Kṣemendraviracitā / Bodhisattvāvadānakalpalatā / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191766 (0.064): spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbahvam // KAvk_48.87 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138491 (0.057): svalpaṃ dānakaṇasya tat phalamaho dānaṃ nidānaṃ śriyaḥ // KAvk_4.1 // / abhūdupoṣadho nāma bhūbhṛdhyasya vibhāvataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185034 (0.064): dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purāḥ // KAvk_41.2 // / tasya paṇḍitanāmabhūt putraḥ sukṛtapaṇḍitaḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146126 (0.056): tathāpi yadi nirbandhaḥ kriyate tatpariśramaḥ // KAvk_8.49 // / ityuktvā nṛpatistasya grahaṇe jālajīvinaḥ / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17450330 (0.062): vidūṣakaḥ - (dṛṣṭvā sa-harṣam |) sa-phalo me parissamo | sotthi hodīe | / [sa-phalo me pariśramaḥ | svasti bhavatyai |] | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146126 (0.062): tathāpi yadi nirbandhaḥ kriyate tatpariśramaḥ // KAvk_8.49 // / ityuktvā nṛpatistasya grahaṇe jālajīvinaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185702 (0.042): nirdiṣṭena pathā yāntīṃ vismayādityacintayat // KAvk_41.49 // / aho vihitamārgeṇa gacchatāmapyacetasām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185753 (0.064): nītāni dṛḍharūpāṇi punaścintāṃ samāyayau // KAvk_41.53 // / aho nu ghaṭanāyogād yānti karmaṇyatāṃ kṣaṇāt / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178718 (0.039): praviśya sphāṭikaṃ cakre janasaṃghabharakṣamam // KAvk_36.72 // / atha ratnāsanāsīnaḥ sa tatra karuṇānidhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141882 (0.055): na tadāsādyate vittaṃ yat sarvārthibharakṣamam // KAvk_6.45 // | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165581 (0.050): kṛṣṇābhidhāṃ tathā kanyāmādāya sa yayau vanam // KAvk_23.28 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18190981 (0.052): sa hemamayamādāya draṣṭuṃ bhūmipatiṃ yayau // KAvk_48.34 // / sa ratnaruciraṃ prāpya bhavanaṃ pṛthivīpateḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18181676 (0.064): ajñātārthena vailakṣyāt suciraṃ vīkṣitāṃ kṣitiḥ // KAvk_39.83 // / tadgrantheṣvakṝtābhyāsastān vaktuṃ kah pragalbhate / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153618 (5.960): asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye // KAvk_13.9 // / iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141418 (0.005): yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇah // KAvk_6.11 // / iti teṣāṃ vacaḥ śrutvā karuṇāpūrṇamānasaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152814 (0.014): savrataścintayāmyeva rakṣāṃ vaḥ prasvakṣaye // KAvk_12.15 // / iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172412 (0.018): kāyo 'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ // KAvk_29.19 // / iti putravacaḥ śrutvā bhūptirbhṛśamapriyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133542 (0.028): samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate // KAvk_1.60 // / iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191282 (0.029): kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // KAvk_48.52 // / ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182867 (0.037): icchāmyavāptuṃ pravrajyāmagārādanagārikaḥ // KAvk_40.57 // / iti sakhyurvacaḥ śrutvā tattatheti vicintya ca / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158379 (0.039): kalyāṇapātratām yātaḥ kalpavallī hi sanmateḥ // KAvk_18.12 // / vākyaṃ bhagavataḥ śrutvā papracchurbhikṣavaḥ punah / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145736 (0.044): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191406 (0.045): vakti yāvanna dehīti tāvadgavati vallabhah // KAvk_48.61 // / iti bhūmipateḥ śrutvāḥ vaco dolāvalambinaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18183898 (0.049): svecchāhārasukhāḥ putra striyo hi nirapatrpāḥ // KAvk_40.126 // / ityapriyamapi śrutvā rājā tadvacanaṃ rahaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180116 (0.051): akāraṇaṃ sattvasudhāsamudrā na lokasāmānyatayām hasanti // KAvk_38.5 // / śrutveti vākyaṃ tridaśeśvarasya tat taṃ sarvadarśī bhagavān babhāṣe / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157756 (0.052): nirvikalpaphalāvāptyai sevyante kalpapādapāḥ // KAvk_17.24 // / iti rājavacaḥ śrutvā bhagavān samabhāṣata / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19722019 (0.054): 01,215.012b*2108_01 abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ / 01,215.012c didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133906 (0.057): rakṣāratnaṃ hi jagataḥ prajāyattaṃ vapustava // KAvk_2.23 // / iti mantrireṇoktamākarṇya vasudhādhipaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179135 (0.061): yaireṣa praśamavratopakaraṇe baddho 'bhimānagrahaḥ // KAvk_37.16 // / ityuktamupasenena śrutvā te śākyabhikṣavaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153752 (0.062): tīrthyābhidhānāmakhilaṃ prayātu pralayaṃ tamaḥ // KAvk_13.19 // / iti rājavacaḥ śrutvā nirvikāro mahāśayaḥ / | ||||
Ksemendra: Bodhisattvavadanakalpalata, no. 93: Sumagadhavadana (kbavk93u.htm.txt) 22883062 (0.046): samīkṛtāni dṛṣṭāni kudārūṇi ca candanaiḥ // KAvk_93.9l // / kalabhena mahāhastī samāhūtas tathāhave / | ||||||||||||||||||||
Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13866970 (0.061): siṃhavyāghragajākīrṇāṃ HV_36.23a / siṃhavyāghragatāś cānye HV_33.24c | Garuda-Purana (garup1_u.htm.txt) 6726672 (0.061): dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃstrāḥ // GarP_1,76.4 // | Visnudharmah (vdhasrtu.htm.txt) 13552090 (0.062): vyāghrasiṃhavarāheṣu__Vdha_028.*(26) / vyāghrasiṃhādisaṃkaṭe__Vdha_040.029 | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17730937 (0.046): arthaḥ | yasmān nāsati paramātma samyag darśane sa rāga viṣayocchedas / tasmāt sa rāga viṣayocchedikāyāḥ samyag darśanātmikāyāḥ prajñāyāḥ | Bhagavadgita 2 (bhg4c02u.htm.txt) 7286642 (0.046): arthaḥ | yasmān nāsati paramātma-samyag-darśane sa-rāga-viṣayocchedas / tasmāt sa-rāga-viṣayocchedikāyāḥ samyag-darśanātmikāyāḥ prajñāyāḥ | madhyantavibhagatika.html 19080700 (0.055): parikalpitāḥ pañca dṛṣṭayo vicikitsā'vidayā tadālambanāṣca rāgādayaḥ / sasamprayogāḥ kleṣopakleṣāḥ / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26520085 (0.058): kāmaviṣayā indriyārthā iti rūpādaya ucyante/ te mithyā saṅkalpyamānā / rāgadveṣamohān pravartayanti, tān pūrvaṃ prasañcakṣīta/ tāṃś ca | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161681 (0.064): na karoti manaḥ kasya tatstrīratnamayonijam // KAvk_20.74 // / abhilāṣi manastasyāṃ śrotāya jātaṃme saha cakṣuṣā / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179563 (0.052): pravrajyayā brahmacaryaṃ carāmyeṣa varo mama // KAvk_37.46 // / iti tenoktamākarṇya tamuvāca mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133920 (0.058): tamūce sattvadhavalasmitaghautādharadyutiḥ // KAvk_2.24 // / uktaṃ hitaṃ mhāmātya bhavatā sacivocitam / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178204 (0.054): etā bhagavatā gītā gāthā buddhena dhīmatā // KAvk_36.34 // / iti buddhābhidhāmeva śrutvā harṣamavāpa saḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148478 (0.062): tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ // KAvk_10.27 // / iti śrutvā bhagavataḥ karuṇābahraṇaṃ vacaḥ / | |||||||||||||||||||
Vimalamitra(?): Abhidharmadipa, Karikas: 1-383 only! (vabhdilu.htm.txt) 14822279 (0.047): baghnāti bodhisannāhamaṅgīkṛtvā jagaddhitam // [223] // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145735 (0.059): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169626 (0.038): suvṛttapakṣapātinyastamūcurvyomadevatāḥ // KAvk_25.69 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152814 (0.027): savrataścintayāmyeva rakṣāṃ vaḥ prasvakṣaye // KAvk_12.15 // / iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133339 (0.028): vyasanī patitaḥ satyaṃ pātayatyeva durjanaḥ // KAvk_1.45 // / saṃyātasya vacaḥ śrutvā tatkālasadṛśaṃ nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153618 (0.028): asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye // KAvk_13.9 // / iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141418 (0.032): yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇah // KAvk_6.11 // / iti teṣāṃ vacaḥ śrutvā karuṇāpūrṇamānasaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18183899 (0.032): svecchāhārasukhāḥ putra striyo hi nirapatrpāḥ // KAvk_40.126 // / ityapriyamapi śrutvā rājā tadvacanaṃ rahaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191281 (0.037): kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // KAvk_48.52 // / ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172412 (0.042): kāyo 'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ // KAvk_29.19 // / iti putravacaḥ śrutvā bhūptirbhṛśamapriyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18149397 (0.049): āsanānugrahavyagraḥ prayayau bhagavān punah // KAvk_10.84 // / tacchāsanāt pravṛttasya nandasyāśramaśodhane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158379 (0.050): kalyāṇapātratām yātaḥ kalpavallī hi sanmateḥ // KAvk_18.12 // / vākyaṃ bhagavataḥ śrutvā papracchurbhikṣavaḥ punah / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157756 (0.055): nirvikalpaphalāvāptyai sevyante kalpapādapāḥ // KAvk_17.24 // / iti rājavacaḥ śrutvā bhagavān samabhāṣata / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141047 (0.056): siddho naivopayogyaṃ tanmameti brāhmaṇo 'bravīt // KAvk_5.63 // / athonmumoca nṛpatirmukuṭaṃ mauktikāṃṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145735 (0.059): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191406 (0.060): vakti yāvanna dehīti tāvadgavati vallabhah // KAvk_48.61 // / iti bhūmipateḥ śrutvāḥ vaco dolāvalambinaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133907 (0.062): rakṣāratnaṃ hi jagataḥ prajāyattaṃ vapustava // KAvk_2.23 // / iti mantrireṇoktamākarṇya vasudhādhipaḥ / | |||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165992 (1.192): iyati jagati pūjyaṃ janma gṛhṇāti kaścit vipulakuśalasetuḥ / sattvasaṃtāraṇāya // KAvk_24.1 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135553 (0.0): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138443 (0.0): dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // KAvk_3.191 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140133 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141227 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144040 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146573 (0.0): yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // KAvk_8.78 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148035 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150368 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152595 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153466 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154496 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156545 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157407 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160606 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165165 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165959 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168608 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169869 (0.0): sādhusaṅgaḥ // KAvk_25.84 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135556 (0.037): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma / dvitīyaḥ pallavaḥ // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185689 (0.029): tasyaivānucaro bhūtvā vicacāra yatavfataḥ // KAvk_41.48 // / sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.044): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146965 (0.047): bimbisāraḥ sahāmātyaistāmeva bhivamāyayau // KAvk_9.27 // / tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18164401 (0.054): jñānena yā viṃśatiśṛṅgamasya satkāyadṛgbhūdharamapyabḥāṅkṣīt // KAvk_22.59 / tataḥ sa gatvā kṛtakṛtyajanmā śuklodanaṃ prāpta bhajasva rājyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173582 (0.056): taṭinyā veṇumālinyāḥ pulinaṃ samupāyayau // KAvk_30.11 // / tasya tārataraṃ śrutvā dīrghamākrandaniśvanam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.058): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185193 (0.059): sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva // KAvk_41.14 // / te 'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162748 (0.061): visasarjojjvalāṃ janmarajaḥśuddhyai sudhānadīm // KAvk_21.46 // / athāsya bhagavān bhradrāṃ vidadhe dharmadeśanām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156473 (0.062): khalāste viṣamasthānām ye biḍambanapaṇḍitāḥ // KAvk_14.141 // / ityuktvā nagarīṃ gatvā sa nṛpāya nyavedayat / | ||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146965 (0.049): bimbisāraḥ sahāmātyaistāmeva bhivamāyayau // KAvk_9.27 // / tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185689 (0.053): tasyaivānucaro bhūtvā vicacāra yatavfataḥ // KAvk_41.48 // / sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6478922 (0.063): taṃ vijñāya sahasrākṣaḥ pakṣapātād acintayat // KAvk_64.318 // / kiṃ bhādrakalpiko bodhisattvo 'yaṃ pārthivātmajaḥ / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141047 (0.051): siddho naivopayogyaṃ tanmameti brāhmaṇo 'bravīt // KAvk_5.63 // / athonmumoca nṛpatirmukuṭaṃ mauktikāṃṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174196 (0.054): asminneva kathārambhe bhagavān punarabravīt // KAvk_31.2 // / nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182199 (0.056): suhṛtpreṣitamādāya provāca saciavān nṛpaḥ // KAvk_40.11 // / idaṃ me prahitaṃ tena saujanyamiva bhūbhujā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146112 (0.058): premaprayatnaiḥ preyasyā prahasan punarabravīt // KAvk_8.48 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18137445 (0.060): māraḥ puruṣarūpeṇa sametya nṝpamabravīt // KAvk_3.136 // / rājan rājīvanayanāṃ priyāṃ praṇayiṇīmimām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175763 (0.063): iti saṃcintya tadbhaktyā nṛpaṃ prāha puhohitaḥ // KAvk_32.41 // / dūredeśāntarāddeva prāptā kāpi pativratā / | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160003 (0.033): patpiṇḍapātamākarṇya pramidāya mayoditam // KAvk_19.99 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179564 (0.047): pravrajyayā brahmacaryaṃ carāmyeṣa varo mama // KAvk_37.46 // / iti tenoktamākarṇya tamuvāca mahīpatiḥ / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6477446 (0.056): āśābandhadhṛtaprāṇā yayau dattvāṅgulīyakam // KAvk_64.220 // / tayā kathitam ākarṇya dūrādhvataraṇādbhutam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133339 (0.057): vyasanī patitaḥ satyaṃ pātayatyeva durjanaḥ // KAvk_1.45 // / saṃyātasya vacaḥ śrutvā tatkālasadṛśaṃ nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153618 (0.057): asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye // KAvk_13.9 // / iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145735 (0.062): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133542 (0.062): samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate // KAvk_1.60 // / iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191281 (0.062): kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // KAvk_48.52 // / ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141417 (0.063): yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇah // KAvk_6.11 // / iti teṣāṃ vacaḥ śrutvā karuṇāpūrṇamānasaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18139036 (0.063): duḥsahā eva munayaḥ prayāntu viṣayānmama // KAvk_4.41 // / ityuktvā prāḥiṇottebhyaḥ saṃdeśaṃ puruṣairnṛpaḥ / | |||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189032 (0.037): bheṣajatvama // KAvk_46.16 // / iti yuktaṃ bhagavatā hitamuktaṃ mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133461 (0.058): uvāca satyamucitaṃ saṃyāta kathitaṃ tvayā // KAvk_1.54 // | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144369 (0.060): tatrāpyakṣyayalīlayā kṣaṇapadaṃ mugdhaurnibaddhā dhṛtiḥ // KAvk_7.22 // / viṣayaviṣamāpāyaḥ kāyaḥ prapañca(ma)yāśayā | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170448 (0.061): ravibhakrasya jātyāpi romāñcaḥ samajāyataḥ // KAvk_27.12 // / prāgjanmavāsanāyuktaḥ svabhāvo yasya yaḥ sthitaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176242 (0.061): sīṃsrā api dveṣaviṣoṣmataptāḥ śamāmṛtaiḥ śītalatāṃ vrajanti // KAvk_33.20 / tatpūrvajanmavṛttāṇtaṃ bhikṣubhirbhagavān jinaḥ / | |||||||||||||||||||
Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8008466 (0.045): kiṃ ca deva virodho vā sneho vāpīha dehinām / / prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate // SoKss_4,3.30 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170707 (0.060): dadau hāraṃ parṇamyāsmai harṣahāsamiva śriyaḥ // KAvk_27.31 // / taṃ dṛṣṭvā svayamāyātaṃ nṛpatiḥ snigdhayā dṛśā / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18142065 (0.062): satsaṃkalpābhirūḍhasya bhaviṣyati tavepsitam // KAvk_6.58 // / na tadasti jagatyasmin svapnasaṃkalpadurlabham / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173019 (0.041): aho nu mohajananī vane viṣataroriva // KAvk_29.59 // / munikalpasamākalpaścaritaṃ punarīdṛśam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134928 (0.061): tadātmapīḍāoparuṣaṃ paraloke 'pi niḥsukham // KAvk_2.97 // / śakyameva sadā dadyādaśakyaṃ dīyate katham / | |||||||||||||||||||
Jyotirisvara Kavisekhara: Pancasayaka (jyopancu.htm.txt) 27883092 (0.064): urvaśyā ca purūravā narapatiḥ santyājito jīvitaṃ tasmājjīvitarakṣaṇāya hi / vinirgamyā parapreyasī // JPanc_4.21 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150734 (0.020): dhīrasyāpi dhṛtiryena śaṅkhe saṃgaliteva me // KAvk_11.26 // / aho nu madhumañjaryāḥ prārambhe 'pyadbhuto guṇaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178969 (0.041): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145193 (0.053): vicintayantī sugataprabhāvaṃ samabhyadhādvismayaharṣabhūmiḥ // KAvk_7.74 / aho mahāmohatamohareṇa dūrasthitenāmi tathāgatena / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134433 (0.055): gaṇitaṃ naiva vairāgyaṃ viveko nāvalokitaḥ // KAvk_2.61 // / aho 'tra nirvicārāṇāṃ sanmārgavimukhaṃ manaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136913 (0.059): durjanairghoravairāntā bhavanti prāṇahāriṇaḥ // KAvk_3.97 // / aho bibhavalibhena kṣaṇakṣayiṇi jīvite / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150733 (0.042): dhīrasyāpi dhṛtiryena śaṅkhe saṃgaliteva me // KAvk_11.26 // / aho nu madhumañjaryāḥ prārambhe 'pyadbhuto guṇaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145193 (0.048): vicintayantī sugataprabhāvaṃ samabhyadhādvismayaharṣabhūmiḥ // KAvk_7.74 / aho mahāmohatamohareṇa dūrasthitenāmi tathāgatena / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136913 (0.051): durjanairghoravairāntā bhavanti prāṇahāriṇaḥ // KAvk_3.97 // / aho bibhavalibhena kṣaṇakṣayiṇi jīvite / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134387 (0.055): acintayadanaucityamātmanaḥ karmavuplavāt // KAvk_2.58 // / aho nu bālakeneva mayā kevalacāpalāt / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18149959 (0.058): guṇapṇyatulāvṛtternāsti snehasya satyatā // KAvk_10.123 // / aho cismṛtasaṃvāsapravāsapariśoṣitā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155793 (0.060): śūnyaṃ dṛṣṭvā guhāgehaṃ nirvedādityavintayat // KAvk_14.92 // / aho me vismṛtasnehaḥ sa gataḥ kkāpi durjanaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165076 (0.064): tatpādapadmacyutamaulimālyaścittaprasādocitamityavecat // KAvk_22.96 // / sa ko 'pi satkarmavipākajanmā vandyo vivekaḥ praśamābhiṣekaḥ / | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165732 (0.047): samāśvāsihi kalyāṇi na śokaṃ kartukarhasi / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18143372 (0.061): parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā // KAvk_6.151 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18183910 (0.061): pitṛvaiśasapāpograduḥkhasaṃtāpamatyajat // KAvk_40.127 // / prakurvantyastādrerudayagiriṇā kleśakalanāṃ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18139357 (0.062): naite bata khagā yeṣāṃ yūyaṃ pakṣakṣayakṣamāḥ // KAvk_4.64 // / ityukte sauntyapatinā śāpastabdhāmanīkinīm / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174490 (0.063): rājaputraṃ vilokyāndhamabhūt saṃkrāntatadvyathah // KAvk_31.23 // / sa taṃ nītvā svanilayaṃ paricaryāparaḥ pārḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18137369 (0.049): aśrukāṣāyanayanāṃ vilokya karuṇāvanīm // KAvk_3.131 // / saṃsāracaritāścaryavicāreṣvapi karkaśam / | ||||||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26819873 (0.062): te me sthānaṃ na dāsyanti % tasmāt tvāṃ śaraṇaṃ gataḥ // BrP_115.4 // / tato 'ham abravaṃ nāgaṃ $ gautamīṃ yāhi pannaga & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11091183 (0.062): te me sthānaṃ na dāsyanti tasmāt tvāṃ śaraṇaṃ gataḥ // BrP_115.4 // / tato 'ham abravaṃ nāgaṃ gautamīṃ yāhi pannaga / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18190847 (0.040): nūnaṃ prāpya parājayaṃ vanamahīṃ bimba samālambate // KAvk_48.24 // / iti pūrṇenduvadanāvadanadhyānaniścalah / | ||||||||||||||||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1952754 (0.004): bhagavaddharmasya samyagarthaṃ yo vetti | tasya nātmavyābādhā na / paravyābādhā bhavati | tīrthikāḥśīlamātradhāriṇaḥ svakāyameva vyābādhante | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405993 (0.008): 4. soyamubhayatasmāśārajrarātmārthaparārthavā | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20941040 (0.017): punarapyanumānaṃ dvividham/ sārthaṃ parārthaṃ ca 1 / tatra / paropadeśānapakṣaṃ svārtham/ tatsāpekṣaṃ parārtham/ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531778 (0.021): na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 // | Siva-Purana, Book 1 (Vidyesvara-Samhita) (sivap1_u.htm.txt) 11511681 (0.021): tāvadvaivedibhāgaṃtanmahālokātmaliṃgake // ŚivP_1,17.82cd/ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12549889 (0.021): na dṛṣṭivipannānām, na māragocaracāriṇām, nātmotkarṣakāṇām, na / parapaṃsakānām, na lābhasatkāragurukāṇām, na pātracīvarādhyavasitānām, na | Trimsikavijnaptibhasya (sthtvbhu.htm.txt) 1331134 (0.022): uddharṣo harṣaviśeṣaḥ | yena harṣaviśeṣeṇa cittam asvatantrīkriyate tena / tadātmatantrīkaraṇāt paryāttaṃ bhavatīty etad uktañ cetasaḥ paryādānam iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3213915 (0.024): yūpaḥ'ityarthavādārthavanmānāntarayogya eveti dvaitapramāṇerapahriyata / iti samādhatte tathāpīti / / anyaparatvaṃ gauṇārthakatvam / | Gautama: Nyayasutra (nystik_u.htm.txt) 2435787 (0.024): prameyamātmādi manontaṃ parīkṣitaṃ, na punaḥ pravṛtteḥ svarūpaṃ vā kāryaṃ | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28799327 (0.024): trasanāt / saṃpratyāyanāvaraṇam amatsaritve