|| śrīḥ || / sāṅkhyakārikā / māṭharavṛttisahitā | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174208 (0.0): kapilāya namastasmai yenāvidyodadhau jagati magne / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174212 (1.192): kapilāya namastasmai yenāvidyodadhau jagati magne / / kāruṇyātsāṅkhyamayī nauriva vihitā prataraṇāya // | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686432 (0.0): duḥkhatrayābhighātāj jijñāsā tadabhighātake hetau / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174235 (0.0): śāstraṃ śiṣyahitāya samāsato 'haṃ pravakṣyāmi // / duḥkhatrayābhighātājjijñāsā tadabhighātake hetau / | Bhagavadgita (bhg4c__u.htm.txt) 17710397 (0.018): ātyantikatvaṃ vā tayoḥ | tad uktam / duḥkha trayābhighātāj jijñāsā tad apaghātake hetau | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7266107 (0.018): ātyantikatvaṃ vā tayoḥ | tad uktam - / duḥkha-trayābhighātāj jijñāsā tad-apaghātake hetau | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244232 (0.020): duḥkhatrayābhighātājjijñāsā tadapaghātake hetāviti (ISk 1) | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668015 (0.034): ityatrāha- / duḥkhatrayābhighātājjijñāsā tadavaghātake hetau / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11246722 (0.037): ityetadvivakṣitam / tasmādyuktametattadapaghātake hetau jijñāsā pravartata / dṛṣṭe sāpārthā cet | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245141 (0.041): cetanāśakterabhisambandhaḥ / tasmādduḥkhatrayābhighātājjijñāsā / / yaduktaṃ kasminnarthe bhavatīti tatrāha | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618554 (0.055): duḥkha-trayā'bhighātāj jijñāsā tad-apa1ghātake hetau / dṛṣṭe sā ^pā'rthā cen n' aikā'ntā'ty-antato .a-bhāvāt. | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11246791 (0.056): vividhauṣadhamaṃgalastutimantraprayogānuṣṭhānamiti dṛṣṭe hetau sā / jijñāsāpārtheti cet / naikāntātyatato 'bhāvāt // ISk_1 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174402 (0.056): dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā cedyadi / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174313 (0.058): tadidamāhuḥ / duḥkhatrayābhighātājjijñāseti / tatra duḥkhatrayaṃ- | |||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17710399 (0.0): duḥkha trayābhighātāj jijñāsā tad apaghātake hetau | / dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt || (Sa.K. 1) iti | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7266111 (0.0): duḥkha-trayābhighātāj jijñāsā tad-apaghātake hetau | / dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt || (Sa.K. 1) iti | | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686438 (0.0): duḥkhatrayābhighātāj jijñāsā tadabhighātake hetau / / dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt // ISk_1 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174240 (0.0): duḥkhatrayābhighātājjijñāsā tadabhighātake hetau / / dṛṣṭe sāpārthā cennaikāntātyantato 'bhāvāt // ISk_1 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668022 (0.0): duḥkhatrayābhighātājjijñāsā tadavaghātake hetau / / dṛṣṭe sāpārthā cennaikāntātyantato 'bhāvāt // ISk_1 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11246800 (0.022): jijñāsāpārtheti cet / naikāntātyatato 'bhāvāt // ISk_1 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174399 (0.041): duḥkhatrayasya abhighātako yo 'sau hetustatreti / dṛṣṭe sāpārthā cet / / dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā cedyadi / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668202 (0.063): 'naikāntātyantato 'bhāvāt'; iti / nā 'pārthā, sārthikaiva / kutaḥ- / ekāntataḥ ekāntātyantato 'bhāvādapi / ekāntenātyantena ca | |||||||||||||
Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5909035 (0.054): sa.ca.maheśvareṇa.viniyukto.brahmātiśayajñānavairāgyaiśvaryasampannaḥ.prāṇinām.karmavipākam.viditvā.karmānurūpajñānabhogāyuṣaḥ.{6.jñānavairāgyabhogāyuṣaḥ}.sutān.prajāpatīn.mānasān.maudevarṣipitṛgaṇān.mukhabāhūrupādataś.caturo.varṇānanyāni.coccāvacāni.bhūtāni.ca.sṛṣṭvāśayāṇurūpair.dharmajñānavairāgyaiśvaryaiḥ.samyojayatīti.// | ||||||||||||||||||||
Bhagavata-Purana 8 (bhp_08u.htm.txt) 27368500 (0.053): BhP_08.01.005/1 ākūtyāṃ devahūtyāṃ ca duhitrostasya vai manoḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2729391 (0.053): ākūtyāṃ devahūtyāṃ ca duhitrostasya vai manoḥ / | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7381519 (0.035): guṇapuruṣāntaropalabdhirūpaṃ notpadyate tāvat saṃsarati, utpanne jñāne | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7385165 (0.037): guṇapuruṣāntaropalabdhirūpam ity arthaḥ // SkMv_64 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7385081 (0.038): badhnāti | saiva ca prakṛtiḥ guṇapuruṣāntaropalabdhirūpaṃ prati, ekarūpeṇa | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273216 (0.047): dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273502 (0.047): jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11285282 (0.053): pradhānavikāratvāt / tatastadvyatiriktaṃ śabdādyupalabdhiguṇalakṣaṇaṃ / guṇapuruṣāntaropalabdhilakṣaṇaṃ cārthamuddiśya sattvādayo | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7381885 (0.055): | śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaś ca | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273228 (0.056): tatra śabdādyupalabdhilakṣaṇaṃ pratyakṣānumānāgamarūpam / / guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhaṃ apūrvamabhyāsajaṃ ca / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382802 (0.062): mūḍhavijñānās tadāsaktyā guṇapuruṣāntaropalabdhirūpaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182127 (0.063): śabdādiviṣayopalabdhirguṇapuruṣāntaropalabdhiśca triṣu lokeṣu | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383516 (0.064): tadanukūlatayā kṛpāvatā sugamavacobhir vairāgyapūrvakaṃ / guṇapuruṣāntaropalabdhirūpaṃ sāṅkhyajñānam upadiśatā samuddhṛtam ālokyāha, | ||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372080 (0.0): tathaivābhyuvāca --- bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372101 (0.0): varṣasahasre sampūrṇe abhyetyovāca --- bho bho āsure3 ramase" | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1677967 (0.003): sagotrabrāhmaṇaṃ varṣasahasrayātinamāgatyovāca / 'āsure ramase tvaṃ / gṛhasthadharmeṇa'; iti / sa tamāha- 'bhagavan na rame 'ham'; iti / | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372081 (0.064): tathaivābhyuvāca --- bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam / uvāca --- "rame bho" iti | athāsau mahāyogīndras tathaiva nirgamya tṛtīye" | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372089 (0.059): uvāca --- rame bho" iti | athāsau mahāyogīndras tathaiva nirgamya tṛtīye / varṣasahasre sampūrṇe abhyetyovāca --- "bho bho āsure3 ramase" | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372054 (0.0): adhikāriṇam avagatya brahmopadeśavidyayā atandrito bhūtvā vācam ity uvāca / --- bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372100 (0.0): varṣasahasre sampūrṇe abhyetyovāca --- bho bho āsure3 ramase" | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1677967 (0.003): sagotrabrāhmaṇaṃ varṣasahasrayātinamāgatyovāca / 'āsure ramase tvaṃ / gṛhasthadharmeṇa'; iti / sa tamāha- 'bhagavan na rame 'ham'; iti / | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372057 (0.0): --- bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame / bho" iti | sa evam ukto munir īṣadaniṣpannavivekavairāgyo 'yam iti" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372103 (0.004): gṛhasthadharmeṇa iti | sa tam uvāca --- "na rame bho" iti | atha sa" | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372052 (0.0): adhikāriṇam avagatya brahmopadeśavidyayā atandrito bhūtvā vācam ity uvāca / --- bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372075 (0.0): vyavasya nirgamya bhūyo 'pi dvitīye varṣasahasre pūrṇe pratyāgatya | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372056 (0.0): --- bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372081 (0.0): tathaivābhyuvāca --- bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam" | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1677969 (0.003): sagotrabrāhmaṇaṃ varṣasahasrayātinamāgatyovāca / 'āsure ramase tvaṃ / gṛhasthadharmeṇa'; iti / sa tamāha- 'bhagavan na rame 'ham'; iti / | ||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893032 (0.062): vilokanenaiva tavāmunā mune ? kṛtaḥ kṛtārtho 'smi nibarhitāṃhasā / / tathāpi śuśraṣurahaṃ garīyasīrgiro 'thavā śreyasi kena tṛpyate" //" | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12917110 (0.060): MSS_6228 1 ihopapattirmama kena karmaṇā kva vā prayātavyamito bhavediti / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668034 (0.041): 'duḥkhatrayābhighātājjijñāsā'; ityādi / duḥkhānāṃ trayaṃ duḥkhatrayam / / ādhyātmikam, ādhibhautikam, ādhidaivikaṃ ceti / ātmanyadhyātmam, tatra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174317 (0.042): tadidamāhuḥ / duḥkhatrayābhighātājjijñāseti / tatra duḥkhatrayaṃ- / ādhyātmikaṃ ādhibhautikaṃ ādhidaivikaṃ ceti / tatrādhyātmikaṃ dvividhaṃ - | |||||||||||||||||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3642481 (0.0): ādhyātmikāmadhibhautikamādhidaivikaṃ ceti | / tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ca | / tatra śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyeṇotpannaṃ jvarātisārādi | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174325 (0.009): tadidamāhuḥ / duḥkhatrayābhighātājjijñāseti / tatra duḥkhatrayaṃ- / ādhyātmikaṃ ādhibhautikaṃ ādhidaivikaṃ ceti / tatrādhyātmikaṃ dvividhaṃ - | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496668 (0.009): ātmānamadhikṛtyetyadhyātmam taddvividhaṃ śārīraṃ mānasaṃ ceti śārīraṃ | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782690 (0.026): śarīre bhavaṃ śārīram manasi bhavaṃ mānasaṃ ceti | / tatra śārīraṃ nāma vātapittaśleṣmaṇāṃ vaiṣamyādyadduḥkhamutpadyate | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245511 (0.028): nimittānantyena guṇānantyaprasaṅgāt / ādhyātmikaṃ hi dvividhaṃ, / śārīraṃ mānasaṃ ca / śārīraṃ tāvadvātapittaśleṣmaṇāṃ vaiṣamyanimittam / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668045 (0.029): yadbhavati tadādhyātmikam / śārīraṃ mānasaṃ ceti / tatra / vātapittaśleṣmaṇāṃ vaiṣamyeṇa jvarādiduḥkham, taccharīre bhavatīti śārīram | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782677 (0.031): kiṃ trividhaṃ duḥkhamityatrocyate | / ādhyātmikamādhibhautikamādhidaivikamiti | / tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti | | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28848058 (0.034): ādhyātmikamādhibhautikamādhidaivikaṃ ca / tatrādhyātmikaṃ dvidhā śārīraṃ | Tattvamimamsa (tattvmiu.htm.txt) 23766000 (0.035): atastattvamatra nirūpyate / nanu trividhaṃ duḥkham / ādhyātmikamādhidaivikamādhibhautikaṃ ca / tatrādhyātmikaṃ dvividhaṃ | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28065051 (0.036): tathāhi tatra ādhyātmikaṃ dvirūpaṃ śārīraṃ mānasaṃ ceti | / śārīraṃ tāvat vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi | | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064253 (0.061): ādhidaivaṃ ca tatrāpi prathamaṃ dvividhaṃ smṛtam // / śārīraṃ mānasaṃ ceti vātakāmādidoṣajam / | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14764530 (0.063): vātapittaśleṣmadhātuvaiṣamyāt śarīrasaṃskārajo bhogaḥ dehajo | |||||||||
Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28065059 (0.037): śārīraṃ tāvat vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi | / mānasaṃ tu priyaviyogāpriyasaṃyogādijam | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174331 (0.046): śārīraṃ mānasaṃ ceti / śārīraṃ vātapittaśleṣmaviparyyayakṛtaṃ / jvarātīsārādi / mānasaṃ priyaviyogāpriyasaṃyogādi / ādhibhautikaṃ | |||||||||||||||||||
Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782672 (0.041): kiṃ trividhaṃ duḥkhamityatrocyate | / ādhyātmikamādhibhautikamādhidaivikamiti | | ||||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245536 (0.020): ādhibhautikaṃ ca manuṣyapaśumṛgapakṣisarīsṛpasthāvaranimittam / | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496700 (0.020): adhibhūtam // Tats_7 // / mānuṣapaśupakṣisarīsṛpasthāvarādibhūtānyadhikṛtya tadadhibhūtamityarthaḥ | Pasupatasutra (pasupbhu.htm.txt) 23887325 (0.036): mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam // PSBh_2.23:9 | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28848094 (0.055): tatrādhibhautikaṃ mānuṣapakṣisarīsṛpasthāvaranibandhanam / ādhidaivikaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383853 (0.055): tairyagyonaś ca pañcadhā bhavati | atra tulyaliṅgatvād bhavati / paśupakṣimṛgasarīsṛpasthāvarāntaś ceti | mānuṣya ekavidhas tulyaliṅgatvād | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23180130 (0.055): niyatā nityāstairārabdhaṃ śarīraṃ karmavaśāt / paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668065 (0.055): yanmānuṣapaśumṛgapakṣisarīsṛpasthāvarānyadhikṛtya bhavati tadādhibhautikam | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10704528 (0.060): sattvaṃ sṛṣṭikāle 'pi paśumṛgapakṣisarīsṛpasthāvaramanuṣyādi | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10704566 (0.060): karmaṇaḥ satvam| prathamasṛṣṭikāle 'pi / paśupakṣimṛgasarīsṛpasthāvaramanuṣyādivaicitryaśruteḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1676419 (0.060): 'tairyagyonyaśca pañcadhā bhavati'; iti / tiryagyonīnāmayaṃ tairyagyonyaḥ / / paśumṛgapakṣisarīsṛpasthāvarabhedāt pañcavidhaḥ / tatra gavādyā | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25497429 (0.061): daivaḥ paśumṛgapakṣisthāvarasarīsṛpabhedena pañcavidhastairyagyona | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382245 (0.064): paśvādi | paśumṛgapakṣisarīsṛpasthāvaram iti pañcadhā tiryak sthāvarāntam | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174345 (0.064): caturvidhaṃ - bhūtagrāmanimittaṃ / manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28065075 (0.064): ādhibhautikaṃ tu caturddhābhūtagrāmanimittaṃ / paśupakṣimṛgamanuṣyasarīsṛpadaṃśayūkāmatkuṇasthāvarebhyo | |||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174374 (0.036): devānāmidaṃ daivikam / divaḥ prabhavatīti vā daivaṃ tadadhikṛtya / yadupajāyate śītoṣṇavātavarṣāśanipātādikam / evaṃ yathā | Visnusarma: Pancatantra (vispancu.htm.txt) 21464539 (0.053): prarūḍha keśa śmaśru nakha romopacitaḥ, śītoṣṇa vāta varṣādibhiḥ / pariśoṣita śarīraḥ, tasya ca kenāpi yajamānenānukampayā śiśu go yugaṃ | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15348693 (0.054): śītoṣṇavātavarṣādyais % tattatkāleṣu dehinām // LiP_1,86.36 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7242458 (0.054): śītoṣṇavātavarṣādyais tattatkāleṣu dehinām // LiP_1,86.36 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179973 (0.062): kasyacidanavakāśādantargṛhādernirgatasya sukhātmakaṃ śāntaṃ bhavati tadeva / śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tadeva panthānaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245540 (0.064): ādhidaivikaṃ śītoṣṇavātavarṣāśanyavaśyāyāveśanimittam / tatra | |||||||||||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2008395 (0.035): iti | evaṃ pañcaskandhātmakaḥ puruṣaḥ kiṃ vā tadvyatirikto 'nyo 'sti | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671555 (0.055): mahadādayaḥ śarīrasaṃjñakāḥ saṃghātāḥ, taiḥ parārthairbhavitavyam / na ca / puruṣavyatirikto 'nyaḥ paro 'sti, puruṣa eva para i....nyatodṛṣṭam // | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14756934 (0.064): nahyatrānyasya kasyacitkartṛtvaṃ ghaṭate nāpyetadvyatirikto 'nyaḥ / kaścitpramātāstyasyaiva ca | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174390 (0.051): duḥkhatrayābhijñātājjijñāsā kāryyā kva / tadabhighātake hetau / tasya / duḥkhatrayasya abhighātako yo 'sau hetustatreti / dṛṣṭe sāpārthā cet / | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28107026 (0.062): tadvṛttitvaṃ kapilatve nāstīti nātivyāptiḥ/ | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2991275 (0.0): karmāṇi te kuryuḥ 'arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet' iti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6885062 (0.0): aṅke cenmadhu vindeta kimarthaṃ parvataṃ vrajet /" | Gautama: Nyayasutra (nystik_u.htm.txt) 2384891 (0.0): akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1676972 (0.0): akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet // iti // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4929657 (0.0): arke cen madhu vindeta, kim arthaṃ parvataṃ vrajet/ | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7001548 (0.0): padayo rameta [BhP 3.15.49] ity ādau | akka cen madhu vindeta kim arthaṃ / parvataṃ vrajet iti nyāyena tad upādhy antarānveṣaṇa vaiyarthyāt teṣām | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14429970 (0.0): vaikuṇṭhāvāptir iti | akke cen madhu vindeta kim arthaṃ parvataṃ vrajed | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28848021 (0.0): akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet / / iṣṭasyārthasya saṃsiddhau ko vidvān yatnamācaret // | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707406 (0.0): arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet| | Tattvamimamsa (tattvmiu.htm.txt) 23766070 (0.0): laukikānāmābhāṇakaḥ / / akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6256846 (0.0): tathāca bhāṣaṇam arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet"" | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20914614 (0.0): arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet"/" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249774 (0.0): akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet / | ||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668203 (0.036): 'naikāntātyantato 'bhāvāt'; iti / nā 'pārthā, sārthikaiva / kutaḥ- / ekāntataḥ ekāntātyantato 'bhāvādapi / ekāntenātyantena ca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174439 (0.046): sāpārthā cedevaṃ manyase / na / ekāntyātyantato 'bhāvāt / yata ekāntato / 'vaśyaṃ atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati tasmādanyatra | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11246801 (0.061): etacca naivam / kasmāt ? ekāntātyantato 'bhāvāt / ekānto nāma | ||||||||||||||||||
Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25321113 (0.059): vṛścakadaṃśanasya ca maraṇakāraṇatvam / / taddeśāntare na bhavati / | Suvarnavarnavadana (sutra) (suvrnavu.htm.txt) 28737307 (0.062): saputrakalatrabandhavān praghātayiṣyatīti | kuta etat | tad atisaṅkaṭam | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17937232 (0.062): putrādibhrātṛputrādi svapārakyādibhāvitaiḥ / | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373135 (0.051): ity aviśuddhiyuktaḥ sarvathā śrauto duḥkhatrayapratīkārahetuḥ | atha | ||||||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21054814 (0.047): tarati, sa bhrū hatyāṃ tarati, sa sarva hatyāṃ tarati, sa saṃsāraṃ tarati, | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308502 (0.048): [K:upoṣyāgnīn] (samāropya (pramīyate sarvaṃ pāpmānaṃ (tarati / (taratibrahma.hatyām // / Baudh2.10.17.22/ atha brāhme muhūrta (utthāya kāla eva | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21039046 (0.050): iṣṭasādhanatvāditīṣṭasādhanatvasya kartavyatve hetūkaraṇāt /tarati 1 / mṛtyuṃ tarati brahmahatyāṃ yo 'śvamedhena" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174559 (0.063): mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata | |||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4929608 (0.027): abhijayati. tarati mṛtyum, tarati brahmahatyāṃ yo 'śvamedhena yajate, ya u | Gautama-Dharmasutra (gautdh_u.htm.txt) 14323608 (0.034): GautAA_3,1.9 / GautSt_19.9: tarati sarvaṃ pāpmānaṃ tarati / brahmahatyāṃyo,aśvamedhena yajate | | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311463 (0.040): Baudh3.10.7/ atha^apy (udāharanti / sarvaṃ pāpmānaṃ (tarati / (taratibrahmahatyāṃ yo^aśvamedhena (yajata iti // | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16067593 (0.041): iṣyata eva tu prāyaścittādinā tasya kṣayaḥ 'sarvaṃ pāpmānaṃ tarati' / 'tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainameva vada' ityādi | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21039047 (0.043): iṣṭasādhanatvāditīṣṭasādhanatvasya kartavyatve hetūkaraṇāt /tarati 1 / mṛtyuṃ tarati brahmahatyāṃ yo 'śvamedhena" | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553083 (0.045): etena brahmahatyāmataraṃstarati sarvam pāpmānaṃ tarati brahmahatyāṃ / yo'śvamedhena yajate | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21266454 (0.046): ata eva 'sarva pāpmānaṃ tarati, tarati brahmahatyāṃ yo 'śvamedhena | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308502 (0.052): [K:upoṣyāgnīn] (samāropya (pramīyate sarvaṃ pāpmānaṃ (tarati / (taratibrahma.hatyām // / Baudh2.10.17.22/ atha brāhme muhūrta (utthāya kāla eva | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10638204 (0.054): iṣṭasādhanatāvidhipakṣe 'pi ``tarati mṛtyuṃ tarati brahmahatyāṃ yo / 'śvamedhena yajate'' ityādyarthavāde vidhikalpanamiti cet / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174561 (0.054): mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 968289 (0.057): (taratimṛtyuṃ?) tarati brahmahatyāṃ yo 'śvamedhena yajate | ||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174480 (0.0): sa ca āgamātsiddhaḥ / yathā / apāma somamamṛtā abhūmāganma jyotiravidāma devān / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668249 (0.0): aṇama somamamṛtā abhūmāganma jyotiravidāma devān / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13401741 (0.0): parāyaṇaṃ satāṃ caiva hyasatāmapi śaṅkaram // LiP_2,18.6 // / apāma somam amṛtā abhūmāganma jyotiravidāma devān / | RGVEDA 8 (rv_08_u.htm.txt) 7308940 (0.0): ṛdhyāḥ / RV_08.048.03.1{11} apāma somamamṛtā abhūmāganma jyotiravidāma devān | Rgveda (rvh1-10u.htm.txt) 14074715 (0.0): ṛdhyāḥ || / RV_8,048.03a apāma somam amṛtā abhūmāganma jyotir avidāma devān | | Sira-Upanisad (= Atharvasira-Upanisad) (sirup_u.htm.txt) 12054705 (0.034): apām asomam amṛtā abhūm āgan me jyotir avidāma devān / / kiṃ nūnam asmān kṛṇavad arātiḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373140 (0.040): ity aviśuddhiyuktaḥ sarvathā śrauto duḥkhatrayapratīkārahetuḥ | atha / apāma somam amṛtā abhūma" iti prāg uktam | tatredaṃ pratyuttaram |" | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21194828 (0.042): patayo rayīṇāṃ, apāma somamamṛtā abhūma, abhūmānāgaso vayaṃityādau" | Rgveda-Samhita: Padapatha text (rvpp_08u.htm.txt) 11205623 (0.049): apāma | somam | amṛtāḥ | abhūma | aganma | jyotiḥ | avidāma | devān | kim | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23194537 (0.053): iti vivartavādini niraste punar anaśvara-vādī pratyuttiṣṭhate | / nanv apāma somam amṛtā abhūma akṣayyaṃ ha vai cāturmāsa-yājinaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174506 (0.059): vicāryyāmuṃ yasmādvayamapāma somaṃ pītavantaḥ somaṃ tasmādamṛtā abhūma | ||||||||||
