaṃ cakṣurvijñānasyālambanakṛtyaṃ / karomīti | ālokasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvabhāsakṛtyaṃ | Salistambasutra (bsu031_u.htm.txt) 5737843 (0.030): cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ / cakṣurvijñānasya ālambanakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati - | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521924 (0.035): uktam | tatra cakṣuriti rūpaṃ draṣṭuṃ cakṣurindriyaṃ vikalaṃ bhavati | / tasmādeva cakṣurvijñānasyāśrayakṛtyaṃ karoti ityuktam | āloka iti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495409 (0.039): naivaṃ bhavati - ahaṃ cakṣurvijñānasya anāvaraṇakṛtyaṃ karomīti | | Salistambasutra (bsu031_u.htm.txt) 5737855 (0.039): - ahaṃ cakṣurvijñānasya anāvaraṇakṛtyaṃ karomīti | tajjamanasikārasyāpi | Candrakirti: Prasannapada (canprasu.htm.txt) 25856586 (0.041): pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya / cakṣurāśrayakṛtyaṃ karoti | rūpamālambanakṛtyaṃ karoti | āloko | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495330 (0.041): pratītya utpadyate cakṣurvijñānam | tatra cakṣurvijñānasya / cakṣurāśrayakṛtyaṃ karoti, rūpamālambanakṛtyaṃ karoti, āloko | Salistambasutra (bsu031_u.htm.txt) 5737776 (0.041): utpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117566 (0.041): pratītyôtpadyate cakṣurvijñānaṃ || / tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856647 (0.0): cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521994 (0.0): iti tatra cakṣuṣo naivaṃ bhavati 'ahaṃ cakṣurvijñānasyāśraya-kṛtyaṃ / karomīti | rūpasyāpi naivaṃ bhavati, ahaṃ cakṣurvijñānasyālambanakṛtyaṃ | Salistambasutra (bsu031_u.htm.txt) 5737846 (0.0): cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768406 (0.0): tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + āśraya kṛtyaṃ / karomi + iti | rūpasya + api na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963331 (0.0): tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | / rūpasyāpi naivaṃ bhavati | ahaṃ cakṣurvijñānasyārambaṇakṛtyaṃ karomīti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856640 (0.029): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737828 (0.035): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768393 (0.035): tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + āśraya kṛtyaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963318 (0.035): tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522018 (0.036): karomīti | tajjamanasikārasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasya / samanvāhāra-kṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati ahamebhiḥ | Salistambasutra (bsu031_u.htm.txt) 5737870 (0.036): naivaṃ bhavati - ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768435 (0.036): + api na evaṃ bhavati | ahaṃ cakṣur vijñānasya samanvāhāra kṛtyaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963360 (0.036): tajjamanasikārasyāpi na evaṃ bhavati | ahaṃ cakṣurvijñānasya / samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati | aham | Candrakirti: Prasannapada (canprasu.htm.txt) 25856671 (0.038): bhavati ahaṃ cakṣurvijñānasya samanvāharaṇakṛtyaṃ karomīti | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495425 (0.038): tajjamanasikārasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasya / samanvāharaṇakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati - | Salistambasutra (bsu031_u.htm.txt) 5737856 (0.042): - ahaṃ cakṣurvijñānasya anāvaraṇakṛtyaṃ karomīti | tajjamanasikārasyāpi | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117661 (0.048): tajjamanasikārasyâpi nâivaṃ bhavati | / ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomîti | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1964149 (0.049): vijñānasya cakṣūrūpaṃ hetupratyayo bhavati | na tu cakṣūrūpasya vijñānam | / (u) na yujyate | cakṣurvijñānasya pūrvacittaṃ hetuḥ cakṣūrūpaṃ pratyayaḥ | | Arcata: Hetubindutika (arhebt2u.htm.txt) 12096642 (0.054): sā cakṣurvijñānasyāpi bhavati | tasyaiva" cakṣurvijñānasya | kīdṛśasya? |" | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11875415 (0.057): iti. dharmasaṃjñakaḥ sabhāga evety avadhāryate. yo hi viṣayo yasya / vijñānasya niyata iti. tadyathā cakṣurvijñānasya rūpaṃ niyato viṣayo yāvan | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856648 (0.0): cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ / cakṣurvijñānasyāvabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521995 (0.0): karomīti | ālokasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvabhāsakṛtyaṃ | Salistambasutra (bsu031_u.htm.txt) 5737847 (0.0): cakṣurvijñānasya ālambanakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati - / ahaṃ cakṣurvijñānasya avabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati | Candrakirti: Prasannapada (canprasu.htm.txt) 25856656 (5.960): cakṣurvijñānasyāvabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522003 (5.960): karomīti | ālokasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvabhāsakṛtyaṃ / karomīti | ākāśasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvaraṇakṛtyaṃ | Salistambasutra (bsu031_u.htm.txt) 5737856 (5.960): ahaṃ cakṣurvijñānasya avabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768413 (5.960): ārambaṇa kṛtyaṃ karomi + iti | ālokasya + api na + evaṃ bhavati | aham / avabhāsa kṛtyaṃ karomi + iti | ākāśasya + api na + evaṃ bhavati | ahaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963338 (5.960): ālokasyāpi naivaṃ bhavati | aham avabhāsakṛtyaṃ karomīti | ākāśasyāpi | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768403 (0.033): karomi + iti | rūpasya + api na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + / ārambaṇa kṛtyaṃ karomi + iti | ālokasya + api na + evaṃ bhavati | aham | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963328 (0.033): rūpasyāpi naivaṃ bhavati | ahaṃ cakṣurvijñānasyārambaṇakṛtyaṃ karomīti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522018 (0.034): karomīti | tajjamanasikārasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasya / samanvāhāra-kṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati ahamebhiḥ | Salistambasutra (bsu031_u.htm.txt) 5737870 (0.034): naivaṃ bhavati - ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768435 (0.034): + api na evaṃ bhavati | ahaṃ cakṣur vijñānasya samanvāhāra kṛtyaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963360 (0.034): tajjamanasikārasyāpi na evaṃ bhavati | ahaṃ cakṣurvijñānasya / samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati | aham | Candrakirti: Prasannapada (canprasu.htm.txt) 25856671 (0.039): bhavati ahaṃ cakṣurvijñānasya samanvāharaṇakṛtyaṃ karomīti | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495425 (0.039): tajjamanasikārasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasya / samanvāharaṇakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati - | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117661 (0.045): tajjamanasikārasyâpi nâivaṃ bhavati | / ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomîti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856635 (0.056): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ | Salistambasutra (bsu031_u.htm.txt) 5737825 (0.056): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768390 (0.056): tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + āśraya kṛtyaṃ | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25856659 (0.0): cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ / cakṣurvijñānasyāvabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati ahaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522005 (0.0): karomīti | ālokasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvabhāsakṛtyaṃ | Salistambasutra (bsu031_u.htm.txt) 5737858 (0.0): cakṣurvijñānasya ālambanakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati - / ahaṃ cakṣurvijñānasya avabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768419 (0.0): ārambaṇa kṛtyaṃ karomi + iti | ālokasya + api na + evaṃ bhavati | aham / avabhāsa kṛtyaṃ karomi + iti | ākāśasya + api na + evaṃ bhavati | ahaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963340 (0.0): ālokasyāpi naivaṃ bhavati | aham avabhāsakṛtyaṃ karomīti | ākāśasyāpi | Candrakirti: Prasannapada (canprasu.htm.txt) 25856671 (0.030): bhavati ahaṃ cakṣurvijñānasya samanvāharaṇakṛtyaṃ karomīti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522018 (0.030): karomīti | ākāśasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvaraṇakṛtyaṃ / karomīti | tajjamanasikārasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasya | Salistambasutra (bsu031_u.htm.txt) 5737870 (0.030): naivaṃ bhavati - ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768435 (0.030): + api na evaṃ bhavati | ahaṃ cakṣur vijñānasya samanvāhāra kṛtyaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963360 (0.030): tajjamanasikārasyāpi na evaṃ bhavati | ahaṃ cakṣurvijñānasya / samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati | aham | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768403 (0.030): karomi + iti | rūpasya + api na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + / ārambaṇa kṛtyaṃ karomi + iti | ālokasya + api na + evaṃ bhavati | aham | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963328 (0.030): rūpasyāpi naivaṃ bhavati | ahaṃ cakṣurvijñānasyārambaṇakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117649 (0.042): ākāśasyâpi nâivaṃ bhavati | / ahaṃ cakṣurvijñānasyânāvaraṇakṛtyaṃ karomîti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117661 (0.044): tajjamanasikārasyâpi nâivaṃ bhavati | / ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomîti | | Salistambasutra (bsu031_u.htm.txt) 5737827 (0.052): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768392 (0.052): tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + āśraya kṛtyaṃ | |||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856670 (0.0): cakṣurvijñānasyānāvaraṇakṛtyaṃ karomiti | tajjamanasikārasyāpi naivaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963352 (0.0): naivaṃ bhavati | ahaṃ cakṣurvijñānasyānnāvaraṇakṛtyaṃ karomīti | / tajjamanasikārasyāpi na evaṃ bhavati | ahaṃ cakṣurvijñānasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963359 (0.0): tajjamanasikārasyāpi na evaṃ bhavati | ahaṃ cakṣurvijñānasya | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522017 (0.013): karomīti | ākāśasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasyāvaraṇakṛtyaṃ / karomīti | tajjamanasikārasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasya | Salistambasutra (bsu031_u.htm.txt) 5737869 (0.013): - ahaṃ cakṣurvijñānasya anāvaraṇakṛtyaṃ karomīti | tajjamanasikārasyāpi | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117662 (0.013): tajjamanasikārasyâpi nâivaṃ bhavati | / ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomîti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768434 (0.013): cakṣur vijñānasya + an āvaraṇa kṛtyaṃ karomi + iti | taj ja manasi kārasya / + api na evaṃ bhavati | ahaṃ cakṣur vijñānasya samanvāhāra kṛtyaṃ karomi + | ||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856673 (0.0): bhavati ahaṃ cakṣurvijñānasya samanvāharaṇakṛtyaṃ karomīti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522020 (0.0): karomīti | tajjamanasikārasyāpi naivaṃ bhavati ahaṃ cakṣurvijñānasya / samanvāhāra-kṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati ahamebhiḥ | Salistambasutra (bsu031_u.htm.txt) 5737872 (0.0): naivaṃ bhavati - ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768437 (0.0): + api na evaṃ bhavati | ahaṃ cakṣur vijñānasya samanvāhāra kṛtyaṃ karomi + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963362 (0.0): tajjamanasikārasyāpi na evaṃ bhavati | ahaṃ cakṣurvijñānasya / samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati | aham | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117662 (0.024): tajjamanasikārasyâpi nâivaṃ bhavati | / ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomîti | | Salistambasutra (bsu031_u.htm.txt) 5737855 (0.030): - ahaṃ cakṣurvijñānasya anāvaraṇakṛtyaṃ karomīti | tajjamanasikārasyāpi | Candrakirti: Prasannapada (canprasu.htm.txt) 25856638 (0.030): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati ahaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495387 (0.030): ahaṃ cakṣurvijñānasya āśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - | Salistambasutra (bsu031_u.htm.txt) 5737828 (0.030): samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ / cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768393 (0.030): tatra cakṣuṣo na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + āśraya kṛtyaṃ / karomi + iti | rūpasya + api na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963318 (0.030): tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768402 (0.034): karomi + iti | rūpasya + api na + evaṃ bhavati | ahaṃ cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963327 (0.034): tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | / rūpasyāpi naivaṃ bhavati | ahaṃ cakṣurvijñānasyārambaṇakṛtyaṃ karomīti | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521985 (0.035): karomīti | rūpasyāpi naivaṃ bhavati, ahaṃ cakṣurvijñānasyālambanakṛtyaṃ | Salistambasutra (bsu031_u.htm.txt) 5737837 (0.035): cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ / cakṣurvijñānasya ālambanakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati - | |||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768446 (0.027): iti | cakṣur vijñānasya + api na + evaṃ bhavati | aham ebhiḥ pratyayair / janita iti | atha ca punaḥ satsv eṣu pratyayeṣu cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963371 (0.027): ebhiḥ pratyayair janita iti | atha ca punaḥ satsv eṣu pratyayeṣu | Salistambasutra (bsu031_u.htm.txt) 5737881 (0.030): cakṣurvijñānasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti | atha / ca punaḥ satsu eṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati | evaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117678 (0.037): atha ca punaḥ satsv eṣu pratyayeṣu cakṣurvijñānasyôtpattir bhavati | Candrakirti: Prasannapada (canprasu.htm.txt) 25855879 (0.046): kāyasyāpi naivaṃ bhavati ahamemiḥ pratyayairjanita iti | atha ca punaḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494754 (0.053): pratyayaviśeṣairjanita iti || atha ca satsu pratyayeṣu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494307 (0.056): aṅkurasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha punaḥ / satsu pratyayeṣu teṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | sa | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522026 (0.058): pratyayairjanitamiti | / atha ca punaḥ satsveṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati | | Salistambasutra (bsu031_u.htm.txt) 5737058 (0.064): kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu / eṣu pratyayeṣu kāyasyotpattirbhavati || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767735 (0.064): iti | vijñāna dhātor na + evaṃ bhavati | aham ebhiḥ pratyayair janita iti / | atha ca satsv eṣu pratyayeṣu kāyasya + utpattir bhavati | tatra | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962693 (0.064): kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham / ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir | ||||||||||
Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963378 (0.0): ebhiḥ pratyayair janita iti | atha ca punaḥ satsv eṣu pratyayeṣu / cakṣurvijñānasyotpattir bhavati prādurbhāvaḥ | evaṃ śeṣāṇām indriyāṇāṃ | Salistambasutra (bsu031_u.htm.txt) 5737885 (0.002): cakṣurvijñānasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti | atha / ca punaḥ satsu eṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati | evaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768450 (0.002): janita iti | atha ca punaḥ satsv eṣu pratyayeṣu cakṣur vijñānasya + | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117683 (0.035): atha ca punaḥ satsv eṣu pratyayeṣu cakṣurvijñānasyôtpattir bhavati | Candrakirti: Prasannapada (canprasu.htm.txt) 25856686 (0.043): ca satāmeṣāṃ pratyayānāṃ samavāyāccakṣurvijñānasyotpattirbhavati | evaṃ / śeṣāṇāmindriyāṇāṃ yathāyogaṃ karaṇīyam || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522030 (0.059): atha ca punaḥ satsveṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495373 (0.062): rūpālokākāśatajjamanasikārāścāvikalā bhavanti, tataḥ sarveṣāṃ / samavāyāccakṣurvijñānasyotpattirbhavati | tatrāpi cakṣuṣo naivaṃ bhavati - | ||||||||||||||
Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963377 (0.059): cakṣurvijñānasyotpattir bhavati prādurbhāvaḥ | evaṃ śeṣāṇām indriyāṇāṃ / yathāyogaṃ kartavyaṃ || | ||||||||||||||||||||
Bhavasankrantisutra (bsu010_u.htm.txt) 24138298 (0.0): tatra mahārāja na kaściddharmaḥ asmāt lokātparalokaṃ saṅkrāmati / | Candrakirti: Prasannapada (canprasu.htm.txt) 25856695 (0.0): tatra na kaściddharmo 'smāllokātparalokaṃ saṃkrāmati | asti ca | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19459885 (0.0): prathamavijñānasya prādurbhāvaḥ, tatropapattiriti / iti mahārāja na / kaściddharmo 'smāllokāt paralokaṃ gacchati, cyutyupapattī prajñāyete / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460283 (0.0): hetupratyayānāmavaikalyāt / peyālaṃ / na tatra kaściddharmo 'smāllokāt / paralokaṃ saṃkrāmati / asti ca karmaphalam, asti ca vijñaptiḥ, | Salistambasutra (bsu031_u.htm.txt) 5737893 (0.0): tatra na kaściddharmo 'smāllokāt paralokaṃ saṃkrāmati | asti ca | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117694 (0.022): tatra na kaścid dharmo 'smāl lokāt paraṃ lokaṃ saṃkrāmati | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963384 (0.022): tatra na kaścid dharmo 'smāl lokāt paraṃ lokaṃ saṃkrāmati | asti ca | Santideva: Siksasamuccaya (sanss14u.htm.txt) 5178973 (0.031): iti hi mahārāja na kaścid dharmo 'smāl lokāt paraṃ lokaṃ gacchati | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26967591 (0.031): prathamavijñānasya prādurbhāvas tatropapattiḥ | iti hi mahārāja na kaścid / dharmo 'smāl lokāt paraṃ lokaṃ gacchati | cyutyupapattī ca prajāyete | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522118 (0.040): asmāllokāt paraṃ lokam athavā paralokād amuṃ lokaṃ kaściddharmo na | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768461 (0.045): tatra na kaś cid dharmo * asmāl lokāt paraṃ lokaṃ saṃkrāmati | asti ca | ||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856702 (0.003): tatra na kaściddharmo 'smāllokātparalokaṃ saṃkrāmati | asti ca / karmaphalaprativijñaptirhetupratyayānāmavaikalyāt | tadyathā bhikṣavaḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856736 (0.003): nāpyanyatropapannaḥ, asti ca / karmaphalaprativijñaptirhetupratyayānāmavaikalyāt | tadyathā | Candrakirti: Prasannapada (canprasu.htm.txt) 25856783 (0.003): evamasmāllokānna kaściccyuto nānyatropapannaḥ, asti ca / karmaphalaprativijñaptirhetupratyayānāmavaikalyāt || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522297 (0.003): hetupratyayānāmavaikalyāt | evamasmāllokānna kaścid cyavate nāpyutpadyate / | asti ca karmaphala-prativijñaptiḥ hetupratyayānāmavaikalyāt | | Salistambasutra (bsu031_u.htm.txt) 5737900 (0.003): tatra na kaściddharmo 'smāllokāt paralokaṃ saṃkrāmati | asti ca / karmaphalaprativijñaptiḥ, hetupratyayānāmavaikalyāt | tadyathā | Salistambasutra (bsu031_u.htm.txt) 5737932 (0.003): nāpyanyatropapannaḥ | asti ca karmaphalaprativijñaptiḥ, / hetupratyayānāmavaikalyāt | tadyathā candramaṇḍalaṃ | Salistambasutra (bsu031_u.htm.txt) 5737978 (0.003): kaścit cyutaḥ, nāpyanyatropapannaḥ | asti ca karmaphalaprativijñaptiḥ, / hetupratyayānāmavaikalyāt || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963391 (0.003): tatra na kaścid dharmo 'smāl lokāt paraṃ lokaṃ saṃkrāmati | asti ca / karmaphalaprativijñaptiḥ | hetupratyayānām avaikalyāt | yathāgnir | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768467 (0.005): tatra na kaś cid dharmo * asmāl lokāt paraṃ lokaṃ saṃkrāmati | asti ca / karma phala prativijñaptiḥ | hetu pratyayānām a vaikalyāt | yathā + agnir | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522192 (0.015): nāpyanyatrotpadyate | asti ca karmaphalavijñaptirhetupratyayānāmavaikalyāt | |||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460301 (0.0): hetupratyayānā mavaikalyāt / peyālaṃ / yathā agnirupādānavaikalyānna / jvalati, upādānāvaikalyācca jvalati, evameva karmakleśajanitaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522307 (0.015): api ca, tadyathāgnirupādāne pratyaye sati jvalati upādāna-vaikalyānna / jvalati | evameva karmakleśajanitaṃ vijñānabījaṃ tatra | Salistambasutra (bsu031_u.htm.txt) 5737988 (0.015): tadyathā agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati, | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963397 (0.029): karmaphalaprativijñaptiḥ | hetupratyayānām avaikalyāt | yathāgnir / upādānavaikalyān na jvalati | evam eva karmakleśajanitaṃ vijñānabījaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117713 (0.031): agnir upādānavaikalyān na jvalati | / evam eva karmakleśajanitaṃ vijñānabījaṃ tatra | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768474 (0.031): karma phala prativijñaptiḥ | hetu pratyayānām a vaikalyāt | yathā + agnir / upādāna vaikalyān na jvalati | evam eva karma kleśa janitaṃ vijñāna bījaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856793 (0.031): tadyathā agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati, | ||||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522316 (0.0): api ca, tadyathāgnirupādāne pratyaye sati jvalati upādāna-vaikalyānna / jvalati | evameva karmakleśajanitaṃ vijñānabījaṃ tatra | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460311 (0.0): jvalati, upādānāvaikalyācca jvalati, evameva karmakleśajanitaṃ | Salistambasutra (bsu031_u.htm.txt) 5737996 (0.0): tadyathā agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati, / evameva karmakleśajanitaṃ vijñānabījaṃ tatra tatra | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117716 (0.0): agnir upādānavaikalyān na jvalati | / evam eva karmakleśajanitaṃ vijñānabījaṃ tatra | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768479 (0.0): upādāna vaikalyān na jvalati | evam eva karma kleśa janitaṃ vijñāna bījaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963405 (0.0): upādānavaikalyān na jvalati | evam eva karmakleśajanitaṃ vijñānabījaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856804 (0.015): tadyathā agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati, / evameva bhikṣavaḥ karmakleśajanitaṃ vijñānabījaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460259 (0.015): pratyayānāṃ samavāyādāsvādanānuprabaddhaṃ vijñānabījaṃ / tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau | Salistambasutra (bsu031_u.htm.txt) 5737680 (0.046): tṛṣṇāsnehābhiṣyanditamavidyayā svavakīrṇaṃ virohati | tatratatra / upapattyāyatanapratisaṃdhau mātuḥkukṣau nāmarūpāṅkuramabhinirvartayati | | Salistambasutra (bsu031_u.htm.txt) 5737730 (0.057): vijñānabījamupapattyāyatanapratisaṃghau mātuḥ kukṣau | |||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856499 (0.0): tatratatropapattyāṃyatanapratisaṃdhau mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃ kṛtoa na | Candrakirti: Prasannapada (canprasu.htm.txt) 25856810 (0.0): evameva bhikṣavaḥ karmakleśajanitaṃ vijñānabījaṃ / tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460266 (0.0): pratyayānāṃ samavāyādāsvādanānuprabaddhaṃ vijñānabījaṃ / tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460314 (0.0): vijñānabījaṃ tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau | Salistambasutra (bsu031_u.htm.txt) 5737683 (0.0): tṛṣṇāsnehābhiṣyanditamavidyayā svavakīrṇaṃ virohati | tatratatra / upapattyāyatanapratisaṃdhau mātuḥkukṣau nāmarūpāṅkuramabhinirvartayati | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856550 (1.192): ṛtusamavāyād, anyeṣāṃ pratyayānāṃ samavāyād āsvādānuviddhaṃ vijñānabījaṃ / mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495283 (1.192): tatratropapattyā mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521791 (1.192): samavāyāttatrāsvādaviddhaṃ vijñānabījaṃ mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522323 (1.192): jvalati | evameva karmakleśajanitaṃ vijñānabījaṃ tatra / tatropapattyāyatana-pratisandhau mātuḥkukṣau | Salistambasutra (bsu031_u.htm.txt) 5737738 (1.192): vijñānabījamupapattyāyatanapratisaṃghau mātuḥ kukṣau / nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu | Salistambasutra (bsu031_u.htm.txt) 5738004 (1.192): upapattyāyatanapratisaṃghau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768486 (1.192): tatra tatra + utpatty āyatana prati sandhau mātuḥ kukṣau nāma rūpa aṅkuram | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963414 (1.192): tatra tatrotpattyāyatanapratisandhau mātuḥ kukṣau nāmarūpāṅkuram | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117532 (0.046): āsvādânupraviddhaṃ vijñānabījaṃ mātuḥ kukṣau nāmarūpâṅkurabījam / abhinirvartayati | / asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963231 (0.046): vijñānabījaṃ mātuḥ kukṣau nāmarūpāṅkurabījam abhinirvartayati | asvāmikeṣu | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117724 (0.048): tatrôtpattyāyatanapratisandhau mātuḥ kukṣau nāmarūpâṅkuram | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768294 (0.064): vijñāna bījaṃ mātuḥ kukṣau nāma rūpa aṅkura bījam abhinirvartayati | | ||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460274 (5.960): nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu / apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117540 (5.960): abhinirvartayati | / asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963238 (5.960): vijñānabījaṃ mātuḥ kukṣau nāmarūpāṅkurabījam abhinirvartayati | asvāmikeṣu / dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963422 (5.960): abhinirvartayati | asvāmikeṣu dharmeṣv amameṣv aparigraheṣv / apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495296 (0.027): (dharmanairātmyena) adharmeṣu (pudgalanairātmyena) amameṣu aparigraheṣu / apratyarthikeṣu ākāśasameṣu māyālambanasvabhāveṣu, | Candrakirti: Prasannapada (canprasu.htm.txt) 25856558 (0.027): mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu / dharmeṣvaparigraheṣvamameṣvākāśasameṣu māyālakṣaṇasvabhāveṣu | Salistambasutra (bsu031_u.htm.txt) 5737746 (0.027): nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu / ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt | tadyathā - | Salistambasutra (bsu031_u.htm.txt) 5738012 (0.027): upapattyāyatanapratisaṃghau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, / asvāmikeṣu dharmeṣu amameṣu aparigraheṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460326 (0.035): apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu / hetupratyayānāmavaikalyāt / evamādhyātmikasya pratītyasamutpādasya | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768309 (0.041): a svāmikeṣu dharmeṣv a mameṣv a parigraheṣv a praty arthikeṣv ākāśa sameṣu / māyā lakṣaṇa sva bhāveṣu hetu pratyayānām a vaikalyāt || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768500 (0.041): a praty arthikeṣv ākāśa sameṣu māyā lakṣaṇa sva bhāveṣu hetu pratyayānām | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521812 (0.051): tasmād asvāmikeṣu dharmeṣu amameṣu aparigraheṣu māyālakṣaṇasvabhāveṣu / hetupratyayānāmavaikalyādityuktam | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117730 (0.058): tatrôtpattyāyatanapratisandhau mātuḥ kukṣau nāmarūpâṅkuram / abhinirvartayati | / asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu | ||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460331 (0.0): apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu / hetupratyayānāmavaikalyāt / evamādhyātmikasya pratītyasamutpādasya | Salistambasutra (bsu031_u.htm.txt) 5738017 (0.0): asvāmikeṣu dharmeṣu amameṣu aparigraheṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu / hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518762 (0.015): pṛthivyaptejovāyvākāśa-vijñānādistvādhyātmikasya pratītyasamutpādasya / pratyayopanibandho draṣṭavyaḥ | ityuktam | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494568 (0.017): punaḥ kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho | Candrakirti: Prasannapada (canprasu.htm.txt) 25855703 (0.018): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16518717 (0.018): evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Salistambasutra (bsu031_u.htm.txt) 5736878 (0.018): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962524 (0.018): evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494194 (0.019): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / (MŚālSū, Vaidya 109) punaḥ kathaṃ bāhyasya pratītyasamutpādasya | Candrakirti: Prasannapada (canprasu.htm.txt) 25855726 (0.023): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494583 (0.023): samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | Salistambasutra (bsu031_u.htm.txt) 5736901 (0.023): pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatra ādhyātmikasya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26962547 (0.023): idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya / pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767560 (0.025): evam ādhyātmikasya pratītya samutpādasya hetu upanibandho draṣṭavyaḥ || / katham ādhyātmikasya pratītya samutpādasya pratyaya upanibandho draṣṭavya | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963425 (0.027): apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām / avaikalyāt || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495298 (0.033): apratyarthikeṣu ākāśasameṣu māyālambanasvabhāveṣu, / hetupratyayānāmavaikalyāt | (peyālam, peyālaśabdena sāvaśeṣaṃ nirdiśati) | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16521813 (0.036): tasmād asvāmikeṣu dharmeṣu amameṣu aparigraheṣu māyālakṣaṇasvabhāveṣu / hetupratyayānāmavaikalyādityuktam | | Vacaspati: Bhamati (vacbhamu.htm.txt) 25564273 (0.037): so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / / atha pratyayopanibandhaḥ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | ^ (brsvbh2u.htm.txt) 23590914 (0.037): so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / / atha pratyayopanibandhaḥ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856820 (0.042): māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt || / tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | |
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494196 (0.023): pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ || / (MŚālSū, Vaidya 109) punaḥ kathaṃ bāhyasya pratītyasamutpādasya | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472817 (0.025): atastatsadṛśānuprabandhataśceti / evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ // iti / | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963429 (0.026): avaikalyāt || / tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Candrakirti: Prasannapada (canprasu.htm.txt) 25856823 (0.033): māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt || / tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768508 (0.035): tan na + ādhyātmikaḥ pratītya samutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117745 (0.036): māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt || / tan nâdhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460337 (0.038): pratyayopanibandho draṣṭavyaḥ // / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460459 (0.043): vipāko 'nubhūyate / atastatsadṛśānuprabandhataḥ / evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ ākāraiḥ] draṣṭavyaḥ // iti vistaraḥ | Salistambasutra (bsu031_u.htm.txt) 5738153 (0.054): vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca || evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ || / yaḥ kaścid bhadanta śāriputra imaṃ pratītyasamutpādaṃ bhagavatā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522457 (0.059): tasmāt tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | / ityuktam | katamaiḥ pañcabhiḥ? uktam | na śāśvatato | yasmādanye | Salistambasutra (bsu031_u.htm.txt) 5736772 (0.060): atastatsadṛśānuprabandhataśceti || evaṃ bāhyaḥ pratītyasamutpādaḥ / pañcabhirākārairdraṣṭavyaḥ || / evamādhyātmiko 'pi pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494360 (0.061): tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420625 (0.061): [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472711 (0.061): tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ | Salistambasutra (bsu031_u.htm.txt) 5738022 (0.063): pratyayopanibandho draṣṭavyaḥ || / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ | ||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856826 (5.960): māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt || / tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494363 (5.960): tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460340 (5.960): pratyayopanibandho draṣṭavyaḥ // / tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472714 (5.960): tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / katamaiḥ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117748 (5.960): māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt || / tan nâdhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963432 (5.960): tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768511 (0.001): tan na + ādhyātmikaḥ pratītya samutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ || | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420627 (0.010): [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472816 (0.013): atastatsadṛśānuprabandhataśceti / evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ / kāraṇairdraṣṭavyaḥ // iti / / ādhyātmikastu pratītyasamutpādaḥ pūrvameva vistareṇa pratipāditaḥ / ihāpi | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460459 (0.018): vipāko 'nubhūyate / atastatsadṛśānuprabandhataḥ / evamādhyātmikaḥ / pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ ākāraiḥ] draṣṭavyaḥ // iti vistaraḥ | Salistambasutra (bsu031_u.htm.txt) 5736664 (0.024): tatra bāhyaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ / pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto | Salistambasutra (bsu031_u.htm.txt) 5738025 (0.024): tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522459 (0.032): tasmāt tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | / ityuktam | katamaiḥ pañcabhiḥ? uktam | na śāśvatato | yasmādanye | ||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856838 (0.0): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420635 (0.0): svayaṃ śāśvatato nocchedato na saṃkrāntito na svayaṃbhūhetutaḥ na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460352 (0.0): katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472726 (0.0): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto | Salistambasutra (bsu031_u.htm.txt) 5736677 (0.0): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768516 (0.0): katamaiḥ pañcabhiḥ | na śāśvatato na + ucchedato na saṃkrāntitaḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963437 (0.0): katamaiḥ pañcabhiḥ | na śāśvatato nocchedato na saṃkrāntitaḥ | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494375 (0.016): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṃ na | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495622 (0.018): parīttaṃ karma kriyate, vipulaphalavipāko 'nubhūyate, ataḥ parittahetuto / vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? | Candrakirti: Prasannapada (canprasu.htm.txt) 25856939 (0.031): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494452 (0.031): parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānubandhataḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460443 (0.031): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ | Salistambasutra (bsu031_u.htm.txt) 5738137 (0.031): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472798 (0.032): vipulaphalānyabhinirvartayatīti / ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5736755 (0.032): vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963444 (0.034): parīttahetuno vipulaphalābhinirvṛttitas tatsadṛśānuprabandhataś ceti || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494435 (0.036): kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura ityato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495609 (0.036): ato na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472784 (0.036): saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ / parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, | Salistambasutra (bsu031_u.htm.txt) 5736741 (0.036): na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | |
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494454 (0.0): parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānubandhataḥ? | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522469 (0.0): ityuktam | katamaiḥ pañcabhiḥ? uktam | na śāśvatato | yasmādanye / maraṇāntikāḥ skandhā anya aupapattyaṃśikāḥ skandhāḥ | na tu ya eva | Candrakirti: Prasannapada (canprasu.htm.txt) 25856847 (0.024): parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494379 (0.024): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṃ na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460361 (0.024): parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472728 (0.024): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti / kathaṃ na śāśvatat | Salistambasutra (bsu031_u.htm.txt) 5736679 (0.024): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśca | kathaṃ na śāśvatata | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963452 (0.024): parīttahetuno vipulaphalābhinirvṛttitas tatsadṛśānuprabandhataś ceti || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768530 (0.027): parītta hetuno vipula phala abhinirvṛttitas tat sadṛśa anuprabandhataś ca | Candrakirti: Prasannapada (canprasu.htm.txt) 25856940 (0.029): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ / tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495623 (0.029): vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460444 (0.029): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ / tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472800 (0.029): vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5736757 (0.029): vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5738138 (0.029): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ / tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo | Salistambasutra (bsu031_u.htm.txt) 5738047 (0.034): vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na / śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ | |||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856853 (0.0): na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460368 (0.0): kathaṃ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522481 (0.017): maraṇāntikāḥ skandhā anya aupapattyaṃśikāḥ skandhāḥ | na tu ya eva | Candrakirti: Prasannapada (canprasu.htm.txt) 25856871 (0.019): tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ / skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṃ nocchedataḥ? na ca | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522499 (0.019): maraṇāntikāḥ skandhā nirudhyante aupapattyaṃśikā skandhāḥ prādurbhavanti | | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460376 (0.019): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ / skandhāḥ, ta eva aupapattyaṃśikāḥ prādurbhavanti / ato na śāśvatataḥ / | Salistambasutra (bsu031_u.htm.txt) 5738073 (0.019): samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963477 (0.019): aupapattyaṃśikāḥ | na tu yae eva māraṇāntikāḥ skandhās tae / evaupapattyaṃśikāḥ skandhā | api tu māraṇāntikāś ca skandhā nirudhyamānā | Candrakirti: Prasannapada (canprasu.htm.txt) 25856886 (0.020): pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ / prādurbhavanti nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495573 (0.020): pūrvaniruddheṣu maraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ / prādurbhavanti, nāpyaniruddheṣu | api tu maraṇāntikāḥ skandhā nirudhyante, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460392 (0.020): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu / api tu | Salistambasutra (bsu031_u.htm.txt) 5738088 (0.020): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu | api tu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963489 (0.020): kathaṃ nocchedataḥ | na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ / prādurbhavanti nāpy aniruddheṣu | api tu māraṇāntikāś ca skandhā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522471 (0.021): ityuktam | katamaiḥ pañcabhiḥ? uktam | na śāśvatato | yasmādanye / maraṇāntikāḥ skandhā anya aupapattyaṃśikāḥ skandhāḥ | na tu ya eva | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768555 (0.025): aupapatty aṃśikāḥ | na tu yae eva māraṇa antikāḥ skandhās tae eva + / aupapatty aṃśikāḥ skandhā | api tu māraṇa antikāś ca skandhā nirudhyamānā | Salistambasutra (bsu031_u.htm.txt) 5738050 (0.028): śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522521 (0.030): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | maraṇāntikā aniruddhā eva | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768534 (0.033): kathaṃ na śāśvatataḥ | yasmād anye māraṇa antikāḥ skandhā anyae / aupapatty aṃśikāḥ | na tu yae eva māraṇa antikāḥ skandhās tae eva + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963456 (0.033): kathaṃ na śāśvatataḥ | yasmād anye māraṇāntikāḥ skandhā anyae / aupapattyaṃśikāḥ | na tu yae eva māraṇāntikāḥ skandhās tae | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117794 (0.038): api tu māraṇântikāś ca skandhā nirudhyamānâupapattyaṃśikāḥ skandhāś ca / prādurbhavanti | | |
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522481 (0.0): maraṇāntikāḥ skandhā anya aupapattyaṃśikāḥ skandhāḥ | na tu ya eva | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460376 (0.007): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522471 (0.011): ityuktam | katamaiḥ pañcabhiḥ? uktam | na śāśvatato | yasmādanye / maraṇāntikāḥ skandhā anya aupapattyaṃśikāḥ skandhāḥ | na tu ya eva | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460366 (0.013): kathaṃ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522498 (0.013): vināśakāḥ | ya eva vināśa-hetussa evāpi aupapattiko bhaviṣyati | ato / maraṇāntikāḥ skandhā nirudhyante aupapattyaṃśikā skandhāḥ prādurbhavanti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856885 (0.018): pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ / prādurbhavanti nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460391 (0.018): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu / api tu | Salistambasutra (bsu031_u.htm.txt) 5738087 (0.018): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu | api tu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963488 (0.018): kathaṃ nocchedataḥ | na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ / prādurbhavanti nāpy aniruddheṣu | api tu māraṇāntikāś ca skandhā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522525 (0.022): niruddhaya na ciraṃ gatatvād aupapattyaṃśikā iti aupapattyaṃśe niśritatvād / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | maraṇāntikā aniruddhā eva | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963496 (0.023): prādurbhavanti nāpy aniruddheṣu | api tu māraṇāntikāś ca skandhā / nirudhyante aupapattyaṃśikāś ca prādurbhavanti | tulādaṇḍonnāmāvanāmavat | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856851 (0.025): na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ / skandhāḥ | na tu ya eva māraṇāntikāḥ skandhāsta evaupapattyaṃśikāḥ | api | Candrakirti: Prasannapada (canprasu.htm.txt) 25856870 (0.026): tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ / skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṃ nocchedataḥ? na ca | Salistambasutra (bsu031_u.htm.txt) 5738072 (0.026): samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963476 (0.026): evaupapattyaṃśikāḥ skandhā | api tu māraṇāntikāś ca skandhā nirudhyamānā | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768543 (0.031): aupapatty aṃśikāḥ | na tu yae eva māraṇa antikāḥ skandhās tae eva + / aupapatty aṃśikāḥ skandhā | api tu māraṇa antikāś ca skandhā nirudhyamānā | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963465 (0.031): aupapattyaṃśikāḥ | na tu yae eva māraṇāntikāḥ skandhās tae / evaupapattyaṃśikāḥ skandhā | api tu māraṇāntikāś ca skandhā nirudhyamānā | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522537 (0.033): aupapattyaṃśikaḥ skandhaḥ prādurbhavet, tada-yuktatvāduktam- api tu / maraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikā | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768576 (0.034): skandhāḥ prādur bhavanti na + apy a niruddheṣu | api tu māraṇa antikāś ca / skandhā nirudhyante aupapatty aṃśikāś ca prādur bhavanti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856862 (0.036): na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ / skandhāḥ | na tu ya eva māraṇāntikāḥ skandhāsta evaupapattyaṃśikāḥ | api | |