dharmāmatsaritvena / parasaṃpratyāyanāt / prāptyāvaraṇaṃ vaśitve tasya | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4937858 (0.026): *{1/674: E2: 2,292; E4: 2,95; E5: 2,224; E6: 1,63}* / ekaśabdye parārthavat // MS_1,4.8 // | Lalitavistara (bsu022_u.htm.txt) 9899501 (0.026): evameṣa sarva iti pratyayato jagasya na ca ātma pudgalu na saṃkramako 'sti | madhyantavibhagatika.html 19073417 (0.027): kalpayā tṛṣṇayā sarvagatiṣv aviśeṣeṇātmabhāvābhilāṣayā / yadārdrīkṛtaḥ puar bhava utpattāv upayu:nkte utpattiṃ cāvasthāpayati | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1391862 (0.027): 9. ^karatvānpara^ / 10. ^pātadvupadrava^ / 11. nevātranittamātmā | Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12050267 (0.028): saṃsāradoṣabharanirmathito 'pi naiva prajñāvivecanatayā parikhīdyate yaḥ / / nātmābhikhedapariviklavatāṃ sa yāti yānasya buddhaguṇasaṃjananasya loke // | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26705544 (0.028): kṛtārthīkaraṇasāmarthye 'pi yatra kutra cit kāryasyānutpādakatve / tadarthilālāṭika durlipiparāhatatvakathanādanyaparāhato 'yamahetuḥ / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp08u.htm.txt) 26218461 (0.029): 847vaiśeṣikātmaguṇā7nā848 mātmamanassaṃyogenaivotpatteḥ / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12113277 (0.029): sakalatrailokyavilakṣaṇaṃ yaccātadrūpaṃ tadrūpaṃ na bhavati pararūpaṃ / tayoḥ avivekād" avivecanād vivekenāvyavasthāpanādasāṅkaryeṇāprasādhanāt |" | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16026890 (0.030): Yāj3.117c/ ātmanas tu jagat sarvam jagataś ca^ātma.sambhavah // / Yāj3.118a/ katham etad (vimuhyāmah sa.deva.asura.mānavam / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24758847 (0.030): pratijñānupapannātyantamiti yāvat / parakīyena parātmano jñānavyavahāreṇa | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135578 (0.061): ko 'pi prakaṭitasugatiḥ puruṣamaṇirjāyate (bhavyaḥ) // KAvk_3.1 // / asti saubhiprabhāpūrakarpūraparipāṇḍuram / | ||||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.041): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136505 (0.051): svaśarīrasamutkṛttamasṛṅbhāṃsaṃ dadāmi te // KAvk_3.68 // / ityukte bhūmipatinā babhūvākulitaṃ jagat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144643 (0.061): iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā // KAvk_7.40 // / atha tām karmayogena vrahantīṃ sahasā pathi // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186092 (0.063): bhiokṣubhojanavaikalyāt sa bhṛdhaṃ vyathito 'bhavat // KAvk_41.77 // | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187252 (0.044): kṣureṇa gāḍhabaddhasya pādayostadvikartanam // KAvk_44.15 // / sa tīvravaiśasakleśavyathitah pārthivaḥ param / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178944 (0.059): prabhūtataramālokya bhagavān samacintayat // KAvk_37.3 // / aho bataiṣāṃ nādyāpi bandhaheturnivartate / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159269 (0.052): vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau // KAvk_19.47 // / tatastasyāpatat pṛṣṭhe śunāṃ saṃgho 'tibhīṣaṇaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154720 (0.060): ityuktvā virate tasmin bhagavānapyabhāṣata // KAvk_14.16 // / ayuktameva bhikṣukyā darpadṛddhiprakāśanam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135629 (0.045): bhīturyaśaḥśaśāṅasya mehacūḍa iti śrutaḥ // KAvk_3.5 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165260 (0.061): apūrvatyāginā yena hṛtaṃ kalpatayoryaśaḥ // KAvk_23.5 // | |||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6477456 (0.040): aṅgulīyakam ādāya tad evācintayan muniḥ // KAvk_64.221 // / atrāntare rājasūnur jitvā meghaṃ mahīpatim / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.034): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146965 (0.039): bimbisāraḥ sahāmātyaistāmeva bhivamāyayau // KAvk_9.27 // / tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177632 (0.041): dharmadūtābhidhastasya mantrī dhīmānapasthitaḥ // KAvk_35.61 // / karmavyākṣepatastasya jāte kālavyatikrame / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188648 (0.048): satyapratyayasotsāhaṃ kṛtajñastāmabhāṣata // KAvk_45.46 // / bhrātrā tenākṛtajñna pāṭite locanadvaye / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158732 (0.049): mahāsārthena ratnārthī dūradvīpāntaraṃ yayau // KAvk_19.9 // / makarākaramuttīrya vrajatasyasya nirjane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138960 (0.050): tvadvipakṣā iva vane śrāntāśracaraṇacāriṇaḥ // KAvk_4.35 // / mahāmātyena kathitaṃ niśmaitanmahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155778 (0.056): kṛtābhyupagamenāśu janakena yayau saha // KAvk_14.91 // / prayātayostatastūrṇaṃ samabhyetyātha kinnarī / | ||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.035): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185689 (0.039): tasyaivānucaro bhūtvā vicacāra yatavfataḥ // KAvk_41.48 // / sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.050): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148028 (0.018): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133591 (0.0): dalitakuśalasetuḥ sattvasaṃtāraṇāya // KAvk_1.62 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138443 (0.0): dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // KAvk_3.191 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140130 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141227 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144037 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146570 (0.0): yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // KAvk_8.78 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148032 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150369 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152595 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153466 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154493 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156548 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157402 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160607 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165165 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165959 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168608 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169871 (0.0): sādhusaṅgaḥ // KAvk_25.84 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138450 (0.006): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ / nāma tṛtīyaḥ pallavaḥ // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135106 (0.061): rakṣitaśca svadehena kapotaḥ śyenakādbhayāt // KAvk_2.109 // / candraprabhāvatāre ca raudrākṣāyārpitaṃ śiraḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135331 (0.045): nirvyājadehadānena viśeṣaṃ tu bnhavadyaśaḥ // KAvk_2.125 // | Asvaghosa: Saundarananda (asvsau2u.htm.txt) 11496236 (0.048): kṣemājito nandakanandamātāvupālivāgīśayaśoyaśodāḥ / / mahāvhayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca // Saund_16.89 // | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136485 (0.058): datvāhaṃ sarvabhūtebhyaḥ puṇyāmabhayadakṣiṇam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161580 (0.050): bhūpatirbimbasāro 'yaṃ sāraṃ sukṛtasaṃpadām // KAvk_20.67 // / śuaryarūpatulārohe devāḥ ke nākanāyakāḥ / | ||||||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11090939 (0.029): karoti ko vighnapateḥ samo 'nyaḥ BrP_114.13d / dharmārthakāmādiṣu pūrvapūjyo BrP_114.14a | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10816616 (0.039): nānyo mama samaḥ kaścid ityahaṃkāravān nṛpaḥ // RKS_60.49 // | Visnusarma: Pancatantra (vispancu.htm.txt) 21479934 (0.042): nāsti dhūrtataras tvat samo 'nyo yaḥ pānīyam anena vidhinā pibati | tatas | Harivamsa, Appendix I. (hv_appau.htm.txt) 642132 (0.046): tava vegasamo nāsti $ paksiṇāṃ na ca te samaḥ / HV_App.I,36.27 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22127688 (0.046): tava vegasamo nāsti paksiṇāṃ na ca te samaḥ / HV_App.I,36.27 / | Padmagupta (alias Parimala): Navasahasankacarita (padnscpu.htm.txt) 3013170 (0.049): athavā parato 'stu narma nāsyāṃ bhuvi devena samo 'sti pārthivo 'nyaḥ / / apaviddhanayā na yasya dṛṣṭer apasarpanty atha khecarāḥ kim anye // | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16855598 (0.052): navāṣṭadaśavarṣāṇāṃ BrP_230.41c / na vighnarājena samo 'sti kaścid BrP_114.7a | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11090802 (0.052): taṃ vighnarājaṃ śaraṇaṃ vrajāmaḥ BrP_114.6d / na vighnarājena samo 'sti kaścid BrP_114.7a | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1507706 (0.054): tulyaḥ / 08,052.030c ko vāpy anyo matsamo 'sti kṣamāyāṃ; tathā krodhe sadṛśo 'nyo | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12913885 (0.055): nānyo'vanilokapāla bhavataḥ kaścit samaḥ syād guṇaiḥ // | Suvarnavarnavadana (sutra) (suvrnavu.htm.txt) 28750039 (0.060): nāsti buddhasamo boddho nāsti buddhasamo sudhīḥ |2| | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21070682 (0.063): yo hy aṅkayati cātmānaṃ tat samo nāsti vaiṣṇavaḥ // Hbhv_4.287 // | |||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165753 (0.046): vilolalokayātrāyāṃ dharmaḥ sthirasuhṛt satām // KAvk_23.41 // | ||||||||||||||||||||
Gandavyuhasutra (bsu016_u.htm.txt) 28608247 (0.055): acintyadevakāyameghapuṣpamālyacchatradhvajapatākālaṃkāram, | Brahmanda-Purana (brndp2_u.htm.txt) 4609806 (0.056): śvetavyajana sacchatrapatākādhvajamālinīm / | Gandavyuhasutra (bsu016_u.htm.txt) 28667865 (0.058): cīvaracchatradhvajapatākāratnābharaṇāsanaśayanabhavanavimānavihārārāmodyānatapovanāni | Gandavyuhasutra (bsu016_u.htm.txt) 28622892 (0.061): chatradhvajapatākārthibhyaśchatradhvajapatākāḥ, dāsīdāsārthibhyo | Divyavadana (divyav_u.htm.txt) 21658805 (0.063): 487.019. tataḥ sarvaṃ tadadhiṣṭhānaṃ gandhapuṣpośobhitaṃ / chatradhvajapatākāśobhitaṃ ca balimādāya yena devatā tenopasaṃkrāntāḥ/ | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174196 (0.059): asminneva kathārambhe bhagavān punarabravīt // KAvk_31.2 // / nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167800 (0.054): śuddhenduhṛdayasyābhūt prasādaḥ ko 'pyaviplavaḥ // KAvk_24.128 // / athāsminnantare kāntāsaṃtatāntaḥpurodare / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165906 (0.054): sattvena vardhamānarddhirna kaścid yācako 'bhavat // KAvk_23.51 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172794 (0.055): udvega iva bhūtānāṃ bhūpālaḥ kalibhūrabhūt // KAvk_29.43 // / athadabhrabhramadbhṛṅgabhrūbhaṅgamalinānanaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179437 (0.056): tatra pitrārthyamāno 'pi mūka evābhavat punaḥ // KAvk_37.38 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178805 (0.060): vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // KAvk_36.78 // / sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185034 (0.060): dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purāḥ // KAvk_41.2 // / tasya paṇḍitanāmabhūt putraḥ sukṛtapaṇḍitaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152322 (0.064): nidhanollaṅghane śaktirnāsti pakṣavatāmapi // KAvk_11.139 // / yenāgniḥ śamameti tatkila jalaṃ prāpnotyalaṃ vāḍavaḥ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147935 (0.064): taṃ dṛṣṭvā pūjitaṃ rājña cintārto 'bhūdanaṅganaḥ // KAvk_9.91 // / tasya sattvāvadātasya pakṣapātī śatakratuḥ / | |||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136674 (0.031): sahitaṃ tridaśārheṇa hariṇā hemamālinā // KAvk_3.80 // / dadaru rājagajaṃ brahmarathākhyāya purodhase / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184725 (0.051): ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvajñastānabhāṣata // KAvk_40.182 // / lubdhakah kālapāśākhyaḥ karvaṭopāntakānane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18190502 (0.055): ekībhūta ivāścaryavrajaḥ pravarakuñcaraḥ // KAvk_48.4 // / sa gajendraḥ kumāraśca tatpituśca manorathaḥ / | Somadeva: Kathasaritsagara (sokss_pu.htm.txt) 12351154 (0.059): tatkṣaṇaṃ cāyayau snātuṃ tatraiko punipuṃgavaḥ // SoKss_12,2.9 // / sa piśaṅgajaṭo nāma tadavasthamavekṣya tam / | |||||||||||||||||
Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8079404 (0.056): ayaṃ sukhadhano rājannahaṃ cānubalaṃ vinā / / yudhyāvahe svasainyābhyāṃ sattvāsattvamavekṣyatām // SoKss_7,9.119 // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 1, (jsbh3-1u.htm.txt) 8525190 (0.061): darśapūrṇamāsāṅgapraṇayanāśrayatvena prakaraṇānuvṛtteḥ sattvena / prakaraṇāvicchedakatvavat ihāpi avicchedakatvopapattirityarthaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145735 (0.062): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150733 (0.049): dhīrasyāpi dhṛtiryena śaṅkhe saṃgaliteva me // KAvk_11.26 // / aho nu madhumañjaryāḥ prārambhe 'pyadbhuto guṇaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138150 (0.053): bhūpālamabhyetya sabāṣpacakṣurmunirmarīciḥ praṇayāduvāca // KAvk_3.176 // / aho nu niṣkāraṇabandhubhāvamālambya rājan dayayā janasya / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144121 (0.056): dharmopadeśamākarṇya prātaḥ svagṛhamabravīt // KAvk_7.5 // / aho nu bhagavān buddho dharmaḥ saṃghaśca siddhaye / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136576 (0.063): rakṣorūpaṃ parityajya tamuvāca kṛtāñjaliḥ // KAvk_3.73 // / aho nu karmaṇā rājan duṣkareṇa tavāmunā / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141795 (0.057): puruṣottamalubdheva yaṃ ślāghyaṃ śrīraśiśriyat // KAvk_6.39 // / kālena sukṛtakrītaṃ pitari tridivaṃ gate / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151020 (0.061): tattatheti viniścitya babhūvuḥ śāntisaṃśrayāḥ // KAvk_11.46 // / atha kālena bhūbharturmālikāyāmabhūtsutaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154020 (0.063): ānando vidadhe 'ṅgāni tasya satyopayācanāt // KAvk_13.39 // / rājaputrastu saṃjātapāṇipādaḥ prasannadhīḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170566 (0.064): nītijñaṃ putramekāṇte śroṇakoṭimabhāṣata // KAvk_27.21 // | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155297 (0.058): iti mauhūrtikādiṣṭaṃ rājñe mantrī nyavedayat // KAvk_14.56 // / śāsanādatha bhūbhartuḥ spṛṣṭvā hastena hastinīm / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177306 (0.058): saṃpūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam // KAvk_35.37 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188391 (0.047): lokopakāravihato duḥkhitaḥ so 'pyacintayat // KAvk_45.28 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158927 (0.061): parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ // KAvk_19.23 // | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188390 (0.061): lokopakāravihato duḥkhitaḥ so 'pyacintayat // KAvk_45.28 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135674 (0.058): dadau yaḥ sarvabhūtānāṃ puṇyāmabhayadakṣiṇam // KAvk_3.8 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135123 (0.051): sarvasvaputradārādi dattaṃ cānyeṣu janmasu // KAvk_2.110 // / ityukte bodhisattven abhūbhujāmātyapuṃgavaḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650640 (0.055): taccharīrāntaranupraveśe tu tasyaiva aham iti śarīrīkaraṇāt | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161696 (0.055): tadguṇaśrutidhanyāya śrotrāya spṛhayāmyaham // KAvk_20.75 // / ityukte bhūmipatinā gopastaṃ prayabhāṣata / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18190406 (0.062): sarvatra dānarasikasya janasya cetaḥ sarvārthisārthaviratākulitaṃ babhūva / // KAvk_47.63 // / sarvārthasiddhaḥ kṣitipālasūnuḥ yo 'bhūtsa evāhamihānyadehaḥ / | ||||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6478484 (0.042): sa hemakumbhe cikṣepa tadabhijñāṅgulīyakam // KAvk_64.288 // / snāntyās tatas tad abhihāri manoharāyāḥ kumbhāt papāta kucakumbhayuge | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136758 (0.060): bahavo jātu jāyante na loke kalpapādapāḥ // KAvk_3.86 // / devī padmāvatī putrasahitā gurave mama / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144121 (0.042): dharmopadeśamākarṇya prātaḥ svagṛhamabravīt // KAvk_7.5 // / aho nu bhagavān buddho dharmaḥ saṃghaśca siddhaye / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138149 (0.051): bhūpālamabhyetya sabāṣpacakṣurmunirmarīciḥ praṇayāduvāca // KAvk_3.176 // / aho nu niṣkāraṇabandhubhāvamālambya rājan dayayā janasya / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136195 (0.063): bhavatā bhāti loko 'yaṃ devena ca vivasvatā // KAvk_3.45 // / aho nu tava nāstyeva vibhūtisulabhodbhavaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174493 (0.052): rājaputraṃ vilokyāndhamabhūt saṃkrāntatadvyathah // KAvk_31.23 // / sa taṃ nītvā svanilayaṃ paricaryāparaḥ pārḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191902 (0.058): mukuṭaspṛṣṭatatpādapadmaḥ svabhavanaṃ yayau // KAvk_48.97 // / yāte savismayaṃ rājñi kumāraḥ saha jāyayā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178609 (0.061): hṛṣṭastenaiva sahitaḥ śūrpāraṃ svapuraṃ yayau // KAvk_36.64 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187370 (0.064): ityuktvā taṃ samāśvasya bhagavān svapadaṃ yayau // KAvk_44.23 // | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136043 (0.031): loke puṇyasukhāloke nārto 'bhūnna ca yācakaḥ // KAvk_3.33 // / tasya bhadragirirnāma babhūvaṃ gajapuṃgavaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18166692 (0.043): devadattaḥ paridveṣāt taṃ jaghāna mahāgajam // KAvk_24.53 // / cyutaṃ cakarṣaṃ dvidataṃ nandaḥ sapta padāni tam / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153370 (0.035): hāritaṃ sahasā śīlaṃ na viveda pramādinī // KAvk_12.54 // / tatasteṣū prayāteṣu tadā tasyā ratiśramāt / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184157 (0.054): mūrtaṃ dhurtāḥ kṣaṇaparicitapratyayaṃ darśayanti // KAvk_40.143 // / niṣpratyayaparo rājā tataḥ saugatadarśane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161736 (0.056): kimasmin viratopāye vadāmyubhayasaṃśaye // KAvk_20.78 // / ityuktastena nṛpatirnotkaṇṭhāgrāhamatyajat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141047 (0.062): siddho naivopayogyaṃ tanmameti brāhmaṇo 'bravīt // KAvk_5.63 // / athonmumoca nṛpatirmukuṭaṃ mauktikāṃṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182184 (0.063): prāhiṇod bimbisārāya sāramudrāyaṇo nṛpaḥ // KAvk_40.10 // / viṣahsastrāgnirakṣārhaṃ vicitraratnakaṃ ca tat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174196 (0.063): asminneva kathārambhe bhagavān punarabravīt // KAvk_31.2 // / nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162418 (0.064): bhūribhakṣyptsavaḥ ko 'yamapi rājā nimantritaḥ // KAvk_21.23 // / sa taṃ babhāṣe bhagavān buddhaḥ saṃghaparigrahaḥ / | ||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165465 (0.053): babhāṣire samabhyetya svastivādapuraḥsarāḥ // KAvk_23.20 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136547 (0.060): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191096 (0.034): rājñāṃ kośeṣu sīdanti hemaratnāśmasaṃcayāḥ // KAvk_48.42 // / samīhitatamaṃ tubhyaṃ kiṃ prayacchāmi kathyatām / | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4748594 (0.021): aprārthayat kāmadhenuṃ(3) yadā sa na dadau tadā /AP_4.016ab/ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18190190 (0.058): ityuktvā pyasakṛttena sā ratne na dadau yadā / / sa tadā svaprabhāveṇa śoṣāyābdheḥ samudyayau // KAvk_47.51 // | Brahmanda-Purana (brndp2_u.htm.txt) 4622102 (0.064): apaśyatsa yadā tānvai varddhamānānnṛpastadā // BndP_2,68.70 // | ||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4748594 (0.031): aprārthayat kāmadhenuṃ(3) yadā sa na dadau tadā /AP_4.016ab/ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1676233 (0.040): ityetāvanmātrādupadeśāt tuṣṭo na jñānaṃ paryeṣyati / yadā tu paryeṣyati / tadā 'naṅkuśa ityarthaḥ / ete pratyayasargabhedāḥ pañcāśat padārthāḥ, | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21263324 (0.041): tayoragnayerapavṛttakarmatvena laukikatvāt ttyāgaḥ / / yadā tu nirūḍhāt tadā tadā tasminneva kṣepaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19845836 (0.041): 03,113.005c nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte ''śramāya / 03,113.006a yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṃ vidhinā | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4188679 (0.041): vivakṣitaḥ tadā vyatirekalakṣaṇā ṣaṣṭhī bhavati | yadā punar vyatirekan / eva na vivkṣitaḥ tadā ṣaṣṭhī na utpadyate | tat yathā kaścit kañcana | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20909171 (0.043): samānadeśatvasātreṇeva, yadākṛttikoyastadā rohiṇyudayāsattiriti | Sarvatathagatatattvasamgraha (sarvttsu.htm.txt) 1894798 (0.043): yadā tu jvālate tattu tadaivordhvagamo bhaved // iti // 4 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12871932 (0.043): MSS_3957 2 daivād yadā pravitaranti na te tadaiva nedaṃkṛpā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2952546 (0.044): pratidhāsyāvaḥ;tena nāvanuvakṣyasi / / yadā nāvanuvakṣyasi, atha te tadindraḥ śiraśchetsyati;atha te svaṃ śira | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25718739 (0.044): saṃvasati / yadā sarvadharmamanasikāraiḥ sārdhaṃ na saṃvasati tadā / saṃvāśyo na bhavati / yadā saṃvāśyo na bhavati tadā na bhavati na | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18565531 (0.044): 4 idaṃ sarvajñatā pariṇāmanatāyaḥ yadā yadā 'vasiṣyanti | / anuśāsiṣyanti tadā tadā te sarvaśrāvakā abhibhavati | saced | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4379186 (0.044): ugrasenamate tiṣṭhan yaśodāyai dadau tadā | *HV_48.17*603 | / [k: D6,T2,G1 3.5,M ins. after 17; T1.3.4,G4 cont. after *602: :k] | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11945588 (0.046): vyāpāda udrekaprāpto bhavati. yadeha rogaḥ. tadā tayor daurbalyaṃ. yadeha / durbhikṣaṃ. tadā tayor jighatsāpipāse. | Avadanasataka (avsata_u.htm.txt) 5694587 (0.047): sthaviraḥ prāha: katham iti? lekuñcikaḥ kathayati: sthavira, yadāhaṃ / gandhakuṭīṃ na saṃmārjitavāṃs tadā piṇḍapātaṃ nāsādayāmīti | tataḥ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27287320 (0.050): jijyau tasmai punardadau tena saṃśaśāma tasminpunardaduṣyāsaivātiśiṣṭameno | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27628482 (0.051): sa vismṛt āstrastu yadā bhavet tadā bhīmo bhagadattaṃ prayāti | | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18565628 (0.051): 1 yadā yadā maṇikaro vaiḍūrya + + + vabhi 'vadeti | tadā tadā / prabhasvaratarai bhavati pariśuddhataraś ca bhavati | evam evāvusa pūṛṇa | Valmiki: Ramayana, 7. Uttarakanda (ram_07_u.htm.txt) 22267141 (0.055): 7.081.019a tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ / 7.081.019c ilāyai sumahātejā dattvā cāntaradhīyata | Harivamsa (complete) (hv_cumiu.htm.txt) 16309120 (0.057): nidrāyamāṇe bhagavaty upendre HV_App.I,29F.517 / nidrāyai pradadau tadā HV_47.25d | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13390294 (0.058): padmākhya iti vikhyātastasmai cānnaṃ dadau tadā // LiP_2,1.13 // / sakuṭuṃbo mahātejā hyuṣṇamannaṃ hi tatra vai / | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145193 (0.031): vicintayantī sugataprabhāvaṃ samabhyadhādvismayaharṣabhūmiḥ // KAvk_7.74 / aho mahāmohatamohareṇa dūrasthitenāmi tathāgatena / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134433 (0.051): gaṇitaṃ naiva vairāgyaṃ viveko nāvalokitaḥ // KAvk_2.61 // / aho 'tra nirvicārāṇāṃ sanmārgavimukhaṃ manaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134386 (0.059): acintayadanaucityamātmanaḥ karmavuplavāt // KAvk_2.58 // / aho nu bālakeneva mayā kevalacāpalāt / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184157 (0.062): mūrtaṃ dhurtāḥ kṣaṇaparicitapratyayaṃ darśayanti // KAvk_40.143 // / niṣpratyayaparo rājā tataḥ saugatadarśane / | Divyavadana (divyav_u.htm.txt) 21605336 (0.064): 278.014. kiṃ manyadhve āyuṣmantah? yo 'sau lubdhaḥ sa eṣa vītaśokaḥ/ / 278.014. yatrānena megāḥ praghātitāḥ, tasya karmaṇo vipākena mahān | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177495 (0.058): satyadarśanasaṃbuddhā yena te sugatiṃ yayuḥ // KAvk_35.51 // / teṣu yāteṣu sudhanaṃ pakṣapātādrayā dṛśā / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145900 (0.064): vāryamāṇo 'pi yatnena praṇayānmuninā muhyuḥ // KAvk_8.33 // / tasya sattvaprabhāveṇa jvalajjvālākulo 'nalaḥ / | ||||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21608900 (0.059): samucchittaye eko daṇḍaḥ preṣitaḥ/ / 289.019. sa hatavihatavidhvastaḥ pratyāgataḥ/ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161148 (0.064): tadviyogāgnisaṃtaptaṃ taṃ vicintya sa buddhimān // KAvk_20.36 // / upacailāṃ sutāṃ bhrātustadvivāhocitā vadhūm / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176638 (0.058): taṃ draṣṭumāyayurdevā rātrau śakrabrahmādayaḥ // KAvk_34.20 // / sa tairdhanaṃ gṝhāṇeti prārthito nāgrahīdyadā / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182300 (0.041): citre svapne 'tha saṃkalpe pṛthupuṇyaiḥ sa dṛśyate // KAvk_40.18 // / iti mantrivacaḥ śrutvā tathetyuktvā mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185193 (0.064): sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva // KAvk_41.14 // / te 'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām / | |||||||||||||||||||