Rgveda (rvh1-10u.htm.txt) 14074721 (0.0): RV_8,048.03a apāma somam amṛtā abhūmāganma jyotir avidāma devān | / RV_8,048.03c kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya | Sira-Upanisad (= Atharvasira-Upanisad) (sirup_u.htm.txt) 12054710 (0.0): apām asomam amṛtā abhūm āgan me jyotir avidāma devān / / kiṃ nūnam asmān kṛṇavad arātiḥ / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13401746 (0.005): apāma somam amṛtā abhūmāganma jyotiravidāma devān / / kiṃ nūnamasmānkṛṇavadarātiḥ kimu dhūrtiramṛtaṃ martyasya // LiP_2,18.7 // | RGVEDA 8 (rv_08_u.htm.txt) 7308946 (0.017): RV_08.048.03.1{11} apāma somamamṛtā abhūmāganma jyotiravidāma devān / RV_08.048.03.2{11} kiṃ nūnamasmān kṛṇavadarātiḥ kimu dhūrtiramṛta | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668251 (0.050): aṇama somamamṛtā abhūmāganma jyotiravidāma devān / / kimasmān kṛṇavadarātiḥ kimu dhūrttiramṛtamartyasya // iti // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174482 (0.055): apāma somamamṛtā abhūmāganma jyotiravidāma devān / / kinnūnamasmān kṛṇavadarātiḥ kimu dhūrttiramṛtamartyasya // | Rgveda-Samhita: Padapatha text (rvpp_08u.htm.txt) 11205629 (0.060): | nūnam | asmān | kṛṇavat | arāti | kim | oṃ iti | dhūrtiḥ | amṛta | | ||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5397581 (0.039): (P_5,2.27) KA_II.375.15 17 Ro_IV.111 iha nānā iti sahārthaḥ gamyeta . / dvau hi pratiṣedhau prakṛtam artham gamayataḥ . na na saḥ saha eva iti . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 226348 (0.047): (P_5,2.27) KA_II,375.15 17 Ro_IV,111 {2/9} dvau hi pratiṣedhau / prakṛtam artham gamayataḥ . | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 471774 (0.057): kutaḥ / / dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayata iti nyāyādityarthaḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2076960 (0.063): bhāvasyaivābhāvatvānadhikaraṇatvaniyamāt / / dvau nañau hi prakṛtamarthaṃ sātiśayaṃ gamayataḥ / | |||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245087 (0.063): ucyate yattāvaduktaṃ kutaḥ punariyaṃ jijñāsā bhavatītyatra brūmaḥ / duḥkhatrayābhighātājjijñāsā | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686447 (0.0): dṛṣṭavad ānuśravikaḥ sa hy aviśuddhaḥ kṣayātiśayayuktaḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17891201 (0.020): api karma tyājyam eveti | tad uktaṃ dṛṣṭavad ānuśravikaḥ sa hy / aviśuddhi kṣayātiśaya yukta iti | asyārthaḥ guru pāṭhād anuśrūyata iti | Bhagavadgita 18 (bhg4c18u.htm.txt) 6817776 (0.020): tad uktaṃ - dṛṣṭavad ānuśravikaḥ sa hy aviśuddhi-kṣayātiśaya-yukta iti | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174580 (0.020): iti / ekāntātyantike eva vedokte apārthe 'vajijñāsā iti na / ucyate / / dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668330 (0.020): dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11246059 (0.020): dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ" (ISk 2) /" | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668366 (0.034): yadāha - 'sa hyaviśuddhikṣayātiśayayuktaḥ'; iti / yasmādānuśraviko | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174602 (0.042): dṛṣṭavadānuśravika iti dṛṣṭena tulyo dṛṣṭavat / ko 'sau ānuśravikaḥ / kasmātsa yasmādaviśuddhikṣayātiśayayuktaḥ / aviśuddhiyuktaḥ paśughātāt | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11247416 (0.052): netyucyate / kintarhi / sa hyaviśuddhikṣayātiśayayuktaḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17710413 (0.052): dṛṣṭavad ānuśravikaḥ sa hy avaiśuddhi kṣayātiśaya yuktaḥ | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7266123 (0.052): dṛṣṭavad ānuśravikaḥ sa hy avaiśuddhi-kṣayātiśaya-yuktaḥ | | ||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17710418 (0.0): dṛṣṭavad ānuśravikaḥ sa hy avaiśuddhi kṣayātiśaya yuktaḥ | / tad viparītaḥ śreyān vyaktāvyaktajña vijñānāt || (Sa.K. 1) iti | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7266128 (0.0): dṛṣṭavad ānuśravikaḥ sa hy avaiśuddhi-kṣayātiśaya-yuktaḥ | / tad-viparītaḥ śreyān vyaktāvyaktajña-vijñānāt || (Sa.K. 1) iti | | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686453 (0.0): dṛṣṭavad ānuśravikaḥ sa hy aviśuddhaḥ kṣayātiśayayuktaḥ / / tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174587 (0.0): dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ / / tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668337 (0.0): dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ / tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249467 (0.009): āha, viyogastarhi kasmānnimittād bhavatīti ? / ucyate / vyaktāvyaktajñavijñānāt // ISk_2 // | Tattvamimamsa (tattvmiu.htm.txt) 23766303 (0.022): tadetatsarvamabhipretyoktaṃ śāstrakṛdbhiḥ tadbiparītaḥ śreyān / vyaktāvyaktajñavijñānāt / asyārthaḥ / tasmātsomapānāderaviśuddhādanityāt | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618580 (0.033): dṛṣṭavad ānuśravikaḥ sa hy a-viśuddhi1 kṣayā'tiśaya-yuktaḥ / tad-viparītaḥ śreyān vyaktā'-vyakta-jña-vijñānāt. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373243 (0.040): niratiśayo hetuḥ sa śreyān praśasyaḥ | kathaṃ punar asau bhavatīty āha --- / vyaktāvyaktajñavijñānāt | vyaktaṃ cāvyaktaṃ ca jñaś ca teṣāṃ(p.6) trayāṇāṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177227 (0.040): puruṣo 'sti bhoktṛbhāvātkaivalyārthapravṛtteśca // ISk_17 // / yaduktaṃ vyaktāvyaktavijñānānmokṣaḥ prāpyata iti tatra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174674 (0.042): praśasyatara iti / aviśuddhikṣayātiśayāyuktatvāt / sa kathamityāha / / vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378228 (0.044): yad uktam --- / vyaktāvyaktajña vijñānān mokṣaḥ prāpyata iti | tatra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178068 (0.044): yaduktaṃ vyaktāvyaktajñavijñānānmokṣa iti tatra mahadādibhūtāntaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11255429 (0.044): yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174665 (0.054): tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyāṃ viparītaḥ śreyān / praśasyatara iti / aviśuddhikṣayātiśayāyuktatvāt / sa kathamityāha / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257809 (0.054): prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ? / ucyate vyaktāvyaktajñavijñānānmokṣo 'vāpyata ityetatprakṛtam / etāni | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669290 (0.057): kārikā 7 / nanu ca 'vyaktāvyaktajñavijñānāt', vyaktaṃ tāvat pratyakṣānumānābhyāṃ | ||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16716048 (0.0): ŚŚS_4.5.7: apo.vā.abhyavaharet / / madhyama.piṇḍam.patnī.putra.kāmā.prāśnīyāt.|.ā.dhatta.pitaro.garbham.kumāram.puṣkara.srajam.|.yathā.iha.puruṣo.asat.|.iti | ||||||||||||||||||||
Manava-Grhyasutra (=Maitrayaniyamanava-Grhyasutra) (manavgsu.htm.txt) 4742358 (0.0): taccakṣurdevahitaṃ purastācchukramuccarat // / paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam / | RGVEDA 7 (rv_07_u.htm.txt) 2315730 (0.0): RV_07.066.16.1{11} taccakṣurdevahitaṃ śukramuccarat / RV_07.066.16.2{11} paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam | Rgveda, Mandala 7 (rv_hn07u.htm.txt) 6842192 (0.0): RV_7,066.16a tac cakṣur devahitaṃ śukram uccarat | / RV_7,066.16b paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam || | Rgveda-Samhita: Padapatha text (rvpp_07u.htm.txt) 22808066 (0.0): tat | cakṣuḥ | deva-hitam | śukram | ut-carat | paśyema | śaradaḥ | śatam / | jīvema | śaradaḥ | śatam // RV_7,66.16 // | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12176010 (0.0): 8.1.206.10 tac cakṣur deva hitaṃ purastāc[*959] chukram uccarat / paśyema śaradaś śataṃ jīvema śaradaś śataṃ nandāma śaradaś śataṃ modāma | Garuda-Purana (garup1_u.htm.txt) 6789572 (0.021): oṃ taccakṣardevahitaṃ purastācchukramuccarat / / paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam / | Manava-Grhyasutra (=Maitrayaniyamanava-Grhyasutra) (manavgsu.htm.txt) 4742828 (0.021): śṛṇuyāma śaradaḥ śataṃ jīvema śaradaḥ śatam / | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18988128 (0.025): (AVŚ_19,67.1a) paśyema śaradaḥ śatam ||1|| / (AVŚ_19,67.2a) jīvema śaradaḥ śatam ||2|| | Maitrayani-Samhita (maitrs_au.htm.txt) 10017855 (0.041): tac cakṣur devahitaṃ purastāñ śukram uccarat // / paśyema śradaḥ śataṃ jīvema śaradaḥ śatam, prabruvāma śaradaḥ śataṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3591209 (0.041): tac cakṣur devahitaṃ purastāñ śukram uccarat // / paśyema śradaḥ śataṃ jīvema śaradaḥ śataṃ prabruvāma śaradaḥ śataṃ | Rgveda (rvh1-10u.htm.txt) 14055804 (0.055): RV_7,066.16a tac cakṣur devahitaṃ śukram uccarat | / RV_7,066.16b paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam || | ||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11247454 (0.0): brāhmaṇamālabhetetyādi / tathā / ṣaṭśatāni niyujyante paśūnāṃ madhyame 'hani / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174612 (0.025): tathā coktam / / ṣaṭ śatāni niyujyante paśunāṃ madhyame 'hani / | |||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11247457 (0.0): ṣaṭśatāni niyujyante paśūnāṃ madhyame 'hani / / aśvamedhasya vacanādūnāni paśubhistribhiḥ // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174615 (0.026): ṣaṭ śatāni niyujyante paśunāṃ madhyame 'hani / / aśvamedhasya vacanādūnāni paśuhistribhiḥ // | |||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167120 (0.0): BhP_01.08.052/1 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631671 (0.0): karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum // BhP_01.08.051 // / yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / | |||||||||||||||||||
Bhagavata-Purana 1 (bhp_01u.htm.txt) 13167120 (0.027): BhP_01.08.052/1 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / BhP_01.08.052/3 bhūtahatyāṃ tathaivaikāṃ na yajñairmārṣṭum arhati | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2631671 (0.033): yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / / bhūtahatyāṃ tathaivaikāṃ na yajñairmārṣṭum arhati // BhP_01.08.052 // | |||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21489152 (0.039): Manu3.132c[122ṃc]/ na hi hastāv asṛgdigdhau rudhireṇa eva śudhyataḥ) || | Manusmrti (manu2p_u.htm.txt) 18578058 (0.039): na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // Mn_3.132[122M] // | |||||||||||||||||||
Visnusarma: Pancatantra (vispancu.htm.txt) 21461754 (0.022): vrīhayas tāvat sapta vārṣikāḥ kathyante na punaḥ paśu viśeṣaḥ | uktaṃ ca / vṛkṣāṃś chittvā paśūn hatvā kṛtvā rudhira kardamam | | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372752 (0.051): ānuśravikaḥ | śrauto yajñādirūpo 'yaṃ duḥkhatrayapratīkārahetur ucito 'sti | ||||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21194827 (0.037): patayo rayīṇāṃ, apāma somamamṛtā abhūma, abhūmānāgaso vayaṃityādau" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372776 (0.040): yac cainaṃ devāḥ punar apy āhuḥ ---(p.4) / apāma somam amṛtā abhūmāganma jyotir avidāma devān /" | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23194537 (0.050): iti vivartavādini niraste punar anaśvara-vādī pratyuttiṣṭhate | / nanv apāma somam amṛtā abhūma akṣayyaṃ ha vai cāturmāsa-yājinaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11247350 (0.054): ātyantikatvamapi siddhameva / yasmādāha apāma somamamṛtā abhūmeti / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174475 (0.055): sa ca āgamātsiddhaḥ / yathā / apāma somamamṛtā abhūmāganma jyotiravidāma devān / | RGVEDA 8 (rv_08_u.htm.txt) 7308933 (0.057): ṛdhyāḥ / RV_08.048.03.1{11} apāma somamamṛtā abhūmāganma jyotiravidāma devān | Rgveda (rvh1-10u.htm.txt) 14074708 (0.057): ṛdhyāḥ || / RV_8,048.03a apāma somam amṛtā abhūmāganma jyotir avidāma devān | | ||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376137 (0.042): kāryasya | iha loke yadātmakaṃ karaṇaṃ tadātmakam eva kāryam api bhavati | / kāraṇānugatatvāt kāryasya | yathā kaṭunimbavṛkṣāt kaṭur eva raso bhavati | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24756770 (0.061): manasa ivotkrāntigatyādayo yujyanta iti na tannirdeśānāmamuravyārthatā / / parimāṇanirūpaṇe 'pyetadbhaviṣyatītyalamadhunā / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18367172 (0.062): bāhyaikendriyagrāhyaguṇāśrayatveyattāvacchinnaparimāṇatvādyupādhinibandhanaiva | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18356306 (0.064): samasaṅkhayatvātparimāṇabhedo na syādi(tyucyata iti)ti cenna / | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174663 (0.022): heturdṛṣṭavat / kastarhi śreyāniti cet / ucyate / / tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyāṃ viparītaḥ śreyān | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174676 (0.005): praśasyatara iti / aviśuddhikṣayātiśayāyuktatvāt / sa kathamityāha / / vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249472 (0.011): āha, viyogastarhi kasmānnimittād bhavatīti ? / ucyate / vyaktāvyaktajñavijñānāt // ISk_2 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378229 (0.018): yad uktam --- / vyaktāvyaktajña vijñānān mokṣaḥ prāpyata iti | tatra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178070 (0.018): yaduktaṃ vyaktāvyaktajñavijñānānmokṣa iti tatra mahadādibhūtāntaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11255430 (0.018): yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669290 (0.020): kārikā 7 / nanu ca 'vyaktāvyaktajñavijñānāt', vyaktaṃ tāvat pratyakṣānumānābhyāṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257809 (0.031): prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ? / ucyate vyaktāvyaktajñavijñānānmokṣo 'vāpyata ityetatprakṛtam / etāni | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372946 (0.040): tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 // / ya eṣa ānuśravikaḥ śrauto 'gnihotrādikaḥ svargasādhanatayā | Tattvamimamsa (tattvmiu.htm.txt) 23766304 (0.043): tadetatsarvamabhipretyoktaṃ śāstrakṛdbhiḥ tadbiparītaḥ śreyān / vyaktāvyaktajñavijñānāt / asyārthaḥ / tasmātsomapānāderaviśuddhādanityāt | Bhagavadgita (bhg4c__u.htm.txt) 17710419 (0.051): tad viparītaḥ śreyān vyaktāvyaktajña vijñānāt || (Sa.K. 1) iti | / nanu tvaṃ mama sakhā na tu śiṣyo 'ta āha śiṣyas te 'ham iti | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7266129 (0.051): tad-viparītaḥ śreyān vyaktāvyaktajña-vijñānāt || (Sa.K. 1) iti | / nanu tvaṃ mama sakhā na tu śiṣyo 'ta āha śiṣyas te 'ham iti | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249502 (0.054): tatpūrvakatvādavyaktasamadhigamasyetyabhihitam / yadvā vyaktaṃ ca avyaktaṃ / ca te vyaktāvyakte, te vijānāti iti vyaktāvyaktajñaḥ, tadvijñānāt saṃyogo | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668463 (0.055): sa kathaṃ procyata ityatrāha 'vyaktāvyaktajñavijñānāt'; iti / rāśitrayeṇa | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373315 (0.057): vyaktāvyaktajñasaṃjñāni | yadvijñānād avaśyaṃ sarvathā tāpatrayeṇa | |||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668453 (0.035): tatraikāntātyantato 'bhāvāddṛṣṭācchreyān / śarīrahānāddhi śuddhaphalaḥ, / prakṛtihānādakṣayaphalaḥ, anuttaratvācca niratiśayaphala | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383396 (0.039): eva tatsārthānuvartīti | evaṃ caurasthānīyo / buddhyahaṅkāratanmātrendriyabhūtasamavāyaḥ, sādhusthānīyaś ca puruṣaḥ, | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383322 (0.042): utpadyate svataḥ śāstrato guruto vā | yat / pradhānabuddhyahaṅkāratanmātrendriyabhūtāny anyāni, aham anya iti tato | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376697 (0.043): evam evāvyaktam ādhyātmikena buddhyahaṅkāratanmātrendriyabhūtabhāvena | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376380 (0.052): vyaktāvyaktayor vibhāgaḥ | anyad vyaktaṃ / mahadahaṅkāratanmātrendriyamahābhūtaparyantaṃ, tac ca kāryam | anyac ca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182583 (0.058): kāraṇāt prakṛtireva nānāśrayā daivamānuṣatiryagyonyāśrayā / buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11285292 (0.058): mahadahaṅkāratanmātrendriyabhūtatvenāvasthāya paramarṣihiraṇyagarbhādīnāṃ | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174673 (0.054): praśasyatara iti / aviśuddhikṣayātiśayāyuktatvāt / sa kathamityāha / / vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373242 (0.057): niratiśayo hetuḥ sa śreyān praśasyaḥ | kathaṃ punar asau bhavatīty āha --- / vyaktāvyaktajñavijñānāt | vyaktaṃ cāvyaktaṃ ca jñaś ca teṣāṃ(p.6) trayāṇāṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378228 (0.061): yad uktam --- / vyaktāvyaktajña vijñānān mokṣaḥ prāpyata iti | tatra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178068 (0.061): yaduktaṃ vyaktāvyaktajñavijñānānmokṣa iti tatra mahadādibhūtāntaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11255429 (0.061): yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174694 (0.062): puruṣaḥ / evametāni pañcaviṃśatitattvāni vyaktāvyaktajñāni kathyante | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175146 (0.063): ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni / vyaktāvyaktajñānyucyante / tatra kiñcit pratyakṣeṇa sādhyaṃ | ||||||||||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2023865 (0.045): ahetukṛtamapi na yuktam | hetāvāsati phalamapi nāstītyucyate | yadi / caturdhāpi nāsti | kathamasti phalam | yadyasti, ucyeta | | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10953237 (0.0): tattvāni sāṃkhyaiḥ saṃkhyāyante 'mūlaprakṛtiravikṛtirmahadādyāḥ / prakṛtivikṛtayaḥ sapta / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5898938 (0.0): pañcatanmātrāṇi cāhaṅkārasya vikṛtirākāśādīnāṃ pañcānāṃ prakṛtiḥ / / tadidamuktam mahadādyāḥ prakṛtivikṛtayaḥ sapta / | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639335 (0.0): sāṃkhyakārikā ca | / mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686461 (0.0): tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 // / mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174715 (0.0): atha vyaktāvyaktajñānāṃ ko viśeṣa ityucyate / / mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668530 (0.0): tatraiṣāṃ vyaktādīnāmutpādābhyāṃ svarūpamāha- / mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340329 (0.0): mūlaprakṛtivikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /" | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470416 (0.0): punarubhayasvabhāvavarjita iti / yadāha / mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322777 (0.0): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /" | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496491 (0.0): vailakṣaṇyamapi sūcitaṃ bhavati tathā ca kārikā / / mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / | Tattvamimamsa (tattvmiu.htm.txt) 23766497 (0.0): puruṣastvātmā na prakṛtirna vikṛtiḥ / tadetadāhuḥ / / mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250923 (0.0): kāryaṃ syāt / tasmātsuṣṭhūcyate mūlaprakṛtiravikṛtiriti / / mahadādyāḥ prakṛtivikṛtayaḥ sapta / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251146 (0.0): mahadādyāḥ prakṛtivikṛtayaḥ sapteti / / ṣoḍaśakastu vikāraḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174747 (0.027): kasyacidvikāro na bhavati / mahadādyāḥ prakṛtivikṛtayaḥ sapta / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250622 (0.029): āha mūlaprakṛtiravikṛtiḥ, prakṛtiriti vaktavyam / yadāha mahadādyāḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174823 (0.030): utpādayatīti prakṛtiḥ / evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaśca / / ṣoḍaśakaśca vikāraḥ pañcabuddhīndriyāṇi pañcakarmmendriyāṇi ekādaśaṃ manaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251181 (0.031): āha śakyaḥ punarayamartho 'ntareṇāpi tuśabdamavāptum / katham ? / mahadādyāḥ prakṛtivikṛtayaḥ sapteti hyupadiṣṭaṃ purastāt / tato | ||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639341 (0.0): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // iti / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618597 (0.0): mūla-prakṛtir a-vikṛtir mahad-ādyāḥ1 prakṛti-vikṛtayaḥ sapta / ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686469 (0.0): mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ // ISk_3 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174726 (0.0): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340331 (0.0): mūlaprakṛtivikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakastu vikāro na pṛkṛtirna vikṛtiḥ puruṣaḥ'; iti /" | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470423 (0.0): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496498 (0.0): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // | Tattvamimamsa (tattvmiu.htm.txt) 23766504 (0.0): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // iti / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251009 (0.0): pañcaśikhānāṃ pañcaviṃśatistattvāni / tatra mūlaprakṛtiravikṛtirityuktam, / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣa iti vakṣyati / pariśeṣataḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251148 (0.0): mahadādyāḥ prakṛtivikṛtayaḥ sapteti / / ṣoḍaśakastu vikāraḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668541 (5.960): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakastu vikāro, na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251521 (5.960): ucyate / na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 // | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10953242 (1.788): tattvāni sāṃkhyaiḥ saṃkhyāyante 'mūlaprakṛtiravikṛtirmahadādyāḥ / prakṛtivikṛtayaḥ sapta / / ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ' (sāṃkhyakā. 3) iti / | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322782 (1.788): mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ" //" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174843 (0.009): pañcamahābhūtāni eṣa ṣoḍaśako gaṇo vikṛtireva / vikāro vikṛtiḥ / na / prakṛtirna vikṛtiḥ puruṣaḥ // 3 // | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5898939 (0.020): tadidamuktam mahadādyāḥ prakṛtivikṛtayaḥ sapta / / ṣoḍaśakaśca vikāraḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174825 (0.023): utpādayatīti prakṛtiḥ / evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaśca / / ṣoḍaśakaśca vikāraḥ pañcabuddhīndriyāṇi pañcakarmmendriyāṇi ekādaśaṃ manaḥ | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064436 (0.026): eṣa ṣoḍaśako gaṇo vikāra eva na prakṛtiḥ | / puruṣastu nobhayamityarthaḥ || | Tattvamimamsa (tattvmiu.htm.txt) 23766482 (0.029): ekādaśendriyāṇi ceti eṣa ṣoḍaśako gaṇastu vikāra eva na prakṛtiḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13343270 (0.046): prakṛtivikṛtayaḥ sapta / / ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ' (sāṃkhyakā. 3) iti / | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174726 (0.021): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 // / mūlaprakṛtiḥ pradhānam / prakṛtivikṛtisaptakasya mūlabhūtatvāt / mūlaṃ ca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174733 (0.027): mūlaprakṛtiḥ pradhānam / prakṛtivikṛtisaptakasya mūlabhūtatvāt / mūlaṃ ca / sā prakṛtiśca mūlaprakṛtiravikṛtiḥ / anyasmānnotpadyate tena prakṛtiḥ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373481 (0.033): anutpannatvāt | naivāsau kāraṇaṃ na ca kāryam ity arthaḥ | evam eṣa | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174738 (0.045): sā prakṛtiśca mūlaprakṛtiravikṛtiḥ / anyasmānnotpadyate tena prakṛtiḥ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373481 (0.011): anutpannatvāt | naivāsau kāraṇaṃ na ca kāryam ity arthaḥ | evam eṣa | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174824 (0.034): utpādayatīti prakṛtiḥ / evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaśca / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250622 (0.052): āha mūlaprakṛtiravikṛtiḥ, prakṛtiriti vaktavyam / yadāha mahadādyāḥ / prakṛtivikṛtayaḥ sapteti / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174747 (0.054): kasyacidvikāro na bhavati / mahadādyāḥ prakṛtivikṛtayaḥ sapta / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5898936 (0.056): tadidamuktam mahadādyāḥ prakṛtivikṛtayaḥ sapta / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251181 (0.061): āha śakyaḥ punarayamartho 'ntareṇāpi tuśabdamavāptum / katham ? / mahadādyāḥ prakṛtivikṛtayaḥ sapteti hyupadiṣṭaṃ purastāt / tato | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250924 (0.064): mahadādyāḥ prakṛtivikṛtayaḥ sapta / / mahānādyo yāsāṃ tā mahadādyāḥ / avayavena vigrahaḥ, samudāyaḥ | ||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10518352 (0.045): mahadahaṅkārapañcatanmatraṇīti sapta prakṛtayo vikṛtayaśca / / tatra mahānpradhānasya vikṛtirahaṅkārasya prakṛtiḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13343787 (0.045): mahadahaṅkārapañcatanmatraṇīti sapta prakṛtayo vikṛtayaśca / / tatra mahānpradhānasya vikṛtirahaṅkārasya prakṛtiḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10953593 (0.046): mahadahaṅkārapañcatanmātrāṇi sapta prakṛtivikṛtayaḥ / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064350 (0.047): taduktam mūlaprakṛtirityādi | / mahān ahaṃkāraḥ pañca tanmātrāṇi sapta prakṛtivikṛtayaḥ | | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5898899 (0.047): mahadahaṅkārapañcatanmātrāṇi prakṛtayaśca vikṛtayaśca / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174759 (0.054): mahābhūtāditi buddhiḥ buddhyādyāḥ sapta buddhi 1 ahaṃkāraḥ 2 / pañcatanmātrāṇi 5 etāni saptaprakṛtivikṛtayaḥ / tadyathā / | |||||||||||||||
Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064362 (0.044): pradhānād buddhirjāyata iti pradhānavikāraḥ saivāhaṅkāraṃ janayatīti / prakṛtiḥ ahaṅkāro 'pi buddherjāyata iti vikṛtiḥ so 'pi ekādaśendriyāṇi | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668587 (0.061): tatra mahānahaṅkāraṃ janayan prakṛtiḥ, mahata utpadyamāno vikṛtiḥ / | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668589 (0.041): tatra mahānahaṅkāraṃ janayan prakṛtiḥ, mahata utpadyamāno vikṛtiḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174777 (0.054): vikṛtiḥ sa ca pañcatanmātrāṇyutpādayatīti prakṛtiḥ / tatra | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064362 (0.059): pradhānād buddhirjāyata iti pradhānavikāraḥ saivāhaṅkāraṃ janayatīti / prakṛtiḥ ahaṅkāro 'pi buddherjāyata iti vikṛtiḥ so 'pi ekādaśendriyāṇi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250961 (0.060): tanmātrendriyaparvaṇoḥ prakṛtirvikṛtirmahataḥ / tanmātrāṇi ca / bhūtaparvaṇaḥ prakṛtirahaṃkārasya vikṛtiḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10953597 (0.064): mahānahaṅkārasya prakṛtirmūlaprakṛtervikṛtiḥ / / ahaṅkāro 'pi tāmasastanmātrāṇāṃ prakṛtiḥ / | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380955 (0.051): yāni bhūtādisaṃjñāt tāmasād ahaṅkārād utpannāni pañca tanmātrāṇi śabdādīni | ||||||||||||||||||||
Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496757 (0.0): cakṣuḥśrotraghrāṇarasanatvagākhyāni rūpaśabdagandharasasparśabodhakāni // | Kesava: Samkhyatattvapradipika (or Samkhyarthatattvapradipika; according (kestprau.htm.txt) 26194494 (0.009): mahattattvasya prathamo vikāraḥ tadanantaraṃ pañcatanmātrāḥ / śabdasparśarūparasagandhākhyā bhavati athākāśādibhūtapañcakaṃ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851200 (0.011): śabdasparśarūparasatanmātrāsahitādgandhatanmātrācchabdasparśarūparasagandhaguṇā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538501 (0.011): tatrākāśavāyu-agni-udakabhūmi1P..bhūtāni..śabdasparśarūparasagandhatanmātrāṇām..aviśeṣāṇām..viśeṣāḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276736 (0.011): tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām | Vinasikhatantra (vinst_pu.htm.txt) 7097468 (0.016): ja śabdasparśarasarūpagandha tanmātraṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470362 (0.021): ityekādaśa bhavanti / pañca tanmātrāṇi punaḥ śabdasparśarūparasagandhāḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17793400 (0.022): pṛthvy ap tejo vāyv ākāśākhya pañca mahābhūta sūkṣmāvasthā rūpāṇi / gandha rasa rūpa sparśa śabdātmakāni pañca tan mātrāṇi lakṣyante | | Bhagavadgita 7 (bhg4c07u.htm.txt) 6347110 (0.022): pṛthvy-ap-tejo-vāyv-ākāśākhya-pañca-mahābhūta-sūkṣmāvasthā-rūpāṇi / gandha-rasa-rūpa-sparśa-śabdātmakāni pañca-tan-mātrāṇi lakṣyante | | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24813090 (0.022): śabdasparśarūparasagandhātmakāny ākāśavāyutejojalapṛthivyākhyāni | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668593 (0.024): tatra mahānahaṅkāraṃ janayan prakṛtiḥ, mahata utpadyamāno vikṛtiḥ / / tanmātrāṇi śabdasparśarūparasagandhāḥ pañca | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672713 (0.024): 'tanmātrāpañcakaṃ ca'; iti / tanmātraśabdādisvarūpamātra ityarthaḥ / / tanmātrāṇi śabdasparśarūparasagandhāḥ / mātrāgrahaṇaṃ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10415617 (0.025): 12,308.191d@029A_0043 ahaṃkārād yugapad utpādayām āsa pañca mahābhūtāni / śabdasparśarūparasagandhalakṣaṇāni | | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945061 (0.026): tatra śrotratvakcakṣūrasanaghrāṇākhyāni buddhīndriyāṇi / śabdasparśarūparasagandhālocanavṛttīni | | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215707 (0.029): 24. dvādaśāyatanāni / cakṣuḥśrotraghrāṇajihvākāyamanaāyatanāni / rūpagandhaśabdarasasparśadharmāyatanāni ceti // | Bhagavadgita (bhg4c__u.htm.txt) 17747826 (0.029): tad adhiṣṭhānam āha indriyāṇīti | indriyāṇi / śabda sparśa rūpa rasa gandha grāhakāṇi śrotrādīni | Bhagavadgita 3 (bhg4c03u.htm.txt) 5229902 (0.029): tad-adhiṣṭhānam āha indriyāṇīti | indriyāṇi / śabda-sparśa-rūpa-rasa-gandha-grāhakāṇi śrotrādīni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15104733 (0.029): cakṣuḥśrotraghrāṇajihvākāyamanāṃsy adhyātmikāni / rūpaśabdagandharasasparśadharmaiḥ śūnyāny akūṭasthāvināśitām upādāya. tat | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851185 (0.032): śabdasparśarūpatanmātrasahitādrasatanmātrācchabdasparśarūparasaguṇaṃ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565961 (0.032): nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na / rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182081 (0.041): mahato 'haṃkārastasmāttanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ / pañcamahābhūtānītyeṣaḥ pratipuruṣavimokṣārthaṃ puruṣaṃ prati | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378872 (0.041): gandhaparyantāni | evam ekādaśendriyāṇi pañcatanmātrāṇi cotpannāni // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380884 (0.043): pradhānākhyāḥ | teṣām ekatayodrekāt triguṇā buddhir anyā, anyo 'haṅkāraḥ, / pañca tanmātrāṇy anyāni, ekādaśendriyāṇy anyānīti buddhvā tattvāni mokṣaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176069 (0.052): buddherahaṃkāraḥ prasūyate tasmāt pañcatanmātrāṇi ekādaśendriyāṇi ca / prasūyante tanmātrebhyaḥ pañcamahābhūtāni / evamete vyaktadharmāḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672339 (0.055): 'tasmādgaṇaśca ṣoḍaśakaḥ'; iti / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate / / ekādaśendriyāṇi pañca tanmātrāṇītyarthaḥ / tāni hṛṣīkāṇīndriyāṇīti | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176840 (0.055): pradhānakāryamekā buddhireko 'haṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi / pañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtānītyevaṃ bhedānāṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376252 (0.059): buddhir eko 'haṅkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669820 (0.060): pradhānādutpadyamāno mahān hetumān, mahato 'haṅkāro hetumān, / ahaṅkārāttanmātrāṇyekādaśendriyāṇyutpadyamānāni hetumanti ca, | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182026 (0.061): pradhānamiyaṃ buddhirayamahaṃkāra imāni pañcatanmātrāṇyekādaśendriyāṇi / pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa ityevaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376417 (0.062): gacchanti | pañcatanmātrāṇy ekādaśendriyāṇi cāhaṅkāre | ahaṅkāro buddhau | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7379300 (0.062): gṛhṇīmas tāvad ekādaśendriyāṇy ahaṅkārād utpannānīti | eteṣām indriyāṇāṃ | Tattvamimamsa (tattvmiu.htm.txt) 23767312 (0.063): karttavyametanmayeti ahaṅkārācca dvividhaḥ sargaḥ sāttvikādekādaśendriyāṇi / tāmasāttu pañcatanmātrāḥ / rajasastu tatpravartakatvamātrātkāraṇatvam / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374472 (0.064): bhavatīti | mahadādi mahāna haṅkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175784 (0.064): hetumānahaṃkāro buddhyā pañcatanmātrāṇi ekādaśendriyāṇi / hetumantyahaṃkāreṇa / ākāśaṃ śabdatanmātreṇa hetumat / vāyuḥ | |||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182082 (0.024): mahato 'haṃkārastasmāttanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ / pañcamahābhūtānītyeṣaḥ pratipuruṣavimokṣārthaṃ puruṣaṃ prati | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251166 (0.030): āha kaḥ punarayaṃ ṣoḍaśaka iti ? / ucyate pañca mahābhūtāni, ekādaśendriyāṇi / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668626 (0.030): buddhīndriyāṇi, pañca karmendriyāṇi, manaścetyekādaśendriyāṇi, pañca / mahābhūtānītyayaṃ ṣoḍaśako gaṇaḥ / cakāra evakārārthaḥ / vikāro vikṛtireva | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374475 (0.032): bhavatīti | mahadādi mahāna haṅkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañca / mahābhūtāni ceti trayoviṃśatikam | etan mahadādi kāryaṃ triguṇaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376254 (0.032): buddhir eko 'haṅkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182026 (0.035): pradhānamiyaṃ buddhirayamahaṃkāra imāni pañcatanmātrāṇyekādaśendriyāṇi / pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa ityevaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178123 (0.035): tāni yathā prakṛtiḥ puruṣo buddhirahaṃkāraḥ pañcatanmātrā ekādaśendriyāṇi / pañcamahābhūtāni ityetāni pañcaviṃśatitattvāni / tatroktaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174685 (0.037): vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca / tanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni / avyaktaṃ pradhānam / jñaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175140 (0.037): pramāṇāddhi / prameyaṃ pradhānaṃ buddhirahaṃkāraḥ pañcatanmātrāṇi / ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175541 (0.037): buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176844 (0.037): pañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtānītyevaṃ bhedānāṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179865 (0.037): pañcatanmātrāṇyekādaśendriyāṇi pañcamahābhūtānyayamanyaḥ puruṣa ebhyo | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249533 (0.037): pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470334 (0.038): ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi / tatra pañca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176070 (0.038): buddherahaṃkāraḥ prasūyate tasmāt pañcatanmātrāṇi ekādaśendriyāṇi ca / prasūyante tanmātrebhyaḥ pañcamahābhūtāni / evamete vyaktadharmāḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340269 (0.042): ahaṅkārasyeti / / pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikṛtireva / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175856 (0.042): kiṃcānyadanekaṃ buddhirahaṃkāraḥ pañcatanmātrānyekādaśendriyāṇi ca / pañcamahābhūtāni pañcatanmātrāśritāni / kiṃca liṅgaṃ layayuktaṃ layakāle | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064432 (0.042): pañca buddhīndriyāṇi pañca karmendriyāṇi ekādaśaṃ manaḥ pañca mahābhūtāni / eṣa ṣoḍaśako gaṇo vikāra eva na prakṛtiḥ | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378872 (0.043): gandhaparyantāni | evam ekādaśendriyāṇi pañcatanmātrāṇi cotpannāni // | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851144 (0.055): tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // / ekādaśendriyāṇi pañca tanmātrāṇi ceti ṣoḍaśasaṃkhyāmito gaṇaḥ | |
Tattvamimamsa (tattvmiu.htm.txt) 23766486 (0.040): ekādaśendriyāṇi ceti eṣa ṣoḍaśako gaṇastu vikāra eva na prakṛtiḥ / / puruṣastvātmā na prakṛtirna vikṛtiḥ / tadetadāhuḥ / | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496498 (0.060): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // / nanvetebhyo 'tiriktā anye 'pi bahavo ghaṭapaṭādayaḥ padārthā dṛśyante | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373374 (0.011): na vikṛtir avikṛtir anyasmād anutpatteḥ | kāraṇam eva sā na kāryam ity / arthaḥ | anutpannatvād utpādakatvāc ca | mahadādyās tu sapta prakṛtayo | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2217639 (0.022): "kāryakāraṇatā vidyate" | brahma na kāryam asti nāpi kāraṇam ity arthaḥ |" | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064341 (0.040): puruṣastu na kāryaṃ na vā kāraṇam | / taduktam mūlaprakṛtirityādi | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24529590 (0.041): ca yatkāryaṃ nāsti na tatra tatkāraṇaṃ tajjananāpratibaddhasāmarthyam | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14596308 (0.041): na ce[45.28]ti | co vaktavyāntarasamuccaye | tasyāgnyādeḥ kāryaṃ / tatkāraṇaṃ tadbhāvas tattā [46.1] | tasyaivādṛśyasya tadanantaraṃ bhāvān | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2909621 (0.046): yadaniruddhaṃ tadākāśasamam / ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam / / yacca na kāryaṃ na kāraṇaṃ tannirālambyam / yannirālambyaṃ | Maitreyanatha: Bhavasankrantitika (bsa058_u.htm.txt) 3420769 (0.053): na kāraṇaṃ nāpi kāryam ityādinā eṣa lokaḥ paro 'pi ca iti paryantam / | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14630731 (0.057): iti syāt* / tad eva viśeṣarūpaṃ kāryaṃ kāraṇaṃ coktaṃ tad eva svalakṣaṇam | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11261837 (0.061): na kāraṇamasti na tadā kāryamutpadyate | Visnu-Purana (visnup_u.htm.txt) 10110110 (0.062): prasīdatu sa no viṣṇurātmā yaḥ sarvadehinām // ViP_1,9.46 // / yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam / | Visnu-Purana (vipce_au.htm.txt) 23389654 (0.064): prasīdatu sa no viṣṇur % ātmā yaḥ sarvadehinām // ViP_1,9.45 // / yaḥ kāraṇaṃ ca kāryaṃ ca $ kāraṇasyāpi kāraṇam & | Visnu-Purana (vipce_pu.htm.txt) 5096316 (0.064): prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām // ViP_1,9.45 // / yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18380376 (0.064): kāraṇasya kāryaṃ bhavettarhīti śeṣaḥ / / tattasya kāryaṃ na bhavatītyāpannam / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24233165 (0.064): kāraṇamantareṇa kāryamasti | na tu kāraṇānyavaśyaṃ kāryavanti bhavanti | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24533420 (0.064): pramāṇam | na ca kāraṇam antareṇa kāryam asti | na [196]tu kāraṇānyavaśyaṃ | ||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174843 (0.024): pañcamahābhūtāni eṣa ṣoḍaśako gaṇo vikṛtireva / vikāro vikṛtiḥ / na / prakṛtirna vikṛtiḥ puruṣaḥ // 3 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271676 (0.039): anyo 'haṃ na prakṛtirna vikṛtirna kāryaṃ na kāraṇaṃ nācetanaḥ svārtha iti | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639340 (0.046): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // iti / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618596 (0.046): ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686466 (0.046): ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ // ISk_3 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174720 (0.046): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 // | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470421 (0.046): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496496 (0.046): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // | Tattvamimamsa (tattvmiu.htm.txt) 23766502 (0.046): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // iti / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251008 (0.046): ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣa iti vakṣyati / pariśeṣataḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668535 (0.051): ṣoḍaśakastu vikāro, na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 // | Narahari: Bodhasara (nabodhsu.htm.txt) 19197343 (0.052): vikṛtyā vikṛtirnāhaṃ prakṛtyā prakṛtirna ca / | Tattvamimamsa (tattvmiu.htm.txt) 23766490 (0.052): puruṣastvātmā na prakṛtirna vikṛtiḥ / tadetadāhuḥ / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5006462 (0.058): tatkālā bhavitum arhatīti, yathāśiṣṭam, yathā prakṛtir uktā, tathā vikṛtiḥ / syāt. prakṛtidharmā hi sā, tasmād yā vikṛtiḥ, sā dvyahakālā bhavitum | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15271610 (0.063): (PSP_2 3:170) dharmaprakṛtir, yā ca buddhadharmaprakṛtiḥ. sāprakṛtiḥ, / yāprakṛtiḥ sā prakṛtir, yā prakṛtiḥ sānabhisaṃskṛtaḥ. evaṃ hi subhūte | ||||||
Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809294 (0.054): syāt / ekasyaivātmanaḥ pramāṇaprameyapramitipramātṛrūpatā ca viruddhā, | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19400812 (0.060): aupaniṣadasāṃkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9365843 (0.062): pramātmanā trāṇaṃ pālanaṃ patitvaṃ yāsāṃ / pramātṛpramāṇaprameyapramitirūpāṇāṃ tā mātrā vijñātā yena tat | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686480 (0.0): ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ // ISk_3 // / dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174879 (0.0): sādhyate yathā prasthādibhirvrīhayastulayā candanādi / tasmāt / pramāṇamabhidheyam / / dṛṣṭamanumānamāptavacanaṃ ca sarvapramāṇasiddhatvāt / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175118 (0.0): tasmāttriṣveva sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭaṃ tadāha tena | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668680 (0.0): eṣāṃ vyaktādīnāṃ siddhau pramāṇānyāha- / dṛṣṭamanumānamāptavacanaṃ ca, sarvapramāṇasiddhatvāt / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253302 (0.0): tataśca sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭamiti sthitametat // 4 | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11252240 (0.028): āha, kimpunastat trividhaṃ pramāṇamiti ? / ucyate / dṛṣṭamanumānamāptavacanaṃ ca // ISk_4a // | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13946246 (0.033): ucyate | / dṛṣṭamanumānamāptavacanaṃ ca | / arthasannikṛṣṭendriyajo niścayo dṛṣṭam | | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064214 (0.042): trividhaṃ pramāṇam || Tats_21 || / dṛṣṭamanumānamāptavacanaṃ caitat pramāṇakam / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618609 (0.044): dṛṣṭam anumānam āpta-vacanaṃ ca1 sarva-pramāṇa-siddhatvāt | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782558 (0.046): kiṃ trividhaṃ pramāṇamityatrocyate | / dṛṣṭamanumānamāptavacanaṃ ceti etat trividhaṃ pramāṇam | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11247517 (0.047): abhyupagamavirodhāt / dṛṣṭamanumānamāptavacanaṃ ceti / prāmāṇyatrayamabhyupagataṃ bhavadbhiḥ / idānīṃ vedasyāptavacanatve | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28848360 (0.054): uktaprameyasādhakaṃ trividhaṃ pramāṇamurarīkatyam / pratyakṣamanumānamāptavacanaṃ ceti / sāṅkhyācāryaiḥ / | |||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686485 (0.0): dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt / / trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // ISk_4 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174884 (0.0): dṛṣṭamanumānamāptavacanaṃ ca sarvapramāṇasiddhatvāt / / trividhaṃ pramāṇamiṣṭaṃ prameyasiddhiḥ pramāṇāddhi // ISk_4 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175119 (0.0): tasmāttriṣveva sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭaṃ tadāha tena | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253303 (0.0): tataśca sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭamiti sthitametat // 4 | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618620 (5.960): tri-vidhaṃ pramāṇam iṣṭaṃ prameya-siddhiḥ pramāṇād dhi. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668685 (0.020): dṛṣṭamanumānamāptavacanaṃ ca, sarvapramāṇasiddhatvāt / / trividhaṃ pramāṇamiṣṭaṃ, prameyasiddhiḥ pramāṇāddhi // ISk_4 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373772 (0.047): ity arthaḥ | tena pramāṇena kiṃ sādhyam ity āha --- prameyasiddhiḥ / pramāṇād dhi | yasmāt prameyaṃ sakalaṃ pramāṇena pramīyate yathā tulayā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373822 (0.054): pramīyate | tasmād ācāryeṇa bhagavatā yuktam abhihitam --- prameyasiddhiḥ / pramāṇād dhi" iti // SkMv_4 //" | |||||||||||||
Gautama: Nyayasutra (nysvbh_u.htm.txt) 22543094 (0.058): indriyasyārthena sannikarṣādutpadyate yajjñānaṃ tat pratyakṣam| / na tarhi idānīmidaṃ bhavati ātmā manasā saṃyujyate, mana indriyeṇa, | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5912270 (0.064): athavā.sarveṣu.padārtheṣu.catuṣṭayasannikarṣād.avitatham.avyapadeśyam.yajjñānam.utpadyate.tatpratyakṣam.pramāṇam.prameyā.dravyādayaḥ.padārthāḥ.pramātātmā.pramitir.guṇadoṣamādhyasthyadarśanam.iti.// | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373867 (0.021): trividham | trisādhanaṃ tryavayavaṃ pañcāvayavam ity apare | tad ākhyātaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373868 (0.0): trividham | trisādhanaṃ tryavayavaṃ pañcāvayavam ity apare | tad ākhyātaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373930 (0.042): nidarśanam | yathā mahānasam | itare nidarśanābhāsā daśa | evaṃ / trayastriṃśadābhāsarahitaṃ tryavayavam anumānam | pañcāvayavam ity apare | | |||||||||||||||||||
Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782589 (0.052): tadanumānam | / pratyakṣeṇānumānena vā yortho na sādhyate sa āptavacanāt sādhyate | | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25357306 (0.063): atha tadvadabhāvo 'pi prāk pratīyata ityucyate, siddhaṃ tarhi sādhyata iti / evaṃ pratyakṣānumānābhyāṃ prasādhitaṃ bhedaṃ prayogeṇa | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11710862 (0.063): siddhaṃ tarhi sādhyata iti || 53 || / evaṃ pratyakṣānumānābhyāṃ prasādhitaṃ bhedaṃ prayogeṇa | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22825787 (0.064): 'numānaṃ pravartate; nanv evaṃ pratyakṣānumānasādhāraṇo 'rthaḥ prasaktaḥ / | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7083130 (0.064): 03048 anirākṛta iti, etal-lakṣaṇa-yoge api yaḥ sādhayitum iṣṭo apy arthaḥ / pratyakṣa-anumāna-pratīti-sva-vacanair nirākriyate, na sa pakṣa iti | Dharmakirti: Nyayabindu Prakaranakarika. (bsa057_u.htm.txt) 9575905 (0.064): 3/48 anirākṛta iti etallakṣaṇayoge 'pi yaḥ sādhayitumiṣṭo 'pyarthaḥ / pratyakṣānumānapratītisvavacanairnirākriyate, na sa pakṣa iti | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24237798 (0.064): 48 anirākṛta iti etallakṣaṇayoge 'pi yaḥ sādhayitumiṣṭo 'pyarthaḥ / pratyakṣānumānapratītisvacanairnirākriyate, na sa pakṣa iti | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24541991 (0.064): anirākṛta iti etallakṣaṇayoge api yaḥ sādhayitum iṣṭo apy arthaḥ / pratyakṣānumānapratītisvavacanair nirākriyate, na sa pakṣa[426]iti | |||||||||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3977614 (0.064): sādhanam arhati, sādhayituṃ vā śakya iti sādhyo 'numeya ity arthaḥ; tasya | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18475338 (0.064): arhati, sādhayituṃ vā śakya iti sādhyo 'numeya ity arthaḥ; tasya | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174983 (0.0): / atha kāni tānyapramāṇāni / arthāpattiḥ sambhavaḥ abhāvaḥ pratibhā | Sarvamatasamgraha (sarvmtsu.htm.txt) 21318349 (0.048): upamānamarthāpattirabhāvaḥ sambhava aitihyamiti || | |||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11252189 (0.020): syāttāvadidamucyate sarvapramāṇasiddhatvāditi / athavā sarvapramāṇeṣu | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11252146 (0.051): sarvapramāṇasiddhatvāt // ISk_4b // / sarvāṇi ca tāni pramāṇāni sarvapramāṇāni / siddhasya bhāvaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11252210 (0.056): yathā sāṃkāśyasiddhaḥ pāṭaliputrasiddha iti / tadbhāvaḥ pramāṇasiddhatvaṃ / tasmāt sarvapramāṇasiddhatvāt / kasya trividhasya pramāṇasyeti vākyaśeṣaḥ | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175007 (0.024): gṛhyata eva / śrutā yathā / divā devadatto na bhuṅkte atha ca pīno dṛśyate | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 964899 (0.025): na ca pīno devadatto divā na bhuṅkte ityatra rātrau bhuṅkta iti vākyaśeṣo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3795384 (0.025): śābdī hyākāṅkṣā śabdenaiva prapūryata iti darśanāt / / pīno devadatto divā na bhuṅkte'; ityatra rātrau bhuṅkte iti" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361866 (0.026): praviśa piṇḍīmityādau gṛhaṃ bhakṣayetyādi ca / / {pīno devadatto divā na bhuṅkte} ityatra ca rātribhojanaṃ na lakṣyate | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23067946 (0.026): praviśa piṇḍīmityādau gṛhaṃ bhakṣayetyādi ca / / pīno devadatto divā nabhuṅkte'; ityatra ca rātribhojanaṃ na lakṣyate" | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515881 (0.026): piṇḍīm ityādau gṛhaṃ bhakṣayetyādi ca | pīno devadatto divā na bhuṅkte ity | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160095 (0.030): divāpi na bhuṅkte rātrāvapi na bhuṅkte ata eva kṛśaḥ tasmin | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24534375 (0.040): yatrābhidheyabhdedas tatra sāmarthyagamyo 'py artho[216] bhidyate | yasmāt / `pīno devadatto divā na bhuṅkte' `pīno devadatto rātrau bhuṅkte' ity anyor | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16679890 (0.043): kathaṃ guṇavṛttestadupabṛṃhaṇārthatvamityatassadṛṣṭāntamāha śrutetyādi / / yathā pīno devadatto divā na bhuṅkta ityādau śrutasya pīnatvāde | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3791329 (0.045): viṣayatāmavalambatām ? nanu tarhi bhaṭṭanayavat, pīno devadatto divā na / bhuṅkte /" | Gautama: Nyayasutra (nystik_u.htm.txt) 2374837 (0.051): vākyārthapratipattāviti / / pīno devadatto divā na bhuṅkte iti vākyasya divābhojananiṣedho 'rthaḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28159515 (0.053): pramāṇāntaramasti, 'pīno devadatto divā na bhuṅkte' iti dṛṣṭe | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160002 (0.055): abhuñjānatve sati pīnatvāt yo rātrau na bhuṅkte sa divā | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11252958 (0.056): pratidvandvisāhacaryakalpanayā / katham ? yathaiva hi divā na bhuṅkte / devadattaḥ pīna ityatrābhojanapratiyogino | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9687135 (0.056): vākyānupapatterabhāvāt na hi pīno devadatto divā na bhuṃkte' iti vākyaṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6270560 (0.057): naceyaṃ śāstrīyārthāpattiḥ / / tasya hi pīno devadatto divā na bhuṅkte | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160084 (0.057): tathā ca pīnatvāditi viśeṣyānupādāne devadatto rātrau bhuṅkte / divā abhuñjānatvādityeva hetuḥ syāt/ tathā sati yastāpasaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9271998 (0.057): naceyaṃ śāstrīyārthāpattiḥ / / tasya hi pīno devadatto divā na bhuṅkte | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24233802 (0.062): yatrābhidheyabhedaḥ, tatra sāmarthyagamyo 'pyartho bhidyate | yasmāt pīno / devadatto divā na bhuṃkte pīno devadatto rātrau bhuṃkte | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28159991 (0.063): vyatirekyanumānenaiveti/devadatto rātrau bhuṅkte divā / abhuñjānatve sati pīnatvāt yo rātrau na bhuṅkte sa divā" | |
Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 964900 (0.052): na ca pīno devadatto divā na bhuṅkte ityatra rātrau bhuṅkta iti vākyaśeṣo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3795385 (0.052): pīno devadatto divā na bhuṅkte'; ityatra rātrau bhuṅkte iti / vākyaśeṣaḥ kalpyate /" | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668846 (0.031): ghaṭābhāvaḥ, sa ca pratyakṣapramāṇasiddhatvānna pramāṇāntaram / 'māṣaḥ / prastha ityukte catvāraḥ kuḍapā itīdamapi sambhavati'; ityayaṃ sambhavaḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175017 (0.045): ato 'vagamyate rātrau bhuṅkta iti / sambhavo yathā / prastha ityukte / catvāraḥ kuḍavāḥ sambhāvyante / abhāvo nāma / | |||||||||||||||||||
Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22813960 (0.031): abhāveti cet, kim itaretarābhāvaḥ prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22814028 (0.031): atha sambandhābhāvād gavādāv udakatvābhāveti cet, tatrāpi kim / itaretarābhāvaḥ prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo veti pūrvavad | Gautama: Nyayasutra (nystik_u.htm.txt) 2407248 (0.038): paramārthatastu prathamamabhāvedvaitaṃ tādātmyābhāvaḥ saṃsargābhāvaśceti / saṃsargābhāvo 'pi prākpradhvaṃsātyantābhāvabhedena trividha | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18326002 (0.044): tadā bhāvasyāpyabhāvatvenābhāvasya ca bhāvatvena, ghaṭādīnāṃ bhāvatvameva / prākpradhvaṃsātyantābhāvānāmabhāvatvameveti niyamo nirnibandhanaḥ syāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2118200 (0.047): nanu prāgabhāvapradhvaṃsābhāvātyantābhāvabhinnaḥ saṃsargābhāvaḥ, kiṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28097746 (0.050): saṃsargābhāvo 'pi prākpradhvaṃsātyantābhāvena | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7682845 (0.051): AnTs_9 abhāvaś caturvidhaḥ / prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo | Annambhatta: Tarkasamgraha (antarkxu.htm.txt) 6830550 (0.051): AnTs_9 abhāvaś caturvidhaḥ / prāg-abhāvaḥ pradhvaṃsa-abhāvo 'tyanta-abhāvo | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 488669 (0.051): yadyapi ghaṭādīnāmanāditvādyāpattyā prāk / pradhvaṃsātyantābhāvatvamanupapannam / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175025 (0.053): catvāraḥ kuḍavāḥ sambhāvyante / abhāvo nāma / / prāgitaretarātyantasarvābhāvalakṣaṇaḥ / prāgabhāvo yathā devadattaḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28113975 (0.056): abhāvaḥ caturvidhaḥ prāgabhāvaḥ, pradhvaṃsābhāvaḥ, atyantābhāvaḥ, / anyonyābhāvaśceti/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28113966 (0.057): AnTs_9 abhāvaś caturvidhaḥ / prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo / 'nyonyābhāvaś ceti // | |||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175065 (0.032): evamabhāvo 'nekadhā / pratibhā yathā / dakṣiṇena vindhyasya sahyasya ca | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175078 (0.023): yaduttaram / pṛthivyāmāsamudrāyāṃ sa pradeśo manoramaḥ / evamukte tasmin / pradeśe śobhanāḥ guṇāḥ santīti pratibhotpadyate pratibhānvāsasaṃjñānamiti | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175292 (0.054): āptaśca śrutiśca āptaśrutī taduktamāptavacanamiti // 5 // / evaṃ trividhaṃ pramāṇamuktaṃ tatra kena pramāṇena kiṃ sādhyamucyate / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175121 (0.055): tasmāttriṣveva sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭaṃ tadāha tena / trividhena pramāṇena pramāṇasiddhirbhavatītita vākyaśeṣaḥ / prameyasiddhiḥ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618618 (0.047): tri-vidhaṃ pramāṇam iṣṭaṃ prameya-siddhiḥ pramāṇād dhi. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686483 (0.047): trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // ISk_4 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668889 (0.048): kiṃ pramāṇatrayalakṣaṇe prayojanamiti cedāha- 'prameyasiddhiḥ / pramāṇāddhi'; iti / yasmāt prameyasyārthasya siddhiḥ pramāṇāt, anyathā | ||||||||||||||||||
Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9643932 (0.052): vipratipattayo nirasyante / tathāhi pratyakṣam eva pramāṇaṃ bārhaspatyānām / / pratyakṣānumānāgamāḥ pramāṇāni āṃkhyānām / upamānam api naiyāyikānām / | Patanjali: Yogasutra (yogasutu.htm.txt) 19205855 (0.062): pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ ||1.6|| / pratyakṣānumānāgamāḥ pramāṇāni ||1.7|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21050842 (0.063): pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || / pratyakṣānumānāgamāḥ pramāṇāni || YS_1.7 || | Bhagavadgita (bhg4c__u.htm.txt) 17773191 (0.064): pramāṇāni ṣaḍ iti vaidikāḥ | pratyakṣānumānāgamāḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082898 (0.064): pratyakṣānumāna-śāstropamānārthāpatty-abhāvākhyāni pramāṇāni ṣaḍ iti / vaidikāḥ | pratyakṣānumānāgamāḥ pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373529 (0.054): trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // ISk_4 // / dṛṣṭam iti pratyakṣaparyāyaḥ | akṣam indriyaṃ pratītya yad utpadyate | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686484 (0.058): trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // ISk_4 // | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686493 (0.0): trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // ISk_4 // / prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175167 (0.0): kiñcidanumānena kiñcidāgameneti trividhaṃ pramāṇamuktaṃ // 4 // / tasya kiṃ lakṣaṇametadāha / / prativiṣayādhyavasāyo dṛṣṭaṃ trividhamanumānamākhyātam / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668912 (0.015): dṛṣṭādipramāṇānāṃ lakṣaṇamāha- / prativiṣayādhyavasāyo dṛṣṭaṃ, trividhamanumānamākhyātam / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175186 (0.048): prativiṣayeṣu śrotrādināṃ śabdādiviṣayeṣu adhyavasāyo dṛṣṭaṃ / pratyakṣamityarthaḥ / trividhamanumānamākhyātaṃ śeṣavat pūrvavat sāmānyato | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253365 (0.051): dṛṣṭādīnāmapratipattiḥ / tasmāllakṣaṇamabhidhānīyam / / ucyate / prativiṣayādhyavasāyo dṛṣṭam | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618632 (0.062): prati-viṣayā'dhyavasāyo dṛṣṭaṃ tri1-vidham anumānam ākhyātam | |||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686500 (0.0): prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam / / tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu // ISk_5 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175173 (0.0): prativiṣayādhyavasāyo dṛṣṭaṃ trividhamanumānamākhyātam / / talliṅgaliṅgipūrvakamāptaśrutirāptavacanaṃ tu // ISk_5 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668918 (0.013): prativiṣayādhyavasāyo dṛṣṭaṃ, trividhamanumānamākhyātam / / talliṅgaliṅgipūrvakam, āptaśrutirāptavacanaṃ ca // ISk_5 // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618640 (0.021): prati-viṣayā'dhyavasāyo dṛṣṭaṃ tri1-vidham anumānam ākhyātam / tal liṅga-liṅgi2-pūrvakam āpta-śrutir āpta-vacanaṃ tu3. | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11254972 (0.034): yadvacastatpramāṇamityetasiddhaṃ bhavati / tuśabdo 'vadhāraṇārthaḥ / / āptaśrutirevāptavacanaṃ na śabdamātram / | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13946308 (0.038): rūpādyupalabdhayaḥ karaṇasādhyāḥ kriyatvāt chidikriyāvat | / āptaśrutirāptavacanaṃ ca | | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669077 (0.044): 'talliṅgaliṅgipūrvakam'; iti / trividhamanumānam / kadācilliṅgapūrvakaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11254888 (0.046): ucyate / āptaśrutirāptavacanantu // ISk_5 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175286 (0.055): āptaśca śrutiśca āptaśrutī taduktamāptavacanamiti // 5 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374021 (0.059): sādhyate nūnam asau parivrāḍ asti yasyedaṃ tridaṇḍam iti | āptaśrutir / āptavacanaṃ tu | tṛtīyaṃ pramāṇam | āptā brahmādaya ācāryāḥ, śrutir vedas | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175254 (0.059): kiñca talliṅgaliṅgipūrvakamiti tadanumānaṃ liṅgapūrvakaṃ yatra liṅgena | ||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668923 (0.032): talliṅgaliṅgipūrvakam, āptaśrutirāptavacanaṃ ca // ISk_5 // / 'prativiṣayādhyavasāyaḥ'; ityādi / viṣayaṃ viṣayaṃ prativiṣayam, | ||||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11633842 (0.012): prakramate. tasyendriyajatvādindriyāṇāṃ pañcānāṃ pañcasu / rūpādiṣūpakṣīṇatvāt. ṣaṣṭhasya ca manasaḥ svātantryeṇa | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373571 (0.0): tatrānumānasyāvakāśaḥ | tac ca trisādhanaṃ pañcasādhanaṃ vā | tryavayavaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373930 (0.042): trayastriṃśadābhāsarahitaṃ tryavayavam anumānam | pañcāvayavam ity apare | | |||||||||||||||||||
Haribhadrasuri: Nyayapravesapravrtti (bsa066_u.htm.txt) 1706349 (0.0): pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣe cāsattvameva / asya gamanikā / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 448477 (0.0): pakṣadharmatvaṃ sapakṣe sattvaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18313277 (0.0): yaduktaṃ pakṣadharmatvaṃ sapakṣe sattvaṃ | Sarvamatasamgraha (sarvmtsu.htm.txt) 21318909 (0.0): rūpāṇi tu pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣād vyāvṛtti(ma | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9465188 (0.019): copādānamarhati yasya bhāve 'pi yasya aparasyābhāvaḥ syāt / tadyathā / pakṣadharmatvaṃ sapakṣe ca bhāva iti / n acaitad abādhāyā avinābhāve sati | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24241918 (0.035): jñānaṃ gṛhyate | tena kāryahetuḥ | / 84 anayoḥ sapakṣe 'sattvam, asapakṣe ca sattvamiti viparyasiddhiḥ || | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24226304 (0.036): 5 trairūpyaṃ punaliṃgasya anumeye sattvameva, sapakṣe eva sattvam, / asapakṣe cāsattvameva niścitam || | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561420 (0.037): ebhiś ca hetoḥ sapakṣa eva sattvaṃ vipakṣe ca sarvatra asattvam eva yat | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27565032 (0.038): 03023 vā bhavet, yasya bhāve api yasya anyasya abhāvaḥ. tad yathā / 03024 pakṣadharmatvaṃ sapakṣe ca bhāva iti. na ca etad bādhāyā avinābhāve | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7084097 (0.039): 03136 na hy ebhir dṛṣṭāntābhāsāir hetoḥ sāmānyalakṣaṇaṃ sapakṣa eva / sattvaṃ vipakṣe ca sarvatra asattvam eva niścayena śakyaṃ darśayituṃ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24247918 (0.039): 136 na hyebhirdṛṣṭāntābhāsairhetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvaṃ / vipakṣe ca sarvatrāsattvameva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561394 (0.039): na hy ebhir dṛṣṭāntābhāsāir hetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvaṃ / vipakṣe ca sarvatra asattvam eva niścayena śakyaṃ darśayituṃ | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7083448 (0.041): 03084 anayoḥ sapakṣe asattvam, asapakṣe ca sattvam iti viparyaya-siddhiḥ. | Dharmakirti: Nyayabindu Prakaranakarika. (bsa057_u.htm.txt) 9576229 (0.041): 3/84 anayoḥ sapakṣe 'sattvam, asapakṣe ca sattvamiti viparyayasiddhiḥ / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24549979 (0.041): anayoḥ sapakṣe asattvam, asapakṣe ca sattvam iti viparyayasiddhiḥ[617] | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9648004 (0.041): asapakṣavyāpyasapakṣaikadeśavṛttitvena bhedāt / anayoḥ (Ts 303) sapakṣe / 'sattvam asapakṣe ca sattvam iti viparyayasiddhiḥ / etau | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24248039 (0.043): | sādhyaniyatapradarśanāya hi dṛṣṭāntā vaktavyāḥ | ebhiśca hetoḥ sapakṣa / eva sattvaṃ vipakṣe ca sarvatrāsattvameva yat sāmānyalakṣaṇaṃ tat | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24226900 (0.047): nanu ca sapakṣa eva sattvam ityukte, vipakṣe 'sattvameva iti gamyata eva, | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24518135 (0.047): nanu ca sapakṣa eva sattvam ity ukte vipakṣe 'sattvam eva iti gamyata eva | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24245824 (0.047): sapakṣavipakṣayoḥ sadasattve yathoktaprakāre iti niyate sapakṣe eva / sattvam, vipakṣa'sattvameveti niyamo yathoktaprakāraḥ | te na śakye | |
DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7083624 (0.052): asiddhau sandehe vā yathāyogam asiddha-viruddha-anaikāntikās trayo / hetvābhāsāḥ. | Dharmakirti: Nyayabindu Prakaranakarika. (bsa057_u.htm.txt) 9576408 (0.052): sandehe vā yathāyogamasiddhaviruddhānaikāntikāstrayo hetvābhāsāḥ / | Haribhadrasuri: Nyayapravesapravrtti (bsa066_u.htm.txt) 1707755 (0.056): sāṃprataṃ hetvābhāsānabhidhitsurāha / asiddhānaikāntikaviruddhā / hetvābhāsāḥ / asiddhaśca anaikāntikaśca viruddhaśca | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26164557 (0.057): 01107 yad āha / eṣa tāvan nyāyo yad ubhayaṃ vaktavyam viruddha / anaikāntika / 01108 pratipakṣeṇa iti / vaidharmya vacanam anaikāntika pratipakṣeṇa / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24243557 (0.058): sandehe vā yathāyogamasiddhaviruddhānaikāntikāstrayo hetvābhāsāḥ || | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9648094 (0.058): asiddhau saṃdehe ca yathāyogam asiddhaviruddhānaikāntikās trayo / hetvābhāsāḥ / evam anantaroktena krameṇa trayo hetvābhasaḥ / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24553368 (0.059): asiddhau sandehe vā[701]yathāyogam asiddhaviruddhānaikāntikās trayo / hetvābhāsāḥ III 109 | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17288553 (0.064): vyāpakasya vā tatrāvaśyam bhāvābhāvāt, te heturūpavikalatayā hetvābhāsāḥ / asiddhaviruddhānaikāntikā gamyanta eva | tathā hi yallakṣaṇo[54]yo | |||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373574 (0.042): tatrānumānasyāvakāśaḥ | tac ca trisādhanaṃ pañcasādhanaṃ vā | tryavayavaṃ / pañcāvayavam ity apare | tac ca trayastriṃśadābhāsarahitaṃ pratyakṣābhāve | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373868 (0.042): trividham | trisādhanaṃ tryavayavaṃ pañcāvayavam ity apare | tad ākhyātaṃ | |||||||||||||||||||
Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5912583 (0.024): avayavāḥ.punaḥ.pratijñāpadeśanidarśanānusandhānapratyāmnāyāḥ./ | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9685994 (0.059): pratijñāhetunidarśanānusandhānapratyāmnānātmakaṃ vākyarūpaṃ | |||||||||||||||||||
Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5912563 (0.0): Pdhs_8.12.2.2.B(231.3) / pañcāvayavena.vākyena.svaniścitārthapratipādanām.parārthānumānam./.pañcāvayavenaiva.vākyena.saṃśayitaviparyas.tāvyutpannānām.pareṣām.svaniścitārthapratipādanam.parārthānumānam.vijñeyam.// | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21015067 (0.052): tāvatpūrvapadasyottarapadārthānvitasvārthapratipādanaṃ na bhavatīti / svasvārthābhidhāne 'nyonyā 6 bhidhānāpekṣāvaśyaṃbhāvenānyonyāśrayānna | |||||||||||||||||||
Gautama: Nyayasutra (gaunys_u.htm.txt) 24815936 (0.015): 1.1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavat śeṣavat | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7149470 (0.015): atha tatpūrvakaṃ trividhamanumānaṃ pūrvavaccheṣavatsāmānyatodṛṣṭaṃ ca | Gautama: Nyayasutra (nystik_u.htm.txt) 2354637 (0.028): NyS_1,1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavaccheṣavatsāmānyato | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487327 (0.028): NyS_1,1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavac cheṣavat sāmānyato | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13946267 (0.028): vyāptipakṣadharmatājñānapūrvakamanumānam | / tacca trividham | / pūrvavat śeṣavat sāmānyato dṛṣṭaṃ ca | | Upayahrdaya (reconstructed text) (bsa070_u.htm.txt) 13241337 (0.031): kimanumānalakṣaṇam / ucyate tatpūrvamuddiṣṭam / adhunā vyākhyāyate / / anumānaṃ trividhaṃ pūrvavat, śeṣavat, sāmānyato [dṛṣṭaṃ] ca / yathā | Tarkabhasa (bsa072_u.htm.txt) 16552025 (0.033): pratipadyate nānya iti svārthānumānamucyate / parasmai yattat parārtham / / parārthānumānaṃ vacanātmakam / trirūpaliṅgapratipādakaṃ vacanaṃ paraṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175189 (0.035): pratyakṣamityarthaḥ / trividhamanumānamākhyātaṃ śeṣavat pūrvavat sāmānyato | Sarvamatasamgraha (sarvmtsu.htm.txt) 21318804 (0.052): āgamavyavacchedārthamavinābhāvagrahaṇam | / tacca dvividhaṃ svārthānumānaṃ parārthānumānaṃ ceti | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18314037 (0.056): dvividhamanumānaṃ svārthaṃ parārthaṃ ceti / | Pasupatasutra (pasupbhu.htm.txt) 23877345 (0.058): kāraṇasya / ato notsūtram / tac ca dvividhaṃ dṛṣṭaṃ sāmānyatodṛṣṭaṃ ca / / tatra dṛṣṭam api dvividhaṃ pūrvavaccheṣavac ca / tatra pūrvadṛṣṭo 'yaṃ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24516585 (0.059): parārthānumānavat parārthaṃ pratyakṣaṃ kiṃ na vyutpādyata iti? atrocdyate | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22543438 (0.060): NyS_1,1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavaccheṣavatsāmānyato / dṛṣṭaṃ ca // / tatpūrvakamityanena liṅgaliṅginoḥ sambandhadarśanaṃ| | Jitari: Hetutattvopadesa (jithetuu.htm.txt) 19105290 (0.060): 97. dvividhamanumānaṃ svārthaṃ parārthaṃ ca // | Haribhadrasuri: Nyayapravesapravrtti (bsa066_u.htm.txt) 1705319 (0.060): tatra sādhanaṃ parārthamanumānamidaṃ punaḥ svārtham / aparastvāha / ādau | Gautama: Nyayasutra (nystik_u.htm.txt) 2358043 (0.061): śeṣavatsāmānyatodṛṣṭaṃ ceti tṛtīyā / / trividhamanumānam / / tatra caturlatraṇa dvayam / | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7683661 (0.061): AnTs_45 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca / tatra svārthaṃ | Annambhatta: Tarkasamgraha (antarkxu.htm.txt) 6831375 (0.061): AnTs_45 anumānaṃ dvividhaṃ sva-arthaṃ para-arthaṃ ca / tatra sva-arthaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28136383 (0.061): anumānaṃ / dvividham svārtham, parārtham ceti/ | Tarkabhasa (bsa072_u.htm.txt) 16551989 (0.061): anumānasya dvaividhyam svārthānumānalakṣaṇam / anumānaṃ dvividham svārthaṃ parārthaṃ ca / svasmai yattat | |
Jitari: Hetutattvopadesa (= Htu) (jithettu.htm.txt) 2861340 (0.0): 'pi meghasya vṛṣṭivighātasaṃbhavāt // / 105. yathopari vṛṣṭo devo nadīpūradarśanāt bandhabhaṅgādināpi nadīpūrasya | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175274 (0.032): liṅgamanumīyate yathā dṛṣṭvā yatimasyedaṃ tridaṇḍamiti / / āptaśrutirāptavacanaṃ ca / āptā ācāryyā brahmādayaḥ / śrutirvedaḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11254971 (0.058): yadvacastatpramāṇamityetasiddhaṃ bhavati / tuśabdo 'vadhāraṇārthaḥ / / āptaśrutirevāptavacanaṃ na śabdamātram / | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13946307 (0.063): rūpādyupalabdhayaḥ karaṇasādhyāḥ kriyatvāt chidikriyāvat | / āptaśrutirāptavacanaṃ ca | / yathārthavākyajārthaviṣayodhyavasāya iti yāvat | | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175274 (0.023): liṅgamanumīyate yathā dṛṣṭvā yatimasyedaṃ tridaṇḍamiti / / āptaśrutirāptavacanaṃ ca / āptā ācāryyā brahmādayaḥ / śrutirvedaḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11254972 (0.051): yadvacastatpramāṇamityetasiddhaṃ bhavati / tuśabdo 'vadhāraṇārthaḥ / / āptaśrutirevāptavacanaṃ na śabdamātram / | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13946307 (0.052): rūpādyupalabdhayaḥ karaṇasādhyāḥ kriyatvāt chidikriyāvat | / āptaśrutirāptavacanaṃ ca | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175172 (0.055): talliṅgaliṅgipūrvakamāptaśrutirāptavacanaṃ tu // ISk_5 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686498 (0.059): tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu // ISk_5 // | ||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28153537 (0.008): lakṣaṇā trividhā / jahallakṣaṇā, ajahallakṣaṇā, jahadajahallakṣaṇā ceti/ yatra | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2084780 (0.046): mukhyārtha(tva)sambhave(na) jahadajahallakṣaṇā kuta āśrayaṇīyeti / | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174947 (0.0): 'psarasa ityādi / pratyakṣānumānāgrāhyamathāptavacanādgṛhyate / api coktam / āgamo hyāptavacanamāptaṃ doṣakṣayādviduḥ / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174953 (0.0): āgamo hyāptavacanamāptaṃ doṣakṣayādviduḥ / / kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt // | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669168 (0.0): svakarmaṇyabhiyukto yo rāgadveṣavivarjitaḥ / | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782623 (0.0): svakarmaṇyabhiyukto yo rāgadveṣavivarjitaḥ / | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3642032 (0.004): āptastu svakarmaṇyabhiyukto rāgadveṣarahito jñānavān śīlasampannaḥ | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174961 (0.044): kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt // / svakarmmaṇyabhiyukto yaḥ saṅgadveṣavivarjjitaḥ / | |||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174966 (0.0): svakarmmaṇyabhiyukto yaḥ saṅgadveṣavivarjjitaḥ / / pūjitastadvidhairnityamāpto jñeyaḥ sa tādṛśaḥ // | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782633 (0.001): jñānavān śīlasampanna āpto jñeyastu tādṛśaḥ // / evametat trividhaṃ pramāṇamabhihitam | | |||||||||||||||||||
Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782633 (0.059): jñānavān śīlasampanna āpto jñeyastu tādṛśaḥ // / evametat trividhaṃ pramāṇamabhihitam | | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686508 (0.0): tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu // ISk_5 // / sāmānyatas tu dṛṣṭād atīndriyāṇāṃ pratītir anumānāt / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669223 (0.011): eṣāṃ trayāṇāṃ kaḥ kasya viṣaya ityata āha- / sāmānyatastu dṛṣṭādatīndriyāṇāmpratītiranumānāt / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11254725 (0.013): naitadastyudāharaṇam / akṛtsnasaṅgrahāt / vakṣyatyayamupariṣṭādācāryaḥ / sāmānyatastu dṛṣṭādatīndriyāṇāṃ pratītiranumānāditi" (ISk 6) / tatraivaṃ" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175300 (0.028): evaṃ trividhaṃ pramāṇamuktaṃ tatra kena pramāṇena kiṃ sādhyamucyate / / sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11255071 (0.033): 'bhyupagamyate / / sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt // ISk_6a // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669268 (0.059): 'tasmādapi cāsiddham'; iti / sāmānyatodṛṣṭādanumānādyadasiddhaṃ parokṣam, / tadatyantaparokṣatvādāgamātsiddham / yathā svargāpavargāviti / pratyakṣe | |||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686512 (0.0): sāmānyatas tu dṛṣṭād atīndriyāṇāṃ pratītir anumānāt / / tasmād api cāsiddhaṃ parokṣam āptāgamāt sādhyam // ISk_6 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669226 (0.0): sāmānyatastu dṛṣṭādatīndriyāṇāmpratītiranumānāt / / tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddham // ISk_6 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11256748 (0.0): paścāttasminneva deśe śabdamagṛhṇānāḥ śravaṇopaghātamanumimate / / tasmādapi cāsiddhaṃ parokṣamāptāgamātsādhyam // ISk_6b // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175342 (0.017): pratyakṣasādhyam / tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddhaṃ yathendro | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175305 (0.019): sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt / / tasmādapi cāsiddhaṃ parokṣamāptāgamātsiddham // ISk_6 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257504 (0.049): 'rthibhirdūrādapohyā iti sthitametat anumānādasiddhaṃ vastu / yattadāptāgamātsādhyamiti / | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175327 (0.043): pradhānapuruṣāvatīndriyau sāmānyato dṛṣṭenānumānena sādhyete / yasmānmahadādiliṅgaṃ triguṇam / yasyedaṃ triguṇaṃ kāryaṃ tatpradhānamiti / | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347894 (0.010): na tvetadastyato nāsataḥ sadutpattiḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375192 (0.043): triguṇena kāryeṇāsya kāraṇam api triguṇaṃ bhavatīti pradhānaṃ sādhyate | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374466 (0.051): kāraṇaṃ mahadādeḥ sataḥ kāryād anumīyate | na hy asataḥ sadutpattir / bhavatīti | mahadādi mahāna haṅkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374486 (0.057): mahābhūtāni ceti trayoviṃśatikam | etan mahadādi kāryaṃ triguṇaṃ / dṛṣṭvānumīyate --- asti pradhānam api triguṇaṃ kāraṇaṃ yasyedaṃ triguṇaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144094 (0.062): athaivaṃ sati nāsata utpattirna sato vināśaḥ kāryasyetyavadhṛtaṃ bhavati / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347923 (0.062): mṛdbuddhirvidyamānā vidyamānāyā eva ghaṭabuddheḥ kāraṇamiti nāsataḥ / sadutpattiḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376441 (0.064): prakarṣeṇa dhīyate sthāpyate atrākhilam iti pradhānam | tato hi sṛṣṭau sad / evāvirbhavati | na hy asata utpattir na ca sato 'bhāvaḥ | | ||||||||||||||
DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27563506 (0.063): 02015 tad vijātīyād utpattir na bhavati. tat kāryaṃ kāraṇaṃ / 02016 na vyabhicarati. tena siddhe kāryakāraṇabhāve kāryasya | ||||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18327085 (0.050): pralayo 'pyaprāmāṇikatvānna syāt / / na hyasāvapi pratyakṣeṇopalabhyate / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376192 (0.032): | naiva tāvat pradhānapuruṣāv upalabhyete, tau kathaṃ hi sta iti gamyate | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376179 (0.034): atrāha --- iha loke yan na vidyate tan nāsti | yathā dvitīyam / anīśvaraśiraḥ, tṛtīyaḥ pāṇiḥ, śaśaviṣāṇaṃ, vandhyāputrikābhrūvilāsādayo vā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374365 (0.048): gotvam, gavi aśvatvam | atyantābhāvo yathā dvitīyam anīśvaraśiraḥ, tṛtīyo / bāhuḥ, śaśaviṣāṇādayo vā | evam iyaṃ dvādaśadhā anupalabdhiḥ | satām | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064870 (0.056): tarhyatraivāntarbhāvyāni na pṛthak | / prakṛtipuruṣau vidyamānāvapi nopalabhyete sūkṣmatvāt yathākāśe | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686520 (0.0): tasmād api cāsiddhaṃ parokṣam āptāgamāt sādhyam // ISk_6 // / atidūrāt sāmīpyād indriyaghātān mano'navasthānāt / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669331 (0.0): darśayannāha- / atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11256614 (0.0): grahaṇam / tadyathā / atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175383 (0.028): taducyate / atra satāmapyarthānāmaṣṭadhopalabdhirna bhavati tadyathā / / atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18310875 (0.034): atidūrādatisāmīpyādindriyadoṣānmano 'navasthānāt /" | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686526 (0.0): atidūrāt sāmīpyād indriyaghātān mano'navasthānāt / / saukṣmyād vyavadhānād abhibhavāt samānābhihārāc ca // ISk_7 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175392 (0.0): saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 // / iha satāmapyarthānāmatidūrādanupalabdhirdṛṣṭā / yathā deśāntarasthānāṃ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669335 (0.0): atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / / saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11256619 (0.0): atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / / saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18310878 (0.014): atidūrādatisāmīpyādindriyadoṣānmano 'navasthānāt / / saukṣmyādyavadhānādabhibhavātsamānābhighātācca'; iti /" | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618680 (0.032): ati-dūrāt sāmīpyād indriya-ghātān mano.an-avasthānāt / saukṣmyād vyavadhānād abhibhavāt samānā'bhihārāc ca. | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175378 (0.027): taducyate / atra satāmapyarthānāmaṣṭadhopalabdhirna bhavati tadyathā / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175474 (0.034): sanānadravyamadhyāhṛtatvāt / evamaṣṭadhānupalabdhiḥ satāmarthānāmiha dṛṣṭā | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175394 (0.046): saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 // / iha satāmapyarthānāmatidūrādanupalabdhirdṛṣṭā / yathā deśāntarasthānāṃ | ||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5305833 (0.038): samāse na bhavati . devadattayajñadattaviṣṇumitrāṇām gauḥ iti . atha | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175446 (0.037): vyavadhānādyathā kuḍyena pihitaṃ vastu nopalabhyate / abhibhavādyathā / sūryatejasābhibhūtā grahanakṣatratārakādayo nopalabhyante / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374556 (0.0): saṃśayaḥ | atra vaiśeṣikā vipratipannā asataḥ sad bhavatīti manyante | / mṛtpiṇḍe hi prāg utpatter ghaṭo nāstīti vyavasitāste | asti nāstīti varākā | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20988295 (0.058): prāgabhāvātyantābhāvasādhāraṇyenetaravirahaprayuktānvayānubhavābhāvatveneti | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374556 (0.025): mṛtpiṇḍe hi prāg utpatter ghaṭo nāstīti vyavasitāste | asti nāstīti varākā | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7682845 (0.027): AnTs_9 abhāvaś caturvidhaḥ / prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo | Annambhatta: Tarkasamgraha (antarkxu.htm.txt) 6830550 (0.027): AnTs_9 abhāvaś caturvidhaḥ / prāg-abhāvaḥ pradhvaṃsa-abhāvo 