śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807887 (0.0): iti śrī-dhyāna-candra-gosvāmi-viracitā / śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807887 (0.0): iti śrī-dhyāna-candra-gosvāmi-viracitā / śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807405 (0.0): aṣṭa-kālokta-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807413 (0.038): dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // / mahā-mantraṃ japed ādau daśārṇaṃ tad-anantaram / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807406 (0.039): aṣṭa-kālokta-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807418 (0.0): dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807424 (0.028): mahā-mantraṃ japed ādau daśārṇaṃ tad-anantaram / / tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmakīṃ tathā // RKK_143 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807434 (0.0): tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmakīṃ tathā // RKK_143 // / tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807437 (0.0): tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807804 (0.061): etān sakhīnām aṣṭānāṃ mantrān yaḥ sādhako japet / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807446 (0.0): tataḥ ṣaṇ-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_144 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807576 (0.039): tarhi tat sāmyam eva syāt yathā vai bharate nṛpe // RKK_152 // / yathā sanat-kumāra-saṃhitāyām-- / śrī-nārada uvāca-- | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807577 (0.0): tarhi tat sāmyam eva syāt yathā vai bharate nṛpe // RKK_152 // / yathā sanat-kumāra-saṃhitāyām-- / śrī-nārada uvāca-- | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15856030 (0.0): dvātriṃśo 'dhyāyaḥ / nārada uvāca / bhagavansarvamākhyātaṃ yatpṛṣṭaṃ viduṣā tvayā / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15879054 (0.0): asaṃtuṣṭa iva prāha bhrātaraṃ taṃ sanandanam // NarP_1,50.1 // / nārada uvāca / bhagavansarvamākhyātaṃ yatpṛṣṭaṃ bhavato mayā / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15912898 (0.018): punaḥ papraccha taṃ vipra śukābhipatanaṃ munim // NarP_1,62.1 // / nārada uvāca / bhagavansarvamākhyātaṃ tvayātikaruṇātmanā / | Visnu-Purana (vipce_au.htm.txt) 23403705 (0.050): §maitreya uvāca: / bhagavan sarvam ākhyātaṃ $ mamaitad akhilaṃ tvayā & | Visnu-Purana (vipce_pu.htm.txt) 5110369 (0.050): §maitreya uvāca: / bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15772638 (0.057): ins.:: bhīṣma uvāca: etat te sarvam ākhyātaṃ !nārado1ktaṃ maye0ritam ! | Visnu-Purana (vipce_au.htm.txt) 23469137 (0.062): §maitreya uvāca: / bhagavan kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā mune & | Visnu-Purana (vipce_pu.htm.txt) 5175802 (0.062): §maitreya uvāca: / bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10437357 (0.062): 12,326.124d*0859_00 bhīṣma uvāca / 12,326.124d*0859_01 etat te sarvam ākhyātaṃ nāradoktaṃ mayeritam | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27008235 (0.062): ins.:: bhīṣma uvāca: etat te sarvam ākhyātaṃ !nāradoktaṃ mayeritam ! | Visnu-Purana (vipce_iu.htm.txt) 7785596 (0.063): bhagavan sarvam ākhyātaṃ ViP_2,1.1a / bhagavaṃs tam ahaṃ yogaṃ ViP_6,6.4a | Visnu-Purana (visnup_u.htm.txt) 10186279 (0.064): maitreya uvāca / bhagavankathitaṃ sarvaṃ yatpṛṣṭosi mayā mune / | ||||||||
Visnu-Purana (vipce_au.htm.txt) 23417333 (0.054): yathāvat kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā guro & / śrotum icchāmy ahaṃ tv ekaṃ % tad bhavān prabravītu me // ViP_3,7.1 // | Visnu-Purana (vipce_pu.htm.txt) 5123991 (0.054): yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro / / śrotum icchāmy ahaṃ tv ekaṃ tad bhavān prabravītu me // ViP_3,7.1 // | Visnu-Purana (visnup_u.htm.txt) 10137054 (0.054): yathā vatkathitaṃ sarvaṃ yatpṛṣṭosiṃ mayā guro / / śrotumicchāmyahaṃ tvekaṃ tadbhavānprabravītu me // ViP_3,7.1 // | ||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15958404 (0.008): ātmānaṃ cintayedvatsa tāsāṃ madhye manoramām / / rūpayauvanasaṃpannāṃ kiśorīṃ ca svalaṅkṛtām // NarP_1,82.30 // | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15958414 (0.0): rūpayauvanasaṃpannāṃ kiśorīṃ ca svalaṅkṛtām // NarP_1,82.30 // / nānāśilpakalābhijñāṃ kṛṣṇabhogānurūpiṇīm / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807173 (0.037): vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 // / śrī-sadāśiva uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806915 (0.044): vṛndāvane rasaṃ divyaṃ rādhayaikāntikaṃ saha // RKK_113 // / śrī-sadāśiva uvāca-- | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807599 (0.023): harer me naityikī līlā yato me 'dya prakāśitā // RKK_153 // / śrī-sanat-kumāra uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807665 (0.047): rahasyātirahasyaṃ yat tvayā mahyaṃ prakāśitam // RKK_158 // / śrī-sanat-kumāra uvāca-- | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807607 (0.062): antardhānaṃ gato rājan nārado muni-sattamaḥ // RKK_154 // / mayāpy etad ānupūrvyaṃ sarvaṃ tat parikīrtitam / | ||||||||||||||||||||
Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10802703 (0.057): śāṇḍilyaṃ tu namaskṛtya sāṣṭāṅgaṃ ca punaḥ punaḥ // RKS_42.28 // / abravīt taṃ muniśreṣṭhaṃ bhayatrasto narādhipaḥ / | ||||||||||||||||||||
Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10812403 (0.059): sarvopaskarasaṃyuktā tvatta icchāmi veditum // RKS_55.1 // / mārkaṇḍeya uvāca: | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18418400 (0.062): BhP_11.13.015/3 yogam ādiṣṭavān etad rūpam icchāmi veditum / BhP_11.13.016/0 śrī-bhagavān uvāca | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22414578 (0.013): aho gūḍhatamaḥ praśno nārada muni-sattama / / na prakāśyas tvayā hy etad guhyād guhyataraṃ mahat // GGS_58 // | Visvaksenasamhita (visvaksu.htm.txt) 3146916 (0.048): śṛṇu nārada vakṣyāmi sādhūktaṃ yat tvayādhunā / / guhyādguhyataraṃ caiva na prakāśyaṃ tapodhana // Vis_10.140 // | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22413298 (0.0): madhu-vratāś śruti-hāri-gītāḥ // GGS_17 // / madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805725 (0.063): gacchataḥ sva-sva-bhavanaṃ bhīty-utkaṇṭhākulau mithaḥ // RKK_27 // / iti niśānta-sevā / atha prātaḥ-sevā-- | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22413304 (0.0): madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite / / kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // GGS_18 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806807 (0.032): kalpa-vṛksa-nikuñje 'smin divya-ratna-maye gṛhe / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806280 (0.058): tatraiva sarasas tīre divya-ratna-maye gṛhe / / aśnītaḥ phala-mūlāni kalpitāni mayaiva hi // RKK_67 // | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805638 (0.063): na prakāśyaṃ tvayā hy etad guhyād guhyataraṃ mahat // RKK_21 // / atha niśānta-sevā-- / madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite / | ||||||||||||||||||||
Visnudharmah (vdhapadu.htm.txt) 1074614 (0.062): puṣpagandhānulepanaiḥ__Vdha_002.075 / vāsobhir bhūṣaṇair bhakṣyair__Vdha_002.075 | Harivamsa, Appendix I. (hv_appau.htm.txt) 556429 (0.063): divyāmbaravicitraiś ca $ divyamālyānulepanaiḥ / HV_App.I,20.490 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22041987 (0.063): divyāmbaravicitraiś ca divyamālyānulepanaiḥ / HV_App.I,20.490 / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3843272 (0.063): śuklavastraiḥ phalairbhakṣyair $ dhūpamālyānulepanaiḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8882781 (0.063): śuklavastraiḥ phalairbhakṣyair dhūpamālyānulepanaiḥ / | ||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 604716 (0.054): smṛtvaitān mokṣayātmānaṃ $ vyasanād arimardana // HV_App.I,29F.684 // / durvāsasā varo datto $ muninā mama dhīmatā / HV_App.I,29F.685 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22090266 (0.054): smṛtvaitān mokṣayātmānaṃ vyasanād arimardana // HV_App.I,29F.684 // / durvāsasā varo datto muninā mama dhīmatā / HV_App.I,29F.685 / | |||||||||||||||||||