Manjusrimulakalpa (bsu041_u.htm.txt) 11448289 (0.042): ārtasvaraṃ ca krandeyurmahāghoratamā hi te / / cukrutuḥ karuṇāṃ vāṇīṃ paritrāyasva mahātmana // Mmk_53.479 // | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21405959 (0.042): bhavati, evameva ānanda tathāgatānāmarthakāmānāṃ hitaiṣīṇāmanukampakānāṃ / mahākaruṇāpratipannānāṃ sudurlabhaḥ prādurbhāvaḥ | api tu khalvānanda | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159051 (0.044): pretān dṛṣṭvānabhipretān karuṇakulito 'bhavat // KAvk_19.31 // | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9100682 (0.046): dṛṣṭvā ca putrau bhrātṛnāmāhvānau karuṇāsvaraṃ krandatau āttamānā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12633353 (0.047): kṣutpipāsāgnidagdhāṃgā pānāhāragaveṣinī // Rm_24.160{60} // / ārtasvaraṃ virāvantī kraṃdantī samupāgatā / | Avadanasataka (avsata_u.htm.txt) 5654387 (0.050): pradīptāni saṃprajvalitāny ekajvālībhūtāny ārtasvaraṃ pralapamānāni | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134639 (0.049): tīvrapāpa iva prātaḥ paśya māṃ karuṇānidhe // KAvk_2.76 // / saṃsāreghoragahane vane vyāghreṇa bhakṣitaḥ / | ||||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 555851 (0.057): {vaiśaṃpāyana uvāva} / evaṃ saṃcintyamānās tu $ nṛpāḥ śāpabhayārditāḥ / HV_App.I,20.421 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22041408 (0.057): {vaiśaṃpāyana uvāva} / evaṃ saṃcintyamānās tu nṛpāḥ śāpabhayārditāḥ / HV_App.I,20.421 / | DANDIN: DASAKUMARACARITA (danddk2u.htm.txt) 15761617 (0.061): evaṃ śāpa-duḥkhā3viṣṭayā tu mayā tadā na | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8331191 (0.064): kṣaṇāccācintayatkālo vaiklavyasyaiva naiva me / / gṛhītadhair yaḥ śāpāsntahetostasyā na kiṃ yate // SoKss_18,2.153 // | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133800 (0.060): rājyarakṣāgururmantrī nṛpamūce mahāmatiḥ // KAvk_2.15 // / rājan virajasā rājyarājamānena nirjitaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170122 (0.060): ānīyantāṃ kumārāste sacivānityabhāṣata // KAvk_26.17 // / tamūrcurmantriṇaḥ sarve rājan prāptapurottamāḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173169 (0.055): cakre nagaryāṃ durbhokṣamarakāvṛṣṭiviplavam // KAvk_29.70 // / naimittikebhyo vijñāya rājāmuniparābhavāt / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141047 (0.058): siddho naivopayogyaṃ tanmameti brāhmaṇo 'bravīt // KAvk_5.63 // / athonmumoca nṛpatirmukuṭaṃ mauktikāṃṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161736 (0.059): kimasmin viratopāye vadāmyubhayasaṃśaye // KAvk_20.78 // / ityuktastena nṛpatirnotkaṇṭhāgrāhamatyajat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153213 (0.063): bhūtānukampī bhagavān sasmitastāmabhāṣata // KAvk_12.43 // | |||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6475522 (0.032): samāśvasihi kalyāṇi na śokaṃ kartum arhasi / / na nāmānucitāya tvāṃ prayacchāmi nijecchayā // KAvk_64.93 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10262566 (0.058): 12,027.027a ativelaṃ mahārāja na śokaṃ kartum arhasi / 12,027.027c punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160077 (0.061): ahaṃ tvāryaprasādena divyabhogopabhoginī // KAvk_19.104 // / tvayā tvāryaśamāptena vaktavyā duhitā mama / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6475522 (0.062): samāśvasihi kalyāṇi na śokaṃ kartum arhasi / / na nāmānucitāya tvāṃ prayacchāmi nijecchayā // KAvk_64.93 // | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150530 (0.046): saṃsārasarparasanāvilāsacapalāḥ śriyaḥ // KAvk_11.11 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154775 (0.045): patnī dhanavatī nāma tasya prāṇasamābhavat // KAvk_14.20 // / pāṇipallavinī tanvīyaovanodyānamañjarī / | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12670277 (0.064): dhanyo 'si tvaṃ sukalyāṇī yat te samupādeśataḥ / | ||||||||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25771442 (0.055): yakṣakinnara gandharvasiddhavidyādharoragāḥ // BndP_3,39.56 // / gaṇāgraṇīrmahāśāstā durgādyāścaiva mātaraḥ / | Svacchandatantra [or Svacchandabhairavatantra] (svact_iu.htm.txt) 15753918 (0.061): surasiddhanutāḥsarve SvaT_10.568c / surācāryo 'pi tasyordhve SvaT_10.504a | |||||||||||||||||||
Bana: Kadambari, Purvabhaga: Varnana 84-122 (end); with variant readings. (bankad1u.htm.txt) 21852021 (0.053): śayanaśirobhāganiveśitāyāṃ dhavalāṃśukapracchadapaṭāyāṃ <2> <2.atra / vividharatnaprabhābhāsitāyām' iti kvacit pāṭho dṛśyate> hemapādāṅkitāyāṃ | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819858 (0.053): kāmāyudhaḥ kāmaphalo rājaputro nṛpātmajaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19775136 (0.059): vikārṣīḥ / 02,060.030c na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19567315 (0.062): bhojakā rājaputrāśca rājarājanyakādayaḥ / / mahāmāṇḍalikāḥ sarvve cāntaraṅgā mahāpadāḥ // Valc_2,21.37 // | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144121 (0.046): dharmopadeśamākarṇya prātaḥ svagṛhamabravīt // KAvk_7.5 // / aho nu bhagavān buddho dharmaḥ saṃghaśca siddhaye / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136574 (0.051): rakṣorūpaṃ parityajya tamuvāca kṛtāñjaliḥ // KAvk_3.73 // / aho nu karmaṇā rājan duṣkareṇa tavāmunā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136195 (0.053): bhavatā bhāti loko 'yaṃ devena ca vivasvatā // KAvk_3.45 // / aho nu tava nāstyeva vibhūtisulabhodbhavaḥ / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136195 (0.058): bhavatā bhāti loko 'yaṃ devena ca vivasvatā // KAvk_3.45 // / aho nu tava nāstyeva vibhūtisulabhodbhavaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144121 (0.059): dharmopadeśamākarṇya prātaḥ svagṛhamabravīt // KAvk_7.5 // / aho nu bhagavān buddho dharmaḥ saṃghaśca siddhaye / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157292 (0.060): dṛṣṭastenārcyāmānāṅghrirbrahmaśakrādibhiḥ suraiḥ // KAvk_16.22 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144881 (0.007): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150922 (0.051): āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ // KAvk_11.40 // / purā śrutavarākhyasya dvijasya gṛhamedhinaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145736 (0.052): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191769 (0.056): spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbahvam // KAvk_48.87 // / vipaśvī bhagavān pūrvaṃ sugataḥ saha bhikṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182267 (0.059): tasya saṃpreṣane yatnaḥ kriyatāṃ yadi śakyate // KAvk_40.16 // / ya eṣa bhagavān buddhaḥ sthitastvadviṣayāntike / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474272 (0.061): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144306 (0.061): anityataivaṃ bhagavānupadeśaṃ pravakrame // KAvk_7.19 // / mahāmohaprabhāvo 'yaṃ yena nityamanityatām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147872 (0.061): abhūdanaṅgano nāma śrīmān gṛhapatiḥ purā // KAvk_9.86 // / śāstātha samyaksaṃbyddho viaśvī nāma tā purīm / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.062): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146663 (0.062): kadācit bhagavāt buddhaḥ prāptaḥ piṇḍāya targṛham // KAvk_9.5 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151657 (0.063): moheneva diśāṃ kurvan nirvivekaṃ dhiyāmiva // KAvk_11.90 // / sarvajño bhagavān jñātvā tasya tadduṣṭaceṣṭitam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145541 (0.064): nītaḥ kiṃ tūnnatiṃ mūrkhairbahgavān bhagavāniti // KAvk_8.7 // / avicāyava satataṃ paroktamanubhāṣate / | |||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133582 (0.0): dalitakuśalasetuḥ sattvasaṃtāraṇāya // KAvk_1.62 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135550 (0.0): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140130 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141227 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144037 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146570 (0.0): yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // KAvk_8.78 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148032 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150368 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152592 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153466 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154493 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156545 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157402 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160606 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165165 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165959 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168608 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169871 (0.0): sādhusaṅgaḥ // KAvk_25.84 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135560 (0.006): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma / dvitīyaḥ pallavaḥ // / 3. maṇicūḍāvadānam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140136 (0.049): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ / nāma caturthaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150377 (0.057): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ / nāma daśamaḥ pallavaḥ // / 11. virūḍhakāvadānam / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18132807 (0.057): rājadhānīva dharmasya puṇyāvasathaśālinī // KAvk_1.6 // / abhūdbhūtilakastasyāṃ prabhāso nāma bhūpatiḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173151 (0.055): purīṃ prayāte rajasā śokamlāneva bhūrabhūt // KAvk_29.69 // / tatastadduḥkhakupitā rājñe tatkṣāntidevatā / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178806 (0.031): vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // KAvk_36.78 // / sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146072 (0.061): ravaṃ mayūrarājasya sā kadācidathāśṛṇot // KAvk_8.45 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147273 (0.064): prāpa puṇyapaṇakrītaṃ nijaṃ gṛhamivāmalam // KAvk_9.49 // / kadācidatha tadvastraṃsnānārdraṃ nyastamātape / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150491 (0.064): praṇidhānaṃ pravidadhe dāsyaduḥkhanivṛttaye // KAvk_11.8 // / tataḥ kadācidāyātaḥ pituastasyāḥ sakhā dvijaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178398 (0.064): vairāgyalakṣmyā yukto 'bhūnmunīnāṃ spṛhaṇīyayā // KAvk_36.49 // / atha tasyāgrajo bhrātā bhavilaḥ kṣīṇavittatām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187754 (0.064): catvāraḥ śreṣṭhitanayā babhūvuḥ śrīviśṛṅkhalāḥ // KAvk_44.50 // / te kadācit sukhakṣībā mithaḥ kalikathāsthitāḥ / | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144779 (0.047): candralekheva dugdhābdhau divyadyutirajāyata // KAvk_7.47 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180539 (0.063): jinah samāyayau sarvajanatrāṇakṛtakṣaṇah // KAvk_39.7 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185688 (0.053): tasyaivānucaro bhūtvā vicacāra yatavfataḥ // KAvk_41.48 // / sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām / | ||||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6476915 (0.060): putrapravāsaśokārtā pāpatrastā vyacintayat // KAvk_64.183 // / aho mūrkhataro rājā mohāndhena purodhasā / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173905 (0.062): hitamuktaṃ mayā pūrvaṃ na śrutaṃ na kṛtaṃ tvayā // KAvk_30.34 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191282 (0.045): kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // KAvk_48.52 // / ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / / gṝhyatāmaparaṃ kiṃcidityabhāṣata sādaraḥ // KAvk_48.53 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135426 (0.050): ādāyābhyetya tadvṛttaṃ jātāścaryo nyavedayat // KAvk_2.131 // / pūtayā saṃgataḥ patnayā svakīrtyeva viśuddhayā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182184 (0.057): prāhiṇod bimbisārāya sāramudrāyaṇo nṛpaḥ // KAvk_40.10 // / viṣahsastrāgnirakṣārhaṃ vicitraratnakaṃ ca tat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179564 (0.064): pravrajyayā brahmacaryaṃ carāmyeṣa varo mama // KAvk_37.46 // / iti tenoktamākarṇya tamuvāca mahīpatiḥ / / amūka ityāptadhṛtirvirakta iti duḥkhitaḥ // KAvk_37.47 // | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179416 (0.054): mithyaiva vadhyavasudhāṃ bhayāya vyasṛjatsutam // KAvk_37.36 // / sa bhartsyamānah puruṣaistamuvāca rathasthitam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133906 (0.063): rakṣāratnaṃ hi jagataḥ prajāyattaṃ vapustava // KAvk_2.23 // / iti mantrireṇoktamākarṇya vasudhādhipaḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179926 (0.056): amātyatanayāḥ sarve vilakṣāḥ samacintayan // KAvk_37.70 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155705 (0.059): ākarṇya śīghragaścintāvismayākulito 'vadat // KAvk_14.86 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182791 (0.051): rājannanantasāmantamauliviśrāntaśāsanaḥ / / pākaśāsanatulyastvaṃ kathamevamupāgataḥ // KAvk_40.52 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134486 (0.062): adhunaiva nijaṃ dhāma sahāsmābhirgamiṣyasi // KAvk_2.65 // / ityukte muninā devī sīktevāmṛtavṛṣṭibhiḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179105 (0.045): pātravīcaravargeṣu teṣāṃ nāstīha darśanam // KAvk_37.15 // / pāthobhiḥ prasarattuṣāraśiśiraistṛṣṇāturāste paraṃ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147389 (0.061): ratnapūrṇaṃ gṛhaṃ tasmai datvā prāyāt paraṃ gṛham // KAvk_9.57 // / sā divyaratnarucirasphītā lokopakāriṇī / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156147 (0.036): saṃsāramiva viśrāntipadapuṣpavanaṃ yayau // KAvk_14.118 // / tatra bālānilālolalatāvailakṣyakāriṇīm / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144296 (0.052): unmucyābharaṇaṃ sarvaṃ prāḥiṇonnijamadniram // KAvk_7.18 // / upaviṣṭeṣu sarveṣu nirdiṣṭakuśalastataḥ / | ||||||||||||||||||||
BUDDHIST STOTRAS (busto1_u.htm.txt) 19294545 (0.042): sendrasuramanujapūjyatamas / tva[m]. x x x x x x x va sāmpratam || 51 | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140895 (0.057): durlabhārthapradātāro viralāstu bhavadvidhāḥ // KAvk_5.52 // / ityukte tena nṛpatirniṣkampavipulāśayaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160945 (0.059): kadācidanayāllekhe na parābahvapātratām // KAvk_20.22 // / atha kālena siṃhasya mantrisūnoḥ kanīyasaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159375 (0.031): svaśarīre patatyeva chinnamūla iva drumaḥ // KAvk_19.55 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18166274 (0.048): ityuktvā munirānandād viśrāntisukhito 'bhavat // KAvk_24.22 // / putrajanmani sarvārthasiddhiṃ śuddhodanaḥ param / | Visnu-Purana (vipce_pu.htm.txt) 5143810 (0.062): mahāvīryād durukṣayo nāma putro 'bhūt / tasya trayyāruṇapuṣkariṇau kapiś ca putratrayam abhūt | | Brahmanda-Purana (brndp2_u.htm.txt) 4633263 (0.063): daihitraḥ śiśiko nāma pūrikāyāṃ nṛpo 'bhavat // BndP_2,74.183 // | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141153 (0.058): stūpamastu praśāstustu sattvasaṃtāraṇocitam // KAvk_5.71 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157285 (0.060): tatra ratnaśīkhī nāṃa samyaksaṃbuddhatām gataḥ / / dṛṣṭastenārcyāmānāṅghrirbrahmaśakrādibhiḥ suraiḥ // KAvk_16.22 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186002 (0.060): uvāsa pūjitah kaṃcit kālaṃ sattvahitodyataḥ // KAvk_41.71 // / bhikṣupūjāpare tatra vartamāne gṛhe gṛhe / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191769 (0.063): spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbahvam // KAvk_48.87 // / vipaśvī bhagavān pūrvaṃ sugataḥ saha bhikṣubhiḥ / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144032 (0.012): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133585 (0.0): dalitakuśalasetuḥ sattvasaṃtāraṇāya // KAvk_1.62 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135550 (0.0): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138443 (0.0): dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // KAvk_3.191 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141227 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144040 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146573 (0.0): yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // KAvk_8.78 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148035 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150369 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152595 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153466 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154496 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156545 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157402 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160607 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165163 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165961 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168610 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169869 (0.0): sādhusaṅgaḥ // KAvk_25.84 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141233 (0.015): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ / nāma pañcamaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138452 (0.049): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ / nāma tṛtīyaḥ pallavaḥ // / 4. māndhātravadānam / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141954 (0.038): nijasaravsvadānena saṃrarakṣānuyānim // KAvk_6.50 // | Sardulakarnavadana (divav33u.htm.txt) 6644086 (0.044): abhīkṣṇaṃ vāśati mahā^meghaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/ / u8.5/.uttarasyāṃ diśi uttara^abhimukhaṃ sthitvā trivārān vāśati puruṣasya | Divyavadana (divyav_u.htm.txt) 21634343 (0.047): 396.030. abhīkṣṇaṃ vāśati, mahāmeghaṃ nivedayati/ / 396.030. ityāha bhagavāṃstriśaṅkuḥ// / 397.001. <397>uttarasyāṃ diśi uttarābhimukhaṃ sthitvā trivārān vāśati, | Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 (gp01-11u.htm.txt) 18291632 (0.050): samantād etaṃ kim api santoṣayāmāsatuḥ | tad uttaram uttarasyāṃ diśi / prāsthiṣātām | | Saddharmapundarikasutra (bsu036_u.htm.txt) 6583621 (0.060): evaṃ diśi dakṣiṇiyāṃ pi tatra atha paścimā heṣṭima uttarasyām / | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6897814 (0.061): 03215 prajñāpāramitāyāṃ śikṣitavyam/ ye dakṣiṇasyāṃ diśi / {{gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6890262 (0.062): 01216 dhātuṃ paśyanti sma śākyamuniñ ca tathāgataṃ sārdhaṃ bhikusaṃghena/ / 01217 atha khalu pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21307912 (0.063): atha prayogaḥ pariṣecanānte kṛte 'gṛhapopaspṛśa'iti dakṣiṇasyām / / 'gṛhapyupaspṛśe'tyuttarasyām / / 'ghoṣiṇaḥ'iti madye / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21307920 (0.063): tataśca 'śvāsinaḥ' / iti dakṣiṇasyām / / 'vicinvantaḥ'ityuttarasyām / / 'prapunvantaḥ'iti madhye / | ||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18143150 (0.055): sa taṃ vicārya suciraṃ citranyasta ivābhavat // KAvk_6.135 // / atha candraprabho nāma yakṣaḥ śailaguhāśayaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177978 (0.037): bhinnāt skhalati kalyāṇaṃ kulāt kumbhādivodakam // KAvk_36.18 // / athābhinnendhanasyāgnernaśyante sadṛśāstviṣaḥ / | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7625259 (0.050): vaiṣṇavera ucchiṣṭa tāhe mora ha u nīṣṭhā / kuṭumbitā tā sabhāra sātha | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147735 (0.041): parityaktāyāse vijanavanavāse parivayaḥ // KAvk_9.78 // / iti saṃcintya sa ciraṃ paraṃ vairāgyamāyayau / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158732 (0.045): mahāsārthena ratnārthī dūradvīpāntaraṃ yayau // KAvk_19.9 // / makarākaramuttīrya vrajatasyasya nirjane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146965 (0.045): bimbisāraḥ sahāmātyaistāmeva bhivamāyayau // KAvk_9.27 // / tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158095 (0.046): kuṭhārapātataḥ patnyā takṣavāsī vivāditaḥ // KAvk_17.47 // / śauṇḍikenātmajavadhāddīkṣitaṃ tulyanigraham / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155778 (0.053): kṛtābhyupagamenāśu janakena yayau saha // KAvk_14.91 // / prayātayostatastūrṇaṃ samabhyetyātha kinnarī / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18139776 (0.057): puṇyaiḥ puṇyocitācārā dṛśyante yadbhavadvidhāḥ // KAvk_4.95 // / ityukte tridaśendreṇa māndhātā yaśasāṃ nidhiḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165540 (0.062): ratharatnaṃ dvipendraṃ ca so 'bhūdānandanirbharaḥ // KAvk_23.25 // / śrutvaiva nṛpatirdattaṃ viśrutaṃ jayakuznjaram / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141020 (0.053): mūlacchedopajīvyo hi na kalpatarurarthinām // KAvk_5.61 // / hemaratnaśiraḥ prāpya yātveṣa śirasāsya kim / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140990 (0.053): dīyatāṃ brāhmaṇāyāsmai hemaratnamayaṃ śiraḥ // KAvk_5.59 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174196 (0.051): asminneva kathārambhe bhagavān punarabravīt // KAvk_31.2 // / nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146112 (0.052): premaprayatnaiḥ preyasyā prahasan punarabravīt // KAvk_8.48 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18164851 (0.061): uvāca taṃ tīvrakarārkatāpaḥ ko 'yaṃ sakhe gītarasābhioyogah // KAvk_22.84 / so 'pyabravīdbhūmipate na nāma tapto ravistaptatarastu kāmaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182199 (0.063): suhṛtpreṣitamādāya provāca saciavān nṛpaḥ // KAvk_40.11 // / idaṃ me prahitaṃ tena saujanyamiva bhūbhujā / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174197 (0.018): asminneva kathārambhe bhagavān punarabravīt // KAvk_31.2 // / nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161736 (0.031): kimasmin viratopāye vadāmyubhayasaṃśaye // KAvk_20.78 // / ityuktastena nṛpatirnotkaṇṭhāgrāhamatyajat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182199 (0.034): suhṛtpreṣitamādāya provāca saciavān nṛpaḥ // KAvk_40.11 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18164851 (0.048): uvāca taṃ tīvrakarārkatāpaḥ ko 'yaṃ sakhe gītarasābhioyogah // KAvk_22.84 / so 'pyabravīdbhūmipate na nāma tapto ravistaptatarastu kāmaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146112 (0.049): premaprayatnaiḥ preyasyā prahasan punarabravīt // KAvk_8.48 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133800 (0.051): rājyarakṣāgururmantrī nṛpamūce mahāmatiḥ // KAvk_2.15 // / rājan virajasā rājyarājamānena nirjitaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175763 (0.053): iti saṃcintya tadbhaktyā nṛpaṃ prāha puhohitaḥ // KAvk_32.41 // / dūredeśāntarāddeva prāptā kāpi pativratā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170406 (0.054): tridaśeśaḥ śaśāṅko vā devo vā draviṇeśvaraḥ // KAvk_27.9 // / sa taṃ babhāṣe na suraḥ śiṣyo bhagavatastvaham / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133542 (0.056): samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate // KAvk_1.60 // / iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191281 (0.056): kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // KAvk_48.52 // / ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18183168 (0.057): nijadeśāgataṃ vārtāṃ papraccha nṛparāṣṭrayoḥ // KAvk_40.76 // / so 'vadaddeva kuśalī sutastava mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18137473 (0.058): varjitā rājyabhogena rājarāja na rājate // KAvk_3.138 // / etadārkarṇya nṛpatistaṃ vijñāya manobhavam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172794 (0.059): udvega iva bhūtānāṃ bhūpālaḥ kalibhūrabhūt // KAvk_29.43 // / athadabhrabhramadbhṛṅgabhrūbhaṅgamalinānanaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18166845 (0.059): putraste cakravartī vā munirvā saptame 'hani // KAvk_24.64 // / tacchrutvā nṛpatiḥ sūnoścakrāvrtipadāptaye / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182184 (0.060): prāhiṇod bimbisārāya sāramudrāyaṇo nṛpaḥ // KAvk_40.10 // / viṣahsastrāgnirakṣārhaṃ vicitraratnakaṃ ca tat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18171889 (0.060): dadarśaṃ kāryāṇyutsṛjya jano niścalalocanah // KAvk_28.52 // / taṃ śrutvā bhūpatistatra sthitaṃ taddarśanotsukaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173169 (0.061): cakre nagaryāṃ durbhokṣamarakāvṛṣṭiviplavam // KAvk_29.70 // / naimittikebhyo vijñāya rājāmuniparābhavāt / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136698 (0.062): abhūdduṣprasaho rājā tatspṛhākṛṣṭamānasaḥ // KAvk_3.82 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182349 (0.063): suvarṇabhāvanābhikhyāṃ te śanaiḥ samapūrayan // KAvk_40.22 // / prāḥiṇodatha bhūpālastaṃ buddhapratimāpaṭam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159313 (0.064): catasro 'psarāsastāśca puruṣaḥ sa ca kāntimān // KAvk_19.50 // / taṃ śroṇakoṭikarṇo 'tha papracchātyantavismitaḥ / | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140043 (0.058): viveśa ta dgṛhaṃ sarvasattvasaṃtāraṇodyataḥ // KAvk_4.115 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153294 (0.049): hiṃsāvirāmāt taṃ gatvā putraṃ prāpa priyaṃkaram // KAvk_12.48 // / tasyāḥ prāgjanmavṛttāntaṃ tasyāḥ karmaphalānvayam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186705 (0.055): ityudīrya bhagavān jinaḥ satāṃ dhīmatāṃ vyadhita dharmadeśanām // / KAvk_42.24 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kanakavarṇāvadānaṃ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133582 (0.0): dalitakuśalasetuḥ sattvasaṃtāraṇāya // KAvk_1.62 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135550 (0.0): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140130 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144037 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146570 (0.0): yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // KAvk_8.78 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148032 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152592 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153466 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154493 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156545 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168608 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170261 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śākyotpattīrnāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172134 (0.0): KAvk_28.69 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dhanapālāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176337 (0.0): śrutavati śamanayamuniparinivahe viṣadharaniyamanaguṇanutirudabhūt // / KAvk_33.26 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ nandopanandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177696 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ ghoṣilāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178879 (0.0): KAvk_36.83 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyām pūrṇāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180015 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ mūkapaṅgvavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182034 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kapilavadānaṃ nāma | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140138 (0.015): nāma caturthaḥ pallavaḥ // / 5. candraprabhāvadānam / | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6570279 (0.053): yadā ca te yakṣa bhavanti tṛptāḥ parasattva khāditva suraudracittāḥ / / parasattvamāṃsaiḥ paritṛptagātrāḥ kalahaṃ tadā tatra karonti tīvram // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186356 (0.045): bhavanti // KAvk_42.1 // / bhagavān sugataḥ pūrvaṃ śrāvastyāṃ jetakānane / | Ratnamālāvadāna (ratnml_u.htm.txt) 12607937 (0.055): tathā śrūtvānumoditvā śubhe caritum arhasi // Rm_14.4{4} // / purā sa bhagavān buddhaḥ śrāvastyāṃ bahir āśrame / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185455 (0.060): // KAvk_41.32 // / tasmād bhavadbhirbhojyāya bhikṣusaṃgho 'dhivāsyatām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148162 (0.062): svayaṃ nandasya bhavanaṃ bhikṣusaṃghaiḥ sahāyayau // KAvk_10.8 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146025 (0.064): dṛṣṭvā babhāṣe bhagavān bhikṣusaṃghasya śṛṇyavataḥ // KAvk_8.42 // | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157468 (0.037): nagaropavanasyāntaṃ janacārikayā yayau // KAvk_17.3 // / tatra sudrugatiryoṣinnagarāśravalambikā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155778 (0.056): kṛtābhyupagamenāśu janakena yayau saha // KAvk_14.91 // / prayātayostatastūrṇaṃ samabhyetyātha kinnarī / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157310 (0.062): viṣayānte vasatyeṣ ayo hi tridaśavanditaḥ // KAvk_16.23 // / tatastasyānubhāvena tatra bhūpālayostayoḥ / / yayau vairarajaḥ śāntyā mithyāmohaparikṣayam // KAvk_16.24 // | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167118 (0.035): ciraṃ niḥsārasaṃsāraparihāramacintayat // KAvk_24.83 // / eṣa pretavanaṃ yāti saṃsaktāṃ hṛdaye vahan // KAvk_24.84 // | ||||||||||||||||||||
Ksemendra: Bodhisattvavadanakalpalata, no. 93: Sumagadhavadana (kbavk93u.htm.txt) 22882286 (0.012): sā bhaktiśālinī śāstuḥ papāta caraṇābjayoḥ // KAvk_93.42 // / bhagavān api sarvajñaḥ sarvaṃ jñātvā samīhitam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188982 (0.022): gamane nigraham teṣāṃ nirvikāra ivābhavat // KAvk_46.13 // / bhagavānapi sarvajñastasya jñātvā ca niścayam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191824 (0.032): krīḍāgajaṃ nivedyāsmai praṇatau tasthatuḥ puraḥ // KAvk_48.91 // / bhagavānapi sarvajñastayorjñātvā manoratham / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151659 (0.034): moheneva diśāṃ kurvan nirvivekaṃ dhiyāmiva // KAvk_11.90 // / sarvajño bhagavān jñātvā tasya tadduṣṭaceṣṭitam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150466 (0.047): sukṛtaiḥ piṇḍapātaṃ me gṛhṇīyādbhagavānapi // KAvk_11.6 // / vijñāya tasyāh sarvajñaḥ saṃkalpaṃ karuṇākulaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154692 (0.053): tāṃ vilokya tathārūpāmavadat sasmitānanaḥ // KAvk_14.14 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185853 (0.057): dideśa dikṣu rakṣāyai dikpālān sendubhāskarān // KAvk_41.60 // / bhagavānatha sarvajñastasya siddhimupasthitām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144926 (0.060): praṇamyāvedya tadvṛttaṃ dadurlekhaṃ mahātmane // KAvk_7.58 // / bhagavānapi sarvajñaḥ pūrvameva vibhāvya tat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189077 (0.062): ghoranirghātameghaughagrastalokāḥ samāyayuḥ // KAvk_46.19 // / teṣāṃ vyavasitaṃ jñātvā sarvajñaḥ pakṣapātinām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18163081 (0.063): anāthapiṇḍadaṃ prāha śāriputraḥ smitānanaḥ // KAvk_21.71 // | |||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174984 (0.060): sthiteṣu vandhyajanmāndhaḥ kasmādasmi vṛtastvayā // KAvk_31.57 // / anyavakrkrāvalokinyo jāyāścakṣuṣmatāmapi / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155732 (0.060): vioulāmapyayatnena śilāmutsārayāmyaham // KAvk_14.88 // / svadeśavirahakleśaṃ dyḥśaṃ sahase katham / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133340 (0.005): vyasanī patitaḥ satyaṃ pātayatyeva durjanaḥ // KAvk_1.45 // / saṃyātasya vacaḥ śrutvā tatkālasadṛśaṃ nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153618 (0.005): asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye // KAvk_13.9 // / iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152814 (0.019): savrataścintayāmyeva rakṣāṃ vaḥ prasvakṣaye // KAvk_12.15 // / iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172412 (0.023): kāyo 'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ // KAvk_29.19 // / iti putravacaḥ śrutvā bhūptirbhṛśamapriyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133542 (0.032): samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate // KAvk_1.60 // / iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191281 (0.032): kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // KAvk_48.52 // / ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158379 (0.043): kalyāṇapātratām yātaḥ kalpavallī hi sanmateḥ // KAvk_18.12 // / vākyaṃ bhagavataḥ śrutvā papracchurbhikṣavaḥ punah / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145736 (0.044): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179159 (0.046): vicitracīvaracayaprāvārā vayameva yat // KAvk_37.18 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191406 (0.048): vakti yāvanna dehīti tāvadgavati vallabhah // KAvk_48.61 // / iti bhūmipateḥ śrutvāḥ vaco dolāvalambinaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182867 (0.049): icchāmyavāptuṃ pravrajyāmagārādanagārikaḥ // KAvk_40.57 // / iti sakhyurvacaḥ śrutvā tattatheti vicintya ca / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180850 (0.053): kasmātsarvaguṇāśrayeṇa bhavatā duṣairvayaṃ yojitāḥ // KAvk_39.28 // / yadyācakā api nirantararatnavarṣe nānārthisārthaparipūrakatām prayānti / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18183898 (0.055): svecchāhārasukhāḥ putra striyo hi nirapatrpāḥ // KAvk_40.126 // / ityapriyamapi śrutvā rājā tadvacanaṃ rahaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180116 (0.055): akāraṇaṃ sattvasudhāsamudrā na lokasāmānyatayām hasanti // KAvk_38.5 // / śrutveti vākyaṃ tridaśeśvarasya tat taṃ sarvadarśī bhagavān babhāṣe / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157756 (0.055): nirvikalpaphalāvāptyai sevyante kalpapādapāḥ // KAvk_17.24 // / iti rājavacaḥ śrutvā bhagavān samabhāṣata / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18163868 (0.057): saṃbhogalakṣmīkṣapitapramodaḥ karotyakasmāt praṇayāvabhaṅgam // KAvk_22.31 / rūpaṃ vilakṣīkṛtapuṣpacāpaṃ mattebhakumbhoccakucā vibhūtiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18164849 (0.058): uvāca taṃ tīvrakarārkatāpaḥ ko 'yaṃ sakhe gītarasābhioyogah // KAvk_22.84 / so 'pyabravīdbhūmipate na nāma tapto ravistaptatarastu kāmaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184724 (0.061): ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvajñastānabhāṣata // KAvk_40.182 // / lubdhakah kālapāśākhyaḥ karvaṭopāntakānane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188289 (0.063): ānukūlyena matutāmavāpa dvīpamīpsitam // KAvk_45.20 // / tasmin pratinivṛtte 'tha svadeśaṃ gantumudyate / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133906 (0.063): rakṣāratnaṃ hi jagataḥ prajāyattaṃ vapustava // KAvk_2.23 // / iti mantrireṇoktamākarṇya vasudhādhipaḥ / | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133339 (0.028): vyasanī patitaḥ satyaṃ pātayatyeva durjanaḥ // KAvk_1.45 // / saṃyātasya vacaḥ śrutvā tatkālasadṛśaṃ nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153618 (0.028): asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye // KAvk_13.9 // / iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152814 (0.038): savrataścintayāmyeva rakṣāṃ vaḥ prasvakṣaye // KAvk_12.15 // / iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172412 (0.040): kāyo 'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ // KAvk_29.19 // / iti putravacaḥ śrutvā bhūptirbhṛśamapriyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148479 (0.043): tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ // KAvk_10.27 // / iti śrutvā bhagavataḥ karuṇābahraṇaṃ vacaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133542 (0.052): samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate // KAvk_1.60 // / iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185404 (0.058): tatsaṃkṣayāt kṣaṇenaiva paribhraṣṭo na jīvati // KAvk_41.29 // / iti teṣāṃ vacaḥ śrutvā paṇḍitaḥ karuṇānidhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145735 (0.059): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191281 (0.060): kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ // KAvk_48.52 // / ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152147 (0.064): karmānubaddhaṃ vijñāyaṃ babhūva vimanāḥ kṣaṇam // KAvk_11.126 // | |||||||||||
Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24072877 (0.044): maitrī karuṇā muditopekṣā ca / / apramāṇasattvālambanatvāt / | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19402366 (0.050): apramāṇāki catvāri maitrī karuṇā muditopekṣā ca | apramāṇāḥ, / sattvādhiṣṭhānapravṛtterapramāṇapuṇyanirvartakatvādaprameyeṣu | |||||||||||||||||||
Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6427134 (0.0): 6. abhimukhī bhūmiḥ / dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt / | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_au.htm.txt) 26409278 (0.0): saṃyāta uvāca | / dānaśīlakṣamāvīrya $ dhyānaprajñāsamanvitaiḥ & | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_pu.htm.txt) 6659202 (0.0): saṃyāta uvāca | / dānaśīlakṣamāvīryadhyānaprajñāsamanvitaiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141759 (0.0): prayayau yaṃ samāśritya guṇasārthaḥ kṛtārthatām // KAvk_6.36 // / dānaśīlakṣamāvīryadhyānaprajñāsamanvitah / | Nagarjuna: Ratnavali (1-2.46, and 4; Sanskrit text of 2.47-95 and 3 lost!) (bsa025_u.htm.txt) 9588976 (0.0): nindyate 'dya mahāyānaṃ mohāt svaparavairibhiḥ // NRa_4.79 // / dānaśīlakṣamāvīryadhyānaprajñākṛpātmakam / | Nagarjuna: Ratnavali, 3 (nrat_4_u.htm.txt) 28818453 (0.0): nindyate 'dya mahāyānaṃ mohāt svaparavairibhiḥ || RATNA_04.79 / dānaśīlakṣamāvīryadhyānaprajñākṛpātmakaṃ [ 18b ] | | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7858387 (0.0): saṃstavādīn / / [14] dānaśīlakṣamāvīryadhyānaprajñā prapūrakaḥ / | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23258855 (0.0): kasmai samupadekṣyāmi saddharmma bodhisādhanaṃ / / dānaśīlakṣamāvīryadhyānaprajñāsamudbhavaṃ // SvayambhuP_7.85 // | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6424287 (0.028): chanda āśaya adhyāśaya prayoga dāna śīla kṣānti vīrya dhyāna prajñā upāya kauśala praṇidhāna bala jñāna abhijñā puṇyajñāna bodhipakṣānukūladharma karuṇāvipaśyanā dhāraṇīpratibhāna dharmotsava ekayāna dharmakāyaiḥ | Bodhisattvabhumi (bsa034_u.htm.txt) 24868984 (0.028): dānaśīlakṣāntivīryadhyānaprajñāsamudāgamāya yo 'dhyāśayo 'yaṃ pāramitāśaya | Kamalasila: Bhavanakrama (bsa047_u.htm.txt) 9573978 (0.028): dāna śīla kṣānti vīrya dhyāna prajñāsamatām ajānatopalambhayati, tena | Lalitavistara (bsu022_u.htm.txt) 9831695 (0.028): dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya | Lalitavistara (bsu022_u.htm.txt) 9850151 (0.028): asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśratacaraṇavratatapaḥsucaritacaraṇaḥ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251479 (0.028): 'saṃkhyeyāparimāṇakoṭīniyutaśatasahasradānaśīlakṣāntivīryadhyānaprajñopāyabalapraṇidhānapāramitāduṣkaracaryāvinivartitadvātriṃśatmahāpuruṣalakṣaṇacaturaśītyanuvyañjanagātraśobhaḥ | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305647 (0.028): 'saṃkhyeyāparimāṇakalpakoṭīniyutaśatasahasradānaśīlakṣāntivīryadhyānaprajñopāyabalapraṇidhānajñānapāramitāprāpto | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6964380 (0.028): dānaśīlakṣāntivīryadhyānaprajñā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15246021 (0.028): 'lpatarakās te ye dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ. tebhyo | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15246255 (0.028): dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ, alpakās te ye | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9795165 (0.028): subhūte dānaśīlakṣāntivīryadhyānaprajñābhijñānāṃ ca na kiñcin nānākaraṇaṃ | Santideva: Siksasamuccaya (sanss02u.htm.txt) 12778457 (0.028): dānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ bodhisatvasaṃbhārôpacayaṃ vā | |
Divyavadana (divyav_u.htm.txt) 21539220 (0.059): mahākāruṇikānāmekarakṣāṇāmekavīrāṇāmadvayavādināṃ | ||||||||||||||||||||
Lalitavistara (bsu022_u.htm.txt) 9832094 (0.042): mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya / saptabodhyaṅgaratnasamanvāgatasya | Kasyapaparivartasutra (bsu020_u.htm.txt) 23692227 (0.059): aśrādvyakausīdyamuṣitasmṛticittavikṣepaasamprajanyatāduṣprajñātācikitsāḥ / sapta bodhyaṅgāni dharmasamūhājñānasya cikitsāḥ āryāṣṭāṅgo mārga | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14304291 (0.061): pañcagatisamatikrāntānāṃ, ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ, / saptabodhyaṅgakusumāḍhyānāṃ, aṣṭāṅgamārgadarśānāṃ | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145966 (0.062): taddṛṣṭinaṣṭakāluṣyaḥ provācaḥ caraṇānataḥ // KAvk_8.38 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157729 (0.041): upaviśya praṇamyāgre praṇayāttaṃ vajijñapat // KAvk_17.22 // / bhagavatpraṇidhānena tattatpuṇyānubhāvataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150260 (0.062): mahataḥ puṇyabhogasya bhāgī kārakatām yayau // KAvk_10.144 // / tatpuṇyapraṇidhānena jāto gṝhapateḥ kule / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165206 (0.051): sattvārthānām bhavati vadanamlānatā dainyadūtī // KAvk_23.1 // / bhagavān bhikṣubhiḥ pṛṣṭaḥ purā śākyapure jinaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184722 (0.053): ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvajñastānabhāṣata // KAvk_40.182 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150920 (0.059): āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ // KAvk_11.40 // | ||||||||||||||||||
Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6427134 (0.0): 6. abhimukhī bhūmiḥ / dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt / | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_au.htm.txt) 26409278 (0.0): saṃyāta uvāca | / dānaśīlakṣamāvīrya $ dhyānaprajñāsamanvitaiḥ & | Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. (hjatm_pu.htm.txt) 6659202 (0.0): saṃyāta uvāca | / dānaśīlakṣamāvīryadhyānaprajñāsamanvitaiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141545 (0.0): alobhaścāparidveṣo 'pyamohaśca mahātmanām // KAvk_6.20 // / dānaśīlakṣamāvīryadhyānaprajñājuṣāṃ sadā / | Nagarjuna: Ratnavali (1-2.46, and 4; Sanskrit text of 2.47-95 and 3 lost!) (bsa025_u.htm.txt) 9588976 (0.0): nindyate 'dya mahāyānaṃ mohāt svaparavairibhiḥ // NRa_4.79 // / dānaśīlakṣamāvīryadhyānaprajñākṛpātmakam / | Nagarjuna: Ratnavali, 3 (nrat_4_u.htm.txt) 28818453 (0.0): nindyate 'dya mahāyānaṃ mohāt svaparavairibhiḥ || RATNA_04.79 / dānaśīlakṣamāvīryadhyānaprajñākṛpātmakaṃ [ 18b ] | | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7858387 (0.0): saṃstavādīn / / [14] dānaśīlakṣamāvīryadhyānaprajñā prapūrakaḥ / | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23258855 (0.0): kasmai samupadekṣyāmi saddharmma bodhisādhanaṃ / / dānaśīlakṣamāvīryadhyānaprajñāsamudbhavaṃ // SvayambhuP_7.85 // | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6424287 (0.028): chanda āśaya adhyāśaya prayoga dāna śīla kṣānti vīrya dhyāna prajñā upāya kauśala praṇidhāna bala jñāna abhijñā puṇyajñāna bodhipakṣānukūladharma karuṇāvipaśyanā dhāraṇīpratibhāna dharmotsava ekayāna dharmakāyaiḥ | Bodhisattvabhumi (bsa034_u.htm.txt) 24868984 (0.028): dānaśīlakṣāntivīryadhyānaprajñāsamudāgamāya yo 'dhyāśayo 'yaṃ pāramitāśaya | Kamalasila: Bhavanakrama (bsa047_u.htm.txt) 9573978 (0.028): dāna śīla kṣānti vīrya dhyāna prajñāsamatām ajānatopalambhayati, tena | Lalitavistara (bsu022_u.htm.txt) 9831695 (0.028): dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya | Lalitavistara (bsu022_u.htm.txt) 9850151 (0.028): asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśratacaraṇavratatapaḥsucaritacaraṇaḥ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251479 (0.028): 'saṃkhyeyāparimāṇakoṭīniyutaśatasahasradānaśīlakṣāntivīryadhyānaprajñopāyabalapraṇidhānapāramitāduṣkaracaryāvinivartitadvātriṃśatmahāpuruṣalakṣaṇacaturaśītyanuvyañjanagātraśobhaḥ | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305647 (0.028): 'saṃkhyeyāparimāṇakalpakoṭīniyutaśatasahasradānaśīlakṣāntivīryadhyānaprajñopāyabalapraṇidhānajñānapāramitāprāpto | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6964380 (0.028): dānaśīlakṣāntivīryadhyānaprajñā | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15246021 (0.028): 'lpatarakās te ye dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ. tebhyo | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15246255 (0.028): dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ, alpakās te ye | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9795165 (0.028): subhūte dānaśīlakṣāntivīryadhyānaprajñābhijñānāṃ ca na kiñcin nānākaraṇaṃ | Santideva: Siksasamuccaya (sanss02u.htm.txt) 12778457 (0.028): kasyacid antikāc catuṣpādikāṃ gāthāṃ śṛṇuyād uddiśed vôdgṛhṇīyād / dānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ bodhisatvasaṃbhārôpacayaṃ vā | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147239 (0.053): svayamevāyayurveśma mahodadhimivāpagāḥ // KAvk_9.47 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136293 (0.057): araṃsta rucirodyāne sukṛte puṇyavāniva // KAvk_3.52 // / tataḥ kālena sā putraṃ vaṃśavalliva mauktikam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133003 (0.055): nāgaṃ jagrāha saṃyātaḥ sarvaśikṣābharakṣamam // KAvk_1.21 // / sa sacchiṣya iva prājñaḥ prāgjanmābhyāsayantritaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178718 (0.063): praviśya sphāṭikaṃ cakre janasaṃghabharakṣamam // KAvk_36.72 // / atha ratnāsanāsīnaḥ sa tatra karuṇānidhiḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18181631 (0.035): yeṣāṃ saṃdarśanenaiva vaimalyaṃ labhate manaḥ // KAvk_39.80 // / iti saṃcintya sa ciraṃ tadvivādaparāṅmukhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187453 (0.042): anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama // KAvk_44.29 // / iti saṃcintya suciraṃ sa gatvā sugatāntikam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191651 (0.042): na vidmaḥ kasyāyaṃ kuśalapariṇāmasya vibhavaḥ // KAvk_48.78 // / iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179330 (0.045): sarvathā prārthyamāno 'pi na kariṣyāmi pātakam // KAvk_37.30 // / iti saṃcintya sa ciraṃ rājabhogaparāṅmukhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147736 (0.050): parityaktāyāse vijanavanavāse parivayaḥ // KAvk_9.78 // / iti saṃcintya sa ciraṃ paraṃ vairāgyamāyayau / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189689 (0.062): yadete mārgaṇodvignā bhikṣitvāpi bubhukṣitāḥ // KAvk_47.13 // / iti saṃcintya suciraṃ viścakleśakṣayodyataḥ / | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186660 (0.020): dhānyādivṛṣṭistadanantaraṃ ca ratnadivṛṣṭiśca tataḥ krameṇa // KAvk_42.22 | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.033): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.035): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191306 (0.037): kṛpaṇaścāṭukāro 'pi karṇaśūlāya kevalaḥ // KAvk_48.54 // / aurdāryaparituṣṭena sa rājñabhyarthitaḥ param / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140172 (0.038): niṣkampaḥ pulalotkaraṃ vahati yaḥ kāyaṃ pradāneṣvati // KAvk_5.1 // / asti kaulāsahāsinyāmuttarasyāmanuttarā / | Buddhaghosa: Siddharthacaritrakavya (bghsic_u.htm.txt) 28762284 (0.045): padārthametatpriyadānayogyamadṛṣṭavān sa triṣu viṣṭapeṣu / / sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāraḥ // 3.28 // | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1403644 (0.052): 4. na codbhīthādyupāsanasaṃvandhādapavargahetutvaṃ kiṃ tarhe ... dānena / tetyātma^ / 5. vinayogādipañca | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27648178 (0.059): tasya sakhā balanāmā jyeṣṭho bhrātā'tha yannijābalanā mā | / cdlxx.yasya ca paryaṅko'yaṃ pūrvatano viṣṇumajasaparyaṃ ko'yam | 11 | | |||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186660 (0.003): dhānyādivṛṣṭistadanantaraṃ ca ratnadivṛṣṭiśca tataḥ krameṇa // KAvk_42.22 | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18143356 (0.052): jagāda devatā svapne maheśākhyā sametya tam // KAvk_6.150 // | ||||||||||||||||||||
Ksemendra: Bharatamanjari (ksbhm13u.htm.txt) 27683667 (0.040): viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134166 (0.062): sudhāpradānasannaddhasamudbhūtirivāmbudhiḥ // KAvk_2.42 // / kiṃ tavepsitamityuktvā pūjitaḥ sa mahībhujā / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153093 (0.061): krośantī parvatadvīpaṃ samudravalayam yayau // KAvk_12.34 // / martyabhūmimatikramya ghoreṣu nagareṣu sā / | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28235076 (0.047): ityādivākyasaṅgatirityatrāha ārtheti/ arthasambandhītyarthaḥ/ / krameṇeti/ kramaśca paurvāparyam/ uktaśrutivākya ityādiḥ/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28200650 (0.050): pratyekapratiyogikaikasaṃyogaghaṭitasamudāyavattvaṃ taditi naiṣa / doṣaḥ/ na ca mūrtatvajātipakṣe | Maitrayani-Samhita (maitrs_au.htm.txt) 9950239 (0.056): bheṣajam atha yad vikṣārayati, evam iva hy eṣa vikṣarati śatakṣaro bhavati | Maitrayani-Samhita (maitrs_pu.htm.txt) 3523847 (0.056): kriyate bheṣajam atha yad vikṣārayaty evam iva hy eṣa vikṣarati śatakṣaro | Yaska: Nirukta (niruktau.htm.txt) 9541622 (0.057): 14,14: ṛtasya.ādityasya.karmāṇi.brahmaṇo.matāni/ / 14,14: eṣa.eva.etat.sarvam.akṣaram/ / 14,14: ity.adhidaivatam/ / 14,14: atha.adhyātmam/ | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6458960 (0.058): śrūyatām / / yastavamātāmahaścaṇaaḍasihaḥ, tenāsyāṃ devyāṃ līlāvatayāṃ caṇḍaghoṣaḥ | Bhiksukarmavakya (bsa068_u.htm.txt) 26407780 (0.059): grāhayiṣyanni / samānopādhyāyāḥ samānācāryāḥ āptakāḥ saṃlaptakāḥ saṃsutakā / sapremakāḥ / eṣa tvamupasaṃpanno varaprajñasya śāsane / yathemāṃ na | Rgveda-Samhita: Padapatha text (rvpp_01u.htm.txt) 27141708 (0.060): | pra yatāsu | ṛṣṭiṣu // RV_1,166.4 // / yat | tveṣa yāmāḥ | nadayanta | parvatān | divaḥ | vā | pṛṣṭham | naryāḥ | | Maitrayani-Samhita (maitrs_pu.htm.txt) 3573885 (0.060): praśastāḥ stha kalyāṇyaḥ // itīyaṃ vā eṣemāṃ vā etat sabhāgayaty atrāsukā | Buddhasvamin: Brhatkathaslokasamgraha (brkas_su.htm.txt) 23481362 (0.060): eṣa veṇupatho nāma BKSS_18.446a / eṣa vetrapatho nāma BKSS_18.435a | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24145438 (0.062): jātivyaktiliṅgasaṃkhyākārakāṇāṃ bodhakramaḥ śāśtrakṛtkalpitaḥ/ / tatkrameṇaiva ca tadbodhakaśabdhapradurbhāvaḥ kalpita iti tatkrameṇaiva | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4166387 (0.064): mantrāṇāṃ karmaṇāṃ cātra krameṇā'mnānamīkṣyate / / prakriyāvatkramo mānaṃ yathāsaṃkhyaṃ tato 'ṅgatā // MJaiNy_3,3.12 // | |||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158632 (0.047): anāthapiṇḍadārāme vihāriṇi tathāgate // KAvk_19.2 // / babhūva vāsavagrāme balasenābhidho gṛhī / | ||||||||||||||||||||
Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2885966 (0.035): viparītākṣaḥ, militākṣaḥ, śikyākṣaḥ, kaśmīlitākṣaḥ, akṣākṣaḥ / pakṣmākṣo, | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841437 (0.043): raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ // | Divyavadana (divyav_u.htm.txt) 21550690 (0.048): 094.003. tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva/ / 094.003. tena tatheti pratijñātam/ / 094.003. atha raktākṣaḥ parivrājako yena | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 19000098 (0.052): (AVŚ_20,128.6a) yo'nāktākṣo anabhyakto amaṇivo ahiraṇyavaḥ | | Visnusarma: Pancatantra (vispancu.htm.txt) 21463028 (0.056): mantrayāṃcakre | tasya ca pañca mantriṇaḥ | tad yathā raktākṣaḥ, / krūrākṣaḥ, dīptākṣaḥ, vakranāsaḥ, prākārakarṇaś ceti | tatrādau raktākṣam | ||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.038): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Angirasasmrti (angirsau.htm.txt) 13184418 (0.047): aniketo nimigrīvo $ nīlanetro marutpatiḥ & / maṇimālo bṛhannālo % nārado likuco naṭaḥ // Ang_1.519 // | Angirasasmrti (angirspu.htm.txt) 4720098 (0.047): aniketo nimigrīvo nīlanetro marutpatiḥ / / maṇimālo bṛhannālo nārado likuco naṭaḥ // Ang_1.519 // | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145083 (0.052): vrajata śaraṇaṃ bauddhaṃ dharmaṃ na cātra bhavādbhayam // KAvk_7.68 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169641 (0.055): tenāvalokitasyāpi nāste bhṛtyubhayaṃ kutaḥ // KAvk_25.70 // / iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ / | |||||||||||||||||||
Valmiki: Ramayana, 6. Yuddhakanda (ram_06_u.htm.txt) 27035183 (0.051): 6.027.010c sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati / 6.027.011a dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9632779 (0.059): bhavetsādharmyavaidharmyayogataḥsā punardvidhā / / saṃbhane 'saṃbhavedvaidhe vācyasyātha punastridhā // | Sardulakarnavadana (divav33u.htm.txt) 6628760 (0.064): te +atharvaṇikāḥ/ kratur eko bhūtvā dvidhā bhinnaḥ/ dvidhā bhūtvā caturdhā / bhinnaḥ/caturdhā bhūtvā +aṣṭadhā bhinnaḥ/ aṣṭadhā bhūtvā [nava]daśadhā | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178609 (0.048): hṛṣṭastenaiva sahitaḥ śūrpāraṃ svapuraṃ yayau // KAvk_36.64 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151071 (0.049): ayaṃ dāsīsuto 'smākamiti darpapravādinah // KAvk_11.50 // / gatvāsau svapuraṃ teṣāṃ vairaṃ darpyamacintayat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153383 (0.054): papāta saha dhairyeṇa garbhaū kopādivāruṇaḥ // KAvk_12.55 // / atrāntare samāyātaṃ tatpuṇyaistena vartamanā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177860 (0.055): gaṇanāṃ hemalakṣāṇāṃ kṛtvā svamudire puram // KAvk_36.10 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184653 (0.060): babhūvuste janāstatra lambakā iti viśrutāḥ // KAvk_40.177 // / atrāntare divaṃ yāte tatrāputre mahīpatau / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6476114 (0.061): kāntākucaphalāṅko 'bhūd bhogyaḥ saṃbhogapādapaḥ // KAvk_64.132 // / atrāntare dākṣiṇātyau viprau kapilapuṣkarau / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161606 (0.061): sahasaivābhilāṣeṇa navīnābhimukhīkṛtā // KAvk_20.69 // / atrāntare bimbisāraḥ svairaveśmani nijane / | ||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151941 (1.192): dhīrḥ parodyame tasthuravārayitakārmukāḥ // KAvk_11.110 // / atrāntare karmayogānnijadeśānavasthitaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178178 (0.058): yayau pravahaṇārūḍhaḥ samudradvīpamāśu saḥ // KAvk_36.32 // | ||||||||||||||||||||
Ajitasenavyakarana (ajitsvyu.htm.txt) 1370180 (0.061): gavākṣatoraṇaniryūhakā [hiraṇya]mayāḥ sphaṭikamayā rūpyamayāḥ | Ajitasenavyakarana (bsu006_u.htm.txt) 15275831 (0.061): gavākṣatoraṇaniryūhakā hiraṇyamayāḥ sphaṭikamayā rūpyamayāḥ prādurabhūvan | |||||||||||||||||||
Ksemendra: Bodhisattvavadanakalpalata, no. 93: Sumagadhavadana (kbavk93u.htm.txt) 22882894 (0.058): anugrahālokanasaṃvibhāgaiḥ sarvānvavāyā vidadhe prasādam // KAvk_93.80 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178415 (0.038): kālenopagataḥ prāyāt samduraṃ draviṇāśayā // KAvk_36.50 // / tataḥ pravahaṇārūḍhaḥ so 'nukūlaiḥ samīraṇaiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178178 (0.054): yayau pravahaṇārūḍhaḥ samudradvīpamāśu saḥ // KAvk_36.32 // | |||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6476915 (0.051): putrapravāsaśokārtā pāpatrastā vyacintayat // KAvk_64.183 // / aho mūrkhataro rājā mohāndhena purodhasā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158775 (0.052): śrāntaḥ praśāntaviśrāntirvāpigāhaṃ vyagāhata // KAvk_19.12 // / so 'cintayadaho vitte pratinittārjanodyamaḥ / | |||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21543073 (0.055): mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi / parvataśṛṅgāṇyanupūrvaniṃnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi/ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18164400 (0.030): jñānena yā viṃśatiśṛṅgamasya satkāyadṛgbhūdharamapyabḥāṅkṣīt // KAvk_22.59 / tataḥ sa gatvā kṛtakṛtyajanmā śuklodanaṃ prāpta bhajasva rājyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173582 (0.062): taṭinyā veṇumālinyāḥ pulinaṃ samupāyayau // KAvk_30.11 // / tasya tārataraṃ śrutvā dīrghamākrandaniśvanam / | |||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6475848 (0.022): abhilāṣapaṭe kṣipraṃ citranyasta ivābhavat // KAvk_64.114 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140231 (0.055): meroḥ śikharamāleva visphutatsphītatārakā // KAvk_5.5 // / tasyāṃ candraprabhaḥ śrīmānabhūd bhūmibhṛtāṃ varaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186603 (0.030): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // | Brahmanda-Purana (brndp2_u.htm.txt) 4570137 (0.034): hrasvabāhuṃ prabāhuṃ ca pigalaṃ sudvibhīṣaṇam / / vaivarttajñānasaṃpannaṃ saṃbuddhaṃ caiva saṃbhavāt // BndP_2,8.43 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144857 (0.041): svabhāvārhaṃ bhagavataḥ sarvasattvānukampinah // KAvk_7.53 // / buddhāmidhānaṃ śrutviva pulakālaṃkṛtākṛtiḥ / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155731 (0.016): vioulāmapyayatnena śilāmutsārayāmyaham // KAvk_14.88 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156724 (0.063): vinyasya dakṣiṇe pāṇau bhagavān vipulāṃ śilām // KAvk_15.12 // / visṛjya brahamlokāntamaparyantaparākramaḥ / | |||||||||||||||||||
Ksemendra: Bodhisattvavadanakalpalata, no. 93: Sumagadhavadana (kbavk93u.htm.txt) 22883263 (0.052): iti śāstur vacaḥ śrutvā vismito 'bhūn mahīpatiḥ // KAvk_93.106 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178334 (0.062): svayaṃ parīkṣituṃ kṣāntiṃ janena sa samāyayau // KAvk_36.44 // / tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157281 (0.031): cakre garajathānīkairgaṅgātīraṃ nīrantaram // KAvk_16.21 // / tatra ratnaśīkhī nāṃa samyaksaṃbuddhatām gataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.040): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6476095 (0.061): vivāda iva sotkampaṃ kaṅkaṇasvanayor abhūt // KAvk_64.131 // / sa rāgapallavas tasya vilāsasmitapuṣpitaḥ / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186603 (0.048): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.057): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177978 (0.061): bhinnāt skhalati kalyāṇaṃ kulāt kumbhādivodakam // KAvk_36.18 // / athābhinnendhanasyāgnernaśyante sadṛśāstviṣaḥ / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.062): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186606 (0.028): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // / athodyayau vyaomamahādvipasya nīlālimāleva sadambulekhā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146979 (0.032): kukṣiṃ bhittvāmbujāsīnaḥ śiśuḥ sūrya ivodyayau // KAvk_9.28 // / jvālitāṇalamadhyasthaṃ taṃ kaścinnāgrahīdyadā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170015 (0.055): tamobhiśca viluptānām kṣetrāga // KAvk_26.9 // / tatasteṣāṃ kṣatatrāṇāt kṣatriyaḥ kṣitipālane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146965 (0.055): bimbisāraḥ sahāmātyaistāmeva bhivamāyayau // KAvk_9.27 // / tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159549 (0.061): apūryata jagad ghorairduḥkhairiva tamobharaiḥ // KAvk_19.67 // / tataḥ kṣapāpatirjyotsnāṃ vamanneva kṣapājaḍaḥ / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18190351 (0.062): yayau janasya dāridyramayaṃ niḥśeṣatāṃ tamaḥ // KAvk_47.61 // / āśāpāśavatāṃ balāptraviśatāṃ bāhyāṅgaṇaṃ śrīmatāṃ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18142047 (0.052): dīrghocchvāsaṃ maheśākhyā svapne provāca devatā // KAvk_6.57 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134469 (0.061): bhavitavyatayaivāyaṃ kleśaste durnayaśca me // KAvk_2.64 // | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6477808 (0.061): parārthasaṃpādanaśītalena kalāvatā kasya kṛto 'nurodhaḥ // KAvk_64.243 // / api tvayā snigdhataḍitprakāśā ghanastanī kvāpi mayūra dṛṣṭā / | |||||||||||||||||||
Brhaspatismrti (brhasp_u.htm.txt) 11221102 (0.058): BP1.2.026a/ aṣṭādaśapado vādo vicāryo (viniveditaḥ/ / BP1.2.026b/ santy anyāni padāny atra tāni rājā (viśet svayam/ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158732 (0.048): mahāsārthena ratnārthī dūradvīpāntaraṃ yayau // KAvk_19.9 // / makarākaramuttīrya vrajatasyasya nirjane / | Brahmanda-Purana (brndp2_u.htm.txt) 4593053 (0.052): kastvaṃ vaṭo kasyakule prasūtaḥ kiṃ kāryamuddiśya bhavānihāgataḥ / / vinirddiśāhaṃ tava bhaktibhāvataḥ prītaḥ pradadyāṃ bhavato manogatam // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7066632 (0.059): ramate 'dya mahāyogīṃ taṃ dṛṣṭvāhamihāgataḥ // KūrmP_1,25.25 // | Divyavadana (divyav_u.htm.txt) 21563270 (0.060): kaścidanyadvīpo nājñāpitah? āgato 'smi pūrvān/ / 133.013. asti deva uttarakurur nāma dvīpaḥ/ | |||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6477224 (0.062): tvam eva brūhi bhagavan yadi yuktam idaṃ kṛtam // KAvk_64.204 // / iti tasyā vacaḥ śrutvā kiṃcillajjānatānanaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151387 (0.028): tamūce tāpaśamanīṃ diśan daśanacandrikām // KAvk_11.73 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161580 (0.061): bhūpatirbimbasāro 'yaṃ sāraṃ sukṛtasaṃpadām // KAvk_20.67 // / śuaryarūpatulārohe devāḥ ke nākanāyakāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177432 (0.064): nirapāyasukhopāye svahite kasya nādaraḥ // KAvk_35.46 // / iti saṃcintayantaste kauśāmbīmabhito gatāḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185179 (0.057): nāgarājaḥ svayaṃ śeṣaḥ prādādarthisamīhitam // KAvk_41.13 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140125 (0.012): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133584 (0.0): dalitakuśalasetuḥ sattvasaṃtāraṇāya // KAvk_1.62 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135551 (0.0): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138443 (0.0): dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // KAvk_3.191 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140130 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141227 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146573 (0.0): yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // KAvk_8.78 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148032 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150368 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152594 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153469 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154493 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156546 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156977 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157402 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160610 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18163284 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ / jetavanapratigrahāvadānaṃ nāma ekaviṃśaṃ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165163 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165958 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146575 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184985 (0.022): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāmudrāyaṇāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169875 (0.033): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ / māracidrāvaṇāvadānam nāma pañcaviṃśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145431 (0.033): iti kṣemendraviracitāyām bodhisattvāvadānakalpatāyāṃ muktālatāvadānaṃ nāma / saptamaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158592 (0.033): iti kṣemendraviracitāṃ bodhisattvāvadānakalpalatāyāṃ / śāriputraprajajyāvadānam nāmāṣṭādaśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153470 (0.036): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ / hārītikādamanāvadānaṃ nāma dvādaśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160614 (0.038): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ / śroṇakoṭikarṇāvadānaṃ nāmonaviṃśatitamaḥ pallavaḥ // | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6479255 (0.041): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ / sudhanakinnaryavadānaṃ catuḥṣaṣṭitamaḥ pallavaḥ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182037 (0.045): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kapilavadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18163285 (0.047): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ / jetavanapratigrahāvadānaṃ nāma ekaviṃśaṃ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133585 (0.048): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ / nāma prathamaḥ pallavaḥ samāptaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152595 (0.052): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ / nāma ekādaśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170264 (0.053): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śākyotpattīrnāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180023 (0.058): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ mūkapaṅgvavadānaṃ / nāma saptatriṃśaḥ pallavaḥ // / 38. kṣānyavadānam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186324 (0.061): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kapilāvadānaṃ / nāmaikacatvāriṃśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140133 (0.064): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ / nāma caturthaḥ pallavaḥ // | |||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136574 (0.042): rakṣorūpaṃ parityajya tamuvāca kṛtāñjaliḥ // KAvk_3.73 // / aho nu karmaṇā rājan duṣkareṇa tavāmunā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138150 (0.046): bhūpālamabhyetya sabāṣpacakṣurmunirmarīciḥ praṇayāduvāca // KAvk_3.176 // / aho nu niṣkāraṇabandhubhāvamālambya rājan dayayā janasya / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136195 (0.056): bhavatā bhāti loko 'yaṃ devena ca vivasvatā // KAvk_3.45 // / aho nu tava nāstyeva vibhūtisulabhodbhavaḥ / | Avadanasataka (avsata_u.htm.txt) 5664908 (0.064): vismayajātaḥ kathayati: aho buddho aho dharmaḥ aho saṃgho yatra nāma | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175748 (0.055): satīti vanditā sarvairvṛpadvārāntike yayau // KAvk_32.40 // / rājā strīvṛttavidveṣī vandate tu pativratām / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144882 (0.049): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // / tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18139668 (0.052): rājarājah sabhābhūmiṃ bheje virajasāṃ varah // KAvk_4.87 // / tridaśeṣūpaviṣṭeṣu ratnaparyaṅkapaṅktiṣu / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153370 (0.056): hāritaṃ sahasā śīlaṃ na viveda pramādinī // KAvk_12.54 // / tatasteṣū prayāteṣu tadā tasyā ratiśramāt / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.061): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172163 (0.049): dehadalane 'pi śamayati kopāgniṃ śāntimuccairyaḥ // KAvk_29.1 // / dharmopadeśe bhagavān kauṇḍinyasyāgravartinaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144880 (0.060): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138428 (0.061): // KAvk_3.190 // / ityāha bhagavān buddhaḥ svavṝttāntanidarśane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145736 (0.062): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133974 (0.060): yasyārtajanasaṃtāpaśravaṇe śītalaṃ manaḥ // KAvk_2.28 // / etadarthamayaṃ kāyaḥ sāpāyo 'pi satāṃ priyaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169322 (0.036): aśikṣitavikāreṇa cetasā sa vyacintayat // KAvk_25.47 // / aho batāntarāyaṃ me māraḥ kartuṃ samudyataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178945 (0.063): prabhūtataramālokya bhagavān samacintayat // KAvk_37.3 // / aho bataiṣāṃ nādyāpi bandhaheturnivartate / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146910 (0.064): sarvaṃ vijñāya tadbuddhaḥ pradadhyau sasmitaḥ kṣaṇam // KAvk_9.23 // / aho mohānubandhena dūrasthairapi dehinām / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187454 (0.035): anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama // KAvk_44.29 // / iti saṃcintya suciraṃ sa gatvā sugatāntikam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191651 (0.035): na vidmaḥ kasyāyaṃ kuśalapariṇāmasya vibhavaḥ // KAvk_48.78 // / iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18181631 (0.045): yeṣāṃ saṃdarśanenaiva vaimalyaṃ labhate manaḥ // KAvk_39.80 // / iti saṃcintya sa ciraṃ tadvivādaparāṅmukhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179330 (0.052): sarvathā prārthyamāno 'pi na kariṣyāmi pātakam // KAvk_37.30 // / iti saṃcintya sa ciraṃ rājabhogaparāṅmukhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147736 (0.058): parityaktāyāse vijanavanavāse parivayaḥ // KAvk_9.78 // / iti saṃcintya sa ciraṃ paraṃ vairāgyamāyayau / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189690 (0.063): yadete mārgaṇodvignā bhikṣitvāpi bubhukṣitāḥ // KAvk_47.13 // / iti saṃcintya suciraṃ viścakleśakṣayodyataḥ / | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186281 (0.037): śrīstasyaiva nṛpaspṛhāspadatayāścaryaṃ na kasya svayam // KAvk_41.89 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153802 (0.045): dharmastenāpraśastena svayameva nighātitaḥ // KAvk_13.23 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174984 (0.047): sthiteṣu vandhyajanmāndhaḥ kasmādasmi vṛtastvayā // KAvk_31.57 // / anyavakrkrāvalokinyo jāyāścakṣuṣmatāmapi / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152322 (0.047): nidhanollaṅghane śaktirnāsti pakṣavatāmapi // KAvk_11.139 // / yenāgniḥ śamameti tatkila jalaṃ prāpnotyalaṃ vāḍavaḥ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191390 (0.049): priyo 'pyapriyatāṃ yātaḥ sa me durlabhayecchayā // KAvk_48.60 // | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.049): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188289 (0.050): ānukūlyena matutāmavāpa dvīpamīpsitam // KAvk_45.20 // / tasmin pratinivṛtte 'tha svadeśaṃ gantumudyate / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160078 (0.052): ahaṃ tvāryaprasādena divyabhogopabhoginī // KAvk_19.104 // / tvayā tvāryaśamāptena vaktavyā duhitā mama / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153861 (0.054): bhṛśamabhyarthanāṃ rājā cakārāścaryadarśane // KAvk_13.27 // / tataḥ dṛcchrādbhagavatā kṛtābhyupagamo nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18149480 (0.055): saṃsaktaḥ ko 'pi hṛdaye yannādyāpi virajyase // KAvk_10.90 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177647 (0.055): kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhātpuraḥ // KAvk_35.62 // / sundhāno 'dya sa evāhaṃ koṣṭhiko 'nāthapiṇḍadaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191306 (0.055): kṛpaṇaścāṭukāro 'pi karṇaśūlāya kevalaḥ // KAvk_48.54 // / aurdāryaparituṣṭena sa rājñabhyarthitaḥ param / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145735 (0.057): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144882 (0.058): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // / tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18164778 (0.059): sevām vyaghāt sundarakastadāsyai rāgo hi sarvavysanopadeṣṭā // KAvk_22.80 / tayā visṛṣṭaḥ kusumoccayāya punahpunarbhṛṅga ivādhikārthī / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191875 (0.060): janmacīvarayuktāṃ syāmahametacintayat // KAvk_48.95 // / sa eṣa praṇidhānena jātasteneha hastakaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146207 (0.061): madbandhane visaṃvādādvarākā jālajīvinah // KAvk_8.55 // / saṃcintya kṛpayā spaṣṭagbhirvisṛjya tān / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135123 (0.061): sarvasvaputradārādi dattaṃ cānyeṣu janmasu // KAvk_2.110 // / ityukte bodhisattven abhūbhujāmātyapuṃgavaḥ / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6477404 (0.062): dṛśyate haviṣā paktvā pātavyā sā svayaṃ tvayā // KAvk_64.217 // / tatprabhāvāt samuttīrya kleśaṃ sattvasahāyavān / | ||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.054): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167699 (0.062): munirvā cakravartī vā prātaste bahvitā sutaḥ // KAvk_24.121 // / tataḥ saṃcintya nṛpatiḥ pravrajyām cakitaḥ param / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.043): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161108 (0.052): samīhitaṃ yadekasya datanyasmai na rocate // KAvk_20.33 // / itmānī sa saṃcintya gatvā rājagṛhaṃ puram / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167699 (0.058): munirvā cakravartī vā prātaste bahvitā sutaḥ // KAvk_24.121 // / tataḥ saṃcintya nṛpatiḥ pravrajyām cakitaḥ param / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18171276 (0.059): buddhaprabhāvaṃ saṃcintya nāha kiṃcidavāṅbhukhaḥ // KAvk_28.11 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147735 (0.064): parityaktāyāse vijanavanavāse parivayaḥ // KAvk_9.78 // / iti saṃcintya sa ciraṃ paraṃ vairāgyamāyayau / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146423 (0.055): śanaiḥ śokāmayagrasyā trasyā tatyāja jīvitam // KAvk_8.71 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138657 (0.047): rūḍhavraṇasya sahasā divyadyutirajāyata // KAvk_4.13 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178806 (0.050): vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // KAvk_36.78 // / sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165292 (0.056): vibhāti ketakīgarbhapalāśaviśadaṃ yaśah // KAvk_23.7 // / sa kadāciddadau divyaratnālakāramarthine / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178806 (0.053): vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // KAvk_36.78 // / sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186603 (0.019): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18143161 (0.041): abhyetyaḥ sattvasaṃpannaṃ tamabhāṣaṭa vusmitaḥ // KAvk_6.136 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189573 (0.041): sarvārthasiddhaḥ putratvaṃ prayayau tasya bhūpateḥ // KAvk_47.4 // / sa bhādrakalpiko bodhisattvaḥ sattvojjvalaprabhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148478 (0.057): tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ // KAvk_10.27 // / iti śrutvā bhagavataḥ karuṇābahraṇaṃ vacaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157728 (0.063): upaviśya praṇamyāgre praṇayāttaṃ vajijñapat // KAvk_17.22 // / bhagavatpraṇidhānena tattatpuṇyānubhāvataḥ / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138429 (0.007): // KAvk_3.190 // / ityāha bhagavān buddhaḥ svavṝttāntanidarśane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147872 (0.046): abhūdanaṅgano nāma śrīmān gṛhapatiḥ purā // KAvk_9.86 // / śāstātha samyaksaṃbyddho viaśvī nāma tā purīm / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474272 (0.048): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144294 (0.049): unmucyābharaṇaṃ sarvaṃ prāḥiṇonnijamadniram // KAvk_7.18 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150922 (0.051): āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ // KAvk_11.40 // / purā śrutavarākhyasya dvijasya gṛhamedhinaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145736 (0.052): asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat // KAvk_8.21 // / tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191769 (0.053): spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbahvam // KAvk_48.87 // / vipaśvī bhagavān pūrvaṃ sugataḥ saha bhikṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182267 (0.057): tasya saṃpreṣane yatnaḥ kriyatāṃ yadi śakyate // KAvk_40.16 // / ya eṣa bhagavān buddhaḥ sthitastvadviṣayāntike / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170556 (0.058): iti niścitya sacivaiḥ sa yātrārambhamādiśat // KAvk_27.20 // / potalaḥ kṣitipaṃ jñātvā svayamāgamanodyatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.058): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144643 (0.058): iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā // KAvk_7.40 // / atha tām karmayogena vrahantīṃ sahasā pathi // | Divyavadana (divyav_u.htm.txt) 21559659 (0.059): puruṣadamyasārithaḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti/ / 122.009. atha bhagavān sāyāhṇe pratisamlayanādvyutthāya | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186281 (0.060): śrīstasyaiva nṛpaspṛhāspadatayāścaryaṃ na kasya svayam // KAvk_41.89 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144306 (0.060): anityataivaṃ bhagavānupadeśaṃ pravakrame // KAvk_7.19 // / mahāmohaprabhāvo 'yaṃ yena nityamanityatām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160474 (0.060): nirvāṇadhātau niḥśeṣakāryatvāt parinirvṛte // KAvk_19.132 // / kṛkināmanṛpaścaityaṃ tasya ratnairakārayat / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156789 (0.060): kṛtā visāriṇī dikṣu paramāṇuparaṃparā // KAvk_15.17 // / punarekīkṛtāmeva bhagavān paramāṇubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188827 (0.062): vijahāra va rodyāne saha bhikṣagaṇairjinaḥ // KAvk_46.2 // / ādimadhyāṇtakalyāṇaṃ bahvābhibhavasādhakam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145541 (0.063): nītaḥ kiṃ tūnnatiṃ mūrkhairbahgavān bhagavāniti // KAvk_8.7 // / avicāyava satataṃ paroktamanubhāṣate / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146663 (0.063): kadācit bhagavāt buddhaḥ prāptaḥ piṇḍāya targṛham // KAvk_9.5 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167952 (0.064): prasthitaṃ satpatheneva nijaṃ mene manoratham // KAvk_24.137 // / nivṝtterlakṣaṇaṃ dṛṣṭvā sa svapnaṃ kṣaṇanidrayā // KAvk_24.138 // | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151657 (0.064): moheneva diśāṃ kurvan nirvivekaṃ dhiyāmiva // KAvk_11.90 // / sarvajño bhagavān jñātvā tasya tadduṣṭaceṣṭitam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184724 (0.064): ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvajñastānabhāṣata // KAvk_40.182 // / lubdhakah kālapāśākhyaḥ karvaṭopāntakānane / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141348 (0.060): paścāt sārthaṃ grahīṣyāmaḥ pūrṇaṃ draviṇarāśibhiḥ // KAvk_6.6 // / bhagavānatha sarvajñasteṣāṃ jñātvā samīhitam / | ||||||||||||||||||||
Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6484366 (0.042): pravṛttiś ca nivṛttiś ca; ayam amṛtādhigama āryāṣṭāṅgo mārgaḥ; idam | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24454839 (0.049): ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgaḥ / 14.14 (na tatrānanda tathāgatasya dharmeṣv ācāryamu)ṣṭi(r) yaṃ tathāgataḥ | Satasahasrika Prajnaparamita II-4 (sspp2_4u.htm.txt) 6181798 (0.050): pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvary / āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24026359 (0.050): yadapyuktamaṣṭāṅga āryamārgo na syāditi / | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24029611 (0.053): āryamārgo nāṣṭāṅgaḥ syāt / | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15117814 (0.054): āryāṣṭāṅgo mārgo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24925490 (0.054): yāny anabhisaṃskṛtāni na tāni bodhyaṅgāni, yo 'nabhisaṃskṛto na sa / āryāṣṭāṅgo mārgaḥ, yāny anabhisaṃskṛtāni na tāny āryasatyāni, yāny | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 22962483 (0.054): bodhyaṅgānām anutpādo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasyānutpādo na sa / āryāṣṭāṅgo mārgaḥ, ya āryasatyānām anutpādo na tāny āryasatyāni, yo | Satasahasrika Prajnaparamita, II-2 (sspp2_2u.htm.txt) 22967634 (0.054): bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasya vyayo na sa / āryāṣṭāṅgo mārgaḥ, ya āryasatyānāṃ vyayo na tāny āryasatyāni, yo dhyānānāṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9813206 (0.054): pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgo mārgaḥ so 'pi na tasya yathā na | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23308574 (0.055): kauśikāniryāto yaś cāniryāto na sa āryāṣṭāṅgo mārgaḥ, āryasatyāni / kauśikāṃiryātāni yāni cāniryātāni na tāni āryasatyāni, dhyānāni | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24936409 (0.058): kṛtā, yad ucyate āryāṣṭāṅgo mārga ity advayasyāsaṃmoṣasya dharmasyaiṣā | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6484134 (0.061): pratītyasamutpādaḥ amulomapratilomaḥ āryāṣṭāṅgaś ca mārgo likhitaḥ, | sthiramati_pskvbh.txt.r.o.combined 11845466 (0.061): pratipattidharma āryāṣṭāṅgo mārgaḥ sopacāraḥ | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4538590 (0.062): viśuddhinairyāṇiko mārga āryāṣṭāṅgo mārgaḥ, tadūrdhvaṃ tena | Mahaparinirvanasutra (mpsu_w_u.htm.txt) 24466975 (0.063): 40.31 yasmin subhadra dharmavinaya āryāṣṭāṅgo mārgo nopalabhy(ate | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24909682 (0.063): āryāṣṭāṅgo mārgaḥ. tat kasya hetoḥ? tathā hi yac ca nāma yaś cāryāṣṭāṅgo / mārga ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24909664 (0.064): yad utāryāṣṭāṅgo mārga iti na cāryāṣṭāṅge marge nāma na ca nāmny | |||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136913 (0.031): durjanairghoravairāntā bhavanti prāṇahāriṇaḥ // KAvk_3.97 // / aho bibhavalibhena kṣaṇakṣayiṇi jīvite / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134433 (0.048): gaṇitaṃ naiva vairāgyaṃ viveko nāvalokitaḥ // KAvk_2.61 // / aho 'tra nirvicārāṇāṃ sanmārgavimukhaṃ manaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.051): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18134386 (0.053): acintayadanaucityamātmanaḥ karmavuplavāt // KAvk_2.58 // / aho nu bālakeneva mayā kevalacāpalāt / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162421 (0.025): bhūribhakṣyptsavaḥ ko 'yamapi rājā nimantritaḥ // KAvk_21.23 // / sa taṃ babhāṣe bhagavān buddhaḥ saṃghaparigrahaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150922 (0.039): āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ // KAvk_11.40 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18149259 (0.051): nivāryānugrahadhiyā tamūce bhagavān jinaḥ // KAvk_10.74 // / mā kṛthā viplavaṃ nanda ninditaṃ hi śrutāśrutam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189531 (0.064): kleśeṣvabhītā vyasanairanītā vighnairapīḍākarameti siddhiḥ // KAvk_47.1 // / śrāvastyāṃ bhagavān pūrvaṃ jino jetavanasthitaḥ / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154762 (0.061): prāgjanmakarmasaṃbaddhāṃ sarvajñastānabhāṣata // KAvk_14.19 // / vārāṇasyāmabhūtpūrvaṃsārthavāho mahādhanaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177582 (0.063): sundhānākhyo gṛhapatirvārāṇasyāmabhūtpurā / / nodārakuznjarasyābhūd yasya dānaparikṣayaḥ // KAvk_35.58 // | |||||||||||||||||||
Aryadeva: Caryamelavanapradipa (bsa048_u.htm.txt) 13672160 (0.034): tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // iti / | Nagarjuna: Mahayanavimsika (nagmyv_u.htm.txt) 26688452 (0.034): tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // 25 // | Nagarjuna: Ratnavali (1-2.46, and 4; Sanskrit text of 2.47-95 and 3 lost!) (bsa025_u.htm.txt) 9587635 (0.034): tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // NRa_2.24 // | Nagarjuna: Ratnavali, 2 (nrat_2_u.htm.txt) 2306194 (0.034): tataḥ śubhāśubhaṃ karma tato janma śubhāśubhaṃ || RATNA_02.24 | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16780995 (0.037): karma kṛtvā śubhāśubham BrP_215.142f / karma cāpy āśrameṣu ca BrP_88.13d | Narayana: Hitopadesa (hitop_u.htm.txt) 13468088 (0.037): yasmāc ca yena ca yathā ca yadā ca yac ca / yāvac ca yatra ca śubhāśubham ātma-karma | | Visnusarma: Pancatantra (vispancu.htm.txt) 21451702 (0.037): yasmāc ca yena ca yadā ca yathā ca yac ca / yāvac ca yatra ca śubhāśubham ātma karma | | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10348633 (0.040): 12,195.022a śubhāśubhaṃ karma kṛtaṃ yad asya; tad eva pratyādadate svadehe | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20757717 (0.041): 13,134.057d@015_2196 yenaiva kāraṇenāpi karma yat tu śubhāśubham | Ratnamālāvadāna (ratnml_u.htm.txt) 12623247 (0.041): abhuktaṃ kṣīyate naiva kvāpi karma śubhāśubhaṃ / / yenaiva yat kṛtaṃ karmaṃ tenaiva bhujyate phalaṃ // Rm_19.199{98} // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12815009 (0.043): MSS_0801 2 vispaṣṭaceṣṭaṃ śubhalakṣaṇaṃ ca śubhāśubhaṃ prāktanakarmapākam | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20758016 (0.044): 13,134.057d@015_2245 kevalaṃ grahanakṣatraṃ na karoti śubhāśubham / 13,134.057d@015_2246 sarvam ātmakṛtaṃ karma lokavādo grahā iti | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20751635 (0.047): 13,134.057d@015_1153 jīvitavye na martavyaṃ na bhūtaṃ na bhaviṣyati / 13,134.057d@015_1154 śubhāśubhaṃ karmaphalaṃ na śakyam ativartitum | % Mahabharata: Anusasanaparvan (mbh_13_u.htm.txt) 26339720 (0.047): 13,134.057d@015_1153 jīvitavye na martavyaṃ na bhūtaṃ na bhaviṣyati / 13,134.057d@015_1154 śubhāśubhaṃ karmaphalaṃ na śakyam ativartitum | Garuda-Purana (garup2_u.htm.txt) 14347625 (0.054): trayodaśa pratīhārā dharmarājapure sthitāḥ // GarP_2,16.48 // / śubhāśubhaṃ tu yatkarma te vicārya punaḥ punaḥ / | ||||||
Aryadeva: Caryamelavanapradipa (bsa048_u.htm.txt) 13672160 (0.049): tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // iti / | Nagarjuna: Mahayanavimsika (nagmyv_u.htm.txt) 26688452 (0.049): tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // 25 // | Nagarjuna: Ratnavali (1-2.46, and 4; Sanskrit text of 2.47-95 and 3 lost!) (bsa025_u.htm.txt) 9587635 (0.049): tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // NRa_2.24 // | Nagarjuna: Ratnavali, 2 (nrat_2_u.htm.txt) 2306194 (0.049): tataḥ śubhāśubhaṃ karma tato janma śubhāśubhaṃ || RATNA_02.24 | Narayana: Hitopadesa (hitop_u.htm.txt) 13468089 (0.050): yasmāc ca yena ca yathā ca yadā ca yac ca / yāvac ca yatra ca śubhāśubham ātma-karma | | Visnusarma: Pancatantra (vispancu.htm.txt) 21451703 (0.050): yasmāc ca yena ca yadā ca yathā ca yac ca / yāvac ca yatra ca śubhāśubham ātma karma | | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12815009 (0.052): MSS_0801 2 vispaṣṭaceṣṭaṃ śubhalakṣaṇaṃ ca śubhāśubhaṃ prāktanakarmapākam | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20758016 (0.055): 13,134.057d@015_2245 kevalaṃ grahanakṣatraṃ na karoti śubhāśubham / 13,134.057d@015_2246 sarvam ātmakṛtaṃ karma lokavādo grahā iti | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20757717 (0.059): 13,134.057d@015_2196 yenaiva kāraṇenāpi karma yat tu śubhāśubham | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16780995 (0.059): karma kṛtvā śubhāśubham BrP_215.142f / karma cāpy āśrameṣu ca BrP_88.13d | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10348632 (0.061): svabhāvam / 12,195.022a śubhāśubhaṃ karma kṛtaṃ yad asya; tad eva pratyādadate svadehe | Visnudharmah (vdhasrtu.htm.txt) 13553596 (0.062): śubhāśubhaṃ nijaṃ karma__Vdha_032.053 / śubhāśubhānāṃ daityendra__Vdha_079.100 | |||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152586 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135549 (0.0): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138442 (0.0): dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // KAvk_3.191 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140128 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144035 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148031 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150367 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152590 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154491 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156543 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157403 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160605 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162080 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165164 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165958 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168606 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169869 (0.0): sādhusaṅgaḥ // KAvk_25.84 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18170260 (0.0): saṃbhāvitotkarṣaviśeṣaśuddhāḥ // KAvk_26.27 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śākyotpattīrnāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174151 (0.0): kimapi babhūva puṇyaparipākavivekaruciraḥ // KAvk_30.51 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175170 (0.0): bhikṣavaḥ khalviceṣṭitaṃ ca tattulyamapratimavismayaṃ yayuḥ // KAvk_31.70 / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177695 (0.0): sukṛtasaurabhasārasudhārasaṃ sumanasā śravaṇāñjalibhiḥ papuḥ // KAvk_35.65 / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ ghoṣilāvadānaṃ | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158632 (0.039): anāthapiṇḍadārāme vihāriṇi tathāgate // KAvk_19.2 // / babhūva vāsavagrāme balasenābhidho gṛhī / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162443 (0.044): indusyandirivālkinnaḥ sahasaiva babhūva saḥ // KAvk_21.25 // | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27593556 (0.047): srastāmbareṇa jaghanena suśocyarūpaḥ kaṃ so babhūva narasiṃ hakarāgrasaṃ / sthaḥ | 13.129 | | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18149424 (0.050): muhuḥ pūrṇasamutkṣiptah śūnya evābhavaddhaṭaḥ // KAvk_10.86 // | Somadeva: Kathasaritsagara (sokss_pu.htm.txt) 12236380 (0.055): yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ // SoKss_6,1.137 // / tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā / | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8026894 (0.058): % v v v % D correct / tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177875 (0.059): pūrṇasya svagṛhe paṇyaurbabhūvābhyadhikastataḥ // KAvk_36.11 // | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25135656 (0.059): yugāntakopamaḥ śrīmān HV_App.I,42B.1286a / yugāntagnir ivotthitaḥ HV_App.I,42B.2261b | |||||||||||||