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494402 (0.0): evāṅkuraḥ | atha ca punarbījaṃ nirudhyate, aṅkuraścotpadyate | ato na / śāśvatataḥ || kathaṃ punarnocchedataḥ? na ca pūrvaniruddhādbījādaṅkuro | Candrakirti: Prasannapada (canprasu.htm.txt) 25856876 (0.007): tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ / skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṃ nocchedataḥ? na ca | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460381 (0.007): skandhāḥ, ta eva aupapattyaṃśikāḥ prādurbhavanti / ato na śāśvatataḥ / / kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472751 (0.007): athavā punaḥ bījaṃ nirudhyate, aṅkuraścotpadyate / ato na śāśvatataḥ / / kathaṃ nocchedataḥ? na ca pūrvaniruddhādbījādaṅkuro niṣpadyate, | Salistambasutra (bsu031_u.htm.txt) 5736709 (0.007): tadaivāṅkuraścotpadyate | tasmānna śāśvatataḥ | kathaṃ nocchedataḥ? na ca | Salistambasutra (bsu031_u.htm.txt) 5738078 (0.007): samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || / kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768560 (0.007): aupapatty aṃśikāḥ skandhāś ca prādur bhavanti | ato na śāśvatataḥ || / kathaṃ na + ucchedataḥ | na ca niruddheṣu skandheṣu aupapatty aṃśikāḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963481 (0.007): aupapattyaṃśikāḥ skandhāś ca prādurbhavanti | ato na śāśvatataḥ || / kathaṃ nocchedataḥ | na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420632 (0.038): [bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ / [na] / svayaṃ śāśvatato nocchedato na saṃkrāntito na svayaṃbhūhetutaḥ na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460368 (0.041): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522500 (0.045): maraṇāntikāḥ skandhā nirudhyante aupapattyaṃśikā skandhāḥ prādurbhavanti | / ato na śāśvatataḥ | na ca pūrvaniruddheṣu maraṇāntikeṣu skandheṣu iti | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117795 (0.058): api tu māraṇântikāś ca skandhā nirudhyamānâupapattyaṃśikāḥ skandhāś ca / prādurbhavanti | / ato na śāśvatataḥ || / kathaṃ nôcchedataḥ | | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495519 (0.061): kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? yaduta na śāśvatataḥ, / nocchedataḥ, na saṃkrāntitaḥ, parittahetutaḥ vipulaphalābhinirvṛttitaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460344 (0.061): katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472718 (0.061): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto | ||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856885 (0.0): skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṃ nocchedataḥ? na ca / pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460391 (0.0): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu / api tu | Salistambasutra (bsu031_u.htm.txt) 5738087 (0.0): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963488 (5.960): kathaṃ nocchedataḥ | na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522506 (1.788): maraṇāntikāḥ skandhā nirudhyante aupapattyaṃśikā skandhāḥ prādurbhavanti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117804 (0.017): kathaṃ nôcchedataḥ | / na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti nâpy | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768566 (0.020): kathaṃ na + ucchedataḥ | na ca niruddheṣu skandheṣu aupapatty aṃśikāḥ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495542 (0.020): skandhāḥ, anye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | na tu ya eva | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460367 (0.020): kathaṃ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856870 (0.030): tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ / skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṃ nocchedataḥ? na ca | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460376 (0.030): skandhāḥ, ta eva aupapattyaṃśikāḥ prādurbhavanti / ato na śāśvatataḥ / | Salistambasutra (bsu031_u.htm.txt) 5738072 (0.030): samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963476 (0.030): evaupapattyaṃśikāḥ skandhā | api tu māraṇāntikāś ca skandhā nirudhyamānā / aupapattyaṃśikāḥ skandhāś ca prādurbhavanti | ato na śāśvatataḥ || | ||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856893 (0.0): pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ / prādurbhavanti nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522537 (0.0): aupapattyaṃśikaḥ skandhaḥ prādurbhavet, tada-yuktatvāduktam- api tu / maraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460397 (0.0): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu / api tu | Salistambasutra (bsu031_u.htm.txt) 5738095 (0.0): kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu / aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu | api tu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963493 (0.0): kathaṃ nocchedataḥ | na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ / prādurbhavanti nāpy aniruddheṣu | api tu māraṇāntikāś ca skandhā | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117805 (0.023): na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti nâpy | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495547 (0.026): skandhāḥ, anye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | na tu ya eva | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460368 (0.026): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / na tu ya eva māraṇāntikāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522499 (0.033): vināśakāḥ | ya eva vināśa-hetussa evāpi aupapattiko bhaviṣyati | ato / maraṇāntikāḥ skandhā nirudhyante aupapattyaṃśikā skandhāḥ prādurbhavanti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856871 (0.036): tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460376 (0.036): skandhāḥ, ta eva aupapattyaṃśikāḥ prādurbhavanti / ato na śāśvatataḥ / | Salistambasutra (bsu031_u.htm.txt) 5738073 (0.036): aupapattyaṃśikāḥ | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca / samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963477 (0.036): evaupapattyaṃśikāḥ skandhā | api tu māraṇāntikāś ca skandhā nirudhyamānā / aupapattyaṃśikāḥ skandhāś ca prādurbhavanti | ato na śāśvatataḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768573 (0.045): kathaṃ na + ucchedataḥ | na ca niruddheṣu skandheṣu aupapatty aṃśikāḥ / skandhāḥ prādur bhavanti na + apy a niruddheṣu | api tu māraṇa antikāś ca | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522523 (0.057): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | maraṇāntikā aniruddhā eva | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522478 (0.058): maraṇāntikāḥ skandhā anya aupapattyaṃśikāḥ skandhāḥ | na tu ya eva / maraṇāntikāḥ skandhāsta evaupapattyaṃśikāḥ | ya evopapatti-hetavasta eva | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117794 (0.059): api tu māraṇântikāś ca skandhā nirudhyamānâupapattyaṃśikāḥ skandhāś ca / prādurbhavanti | / ato na śāśvatataḥ || / kathaṃ nôcchedataḥ | | ||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856898 (0.050): tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti / tulādaṇḍonnābhāvanāmavat candrabimbapratibimbavat | ato nocchedataḥ | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522536 (0.055): aupapattyaṃśikaḥ skandhaḥ prādurbhavet, tada-yuktatvāduktam- api tu / maraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikā | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117814 (0.058): api tu māraṇântikāś ca skandhā nirudhyante 'upapattyaṃśikāś ca / prādurbhavanti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856864 (0.060): tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856891 (0.060): prādurbhavanti nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, / tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460397 (0.060): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu / api tu / māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ | Salistambasutra (bsu031_u.htm.txt) 5738066 (0.060): aupapattyaṃśikāḥ | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca / samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || | Salistambasutra (bsu031_u.htm.txt) 5738093 (0.060): aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu | api tu / māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522492 (0.064): vināśakāḥ | ya eva vināśa-hetussa evāpi aupapattiko bhaviṣyati | ato / maraṇāntikāḥ skandhā nirudhyante aupapattyaṃśikā skandhāḥ prādurbhavanti | | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856911 (0.0): tulādaṇḍonnābhāvanāmavat candrabimbapratibimbavat | ato nocchedataḥ | / kathaṃ na saṃkrāntitaḥ? visadṛśāḥ sattvanikāyāḥ sabhāgāyāṃ jātyāṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494426 (0.0): samaye 'ṅkura utpadyate, tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522548 (0.0): skandhā prārdubhavanti, tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460414 (0.0): skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472775 (0.0): utpadyate, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / kathaṃ na | Salistambasutra (bsu031_u.htm.txt) 5736732 (0.0): nirudhyate, tasminneva samaye aṅkura utpadyate tulādaṇḍonnāmāvanāmavat | | Salistambasutra (bsu031_u.htm.txt) 5738109 (0.0): skandhāḥ prādurbhavanti tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963505 (0.0): nirudhyante aupapattyaṃśikāś ca prādurbhavanti | tulādaṇḍonnāmāvanāmavat | | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 979157 (0.024): yadā kāryamutpadyate tadaiva kāraṇaṃ nirudhyate, / tulādaṇḍonnāmāvanāmavaditi kutaḥ samakālikatvaprasaṅgaḥ / | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768581 (0.052): skandhā nirudhyante aupapatty aṃśikāś ca prādur bhavanti | / tulā daṇḍa unnāma avanāma vat | ato na + ucchedataḥ || | |||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460422 (0.0): skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat / ato nocchedataḥ / / kathaṃ na saṃkrāntitaḥ? visadṛśāt sattvanikāyādvisabhāgāḥ skandhā | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117833 (0.034): visadṛśāt satvanikāyād dhi sabhāgāḥ skandhā jātyantare 'bhinirvartante | / ato na saṃkrāntitaḥ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768599 (0.048): kathaṃ na saṃtrāntitaḥ | vi sadṛśāt satva nikāyād * dhi sa bhāgāḥ skandhā / jāty antare * abhinirvartante | ato na saṃkrāntitaḥ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963518 (0.048): kathaṃ na saṃtrāntitaḥ | visadṛśāt satvanikāyād dhi sabhāgāḥ skandhā / jātyantare 'bhinirvartante | ato na saṃkrāntitaḥ || | |||||||||||||||||
Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494437 (0.0): kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura ityato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472785 (0.0): saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ / parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, | Salistambasutra (bsu031_u.htm.txt) 5736743 (0.0): ato nocchedataḥ || kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura iti | ato / na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117838 (0.0): visadṛśāt satvanikāyād dhi sabhāgāḥ skandhā jātyantare 'bhinirvartante | / ato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalâbhinirvṛttitaḥ parīttaṃ karma | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768607 (0.0): jāty antare * abhinirvartante | ato na saṃkrāntitaḥ || / kathaṃ parītta hetuto vipula phala abhinirvṛttitaḥ parīttaṃ karma kriyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963526 (0.0): jātyantare 'bhinirvartante | ato na saṃkrāntitaḥ || / kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ parīttaṃ karma kriyate | | Candrakirti: Prasannapada (canprasu.htm.txt) 25856938 (5.960): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494451 (5.960): bījamupyate(vyāptitvāt - avyā) vipulaṃ phalamabhinirvartayati, ityataḥ / parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānubandhataḥ? | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460442 (5.960): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ | Salistambasutra (bsu031_u.htm.txt) 5738136 (5.960): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460350 (0.005): katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, / parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / | Candrakirti: Prasannapada (canprasu.htm.txt) 25856926 (0.011): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460430 (0.011): jātyantare 'bhinirvartante / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto | Salistambasutra (bsu031_u.htm.txt) 5738124 (0.011): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472796 (0.015): vipulaphalānyabhinirvartayatīti / ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5736753 (0.015): parīttaṃ bījamupyate, vipulaphalamabhinirvartayatīti | ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494371 (0.026): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṃ na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472722 (0.026): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto | Salistambasutra (bsu031_u.htm.txt) 5736673 (0.026): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto | Salistambasutra (bsu031_u.htm.txt) 5738034 (0.026): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na | |