Narayanabhatta: Narayaniya (narayniu.htm.txt) 22451944 (0.060): keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkitaśrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806062 (0.030): vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 // / iti pūrvāhna-sevā / atha madhyāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806566 (0.042): nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 // / iti madhyāhna-sevā / athāparāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.049): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806567 (0.014): nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 // / iti madhyāhna-sevā / athāparāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805986 (0.030): lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 // / iti prātaḥ-sevā / atha pūrvāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.059): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806862 (0.059): militvā tāv ubhāv atra krīḍato vana-rājiṣu / / vihārair vividhair hāsya-lāsya-gīta-puraḥsaraiḥ // RKK_110 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806418 (0.047): anubhūya kṣaṇaṃ nidrā-sukhaṃ ca muni-sattama // RKK_77 // / upaviśyāsane divye sa-gaṇau vistṛte mudā / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806880 (0.039): suṣupsū viśataḥ kuñjaṃ pañca-ṣābhir alakṣitau // RKK_111 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806881 (0.043): suṣupsū viśataḥ kuñjaṃ pañca-ṣābhir alakṣitau // RKK_111 // / nirvṛnta-kusumaiḥ k pte keli-talpe manorame / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807170 (0.051): vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 // / śrī-sadāśiva uvāca-- | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806806 (0.051): kalpa-vṛksa-nikuñje 'smin divya-ratna-maye gṛhe / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805653 (0.058): kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // RKK_22 // / nidritau tiṣṭhatas talpe niviḍāliṅgitau mithaḥ / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806146 (0.047): śrāntau kvacid vṛkṣa-mūlam āsādya muni-sattama / / upaviśyāsane divye madhu-pānaṃ pracakratuḥ // RKK_57 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806063 (0.014): vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 // / iti pūrvāhna-sevā / atha madhyāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805985 (0.042): lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 // / iti prātaḥ-sevā / atha pūrvāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.043): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | ||||||||||||||||||
Mahavastu-Avadana (mhvastuu.htm.txt) 18694890 (0.057): [_Mvu_2.243_] tato svayaṃ taṃ paṃjaraṃ praviśati / yadāpi paṃjarakāto / niṣkramitukāmaḥ bhavati tato svayam eva nirdhāvati / taṃ na koci glānako | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806728 (0.036): saṃbhuṅkte vividhānnāni carvya-cūṣyādikāni ca // RKK_99 // / iti sāyaṃ-sevā / atha pradoṣa-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806566 (0.043): nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 // / iti madhyāhna-sevā / athāparāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805985 (0.049): lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 // / iti prātaḥ-sevā / atha pūrvāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806062 (0.059): vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 // / iti pūrvāhna-sevā / atha madhyāhna-sevā-- | |||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.036): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806854 (0.047): saṅketakaṃ kāntayātra samāgacched alakṣitaḥ // RKK_109 // / iti pradoṣa-sevā / atha rātri-sevā- | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22413303 (0.032): kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // GGS_18 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805653 (0.032): kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // RKK_22 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806280 (0.051): tatraiva sarasas tīre divya-ratna-maye gṛhe / / aśnītaḥ phala-mūlāni kalpitāni mayaiva hi // RKK_67 // | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806728 (0.047): saṃbhuṅkte vividhānnāni carvya-cūṣyādikāni ca // RKK_99 // / iti sāyaṃ-sevā / atha pradoṣa-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806131 (0.059): tathānyartusu juṣṭāsu krīḍato vana-rājiṣu / / tat-tat-kālocitair nānā-vihāraiḥ sa-gaṇau dvija // RKK_56 // | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806167 (0.039): mithaḥ pāṇiṃ samālambya kāma-bāṇa-vaśaṅgatau // RKK_58 // / riraṃsu viśataḥ kuñjaṃ skhalat-pādābjakau pathi / | ||||||||||||||||||||
Narasimha-Purana (narsipau.htm.txt) 23940006 (0.059): .śrīśuka uvāca: / śrotum icchāmy ahaṃ tāta $ sāṃprataṃ munibhiḥ saha & | Narasimha-Purana (narsippu.htm.txt) 17004994 (0.059): .śrīśuka uvāca: / śrotum icchāmy ahaṃ tāta sāṃprataṃ munibhiḥ saha / | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25400102 (0.062): śrīkṛṣṇa uvāca / bhagavañchrotumicchāmi devyai devena bhāṣitam // ŚivP_7.2,2.8ab/ | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25428161 (0.062): śrīkṛṣṇa uvāca / bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam // ŚivP_7.2,36.1ab/ | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3845609 (0.062): Matsya Purāṇa 83 / *nārada uvāca / bhagavañchrotumicchāmi $ dānamāhātmyamuttamam & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8885117 (0.062): Matsya Purāṇa 83 / *nārada uvāca / bhagavañchrotumicchāmi dānamāhātmyamuttamam / | |||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15961272 (0.041): sanatkumāra uvāca / śṛṇu nārada vakṣyāmi rādhāṃśānāṃ samudbhavam // NarP_1,83.9 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805545 (0.044): līlām ajānatāṃ sevyo manasā tu kathaṃ hariḥ // RKK_15 // / śrī-sadāśiva uvāca-- / nāhaṃ jānāmi tāṃ līlāṃ harer nārada tattvataḥ / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807172 (0.054): vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 // / śrī-sadāśiva uvāca-- | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15994752 (0.055): yadvidhānaṃ ca pūjādestatsarvaṃ vada sāṃpratam // NarP_1,110.3 // / sanātana uvāca / śṛṇu nārada vakṣyāmi tithīnāṃ te vrataṃ pṛthak / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15826885 (0.056): tadutpattiṃ vada bhrātaranugrāhyo 'smi te yadi // NarP_1,10.1 // / sanaka uvāca / śṛṇu nārada vakṣyāmi gaṅgotpattiṃ tavānagha / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15867093 (0.056): asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu me bhavān // NarP_1,42.4 // / sanandana uvāca / śṛṇu nārada vakṣyāmi cetihāsaṃ purātanam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15879168 (0.056): tanme karma samācakṣva śrotuṃ kautūhalaṃ mama // NarP_1,50.8 // / sanandana uvāca / śṛṇu nārada vakṣyāmi hyanūcānasya lakṣaṇam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16009104 (0.056): sanātana uvāca / atha nārada vakṣyāmi śṛṇu pūrṇāvratāni te / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15914181 (0.058): sanatkumāro bhagavānuvācārkasamadyutiḥ // NarP_1,63.11 // / sanatkumāra uvāca / śṛṇu nārada vakṣyāmi tantraṃ bhāgavataṃ tava / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940960 (0.058): samullaṅghya nṛpānanyānetanme nuda saṃśayam // NarP_1,76.2 // / sanatkumāra uvāca / śṛṇu nārada vakṣyāmi saṃdehavinivṛttaye / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15995923 (0.058): dvādaśamāsadvitīyāvratanirūpaṇaṃ nāmaikādaśādhikaśatatamo 'dhyāyaḥ / sanātana uvāca / śṛṇu nārada vakṣyāmi tṛtīyāyā vratāni te / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15999743 (0.058): dvādaśamāsasthitaṣaṣṭhīvratanirūpaṇaṃ nāma pañcadaśādhikaśatatamo 'dhyāyaḥ / sanātana uvāca / śṛṇu nārada vakṣyāmi saptamyāste vratānyaham / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16007957 (0.058): 'dhyāyaḥ / sanātana uvāca / śṛṇu nārada vakṣyāmi caturdaśyā vratāni te / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3852076 (0.058): *nandikeśvara uvāca / śṛṇu nārada vakṣyāmi $ viṣṇorvratamanuttamam & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8891584 (0.058): *nandikeśvara uvāca / śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam / | ||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15976784 (0.060): baṭukebhāsvarūpā ca durgā kṣetreśarūpiṇī / / kāmarājasvarūpā ca tathā manmatharūpiṇī // NarP_1,89.77 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807118 (0.064): tat-sāra-bhāva-rūpā śrī-rādhikā parikīrtitā // RKK_125 // / tayā śrī-kṛṣṇa-candrasya kriḍāyāḥ samaye mune / | ||||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22416486 (0.0): hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī / | Rupa Gosvamin: Ujjvalanilamani (ujjvni_u.htm.txt) 6533185 (0.0): hlādinī yā mahā śaktiḥ sarva śakti varīyasī | | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22416486 (0.042): hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī / / tat-sāra-bhāva-rūpeyam iti tantre pratiṣṭhitā // GGS_151 // | Rupa Gosvamin: Ujjvalanilamani (ujjvni_u.htm.txt) 6533185 (0.042): hlādinī yā mahā śaktiḥ sarva śakti varīyasī | / tat sāra bhāva rūpeyam iti tantre pratiṣṭhitā // RUnm_4.6 // | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807091 (0.064): saṃyoginī viyoginyā-hlādinīty antaraṅgikā // RKK_123 // / vraje śrī-kṛṣṇa-candrasya santi ṣoḍaśa-śaktayaḥ / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806229 (0.051): aiśvaryasya prakāśo 'bhūd iti me chindhi saṃśayam // RKK_63 // / śrī-vṛndovāca-- | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805545 (0.037): līlām ajānatāṃ sevyo manasā tu kathaṃ hariḥ // RKK_15 // / śrī-sadāśiva uvāca-- / nāhaṃ jānāmi tāṃ līlāṃ harer nārada tattvataḥ / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806915 (0.054): vṛndāvane rasaṃ divyaṃ rādhayaikāntikaṃ saha // RKK_113 // / śrī-sadāśiva uvāca-- / śṛṇu nārada vakṣyāmi rādhā-kṛṣṇa-rasaṃ śuciṃ / | |||||||||||||||||||
Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10863916 (0.063): śrī-pādmottara-khaṇḍoktam atraivāgre pravakṣyate // Lbh_1,5.241 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805338 (0.0): vidhi-pūrvaka-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805346 (0.0): vidhi-pūrvaka-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805350 (0.0): dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 // / mahā-mantraṃ japed ādau daśārṇaṃ tad-antaram / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805356 (0.028): mahā-mantraṃ japed ādau daśārṇaṃ tad-antaram / / tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmikīṃ tataḥ // RKK_3 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805367 (0.0): tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmikīṃ tataḥ // RKK_3 // / tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805371 (0.0): tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807804 (0.061): etān sakhīnām aṣṭānāṃ mantrān yaḥ sādhako japet / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805379 (0.0): tato 'ṣṭa-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_4 // | ||||||||||||||||||||
Visnudharmah (vdhasrtu.htm.txt) 13528607 (0.064): pumān yoṣid athāpi vā__Vdha_005.015 / pumān yoṣid athāpi vā__Vdha_083.018 | ||||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941722 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham || | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434922 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630086 (0.0): purāṇe śruyate pādme puṃsam api bhaved iyam || / purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123828 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || RBhrs_1,2.301 || | |||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941727 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham || | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434929 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham ||79|| | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630093 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123835 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || RBhrs_1,2.301 || | |||||||||||||||||
Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434935 (0.0): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham ||79|| / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630099 (0.0): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123842 (0.0): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || RBhrs_1,2.301 || / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941735 (0.002): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham || / te sarve strītvam āpannāḥ samudbhūtās tu gokule | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14432063 (0.055): kalpanīyatvāc ca | / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15785748 (0.058): te sarve strītvam āpannāh samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||iti | | |||||||||||||||
Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941741 (0.0): te sarve strītvam āpannāḥ samudbhūtās tu gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt || [PadmaP 6.245.164] iti | | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15785754 (0.0): te sarve strītvam āpannāh samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||iti | | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434939 (0.0): te sarve strītvam āpannāḥ samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||80|| | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630103 (0.0): te sarve strītvam āpannāḥ samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt || | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123847 (0.0): te sarve strītvam āpannāḥ samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt || RBhrs_1,2.302 || | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14432072 (0.055): hariṃ samprāpya kāmena tato muktā bhavārṇavāt || / iti pādmottara khaṇḍa śravaṇād etāḥ khalu tadāpi na siddha dehā iti | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17800844 (0.011): bhagavat svarūpa guṇa janma karma līlānām anādy antatvena nityatvaṃ / śrī rūpa gosvāmi caraṇair bhāgavatāmṛta granthe | Bhagavadgita 7 (bhg4c07u.htm.txt) 6354555 (0.011): bhagavat-svarūpa-guṇa-janma-karma-līlānām anādy-antatvena nityatvaṃ / śrī-rūpa-gosvāmi-caraṇair bhāgavatāmṛta-granthe pratipāditam | mama paraṃ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7632973 (0.034): ataeva śrī mahāprabhoḥ śakti rūpaiḥ śrī rūpa gosvāmi caraṇaiḥ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7603264 (0.053): tu naivedya samarpaṇe vijñaptir, yathā śrī rūpa gosvāmi pādaiḥ / śrī padyāvalyāṃ | |||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805420 (0.0): teṣu siddha-dehena sevanaṃ yathā sanat-kumāra-saṃhitāyām, / śrī-nārada uvāca- | Satvatatantra (satvtanu.htm.txt) 16991999 (0.051): viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam / / śrīnārada uvāca / / dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā / | |||||||||||||||||||
Satvatatantra (satvtanu.htm.txt) 16992002 (0.0): viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam / / śrīnārada uvāca / / dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4442061 (0.008): {jvara uvāca} / dhanyo 'smy anugṛhīto 'smi yat tvayā matpriyaṃ krṭaṃ / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4367585 (0.012): {ūrva uvāca} / dhanyo 'smy anugṛhīto 'smi yan me 'dya bhagavāñ śiśoḥ / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3921825 (0.012): *ūrva uvāca / dhanyo 'smyanugṛhīto 'smi $ yanme 'dya bhagavāñchiśoḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8961317 (0.012): *ūrva uvāca / dhanyo 'smyanugṛhīto 'smi yanme 'dya bhagavāñchiśoḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19808115 (0.017): 03,042.003a dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7053905 (0.021): vavande śirasā pādau prāñjalirvākyamabravīt // KūrmP_1,13.33 // / dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ / | Valmiki: Ramayana, 1. Balakanda (ram_01_u.htm.txt) 26679345 (0.024): 1.046.021c prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt / 1.046.022a dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4367767 (0.026): {ūrva uvāca} / dhanyo 'smy anugṛhīto 'smi yasya te 'haṃ gurur mataḥ / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3922012 (0.026): *aurva uvāca / dhanyo 'smyanugṛhīto 'smi $ yasya te 'haṃ guruḥ sthitaḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8961504 (0.026): *aurva uvāca / dhanyo 'smyanugṛhīto 'smi yasya te 'haṃ guruḥ sthitaḥ / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9592081 (0.026): [13.19] śrīvikhānā uvāca: bhavatānugṛhīto 'haṃ dhanyo 'smi puruṣottama | Harivamsa (complete) (hv_cumiu.htm.txt) 16290844 (0.028): dhanyo 'sīti ca mādhava HV_100.26b / dhanyo 'smy anugṛhīto 'smi HV_App.I,20.896a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13795558 (0.028): dhanyo 'sīti ca mādhava HV_100.26b / dhanyo 'smy anugṛhīto 'smi HV_35.55a | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20649916 (0.029): 13,013.006d@003A_0073 dhanyo 'smy anugṛhīto 'smi yan māṃ brahmarṣisattamāḥ | Harivamsa, Appendix I. (hv_appau.htm.txt) 642233 (0.030): tvatprasādāt tu vijayaḥ $ sarvatra mama keśava // HV_App.I,36.38 // / dhanyo 'smy anugṛhīto 'smi $ saṃs tavān madhusūdana / HV_App.I,36.39 / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19655555 (0.030): 01,113.038d*1198=06 vaiśaṃpāyanaḥ / 01,113.038d*1198_01 dhanyo 'smy anugṛhīto 'smi tvaṃ no dhātrī kulasya hi | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19667597 (0.032): 01,125.017 dhṛtarāṣṭra uvāca / 01,125.017a dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7058887 (0.035): nanāmotthāya śirasā prāñjalirvākyamabravīt // KūrmP_1,16.4 // / dhanyo 'smyanugṛhīto 'smi saṃprāpto me purātanaḥ / | Valmiki: Ramayana, 1. Balakanda (ram_01_u.htm.txt) 26680164 (0.048): 1.049.013c adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā / 1.049.014a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava | |
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805575 (0.023): sakhībhiḥ saṃvṛtā sāste govinda-paricārikā // RKK_17 // / śrī-sanat-kumāra uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807665 (0.024): rahasyātirahasyaṃ yat tvayā mahyaṃ prakāśitam // RKK_158 // / śrī-sanat-kumāra uvāca-- | |||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 584364 (0.058): pratigṛhya tu tat sarvaṃ $ nārado munisattamaḥ / HV_App.I,29.1528 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22069915 (0.058): pratigṛhya tu tat sarvaṃ nārado munisattamaḥ / HV_App.I,29.1528 / | Harivamsa, Appendix I. (hv_appau.htm.txt) 562183 (0.060): etasminn eva kāle tu $ nārado munisattamaḥ / HV_App.I,21.8 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22047742 (0.060): etasminn eva kāle tu nārado munisattamaḥ / HV_App.I,21.8 / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805587 (0.062): vṛndā-sthānaṃ jagāmāsau nārado muni-sattamaḥ // RKK_18 // / vṛndāpi nāradaṃ dṛṣṭvā praṇamyāpi punaḥ punaḥ / | Harivamsa (complete) (hv_cumiu.htm.txt) 16306204 (0.062): nārado munisattamaḥ HV_App.I,21.8b / nārado munisattamaḥ HV_App.I,29.830b | Harivamsa (complete) (hv_cumiu.htm.txt) 16306214 (0.062): nārado munisattamaḥ HV_App.I,29.1528b / nārado munisattamaḥ HV_App.I,29.1549b | Harivamsa (complete) (hv_cumiu.htm.txt) 16306223 (0.062): nārado munisattamaḥ HV_App.I,29A.6b / nārado munisattamaḥ *HV_73.35*822:1b | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25079031 (0.062): nārado munisattamaḥ HV_App.I,29A.6b / nārado vadatāṃ varaḥ HV_App.I,29.720b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13800965 (0.063): nārado munipuṃgavaḥ HV_112.75*1422:9b / nārado munisattamaḥ HV_73.35*822:1b / nārado lokanāradaḥ HV_46.2*573:4b | Narasimha-Purana (narsipau.htm.txt) 23954216 (0.063): praṇamya prāha bhūpāla % nārado munisattamaḥ // NsP_41.10 // / .nārada uvāca: | Narasimha-Purana (narsippu.htm.txt) 17019204 (0.063): praṇamya prāha bhūpāla nārado munisattamaḥ // NsP_41.10 // / .nārada uvāca: | Harivamsa, Appendix I. (hv_appau.htm.txt) 620755 (0.064): tataḥ kailāsaśikharān $ nirgato munisattamaḥ / HV_App.I,31.1394 / / nāradaḥ sarvalokajñaḥ $ pauṇḍrasya nagaraṃ prati // HV_App.I,31.1395 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22106310 (0.064): tataḥ kailāsaśikharān nirgato munisattamaḥ / HV_App.I,31.1394 / / nāradaḥ sarvalokajñaḥ pauṇḍrasya nagaraṃ prati // HV_App.I,31.1395 // | |||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807597 (0.024): harer me naityikī līlā yato me 'dya prakāśitā // RKK_153 // / śrī-sanat-kumāra uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805573 (0.047): sakhībhiḥ saṃvṛtā sāste govinda-paricārikā // RKK_17 // / śrī-sanat-kumāra uvāca-- / ity uktas taṃ parikramya guruṃ natvā punaḥ punaḥ / | |||||||||||||||||||
Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22742361 (0.0): tad-darśanādikārī ca darśitas tatraiva sad-ācāra-prasaṅge - / ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14411049 (0.0): gautamīye ca sad ācāra prasaṅge / ahar niśaṃ japen mantraṃ mantrī niyata mānasaḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14410925 (0.024): ahar niśaṃ japed yas tu mantrī niyata mānasaḥ | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7608284 (0.024): aharniśaṃ japed yas tu mantrī niyata mānasaḥ | | |||||||||||||||||
Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22742363 (0.0): ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ | / sa paśyati na sandeho gopa-veśa-dharaṃ harim || iti | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14410927 (0.0): ahar niśaṃ japed yas tu mantrī niyata mānasaḥ | / sa paśyati na sandeho gopa veśa dharaṃ harim || iti | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7608286 (0.0): aharniśaṃ japed yas tu mantrī niyata mānasaḥ | / sa paśyati na sandeho gopa veśa dharaṃ harim || | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14411050 (0.033): ahar niśaṃ japen mantraṃ mantrī niyata mānasaḥ | / sa paśyati (page 41) na sandeho gopa veśa dharaṃ harim || iti | | |||||||||||||||||
Todalatantra (todaltau.htm.txt) 2515111 (0.063): tadaiva prajapenmantraṃ $ siddhidaṃ nātra saṃśayaḥ & | Todalatantra (todaltpu.htm.txt) 26439940 (0.063): tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805368 (0.061): tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / | ||||||||||||||||||||
śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805303 (0.0): śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807887 (0.0): iti śrī-dhyāna-candra-gosvāmi-viracitā / śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ / | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807405 (0.0): aṣṭa-kālokta-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807413 (0.038): dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // / mahā-mantraṃ japed ādau daśārṇaṃ tad-anantaram / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807406 (0.039): aṣṭa-kālokta-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807418 (0.0): dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807424 (0.028): mahā-mantraṃ japed ādau daśārṇaṃ tad-anantaram / / tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmakīṃ tathā // RKK_143 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807434 (0.0): tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmakīṃ tathā // RKK_143 // / tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807437 (0.0): tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807804 (0.061): etān sakhīnām aṣṭānāṃ mantrān yaḥ sādhako japet / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807446 (0.0): tataḥ ṣaṇ-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_144 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807576 (0.039): tarhi tat sāmyam eva syāt yathā vai bharate nṛpe // RKK_152 // / yathā sanat-kumāra-saṃhitāyām-- / śrī-nārada uvāca-- | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807577 (0.0): tarhi tat sāmyam eva syāt yathā vai bharate nṛpe // RKK_152 // / yathā sanat-kumāra-saṃhitāyām-- / śrī-nārada uvāca-- | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15856030 (0.0): dvātriṃśo 'dhyāyaḥ / nārada uvāca / bhagavansarvamākhyātaṃ yatpṛṣṭaṃ viduṣā tvayā / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15879054 (0.0): asaṃtuṣṭa iva prāha bhrātaraṃ taṃ sanandanam // NarP_1,50.1 // / nārada uvāca / bhagavansarvamākhyātaṃ yatpṛṣṭaṃ bhavato mayā / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15912898 (0.018): punaḥ papraccha taṃ vipra śukābhipatanaṃ munim // NarP_1,62.1 // / nārada uvāca / bhagavansarvamākhyātaṃ tvayātikaruṇātmanā / | Visnu-Purana (vipce_au.htm.txt) 23403705 (0.050): §maitreya uvāca: / bhagavan sarvam ākhyātaṃ $ mamaitad akhilaṃ tvayā & | Visnu-Purana (vipce_pu.htm.txt) 5110369 (0.050): §maitreya uvāca: / bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15772638 (0.057): ins.:: bhīṣma uvāca: etat te sarvam ākhyātaṃ !nārado1ktaṃ maye0ritam ! | Visnu-Purana (vipce_au.htm.txt) 23469137 (0.062): §maitreya uvāca: / bhagavan kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā mune & | Visnu-Purana (vipce_pu.htm.txt) 5175802 (0.062): §maitreya uvāca: / bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10437357 (0.062): 12,326.124d*0859_00 bhīṣma uvāca / 12,326.124d*0859_01 etat te sarvam ākhyātaṃ nāradoktaṃ mayeritam | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27008235 (0.062): ins.:: bhīṣma uvāca: etat te sarvam ākhyātaṃ !nāradoktaṃ mayeritam ! | Visnu-Purana (vipce_iu.htm.txt) 7785596 (0.063): bhagavan sarvam ākhyātaṃ ViP_2,1.1a / bhagavaṃs tam ahaṃ yogaṃ ViP_6,6.4a | Visnu-Purana (visnup_u.htm.txt) 10186279 (0.064): maitreya uvāca / bhagavankathitaṃ sarvaṃ yatpṛṣṭosi mayā mune / | ||||||||
Visnu-Purana (vipce_au.htm.txt) 23417333 (0.054): yathāvat kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā guro & / śrotum icchāmy ahaṃ tv ekaṃ % tad bhavān prabravītu me // ViP_3,7.1 // | Visnu-Purana (vipce_pu.htm.txt) 5123991 (0.054): yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro / / śrotum icchāmy ahaṃ tv ekaṃ tad bhavān prabravītu me // ViP_3,7.1 // | Visnu-Purana (visnup_u.htm.txt) 10137054 (0.054): yathā vatkathitaṃ sarvaṃ yatpṛṣṭosiṃ mayā guro / / śrotumicchāmyahaṃ tvekaṃ tadbhavānprabravītu me // ViP_3,7.1 // | ||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15958404 (0.008): ātmānaṃ cintayedvatsa tāsāṃ madhye manoramām / / rūpayauvanasaṃpannāṃ kiśorīṃ ca svalaṅkṛtām // NarP_1,82.30 // | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15958414 (0.0): rūpayauvanasaṃpannāṃ kiśorīṃ ca svalaṅkṛtām // NarP_1,82.30 // / nānāśilpakalābhijñāṃ kṛṣṇabhogānurūpiṇīm / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807173 (0.037): vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 // / śrī-sadāśiva uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806915 (0.044): vṛndāvane rasaṃ divyaṃ rādhayaikāntikaṃ saha // RKK_113 // / śrī-sadāśiva uvāca-- | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807599 (0.023): harer me naityikī līlā yato me 'dya prakāśitā // RKK_153 // / śrī-sanat-kumāra uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807665 (0.047): rahasyātirahasyaṃ yat tvayā mahyaṃ prakāśitam // RKK_158 // / śrī-sanat-kumāra uvāca-- | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807607 (0.062): antardhānaṃ gato rājan nārado muni-sattamaḥ // RKK_154 // / mayāpy etad ānupūrvyaṃ sarvaṃ tat parikīrtitam / | ||||||||||||||||||||
Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10802703 (0.057): śāṇḍilyaṃ tu namaskṛtya sāṣṭāṅgaṃ ca punaḥ punaḥ // RKS_42.28 // / abravīt taṃ muniśreṣṭhaṃ bhayatrasto narādhipaḥ / | ||||||||||||||||||||
Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10812403 (0.059): sarvopaskarasaṃyuktā tvatta icchāmi veditum // RKS_55.1 // / mārkaṇḍeya uvāca: | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18418400 (0.062): BhP_11.13.015/3 yogam ādiṣṭavān etad rūpam icchāmi veditum / BhP_11.13.016/0 śrī-bhagavān uvāca | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22414578 (0.013): aho gūḍhatamaḥ praśno nārada muni-sattama / / na prakāśyas tvayā hy etad guhyād guhyataraṃ mahat // GGS_58 // | Visvaksenasamhita (visvaksu.htm.txt) 3146916 (0.048): śṛṇu nārada vakṣyāmi sādhūktaṃ yat tvayādhunā / / guhyādguhyataraṃ caiva na prakāśyaṃ tapodhana // Vis_10.140 // | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22413298 (0.0): madhu-vratāś śruti-hāri-gītāḥ // GGS_17 // / madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805725 (0.063): gacchataḥ sva-sva-bhavanaṃ bhīty-utkaṇṭhākulau mithaḥ // RKK_27 // / iti niśānta-sevā / atha prātaḥ-sevā-- | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22413304 (0.0): madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite / / kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // GGS_18 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806807 (0.032): kalpa-vṛksa-nikuñje 'smin divya-ratna-maye gṛhe / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806280 (0.058): tatraiva sarasas tīre divya-ratna-maye gṛhe / / aśnītaḥ phala-mūlāni kalpitāni mayaiva hi // RKK_67 // | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805638 (0.063): na prakāśyaṃ tvayā hy etad guhyād guhyataraṃ mahat // RKK_21 // / atha niśānta-sevā-- / madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite / | ||||||||||||||||||||
Visnudharmah (vdhapadu.htm.txt) 1074614 (0.062): puṣpagandhānulepanaiḥ__Vdha_002.075 / vāsobhir bhūṣaṇair bhakṣyair__Vdha_002.075 | Harivamsa, Appendix I. (hv_appau.htm.txt) 556429 (0.063): divyāmbaravicitraiś ca $ divyamālyānulepanaiḥ / HV_App.I,20.490 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22041987 (0.063): divyāmbaravicitraiś ca divyamālyānulepanaiḥ / HV_App.I,20.490 / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3843272 (0.063): śuklavastraiḥ phalairbhakṣyair $ dhūpamālyānulepanaiḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8882781 (0.063): śuklavastraiḥ phalairbhakṣyair dhūpamālyānulepanaiḥ / | ||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 604716 (0.054): smṛtvaitān mokṣayātmānaṃ $ vyasanād arimardana // HV_App.I,29F.684 // / durvāsasā varo datto $ muninā mama dhīmatā / HV_App.I,29F.685 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22090266 (0.054): smṛtvaitān mokṣayātmānaṃ vyasanād arimardana // HV_App.I,29F.684 // / durvāsasā varo datto muninā mama dhīmatā / HV_App.I,29F.685 / | |||||||||||||||||||