Varahamihira: Brhajjataka (brhajj_u.htm.txt) 9912885 (0.053): BJ_13.09b/.dvābhyāṃ.samo.alpa.vasumāṃś.ca.tad.ūnatāyām.anyeṣv.asatsv.api.phaleṣv.idam.utkaṭena//(va.ti)E13 | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26959806 (0.058): manāpavartini ... | āryeṣv annāryeṣu | śabdeṣu saṃkīrṇeṣv asaṃkīrṇeṣu | | Sravakabhumi (srabhu_u.htm.txt) 15182517 (0.061): tūdgṛhīteṣu dharmeṣu paryavāpteṣu cintiteṣu tuliteṣūpaparīkṣiteṣu svayam | ||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.062): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144880 (0.063): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138428 (0.064): // KAvk_3.190 // / ityāha bhagavān buddhaḥ svavṝttāntanidarśane / | ||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.049): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153802 (0.055): dharmastenāpraśastena svayameva nighātitaḥ // KAvk_13.23 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144643 (0.061): iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā // KAvk_7.40 // / atha tām karmayogena vrahantīṃ sahasā pathi // | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153708 (0.031): ṛddhisaṃdarśanotsāhādyayau bhagavato 'ntikam // KAvk_13.16 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175763 (0.056): iti saṃcintya tadbhaktyā nṛpaṃ prāha puhohitaḥ // KAvk_32.41 // / dūredeśāntarāddeva prāptā kāpi pativratā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153213 (0.058): bhūtānukampī bhagavān sasmitastāmabhāṣata // KAvk_12.43 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146112 (0.062): premaprayatnaiḥ preyasyā prahasan punarabravīt // KAvk_8.48 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182199 (0.062): suhṛtpreṣitamādāya provāca saciavān nṛpaḥ // KAvk_40.11 // / idaṃ me prahitaṃ tena saujanyamiva bhūbhujā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180750 (0.063): tatpūrvavṛttaṃ papraccha bhagavantaṃ kṛtāñjaliḥ // KAvk_39.22 // / sa tena pṛṣṭaḥ provāca vimapajñānalocanaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159390 (0.063): yadā na virataḥ pāpāt tadā sa prāha māṃ punaḥ // KAvk_19.56 // | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150137 (0.051): śuddhadhīḥ sa samabhyetya bhagavantamabhāṣata // KAvk_10.136 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155780 (0.058): kṛtābhyupagamenāśu janakena yayau saha // KAvk_14.91 // / prayātayostatastūrṇaṃ samabhyetyātha kinnarī / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18164401 (0.059): jñānena yā viṃśatiśṛṅgamasya satkāyadṛgbhūdharamapyabḥāṅkṣīt // KAvk_22.59 / tataḥ sa gatvā kṛtakṛtyajanmā śuklodanaṃ prāpta bhajasva rājyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178806 (0.061): vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // KAvk_36.78 // / sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157331 (0.064): bhagavantaṃ samabhyetya sarvabhogaurapūjayat // KAvk_16.25 // | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141418 (0.044): yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇah // KAvk_6.11 // / iti teṣāṃ vacaḥ śrutvā karuṇāpūrṇamānasaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133339 (0.044): vyasanī patitaḥ satyaṃ pātayatyeva durjanaḥ // KAvk_1.45 // / saṃyātasya vacaḥ śrutvā tatkālasadṛśaṃ nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153618 (0.044): asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye // KAvk_13.9 // / iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138428 (0.052): // KAvk_3.190 // / ityāha bhagavān buddhaḥ svavṝttāntanidarśane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144882 (0.052): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.055): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152814 (0.057): savrataścintayāmyeva rakṣāṃ vaḥ prasvakṣaye // KAvk_12.15 // / iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144643 (0.057): iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā // KAvk_7.40 // / atha tām karmayogena vrahantīṃ sahasā pathi // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158379 (0.058): kalyāṇapātratām yātaḥ kalpavallī hi sanmateḥ // KAvk_18.12 // / vākyaṃ bhagavataḥ śrutvā papracchurbhikṣavaḥ punah / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133542 (0.059): samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate // KAvk_1.60 // / iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133519 (0.059): rājñaḥ prāgjanmajābhyāsapraṇidhānamajāyata // KAvk_1.58 // / vinimajjajjagadidaṃ saṃsāre makarākare / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148478 (0.061): tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ // KAvk_10.27 // / iti śrutvā bhagavataḥ karuṇābahraṇaṃ vacaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133906 (0.062): rakṣāratnaṃ hi jagataḥ prajāyattaṃ vapustava // KAvk_2.23 // / iti mantrireṇoktamākarṇya vasudhādhipaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144306 (0.062): anityataivaṃ bhagavānupadeśaṃ pravakrame // KAvk_7.19 // / mahāmohaprabhāvo 'yaṃ yena nityamanityatām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172412 (0.062): kāyo 'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ // KAvk_29.19 // / iti putravacaḥ śrutvā bhūptirbhṛśamapriyam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136145 (0.062): socchāseneva sattvena jagatsaṃtāraṇaṃ vinā // KAvk_3.41 // / ratnodāreṇa hāreṇa hṛdayagrahakāriṇā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186281 (0.064): śrīstasyaiva nṛpaspṛhāspadatayāścaryaṃ na kasya svayam // KAvk_41.89 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154720 (0.064): ityuktvā virate tasmin bhagavānapyabhāṣata // KAvk_14.16 // / ayuktameva bhikṣukyā darpadṛddhiprakāśanam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18171889 (0.064): dadarśaṃ kāryāṇyutsṛjya jano niścalalocanah // KAvk_28.52 // / taṃ śrutvā bhūpatistatra sthitaṃ taddarśanotsukaḥ / | ||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18149259 (0.064): nivāryānugrahadhiyā tamūce bhagavān jinaḥ // KAvk_10.74 // / mā kṛthā viplavaṃ nanda ninditaṃ hi śrutāśrutam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175213 (0.060): kathite 'pi punaḥ prāha bhagavān jñānasāgaraḥ // KAvk_32.2 // / purā kaliṅgaviṣaye nṛpatiḥ śatrubhaṅgakṛt / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157727 (0.059): upaviśya praṇamyāgre praṇayāttaṃ vajijñapat // KAvk_17.22 // / bhagavatpraṇidhānena tattatpuṇyānubhāvataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18137123 (0.064): śaktaṃ rājyasya rakṣāyai rājaputraiṃ yayācire // KAvk_3.113 // / muninā nirvikāreṇa dattamādāya mantriṇaḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186364 (0.063): kuśalānāṃ prapānnānāṃ vidadhe dharmadeśanām // KAvk_42.2 // / pūrvakalpāntarajane vatsarāṣṭāyutāyuṣi / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187838 (0.038): bhikṣoḥ kṣureṇa kriyate niścarma caraṇadvayam // KAvk_44.56 // / iti teṣāṃ bruvāṇānāṃ kaluṣo 'bhūnmanorathaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141599 (0.062): kiṃ vastvaviditaṃ loke jinānāṃ janaceṣṭitam // KAvk_6.24 // / tatasteṣvatikāruṇyāccaraṇālīnamūrdhasu / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182840 (0.050): utsṛṣṭamiva saṃtyaktamaiśvaryaṃ bhogabhājanam // KAvk_40.55 // / tvayā kalyāṇamitreṇa sugatapratimāpaṭaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185455 (0.051): // KAvk_41.32 // / tasmād bhavadbhirbhojyāya bhikṣusaṃgho 'dhivāsyatām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141305 (0.064): upadeśaprakāśena jahārājñānajaṃ tamaḥ // KAvk_6.3 // / bhikṣusaṃghaiḥ parivṝtaḥ sa kadācidvaṇigjanaiḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165813 (0.038): nijarūpaṃ samādhāya śacīpatiruvāc atām // KAvk_23.44 // / viṣādaṃ mā kṛthāh putri devo 'haṃ tridaśeśvaraḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179219 (0.053): bhikṣubhiḥ pūrvavṛttāntaṃ pṛṣṭaḥ prāha tathāgataḥ // KAvk_37.22 // / vārāṇasyāmabhūtpūrvaṃ brahmadatto mahīpatiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176258 (0.059): prabhāvavismayātpṛṣṭaḥ sarvadarśī jagādā tān // KAvk_33.21 // / kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186932 (0.060): tatpūrvavṛttaṃ papracchurbhagavantaṃ sa cābravīt // KAvk_43.15 // / vārāṇasyāṃ purā rājā kṛkirnāma tathāgate / | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 7951307 (0.062): vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ / | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13820019 (0.062): brahmadatto 'bhavat prabhuḥ HV_15.24b / brahmadatto 'bhavad rājā HV_15.3a | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178806 (0.047): vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // KAvk_36.78 // / sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138573 (0.061): yasya ṣaṣṭisahasrāṇi kalatraṃ sudṛśāmabhūt // KAvk_4.7 // / kadācinmunirakṣāyai rakṣaḥkṣayakṛtakṣaṇaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165293 (0.062): vibhāti ketakīgarbhapalāśaviśadaṃ yaśah // KAvk_23.7 // / sa kadāciddadau divyaratnālakāramarthine / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141047 (0.049): siddho naivopayogyaṃ tanmameti brāhmaṇo 'bravīt // KAvk_5.63 // / athonmumoca nṛpatirmukuṭaṃ mauktikāṃṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174196 (0.051): asminneva kathārambhe bhagavān punarabravīt // KAvk_31.2 // / nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133800 (0.058): rājyarakṣāgururmantrī nṛpamūce mahāmatiḥ // KAvk_2.15 // / rājan virajasā rājyarājamānena nirjitaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175763 (0.061): iti saṃcintya tadbhaktyā nṛpaṃ prāha puhohitaḥ // KAvk_32.41 // / dūredeśāntarāddeva prāptā kāpi pativratā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145620 (0.062): vijñāya sarvaṃ sarvajñastatheti prāha sasmitaḥ // KAvk_8.13 // / viṣagniyogakupitām patnīṃ saddharmavādinīm / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182199 (0.062): suhṛtpreṣitamādāya provāca saciavān nṛpaḥ // KAvk_40.11 // / idaṃ me prahitaṃ tena saujanyamiva bhūbhujā / | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18132887 (0.056): bhṛtyānāṃ prabhunāṃ dṛṣṭaḥ saphalo hi pariśramaḥ // KAvk_1.12 // / etadākarṇya nṛpatirnirgatyāmātyasaṃmataḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.039): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.048): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177632 (0.051): dharmadūtābhidhastasya mantrī dhīmānapasthitaḥ // KAvk_35.61 // / karmavyākṣepatastasya jāte kālavyatikrame / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167699 (0.051): munirvā cakravartī vā prātaste bahvitā sutaḥ // KAvk_24.121 // / tataḥ saṃcintya nṛpatiḥ pravrajyām cakitaḥ param / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179175 (0.052): tasmādicchāṃ parityajya bhavāmastasya saṃmatāḥ // KAvk_37.19 // / iti saṃcintya te sarve cārucīvarasaṃcayam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18171276 (0.056): buddhaprabhāvaṃ saṃcintya nāha kiṃcidavāṅbhukhaḥ // KAvk_28.11 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161108 (0.058): samīhitaṃ yadekasya datanyasmai na rocate // KAvk_20.33 // / itmānī sa saṃcintya gatvā rājagṛhaṃ puram / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144643 (0.061): iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā // KAvk_7.40 // / atha tām karmayogena vrahantīṃ sahasā pathi // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147735 (0.062): parityaktāyāse vijanavanavāse parivayaḥ // KAvk_9.78 // / iti saṃcintya sa ciraṃ paraṃ vairāgyamāyayau / | ||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18172243 (0.064): nistriṃśavṛttisaṃsaktābhirāgaḥ kiṃ vibhūtibhiḥ // KAvk_29.7 // / rājasūnurvicintyeti vivekavimalāśayaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175655 (0.041): pātāyaiva kṣasṇaparicitasyāpi māyāḥ striyaśca // KAvk_32.33 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18183897 (0.054): svecchāhārasukhāḥ putra striyo hi nirapatrpāḥ // KAvk_40.126 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168874 (0.060): na tasya lolanayanāḥ priyāh śriya iva striyaḥ // KAvk_25.19 // / ityanīpsitamākarṇya dīrghaṃ niśvasya kanyake / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178034 (0.064): mitramekābhilāṣeṇa nayanti dvaidhatāṃ striyaḥ // KAvk_36.22 // | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144763 (0.055): saṃsāre vicikitsya eva malinaṃ tatyāja sā jīvitam // KAvk_7.46 // | ||||||||||||||||||||
Mahasahasrapramardani (mspram_u.htm.txt) 24944230 (0.063): nirviṣo bhagavān buddho buddhatejohataṃ viṣam // / rāgo dveṣaś ca mohaś ca ete loke trayo viṣāḥ / | Mahasahasrapramardani (mspram_u.htm.txt) 24944243 (0.063): nirviṣo bhagavān dharmo dharmatejohataṃ viṣam // / rāgo dveṣaś ca mohaś ca ete loke trayo viṣāḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176771 (0.049): vimalamanasāmantevāsī vivekamahānidhim // KAvk_34.28 // / iti kṣemendravicaritāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187997 (0.054): cittameva // KAvk_44.65 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmajātaśatrupitṛdrodāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182030 (0.054): nikhilamatulamūlaṃ kleśamunmūlayanti // KAvk_39.107 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kapilavadānaṃ nāma | Ksemendra: Bodhisattvavadanakalpalata, no. 93: Sumagadhavadana (kbavk93u.htm.txt) 22883353 (0.054): saṃsārorusaritpatau kulayugam nāv eva saṃtāryate // KAvk_93.111 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sumāgadhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189493 (0.054): kleśakṣayārhaṃ śamameva matvā puṇyābhimānaṃ śithilīvakāra // KAvk_46.48 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śālistambāvadānaṃ | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133585 (0.0): dalitakuśalasetuḥ sattvasaṃtāraṇāya // KAvk_1.62 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135551 (0.0): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138443 (0.0): dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // KAvk_3.191 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140133 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141227 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144042 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148032 (0.0): praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ // KAvk_9.96 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150368 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152595 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153470 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154493 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156546 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157402 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160611 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165163 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165958 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168608 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169875 (0.0): sādhusaṅgaḥ // KAvk_25.84 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144042 (0.013): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ / badaradvīpayātrāvadānaṃ nāma ṣaṣṭhaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148038 (0.048): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ jyotiṣkāvadānaṃ / nāma navamaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18145431 (0.055): iti kṣemendraviracitāyām bodhisattvāvadānakalpatāyāṃ muktālatāvadānaṃ nāma / saptamaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153474 (0.059): hārītikādamanāvadānaṃ nāma dvādaśaḥ pallavaḥ // / 13. pratihāryāvadānam // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160614 (0.063): śroṇakoṭikarṇāvadānaṃ nāmonaviṃśatitamaḥ pallavaḥ // / 20. āmrapālyavadānam / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153508 (0.047): taṃ nirvyājajanaprabhāvavibhavaṃ manaurameyaṃ numaḥ // KAvk_13.1 // / pure rājagṛhābhikhye bimbirāseṇa bhūbhujā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187059 (0.047): ālambanajananaṃ bhavabhayaharaṇaṃ jinasmaraṇam // KAvk_44.1 // / pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18177875 (0.048): pūrṇasya svagṛhe paṇyaurbabhūvābhyadhikastataḥ // KAvk_36.11 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138428 (0.062): // KAvk_3.190 // / ityāha bhagavān buddhaḥ svavṝttāntanidarśane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144880 (0.063): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150910 (0.054): iti pravādaḥ sāścaryastayuorlokeṣu paprathe // KAvk_11.39 // / atrāntare tayordivyarūpasaṃsparśakāraṇam / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178944 (0.061): prabhūtataramālokya bhagavān samacintayat // KAvk_37.3 // / aho bataiṣāṃ nādyāpi bandhaheturnivartate / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144499 (0.064): akālagamanodvignā niḥśvasyācintayat kṣaṇam // KAvk_7.31 // / aho batāntarāyo 'yaṃ saṃjātaḥ kuśale mama / | |||||||||||||||||||
Asokavadana (divav29u.htm.txt) 1439920 (0.050): paripūrṇaśaśāṅkasaumyavaktrau bhagavān bhikṣugaṇairvṛto jagāma // / yāvad bhagavatā sābhisaṃskāraṃ nagaradvāre pādaṃ pratiṣṭhāpitaṃ / dharmatā | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186605 (0.025): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // / athodyayau vyaomamahādvipasya nīlālimāleva sadambulekhā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147413 (0.027): jyotiṣkamaspṛṣṭanṛpā sādhvī parimivāyayau // KAvk_9.59 // / sarvasvāharaṇodyuktaṃ dasyucaurādiyuktibhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185689 (0.032): tasyaivānucaro bhūtvā vicacāra yatavfataḥ // KAvk_41.48 // / sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158734 (0.034): mahāsārthena ratnārthī dūradvīpāntaraṃ yayau // KAvk_19.9 // / makarākaramuttīrya vrajatasyasya nirjane / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.036): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155778 (0.036): kṛtābhyupagamenāśu janakena yayau saha // KAvk_14.91 // / prayātayostatastūrṇaṃ samabhyetyātha kinnarī / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135427 (0.039): ādāyābhyetya tadvṛttaṃ jātāścaryo nyavedayat // KAvk_2.131 // / pūtayā saṃgataḥ patnayā svakīrtyeva viśuddhayā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159118 (0.040): sphāratāraṃ jagannitraṃ cakre vitimitaṃ tataḥ // KAvk_19.36 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173582 (0.044): taṭinyā veṇumālinyāḥ pulinaṃ samupāyayau // KAvk_30.11 // / tasya tārataraṃ śrutvā dīrghamākrandaniśvanam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.045): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140588 (0.045): gandhamādanapādāṇtavāsī bhadraśilāṃ yayau // KAvk_5.31 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185193 (0.046): sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva // KAvk_41.14 // / te 'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133726 (0.047): vimānaiḥ śakranagarīṃ niḥsaṃcārāḥ pravakrire // KAvk_2.10 // / dṛṣṭvā manujalokena suralokasamāvṛtim / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133739 (0.049): jātavairaḥ kṣitiopatau śatakraturacintayat // KAvk_2.11 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162443 (0.050): indusyandirivālkinnaḥ sahasaiva babhūva saḥ // KAvk_21.25 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175308 (0.051): bhāryāmādāya kṛpayā palāyya prayayau pṛthak // KAvk_32.9 // / sā kalaṅkavatī nāma bhṛśaṃ vaiklavyamāgatā / | |||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186606 (0.025): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // / athodyayau vyaomamahādvipasya nīlālimāleva sadambulekhā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147413 (0.027): jyotiṣkamaspṛṣṭanṛpā sādhvī parimivāyayau // KAvk_9.59 // / sarvasvāharaṇodyuktaṃ dasyucaurādiyuktibhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185689 (0.032): tasyaivānucaro bhūtvā vicacāra yatavfataḥ // KAvk_41.48 // / sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18143301 (0.032): bodhisattva iva svacchaḥ sudhādīdhitirudyayau // KAvk_6.146 // / sphīṭā tamaḥ samūhasya niḥśeṣapraśamocitā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158734 (0.034): mahāsārthena ratnārthī dūradvīpāntaraṃ yayau // KAvk_19.9 // / makarākaramuttīrya vrajatasyasya nirjane / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.036): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155778 (0.036): kṛtābhyupagamenāśu janakena yayau saha // KAvk_14.91 // / prayātayostatastūrṇaṃ samabhyetyātha kinnarī / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135427 (0.039): ādāyābhyetya tadvṛttaṃ jātāścaryo nyavedayat // KAvk_2.131 // / pūtayā saṃgataḥ patnayā svakīrtyeva viśuddhayā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18159118 (0.040): sphāratāraṃ jagannitraṃ cakre vitimitaṃ tataḥ // KAvk_19.36 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18173582 (0.044): taṭinyā veṇumālinyāḥ pulinaṃ samupāyayau // KAvk_30.11 // / tasya tārataraṃ śrutvā dīrghamākrandaniśvanam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.045): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140588 (0.045): gandhamādanapādāṇtavāsī bhadraśilāṃ yayau // KAvk_5.31 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185193 (0.046): sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva // KAvk_41.14 // / te 'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133726 (0.047): vimānaiḥ śakranagarīṃ niḥsaṃcārāḥ pravakrire // KAvk_2.10 // / dṛṣṭvā manujalokena suralokasamāvṛtim / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133739 (0.049): jātavairaḥ kṣitiopatau śatakraturacintayat // KAvk_2.11 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162443 (0.050): indusyandirivālkinnaḥ sahasaiva babhūva saḥ // KAvk_21.25 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175308 (0.051): bhāryāmādāya kṛpayā palāyya prayayau pṛthak // KAvk_32.9 // / sā kalaṅkavatī nāma bhṛśaṃ vaiklavyamāgatā / | ||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186606 (0.024): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // / athodyayau vyaomamahādvipasya nīlālimāleva sadambulekhā / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5002097 (0.036): bhaveyuḥ, ijyānāṃ phalavatīnāṃ śrūyamānā iti. / madhyasthaṃ yasya tanmadhye // MS_4,4.3 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18143301 (0.041): bodhisattva iva svacchaḥ sudhādīdhitirudyayau // KAvk_6.146 // / sphīṭā tamaḥ samūhasya niḥśeṣapraśamocitā / | Brahmanda-Purana (brndp3_u.htm.txt) 25775173 (0.051): yuktvā rocanayā nāma kākapakṣeṇa madhyagam / / laṃbamānastadākāro uccāṭanakaraṃ param // BndP_3,41.56 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16858395 (0.054): nābhyambhoruhamadhyagam BrP_45.29b / nābhyasūyeta tadbhaktān BrP_29.12a | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17908172 (0.058): kṛṣṇājinottarīyeṣu kuśeṣu ca vṛṣīṣu ca / / sūtañca teṣāṃ madhyasthaṃ kathayānaṃ kathāḥ śubhāḥ // MarkP_6.26 // | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26595282 (0.058): vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // Rrā_3,7.30 // | Brhaspatismrti (brhasp_u.htm.txt) 11221766 (0.064): BP1.3.027b/ caturvidhasya^api^adhunā yat tad grāhyaṃ tad (ucyate// / BP1.3.028a/ prastutād anyan madhyasthaṃ nyūna.adhikam asaṅgatam/ | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23249220 (0.064): tatra te samupāgatya dūrataḥ saṃprabhāsvaraṃ / / mahāhradāvjamadhyasthaṃ dadṛśustaṃ jinālayaṃ // SvayambhuP_3.54 // | ||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18171381 (0.023): vidrute sahasā loke hāhākāro mahānabhūt // KAvk_28.19 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180512 (0.063): āścaryaniścaladṛśo na tasthurna yayuḥ kṣaṇam // KAvk_39.5 // | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10326826 (0.045): 12,149.110c varaṃ pinākī bhagavān sarvabhūtahite rataḥ / 12,149.111a tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19914068 (0.057): 03,244.009a tāṃs tathety abravīd rājā sarvabhūtahite rataḥ | Valmiki: Ramayana, 6. Yuddhakanda (ram_06_u.htm.txt) 27030626 (0.062): 6.016.016c abravīt prahasan vākyaṃ sarvabhūtahite rataḥ | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154020 (0.054): ānando vidadhe 'ṅgāni tasya satyopayācanāt // KAvk_13.39 // / rājaputrastu saṃjātapāṇipādaḥ prasannadhīḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148093 (0.057): uvāca bhagavān prītyā pravrajyā gṛhyatāmiti // KAvk_10.3 // / prasādyābhinivedyāsya taṃ nandaḥ pratyabhāṣataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185034 (0.063): dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purāḥ // KAvk_41.2 // / tasya paṇḍitanāmabhūt putraḥ sukṛtapaṇḍitaḥ / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185319 (0.048): bhaktyā saṃghasya vidadhe yāvajjīvaṃ nimantraṇam // KAvk_41.23 // / tataḥ svagṛhamabhyetya rājārhaibhikṣusaṃmataiḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148519 (0.040): kṛṣyamāṇaḥ priyāpremṇā so 'bhūddolākulāśayaḥ // KAvk_10.30 // / punaḥ punaścakārāsya bhagavān vratadeśanām / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185194 (0.054): sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva // KAvk_41.14 // / te 'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186281 (0.057): śrīstasyaiva nṛpaspṛhāspadatayāścaryaṃ na kasya svayam // KAvk_41.89 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189262 (0.058): babhūva sukṛtotkarṣe bhikṣurāścaryaniścalah // KAvk_46.33 // / atha bhaktyā bhagavataḥ kṛtvā rājādhivāsanām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153859 (0.061): bhṛśamabhyarthanāṃ rājā cakārāścaryadarśane // KAvk_13.27 // / tataḥ dṛcchrādbhagavatā kṛtābhyupagamo nṛpaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186605 (0.063): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // / athodyayau vyaomamahādvipasya nīlālimāleva sadambulekhā / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141782 (0.053): viviśuḥ sarasodārā mahodadhimivāpagāḥ // KAvk_6.38 // / guṇālaṃkṛtacāritraṃ lakṣaṇālaṃkṛtākṛtim / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178806 (0.048): vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako 'bhavat // KAvk_36.78 // / sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150491 (0.064): praṇidhānaṃ pravidadhe dāsyaduḥkhanivṛttaye // KAvk_11.8 // / tataḥ kadācidāyātaḥ pituastasyāḥ sakhā dvijaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138573 (0.064): yasya ṣaṣṭisahasrāṇi kalatraṃ sudṛśāmabhūt // KAvk_4.7 // / kadācinmunirakṣāyai rakṣaḥkṣayakṛtakṣaṇaḥ / | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175573 (0.062): ityuktaḥ praṇayātpatnayā tathetyāha nṛpātmajaḥ // KAvk_32.28 // / tatpāṇidhṛtarajjvātha vihitālambanaḥ śanaiḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186222 (0.029): durgatasya gṛhaṃ sarvaṃ divyaratnaipūrayat // KAvk_41.86 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18139560 (0.061): suraloko bibhartyeko 'pyanekasuralokatām // KAvk_4.79 // / ratnatoraṇaharmyāṃnivahairyatra citritāḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146965 (0.027): bimbisāraḥ sahāmātyaistāmeva bhivamāyayau // KAvk_9.27 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157620 (0.035): kṣetrakarmāṇi saṃsaktaḥ kṣutkṣāmaḥ klāntimāyayau // KAvk_17.14 // / svajananyā samānītāṃ niḥsnehalavaṇāṃ cirāt / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18155778 (0.040): kṛtābhyupagamenāśu janakena yayau saha // KAvk_14.91 // / prayātayostatastūrṇaṃ samabhyetyātha kinnarī / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18185193 (0.041): sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva // KAvk_41.14 // / te 'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18186606 (0.052): prayayau nabahsā tasya prasaṃśan sattvaśīaltām // KAvk_42.19 // / athodyayau vyaomamahādvipasya nīlālimāleva sadambulekhā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174492 (0.053): rājaputraṃ vilokyāndhamabhūt saṃkrāntatadvyathah // KAvk_31.23 // / sa taṃ nītvā svanilayaṃ paricaryāparaḥ pārḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189706 (0.053): yadaridraṃ jagatkartuṃ ratnārthī jaladhiṃ yayau // KAvk_47.14 // / kathacidiva saṃsaktaḥ sa pitrā dṛḍhaniścayaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187264 (0.057): namo buddhāya buddhāyetyārtasaṃkrandanaṃ vyadhāt // KAvk_44.16 // / bhagavānatha sarvajñaḥ puraḥ pratyakṣatāṃ gataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18151953 (0.058): ajñātvā saṃvidaṃ śākyaḥ śaṃpākah samupāyayau // KAvk_11.111 // / sa dṛṣṭvā nagare baddhasaṃnāhaṃ vasudhādhipam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157310 (0.060): viṣayānte vasatyeṣ ayo hi tridaśavanditaḥ // KAvk_16.23 // / tatastasyānubhāvena tatra bhūpālayostayoḥ / / yayau vairarajaḥ śāntyā mithyāmohaparikṣayam // KAvk_16.24 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189571 (0.062): sarvārthasiddhaḥ putratvaṃ prayayau tasya bhūpateḥ // KAvk_47.4 // / sa bhādrakalpiko bodhisattvaḥ sattvojjvalaprabhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158732 (0.062): mahāsārthena ratnārthī dūradvīpāntaraṃ yayau // KAvk_19.9 // / makarākaramuttīrya vrajatasyasya nirjane / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175308 (0.063): bhāryāmādāya kṛpayā palāyya prayayau pṛthak // KAvk_32.9 // / sā kalaṅkavatī nāma bhṛśaṃ vaiklavyamāgatā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178609 (0.064): hṛṣṭastenaiva sahitaḥ śūrpāraṃ svapuraṃ yayau // KAvk_36.64 // | |||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174270 (0.054): prāptaḥ pariṇayastāta saṃpratyeṣa na me mataḥ // KAvk_31.7 // / vātsalyapeśalatayā madāttāḥ prakṛtiśriyaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152876 (0.054): labhyate bhāgyabhogyena saujanyasaralaḥ prabhu // KAvk_12.20 // / pīyūṣādatipeśalaḥ paricayaḥ śrāvyaṃ vacaḥ pañcamam | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191390 (0.058): priyo 'pyapriyatāṃ yātaḥ sa me durlabhayecchayā // KAvk_48.60 // / nūnaṃ guṇopapanno 'pi prakṛtyaiva śarīriṇām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167698 (0.058): munirvā cakravartī vā prātaste bahvitā sutaḥ // KAvk_24.121 // / tataḥ saṃcintya nṛpatiḥ pravrajyām cakitaḥ param / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18174222 (0.064): akalyāṇābhidhānaścadvitīyo nirguṇaḥ sutaḥ // KAvk_31.4 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148077 (0.064): bhagavantaṃ yayau nandaḥ śākyarājasutaḥ purā // KAvk_10.2 // / naiṣkamyadeśanāmantrakathāntesa puraḥsthitam / | |||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150749 (0.055): yena gantuṃ na śaknoti ṣaṭpado 'pi padātpadam // KAvk_11.27 // / iti saṃcintya bhīpālastāṃ matvā vanadevatām / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.057): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161108 (0.060): samīhitaṃ yadekasya datanyasmai na rocate // KAvk_20.33 // / itmānī sa saṃcintya gatvā rājagṛhaṃ puram / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179175 (0.062): tasmādicchāṃ parityajya bhavāmastasya saṃmatāḥ // KAvk_37.19 // / iti saṃcintya te sarve cārucīvarasaṃcayam / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6476980 (0.062): bhaviṣyati tayā patyur jīvantyā saṃgamaḥ punaḥ // KAvk_64.188 // / iti saṃcintya sā gatvā sāśrunetrā snuṣāntikam / | ||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18181631 (0.022): yeṣāṃ saṃdarśanenaiva vaimalyaṃ labhate manaḥ // KAvk_39.80 // / iti saṃcintya sa ciraṃ tadvivādaparāṅmukhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18187453 (0.031): anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama // KAvk_44.29 // / iti saṃcintya suciraṃ sa gatvā sugatāntikam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191651 (0.031): na vidmaḥ kasyāyaṃ kuśalapariṇāmasya vibhavaḥ // KAvk_48.78 // / iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179330 (0.038): sarvathā prārthyamāno 'pi na kariṣyāmi pātakam // KAvk_37.30 // / iti saṃcintya sa ciraṃ rājabhogaparāṅmukhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18178972 (0.041): tasyāḥ parikarādānamaho nu bandhaśṛnkhalā // KAvk_37.5 // / iti saṃcintya bhagavān naikāntavihitasthitiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140578 (0.041): atha dāsyati vidveṣapraśāntirme bhaviṣyati // KAvk_5.30 // / iti saṃcintya suciraṃ sa kauryakaṭhinaḥ śaṭhaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141916 (0.050): na sahe duḥkhaniḥśvāsaṃ vimukhasya mukhe 'rthinaḥ // KAvk_6.47 // / iti saṃcintya sa ciraṃ sārthena mahatā vṛtaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18161108 (0.053): samīhitaṃ yadekasya datanyasmai na rocate // KAvk_20.33 // / itmānī sa saṃcintya gatvā rājagṛhaṃ puram / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18167699 (0.055): munirvā cakravartī vā prātaste bahvitā sutaḥ // KAvk_24.121 // / tataḥ saṃcintya nṛpatiḥ pravrajyām cakitaḥ param / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6476980 (0.057): bhaviṣyati tayā patyur jīvantyā saṃgamaḥ punaḥ // KAvk_64.188 // / iti saṃcintya sā gatvā sāśrunetrā snuṣāntikam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144605 (0.058): mugdhānāṃ mṛgatṛṣṭikāmarumahī sevā śarīrakṣayaḥ // KAvk_7.37 // / iti saṃcintya suciraṃ sā jagāma tadājñayā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146207 (0.062): madbandhane visaṃvādādvarākā jālajīvinah // KAvk_8.55 // / saṃcintya kṛpayā spaṣṭagbhirvisṛjya tān / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18189690 (0.064): yadete mārgaṇodvignā bhikṣitvāpi bubhukṣitāḥ // KAvk_47.13 // / iti saṃcintya suciraṃ viścakleśakṣayodyataḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144735 (0.064): kṣaye vā nānyat prābhajata tanulekhācchavirati // KAvk_7.45 // / saṃcintyātha puraḥ pravṛttasudaśāsannāvasannasthitiṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18171276 (0.064): buddhaprabhāvaṃ saṃcintya nāha kiṃcidavāṅbhukhaḥ // KAvk_28.11 // | ||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12682256 (0.064): tatas tvaṃ śrīsamādhārā datvārthibhyo yathepsitaṃ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153305 (0.018): bhikṣubhirbhagavān pṛṣṭastadvṛttāntamabhāṣataḥ // KAvk_12.49 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18171777 (0.032): bhagavān bhikṣubhiḥ pṛṣṭastadvṛttāntamabhāṣata // KAvk_28.44 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153294 (0.057): hiṃsāvirāmāt taṃ gatvā putraṃ prāpa priyaṃkaram // KAvk_12.48 // / tasyāḥ prāgjanmavṛttāntaṃ tasyāḥ karmaphalānvayam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160459 (0.058): bhikṣubhirbhagavān pṛṣṭaḥ pūrvavṛttamabhāṣata // KAvk_19.131 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179212 (0.063): bhikṣubhiḥ pūrvavṛttāntaṃ pṛṣṭaḥ prāha tathāgataḥ // KAvk_37.22 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158289 (0.064): papracchuḥ pūrvavṛttāntaṃ sa ca tebhyo vyabhāṣata // KAvk_18.5 // | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18190474 (0.022): abhavatsuprabuddhākhyaḥ śrīmān gṛhapatiḥ purā // KAvk_48.2 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176257 (0.039): prabhāvavismayātpṛṣṭaḥ sarvadarśī jagādā tān // KAvk_33.21 // / kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ / | |||||||||||||||||||
Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.025): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 | Sukasaptati (suksaptu.htm.txt) 24351444 (0.029): sa ca ratnāvatīṃ purīṃ gataḥ / / tatra sthagikāṃ nāma veśyāṃ nityaṃ kāmayate / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150922 (0.038): āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ // KAvk_11.40 // / purā śrutavarākhyasya dvijasya gṛhamedhinaḥ / | Harivamsa, Appendix I. (hv_appau.htm.txt) 550652 (0.042): āpṛcchya keśavaṃ rājā $ svāṃ purīṃ pratijagmivān // / **HV_App.I,18.1072**128:2 // / [k: D6 T2 G1.4.5 cont.;; K B Dn Ds D1 5 T3.4 G2 ins. (after line | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22036209 (0.042): āpṛcchya keśavaṃ rājā svāṃ purīṃ pratijagmivān // / **HV_App.I,18.1072**128:2 // / [k: D6 T2 G1.4.5 cont.;; K B Dn Ds D1 5 T3.4 G2 ins. (after line | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136545 (0.046): bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ // KAvk_3.71 // / tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144881 (0.046): ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ // KAvk_7.55 // / tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184724 (0.047): ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvajñastānabhāṣata // KAvk_40.182 // / lubdhakah kālapāśākhyaḥ karvaṭopāntakānane / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19773350 (0.051): 02,057.007c na tvāṃ pṛcchāmi vidura yad dhitaṃ me; svasti kṣattar mā / titikṣūn kṣiṇu tvam / 02,057.008a ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18191769 (0.060): spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbahvam // KAvk_48.87 // / vipaśvī bhagavān pūrvaṃ sugataḥ saha bhikṣubhiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176256 (0.062): prabhāvavismayātpṛṣṭaḥ sarvadarśī jagādā tān // KAvk_33.21 // / kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ / | ||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162418 (0.054): bhūribhakṣyptsavaḥ ko 'yamapi rājā nimantritaḥ // KAvk_21.23 // / sa taṃ babhāṣe bhagavān buddhaḥ saṃghaparigrahaḥ / | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18182238 (0.054): sarvairbhadbhirityuktvā nṝpaścintākulo 'bhavat // KAvk_40.14 // / atha dhīmān mahāmātyaściraṃ dhyātvā tamabravīt / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18136039 (0.064): loke puṇyasukhāloke nārto 'bhūnna ca yācakaḥ // KAvk_3.33 // | |||||||||||||||||||
Vatsyayana, Kamasutram (kamasutu.htm.txt) 9666260 (0.041): 6.2.64/.smaraṇam atītānām/ gamanam īkṣaṇika^upaśrutīnām/ / nakṣatra^candra^sūrya^tārābhyaḥ spṛhaṇam/ | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27936872 (0.041): 6.2.64 smaraṇam atītānām. gamanam īkṣaṇikopaśrutīnām. / nakṣatra-candra-sūrya-tārābhyaḥ spṛhaṇam. | DANDIN: KAVYADARSA, Pariccheda 2 (incomplete!): Verses 2.1-144, 310-368 (dkavy2au.htm.txt) 22383958 (0.041): candano1daka-candrā1ṃśu- $ candra-kāntā3di-śītalaḥ & | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10221795 (0.043): 45.44cd/ prācyām aparasyāṃ vā tadā bhavet kṣudbhyaṃ sumahat// / 45.45ab/ sūrya^indu^parjanya^samīraṇānāṃ *yāgaḥ[K.yogaḥ] smṛto | Lalitavistara (bsu022_u.htm.txt) 9851358 (0.044): candrāditya prabhaṃkarā prabhakarā khadyotake no name | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15891443 (0.044): vīryāḍhyajñārkisadṛṣṭaiḥ kośasthāvahavoginaḥ / / sitārejyārkacandrārkijñāṅgeśorkendavo 'dhipāḥ // NarP_1,55.58 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10552680 (0.048): yacca hemādriṇā brahanavaivartte / candrasūryagrahe nādyādādyaṃ yāmacatuṣṭayam / | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24570210 (0.055): tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake / / rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe // RCint_1.32 // | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4227539 (0.061): | sa śaśibinduḥ | arkendubindvoḥ antarāṅgulatulyā bhujā | | ||||||||||||
Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12474726 (0.053): divyāpuṣpagandhamālyavilepanābharaṇavibhūṣaṇīkarāṇi yena | Aryasura: Jatakamala (bsa032_u.htm.txt) 9321103 (0.056): nidarśayitavyam / evamabhiprāyasaṃpādanātpūjā kṛtā bhavati na / gandhamālyādyabhihāreṇeti / / // iti hastijātakaṃ triṃśattamam // | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25278781 (0.064): divyānulepana piśaṅgitamasarājad / amlāna citra vanamālam anaṅga dīptam // Krd_5.26 // | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135546 (0.018): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18133585 (0.0): dalitakuśalasetuḥ sattvasaṃtāraṇāya // KAvk_1.62 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prabhāsāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18135551 (0.0): upadeśāya bhikṣūṇāmityāha bhagavān jinah // KAvk_2.138 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ śrīsenāvadānaṃ nāma | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18138443 (0.0): dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye // KAvk_3.191 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maṇicūḍāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18140132 (0.0): nijajanmāntarākhyāne bhikṣūṇāmanuśāsane // KAvk_4.120 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141228 (0.0): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ candraprabhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18144037 (0.0): dānavīryopadeśena bhikṣūṇāmanuśāsanam // KAvk_6.194 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146570 (0.0): yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye // KAvk_8.78 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150369 (0.0): cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām // KAvk_10.151 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18152594 (0.0): sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām // KAvk_11.156 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ virūḍhakāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18153466 (0.0): śāstā // KAvk_12.60 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154496 (0.0): jagāma // KAvk_13.61 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prātihāryāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18156546 (0.0): kṛtanarapatirūpānandinaṃ mām vavande // KAvk_14.145 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ devāvatārāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157402 (0.0): kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ // KAvk_16.29 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158205 (0.0): nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ // KAvk_17.53 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ ādarśamukhāvadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18160608 (0.0): pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī // KAvk_19.140 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18162081 (0.0): ityudāracaritā niśamya te bhikṣavaḥ sapadi vismayaṃ yayuḥ // KAvk_20.102 / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ āmrapālyavadānaṃ | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165163 (0.0): svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva // KAvk_22.100 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pitāputrasamādānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18165961 (0.0): āśvāsanaṃ duḥsahaduḥkhakāle dānam narāṇāṃ paralokabandhuḥ // KAvk_23.54 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ viśvaṃtarāvadānam | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18168610 (0.0): guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ // KAvk_24.181 // / iti kṣemendraviracitāyām / bodhisattvāvadānakalpalatāyāmabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18169869 (0.0): sādhusaṅgaḥ // KAvk_25.84 // / iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ | |
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18150375 (0.014): iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ sundarīnandāvadānaṃ / nāma daśamaḥ pallavaḥ // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18146577 (0.048): iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śrīguptāvadānaṃ / nāma aṣṭamaḥ pallavaḥ // / 9. jyotiṣkāvadānam / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18157077 (0.035): atītānāgatajñānaṃ dantālokaiḥ kirannivaḥ // KAvk_16.6 // / devaputraḥ purā kaścit kāle svargaparicyutaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18158249 (0.044): bhagavān viharan buddhaḥ pure rājagṛhe purā // KAvk_18.2 // / kilitaṃ copayiṣyaṃ ca dvau parivrājakau purā / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18154020 (0.056): ānando vidadhe 'ṅgāni tasya satyopayācanāt // KAvk_13.39 // / rājaputrastu saṃjātapāṇipādaḥ prasannadhīḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18176256 (0.058): prabhāvavismayātpṛṣṭaḥ sarvadarśī jagādā tān // KAvk_33.21 // / kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18175573 (0.064): ityuktaḥ praṇayātpatnayā tathetyāha nṛpātmajaḥ // KAvk_32.28 // / tatpāṇidhṛtarajjvātha vihitālambanaḥ śanaiḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147512 (0.064): doṣodayaḥ pravṛddho 'yamandhakārāya tatsutaḥ // KAvk_9.66 // / nūnaṃ satāmatītānāṃ niṣkāraṇasuhṛt khalaḥ / | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179617 (0.020): kathaṃ saṃpadamutsṛjya pravrajyābhimatā tava // KAvk_37.50 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18166693 (0.041): devadattaḥ paridveṣāt taṃ jaghāna mahāgajam // KAvk_24.53 // / cyutaṃ cakarṣaṃ dvidataṃ nandaḥ sapta padāni tam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18149644 (0.042): ramyatvaṃ māṃsavarmāsthiyantre samayamātrakam // KAvk_10.102 // / iti pṛṣṭo bahgavatā nandastaṃ pratyabhāsata / | Sudhanakinnaryavadana (kbavk64u.htm.txt) 6474271 (0.044): tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 / tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18147046 (0.057): babhāṣe vismayodbhāntaṃ putro 'yaṃ gṛhyatāmiti // KAvk_9.33 // | Ratnamālāvadāna (ratnml_u.htm.txt) 12575491 (0.064): yad ayaṃ sārthabhṛn nando mama dharmābhisaṃrataḥ / / (Rm 19) / asya puṇyavipākena bodhicittaṃ samāpnuyāt // Rm_1.237{27} // | |||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148322 (0.030): vrajāmi svagṛhaṃ tāvadityāha virahāsahaḥ // KAvk_10.19 // | ||||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18180557 (0.059): dṛṣṭvā tatrākarottīre bhagavānāsanagraham // KAvk_39.8 // / bhikṣusaṃghaiḥ parivṛtaṃ dṛṣṭvā tatra tathāgatam / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18141305 (0.062): upadeśaprakāśena jahārājñānajaṃ tamaḥ // KAvk_6.3 // / bhikṣusaṃghaiḥ parivṝtaḥ sa kadācidvaṇigjanaiḥ / | |||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18179065 (0.052): tānuce n amayā kaścit kṛtaḥ samayaviplavaḥ // KAvk_37.12 // / ahamukto bhagavatā darśanāvasare svayam / | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10713994 (0.060): sarvātmanā malādivicchedaśivatvavyakyātmako 'nugraho yo bhagavatā na kṛtaḥ | Karandavyuha (bsu019_u.htm.txt) 7105988 (0.064): pratiṣṭhāpayitavyāḥ / īdṛśo mayā sattvaparipākaḥ kṛtaḥ / atha gaganagañjo | ||||||||||||||||||
Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18184487 (0.060): abhyetya bhikṣukīṃ śailāṃ praṇayādidamabravīt // KAvk_40.165 // | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18148930 (0.064): kṛtvā puraḥ priyatamāmūce 'darbāṣpagadgadaḥ // KAvk_10.55 // / priyāmālikhyāhaṃ nikhilasukhavṛṣṭiṃ nayanayor | |||||||||||||||||||