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460439 (0.0): vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaphalavipāko | Candrakirti: Prasannapada (canprasu.htm.txt) 25856935 (1.788): vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko | Salistambasutra (bsu031_u.htm.txt) 5738133 (1.788): vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaḥ phalavipāko | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768616 (1.788): kathaṃ parītta hetuto vipula phala abhinirvṛttitaḥ parīttaṃ karma kriyate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963535 (1.788): kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ parīttaṃ karma kriyate | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522567 (0.023): saṃkrāntitaḥ parīttakarma kriyate, vipulaḥ phalavipāko 'nubhūyate | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117854 (0.040): [ Bendall ed p227 ---> ] / kriyate | / vipulaḥ phalavipāko 'nubhūyate | | ||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25856840 (0.0): parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25856942 (0.0): vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko / 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494377 (0.0): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṃ na | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460354 (0.0): parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460447 (0.0): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472728 (0.0): pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti / kathaṃ na śāśvatat | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472800 (0.0): vipulaphalānyabhinirvartayatīti / ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ / kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5736679 (0.0): pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto / vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśca | kathaṃ na śāśvatata | Salistambasutra (bsu031_u.htm.txt) 5736757 (0.0): parīttaṃ bījamupyate, vipulaphalamabhinirvartayatīti | ataḥ parīttahetuto / vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ | Salistambasutra (bsu031_u.htm.txt) 5738142 (0.0): vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaḥ phalavipāko / 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963446 (0.0): parīttahetuno vipulaphalābhinirvṛttitas tatsadṛśānuprabandhataś ceti || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494453 (5.960): parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānubandhataḥ? | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768524 (0.001): parītta hetuno vipula phala abhinirvṛttitas tat sadṛśa anuprabandhataś ca | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495528 (0.018): nocchedataḥ, na saṃkrāntitaḥ, parittahetutaḥ vipulaphalābhinirvṛttitaḥ, | Candrakirti: Prasannapada (canprasu.htm.txt) 25856926 (0.024): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460430 (0.024): jātyantare 'bhinirvartante / ato na saṃkrāntitaḥ / kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaphalavipāko | Salistambasutra (bsu031_u.htm.txt) 5738124 (0.024): jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto / vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaḥ phalavipāko | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768617 (0.041): | vipulaḥ phala vipāko * anubhūyate | ataḥ parītta hetuto / vipula phala abhinivṛttiḥ || | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25494435 (0.043): kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472784 (0.043): saṃkrāntitaḥ? visadṛśo bījādaṅkura iti / ato na saṃkrāntitaḥ / kathaṃ / parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttabījamupyate, | |
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522577 (0.0): ataḥ parītta-hetuto vipulaphalamabhinirvartitam | yathāvedanīyaṃ karma / kriyate tadāvedanīyo vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca | | Salistambasutra (bsu031_u.htm.txt) 5738145 (0.0): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ / tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo | Candrakirti: Prasannapada (canprasu.htm.txt) 25856947 (0.033): 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ / tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460451 (0.033): 'nubhūyate / ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ / kathaṃ / tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117867 (0.044): yathā vedanīyaṃ karma kriyate | / tathā vedanīyo vipāko 'nubhūyate | / atas tatsadṛśânuprabandhataś cêti || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963547 (0.044): kathaṃ tatsādṛśānuprabandhataḥ | yathā vedanīyaṃ karma kriyate | tathā | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768627 (0.052): kathaṃ tat sādṛśa anuprabandhataḥ | yathā vedanīyaṃ karma kriyate | tathā | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117850 (0.052): [ Bendall ed p227 ---> ] / kriyate | / vipulaḥ phalavipāko 'nubhūyate | | |||||||||||||
Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522579 (0.0): kriyate tadāvedanīyo vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963556 (0.0): vedanīyo vipāko 'nubhūyate | atas tatsadṛśānuprabandhataś ceti || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768630 (0.023): kathaṃ tat sādṛśa anuprabandhataḥ | yathā vedanīyaṃ karma kriyate | tathā / vedanīyo vipāko * anubhūyate | atas tat sadṛśa anuprabandhataś ca + iti || | Candrakirti: Prasannapada (canprasu.htm.txt) 25856950 (0.024): tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo / vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca | iti vistaraḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460454 (0.025): tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo / vipāko 'nubhūyate / atastatsadṛśānuprabandhataḥ / evamādhyātmikaḥ | Salistambasutra (bsu031_u.htm.txt) 5738148 (0.025): tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo / vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca || evamādhyātmikaḥ | Salistambasutra (bsu031_u.htm.txt) 5738159 (0.039): yaḥ kaścid bhadanta śāriputra imaṃ pratītyasamutpādaṃ bhagavatā | Saptasatika prajnaparamita (bsu052_u.htm.txt) 1162786 (0.062): mañjuśrīrāha - na bhadanta śāradvatīputra bhagavatā / dharmadhāturabhisaṃbuddhaḥ | tatkasmāddhetoḥ? tathā hi bhadanta | Saptasatika prajnaparamita (bsu052_u.htm.txt) 1162799 (0.062): śāradvatīputra dharmadhātureva bhagavān | sacedbhadanta śāradvatīputra / bhagavatā dharmadhāturabhisaṃbuddhaḥ syāt, tadyo 'sāvanutpādadhātuḥ sa | ||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25859439 (0.0): ya imaṃ pratītyasamutpādamevaṃ yathābhūtaṃ samyakprajñayā / satatasamitamajīvaṃ nirjīvaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522590 (0.0): yaḥ kaścid imaṃ pratītyasamutpādaṃ samyakpraṇītamevaṃ yathābhūtaṃ / samyakprajñayā satatasamitamajīvaṃ | Salistambasutra (bsu031_u.htm.txt) 5738169 (0.0): yaḥ kaścid bhadanta śāriputra imaṃ pratītyasamutpādaṃ bhagavatā / samyakpraṇītamevaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117888 (0.0): yaḥ kaścid bhadanta śāriputrêmaṃ pratītyasamutpādaṃ bhagavatā / samyakpraṇītam evaṃ yathābhūtaṃ samyakprajñayā satatasamitam ajīvaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963560 (0.016): yaḥ kaścid bhadanta śāriputremaṃ pratītyasamutpādaṃ bhagavatā / samyakpraṇītam evaṃ yathābhūtaṃ samyakprajñayā satatasamitam ajīvaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472388 (0.025): tatra kathaṃ pratītyasamutpādaṃ paśyati? ihoktaṃ bhagavatā ya imaṃ / pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ / yathāvadaviparītamajīvamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ | Salistambasutra (bsu031_u.htm.txt) 5736243 (0.025): tatra kathaṃ pratītyasamutpādaṃ paśyati? ihoktaṃ bhagavatā - ya imaṃ / pratītyasamutpādaṃ satatasamitam, ajīvaṃ nirjīvaṃ | Salistambasutra (bsu031_u.htm.txt) 5736270 (0.025): paśyati) | yastu evaṃ dharmaṃ (ŚālSū, Vaidya 101) satatasamitamajīvaṃ / nirjīvaṃ / yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768644 (0.034): yaḥ kaś cid bhadanta śāriputra + imaṃ pratītya samutpādaṃ bhagavatā / samyak praṇītam evaṃ yathā bhūtaṃ samyak prajñayā satata samitam a jīvaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449016 (0.050): bhavati / ayamucyate pratītyasamutpādaḥ / peyālaṃ / ya imaṃ / pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ / yathāvadaviparītamajātamabhūtamasaṃskṛtamapratighamanālambanaṃ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522628 (0.064): samyag iti aviparītam | prajñayā iti lokottaraprajñayā | yathābhūtamiti tu / tathatāyathāvat | satatasamitamiti sarvakālamavicchinnam | ajīvam iti | ||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25859444 (0.031): ya imaṃ pratītyasamutpādamevaṃ yathābhūtaṃ samyakprajñayā / satatasamitamajīvaṃ nirjīvaṃ / yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanāvaraṇaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472392 (0.031): pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ / yathāvadaviparītamajīvamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ | Salistambasutra (bsu031_u.htm.txt) 5736248 (0.031): pratītyasamutpādaṃ satatasamitam, ajīvaṃ nirjīvaṃ / yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ | Salistambasutra (bsu031_u.htm.txt) 5736273 (0.031): paśyati) | yastu evaṃ dharmaṃ (ŚālSū, Vaidya 101) satatasamitamajīvaṃ / nirjīvaṃ / yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ | Salistambasutra (bsu031_u.htm.txt) 5738174 (0.031): samyakpraṇītamevaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ / yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambaṃ | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117893 (0.031): samyakpraṇītam evaṃ yathābhūtaṃ samyakprajñayā satatasamitam ajīvaṃ / nirjīvaṃ yathāvad aviparītam ajātam abhūtam akṛtam asaṃskṛtam apratigham | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522593 (0.047): samyakprajñayā satatasamitamajīvaṃ / yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449019 (0.058): pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ / yathāvadaviparītamajātamabhūtamasaṃskṛtamapratighamanālambanaṃ | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25859452 (0.024): yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanāvaraṇaṃ / śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati asatastucchataḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19472402 (0.024): yathāvadaviparītamajīvamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ / śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, sa dharmaṃ | Salistambasutra (bsu031_u.htm.txt) 5736257 (0.024): yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ / śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, (sa dharmaṃ | Salistambasutra (bsu031_u.htm.txt) 5738182 (0.024): yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambaṃ / śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, asataḥ tucchataḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449029 (0.025): yathāvadaviparītamajātamabhūtamasaṃskṛtamapratighamanālambanaṃ / śivamabhayamahāryamavyupaśamasvabhāvaṃ paśyati, sa dharmaṃ paśyati / yastu | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117902 (0.035): anāvaraṇaṃ śivam abhayam ahāryam avyayam avyupaśamam asvabhāvaṃ paśyati | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963581 (0.039): annāvaraṇaṃ śivam abhayam ahāryam avyayam avyupaśamam asvabhāvaṃ paśyati | | Salistambasutra (bsu031_u.htm.txt) 5736282 (0.062): śivamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, so 'nuttaradharmaśarīraṃ | |||||||||||||
Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12550790 (0.012): nirvidhyati? anityato duḥkhato gaṇḍato rogataḥ śalyataḥ śūnyato aghata | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15218120 (0.012): NidSa 9.X ye tu kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ / sātarūpaṃ tad rogataḥ samanvadrākṣuḥ | gaṇḍataḥ śalyato 'ghato 'nityato | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15218225 (0.012): NidSa 9.Z ye tu kecic chramaṇā vā brāhmaṇā vā yal loke priyarūpaṃ / sātarūpaṃ tad rogataḥ samanudrakṣyanti | gaṇḍataḥ śalyato 'ghato 'nityato | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7862261 (0.022): śrāvakapiṭake ca satyanāṃ ṣoḍaśākārāḥ paṭhayante / duḥkhamanityato / duḥkhato 'nātmataḥ śūnyataśca parijñeyam / samadayo hetutaḥ samudayataḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25859466 (0.024): riktato 'sārato rogato gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato | Salistambasutra (bsu031_u.htm.txt) 5738194 (0.027): riktataḥ asārataḥ rogataḥ gaṇḍataḥ śalyataḥ aghataḥ anityataḥ duḥkhataḥ | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4531097 (0.028): duḥkhasāmānyalakṣaṇe yairākārairyogine duḥkhasatyaṃ vyavacārayanti, / tadyathānityato duḥkhataḥ śūnyato 'nātmataśca // / tatra dvādaśavidhena lakṣaṇenānityaṃ duḥkhasatyaṃ veditavyam / tatpuna | Avadanasataka (avsata_u.htm.txt) 5696241 (0.029): jñātvā pañcopādānaskandhā rogato gaṇḍataḥ śalyato 'ghato 'nityato / duḥkhataḥ śūnyato 'nātmataś ca deśitāḥ | sa saṃskārānityatāṃ viditvā | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2029543 (0.029): prathamadhyāne yadrūpāṇi yadi vā vedanāsaṃjñāsaṃskāravijñānāni rogato / gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ | evaṃ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11928527 (0.029): vijñānagataṃ vā. sa tāṃ dharmān rogato manasikaroti. gaṇḍataḥ śalyato / 'ghato 'nityato duḥkhataḥ śūnyato 'nātmato manasikaroti. sa tān dharmān | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522613 (0.032): śivamabhayamavyupaśamasvabhāvaṃ paśyati | asataḥ tucchataḥ, riktataḥ, / asārataḥ rogataḥ, gaṇḍataḥ, aghataḥ, anityataḥ, duḥkhataḥ, śūnyataḥ, | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12017448 (0.036): duḥkhajñānaṃ katamat. paṃcopādānaskaṃdhān anityato duḥkhataḥ śunyato / 'nātmataś ca manasikurvato yad anāsravaṃ jñānaṃ. idam ucyate duḥkhajñānaṃ. | Asvaghosa: Saundarananda (asvsau2u.htm.txt) 11496737 (0.037): anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi / / mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃcakāra // Saund_17.17 // | Asvaghosa: Saundarananda (asvsaunu.htm.txt) 18228253 (0.037): anityatas tatra hi śūnyataś ca nirātmato duḥkhata eva cāpi / / mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃ cakāra // Saund_17.17 | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15232949 (0.037): anityato manasikaroti duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233080 (0.037): kevalasya mahato duḥkhaskandhasya samudayo bhavati tac cānityato duḥkhato / 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś | Asanga: Sravakabhumi (srabhusu.htm.txt) 6327899 (0.048): prahātavyāndharmānrogataḥ parijānāti | vidūṣayati | śalyato, gaṇḍataḥ, / aghataḥ, anityato, duḥkhataḥ, śūnyato, [a]nātmataśca parijānāti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117910 (0.063): asatyatas tucchata ṛktato 'sārato 'ghato 'nityato duṣkhataḥ śūnyato | |||