Narayanabhatta: Narayaniya (narayniu.htm.txt) 22451944 (0.060): keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkitaśrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806062 (0.030): vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 // / iti pūrvāhna-sevā / atha madhyāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806566 (0.042): nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 // / iti madhyāhna-sevā / athāparāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.049): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806567 (0.014): nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 // / iti madhyāhna-sevā / athāparāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805986 (0.030): lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 // / iti prātaḥ-sevā / atha pūrvāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.059): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806862 (0.059): militvā tāv ubhāv atra krīḍato vana-rājiṣu / / vihārair vividhair hāsya-lāsya-gīta-puraḥsaraiḥ // RKK_110 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806418 (0.047): anubhūya kṣaṇaṃ nidrā-sukhaṃ ca muni-sattama // RKK_77 // / upaviśyāsane divye sa-gaṇau vistṛte mudā / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806880 (0.039): suṣupsū viśataḥ kuñjaṃ pañca-ṣābhir alakṣitau // RKK_111 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806881 (0.043): suṣupsū viśataḥ kuñjaṃ pañca-ṣābhir alakṣitau // RKK_111 // / nirvṛnta-kusumaiḥ k pte keli-talpe manorame / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807170 (0.051): vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 // / śrī-sadāśiva uvāca-- | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806806 (0.051): kalpa-vṛksa-nikuñje 'smin divya-ratna-maye gṛhe / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805653 (0.058): kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // RKK_22 // / nidritau tiṣṭhatas talpe niviḍāliṅgitau mithaḥ / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806146 (0.047): śrāntau kvacid vṛkṣa-mūlam āsādya muni-sattama / / upaviśyāsane divye madhu-pānaṃ pracakratuḥ // RKK_57 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806063 (0.014): vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 // / iti pūrvāhna-sevā / atha madhyāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805985 (0.042): lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 // / iti prātaḥ-sevā / atha pūrvāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.043): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | ||||||||||||||||||
Mahavastu-Avadana (mhvastuu.htm.txt) 18694890 (0.057): [_Mvu_2.243_] tato svayaṃ taṃ paṃjaraṃ praviśati / yadāpi paṃjarakāto / niṣkramitukāmaḥ bhavati tato svayam eva nirdhāvati / taṃ na koci glānako | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806728 (0.036): saṃbhuṅkte vividhānnāni carvya-cūṣyādikāni ca // RKK_99 // / iti sāyaṃ-sevā / atha pradoṣa-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806566 (0.043): nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 // / iti madhyāhna-sevā / athāparāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805985 (0.049): lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 // / iti prātaḥ-sevā / atha pūrvāhna-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806062 (0.059): vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 // / iti pūrvāhna-sevā / atha madhyāhna-sevā-- | |||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806699 (0.036): gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // / ity aparāhna-sevā / atha sāyaṃ-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806854 (0.047): saṅketakaṃ kāntayātra samāgacched alakṣitaḥ // RKK_109 // / iti pradoṣa-sevā / atha rātri-sevā- | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22413303 (0.032): kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // GGS_18 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805653 (0.032): kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // RKK_22 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806280 (0.051): tatraiva sarasas tīre divya-ratna-maye gṛhe / / aśnītaḥ phala-mūlāni kalpitāni mayaiva hi // RKK_67 // | ||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806728 (0.047): saṃbhuṅkte vividhānnāni carvya-cūṣyādikāni ca // RKK_99 // / iti sāyaṃ-sevā / atha pradoṣa-sevā-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806131 (0.059): tathānyartusu juṣṭāsu krīḍato vana-rājiṣu / / tat-tat-kālocitair nānā-vihāraiḥ sa-gaṇau dvija // RKK_56 // | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806167 (0.039): mithaḥ pāṇiṃ samālambya kāma-bāṇa-vaśaṅgatau // RKK_58 // / riraṃsu viśataḥ kuñjaṃ skhalat-pādābjakau pathi / | ||||||||||||||||||||
Narasimha-Purana (narsipau.htm.txt) 23940006 (0.059): .śrīśuka uvāca: / śrotum icchāmy ahaṃ tāta $ sāṃprataṃ munibhiḥ saha & | Narasimha-Purana (narsippu.htm.txt) 17004994 (0.059): .śrīśuka uvāca: / śrotum icchāmy ahaṃ tāta sāṃprataṃ munibhiḥ saha / | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25400102 (0.062): śrīkṛṣṇa uvāca / bhagavañchrotumicchāmi devyai devena bhāṣitam // ŚivP_7.2,2.8ab/ | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25428161 (0.062): śrīkṛṣṇa uvāca / bhagavañchrotumicchāmi pratiṣṭhāvidhimuttamam // ŚivP_7.2,36.1ab/ | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3845609 (0.062): Matsya Purāṇa 83 / *nārada uvāca / bhagavañchrotumicchāmi $ dānamāhātmyamuttamam & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8885117 (0.062): Matsya Purāṇa 83 / *nārada uvāca / bhagavañchrotumicchāmi dānamāhātmyamuttamam / | |||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15961272 (0.041): sanatkumāra uvāca / śṛṇu nārada vakṣyāmi rādhāṃśānāṃ samudbhavam // NarP_1,83.9 // | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805545 (0.044): līlām ajānatāṃ sevyo manasā tu kathaṃ hariḥ // RKK_15 // / śrī-sadāśiva uvāca-- / nāhaṃ jānāmi tāṃ līlāṃ harer nārada tattvataḥ / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807172 (0.054): vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 // / śrī-sadāśiva uvāca-- | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15994752 (0.055): yadvidhānaṃ ca pūjādestatsarvaṃ vada sāṃpratam // NarP_1,110.3 // / sanātana uvāca / śṛṇu nārada vakṣyāmi tithīnāṃ te vrataṃ pṛthak / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15826885 (0.056): tadutpattiṃ vada bhrātaranugrāhyo 'smi te yadi // NarP_1,10.1 // / sanaka uvāca / śṛṇu nārada vakṣyāmi gaṅgotpattiṃ tavānagha / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15867093 (0.056): asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu me bhavān // NarP_1,42.4 // / sanandana uvāca / śṛṇu nārada vakṣyāmi cetihāsaṃ purātanam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15879168 (0.056): tanme karma samācakṣva śrotuṃ kautūhalaṃ mama // NarP_1,50.8 // / sanandana uvāca / śṛṇu nārada vakṣyāmi hyanūcānasya lakṣaṇam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16009104 (0.056): sanātana uvāca / atha nārada vakṣyāmi śṛṇu pūrṇāvratāni te / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15914181 (0.058): sanatkumāro bhagavānuvācārkasamadyutiḥ // NarP_1,63.11 // / sanatkumāra uvāca / śṛṇu nārada vakṣyāmi tantraṃ bhāgavataṃ tava / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940960 (0.058): samullaṅghya nṛpānanyānetanme nuda saṃśayam // NarP_1,76.2 // / sanatkumāra uvāca / śṛṇu nārada vakṣyāmi saṃdehavinivṛttaye / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15995923 (0.058): dvādaśamāsadvitīyāvratanirūpaṇaṃ nāmaikādaśādhikaśatatamo 'dhyāyaḥ / sanātana uvāca / śṛṇu nārada vakṣyāmi tṛtīyāyā vratāni te / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15999743 (0.058): dvādaśamāsasthitaṣaṣṭhīvratanirūpaṇaṃ nāma pañcadaśādhikaśatatamo 'dhyāyaḥ / sanātana uvāca / śṛṇu nārada vakṣyāmi saptamyāste vratānyaham / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16007957 (0.058): 'dhyāyaḥ / sanātana uvāca / śṛṇu nārada vakṣyāmi caturdaśyā vratāni te / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3852076 (0.058): *nandikeśvara uvāca / śṛṇu nārada vakṣyāmi $ viṣṇorvratamanuttamam & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8891584 (0.058): *nandikeśvara uvāca / śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam / | ||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15976784 (0.060): baṭukebhāsvarūpā ca durgā kṣetreśarūpiṇī / / kāmarājasvarūpā ca tathā manmatharūpiṇī // NarP_1,89.77 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807118 (0.064): tat-sāra-bhāva-rūpā śrī-rādhikā parikīrtitā // RKK_125 // / tayā śrī-kṛṣṇa-candrasya kriḍāyāḥ samaye mune / | ||||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22416486 (0.0): hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī / | Rupa Gosvamin: Ujjvalanilamani (ujjvni_u.htm.txt) 6533185 (0.0): hlādinī yā mahā śaktiḥ sarva śakti varīyasī | | |||||||||||||||||||
Dhyanacandra Gosvami: Gauragovindarcanasmaranapaddhati (dhyggs_u.htm.txt) 22416486 (0.042): hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī / / tat-sāra-bhāva-rūpeyam iti tantre pratiṣṭhitā // GGS_151 // | Rupa Gosvamin: Ujjvalanilamani (ujjvni_u.htm.txt) 6533185 (0.042): hlādinī yā mahā śaktiḥ sarva śakti varīyasī | / tat sāra bhāva rūpeyam iti tantre pratiṣṭhitā // RUnm_4.6 // | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807091 (0.064): saṃyoginī viyoginyā-hlādinīty antaraṅgikā // RKK_123 // / vraje śrī-kṛṣṇa-candrasya santi ṣoḍaśa-śaktayaḥ / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806229 (0.051): aiśvaryasya prakāśo 'bhūd iti me chindhi saṃśayam // RKK_63 // / śrī-vṛndovāca-- | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805545 (0.037): līlām ajānatāṃ sevyo manasā tu kathaṃ hariḥ // RKK_15 // / śrī-sadāśiva uvāca-- / nāhaṃ jānāmi tāṃ līlāṃ harer nārada tattvataḥ / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24806915 (0.054): vṛndāvane rasaṃ divyaṃ rādhayaikāntikaṃ saha // RKK_113 // / śrī-sadāśiva uvāca-- / śṛṇu nārada vakṣyāmi rādhā-kṛṣṇa-rasaṃ śuciṃ / | |||||||||||||||||||
Rupa Gosvami: Laghubhagavatamrta (laghbh_u.htm.txt) 10863916 (0.063): śrī-pādmottara-khaṇḍoktam atraivāgre pravakṣyate // Lbh_1,5.241 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805338 (0.0): vidhi-pūrvaka-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805346 (0.0): vidhi-pūrvaka-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / / dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805350 (0.0): dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 // / mahā-mantraṃ japed ādau daśārṇaṃ tad-antaram / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805356 (0.028): mahā-mantraṃ japed ādau daśārṇaṃ tad-antaram / / tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmikīṃ tataḥ // RKK_3 // | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805367 (0.0): tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmikīṃ tataḥ // RKK_3 // / tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / | ||||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805371 (0.0): tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807804 (0.061): etān sakhīnām aṣṭānāṃ mantrān yaḥ sādhako japet / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805379 (0.0): tato 'ṣṭa-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_4 // | ||||||||||||||||||||
Visnudharmah (vdhasrtu.htm.txt) 13528607 (0.064): pumān yoṣid athāpi vā__Vdha_005.015 / pumān yoṣid athāpi vā__Vdha_083.018 | ||||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941722 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham || | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434922 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630086 (0.0): purāṇe śruyate pādme puṃsam api bhaved iyam || / purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123828 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || RBhrs_1,2.301 || | |||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941727 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham || | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434929 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham ||79|| | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630093 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123835 (0.0): purā maharṣayaḥ sarve daṇḍakāraṇya vāsinaḥ | / dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || RBhrs_1,2.301 || | |||||||||||||||||
Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434935 (0.0): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham ||79|| / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630099 (0.0): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123842 (0.0): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham || RBhrs_1,2.301 || / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941735 (0.002): dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham || / te sarve strītvam āpannāḥ samudbhūtās tu gokule | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14432063 (0.055): kalpanīyatvāc ca | / te sarve strītvam āpannāḥ samudbhūtāś ca gokule | | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15785748 (0.058): te sarve strītvam āpannāh samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||iti | | |||||||||||||||
Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13941741 (0.0): te sarve strītvam āpannāḥ samudbhūtās tu gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt || [PadmaP 6.245.164] iti | | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15785754 (0.0): te sarve strītvam āpannāh samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||iti | | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434939 (0.0): te sarve strītvam āpannāḥ samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||80|| | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7630103 (0.0): te sarve strītvam āpannāḥ samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt || | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13123847 (0.0): te sarve strītvam āpannāḥ samudbhūtāś ca gokule | / hariṃ samprāpya kāmena tato muktā bhavārṇavāt || RBhrs_1,2.302 || | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14432072 (0.055): hariṃ samprāpya kāmena tato muktā bhavārṇavāt || / iti pādmottara khaṇḍa śravaṇād etāḥ khalu tadāpi na siddha dehā iti | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17800844 (0.011): bhagavat svarūpa guṇa janma karma līlānām anādy antatvena nityatvaṃ / śrī rūpa gosvāmi caraṇair bhāgavatāmṛta granthe | Bhagavadgita 7 (bhg4c07u.htm.txt) 6354555 (0.011): bhagavat-svarūpa-guṇa-janma-karma-līlānām anādy-antatvena nityatvaṃ / śrī-rūpa-gosvāmi-caraṇair bhāgavatāmṛta-granthe pratipāditam | mama paraṃ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7632973 (0.034): ataeva śrī mahāprabhoḥ śakti rūpaiḥ śrī rūpa gosvāmi caraṇaiḥ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7603264 (0.053): tu naivedya samarpaṇe vijñaptir, yathā śrī rūpa gosvāmi pādaiḥ / śrī padyāvalyāṃ | |||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805420 (0.0): teṣu siddha-dehena sevanaṃ yathā sanat-kumāra-saṃhitāyām, / śrī-nārada uvāca- | Satvatatantra (satvtanu.htm.txt) 16991999 (0.051): viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam / / śrīnārada uvāca / / dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā / | |||||||||||||||||||