'tyanta-abhāvo | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22813958 (0.027): abhāveti cet, kim itaretarābhāvaḥ prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22814029 (0.027): atha sambandhābhāvād gavādāv udakatvābhāveti cet, tatrāpi kim / itaretarābhāvaḥ prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo veti pūrvavad | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2568201 (0.037): ghrāṇakriyāyāḥ kṣaṇikatvāduttarakālaṃ tadabhāve satyapyaṅkurānutpatteḥ / / prāgabhāvaḥ kāraṇaṃ na pradhvaṃsābhāva iti cet / | Tarkasastra (reconstructed text) (Tś) (bsa069_u.htm.txt) 7728415 (0.055): pradhvaṃsābhāvātmakaḥ / asmatsthāpitahetorabhāvaḥ prāgabhāvaḥ / / prāgabhāvaḥ sarvalokaprasiddhatvātsiddho 'nityatāhetutvena sthāpitaḥ / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1750467 (0.059): trividhaḥ prāg abhāvo' tyantābhāvaḥ pradhvaṃsābhāvaś ceti | tatra | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4134452 (0.061): evaṃ ca sati ghaṭasya prāgabhāva iti na ghaṭasvarūpameva prāgutpatternāsti / atha ghaṭasya prāgabhāva iti ghaṭasya yatsvarūpaṃ tadevocyeta | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3304166 (0.061): saṃvidaḥ prāgabhāvaḥ pradhvaṃsābhāvo vā kiṃ tayaiva gṛhyate ? uta | |||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374208 (0.050): saṅgacchate | yathā dvitīyam anīśvaraśiraḥ, tṛtīyo bāhuḥ, / śaśaviṣāṇādayo(p.10) vā | evaṃ pradhānapuruṣau nopalabhyete tasmāt tāv api | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374209 (0.048): saṅgacchate | yathā dvitīyam anīśvaraśiraḥ, tṛtīyo bāhuḥ, / śaśaviṣāṇādayo(p.10) vā | evaṃ pradhānapuruṣau nopalabhyete tasmāt tāv api | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686534 (0.0): saukṣmyād vyavadhānād abhibhavāt samānābhihārāc ca // ISk_7 // / saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175493 (0.0): evaṃ cāsti kimabhyupagamyate pradhānapuruṣayorapyetayorvānupalabdhiḥ kena / hetunā kena copalabdhistaducyate / / saukṣmyāttadanupalabdhirnābhāvātkāryatastadupalabdhiḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669469 (0.0): yadyevaṃ kena prakāreṇa satorapi pradhānapuruṣayoranupalabdhirityāha- / saukṣmyāttadanupalabdhirnābhāvāt kāryatastadupalabdheḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257613 (0.014): pradhānasyāsattvaprasaṅga iti, atrāstu / / saukṣmyāt tadanupalabdhirnābhāvāt / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28848661 (0.024): sāṅkhyamūlakāreṇa saukṣmyāt tadanupalabdhirnābhāvāt" / nanu" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175524 (0.030): nopalabhyante / kathaṃ tarhi tadupalabdhiḥ / kāryatastadupalabdhiḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257764 (0.031): punarasyābhāvādanupalabdhissyāt, kāryato 'nupalabdhiprasaṅgaḥ / asti ceyaṃ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670947 (0.044): 'bhedānām'; ityādi / kāryatastadupalabdhermahadādi tacca kāryamityanenaiva | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24524965 (0.053): yāvad ity asyārthaḥ | yato 'nyopalabdhir eva tadanupalabdhiḥ | saiva ca / tadabhāvo nānyo 'ta evāsmād eva kāraṇād abhāvo ghaṭāder na sādhyaḥ | kuto | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257639 (0.053): kāryatastadupalabdhiḥ / / pradhānasya hi kāryata upalabdhirityetadupariṣṭātpratipādayiṣyāmaḥ / | Tarkabhasa (bsa072_u.htm.txt) 16553188 (0.056): pratiṣedhyānāṃ hi dhūmakāraṇānāṃ kārya dhūmaḥ, tasyehānupalabdhiḥ / (3) / kāraṇānupalabdhiryathā nāstyatra dhūmaḥ dahanābhāvāt / pratiṣedhyasya | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24231185 (0.062): śītasparśaḥ kutaḥ | yatrā ca śītasparśastatra tuṣārasparśo 'pi kathamapi / na || 38 || / kāraṇānupalabdhiriti | kāraṇasyānupalabdhiḥ kāraṇānupalabdhiriti vigrahaḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671151 (0.063): asmin vyākhyāne 'kāryatastadupalabdhermahadādi tacca kāryam'; ityanenaiva | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669489 (0.064): tayoranupalabdhiḥ / nanvabhāvādeva kasmādanupalabdhirna bhavati / yathā | |||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686540 (0.0): saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ / / mahadādi tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175498 (0.0): saukṣmyāttadanupalabdhirnābhāvātkāryatastadupalabdhiḥ / / mahadādi tacca kāryaṃ prakṛtivirūpaṃ svarūpaṃ ca // ISk_8 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669475 (0.0): saukṣmyāttadanupalabdhirnābhāvāt kāryatastadupalabdheḥ / / mahadādi tacca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca // ISk_8 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257780 (0.0): ucyate / mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244671 (5.960): mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ cetyukte (ISk 8) saṃśayo | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257804 (5.960): āha prastāvābhāvādayuktametat / kiṃ punaradhikṛtyedamucyate / prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ? | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260498 (5.960): prakṛtamidānīṃ vakṣyāmaḥ / kiṃ ca prakṛtam ? mahadādi tacca kāryaṃ / prakṛtivirūpaṃ sarūpaṃ ceti vacanādvairūpyam / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670947 (0.020): 'bhedānām'; ityādi / kāryatastadupalabdhermahadādi tacca kāryamityanenaiva | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671151 (0.035): asmin vyākhyāne 'kāryatastadupalabdhermahadādi tacca kāryam'; ityanenaiva | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374495 (0.048): kāryam iti | kiṃ cānyat | tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244678 (0.063): bhavati kena dharmeṇa kāryaṃ prakṛtivirūpaṃ kena vā sarūpamiti / | ||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175503 (0.034): mahadādi tacca kāryaṃ prakṛtivirūpaṃ svarūpaṃ ca // ISk_8 // / saukṣmyāttadanupalabdhiḥ pradhānasyetyarthaḥ / pradhānaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257612 (0.046): saukṣmyāt tadanupalabdhirnābhāvāt / / yattūktaṃ śaśaviṣāṇādīnāmapi sattvaprasaṅga iti tadayuktam / kasmāt ? | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28848661 (0.050): sāṅkhyamūlakāreṇa saukṣmyāt tadanupalabdhirnābhāvāt" / nanu" | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686528 (0.050): saukṣmyād vyavadhānād abhibhavāt samānābhihārāc ca // ISk_7 // / saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669463 (0.051): yadyevaṃ kena prakāreṇa satorapi pradhānapuruṣayoranupalabdhirityāha- / saukṣmyāttadanupalabdhirnābhāvāt kāryatastadupalabdheḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175487 (0.057): hetunā kena copalabdhistaducyate / / saukṣmyāttadanupalabdhirnābhāvātkāryatastadupalabdhiḥ / | |||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20948745 (0.041): yathā mano 'nityaṃ mūrtatvātparamāṇuvat karmavat ityatra krameṇa | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2115757 (0.063): vivādapadaṃ karma, apratyakṣaṃ karmatvātparamāṇukarmavaditi cenna / | Bhagavadgita (bhg4c__u.htm.txt) 17719032 (0.064): ity āha avyaktādīnīti | avyaktaṃ nāma rūpa virahāt sūkṣmaṃ pradhānam ādi / ādi rūpaṃ yeṣāṃ tāni avyakta nidhanāni | avyakte tādṛśi pradhāne nidhanaṃ | Bhagavadgita 2 (bhg4c02u.htm.txt) 7274741 (0.064): ity āha avyaktādīnīti | avyaktaṃ nāma-rūpa-virahāt sūkṣmaṃ pradhānam ādi / ādi-rūpaṃ yeṣāṃ tāni avyakta-nidhanāni | avyakte tādṛśi pradhāne nidhanaṃ | |||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176791 (0.0): yannopalabhyate tannāsti evaṃ pradhānamapyasti kiṃ tu nopalabhyate / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175508 (0.045): saukṣmyāttadanupalabdhiḥ pradhānasyetyarthaḥ / pradhānaṃ / saukṣmyānnopalabhyate yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo 'pi | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26500924 (0.063): yad upalabhyate tad asti, yan nopalabhyate tan nāsti, ity | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25356461 (0.063): nopalabhyate tattatra nāsti / / nopalabhyate copalabhyamāne deśe dṛśyo ghaṭa iti / | |||||||||||||||||
Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13694704 (0.029): NySBh_5,1.29 teṣām āvaraṇādīnām anupalabdhir nopalabhyate / anupalambhān / nāstīty abhāvo 'syāḥ sidhyati / abhāvasiddhau hetvabhāvāt tadviparītam | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4509838 (0.030): antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17322501 (0.049): upalabdhijñānād anyā vastvantaraviṣayā upalabdhiḥ jñānātmikā anupalabdhiḥ / | kathaṃ punar upalabdhir evānupalabhdir ucyate? ity āha vivakṣitetyādi | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2581364 (0.051): teṣu prayatnotthāpitaiḥ kauṣṭhyairvāyubhirutsāriteṣūpalabhyate śabda iti / cet / / evaṃ tarhi sarve śabdāḥ śrotraṃ prāpyāvasthitāḥ pratibandhakeṣūtsariteṣu | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5485282 (0.052): alvidhiḥ tarhi bhaviṣyati . katham . idam asti rori iti . tataḥ vakṣyāmi | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26185525 (0.053): 13617 yat khalu rūpaṃ yata eva upalabhyate tasya / tad upalabdhi nāntarīyakām | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11655214 (0.054): dvaitam iti. tadupariṣṭān nirākāraṣyāmaḥ na copalabdhir astīheti. ato / 'rthākārābhyupagame niṣpramāṇakaṃ vastvantaraṃ kalpanīyam iti sūktam iti | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7405951 (0.055): kiṃ tarhi ? śidādy api, tac ca+iha na asti / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3269095 (0.057): teṣāṃ tadvṛttitve badhirādīnāmādānādi na syāditi bhāvaḥ / / kathaṃ tarhi chidre prāṇaśabda ityāśaṅkya lakṣaṇayetyāha mukhyasya tviti | Gautama: Nyayasutra (nystik_u.htm.txt) 2412652 (0.058): tadopalabhyamānatekārasya nāstītyarthaḥ // 52 // | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17318617 (0.058): nānyathā | kathaṃ {p. 153.1} tarhy uktaṃ ^2tadabhāve / bavataḥtadutpattiniyama(mā)bhāvāt[583]iti? | sarvathā | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24236644 (0.058): upalabdhilaksāṇaprāptaḥ sa upalabhyata eva | na tathātra tādṛśo ghaṭa | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26500957 (0.060): % khalv āvaraṇaṃ tasyopalabdhyā bhavitavyaṃ na copalabhyate tasmān / nāstīti/] p.619 / tatra yad uktaṃ nāvaraṇānupapattir anupalambhād ity ayuktam iti//21// | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22556373 (0.060): bhavitavyaṃ na nopalabhyate tasmānnāstīti| / tatra yaduktam nāvaraṇānupapattiranupalambhāt" ity ayuktamiti // 21 //" | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26493046 (0.061): vāsty ātmety eke nāsty ātmety apare manyanta ity upalabdheḥ kathaṃ / saṃśayaḥ syād iti/ tathopalabdhir avyavasthitā anupalabdhiś | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 421252 (0.062): citrācitrābhāsatvaṃvikalpanirvikalpakacetasorbhavati | tarhi / tayorekaviṃṣayatvaṃ kathamastu paramārthataḥ athaikaṃ | Udayana: Nyayakusumanjali, Stavaka 2 (udnyku2u.htm.txt) 14639193 (0.062): [ku.2.230] yadatropalabhyate na tat kāryaparamparāvat, yogyasya | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24526243 (0.064): nanu yadi nāstīty evam ākāraṃ jñānam anupalabdher liṅgād bhavati, kathaṃ / tarhi pratyakṣāvasito 'bhāva ukta ity āha yady api ceti nipātasamudāyo | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3331503 (0.064): na, kriyāsviva vastuni vikalpānupapatteḥ / / kathaṃ tarhīdamasadeveti / / nanvavocāmāvyākṛtanāmarūpatvādasadivāsaditi / | ||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175528 (0.031): nopalabhyante / kathaṃ tarhi tadupalabdhiḥ / kāryatastadupalabdhiḥ / / kāryaṇa dṛṣṭvā kāraṇamanumīyate / asti pradhānaṃ kāraṇaṃ yasyedaṃ kāryam / | Udayana: Nyayakusumanjali, Stavaka 2 (udnyku2u.htm.txt) 14639193 (0.053): [ku.2.230] yadatropalabhyate na tat kāryaparamparāvat, yogyasya | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13694704 (0.053): NySBh_5,1.29 teṣām āvaraṇādīnām anupalabdhir nopalabhyate / anupalambhān / nāstīty abhāvo 'syāḥ sidhyati / abhāvasiddhau hetvabhāvāt tadviparītam | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175530 (0.059): kāryaṇa dṛṣṭvā kāraṇamanumīyate / asti pradhānaṃ kāraṇaṃ yasyedaṃ kāryam / | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347894 (0.045): na tvetadastyato nāsataḥ sadutpattiḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374160 (0.051): triguṇaṃ ceti sādhyate pradhānam | na hy asataḥ sadutpattiḥ syād iti | na | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376255 (0.0): buddhir eko 'haṅkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174685 (0.0): vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca / tanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni / avyaktaṃ pradhānam / jñaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175140 (0.0): pramāṇāddhi / prameyaṃ pradhānaṃ buddhirahaṃkāraḥ pañcatanmātrāṇi / ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175541 (0.0): buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176844 (0.0): pradhānakāryamekā buddhireko 'haṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179865 (0.0): sattvarajastamasāṃ sāmyāvasthā iyaṃ buddhirayamahaṃkāra etāni / pañcatanmātrāṇyekādaśendriyāṇi pañcamahābhūtānyayamanyaḥ puruṣa ebhyo | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182025 (0.0): pradhānamiyaṃ buddhirayamahaṃkāra imāni pañcatanmātrāṇyekādaśendriyāṇi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249532 (0.0): tatra rūpapravṛttiphalalakṣaṇaṃ vyaktam / rūpaṃ punaḥ mahānahaṃkāraḥ / pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178124 (0.007): tāni yathā prakṛtiḥ puruṣo buddhirahaṃkāraḥ pañcatanmātrā ekādaśendriyāṇi / pañcamahābhūtāni ityetāni pañcaviṃśatitattvāni / tatroktaṃ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851146 (0.012): tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // / ekādaśendriyāṇi pañca tanmātrāṇi ceti ṣoḍaśasaṃkhyāmito gaṇaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175856 (0.013): kiṃcānyadanekaṃ buddhirahaṃkāraḥ pañcatanmātrānyekādaśendriyāṇi ca | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470335 (0.027): ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi / tatra pañca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182081 (0.030): mahato 'haṃkārastasmāttanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ / pañcamahābhūtānītyeṣaḥ pratipuruṣavimokṣārthaṃ puruṣaṃ prati | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373453 (0.032): tadvyaktim āha --- vaikṛtikād ahaṅkārād utpannāny ekādaśendriyāṇi / tanmātrebhyaḥ pañcamahābhūtānīti ṣoḍaśako 'yaṃ gaṇo vikāro 'nyasmād | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380884 (0.034): pradhānākhyāḥ | teṣām ekatayodrekāt triguṇā buddhir anyā, anyo 'haṅkāraḥ, / pañca tanmātrāṇy anyāni, ekādaśendriyāṇy anyānīti buddhvā tattvāni mokṣaṃ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1674617 (0.035): sūkṣmaparyantam / buddhirahaṅkāra ekādaśendriyāṇi pañca / tanmātrāṇītyetatparimāṇamityarthaḥ // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376418 (0.036): gacchanti | pañcatanmātrāṇy ekādaśendriyāṇi cāhaṅkāre | ahaṅkāro buddhau | | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21928788 (0.037): karmendriyāṇi manaśceti saptendriyāṇi, jñānendriyāṇi pañca karmendriyāṇi / pañṭamanaścetyekādaśa / / buddhirahaṅkāro mana iti trīṇi / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3228936 (0.037): karmendriyāṇi manaśceti saptendriyāṇi, jñānendriyāṇi pañca karmendriyāṇi / pañṭamanaścetyekādaśa / / buddhirahaṅkāro mana iti trīṇi / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668624 (0.043): buddhīndriyāṇi, pañca karmendriyāṇi, manaścetyekādaśendriyāṇi, pañca / mahābhūtānītyayaṃ ṣoḍaśako gaṇaḥ / cakāra evakārārthaḥ / vikāro vikṛtireva | |
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376256 (0.029): buddhir eko 'haṅkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178123 (0.054): tāni yathā prakṛtiḥ puruṣo buddhirahaṃkāraḥ pañcatanmātrā ekādaśendriyāṇi / pañcamahābhūtāni ityetāni pañcaviṃśatitattvāni / tatroktaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174684 (0.057): vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca / tanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni / avyaktaṃ pradhānam / jñaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175141 (0.057): pramāṇāddhi / prameyaṃ pradhānaṃ buddhirahaṃkāraḥ pañcatanmātrāṇi / ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175541 (0.057): buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176843 (0.057): pañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtānītyevaṃ bhedānāṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179864 (0.057): pañcatanmātrāṇyekādaśendriyāṇi pañcamahābhūtānyayamanyaḥ puruṣa ebhyo | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182025 (0.057): pradhānamiyaṃ buddhirayamahaṃkāra imāni pañcatanmātrāṇyekādaśendriyāṇi / pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa ityevaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249532 (0.057): pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780357 (0.062): atha te ke ṣoḍaśavikārā ityatrocyate | / ekādaśendriyāṇi pañcamahābhūtānyete ṣoḍaśavikārāḥ | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251166 (0.063): āha kaḥ punarayaṃ ṣoḍaśaka iti ? / ucyate pañca mahābhūtāni, ekādaśendriyāṇi / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175855 (0.064): kiṃcānyadanekaṃ buddhirahaṃkāraḥ pañcatanmātrānyekādaśendriyāṇi ca / pañcamahābhūtāni pañcatanmātrāśritāni / kiṃca liṅgaṃ layayuktaṃ layakāle | |||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175329 (0.031): yasmānmahadādiliṅgaṃ triguṇam / yasyedaṃ triguṇaṃ kāryaṃ tatpradhānamiti / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175532 (0.038): kāryaṇa dṛṣṭvā kāraṇamanumīyate / asti pradhānaṃ kāraṇaṃ yasyedaṃ kāryam / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670059 (0.043): 'triguṇam'; ityādi / trayassattvādayo guṇā yasya tattriguṇaṃ vyaktam / / tathā pradhānamapi triguṇaṃ tatsvabhāvatvāt // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2129812 (0.044): nanūktamatra na hyatra smṛtiprasiddhaṃ kāraṇaṃ triguṇaṃ pradhānamucyate / / tena yadyadudāhriyate tattadvipratipannameva, ityataḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176089 (0.048): pradhānamiti / tatra triguṇaṃ vyaktamavyaktamapi triguṇaṃ / yasyaitanmahadādi kāryaṃ triguṇam / iha yadātmakaṃ kāraṇaṃ tadātmakaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5871094 (0.052): cidātmā caikaḥ, pradhānaṃ tu triguṇamiti tata eva kāryamutpattimarhati, na | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374154 (0.057): yasmān mahadādi liṅgaṃ triguṇaṃ dṛṣṭvā kāryaṃ tatkāraṇam adṛṣṭam apy asti / triguṇaṃ ceti sādhyate pradhānam | na hy asataḥ sadutpattiḥ syād iti | na | ||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686538 (0.048): mahadādi tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669474 (0.048): mahadādi tacca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca // ISk_8 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244670 (0.048): mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ cetyukte (ISk 8) saṃśayo | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257780 (0.048): mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257804 (0.048): prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ? | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260499 (0.048): prakṛtamidānīṃ vakṣyāmaḥ / kiṃ ca prakṛtam ? mahadādi tacca kāryaṃ / prakṛtivirūpaṃ sarūpaṃ ceti vacanādvairūpyam / | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2909620 (0.057): yadaniruddhaṃ tadākāśasamam / ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam / / yacca na kāryaṃ na kāraṇaṃ tannirālambyam / yannirālambyaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18377696 (0.059): samametatsamāpītyata āha kāryaṃ ceti // / kāryaṃ ca kāraṇaṃ caiva yatkiñcid yasya kasyacit // MAnuv_2,2.181cd // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374398 (0.063): mahadādi tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 // / tasya pradhānasyānupalabdhir anavagamaḥ saukṣmyāt hetor nābhāvāt | sūkṣmaṃ | ||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374676 (0.044): vandhyāduhitṛbhrūvilāsaḥ, śaśaviṣāṇaṃ, khapuṣpaṃ ca syāt | na cāsti tasmād / anumīyate pradhāne prāg utpatter mahadādikam asty eva | upādānagrahaṇāt | | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374340 (0.0): prākpradhvaṃsetaretarātyantābhāvabhedāt | tatra mṛtpiṇḍe ghaṭaḥ prāg | ||||||||||||||||||||
ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1044730 (0.031): ihāsti nāstīti ya eṣa saṃśayaḥ $ parasya vākyair na mamātra niścayaḥ & | Asvaghosa: Buddhacarita (asvbuc2u.htm.txt) 22001453 (0.031): ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374611 (0.055): dṛṣṭānto yathā devadatto mṛto jīvati cetivat | bauddhānāṃ tu nāsti na ca / nāstīti pakṣaparigrahābhāvāt taiḥ saha sañjalpa eva na yujyate | | ||||||||||||||||||
Moksopaya (also known as Yogavasistha") (motik_au.htm.txt) 17557413 (0.057): "ajñānajalade" ajñānam eva ca | "galati" sati | tataḥ "sadasatoḥ" / sadasadbuddhiviṣayībhūtayoḥ arthayoḥ | sadasadbuddhiparigalanena" | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2209465 (0.057): ajñānam eva ca | "galati" sati | tataḥ "sadasatoḥ" / sadasadbuddhiviṣayībhūtayoḥ arthayoḥ | sadasadbuddhiparigalanena" | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4640587 (0.062): na sanna cāsanna tathā na cānyathā na jāyate vyeti na cā[nā]vahīyate | | Mahayanasutralamkara (bsa030_u.htm.txt) 6496709 (0.062): na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate / | |||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3653865 (0.0): nīlādīnāmastyeva , na tu nāsti iti , yadi hi na syāt kumbhakṛto ghaṭaṃ | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26186962 (0.008): 14505 na vai vināśo na asty eva / sa tu na asti yo bhāvasya bhavanti / | Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14381164 (0.008): na tad asti na tan nāsti $ na tad ekaṃ na tat pṛthak & | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17661836 (0.008): na tad asti na tan nāsti na tad ekaṃ na tat pṛthak / | Sanghabhedavastu (vinv172u.htm.txt) 18014517 (0.008): praśnaṃ pṛṣṭo vyākuryāṃ nāsti paralokaḥ asti ca nāsti ca naivāsti na nāsti | 108 Buddhist stotras (bst-108u.htm.txt) 3689708 (0.012): śaraṇamayamayañca daivatamme gatiraparā mama nāsti nāsti nāsti // | 108 Buddhist stotras (bst-108u.htm.txt) 3709874 (0.012): yathā nāsti tathā nāsti yathā nāsti tathāsti yaḥ / | Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10725429 (0.012): asti nāsty asti nāstīti nāsti nāstīti vā punaḥ / | Candrakirti: Prasannapada (canprasu.htm.txt) 25824364 (0.012): taditthaṃ svarūpamasti? na tadasti, na cāpi nāsti svarūpataḥ | yadyapi | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21117703 (0.012): kalau nāsty eva nāsty eva nāsty eva gatir anyathā // Hbhv_11.460 // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13933183 (0.012): kalau nāsty eva nāsty eva nāsty eva gatir anyathā || ity ādau | | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2926244 (0.012): astitvasādhakaṃ nāsti nāsti nāsti na yujyate / | Kasyapaparivartasutra (bsu020_u.htm.txt) 23692673 (0.015): / tannaivāsti neva nāsti / yannaivāsti na nāsti / tadajātaṃ yadajātaṃ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374569 (0.055): jīvakāḥ | naivāsti na ca nāsti | eṣa bauddhānāṃ pakṣaḥ | evam | |||||||