Salistambasutra (bsu031_u.htm.txt) 5738203 (0.0): riktataḥ asārataḥ rogataḥ gaṇḍataḥ śalyataḥ aghataḥ anityataḥ duḥkhataḥ / śūnyataḥ anātmataḥ samanupaśyati, na sa pūrvāntaṃ pratisarati - kiṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768681 (0.0): a nityato duṣkhataḥ śūnyato * an ātmanaś ca samanupaśyati | sa na / pūrva antaṃ pratisarati | kim aham abhūvam atīte * adhvany āho svin na + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963600 (0.0): 'nnātmanaś ca samanupaśyati | sa na pūrvāntaṃ pratisarati | kim aham | Candrakirti: Prasannapada (canprasu.htm.txt) 25856983 (0.015): yaścaivaṃ pratītyasamutpādaṃ yathābhūtaṃ samyak paśyati, sa na pūrvāntaṃ / pratisarati, nāparāntaṃ pratisarati, ityādi sūtre paṭhayate, tatra | Candrakirti: Prasannapada (canprasu.htm.txt) 25859472 (0.016): riktato 'sārato rogato gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato / 'nātmataḥ, na sa pūrvāntaṃ pratisarati | kiṃ nvahamabhūvamatīte 'dhvani, | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11928528 (0.017): vijñānagataṃ vā. sa tāṃ dharmān rogato manasikaroti. gaṇḍataḥ śalyato / 'ghato 'nityato duḥkhataḥ śūnyato 'nātmato manasikaroti. sa tān dharmān | Avadanasataka (avsata_u.htm.txt) 5696243 (0.023): jñātvā pañcopādānaskandhā rogato gaṇḍataḥ śalyato 'ghato 'nityato / duḥkhataḥ śūnyato 'nātmataś ca deśitāḥ | sa saṃskārānityatāṃ viditvā | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2029544 (0.023): gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ | evaṃ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15218118 (0.023): sātarūpaṃ tad rogataḥ samanvadrākṣuḥ | gaṇḍataḥ śalyato 'ghato 'nityato / duḥkhataḥ śūnyato 'nātmataḥ samanvadrākṣus te tṛṣṇāṃ prajahuḥ | ye tṛṣṇāṃ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15218223 (0.023): sātarūpaṃ tad rogataḥ samanudrakṣyanti | gaṇḍataḥ śalyato 'ghato 'nityato / duḥkhataḥ śūnyato 'nātmataḥ samanudrakṣyanti te tṛṣṇāṃ prahāsyanti | ye | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117914 (0.025): asatyatas tucchata ṛktato 'sārato 'ghato 'nityato duṣkhataḥ śūnyato / 'nātmanaś ca samanupaśyati | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522614 (0.028): asārataḥ rogataḥ, gaṇḍataḥ, aghataḥ, anityataḥ, duḥkhataḥ, śūnyataḥ, / anātmataḥ | iti | | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24012498 (0.034): bhavanti / / sa na pūrvāntaṃ pratisarati kiṃ nvahamabhūvamatīte 'dhvanīti vistaraḥ /" | Candrakirti: Prasannapada (canprasu.htm.txt) 25801635 (0.036): so 'pakramya tāmeva striyamaśubhato manasikuryāt, anityato duḥkhataḥ / śūnyato 'nātmato manasikuryāt | iti vistaraḥ || | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12550786 (0.038): nirvidhyati? anityato duḥkhato gaṇḍato rogataḥ śalyataḥ śūnyato aghata | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15233016 (0.038): anityato manasikaroti duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato | madhyantavibhagatika.html 19077603 (0.041): bālajanaparikalpitadharmasvabhāvaśūnyatāyāś ca yad darśanam anityato / duḥkhataḥ śūnyato'nātmataḥ samudāyādito vā yad darśanaṃ tat teṣāṃ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24054280 (0.042): caturbhirākāraiḥ paśyati / / anityato duḥkhataḥ śūnyato 'nātmataśca / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11991003 (0.042): nānyathā. āryais tu yathaitāni satyāni. tathā dṛṣṭāni. duḥkhasatyaṃ / duḥkhata anityataḥ śūnyato 'nātmataś ca. evaṃ yāvan mārgo mārgataḥ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15232947 (0.044): bodhisattvo mahāsattvaḥ sarvajñatāpratisaṃyuktaiś cittotpādaiḥ rūpam / anityato manasikaroti duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato | |
Candrakirti: Prasannapada (canprasu.htm.txt) 25859485 (0.0): 'nātmataḥ, na sa pūrvāntaṃ pratisarati | kiṃ nvahamabhūvamatīte 'dhvani, | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768683 (0.0): a nityato duṣkhataḥ śūnyato * an ātmanaś ca samanupaśyati | sa na / pūrva antaṃ pratisarati | kim aham abhūvam atīte * adhvany āho svin na + | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768695 (0.0): pūrva antaṃ pratisarati | kim aham abhūvam atīte * adhvany āho svin na + / abhūvam atīte * adhvani | ko nv aham abhūvam atīte * adhvani || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963602 (0.0): 'nnātmanaś ca samanupaśyati | sa na pūrvāntaṃ pratisarati | kim aham / abhūvam atīte 'dhvany āho svin nābhūvam atīte 'dhvani | ko nv aham abhūvam | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963614 (0.0): abhūvam atīte 'dhvany āho svin nābhūvam atīte 'dhvani | ko nv aham abhūvam | Sravakabhumi (srabhu_u.htm.txt) 15172817 (0.0): manasikaroti / kiṃ nv aham abhūvam atīte 'dhvani | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24012438 (0.0): tatra pūrvāntasaṃmoho yata iyaṃ vicikitsā kiṃ nva hamabhūvamatīte 'dhvani / āhosvinnābhūvaṃ ko nvahamabhūvaṃ kathaṃ nvahamabhūvamiti / | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220025 (0.004): | aho svin nāham atīte 'dhvani | ko nv aham abhūvam atīte 'dhvani | kathaṃ | Sravakabhumi (srabhu_u.htm.txt) 15172827 (0.004): 'dhvani, ko nv aham abhūvaṃ, kathaṃ nv aham abhūvam atīte 'dhvani / ko nv | Candrakirti: Prasannapada (canprasu.htm.txt) 25859493 (0.006): āhosvinnābhūvamatīte 'dhvani, ko nvahamabhūvamatīte 'dhvani, kathaṃ / nvahamabhūvamatīte 'dhvani | aparāntaṃ vā punarna pratisarati kiṃ nvahaṃ | Salistambasutra (bsu031_u.htm.txt) 5738207 (0.006): śūnyataḥ anātmataḥ samanupaśyati, na sa pūrvāntaṃ pratisarati - kiṃ / nvahamabhūvamatīte 'dhvani, kathaṃ nvahamabhūvamatīte 'dhvani iti | | Salistambasutra (bsu031_u.htm.txt) 5738214 (0.006): nvahamabhūvamatīte 'dhvani, kathaṃ nvahamabhūvamatīte 'dhvani iti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117930 (0.009): kim aham abhūvam atīte 'dhvany āho svin nâbhūvam atīte 'dhvani | / ko nv aham abhūvam atīte 'dhvani || | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117922 (0.029): sa na pūrvântaṃ pratisarati | / kim aham abhūvam atīte 'dhvany āho svin nâbhūvam atīte 'dhvani | | Asanga: Sravakabhumi (srabhusu.htm.txt) 6287796 (0.039): manasikaroti | kiṃ nvahamabhūvamatīte [a]dhvani konvahamabhūvaṃ | / āhosvinnāhamatīte [a]dhvani ko nvahamabhūvaṃ | kathaṃ (Śbh_Sh: 103) | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11932031 (0.041): pūrvāṃtaṃ pratisarati. kiṃ nv aham abhūvam atīte 'dhvanīti vistaraḥ. sa na | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24012500 (0.046): sa na pūrvāntaṃ pratisarati kiṃ nvahamabhūvamatīte 'dhvanīti vistaraḥ /" | Salistambasutra (bsu031_u.htm.txt) 5738226 (0.057): aparāntaṃ vā na punaḥ pratisarati - kiṃ nvahaṃ bhaviṣyāmyanāgate 'dhvani, / āhosvinna bhaviṣyāmyanāgate 'dhvani, ko nu bhaviṣyāmyanāgate 'dhvani, | |||
Candrakirti: Prasannapada (canprasu.htm.txt) 25859492 (0.0): āhosvinnābhūvamatīte 'dhvani, ko nvahamabhūvamatīte 'dhvani, kathaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25859499 (0.0): nvahamabhūvamatīte 'dhvani | aparāntaṃ vā punarna pratisarati kiṃ nvahaṃ | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220019 (0.0): | aho svin nāham atīte 'dhvani | ko nv aham abhūvam atīte 'dhvani | kathaṃ | Salistambasutra (bsu031_u.htm.txt) 5738220 (0.0): śūnyataḥ anātmataḥ samanupaśyati, na sa pūrvāntaṃ pratisarati - kiṃ / nvahamabhūvamatīte 'dhvani, kathaṃ nvahamabhūvamatīte 'dhvani iti | | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117930 (0.0): kim aham abhūvam atīte 'dhvany āho svin nâbhūvam atīte 'dhvani | / ko nv aham abhūvam atīte 'dhvani || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768700 (0.0): pūrva antaṃ pratisarati | kim aham abhūvam atīte * adhvany āho svin na + / abhūvam atīte * adhvani | ko nv aham abhūvam atīte * adhvani || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963619 (0.0): abhūvam atīte 'dhvany āho svin nābhūvam atīte 'dhvani | ko nv aham abhūvam | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11932059 (0.005): arthaḥ. vistaraśabdena sa nāparāntaṃ pratisarati. kiṃ nu bhaviṣyāmy | Sravakabhumi (srabhu_u.htm.txt) 15172827 (0.014): 'dhvani, ko nv aham abhūvaṃ, kathaṃ nv aham abhūvam atīte 'dhvani / ko nv | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220030 (0.019): | aho svin nāham atīte 'dhvani | ko nv aham abhūvam atīte 'dhvani | kathaṃ / nv aham abhūvam atīte 'dhvani | | Candrakirti: Prasannapada (canprasu.htm.txt) 25859471 (0.038): 'nātmataḥ, na sa pūrvāntaṃ pratisarati | kiṃ nvahamabhūvamatīte 'dhvani, | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24012497 (0.038): sa na pūrvāntaṃ pratisarati kiṃ nvahamabhūvamatīte 'dhvanīti vistaraḥ /" | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522833 (0.041): anāgatānte na pratisarati | kiṃ nvahaṃ bhaviṣyāmyanāgate 'dhvani iti ca | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768682 (0.041): pūrva antaṃ pratisarati | kim aham abhūvam atīte * adhvany āho svin na + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963601 (0.041): 'nnātmanaś ca samanupaśyati | sa na pūrvāntaṃ pratisarati | kim aham / abhūvam atīte 'dhvany āho svin nābhūvam atīte 'dhvani | ko nv aham abhūvam | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117938 (0.050): aparântaṃ vā punar na pratisarati | / kiṃ nu bhaviṣyāmy anāgate 'dhvany āho svin na bhaviṣyāmy anāgate 'dhvani | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963633 (0.053): svin na bhaviṣyāmy annāgate 'dhvani | ko nu bhaviṣyāmīti | pratyutpannaṃ / vā punar na pratisarati | kiṃ svid idaṃ kathaṃ svid idaṃ | ke santaḥ ke | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522791 (0.053): tathatārthaṃ sa eva pūrvāntaṃ na pratisarati ityuktam | kiṃ / nvahamabhūvamatīta iti nāyaṃ mohotpādaḥ | asaṃmohe jñānotpādatvād | |||
Candrakirti: Prasannapada (canprasu.htm.txt) 25859507 (0.0): nvahamabhūvamatīte 'dhvani | aparāntaṃ vā punarna pratisarati kiṃ nvahaṃ / bhaviṣyāmyanāgate 'dhvani, (Pp_259) āhosvinna bhaviṣyāmyanāgate 'dhvani, | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522838 (0.0): anāgatānte na pratisarati | kiṃ nvahaṃ bhaviṣyāmyanāgate 'dhvani iti ca | Salistambasutra (bsu031_u.htm.txt) 5738229 (0.0): aparāntaṃ vā na punaḥ pratisarati - kiṃ nvahaṃ bhaviṣyāmyanāgate 'dhvani, | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117939 (0.004): aparântaṃ vā punar na pratisarati | / kiṃ nu bhaviṣyāmy anāgate 'dhvany āho svin na bhaviṣyāmy anāgate 'dhvani | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522847 (0.005): āhosvinna bhaviṣyāmi iti moho 'pyatra nāstyeva | kiṃ nvahaṃ / bhaviṣyāmyanāgate 'dhvani iti anāgate 'dhvani devo vā piśāco vā naro vā | Sravakabhumi (srabhu_u.htm.txt) 15172833 (0.005): 'dhvani, ko nv aham abhūvaṃ, kathaṃ nv aham abhūvam atīte 'dhvani / ko nv / ahaṃ bhaviṣyāmy anāgate 'dhvani, kathaṃ bhaviṣyāmy anāgate 'dhvani / ke | Candrakirti: Prasannapada (canprasu.htm.txt) 25859516 (0.013): bhaviṣyāmyanāgate 'dhvani, (Pp_259) āhosvinna bhaviṣyāmyanāgate 'dhvani, / ko nu bhaviṣyāmyanāgate 'dhvani, kathaṃ nu bhaviṣyāmyanāgate 'dhvani | | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220047 (0.013): 'dhvani | aho svin na bhaviṣyāmy anāgate 'dhvani | ko nu bhaviṣyāmy | Salistambasutra (bsu031_u.htm.txt) 5738236 (0.014): āhosvinna bhaviṣyāmyanāgate 'dhvani, ko nu bhaviṣyāmyanāgate 'dhvani, | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117946 (0.023): aparântaṃ vā punar na pratisarati | / kiṃ nu bhaviṣyāmy anāgate 'dhvany āho svin na bhaviṣyāmy anāgate 'dhvani | | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11932062 (0.024): arthaḥ. vistaraśabdena sa nāparāntaṃ pratisarati. kiṃ nu bhaviṣyāmy / anāgate 'dhvanīti vistaraḥ tathā na sa madhyāntaṃ pratisarati. kiṃ svid | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220032 (0.028): NidSa 14.10 aparāntaṃ vā na pratisarati | kin nu bhaviṣyāmy anāgate | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963633 (0.044): svin na bhaviṣyāmy annāgate 'dhvani | ko nu bhaviṣyāmīti | pratyutpannaṃ / vā punar na pratisarati | kiṃ svid idaṃ kathaṃ svid idaṃ | ke santaḥ ke | ||||||||
Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963634 (0.0): svin na bhaviṣyāmy annāgate 'dhvani | ko nu bhaviṣyāmīti | pratyutpannaṃ / vā punar na pratisarati | kiṃ svid idaṃ kathaṃ svid idaṃ | ke santaḥ ke | Candrakirti: Prasannapada (canprasu.htm.txt) 25859521 (0.006): bhaviṣyāmyanāgate 'dhvani, (Pp_259) āhosvinna bhaviṣyāmyanāgate 'dhvani, / ko nu bhaviṣyāmyanāgate 'dhvani, kathaṃ nu bhaviṣyāmyanāgate 'dhvani | | Salistambasutra (bsu031_u.htm.txt) 5738237 (0.006): āhosvinna bhaviṣyāmyanāgate 'dhvani, ko nu bhaviṣyāmyanāgate 'dhvani, | Sravakabhumi (srabhu_u.htm.txt) 15172831 (0.007): 'dhvani, ko nv aham abhūvaṃ, kathaṃ nv aham abhūvam atīte 'dhvani / ko nv / ahaṃ bhaviṣyāmy anāgate 'dhvani, kathaṃ bhaviṣyāmy anāgate 'dhvani / ke | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522847 (0.008): āhosvinna bhaviṣyāmi iti moho 'pyatra nāstyeva | kiṃ nvahaṃ / bhaviṣyāmyanāgate 'dhvani iti anāgate 'dhvani devo vā piśāco vā naro vā | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220048 (0.020): 'dhvani | aho svin na bhaviṣyāmy anāgate 'dhvani | ko nu bhaviṣyāmy | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522834 (0.034): anāgatānte na pratisarati | kiṃ nvahaṃ bhaviṣyāmyanāgate 'dhvani iti ca | Salistambasutra (bsu031_u.htm.txt) 5738221 (0.034): aparāntaṃ vā na punaḥ pratisarati - kiṃ nvahaṃ bhaviṣyāmyanāgate 'dhvani, | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117938 (0.036): aparântaṃ vā punar na pratisarati | / kiṃ nu bhaviṣyāmy anāgate 'dhvany āho svin na bhaviṣyāmy anāgate 'dhvani | | Candrakirti: Prasannapada (canprasu.htm.txt) 25859500 (0.040): nvahamabhūvamatīte 'dhvani | aparāntaṃ vā punarna pratisarati kiṃ nvahaṃ / bhaviṣyāmyanāgate 'dhvani, (Pp_259) āhosvinna bhaviṣyāmyanāgate 'dhvani, | Nidanasamyukta (= NidSa) (nidansyu.htm.txt) 15220031 (0.060): NidSa 14.10 aparāntaṃ vā na pratisarati | kin nu bhaviṣyāmy anāgate | ||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768726 (1.192): | praty utpannaṃ vā punar na pratisarati | kiṃ svid idaṃ kathaṃ svid idaṃ / | ke santaḥ ke bhaviṣyāma iti || / ārya daśa bhūmake * apy uktaṃ | tatra + a vidyā tṛṣṇā upādānaṃ ca | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963644 (1.192): vā punar na pratisarati | kiṃ svid idaṃ kathaṃ svid idaṃ | ke santaḥ ke / bhaviṣyāma iti || / āryadaśabhūmake 'py uktaṃ | tatrāvidyātṛṣṇopādānaṃ ca kleśavartmano | |||||||||||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768739 (0.0): ārya daśa bhūmake * apy uktaṃ | tatra + a vidyā tṛṣṇā upādānaṃ ca / kleśa vartmano * a vyavacchedaḥ | saṃskārā bhavaś ca karma vartmano * | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117979 (0.003): tatrâvidyātṛṣṇôpādānaṃ ca kleśavartmano 'vyavacchedaḥ | / saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963657 (0.003): āryadaśabhūmake 'py uktaṃ | tatrāvidyātṛṣṇopādānaṃ ca kleśavartmano / 'vyavacchedaḥ | saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ | pariśeṣaṃ | Dasabhumikasutram (bsu014_u.htm.txt) 863168 (0.004): tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano 'vyavacchedaḥ / saṃskārā / bhavaśca karmavartmano 'vyavacchedaḥ / pariśeṣaṃ duḥkhavartmano | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19444729 (0.004): tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano vyavacchedaḥ / saṃskārā / bhavaśca karmavartmano vyavacchedaḥ / pariśiṣṭānyaṅgāni duḥkhavartmano | ||||||||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768752 (0.0): punar yad ucyate * avidyā pratyayāḥ saṃskārā iti | eṣā pūrva antiky apekṣā | Dasabhumikasutram (bsu014_u.htm.txt) 863169 (0.013): bhavaśca karmavartmano 'vyavacchedaḥ / pariśeṣaṃ duḥkhavartmano | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768740 (0.016): kleśa vartmano * a vyavacchedaḥ | saṃskārā bhavaś ca karma vartmano * / a vyavacchedaḥ | pariśeṣaṃ duṣkha vartmano * a vyavacchedaḥ | api tu khalu | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963670 (0.021): duṣkhavartmano 'vyavacchedaḥ | api tu khalu punar yad ucyate / 'vidyāpratyayāḥ saṃskārā iti | eṣā pūrvāntiky apekṣā || | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19117980 (0.029): saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ | / pariśeṣaṃ duṣkhavartmano 'vyavacchedaḥ | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963658 (0.029): 'vyavacchedaḥ | saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ | pariśeṣaṃ / duṣkhavartmano 'vyavacchedaḥ | api tu khalu punar yad ucyate | Dasabhumikasutram (bsu014_u.htm.txt) 863259 (0.034): avidyānirodhātsaṃskāranirodha iti triduḥkhatāvyavaccheda eṣaḥ // / avidyāpratyayāḥ saṃskārā iti hetupratyayaprabhavatvaṃ saṃskārāṇām / evaṃ | ||||||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768754 (0.0): punar yad ucyate * avidyā pratyayāḥ saṃskārā iti | eṣā pūrva antiky apekṣā / vijñānaṃ yāvad vedanā + iti | eṣā pratyutpannā + apekṣā | tṛṣṇā yāvad | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963679 (0.0): 'vidyāpratyayāḥ saṃskārā iti | eṣā pūrvāntiky apekṣā || / vijñānaṃ yāvad vedaneti | eṣā pratyutpannāpekṣā | tṛṣṇā yāvad bhava iti | | Dasabhumikasutram (bsu014_u.htm.txt) 863209 (5.960): paurvāntikyapekṣā / vijñānaṃ yāvadvedanetyeṣā pratyutpannāpekṣā / tṛṣṇa | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768761 (0.031): punar yad ucyate * avidyā pratyayāḥ saṃskārā iti | eṣā pūrva antiky apekṣā / vijñānaṃ yāvad vedanā + iti | eṣā pratyutpannā + apekṣā | tṛṣṇā yāvad | |||||||||||||||||
Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963680 (0.0): vijñānaṃ yāvad vedaneti | eṣā pratyutpannāpekṣā | tṛṣṇā yāvad bhava iti | / eṣāparāntiky apekṣāta ūrddhvam asy pravṛttir iti || pe || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768762 (0.031): vijñānaṃ yāvad vedanā + iti | eṣā pratyutpannā + apekṣā | tṛṣṇā yāvad / bhava iti | eṣā + a para antiky apekṣā + ata ūrddhvam asy pravṛttir iti || | |||||||||||||||||||
Dasabhumikasutram (bsu014_u.htm.txt) 863434 (5.960): pariniṣpattaye, tasyaivaṃ bhavati saṃyogātsaṃskṛtaṃ pravartate / / visaṃyogānna pravartate / sāmagryā saṃskṛtaṃ pravartate / visāmagryā na | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19118023 (5.960): tasyâivaṃ bhavati | / saṃyogāt saṃskṛtaṃ pravartate | / visaṃyogān na pravartate | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963690 (5.960): eṣāparāntiky apekṣāta ūrddhvam asy pravṛttir iti || pe || / tasyaivaṃ bhavati | saṃyogāt saṃskṛtaṃ pravartate | visaṃyogān na | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768772 (0.033): pe || / tasya + evaṃ bhavati | saṃyogāt saṃskṛtaṃ pravartate | vi saṃyogān na | |||||||||||||||||
Dasabhumikasutram (bsu014_u.htm.txt) 863442 (0.0): pariniṣpattaye, tasyaivaṃ bhavati saṃyogātsaṃskṛtaṃ pravartate / / visaṃyogānna pravartate / sāmagryā saṃskṛtaṃ pravartate / visāmagryā na | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19118031 (0.0): tasyâivaṃ bhavati | / saṃyogāt saṃskṛtaṃ pravartate | / visaṃyogān na pravartate | | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963698 (0.0): eṣāparāntiky apekṣāta ūrddhvam asy pravṛttir iti || pe || / tasyaivaṃ bhavati | saṃyogāt saṃskṛtaṃ pravartate | visaṃyogān na | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768775 (0.025): tasya + evaṃ bhavati | saṃyogāt saṃskṛtaṃ pravartate | vi saṃyogān na | |||||||||||||||||
Dasabhumikasutram (bsu014_u.htm.txt) 863449 (0.0): visaṃyogānna pravartate / sāmagryā saṃskṛtaṃ pravartate / visāmagryā na / pravartate / hanta vayamevaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvā asya | Santideva: Siksasamuccaya (sanss12u.htm.txt) 19118035 (0.0): sāmagryāḥ saṃskṛtaṃ pravartate | / visāmagryā na pravartate | / hanta vayam evaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvâsya saṃyogasyâsyāś ca | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768788 (0.0): pravartate | sāmagryāḥ saṃskṛtaṃ pravartate | vi sāmagryā na pravartate | / hanta vayam evaṃ bahu doṣa duṣṭaṃ saṃskṛtaṃ viditvā + asya saṃyogasya + | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963705 (0.0): pravartate | sāmagryāḥ saṃskṛtaṃ pravartate | visāmagryā na pravartate | / hanta vayam evaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvāsya saṃyogasyāsyāś ca | |||||||||||||||||
Dasabhumikasutram (bsu014_u.htm.txt) 863455 (0.0): pravartate / hanta vayamevaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvā asya / saṃyogasya asyāḥ sāmagryā vyavacchedaṃ kariṣyāmaḥ, na cātyantopaśamaṃ | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768795 (0.003): hanta vayam evaṃ bahu doṣa duṣṭaṃ saṃskṛtaṃ viditvā + asya saṃyogasya + / asyāś ca sāmagryā vyavacchedaṃ kariṣyāmo | na ca + atyanta upaśamaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963712 (0.003): hanta vayam evaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvāsya saṃyogasyāsyāś ca / sāmagryā vyavacchedaṃ kariṣyāmo | na cātyantopaśamaṃ sarvasaṃskārāṇām | ||||||||||||||||||
Santideva: Siksasamuccaya (sanss12u.htm.txt) 19118053 (0.010): na câtyantôpaśamaṃ sarvasaṃskārāṇām adhigamiṣyāmaḥ satvaparipācanatāyai | | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768801 (0.010): asyāś ca sāmagryā vyavacchedaṃ kariṣyāmo | na ca + atyanta upaśamaṃ / sarva saṃskārāṇām adhigamiṣyāmaḥ satva paripācanatāyai | iti || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963718 (0.010): sāmagryā vyavacchedaṃ kariṣyāmo | na cātyantopaśamaṃ sarvasaṃskārāṇām | Dasabhumikasutram (bsu014_u.htm.txt) 863460 (0.050): saṃyogasya asyāḥ sāmagryā vyavacchedaṃ kariṣyāmaḥ, na cātyantopaśamaṃ / sarvasaṃskārāṇāmavirāgayiṣyāmaḥ sattvaparipācanatāyai // | |||||||||||||||||
Santideva: Siksasamuccaya (sanss12u.htm.txt) 19118054 (0.011): na câtyantôpaśamaṃ sarvasaṃskārāṇām adhigamiṣyāmaḥ satvaparipācanatāyai | / idaṃ saṃkṣepān mohaśodhanaṃ || | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3768802 (0.011): sarva saṃskārāṇām adhigamiṣyāmaḥ satva paripācanatāyai | iti || / idaṃ saṃkṣepān moha śodhanaṃ || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26963719 (0.011): adhigamiṣyāmaḥ satvaparipācanatāyai | iti || / idaṃ saṃkṣepān mohaśodhanaṃ || | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 776395 (0.046): anutpādakṣāntiḥ tatra katamad bodhisattvasya mahāsattvasya anutpādajñānam / yan nāmarūpānutpādajñānam idaṃ bodhisattvasya mahāsattvasya anutpādajñānam | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15112800 (0.046): tatra katamad bodhisattvasya mahāsattvasya anutpādajñānam? yan / nāmarūpānutpādajñānam idaṃ bodhisattvasya mahāsattvasya anutpādajñānaṃ. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12027072 (0.062): mārgadharmānvayakṣayānutpādaparacittasaṃvṛtijñānasvabhāvety abhisamasya | |||||||||||||||
Abhinavagupta: Tantraloka (tantralu.htm.txt) 8752709 (0.0): AbhT_2.28a/. na sanna cāsatsadasanna ca tannobhayojjhitam / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24819326 (0.0): 4.1.48: nāsanna sanna sadasat, sadasatorvaidharmayāt | Gautama: Nyayasutra (nystik_u.htm.txt) 2442526 (0.0): nāsanna sanna sadasat / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445606 (0.0): na sannāsanna sadasanna cāpyanubhayātmakam / | Ratnagotravibhaga (bsa073_u.htm.txt) 10452432 (0.0): yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064914 (0.0): tacca kāryaṃ sat nāsat na sadasat nānirvacanīyam atyantāsattve sikatābhyo | Vacaspati: Bhamati (vacbhamu.htm.txt) 25500061 (0.0): tasmānna sat, nāsat, nāpi sadasat parasparavirodhāt, | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3301050 (0.0): dharmadvayaṃ parityajya na sat nāpyasaditi sadasadanirvacaniyaṃ prapañca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175589 (0.005): sāṃkhyadarśane satkāryaṃ bauddhādīnāmasatkāryam / yadi sadasanna / bhavatyasatsanna bhavatīti vipratiṣedhastatrāha / | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 426784 (0.008): tucchatāpterna bhāvo 'stu % nāsat sat sadasat katham ? // HSvs_[4.2]254 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvriu.htm.txt) 956515 (0.008): nāsat sat sadasat katham ? HSvs_[4.2]254d | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1578476 (0.008): tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? // HSvs_[4.2]254 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18332803 (0.015): nanvevaṃ sati kiñcitsadeva kiñcit asadeva sadasattu na kimapi syāt / | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4235503 (0.019): sajjñānottamaratnam mayā nimagnam svamatināvā || 49 || / sadasat sat asat | sat śubham, asat aśubham | jñānam jñāyate anena iti | | Nagarjuna: Sunyatasaptati (bsa016_u.htm.txt) 2295966 (0.021): iṣṭāniṣṭaphalaṃ na syāttadbhāvo yadi nāsti vai // 43 // / saccāpyasti hyasaccāpi sadasaccāpi vidyate / | Gaudapada: Agamasastra (=Gaudapadakarika, Gaudapadiyakarika) (gaukarpu.htm.txt) 25373283 (0.025): sad asat sadasad vāpi na kiṃcid vastu jāyate // 4.22 // | Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10721466 (0.025): sad asat sadasad vāpi na kiñcid vastu jāyate // MandUpK_4.22 // | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3421192 (0.027): rūpaṃ bhautikaṃ / rūpaṃ varṇādyātmakaṃ sadasadubhayānubhayaṃ hetujanitaṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445686 (0.044): na sannāsanna sadasanna cāpyanubhayātmakam / / catuṣkoṭivinirmuktaṃ tattvaṃ mādhyamikā viduḥ // | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2911175 (0.050): asanna jāyate bhāvo nāsanna sadasatkvacit / | |
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445606 (0.0): na sannāsanna sadasanna cāpyanubhayātmakam / | Agni-Purana (agp_bi_u.htm.txt) 4913856 (5.960): na sannāsanna sadasadetatsāvayavaṃ na tat /AP_376.016ab/ | Brahmanda-Purana (brndp2_u.htm.txt) 4577168 (5.960): na sannāsanna sadasannaiva kiñcidavasthitaḥ // BndP_2,13.143 // | Candrakirti: Prasannapada (canprasu.htm.txt) 25800388 (5.960): na sannāsanna sadasaddharmo nirvartate yadā | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1992056 (5.960): nirvṛto hi bhagavānasattvabhūtaḥ | uktañca sūtre na tathāgataḥ san nāsan, / nāpi sadasat nāpi ca na san nāsan iti | kathaṃ sattva ityucyeta | | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2241236 (5.960): na san nāsan na sadasan nābhāvo bhavanaṃ na ca // Mo_3 | Nagarjuna: Sunyatasaptati (bsa016_u.htm.txt) 2295808 (5.960): sthitasyāpi sthitirnāsan saṃścāpyutpadyate na hi // 31 // / na sannāsanna sadasannaiko nāneka ityapi / | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2905046 (5.960): na sannāsanna sadasadyadā lokaṃ prapaśyati / | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3421192 (0.027): rūpaṃ bhautikaṃ / rūpaṃ varṇādyātmakaṃ sadasadubhayānubhayaṃ hetujanitaṃ | Nagarjuna: Acintyastava (nagast_u.htm.txt) 5843952 (0.029): na san nāsan na sadasan kutaḥ kasyodayas tadā || NagAst_09 | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445686 (0.044): na sannāsanna sadasanna cāpyanubhayātmakam / / catuṣkoṭivinirmuktaṃ tattvaṃ mādhyamikā viduḥ // | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25715863 (0.055): nābhāvo na dṛśyo nādṛśyo na lokyo nālokyo na caityo nācaityo na san nāsan | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13356010 (0.060): ato na sannāsadidaṃ jagat sadasadātmakam / / asadviṣayakatvācca tasya dhīstāttviko bhramaḥ // ViSs_2,2.11 // | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7129954 (0.062): nāpi sadasadrūpam, virodhāt / / nāpyanubhayarūpam, virodhādevāpratīteśceti / | |||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445693 (0.051): na sannāsanna sadasanna cāpyanubhayātmakam / / catuṣkoṭivinirmuktaṃ tattvaṃ mādhyamikā viduḥ // | ||||||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25798915 (0.0): na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ | | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 999665 (0.0): na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ / | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6618983 (0.0): na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ / / utpannā jātu vidyante bhāvāḥ kkacana kecana // Mś_1.3 // | Nagarjuna: Mulamadhyamakakarika (nagmmk_u.htm.txt) 5506827 (0.0): na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ / | |||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25798918 (0.021): na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ | / utpannā jātu vidyante bhāvāḥ kvacana kecana || 3 || | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 999669 (0.021): na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ / / utpannā jātu vidyante bhāvāḥ kvacana kecana // | Candrakirti: Prasannapada (canprasu.htm.txt) 25798946 (0.022): tataścaivaṃ saṃbandhaḥ naiva svata utpannā jātu vidyante bhāvāḥ, kvacana, | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6618986 (0.028): na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ / / utpannā jātu vidyante bhāvāḥ kkacana kecana // Mś_1.3 // | Nagarjuna: Mulamadhyamakakarika (nagmmk_u.htm.txt) 5506829 (0.028): na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ / / utpannā jātu vidyante bhāvāḥ kva cana ke cana // MMK_1.1 // | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445448 (0.064): utpannā jātu vidyante bhāvāḥ kvacana kecana // / iti / [ma. śā.1.3] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19467622 (0.064): utpannā jātu vidyante bhāvāḥ kvacana kecana // / [ma. śā. 1.3] | ||||||||||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18475123 (0.056): atyantāsatāṃ śaśaviṣāṇādīnām apy utpattiprasaṅgāt. tasmād idam / ātmarūpatayā vidyamānam eva viśeṣakṛddhetukalāpasannidhānāt sākṣād | ||||||||||||||||||||
DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10603757 (0.056): 06612 iha api na kaścid aniyamāt kathā-prasaṅgaḥ yat tena upagatan / 06613 na asad utpadyate, na sad vinaśyati iti tasya samarthanāya | ||||||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7922623 (0.055): 04005 tad-viruddha-abhyupagamas tena eva ca kathaṃ bhavet / 04005 tad-anya-upagame tasya tyāga-aṅgasya apramāṇatā | Pramanavartika (pramanvu.htm.txt) 22503309 (0.055): tadviruddhābhyupagamastenaiva ca kathaṃ bhavet / / tadanyopagame tasya tyāgāṃsyāpramāṇātā // Pramāṇav_4.5 // | |||||||||||||||||||
Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9465570 (0.063): pravṛttimavalambate / tathā yadasyātmarūpaṃ tallakṣaṇaṃ na tu pararūpam / | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3123835 (0.049): sarvākāratatsvarūpatiraskāreṇa sā pratītirityekapratītiriti cet / | ||||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18360626 (0.055): kuṇḍadadhnoḥ saṃyoga itivattantupaṭayoḥ samavāya ityapratīteḥ / / sambandhapratītireva tatpratītiriti cenna / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3123833 (0.059): sarvākāratatsvarūpatiraskāreṇa sā pratītirityekapratītiriti cet / | |||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18325873 (0.038): pratīyate ca viśeṣyaviśeṣaṇabhāvo bhāvābhāvayoḥ / / anyathā ghaṭaḥ paṭo na bhavatītyabhāvaḥ prameya iti ca vyavahārānupapatteḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2119037 (0.039): tathāca pṛthaktavameva cedanyonyābhāvaḥ tadā ghaṭo na bhavati paṭa | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28171115 (0.052): ghaṭo nāstīti / tādātmyasaṃbandhāvacchinnapratiyogitāko'nyonyābhāvaḥ yathā / ghaṭaḥ paṭo na bhavatīti // / anādiḥ sāntaḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2119211 (0.053): ghaṭaḥ paṭo na bhavatītyatra tu, vākyapratipādyaṃ pṛthaktavamiti pañcamī | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175068 (0.059): vyutpattiḥ svīkaraṇīyā/ ghaṭe paṭatvaṃ nāstītyasya / ghaṭanirūpitadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatāvān | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7684540 (0.061): ghaṭo nāstīti / tādātmyasaṃbandhāvacchinnapratiyogitāko'nyonyābhāvaḥ yathā / ghaṭaḥ paṭo na bhavatīti // | Annambhatta: Tarkasamgraha (antarkxu.htm.txt) 6832265 (0.061): tādātmya-saṃbandha-avacchinna-pratiyogitāko'nyonya-abhāvaḥ yathā ghaṭaḥ / paṭo na bhavati+iti // | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24432328 (0.064): * kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā | |||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4134418 (0.054): na ca ghaṭābhāvaḥ sanpaṭo 'bhāvātmakaḥ, kiṃ tarhi? bhāvarūpa eva / / evaṃ ghaṭasya prākpradhvaṃsātyantābhāvanāmapi ghaṭādanyatvaṃ syāt / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12112724 (0.055): ghaṭābhāvapratītistato 'nyabhāvatadabhāvayoḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17326076 (0.055): tathāvidhapradeśaviśeṣapratītir eva ghaṭābhāvapratītis tato / 'nyabhāvatadabhāvayoḥ liṅgaliṅgitā 'nupapannety upadarśayann āha nanu | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10480382 (0.058): na ca svayamevārambhakaṃ, svasmāt svotpatterityātmātmāśrayāt / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13270545 (0.058): na ca svayamevārambhakaṃ, svasmāt svotpatterityātmātmāśrayāt / | |||||||||||||||||||
Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9818699 (0.046): subhūtir āha: kiṃ punar bhagavan naiva nānutpannena naiva notpannena | ||||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20988740 (0.064): / tasminnanvaye ityagre kathanāt / tādṛśānvayānabhāvakatvābhāvaḥ / sa ca / prāgabhāvaḥ uccāraṇato vā abhiprāyato vā | ||||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19473560 (0.033): tadavastho 'parityaktābhāvasvabhāvaḥ naiva bhāvaḥ syāt, nābhāva eva bhāvo | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11305087 (0.034): na bhāvas tatra cābhāvo yas tadākṛtibhāvo nāsau na bhāvaḥ | nābhāvo bhāva | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4648359 (0.034): na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ | nābhāvo bhāva | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28798211 (0.035): yaś cāsau tadabhāvasvabhāvaḥ sa / / na bhāvo nāpi cābhāvaḥ / / kathaṃ na bhāvo yasmāt dvayasyābhāvaḥ / kathaṃ nābhāvo yasmāt | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26187594 (0.043): 14806 yasya tu vinaśyato bhāvasya na kiṃcid bhavati / tena / 14807 na bhāvo bhavati ity uktam abhāvo bhavati ity api //278// | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11305067 (0.046): na bhāvas tatra cābhāvo nābhāvo bhāva eva ca | | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11305156 (0.046): na bhāvas tatra cābhāvo nābhāvo bhāva eva ca | / bhāvābhāvāviśeṣaś ca rūpādiṣu vidhīyate || AMsa_11.22 || | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4648339 (0.046): na bhāvastatra cābhāvo nābhāvo bhāva eva ca | | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4648431 (0.046): na bhāvastatra cābhāvo nābhāvo bhāva eva ca | / bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate || Msa_11.22 || | Mahayanasutralamkara (bsa030_u.htm.txt) 6499482 (0.046): na bhāvastatra cābhāvo nābhāvo bhāva eva ca / | Mahayanasutralamkara (bsa030_u.htm.txt) 6499510 (0.046): na bhāvastatra cābhāvo nābhāvo bhāva eva ca / / bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate // MSA_11.22 // | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4088621 (0.048): hi bhagavan sa bhāvo nābhāvaḥ | tenocyate ātmabhāva iti || 10 || | Bodhisattvabhumi (bsa034_u.htm.txt) 24831440 (0.048): bhāvo nābhāvaḥ / abhilāpyenātmanā 'pariniṣpannatvānna bhāvaḥ / na / punarabhāvo nirabhilāpyenātmanā vyavasthitatvāt / evaṃ na rūpī | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11305095 (0.053): eva ca yo hastitvādyabhāvo nāsau na bhāvaḥ | tayoś ca bhāvābhāvayor | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4648367 (0.053): eva ca yo hastitvādyabhāvo nāsau na [?]bhāvaḥ | tayośca / bhāvābhāvayoraviśeṣo māyādiṣu vidhīyate | ya eva hi tatra tadākṛtibhāvaḥ, | Udayana: Nyayakusumanjali, Stavaka 2 (udnyku2u.htm.txt) 14637817 (0.053): kathamanyathā tataḥ saṃśayaviparyayau? tatastadabhāvo bhāva eveti kathaṃ / sa neṣyate? [ku.2.205] syādetat- śabde tāvat vipralipsādayo bhāvā eva | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 426987 (0.055): na bhāvo bhavatīty uktam % abhāvo bhavatīty api // HSvs_[4.2]270 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1578678 (0.055): na bhāvo bhavatīty uktam abhāvo bhavatīty api // HSvs_[4.2]270 // | Pramanavartika (pramanvu.htm.txt) 22502447 (0.055): na bhāvo bhavatītyuktamabhāvo bhavatīti na / | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 413873 (0.055): na bhāvo bhavatītyuktamabhāvo bhavatītyapītyādinā kriyāpratiṣedhamātraṃ | |
DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26187593 (0.031): 14807 na bhāvo bhavati ity uktam abhāvo bhavati ity api //278// / 14808 yad apy ayaṃ bhāvasya abhāvo bhavati ity āha / tad api bhāvo | Candrakirti: Prasannapada (canprasu.htm.txt) 25814503 (0.034): parasparaviruddhatvādālokāndhakāravadekatve sati na hi bhāvaśca / nābhāvaścopapadyate | evaṃ tāvatsato bhāvasya nirodho na yuktaḥ || 30 || | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11305067 (0.036): eṣa śloko gatārthaḥ / na bhāvas tatra cābhāvo nābhāvo bhāva eva ca | | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4648339 (0.036): eṣa śloko gatārthaḥ | / na bhāvastatra cābhāvo nābhāvo bhāva eva ca | | Mahayanasutralamkara (bsa030_u.htm.txt) 6499482 (0.036): na bhāvastatra cābhāvo nābhāvo bhāva eva ca / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17331617 (0.036): ityādi | saty api hi śrāvaṇatvādeḥ sapakṣe bhāvo nāsti | saty api ca / cākśuṣatvādeḥ sapakṣe bhāve sādhyadharmiṇi śabde sambandho nāsti | tato | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19473560 (0.036): tadavastho 'parityaktābhāvasvabhāvaḥ naiva bhāvaḥ syāt, nābhāva eva bhāvo | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11305085 (0.037): na bhāvas tatra cābhāvo yas tadākṛtibhāvo nāsau na bhāvaḥ | nābhāvo bhāva | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4648357 (0.037): na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ | nābhāvo bhāva | Bodhisattvabhumi (bsa034_u.htm.txt) 24831440 (0.037): bhāvo nābhāvaḥ / abhilāpyenātmanā 'pariniṣpannatvānna bhāvaḥ / na / punarabhāvo nirabhilāpyenātmanā vyavasthitatvāt / evaṃ na rūpī | Naropa: Sekoddesa (narsekou.htm.txt) 8963739 (0.039): abhāvo na hyabhāvasya bhāvo bhāvasya naiva ca // Sekoddeśa_96 // | Nagarjuna: Sunyatasaptati (bsa016_u.htm.txt) 2295668 (0.040): ata eva na bhāvo 'styabhāvo na tadabhāvataḥ // 20 // | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28798211 (0.041): yaś cāsau tadabhāvasvabhāvaḥ sa / / na bhāvo nāpi cābhāvaḥ / / kathaṃ na bhāvo yasmāt dvayasyābhāvaḥ / kathaṃ nābhāvo yasmāt | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15050151 (0.043): bhagavān āha: eṣaivātra dharmasamatā yatra na bhāvo na abhāvo na svabhāvo | sthiramati_pskvbh.txt.r.o.combined 11847302 (0.044): athavināśakāraṇebhyaḥ pūrvaṃ na vidyate evaṃ sati bhāvavadabhāvasyāpiprāgabhāvaḥ prajyate | Mahayanasutralamkara (bsa030_u.htm.txt) 6499510 (0.044): na bhāvastatra cābhāvo nābhāvo bhāva eva ca / / bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate // MSA_11.22 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23202458 (0.047): jaḍād vyāvartakaṃ svasya parasya ca vyavahāra-yogyatāpādana-svabhāvena / bhavati | tathā sati svaiśeṣatvaṃ tad-abhāve prakāśataiva na syāt | | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, (jsbh2-1u.htm.txt) 940636 (0.047): siddhānte bhavati, pūrvapakṣe tadanantargatestadabhāva iti / prayojanamityarthaḥ // | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14222038 (0.049): tāṭasthye sati svarasanīyatvaṃ na bhavediti bhāvaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644894 (0.050): 'padaprakāśatve' padaprakāśyatve sati / / 'nopapadyate' na saṅgacchate / / tadbhāvaḥ padaprakāśatvena saha viruddha ityarthaḥ / | |
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6228278 (0.059): śleṣavyapadeśasyetyarthaḥ / / naca kathaṃ tadabhāvaprasaṅgaḥ / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11699121 (0.060): sādṛśyaṃ, yamayos tu tadabhāvād abhāvaprasaṅgaḥ. tatrāpi tadabhyupagame | |||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449600 (0.063): cittaṃ svātmānaṃ na jānāti, satyapi vastutve svātmani kāritravirodhāt / / kathamiva? / na cchinatti yathātmānamasidhārā tathā manaḥ // Bca_9.17 // | ||||||||||||||||||||
Kamalasila: Bhavanakrama (bsa047_u.htm.txt) 9562908 (0.038): nirhetukapakṣeṇaivāsya pakṣasya saṅgṛhītatvāt svātmani ca kāritravirodhāt / / nāpyubhayataḥ ubhayapakṣabhāvidoṣadvaya [saṅgraha]prasaṅgāt / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449600 (0.041): cittaṃ svātmānaṃ na jānāti, satyapi vastutve svātmani kāritravirodhāt / | Panditasoka: Samanyadusanadikprasarita (bsa0555u.htm.txt) 16535278 (0.042): athocyate svasambedanameva na sambhavati / svātmani kriyāvirodhāt / na hi | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22820034 (0.042): tac cāyuktaṃ svātmani kriyāvirodhāt / athāpratīyamānasvalakṣaṇajanyatā, | Tarkabhasa (bsa072_u.htm.txt) 16550929 (0.043): atra kecidāhuḥ na ca cittacaittānāṃ svasaṃvedanaṃ ghaṭate, svātmani / kriyāvirodhāt / na ca suśikṣito 'pi naṭavaṭuḥ svaskandhamāroḍhuṃ śaknoti / | sthiramati_pskvbh.txt.r.o.combined 11852198 (0.053): na hi vijñānaṃvipākavāsanāṃ niṣyandavāsanāṃ vātmany ādhātuṃsamartham ātmani kāritravirodhāt | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3114335 (0.053): athāhetutaḥ / yadi svato bhavati, tadasaṅgatam, svātmani kriyāvirodhāt / | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2577851 (0.053): kathaṃ punarjñāturjñeyatvaṃ, nahyekasya kartṛtvaṃ karmatvaṃ ca svātmani / kriyāvirodhātsaṃbhavaci, tasmānnāhaṃvittirnāma ghaṭādivittivyatirekeṇa | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19142132 (0.053): svātmani kriyāvirodhāt ātmaiva nātmanaḥ skandhaṃ kvacidapyadhirohati" iti" | Candrakirti: Prasannapada (canprasu.htm.txt) 25808639 (0.054): tatra tadeva darśanaṃ svātmānaṃ na paśyati svātmani kriyāvirodhāt | / tataśca svātmādarśanācchrotrādivannīlādikaṃ na paśyati | tasmānnāsti | Tarkabhasa (bsa072_u.htm.txt) 16554758 (0.055): ahetuko vā iti trayo vikalpāḥ / tatra na tāvadādyaḥ pakṣaḥ, svātmani / kriyāvirodhāt / nāpi dvitīyaḥ, tadutpattisambandhasvīkāraprasaṅgāt / | Trimsikavijnaptibhasya (sthtvbhu.htm.txt) 1332918 (0.057): svātmany ādhātuṃ samarthaṃ svātmani kāritravirodhāt | nāpy anāgate tasya | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644937 (0.060): vyāpakānupalabdhir aikāntikīti / nāpi svātmani kriyāvirodhaḥ / yadā | ||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25798597 (0.037): tattatprāpya yadutpannaṃ notpannaṃ tatsvabhāvataḥ | | Nagarjuna: Yuktisastikakarika (fragments) (nagysk_u.htm.txt) 6832333 (0.057): tat tat prāpya yad utpannaṃ notpannaṃ tat svabhāvataḥ | | Candrakirti: Prasannapada (canprasu.htm.txt) 25798653 (0.062): tattatprāpya yadutpannaṃ notpannaṃ tatsvabhāvataḥ | / ityabhyupagamāt | atha | ||||||||||||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3788810 (0.049): sarva kuśala mūlānāṃ tan mūlatvāt || / yathā + uktam ārya candra pradīpa sūtre | yāvanta dharmāḥ kuśalāḥ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26982529 (0.049): nityam apramādādhiṣṭhitāni kāryāṇi sarvakuśalamūlānāṃ tanmūlatvāt || / yathoktam āryacandrapradīpasūtre | yāvanta dharmāḥ kuśalāḥ prakīrtitāḥ | |||||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25848561 (5.960): sā prajñaptirupādāya pratipatsaiva madhyamā || iti || / yaḥ pratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti | | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 983077 (5.960): bhagavatāpi āryānavataptanāgarājaparipṛcchāsūtre nirdiṣṭam / yaḥpratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti / | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1000943 (5.960): yathoktaṃ bhagavatā / yaḥ pratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445159 (5.960): uktaṃ ca / yaḥ pratyayairjāyati sa hyajāto na tasya utpādu sabhāvato 'sti / | Candrakirti: Prasannapada (canprasu.htm.txt) 25821899 (0.039): yathoktamanavataptahradāpasaṃkramaṇasūtre / (Pp_105) / yaḥ pratyayairjāyati sa hyajāto no tasya utpādu sabhāvato 'sti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25821906 (0.042): yaḥ pratyayairjāyati sa hyajāto no tasya utpādu sabhāvato 'sti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25849515 (0.044): śūnyateti vyācakṣmahe / yaḥ pratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti | | Candrakirti: Prasannapada (canprasu.htm.txt) 25849885 (0.045): yaḥ pratyatyairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti | | |||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25821911 (0.0): yaḥ pratyayairjāyati sa hyajāto no tasya utpādu sabhāvato 'sti | / yaḥ pratyayādhīnu sa śūnya ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ || | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19445160 (0.0): yaḥ pratyayairjāyati sa hyajāto na tasya utpādu sabhāvato 'sti / / yaḥ pratyayādhīnu sa śūnya ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ // | Candrakirti: Prasannapada (canprasu.htm.txt) 25848564 (0.031): yaḥ pratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti | / yaḥ pratyayādhīnu sa śūnyu ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ || | Candrakirti: Prasannapada (canprasu.htm.txt) 25849518 (0.031): yaḥ pratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti | / yaḥ pratyayādhīnu sa śūnya ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ || | Candrakirti: Prasannapada (canprasu.htm.txt) 25849892 (0.031): yaḥ pratyatyairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti | / yaḥ pratyayādhīnu sa śūnya ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ || iti | | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 983084 (0.031): yaḥpratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti / / yaḥpratyayādhīnu sa śūnya ukto yaḥśūnyatāṃ jānati so 'pramattaḥ // | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1000950 (0.031): yaḥ pratyayairjāyati sa hyajāto na tasya utpādu svabhāvato 'sti / / yaḥ pratyayādhīnu sa śūnya ukto yaḥ śūnyatāṃ jānati so 'pramattaḥ // |