Satvatatantra (satvtanu.htm.txt) 16992002 (0.0): viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam / / śrīnārada uvāca / / dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4442061 (0.008): {jvara uvāca} / dhanyo 'smy anugṛhīto 'smi yat tvayā matpriyaṃ krṭaṃ / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4367585 (0.012): {ūrva uvāca} / dhanyo 'smy anugṛhīto 'smi yan me 'dya bhagavāñ śiśoḥ / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3921825 (0.012): *ūrva uvāca / dhanyo 'smyanugṛhīto 'smi $ yanme 'dya bhagavāñchiśoḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8961317 (0.012): *ūrva uvāca / dhanyo 'smyanugṛhīto 'smi yanme 'dya bhagavāñchiśoḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19808115 (0.017): 03,042.003a dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7053905 (0.021): vavande śirasā pādau prāñjalirvākyamabravīt // KūrmP_1,13.33 // / dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ / | Valmiki: Ramayana, 1. Balakanda (ram_01_u.htm.txt) 26679345 (0.024): 1.046.021c prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt / 1.046.022a dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4367767 (0.026): {ūrva uvāca} / dhanyo 'smy anugṛhīto 'smi yasya te 'haṃ gurur mataḥ / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3922012 (0.026): *aurva uvāca / dhanyo 'smyanugṛhīto 'smi $ yasya te 'haṃ guruḥ sthitaḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8961504 (0.026): *aurva uvāca / dhanyo 'smyanugṛhīto 'smi yasya te 'haṃ guruḥ sthitaḥ / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9592081 (0.026): [13.19] śrīvikhānā uvāca: bhavatānugṛhīto 'haṃ dhanyo 'smi puruṣottama | Harivamsa (complete) (hv_cumiu.htm.txt) 16290844 (0.028): dhanyo 'sīti ca mādhava HV_100.26b / dhanyo 'smy anugṛhīto 'smi HV_App.I,20.896a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13795558 (0.028): dhanyo 'sīti ca mādhava HV_100.26b / dhanyo 'smy anugṛhīto 'smi HV_35.55a | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20649916 (0.029): 13,013.006d@003A_0073 dhanyo 'smy anugṛhīto 'smi yan māṃ brahmarṣisattamāḥ | Harivamsa, Appendix I. (hv_appau.htm.txt) 642233 (0.030): tvatprasādāt tu vijayaḥ $ sarvatra mama keśava // HV_App.I,36.38 // / dhanyo 'smy anugṛhīto 'smi $ saṃs tavān madhusūdana / HV_App.I,36.39 / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19655555 (0.030): 01,113.038d*1198=06 vaiśaṃpāyanaḥ / 01,113.038d*1198_01 dhanyo 'smy anugṛhīto 'smi tvaṃ no dhātrī kulasya hi | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19667597 (0.032): 01,125.017 dhṛtarāṣṭra uvāca / 01,125.017a dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7058887 (0.035): nanāmotthāya śirasā prāñjalirvākyamabravīt // KūrmP_1,16.4 // / dhanyo 'smyanugṛhīto 'smi saṃprāpto me purātanaḥ / | Valmiki: Ramayana, 1. Balakanda (ram_01_u.htm.txt) 26680164 (0.048): 1.049.013c adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā / 1.049.014a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava | |
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805575 (0.023): sakhībhiḥ saṃvṛtā sāste govinda-paricārikā // RKK_17 // / śrī-sanat-kumāra uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807665 (0.024): rahasyātirahasyaṃ yat tvayā mahyaṃ prakāśitam // RKK_158 // / śrī-sanat-kumāra uvāca-- | |||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 584364 (0.058): pratigṛhya tu tat sarvaṃ $ nārado munisattamaḥ / HV_App.I,29.1528 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22069915 (0.058): pratigṛhya tu tat sarvaṃ nārado munisattamaḥ / HV_App.I,29.1528 / | Harivamsa, Appendix I. (hv_appau.htm.txt) 562183 (0.060): etasminn eva kāle tu $ nārado munisattamaḥ / HV_App.I,21.8 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22047742 (0.060): etasminn eva kāle tu nārado munisattamaḥ / HV_App.I,21.8 / | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805587 (0.062): vṛndā-sthānaṃ jagāmāsau nārado muni-sattamaḥ // RKK_18 // / vṛndāpi nāradaṃ dṛṣṭvā praṇamyāpi punaḥ punaḥ / | Harivamsa (complete) (hv_cumiu.htm.txt) 16306204 (0.062): nārado munisattamaḥ HV_App.I,21.8b / nārado munisattamaḥ HV_App.I,29.830b | Harivamsa (complete) (hv_cumiu.htm.txt) 16306214 (0.062): nārado munisattamaḥ HV_App.I,29.1528b / nārado munisattamaḥ HV_App.I,29.1549b | Harivamsa (complete) (hv_cumiu.htm.txt) 16306223 (0.062): nārado munisattamaḥ HV_App.I,29A.6b / nārado munisattamaḥ *HV_73.35*822:1b | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25079031 (0.062): nārado munisattamaḥ HV_App.I,29A.6b / nārado vadatāṃ varaḥ HV_App.I,29.720b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13800965 (0.063): nārado munipuṃgavaḥ HV_112.75*1422:9b / nārado munisattamaḥ HV_73.35*822:1b / nārado lokanāradaḥ HV_46.2*573:4b | Narasimha-Purana (narsipau.htm.txt) 23954216 (0.063): praṇamya prāha bhūpāla % nārado munisattamaḥ // NsP_41.10 // / .nārada uvāca: | Narasimha-Purana (narsippu.htm.txt) 17019204 (0.063): praṇamya prāha bhūpāla nārado munisattamaḥ // NsP_41.10 // / .nārada uvāca: | Harivamsa, Appendix I. (hv_appau.htm.txt) 620755 (0.064): tataḥ kailāsaśikharān $ nirgato munisattamaḥ / HV_App.I,31.1394 / / nāradaḥ sarvalokajñaḥ $ pauṇḍrasya nagaraṃ prati // HV_App.I,31.1395 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22106310 (0.064): tataḥ kailāsaśikharān nirgato munisattamaḥ / HV_App.I,31.1394 / / nāradaḥ sarvalokajñaḥ pauṇḍrasya nagaraṃ prati // HV_App.I,31.1395 // | |||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24807597 (0.024): harer me naityikī līlā yato me 'dya prakāśitā // RKK_153 // / śrī-sanat-kumāra uvāca-- | Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805573 (0.047): sakhībhiḥ saṃvṛtā sāste govinda-paricārikā // RKK_17 // / śrī-sanat-kumāra uvāca-- / ity uktas taṃ parikramya guruṃ natvā punaḥ punaḥ / | |||||||||||||||||||
Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22742361 (0.0): tad-darśanādikārī ca darśitas tatraiva sad-ācāra-prasaṅge - / ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14411049 (0.0): gautamīye ca sad ācāra prasaṅge / ahar niśaṃ japen mantraṃ mantrī niyata mānasaḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14410925 (0.024): ahar niśaṃ japed yas tu mantrī niyata mānasaḥ | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7608284 (0.024): aharniśaṃ japed yas tu mantrī niyata mānasaḥ | | |||||||||||||||||
Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22742363 (0.0): ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ | / sa paśyati na sandeho gopa-veśa-dharaṃ harim || iti | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14410927 (0.0): ahar niśaṃ japed yas tu mantrī niyata mānasaḥ | / sa paśyati na sandeho gopa veśa dharaṃ harim || iti | | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7608286 (0.0): aharniśaṃ japed yas tu mantrī niyata mānasaḥ | / sa paśyati na sandeho gopa veśa dharaṃ harim || | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14411050 (0.033): ahar niśaṃ japen mantraṃ mantrī niyata mānasaḥ | / sa paśyati (page 41) na sandeho gopa veśa dharaṃ harim || iti | | |||||||||||||||||
Todalatantra (todaltau.htm.txt) 2515111 (0.063): tadaiva prajapenmantraṃ $ siddhidaṃ nātra saṃśayaḥ & | Todalatantra (todaltpu.htm.txt) 26439940 (0.063): tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ / | |||||||||||||||||||
Dhyanacandra Gosvami: Radhakrsnastakaliyalilasmaranakramapaddhati (dhyrkk_u.htm.txt) 24805368 (0.061): tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / | ||||||||||||||||||||