Gautama: Nyayasutra (nysvbh1u.htm.txt) 26491156 (0.051): anityā buddhir iti/ parigraho 'bhyupagamavyavasthā/ so 'yam / pakṣapratipakṣaparigraho vādaḥ/ tasya viśeṣanaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18387776 (0.060): kiñca sarvāṅgīkārapakṣe syādasti ca nāsti ceti pakṣātsyādasti syānnāstīti / pakṣadvayaṃ na bhidyate / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7173758 (0.061): tayoḥ pakṣapratipakṣaparigrahasaṃbhava iti bhāvaḥ / / nanu bhāṣyakāreṇa codyopasaṃhāre yo 'vatiṣṭhate tena nirṇaya iti vadatā | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686549 (0.0): mahadādi tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 // / asadakaraṇād upādānagrahaṇāt sarvasambhavābhāvāt / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175602 (0.0): bhavatyasatsanna bhavatīti vipratiṣedhastatrāha / / asadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669601 (0.0): atra dūṣaṇamāha- / asadakaraṇādupādānagrahaṇāt sarvasambhavābhāvāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340765 (0.0): ityenenābhiprāyeṇānyadbhidojkhitamityuktamiti / / taccoktamasadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt /" | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21923337 (0.027): taduktaṃ sāṃkhyavṛddhaiḥ 'asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218683 (0.027): taduktaṃ sāṃkhyavṛddhaiḥ 'asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575954 (0.027): yathāhuḥ- asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618713 (0.043): a-sad-a-karaṇād upādāna-grahaṇāt sarva-sambhavā'-bhāvāt | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21923341 (0.0): taduktaṃ sāṃkhyavṛddhaiḥ 'asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt / / śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam'iti / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218687 (0.0): taduktaṃ sāṃkhyavṛddhaiḥ 'asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt / śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam'iti / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618720 (0.0): a-sad-a-karaṇād upādāna-grahaṇāt sarva-sambhavā'-bhāvāt / śaktasya śakya-karaṇāt kāraṇa-bhāvāc ca sat-kāryam. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686554 (0.0): asadakaraṇād upādānagrahaṇāt sarvasambhavābhāvāt / / śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // ISk_9 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175607 (0.0): asadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt / / śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam // ISk_9 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340767 (0.0): taccoktamasadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt / / śaktasya śakyakaraṇātkāraṇābhāvācca satkāryam'; iti /" | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575958 (0.0): yathāhuḥ- asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt / / śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam iti / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260211 (0.0): tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam / / kāraṇabhāvācca satkāryam // ISk_9 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374761 (0.048): sad eva sad bhavatīti | ataś cāsti --- śaktasya śakyakaraṇāt | iha loke | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374826 (0.052): ārabhyeta | tasmāt sat kāryaṃ syān nāsat | kiṃ ca --- kāraṇabhāvāc ca | / kāryaṃ sad eva syāt | iha loke yallakṣaṇaṃ kāraṇaṃ tallakṣaṇaṃ kāryaṃ syāt | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175673 (0.062): tṛṇapāṃśusikatāsu tasmāt sarvasambhavābhāvāt satkāryam / itaśaca śaktasya / śakyakaraṇāt / iha kulālaḥ śakto | ||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175613 (0.045): asadakaraṇānna sadasato 'karaṇaṃ tasmātsatkāryaṃ ihaloke 'satkaraṇaṃ nāsti | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376183 (0.049): anīśvaraśiraḥ, tṛtīyaḥ pāṇiḥ, śaśaviṣāṇaṃ, vandhyāputrikābhrūvilāsādayo vā | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374534 (0.044): tiṣṭhatu tāvad etat | anyat pṛcchāmaḥ --- kim etan mahadādi prāg utpatteḥ / pradhāne sat jāyate, utāsat sambhavati | atrācāryāṇāṃ vipratipattir ataḥ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175647 (0.0): pradhāne vyaktamataḥ satkāryam / kiṃ cānyadupādānagrahaṇādupādānaṃ kāraṇaṃ / tasya grahaṇādihaloke yo yenārthī sa tadupādānagrahaṇaṃ karoti dadhyarthī | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374755 (0.026): jāyante | tasmāt paśyāmaḥ sarvasambhavābhāvād api mahadādi kāryaṃ pradhāne | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175571 (0.042): yadidaṃ mahadādikāryaṃ tatkiṃ pradhāne / sadutādahosvidasadācāryavipratipatterayaṃ saṃśayaḥ / yato 'tra | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374857 (0.045): kāraṇabhāvād api paśyāmaḥ pradhāne mahadādi kāryam astīti | sādhitam evam | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11259583 (0.046): 'rthāntaratvasāmānyāttantuvatsarvasmātkāraṇātkāryasya sambhavaḥ syāt / na / tvevamasti / tasmātsarvasambhavābhāvādasamyagetat / kiṃcānyat, | |||||||||||||||||
Kautilya: Arthasastra (kautil_u.htm.txt) 5568599 (0.029): suvarṇa.rajata.vajra.maṇi.muktā.pravāla.śaṅkha.loha.lavaṇa.bhūmi.prastara.rasa.dhātavaḥ | Kautilya: Arthasastra (kautil_u.htm.txt) 5593322 (0.029): KAZ05.2.17/ suvarṇa.rajata.vajra.maṇi.muktā.pravāla.aśva.hasti.paṇyāḥ | Atharvavedaparisistas (avpari_u.htm.txt) 13572220 (0.038): (AVParis_10,1.11) hiraṇyarajatamaṇimuktāpravālādibhir upaśobhayed yad adaḥ | Lalitavistara (bsu022_u.htm.txt) 9834807 (0.055): / prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374716 (0.026): dadhyarthī udakasyāpy upādānaṃ kuryāt, na ca kurute, tasmāt pradhāne / mahadādi kāryam astīti | kiṃ ca sarvasambhavābhāvāt | iha loke yad yasmin | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669681 (0.040): sambhavaḥ syāt / na caivam / tasmātsadeva kāryam // / 'śaktasya śakyakaraṇāt'; iti śaktaṃ kāraṇaṃ nāśaktamityevamapyavagantavyam | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618717 (0.048): śaktasya śakya-karaṇāt kāraṇa-bhāvāc ca sat-kāryam. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686551 (0.048): śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // ISk_9 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175677 (0.049): tṛṇapāṃśusikatāsu tasmāt sarvasambhavābhāvāt satkāryam / itaśaca śaktasya / śakyakaraṇāt / iha kulālaḥ śakto | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260206 (0.050): tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam / | ||||||||||||||||
Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064911 (0.034): kiñcidvikṛtisadṛśaṃ loke ubhayathā puttrarūpakāryadarśanāt | / tacca kāryaṃ sat nāsat na sadasat nānirvacanīyam atyantāsattve sikatābhyo | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3457936 (0.041): samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhGR_13. iti / na sat / tan nāsad ucyate kāryakāraṇarūpāvasthādvayarahitatayā sadasacchabdābhyām" | Bhagavadgita (bhg4c__u.htm.txt) 17855766 (0.044): āha | tad brahma na sat nāpy asat, kārya kāraṇātītam ity arthaḥ ||12|| | Bhagavadgita 13 (bhg4c13u.htm.txt) 26723337 (0.044): āha | tad brahma na sat nāpy asat, kārya-kāraṇātītam ity arthaḥ ||12|| | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005985 (0.047): asat param iti | sat kāryam asat kāraṇaṃ tayoḥ paraṃ yat brahma tan na | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175586 (0.054): sāṃkhyadarśane satkāryaṃ bauddhādīnāmasatkāryam / yadi sadasanna / bhavatyasatsanna bhavatīti vipratiṣedhastatrāha / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260208 (0.058): tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam / / kāraṇabhāvācca satkāryam // ISk_9 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669725 (0.061): 'kāraṇabhāvācca'; iti / kāraṇasya sattvādityarthaḥ / / yadyasatkāryamutpadyate kimiti kāraṇabhāvena kāryasya bhāvo bhavati / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20725900 (0.061): 13,110.137d@011_0419 parā pramattā satatam etāvat kāryakāraṇam / 13,110.137d@011_0420 asac caiva ca sac caiva kurute sa punaḥ punaḥ | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 438130 (0.062): Ipv: sad asad vā kāryaṃ kāraṇam apy ātmaparyavasitaṃ jaḍam | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11702352 (0.063): kadācin na syāt, apekṣā hi kadācid bhāve nibandhanam, anapekṣaṃ tu nityaṃ / sadasad vā bhavet. ataḥ kāryadarśanādarśanabalād agneḥ svarūpād | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26766587 (0.064): kriyā karaṇakārye ca $ kartā kāraṇam eva ca & / asac ca sadasac caiva % tathaiva prabhavāvyayau // BrP_40.9 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11037912 (0.064): kriyā karaṇakārye ca kartā kāraṇam eva ca / / asac ca sadasac caiva tathaiva prabhavāvyayau // BrP_40.9 // | ||||||||
Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14630735 (0.028): iti syāt* / tad eva viśeṣarūpaṃ kāryaṃ kāraṇaṃ coktaṃ tad eva svalakṣaṇam | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175702 (0.028): mṛtpiṇḍādutpādayati tasmāt satkāryam / itaśca kāraṇabhāvācca satkāryam / / kāraṇaṃ yallakṣaṇaṃ tallakṣaṇameva kāryameva yathā yavebhyo 'pi yavāḥ | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2909624 (0.035): yacca na kāryaṃ na kāraṇaṃ tannirālambyam / yannirālambyaṃ | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26176869 (0.036): 08702 tat kāryaṃ kāraṇaṃ ca uktaṃ tat svalakṣaṇam iṣyate / | sthiramati_pskvbh.txt.r.o.combined 11851419 (0.039): tathā hi phalasya kāraṇavat pūrvameva pariniṣpannatvāt phalasya kiṃ kurvat kāraṇaṃ bhavatiakurvad vā kathaṃ kāraṇam / phalam api tenākriyamāṇaṃkathaṃ tasya kāryaṃ bhavati | Gautama: Nyayasutra (nystik_u.htm.txt) 2437205 (0.049): īśvaraścetkāraṇaṃ bhavediti / / ( 456/11 ) ekarūrpaṃ kāryaṃ syādityāha īśvarasyeti / | Gautama: Nyayasutra (nystik_u.htm.txt) 2355634 (0.051): api cāstu tadutpattiniścayaḥ, tathāpi kasmāt kāraṇamantareṇa na kāryaṃ / bhavati? tathā ca satyanapekṣatayā kādācitkatvavihatiriti cet yathāha, | Pramanavartika (pramanvu.htm.txt) 22501051 (0.052): tat kāryakāraṇaṃ coktaṃ tat svalakṣaṇamiṣyate // Pramāṇav_3.172 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374644 (0.052): śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // ISk_9 // / iha loke sad eva sad bhavati | asataḥ karaṇaṃ nāsti | yadi syāt tadā | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064910 (0.053): kiñcidvikṛtisadṛśaṃ loke ubhayathā puttrarūpakāryadarśanāt | / tacca kāryaṃ sat nāsat na sadasat nānirvacanīyam atyantāsattve sikatābhyo | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28210273 (0.055): atra ca tatkāryaviśiṣṭaṃ tatkāryaṃ prati / nimittakāraṇamiti lakṣaṇaṃ vācyam/ vaiśiṣṭyaṃ ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545942 (0.056): na..hi..dharmādi..nimittam..tatprayojakam..prakṛtīnām..bhavati...na..kārya3..kāraṇam..pravartyata..iti...katham..tarhi,..varaṇabhedas..tutataḥ..kṣetrikavat. | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18326791 (0.057): yadyadṛṣṭaṃ pralaye na syāttadā'dikālīnasya kāryasya kāraṇaṃ na syāt / | sthiramati_pskvbh.txt.r.o.combined 11851460 (0.057): evaṃ ca nadharmasvarūpaṃ kāraṇaṃ na kāryam iti lokaśāstravirodhaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260208 (0.060): tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam / / kāraṇabhāvācca satkāryam // ISk_9 // | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7139667 (0.061): pratyakṣalakṣaṇatayā tatkāraṇamuktam, na tu kāraṇatayaiva / / na ca kāraṇaṃ lakṣaṇamityekam / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250370 (0.061): kiṃcinnaiva kāraṇaṃ na cāpi kāryamiti / / āha atisāmānyopadiṣṭametannāsmākaṃ buddhāvavatiṣṭhate / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12117608 (0.063): sādhyasādhanasāmarthopagame satyabādhitaviṣayatvaṃ hetulakṣaṇaṃ na bhavati / | kiṃ kāraṇam? | bādhāyāmapi satyāmasya hetoḥ sāmarthyāt"" | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4509625 (0.064): tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate / tadanyasya kasyāpi kāraṇatvāyogāt || VSpkC_1.14-16:1 | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674241 (0.064): ācchāditaprameyatāka ihocyate //10// / nanvatra trayoviṃśatau kiṃ kāryaṃ kiṃ karaṇam ? ityāśaṅkyāha | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175710 (0.061): vrīhībhyo vrīhayaḥ yadāsatkāryaṃ syāttataḥ kodravebhyaḥ śālayaḥ syurna ca | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175712 (0.054): vrīhībhyo vrīhayaḥ yadāsatkāryaṃ syāttataḥ kodravebhyaḥ śālayaḥ syurna ca | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374713 (0.045): dadhyarthī udakasyāpy upādānaṃ kuryāt, na ca kurute, tasmāt pradhāne / mahadādi kāryam astīti | kiṃ ca sarvasambhavābhāvāt | iha loke yad yasmin | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347217 (0.0): sad eva somyedam agra āsīd ekam evādvitīyam | | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23203089 (0.0): chāndogye sad eva somyedam agra āsīd ekam evādvitīyaṃ brahma tad aikṣata | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27535022 (0.0): udapādi cet ‘sadeva somyedamagra āsīdekamevādvitīyam'; ityupakramāt | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3456429 (0.0): kāścana śrutayaḥ kāryāvathaṃ kāraṇāvathaṃ ca jagat sa evety āhuḥ, sad eva / somyedam agra āsīd ekam evādvitīyam" | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1374734 (0.0): vikārajātasyāsatyatāṃ mṛddṛṣṭāntena darśayitvā satyabhūtasyaiva brahmaṇaḥ / sad eva somyedam agra āsīd ekam evādvitīyam iti | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375117 (0.0): sarvakāraṇam ity upadiśan sa hovāca sad eva somyedam agra āsīd ekam | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1376607 (0.0): siṣādhayiṣitam iti cet / yatheti dṛṣṭāntayopādānaṃ na ghaṭate / / sad eva somyedam agra āsīd ekam evādvitīyam evādvitīyam ity atra sad | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1383842 (0.0): prakṛtiś ca pratijñādṛṣṭāntānuparodhād ityādi vedavitpraṇītasūtravirodhāt / / sad eva somyedam agra āsīd ekam evādvitīyam tad aikṣata bahu syāṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535365 (0.0): kevalaparānugrahaprayojano vidyopayogārthī pūrvam upadiśet -- sad eva / somyedam agra āsīd ekam evādvitīyam" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9606728 (0.0): vedānteṣu nirṇītam. tathāhi: sad eva somyedamagra āsīt | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10922550 (0.011): evaṃhi śrūyate 'sadeva somyedamagra āsīdekamevādvitīyam' / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956600 (0.011): 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) 'ātmaivedaṃ sarvam' | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218525 (0.011): śabdaḥ śabdāntaram 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3224154 (0.011): 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3247111 (0.011): chāndogye hi 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3248539 (0.011): tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' | |||||
Bhagavadgita (bhg4c__u.htm.txt) 17853041 (0.018): ekam evādvitīyam [Chā 6.2.1] ity upakramya tad dhaika āhur asad evedam / agra āsīd ekam evādvitīyaṃ tasmād asataḥ saj jāyate iti nāstika matam | Bhagavadgita 13 (bhg4c13u.htm.txt) 26720614 (0.018): dhaika āhur asad evedam agra āsīd ekam evādvitīyaṃ tasmād asataḥ saj | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347223 (0.018): sad eva somyedam agra āsīd ekam evādvitīyam | / tad dhaika āhur asad evedam agra āsīd ekam evādvitīyam | | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218532 (0.048): 'taddhaika āhurasadevedamagra āsīt' iti cāsatpakṣamupakṣipya 'kathamasataḥ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535366 (0.060): somyedam agra āsīd ekam evādvitīyam | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1376608 (0.062): sad eva somyedam agra āsīd ekam evādvitīyam evādvitīyam ity atra sad | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10954274 (0.063): vijñāyate 'sadeva semyedamagra āsīdekamevādvitīyam' 'tadaikṣata bahu syāṃ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10954101 (0.064): kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyate 'taddhaika / āhurasadevedamagra āsīt' ityupakramya 'kutastu khalu somyaivaṃ syāditi | |||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376461 (0.0): iti gītāsu(2 |16) | sad eva somyedam agra āsīt"[chāndogyopaniṣad 6 |2 |1]" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378547 (0.056): agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ(juhuyāt?) tādṛk tat / syāt (chāndogyopaniṣad 5 |24 |1) iti śruteḥ | tapaḥ kṛcchracāndrāyaṇādi" | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380927 (0.058): yadi viditaṃ te kapilamataṃ tat prāpsyase mokṣasaukhyaṃ ca // SkMv_37 // / atrāha --- uktaṃ bhagavatā pūrvasyām āryāyāṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383675 (0.058): tasmāc ca mokṣa iti tātparyam // SkMv_51 // / atrāha --- bhagavatā uktaṃ pūrvasyām āryāyāṃ bhāvair adhivāsitaṃ liṅgaṃ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375298 (0.0): vaidharmyam abhidhāya sādharmyam āha --- tathā ca pumān iti | / hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam /" | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686564 (0.0): śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // ISk_9 // / hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175746 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669789 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / | Kapila (trad. author): Samkhyasutra, [including the Tattvasamasa, an abstract of Sāṃkhya philosophy (appended (samkhsuu.htm.txt) 3408065 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgaṃ | KapSs_1.124 | | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10699474 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260689 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701606 (0.021): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| / /quote{hetumadanityamavyāpi/devdot viparītamavyaktam | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26631196 (0.048): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| / \quote{hetumadanityam\devdot viparītamavyaktam | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633401 (0.048): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| / \quote{hetumadanityamavyāpi\devdot viparītamavyaktam | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260721 (0.051): asarvagatamityarthaḥ / saha kriyayā sakriyam / anekaṃ bhinnam / / āśritamādheyam / liṅgaṃ tallakṣaṇopapannam / avayūyanta ityavayavāḥ / | ||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375302 (0.0): hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam" //" | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686569 (0.0): hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175753 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 // | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10699484 (0.0): /quote{hetumadanityam/devdot viparītamavyaktam / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701619 (0.0): /quote{hetumadanityamavyāpi/devdot viparītamavyaktam / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260695 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669797 (5.960): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ, viparītamavyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618733 (0.039): hetumad a-nityam a-vyāpi sa-kriyam an-ekam āśritaṃ liṅgam / sā'vayavaṃ para-tantraṃ vyaktaṃ viparītam a-vyaktam. | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26631208 (0.041): \quote{hetumadanityam\devdot viparītamavyaktam / \Sankh\ 10.} / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175921 (0.042): guṇairyathoktairviparītamavyaktaṃ hetumadvyaktamuktam / nahi pradhānāt | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176229 (0.046): vyākhyātaṃ tathā ca pumān tadyathā hetumadananityamityādi vyaktaṃ / tadviparītamavyaktaṃ tatra hetumadvyaktamahetumat pradhānaṃ tathā ca | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633413 (0.048): \quote{hetumadanityamavyāpi\devdot viparītamavyaktam / \Sankh\ 10.} / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | |||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538635 (0.044): sa..cārtha1..hetur..nimittam..kāraṇam..bhavatīty..anityākhyāyate. | madhyantavibhagatika.html 19079686 (0.064): āloko hi rūpamātrasyā'bhivyaktikāraṇam eva notpattyādikāraṇaṃ / / vikāraṇam abhrāntau / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538635 (0.058): sa..cārtha1..hetur..nimittam..kāraṇam..bhavatīty..anityākhyāyate. | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669551 (0.034): ādiryasya tanmahadādibhūtaparyantaṃ kāryamasti / tat pradhānam, yasyedaṃ | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28067272 (0.043): svaprayojanābhāve 'pi pratyupakāranirapekṣaṃ sumitravat pradhānaṃ / mahadādiviṣayabhūtaparyantaṃ kāryaṃ puruṣasya bhogāya mokṣāya cārabhate | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177810 (0.057): mahadādikāryabhūtaparyantaṃ puruṣaḥ paśyati etadarthaṃ pradhānasyāpi | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668473 (0.063): pañcaviṃśatitattvāni kathyante / tatra mahadādibhūtaparyantaṃ / trayoviṃśatiprakāraṃ vyaktamucyate, tena rūpeṇa pradhānasya vyaktatvāt / | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380884 (0.052): pradhānākhyāḥ | teṣām ekatayodrekāt triguṇā buddhir anyā, anyo 'haṅkāraḥ, / pañca tanmātrāṇy anyāni, ekādaśendriyāṇy anyānīti buddhvā tattvāni mokṣaṃ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669821 (0.055): pradhānādutpadyamāno mahān hetumān, mahato 'haṅkāro hetumān, / ahaṅkārāttanmātrāṇyekādaśendriyāṇyutpadyamānāni hetumanti ca, | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182081 (0.056): mahato 'haṃkārastasmāttanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ / pañcamahābhūtānītyeṣaḥ pratipuruṣavimokṣārthaṃ puruṣaṃ prati | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175541 (0.058): buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva / tatkāryam / tacca kāryaṃ prakṛtivirūpam / prakṛtiḥ pradhānaṃ tasya virūpaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174685 (0.059): tanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni / avyaktaṃ pradhānam / jñaḥ | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13401571 (0.059): buddhiścāhamahaṅkārastanmātrāṇīndriyāṇi ca // LiP_2,17.19 // / evaṃ sarvaṃ ca māmeva yo veda sura sattamāḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375246 (0.059): tathā pradhānam api | prasavadharmi vyaktam | buddher ahaṅkāras tata / indriyāṇi tanmātrāṇi ca tebhyo bhūtāni jāyante | evaṃ pradhānam api | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175784 (0.061): hetumānahaṃkāro buddhyā pañcatanmātrāṇi ekādaśendriyāṇi / hetumantyahaṃkāreṇa / ākāśaṃ śabdatanmātreṇa hetumat / vāyuḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175140 (0.061): pramāṇāddhi / prameyaṃ pradhānaṃ buddhirahaṃkāraḥ pañcatanmātrāṇi / ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179865 (0.061): pañcatanmātrāṇyekādaśendriyāṇi pañcamahābhūtānyayamanyaḥ puruṣa ebhyo | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376251 (0.062): buddhir eko 'haṅkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni | ||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382596 (0.042): sthāṇur ayam ity eṣā siddhiḥ | evam eṣa pratyayasargo bhinnaś caturdhā / viparyayāśaktituṣṭisiddhyākhyaḥ | tasya caturvidhapratyayasargasya | Tattvamimamsa (tattvmiu.htm.txt) 23767785 (0.045): buddhisargaḥ caturdhā viparyayāśaktituṣṭisiddhibhedāt / tatra viparyayo | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382549 (0.056): bhūyaś caturdhā bhidyate | yasmād āha --- viparyayāśaktituṣṭisiddhyākhyaḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4687048 (0.056): eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / / guṇavaiṣamyavimardena tasya bhedās tu pañcāśat // ISk_46 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23180903 (0.056): eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / / guṇavaiṣamyavimardāt tasya bhedāstu pañcāśat // ISk_46 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675234 (0.056): eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / / guṇavaiṣamyavimardena tasya bhedāstu pañcāśat // ISk_46 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675258 (0.059): ṣoḍaśavidha uktaḥ, eṣa viparyayāśaktituṣṭisiddhyākhyaḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11282471 (0.059): eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / / tatphalamiti vākyaśeṣaḥ / eṣa iti vakṣyamāṇasya | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851505 (0.059): viparyayāśaktituṣṭisiddhyākhyaḥ / pratīyate 'neneti pratyayo buddhistasya | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1678136 (0.064): 'saptatyām'; ityādi / 'eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ'; / ityādinā granthena ya uktāste kṛtsnasya ṣaṣṭitantrasyāpi // | |||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175819 (0.031): yasmādanyasmādutpadyate yathā mṛtpiṇḍādutpadyate ghaṭaḥ sa cānityaḥ / kiṃ | ||||||||||||||||||||
Siva-Upanisad (sivup_pu.htm.txt) 5701180 (0.056): guṇo buddhir ahaṃkāras tanmātrāṇīndriyāni ca / / bhūtāni ca caturviṃśad iti pāśāḥ prakīrtitāḥ // 1.11 // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13401570 (0.060): jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ / / buddhiścāhamahaṅkārastanmātrāṇīndriyāṇi ca // LiP_2,17.19 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23181961 (0.060): cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhirnāhaṃkāro na / tanmātrāṇīndriyāṇi mahābhūtāni ca / kiyantaṃ kālaṃ puruṣo duḥkhaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375246 (0.061): tathā pradhānam api | prasavadharmi vyaktam | buddher ahaṅkāras tata / indriyāṇi tanmātrāṇi ca tebhyo bhūtāni jāyante | evaṃ pradhānam api | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375056 (0.063): tadāśritam | buddhiḥ pradhānam āśritā, tāṃ cāhaṅkāraḥ, taṃ cendriyāṇi / tanmātrāṇi ca, tāni mahābhūtāny āśritāni | evam āśritam | layaṃ gacchatīti | ||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175843 (0.059): saṃyuktaṃ sūkṣmaṃ śarīramāśritya saṃsarati tasmāt sakriyam / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382700 (0.057): param aṣṭāsu prakṛtiṣu layo bhavati | tad yathā pradhānaṃ buddhir / ahaṅkāraḥ pañcatanmātrāṇīty eteṣu | tatra līnam ātmānaṃ mukto 'ham iti | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375007 (0.063): pradhāne buddhis tasyām ahaṅkāras tasminn indriyāṇi tanmātrāṇi ca teṣu / bhūtāni pralayakāle līyante | tasmād anityam | kiñ ca --- avyāpi | |||||||||||||||||||
Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565962 (0.003): nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na / rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089332 (0.003): dātavyam | na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṃ dātavyam | Gautama: Nyayasutra (nystik_u.htm.txt) 2431704 (0.005): api ca na smṛtayo yuga padutpadyante paricchedakatvād / gandharasarūpasparśaśabdajñānabadityāha paricchedatvācceti / | Larger Prajnaparamita (pplg1__u.htm.txt) 27755185 (0.008): rūpaśabdagandharasasparśadharmaśunyatāyāṃ yukto yukta iti vaktavyaḥ | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215706 (0.008): rūpagandhaśabdarasasparśadharmāyatanāni ceti // | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215721 (0.008): cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520148 (0.008): rūpa-śabda-gandha-rasa-sparśa-dharmākāravijñaptiviparyaya-vikalpavāsanāvabhāsatvena | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15269454 (0.008): rūpaśabdagandharasasparśadharmaviśuddhatvād gambhīrā. | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19362034 (0.008): pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ | sthiramati_pskvbh.txt.r.o.combined 11853942 (0.008): rūpādyālambanā itirūpaśabdagandharasasparśadharmālambanāḥ | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28575628 (0.012): parama svarūpa rūpa rasa gandha sparśa śabdatayātmārāmāṇām apy | Gandavyuhasutra (bsu016_u.htm.txt) 28657066 (0.012): nāmarūpaśabdagandharasasparśasamudācāravinivartanāya pratipannā, | Pasupatasutra (pasupbhu.htm.txt) 23892674 (0.012): * atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16522099 (0.013): tatra dharmastu cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-mana-ādayo dharmāḥ | / rūpa-śabda-gandha-rasa-sparśādayo dharmāḥ, | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10421516 (0.013): 12,308.191d@029D_0185 śubhāśubhaṃ śabdasparśarūparasagandhādīnāṃ cāvāptir | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380417 (0.018): viṣayāṇi iti | teṣāṃ(p.37) caturṇām ekaikaṃ pañcaviṣayam | pāṇis tāvat / śabdasparśarasarūpagandhayuktaḥ | evaṃ pañcalakṣaṇam eva pāṇīndriyaṃ | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22390715 (0.019): vijñānam / vijānanālakṣaṇaṃ vijñānam / vijñānaṃ yena / rūpaśabdagandharasasparśadharmān nānā viṣayān vijānāti // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26508145 (0.022): karṇacchidrādhiṣṭhānaṃ śrotram, gandharasarūpasparśaśabdagrahaṇaliṅgatvād | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22563226 (0.022): śrotram, gandharasarūpasparśaśabdagrahaṇaliṅgatvāditi/ | Lalitavistara (bsu022_u.htm.txt) 9861038 (0.023): sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175900 (0.014): prabhavati yathā pradhānatantrā buddhiḥ buddhitantro 'haṃkāraḥ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175905 (0.016): prabhavati yathā pradhānatantrā buddhiḥ buddhitantro 'haṃkāraḥ / ahaṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañcamahābhūtāni | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15337340 (0.046): ahaṅkāramahaṅkārāt $ tanmātrāṇi tu tatra vai & / indriyāṇīndriyādeva % līlayā parameśvaram // LiP_1,76.11 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7231105 (0.046): ahaṅkāramahaṅkārāt tanmātrāṇi tu tatra vai / / indriyāṇīndriyādeva līlayā parameśvaram // LiP_1,76.11 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669986 (0.054): pralayakāle hyākāśādayaḥ pañca yathākramaṃ śabdāditanmātreṣu līyante, / tanmātrāṇīndriyāṇi cāhaṅkāre, ahaṅkāro mahati, mahānpradhāna iti / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669819 (0.059): pradhānādutpadyamāno mahān hetumān, mahato 'haṅkāro hetumān, / ahaṅkārāttanmātrāṇyekādaśendriyāṇyutpadyamānāni hetumanti ca, | ||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175921 (0.040): guṇairyathoktairviparītamavyaktaṃ hetumadvyaktamuktam / nahi pradhānāt | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176228 (0.044): vyākhyātaṃ tathā ca pumān tadyathā hetumadananityamityādi vyaktaṃ / tadviparītamavyaktaṃ tatra hetumadvyaktamahetumat pradhānaṃ tathā ca | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701620 (0.055): sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| / kiñca yaiva kalādikāryaheturmāyā saiva kiṃ malo 'thānyā| yadyanyā tato | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10699485 (0.056): sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| / tābhirevamuktaprakāreṇa baddhaḥ sakala evāprāptabāhyaśarīraḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375303 (0.058): sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // / (sāṅkhyakārikā 10) ity uktam |" | ||||||||||||||||
Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849906 (0.058): idānīṃ vyaktāvyaktayoḥ sādharmyaṃ puruṣācca vaidharmyaṃ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849983 (0.063): evāvyaktasyāpītyavagantavyamidameva vyaktāvyaktayoḥ sādharmyam // / ete sādharmyavaidharmyābhyāṃ vyaktāvyakte nirūpite | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375256 (0.064): buddhiṃ prasūyate | uktam idaṃ vyaktāvyaktayoḥ sādharmyam | idānīṃ / tadviparītas tathā ca pumān" ity uktaṃ | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686578 (0.0): sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // ISk_10 // / triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375274 (0.007): vyaktāvyaktābhyāṃ viparītaḥ | tayor yat sādharmyaṃ triguṇam aviveki / viṣayaḥ sāmānyam acetanaṃ prasavadharmi" ity uktam | tato 'sau viparīto" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176001 (0.009): evaṃ vyaktāvyaktayorvaidharmmyamuktaṃ sādharmmyamucyate yaduktaṃ sarūpaṃ / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375985 (0.009): atrāha --- ayam antaraḥ praśno hi | yad uktaṃ pūrvasyām āryāyāṃ triguṇam / aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi | vyaktam --- "tat katham" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262916 (0.009): avivekyādiḥ siddhastraiguṇyāt / yattriguṇaṃ tadaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmīti (ISk | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268195 (0.009): triguṇādiviparyayāt / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269627 (0.009): triguṇādiviparyayāccaiva // ISk_18 // / iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670794 (0.009): nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618746 (0.017): tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244915 (0.018): ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ / prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176756 (0.022): kṛṣṇa eva paṭo bhavati / evaṃ mahadādiliṅgamavivekiviṣayaḥ sāmānyacetanaṃ / prasavadharmi yadātmakaṃ liṅgaṃ tadātmakamavyaktamapi siddham // 14 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245812 (0.038): hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, / sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375241 (0.056): pradhānam(p.14) api | acetanaṃ vyaktam | sukhaduḥkhamohān na cetayati | / tathā pradhānam api | prasavadharmi vyaktam | buddher ahaṅkāras tata | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376041 (0.059): sāmānyaṃ tad acetanam, yad acetanaṃ tat prasavadharmi | tasmād avivekyādir | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176200 (0.059): tasmāccetanaḥ puruṣa iti / prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176649 (0.060): antarapraśno bhavati triguṇamaviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670042 (0.061): sārūpyamadhikṛtyāha- / triguṇamaviveki viṣayaḥ sāmānyamacetanamprasavadharmi / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670105 (0.062): 'prasavadharmi'; iti / prasavo dharmo 'syāstīti prasavadharmi vyaktam / / tathā pradhānamapi / dvayorapi prasavadharmitvam // | |||
Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618749 (0.0): tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi / vyaktaṃ tathā pradhānaṃ tad-viparītas tathā ca pumān. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686582 (0.0): triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / / vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // ISk_11 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176007 (0.0): triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / / vyaktaṃ tathā pradhānaṃ tadviparītastathā ca pumān // ISk_11 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670049 (0.017): triguṇamaviveki viṣayaḥ sāmānyamacetanamprasavadharmi / / vyaktaṃ, tathā pradhānam, tadviparītastathā ca pumān // ISk_11 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244915 (0.045): ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ / prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375241 (0.045): pradhānam(p.14) api | acetanaṃ vyaktam | sukhaduḥkhamohān na cetayati | / tathā pradhānam api | prasavadharmi vyaktam | buddher ahaṅkāras tata | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670105 (0.045): 'prasavadharmi'; iti / prasavo dharmo 'syāstīti prasavadharmi vyaktam / / tathā pradhānamapi / dvayorapi prasavadharmitvam // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176201 (0.046): tasmāccetanaḥ puruṣa iti / prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670794 (0.052): nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', / tatra sukhaduḥkamohopalabdhestraiguṇyaṃ vyaktaṃ siddham, avivekyādayo | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176166 (0.054): pumānityetadvyākhyāyate / sadviparītastābhyāṃ vyaktāvyaktābhyāṃ viparītaḥ / pumān / tadyathā triguṇaṃ vyaktamavyaktaṃ cāguṇaḥ puruṣaḥ / aviveki | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375985 (0.058): aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi | vyaktam --- tat katham" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375275 (0.059): viṣayaḥ sāmānyam acetanaṃ prasavadharmi ity uktam | tato 'sau viparīto" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245813 (0.063): hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, / sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / | ||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176007 (0.015): vyaktaṃ tathā pradhānaṃ tadviparītastathā ca pumān // ISk_11 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670061 (0.032): 'triguṇam'; ityādi / trayassattvādayo guṇā yasya tattriguṇaṃ vyaktam / / tathā pradhānamapi triguṇaṃ tatsvabhāvatvāt // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176087 (0.034): prasavadharmāntā uktā evamebhiravyaktaṃ sarūpaṃ yathā vyaktaṃ tathā / pradhānamiti / tatra triguṇaṃ vyaktamavyaktamapi triguṇaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686581 (0.047): vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // ISk_11 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176166 (0.060): pumānityetadvyākhyāyate / sadviparītastābhyāṃ vyaktāvyaktābhyāṃ viparītaḥ / pumān / tadyathā triguṇaṃ vyaktamavyaktaṃ cāguṇaḥ puruṣaḥ / aviveki | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374155 (0.043): yasmān mahadādi liṅgaṃ triguṇaṃ dṛṣṭvā kāryaṃ tatkāraṇam adṛṣṭam apy asti / triguṇaṃ ceti sādhyate pradhānam | na hy asataḥ sadutpattiḥ syād iti | na | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2129812 (0.052): nanūktamatra na hyatra smṛtiprasiddhaṃ kāraṇaṃ triguṇaṃ pradhānamucyate / / tena yadyadudāhriyate tattadvipratipannameva, ityataḥ | |||||||||||||||||||
Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354362 (0.049): viśeṣā bhāṣye draṣṭavyāḥ / prakṛtyanumānaṃ cedam / sukhaduḥkhamohātmakaṃ / mahadādikāryaṃ sukhaduḥkhamohātmakadravyakāryaṃ sukhaduḥkhamohātmakatvāt | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062177 (0.051): tatrāyaṃ prayogaḥ sukhaduḥkhamohātmakamahadādikāryaṃ | Tattvamimamsa (tattvmiu.htm.txt) 23766895 (0.055): vyaktam / evaṃ vyaktamavyaktaṃ ca / sukhaduḥkhamoharūpaguṇatrayānvitamacetanaṃ prasavadharmi ca tadviparītaḥ | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10600961 (0.063): 03908 eka-prakṛti-samanvaya-vikārāṇāṃ parimāṇa-darśanāt sukha- / 03909 duḥkha-moha-samanvitaṃ hi idaṃ sarvaṃ vyaktaṃ parimitaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2458789 (0.063): sukhaduḥkhamohasamanvitaṃ hīdaṃ sarvaṃ vyaktaṃ parimitaṃ gṛhyate / | ||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176057 (5.960): tathā sāmānyaṃ vyaktaṃ mūlyadāsīvat sarvasādhāraṇatvāt / acetanaṃ vyaktaṃ / sukhaduḥkhamohānna cetayatītyarthaḥ / tathā prasavadharmi vyaktaṃ tadyathā | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670090 (5.960): sāmānyaṃ vyaktam, sarvapuruṣopabhogyatvānmalladāsīvat / tathā pradhānamapi / acetanaṃ vyaktam, sukhaduḥkhamohānna vedayatītyarthaḥ / tathā pradhānamapi | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176140 (0.030): sarvasādhāraṇatvāt / tathācetanaṃ vyaktaṃ pradhānamapi sukhaduḥkhamohānna | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176062 (0.022): sukhaduḥkhamohānna cetayatītyarthaḥ / tathā prasavadharmi vyaktaṃ tadyathā | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686578 (0.045): triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / / vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // ISk_11 // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618746 (0.045): tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi / vyaktaṃ tathā pradhānaṃ tad-viparītas tathā ca pumān. | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176001 (0.052): triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / / vyaktaṃ tathā pradhānaṃ tadviparītastathā ca pumān // ISk_11 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176200 (0.055): tasmāccetanaḥ puruṣa iti / prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī | ||||||||||||||||
Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849905 (0.044): tathāpi na parispandaḥ // / idānīṃ vyaktāvyaktayoḥ sādharmyaṃ puruṣācca vaidharmyaṃ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850017 (0.058): puruṣasya pratīyate tathā cānekatvaṃ vyaktasādharmyamevaṃ sati kathaṃ / vyaktāvyaktaviparītaḥ puruṣa iti cenna ahetumattvādisādharmye | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374947 (0.059): hetumat | tenāhaṅkāro 'munaikādaśendriyāṇi tanmātrāṇi ca | taiś ca / bhūtānīti sarvam evedaṃ parasparahetumat | atha ca dvividho hetuḥ kārako | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375007 (0.061): pradhāne buddhis tasyām ahaṅkāras tasminn indriyāṇi tanmātrāṇi ca teṣu / bhūtāni pralayakāle līyante | tasmād anityam | kiñ ca --- avyāpi | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375154 (0.064): evam anayāryayā vyaktāvyaktayor vaidharmyam abhihitam | sādharmyam ucyate | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375159 (0.007): evam anayāryayā vyaktāvyaktayor vaidharmyam abhihitam | sādharmyam ucyate / triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268192 (0.046): triguṇādiviparyayāt / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175995 (0.052): evaṃ vyaktāvyaktayorvaidharmmyamuktaṃ sādharmmyamucyate yaduktaṃ sarūpaṃ / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262914 (0.054): avivekyādiḥ siddhastraiguṇyāt / yattriguṇaṃ tadaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmīti (ISk | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269625 (0.054): triguṇādiviparyayāccaiva // ISk_18 // / iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670042 (0.063): sārūpyamadhikṛtyāha- / triguṇamaviveki viṣayaḥ sāmānyamacetanamprasavadharmi / | |||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375985 (0.0): atrāha --- ayam antaraḥ praśno hi | yad uktaṃ pūrvasyām āryāyāṃ triguṇam / aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi | vyaktam --- "tat katham" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176002 (0.0): evaṃ vyaktāvyaktayorvaidharmmyamuktaṃ sādharmmyamucyate yaduktaṃ sarūpaṃ / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670794 (0.0): nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262918 (0.0): yattriguṇaṃ tadaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmīti (ISk | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268195 (0.0): triguṇādiviparyayāt / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269628 (0.0): triguṇādiviparyayāccaiva // ISk_18 // / iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686579 (0.009): sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // ISk_10 // / triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618747 (0.022): tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176757 (0.023): kṛṣṇa eva paṭo bhavati / evaṃ mahadādiliṅgamavivekiviṣayaḥ sāmānyacetanaṃ / prasavadharmi yadātmakaṃ liṅgaṃ tadātmakamavyaktamapi siddham // 14 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375159 (0.029): evam anayāryayā vyaktāvyaktayor vaidharmyam abhihitam | sādharmyam ucyate / triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376041 (0.032): sāmānyaṃ tad acetanam, yad acetanaṃ tat prasavadharmi | tasmād avivekyādir | Tattvamimamsa (tattvmiu.htm.txt) 23766903 (0.033): sukhaduḥkhamoharūpaguṇatrayānvitamacetanaṃ prasavadharmi ca tadviparītaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244914 (0.045): ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ / prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245812 (0.052): hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, / sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / | |||||||
Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945111 (0.047): puruṣo 'nekastriguṇarahito vivekī aviṣayo 'sādhāraṇo 'prasavadharmā / cetanaḥ sākṣī kevalo madhyastho draṣṭā 'kartā ca || | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686564 (0.0): śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // ISk_9 // / hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175746 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669789 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / | Kapila (trad. author): Samkhyasutra, [including the Tattvasamasa, an abstract of Sāṃkhya philosophy (appended (samkhsuu.htm.txt) 3408065 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgaṃ | KapSs_1.124 | | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10699474 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260689 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701606 (0.021): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| / /quote{hetumadanityamavyāpi/devdot viparītamavyaktam | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26631196 (0.048): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| / \quote{hetumadanityam\devdot viparītamavyaktam | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633401 (0.048): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam| / \quote{hetumadanityamavyāpi\devdot viparītamavyaktam | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260721 (0.051): asarvagatamityarthaḥ / saha kriyayā sakriyam / anekaṃ bhinnam / / āśritamādheyam / liṅgaṃ tallakṣaṇopapannam / avayūyanta ityavayavāḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374899 (0.059): tatsādharmyavaidharmyapratipādanāya idam ārabhyate --- / hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / | ||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686568 (0.0): hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175750 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 // | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10699484 (0.0): /quote{hetumadanityam/devdot viparītamavyaktam / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701619 (0.0): /quote{hetumadanityamavyāpi/devdot viparītamavyaktam / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260693 (0.0): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669793 (5.960): hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / / sāvayavaṃ paratantraṃ vyaktaṃ, viparītamavyaktam // ISk_10 // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618733 (0.039): hetumad a-nityam a-vyāpi sa-kriyam an-ekam āśritaṃ liṅgam / sā'vayavaṃ para-tantraṃ vyaktaṃ viparītam a-vyaktam. | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26631208 (0.041): \quote{hetumadanityam\devdot viparītamavyaktam / \Sankh\ 10.} / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633414 (0.053): \quote{hetumadanityamavyāpi\devdot viparītamavyaktam / \Sankh\ 10.} / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti| | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375106 (0.058): indriyāṇi tanmātrāṇi ca, tanmātratantrāṇi mahābhūtānīti | evaṃ paratantram / | vyaktam uktam | etadviparītalakṣaṇam avyaktam | ahetumat anutpannatvāt | | |||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24545358 (0.057): tattvam | na guṇā guṇinam antareṇa varttante | guṇāṇāṃ guṇīni samavyāyāt | / niṣkriyaś cātmā | tataś ca yadi vyāpī na bhavet kathaṃ dākṣiṇāpatha | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670251 (0.032): dvitīyasyā āryāyā artho yojyate- / triguṇaṃ vyaktamavyaktaṃ ca / nirguṇaḥ puruṣaḥ, guṇānāṃ tatrābhāvāt // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176168 (0.056): pumān / tadyathā triguṇaṃ vyaktamavyaktaṃ cāguṇaḥ puruṣaḥ / aviveki | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670265 (0.057): nirguṇatvāt // / viṣayo vyaktamavyaktaṃ ca / puruṣo nirviṣayaḥ, bhoktṛtvāt, na bhogyaḥ // | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686592 (0.0): vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // ISk_11 // / prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670317 (0.0): trayāṇāmapi vairūpyaṃ sārūpyaṃ ceti triguṇamityukte, ke ke trayo guṇāḥ / kimātmakā ityāha- / prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375363 (0.017): guṇānāṃ te bhavanti prītyaprītiviṣādātmakāḥ | teṣāṃ lakṣaṇam ucyate | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176317 (0.026): svarūpapratipādanāyedamāha / / prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670330 (0.030): 'prītyaprītiviṣādātmakāḥ'; ityādi / prītyādaya ātmāno yeṣāṃ guṇānāṃ te | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782220 (0.033): hetumadanityamityekatvaṃ siddham | / prītyaprītiviṣādātmakā ityarthavattvaṃ siddham | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11264412 (0.049): pravṛttirbhavati, tatha prītyaprītiviṣādātmakā ityetasminsūtre (ISk 12) | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850039 (0.056): traiguṇyamaprasiddham prītyaprītiviṣādātmakā guṇā iti sāṃkhyācāryāḥ / atra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176335 (0.057): anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // ISk_12 // / prītyātmakā aprītyātmakāḥ viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496543 (0.061): parasparaviruddhasvabhāvāḥ prītyaprītiviṣādātmakāḥ sañcāreṇa ca | |||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375464 (0.0): saṃhartavyam iti tamasaḥ | kiṃ cānyat --- / anyonyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ | tatrāpi samāsaḥ | | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686599 (0.0): prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / / anyo 'nyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ // ISk_12 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670324 (0.0): prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / / anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // ISk_12 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670398 (0.0): kimiti te guṇāḥ parasparasavyapekṣāḥ kiṃ vā netyāha- 'anyo / 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ'; iti / anyo 'nyaśabdaḥ | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633637 (0.0): anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ| iti| / \quote{anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701834 (0.0): anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ| iti| | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618767 (0.029): anyo.anyā'bhibhavā`śraya- janana-mithuna-vṛttayaś ca guṇāḥ. | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176391 (0.033): samarthamityarthaḥ prakāśakriyāsthitiśīlā guṇā iti / / tathānyonyābhibhavāśrayajananamithunavṛttayaśca / anyonyābhibhavāḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176330 (0.049): anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // ISk_12 // / prītyātmakā aprītyātmakāḥ viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ | ||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375335 (0.017): guṇā ity atrocyate --- / prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670330 (0.042): 'prītyaprītiviṣādātmakāḥ'; ityādi / prītyādaya ātmāno yeṣāṃ guṇānāṃ te | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850039 (0.045): traiguṇyamaprasiddham prītyaprītiviṣādātmakā guṇā iti sāṃkhyācāryāḥ / atra | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670312 (0.045): trayāṇāmapi vairūpyaṃ sārūpyaṃ ceti triguṇamityukte, ke ke trayo guṇāḥ / kimātmakā ityāha- / prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782220 (0.048): hetumadanityamityekatvaṃ siddham | / prītyaprītiviṣādātmakā ityarthavattvaṃ siddham | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176335 (0.050): anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // ISk_12 // / prītyātmakā aprītyātmakāḥ viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11264412 (0.056): pravṛttirbhavati, tatha prītyaprītiviṣādātmakā ityetasminsūtre (ISk 12) | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496542 (0.056): parasparaviruddhasvabhāvāḥ prītyaprītiviṣādātmakāḥ sañcāreṇa ca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176316 (0.058): svarūpapratipādanāyedamāha / / prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / | ||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376121 (0.058): kāraṇaguṇātmakatvam | ātmaśabdaḥ svabhāve vartate | kāraṇaguṇasvabhāvatvāt | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375399 (0.054): pratyetavyam | aprītyātmakaṃ rajaḥ | kasmāt? duḥkhalakṣaṇatvāt | yo hi / kaścit kadācit kvacid aprītim upalabhate tatra | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375424 (0.054): tad rajaḥ pratyetavyam | viṣādātmakaṃ tamaḥ | kasmāt? mohalakṣaṇatvāt | yo / hi kaścit kadācit kvacin moham upalabhate, | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670350 (0.036): sattvam, aprītyātmakaṃ duḥkhātmakaṃ rajaḥ, viṣādātmakaṃ mohātmakaṃ tamaḥ / | Tattvamimamsa (tattvmiu.htm.txt) 23766973 (0.049): sukhahetutvātsattvaṃ sukhātmakaṃ duḥkhahetutvādduḥkhātmakaṃ rajaḥ / yanmohakaṃ tattamaḥ / te ca sukhaduḥkhamohāḥ parasparavirodhinaḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375423 (0.051): tad rajaḥ pratyetavyam | viṣādātmakaṃ tamaḥ | kasmāt? mohalakṣaṇatvāt | yo / hi kaścit kadācit kvacin moham upalabhate, | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375375 (0.060): sukhalakṣaṇatvāt | yo hi kaścit kvacit prītiṃ labhate tatra | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375424 (0.0): tad rajaḥ pratyetavyam | viṣādātmakaṃ tamaḥ | kasmāt? mohalakṣaṇatvāt | yo / hi kaścit kadācit kvacin moham upalabhate, | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375375 (0.054): sukhalakṣaṇatvāt | yo hi kaścit kvacit prītiṃ labhate tatra | ^ (brsvbh2u.htm.txt) 23596913 (0.057): sarvātmanāstyeveti na tadīpsājihāsābhyāṃ kvacit kadācit kathañcit kaścit / pravarteta nivarteta vā prāptāprāpaṇīyatvāt, heyahānānupapatteśca / | Bhagavadgita 18 (bhg4c18u.htm.txt) 6829074 (0.062): buddhir bhavati | yathā loke yaṛcchayāpi yadā kaścit kadācit kasyacit nāma | Gautama: Nyayasutra (nystik_u.htm.txt) 2349127 (0.062): nāsti so 'rtho yaḥ kadācit kvacit kathañcit nāmadheyena viyujyate / | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2022379 (0.064): | sūtrāśayo 'pi duḥsaṃvādaḥ | kadācidastītyāha kadācinnāstītyāha | kathaṃ | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670355 (0.034): sattvam, aprītyātmakaṃ duḥkhātmakaṃ rajaḥ, viṣādātmakaṃ mohātmakaṃ tamaḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375398 (0.051): pratyetavyam | aprītyātmakaṃ rajaḥ | kasmāt? duḥkhalakṣaṇatvāt | yo hi / kaścit kadācit kvacid aprītim upalabhate tatra | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28061961 (0.064): duḥkhātmakamucyate | / evaṃ tamo 'pi mohāvaraṇastambhanādyanekadharmakaṃ prādhānyatastu | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354041 (0.064): duḥkhakāluṣyapravṛttyādyanekadharmakaṃ prādhānyatastu duḥkhātmakamucyate / / tathā tamo 'pi mohāvaraṇastambhanādyanekadharmakaṃ prādhānyatastu | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375399 (0.0): pratyetavyam | aprītyātmakaṃ rajaḥ | kasmāt? duḥkhalakṣaṇatvāt | yo hi / kaścit kadācit kvacid aprītim upalabhate tatra | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375375 (0.054): sukhalakṣaṇatvāt | yo hi kaścit kvacit prītiṃ labhate tatra | Gautama: Nyayasutra (nystik_u.htm.txt) 2349127 (0.063): nāsti so 'rtho yaḥ kadācit kvacit kathañcit nāmadheyena viyujyate / | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670372 (0.042): kiṃ punareṣāṃ prayojanamityāha- 'prakāśapravṛttiniyamārthāḥ'; iti / / prakāśārthaṃ sattvaṃ prakāśakatvāt, pravṛttyarthaṃ rajaścalatvāt, | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176361 (0.045): rajaḥ / viṣādātmakaṃ tamaḥ / viṣādo mohaḥ / tathā prakāśapravṛtti / niyamārthāḥ / arthaḥ śabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ | |||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21519447 (0.064): Manu12.38a/ tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate | / Manu12.38c/ sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathā.uttaram || | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5915309 (0.064): katham.yadā.jīvanasahakārinor.dharmādharmayor.upabhogāt.prakṣayo.'nyonyābhibhavo.vā.tadā.jīvanasahāyayor.vaikalyāt.tatpūrvakaprayatnavaikalyāt.prāṇanirodhe.saty.anyābhyām.labdhavṛttibhyām.dharmādharmābhyām.ātmamanahsamyogasahāyābhyām.mṛtaśarīrād.vibhāgakāraṇam.apasarpaṇakarmotpadyate./ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686598 (0.0): anyo 'nyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ // ISk_12 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176392 (0.0): samarthamityarthaḥ prakāśakriyāsthitiśīlā guṇā iti / / tathānyonyābhibhavāśrayajananamithunavṛttayaśca / anyonyābhibhavāḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670323 (0.0): anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // ISk_12 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670398 (0.0): 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ'; iti / anyo 'nyaśabdaḥ | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633636 (0.0): \quote{anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701834 (0.0): siddheḥ| yaduktaṃ sāṅkhyaiḥ / anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ| iti| | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618765 (0.029): anyo.anyā'bhibhavā`śraya- janana-mithuna-vṛttayaś ca guṇāḥ. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375348 (0.050): anyo 'nyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ // ISk_12 // / tatrāyaṃ samāsaḥ | prītiś cāprītiś ca viṣādaś ca te ātmā svarūpaṃ yeṣāṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176328 (0.056): anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // ISk_12 // | ||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176401 (0.0): tathānyonyābhibhavāśrayajananamithunavṛttayaśca / anyonyābhibhavāḥ / anyonyāśrayāḥ anyonyajananāḥ anyonyamithunāḥ anyonyavṛttayaśca te | ||||||||||||||||||||
Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850154 (0.051): mūḍhāmiti / tathā 'nyonyāśrayavṛttayaḥ / yathāhuḥ sattvaṃ / pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti rajaḥ | ||||||||||||||||||||
Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850161 (0.063): pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti rajaḥ / prakāśaniyamāvāśritya pravṛtyetarayoḥ tamaḥ prakāśapravṛttī āśritya | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176507 (0.058): rajassattvatamasorvṛttiṃ janayati / tathā tamaḥ svarūpeṇāvaraṇātmakena | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176457 (0.0): yathā strīpuṃsau anyonyamithunau tathā guṇāḥ / uktaṃ ca / / rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670516 (0.0): anyo 'nyasya sahāyā ityarthaḥ / tathā coktaṃ viṣṇugītāyām- / rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20802045 (0.014): 14,036.006a tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850213 (0.014): anyonyamithunāḥ sarve sarve sarvatragāminaḥ / / rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ // | |||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670520 (0.0): rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / / ubhayoḥ sattvarajasormithunaṃ tama ucyate // | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850228 (0.0): mithunavṛttitvaṃ sahacārāvyabhicāritvam // / ubhayoḥ sattvarajasormithunaṃ tama ucyate / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176459 (0.039): rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / / ubhayoḥ sattvarajarormithunaṃ tama ucyate // | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375888 (0.019): bhavanti | tadānīṃ mantavyam etat tama utkaṭatvena vartata iti | tasmāj / jātyantarāṇy eva sattvarajastamāṃsi | yat punar abhyadhāyi --- strī | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375746 (0.036): avasthitasvabhāvatvād ekaṃ sattvarajastamāṃsi | / atrocyate jātyantarāṇy amūni trīṇi | lakṣaṇapṛthaktvavyavasthānāt | katham | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375645 (0.052): atrāha --- na khalu sattvarajastamāṃsi jātyantarāṇi | kutaḥ | svabhāveṣv | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375648 (0.036): atrāha --- na khalu sattvarajastamāṃsi jātyantarāṇi | kutaḥ | svabhāveṣv | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375887 (0.042): bhavanti | tadānīṃ mantavyam etat tama utkaṭatvena vartata iti | tasmāj / jātyantarāṇy eva sattvarajastamāṃsi | yat punar abhyadhāyi --- strī | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686608 (0.0): anyo 'nyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ // ISk_12 // / sattvaṃ laghu prakāśakam iṣṭam upaṣṭambhakaṃ calaṃ ca rajaḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176542 (0.0): kiṃcānyat / / sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262068 (0.0): kārikā 13 / sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850302 (0.009): rajasopaṣṭebhyete / avasādādvimucyotsāhe prayatnavatī kriyete / uktaṃ ca / sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670630 (0.033): eṣāṃ durlakṣaṇānāṃ lakṣaṇāntaramāha- / sattvaṃ laghu prakāśakamupaṣṭambhakaṃ calaṃ ca rajaḥ / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850336 (0.045): guru varaṇakameva tama iti / tathāca laghu prakāśakaṃ sattvameva / upaṣṭambhakaṃ calaṃ ca raja eva guru varaṇakaṃ tama eva / nanu parasparaṃ | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618777 (0.064): sattvaṃ laghu prakāśakam1 iṣṭam upaṣṭambhakaṃ2 calaṃ ca rajaḥ / guru varaṇakam eva tamaḥ pradīpavac cā 'rthato vṛttiḥ. | ||||||||||||||
Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618783 (0.0): sattvaṃ laghu prakāśakam1 iṣṭam upaṣṭambhakaṃ2 calaṃ ca rajaḥ / guru varaṇakam eva tamaḥ pradīpavac cā 'rthato vṛttiḥ. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686614 (0.0): sattvaṃ laghu prakāśakam iṣṭam upaṣṭambhakaṃ calaṃ ca rajaḥ / / guru varaṇakam eva tamaḥ pradīpavac cārthato vṛttiḥ // ISk_13 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176548 (0.0): sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / / guru varaṇakameva tamaḥ pradīpavaccārthato vṛttiḥ // ISk_13 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670637 (0.0): sattvaṃ laghu prakāśakamupaṣṭambhakaṃ calaṃ ca rajaḥ / / guru varaṇakameva tamaḥ, pradīpavaccārthato vṛttiḥ // ISk_13 // | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850337 (1.192): guru varaṇakameva tama iti / tathāca laghu prakāśakaṃ sattvameva / upaṣṭambhakaṃ calaṃ ca raja eva guru varaṇakaṃ tama eva / nanu parasparaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262069 (1.192): sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / / guru varaṇakameva tamaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262427 (0.031): ityatra brūmaḥ asti cāyaṃ virodho guṇānāṃ / pradīpavaccārthato vṛttiḥ // ISk_13 // | ||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176555 (0.036): sattvaṃ laghu prakāśakaṃ ca yadā sattvamutkaṭaṃ bhavati tadā laghūnyaṅgāni | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378932 (0.017): ahaṅkāra ekādaśendriyāṇi utpādayati | tasmāt sāttvikānīmāni viśuddhāni / svaviṣayagrahaṇasamarthāni bhavanti | tasmād ucyate --- sāttvika" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375877 (0.030): gurūṇy aṅgāni bhavanti | indriyāṇy alasāni svaviṣayagrahaṇāsamarthāni | Bhagavadgita (bhg4c__u.htm.txt) 17759186 (0.032): juhvati | indriyāṇāṃ prāṇādhīna vṛttitvāt prāṇa daurbalye sati svayam eva / sva sva viṣaya grahaṇāsamarthānīndriyāṇi prāṇeṣv evālpīyanta ity arthaḥ | Bhagavadgita 4 (bhg4c04u.htm.txt) 18519646 (0.032): juhvati | indriyāṇāṃ prāṇādhīna-vṛttitvāt prāṇa-daurbalye sati svayam eva / sva-sva-viṣaya-grahaṇāsamarthānīndriyāṇi prāṇeṣv evālpīyanta ity arthaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178464 (0.034): viśuddhānīndriyāṇi svaviṣayasamarthāni tasmāducyate sāttvika ekādaśaka iti | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670655 (0.053): ca / yasyodrekāccharīreṃ 'śāni laghūni bhavanti, viṣayaprakāśanasamarthāni / cendriyāṇi / bāhyāni ca dravyāṇi laghūni prakāśātmakāni nirmalāni bhavanti | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26508958 (0.054): nirvartyante na sarvaviṣayagrahaṇasamarthānīti//69// | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22564023 (0.057): ghrāṇādīni nirvartyante na sarvaviṣayagrahaṇasamarthānīti | |||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176569 (0.027): buddhiprakāśaśca prasannatendriyāṇāṃ bhavati / upaṣṭambhakaṃ calaṃ ca / rajaḥ upaṣṭambhātītyupaṣṭambhakamudyotakaṃ yathā vṛṣo vṛṣadarśane | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850303 (0.060): sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / / kuta upaṣṭambhakaṃ yataścalamiti / rajaścalatayā sarvatastraiguṇyaṃ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176569 (0.054): buddhiprakāśaśca prasannatendriyāṇāṃ bhavati / upaṣṭambhakaṃ calaṃ ca / rajaḥ upaṣṭambhātītyupaṣṭambhakamudyotakaṃ yathā vṛṣo vṛṣadarśane | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375796 (0.036): laghūny aṅgāni, viśuddhānīndriyāṇi svaviṣayagrahaṇasamarthāni bhavanti | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176601 (0.038): bhavati tadā gurūṇyaṅgānyāvṛtānīndriyāṇi bhavanti svārthāsamarthāni / | Bhagavadgita (bhg4c__u.htm.txt) 17759186 (0.049): sva sva viṣaya grahaṇāsamarthānīndriyāṇi prāṇeṣv evālpīyanta ity arthaḥ | Bhagavadgita 4 (bhg4c04u.htm.txt) 18519646 (0.049): sva-sva-viṣaya-grahaṇāsamarthānīndriyāṇi prāṇeṣv evālpīyanta ity arthaḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378932 (0.057): svaviṣayagrahaṇasamarthāni bhavanti | tasmād ucyate --- sāttvika" | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670698 (0.058): bahulam'; iti kartari lyuṭ, karaṇe vā / paścāt svārthe kan / yasyodrekād / gurūṇyaṅgāni bhavanti, indriyāṇi ca tamasaivāttāni bhavanti / bāhyāni ca | |||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375797 (0.030): laghūny aṅgāni, viśuddhānīndriyāṇi svaviṣayagrahaṇasamarthāni bhavanti | / tadā mantavyam adya me sattvam utkaṭatvena vartate | iṣṭaṃ ca | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375648 (0.019): atrāha --- na khalu sattvarajastamāṃsi jātyantarāṇi | kutaḥ | svabhāveṣv | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375746 (0.042): avasthitasvabhāvatvād ekaṃ sattvarajastamāṃsi | / atrocyate jātyantarāṇy amūni trīṇi | lakṣaṇapṛthaktvavyavasthānāt | katham | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375968 (0.064): arthaṃ prakāśarūpaṃ niṣpādayanty evaṃ guṇā api parasparaviruddhāḥ saṃhatya / puruṣārthaṃ kurvanti // SkMv_13 // | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176622 (0.0): tarhi kathaṃ pradīpavaccārthato vṛttiḥ pradīpena tulyaṃ pradīpavadarthataḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670752 (0.050): vartanta ityāha- 'pradīpavaccārthato vṛttiḥ'; iti / pradīpasyeva / pradīpavat / tailavarttyagnisamudāyaḥ pradīpaḥ / yadā | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176631 (0.041): parasparaviruddhatailāgnivarttisaṃyogādarthaprakāśān janayati evaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377011 (0.019): triguṇādiḥ | triguṇāder viparyayaḥ | tasmāt paśyāmo 'sti puruṣa iti | / uktaṃ pūrvasyām āryāyāṃ triguṇam avivekītyādi vyaktapradhānasādharmyam | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375933 (0.064): kurvanti | ime ca guṇāḥ parasparaviruddhā api puruṣārthaṃ kurvanti | kutaḥ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375274 (0.0): vyaktāvyaktābhyāṃ viparītaḥ | tayor yat sādharmyaṃ triguṇam aviveki / viṣayaḥ sāmānyam acetanaṃ prasavadharmi" ity uktam | tato 'sau viparīto" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176001 (0.0): evaṃ vyaktāvyaktayorvaidharmmyamuktaṃ sādharmmyamucyate yaduktaṃ sarūpaṃ / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670794 (0.0): nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262916 (0.0): yattriguṇaṃ tadaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmīti (ISk | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268195 (0.0): triguṇādiviparyayāt / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269627 (0.0): iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618746 (0.008): tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686578 (0.009): sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // ISk_10 // / triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176756 (0.023): kṛṣṇa eva paṭo bhavati / evaṃ mahadādiliṅgamavivekiviṣayaḥ sāmānyacetanaṃ / prasavadharmi yadātmakaṃ liṅgaṃ tadātmakamavyaktamapi siddham // 14 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375159 (0.038): evam anayāryayā vyaktāvyaktayor vaidharmyam abhihitam | sādharmyam ucyate / triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244914 (0.039): ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ / prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376041 (0.047): sāmānyaṃ tad acetanam, yad acetanaṃ tat prasavadharmi | tasmād avivekyādir | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377010 (0.055): uktaṃ pūrvasyām āryāyāṃ triguṇam avivekītyādi vyaktapradhānasādharmyam | | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670292 (0.056): acetanaṃ vyaktamavyaktaṃ ca / cetanaḥ puruṣaḥ sukhādivedanatvāt // / prasavadharmi vyaktamavyaktaṃ ca / puruṣo 'prasavadharmī, akartṛtvāt / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245810 (0.064): hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, / sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / | ||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262957 (0.051): pratipattavyam pradhānamapi triguṇādiyuktamiti ? / ucyate / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686624 (0.0): guru varaṇakam eva tamaḥ pradīpavac cārthato vṛttiḥ // ISk_13 // / avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176671 (0.0): ca kathamavagamyate tatrāha / / avivekyādiḥ siddhastraiguṇyāttadviparyayābhāvāt / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670818 (0.0): avivekyādissiddhastraiguṇyāttadviparyayābhāvāt / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262911 (0.004): āha avivekyādiridānīṃ gaṇaḥ kathaṃ pratipattavya iti ? / ucyate / avivekyādiḥ siddhastraiguṇyāt | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376048 (0.025): sāmānyaṃ tad acetanam, yad acetanaṃ tat prasavadharmi | tasmād avivekyādir / guṇas traiguṇyād eva siddhaḥ | tadviparyayābhāvāt | iha hi yatra tantavas | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176775 (0.039): prasavadharmi yadātmakaṃ liṅgaṃ tadātmakamavyaktamapi siddham // 14 // / traiguṇyādavivekyādirvyakte siddhastadviparyayābhāvāt / evaṃ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670870 (0.047): 'vivekyādayorabhāvāt / na hi nirguṇasya puruṣasyāvivekyādiḥ sambhavati / / tasmāttraiguṇyādevāvivekyādissiddhaḥ // | ||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376103 (0.0): avyaktam | itaś ca siddham | kāraṇaguṇātmakatvāt kāryasyāvyaktam api | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686630 (0.0): avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt / / kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176677 (0.0): avivekyādiḥ siddhastraiguṇyāttadviparyayābhāvāt / / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176779 (0.0): traiguṇyādavivekyādirvyakte siddhastadviparyayābhāvāt / evaṃ / kāraṇaguṇātmakatvāt kāryasyāvyaktamapi siddhamityetanmithyā loke | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670824 (0.0): avivekyādissiddhastraiguṇyāttadviparyayābhāvāt / / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670885 (0.0): evaṃ ca sati, pradhānamapi traiguṇyāttathāvidhaṃ siddham / yadāha- / 'kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham'; iti / kāraṇasya yo guṇaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262966 (0.0): ucyate / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263123 (0.0): yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176736 (0.017): tadviparyayābhāvāt / itaścāvyaktaṃ siddhaṃ kāraṇaguṇātmakatvāt kāryasya / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260622 (0.020): tatsiddhau cāvivekyādīnāṃ vyaktasiddheḥ, kāraṇaguṇātmakatvācca kāryasya | Bhagavadgita (bhg4c__u.htm.txt) 17856776 (0.026): kāryasya kāraṇātmakatvāt | evam api rūpādibhinnatvāt tad avijñeyam idaṃ | Bhagavadgita 13 (bhg4c13u.htm.txt) 26724347 (0.026): kāryasya kāraṇātmakatvāt | evam api rūpādibhinnatvāt tad-avijñeyam idaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263039 (0.032): ucyate na, svarūpavirodhitve tadapavādavijñānāt / / kāraṇaguṇātmakatvātkāryasyetyanena liṅgena hetumadādayo 'pi kāraṇe | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9122931 (0.046): (vi, ca) kathaṃ trayāṇāmapīti kāryasya kāraṇatvābhāvādityarthaḥ / / rasāsvāde ekaḥ pratibhāsa ityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5897209 (0.047): jagadevaṃbhūtādeva kāraṇādbhavitumarhati, kāraṇātmakatvātkāryasya / / yacca tasya sukhātmakatvaṃ tatsattvam / | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9687395 (0.048): karmakāraṇamapi vipratipanno guṇo jñānajanyaḥ, karmakāraṇaguṇatvāt / / tattatkāraṇasya sukhaduḥkhajñānasya vaijātyātkāryasya vaijātyamiti | Arcata: Hetubindutika (arhebt2u.htm.txt) 12092751 (0.048): tadayuktam | sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt | / nanu tadavasthāyāṃ pratyekameva sāmagrīśabdavācyānāṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17306126 (0.048): tad ayuktam | sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt | / nanu tadavasthāyāṃ pratyekam eva sāmagrīśabdavācyānāṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10491639 (0.048): kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13288069 (0.048): kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176766 (0.064): prasavadharmi yadātmakaṃ liṅgaṃ tadātmakamavyaktamapi siddham // 14 // / traiguṇyādavivekyādirvyakte siddhastadviparyayābhāvāt / evaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375274 (0.032): vyaktāvyaktābhyāṃ viparītaḥ | tayor yat sādharmyaṃ triguṇam aviveki / viṣayaḥ sāmānyam acetanaṃ prasavadharmi" ity uktam | tato 'sau viparīto" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375985 (0.047): aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi | vyaktam --- tat katham" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176000 (0.049): triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618745 (0.054): tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi / vyaktaṃ tathā pradhānaṃ tad-viparītas tathā ca pumān. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670794 (0.055): nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268194 (0.055): triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244914 (0.058): ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ / prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686577 (0.059): triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245812 (0.061): hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, / sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / | ||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686621 (0.025): guru varaṇakam eva tamaḥ pradīpavac cārthato vṛttiḥ // ISk_13 // / avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176668 (0.025): ca kathamavagamyate tatrāha / / avivekyādiḥ siddhastraiguṇyāttadviparyayābhāvāt / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670815 (0.033): avivekyādissiddhastraiguṇyāttadviparyayābhāvāt / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375998 (0.034): evaṃ jñāyate 'vyaktam api triguṇatvādiyuktam | atrocyate --- / avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670855 (0.036): prasavadharmiṇaśca, te ca vyakte siddhā iti siddho guṇaḥ // / 'tadviparyayābhāvāt'; iti / (traiguṇyasyābhāvāditi) / traiguṇyasyābhāve | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262911 (0.041): āha avivekyādiridānīṃ gaṇaḥ kathaṃ pratipattavya iti ? / ucyate / avivekyādiḥ siddhastraiguṇyāt | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176769 (0.047): prasavadharmi yadātmakaṃ liṅgaṃ tadātmakamavyaktamapi siddham // 14 // / traiguṇyādavivekyādirvyakte siddhastadviparyayābhāvāt / evaṃ | ||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176706 (0.035): / yathā yatraiva tantavastatraiva paṭaḥ / anye tantavo 'nyaḥ paṭo na | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18333079 (0.052): tantuṣvavinaṣṭeṣveva paṭo vinaśyati / / tantavo bahavaḥ paṭastvekaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2365194 (0.063): dṛśyate tatra pratisaṃdhānaṃ bhavati, ye tantavaḥ sa eva paṭa iti vā yo / ghaṭākṣaṇaḥ sa eva kapālakṣaṇa iti vā / | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176723 (0.038): pradhānamāsannaṃ vyaktaṃ yo vyaktaṃ paśyati sa pradhānamapi paśyati | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176725 (0.039): pradhānamāsannaṃ vyaktaṃ yo vyaktaṃ paśyati sa pradhānamapi paśyati | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10414385 (0.050): 12,308.113c vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati / 12,308.114a avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376154 (0.025): madhurāc ca madhuro drākṣādirasaḥ | tasmād avivekyādigaṇena siddham / avyaktam | tatra yad uktaṃ bhavatā tat(p.18) katham evaṃ jñāyate avyaktam | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176726 (0.040): pradhānamāsannaṃ vyaktaṃ yo vyaktaṃ paśyati sa pradhānamapi paśyati | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686628 (0.0): avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt / / kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176736 (0.0): tadviparyayābhāvāt / itaścāvyaktaṃ siddhaṃ kāraṇaguṇātmakatvāt kāryasya / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176779 (0.0): traiguṇyādavivekyādirvyakte siddhastadviparyayābhāvāt / evaṃ / kāraṇaguṇātmakatvāt kāryasyāvyaktamapi siddhamityetanmithyā loke | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670822 (0.0): avivekyādissiddhastraiguṇyāttadviparyayābhāvāt / / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670885 (0.0): evaṃ ca sati, pradhānamapi traiguṇyāttathāvidhaṃ siddham / yadāha- / 'kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham'; iti / kāraṇasya yo guṇaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262963 (0.0): ucyate / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263123 (0.0): yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176672 (0.029): avivekyādiḥ siddhastraiguṇyāttadviparyayābhāvāt / / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11260622 (0.035): tatsiddhau cāvivekyādīnāṃ vyaktasiddheḥ, kāraṇaguṇātmakatvācca kāryasya | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263039 (0.043): ucyate na, svarūpavirodhitve tadapavādavijñānāt / / kāraṇaguṇātmakatvātkāryasyetyanena liṅgena hetumadādayo 'pi kāraṇe | Bhagavadgita (bhg4c__u.htm.txt) 17856776 (0.044): kāryasya kāraṇātmakatvāt | evam api rūpādibhinnatvāt tad avijñeyam idaṃ | Bhagavadgita 13 (bhg4c13u.htm.txt) 26724347 (0.044): kāryasya kāraṇātmakatvāt | evam api rūpādibhinnatvāt tad-avijñeyam idaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5897209 (0.052): jagadevaṃbhūtādeva kāraṇādbhavitumarhati, kāraṇātmakatvātkāryasya / / yacca tasya sukhātmakatvaṃ tatsattvam / | ||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670891 (0.031): 'kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham'; iti / kāraṇasya yo guṇaḥ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24228762 (0.041): sādhyo 'rtha ātmā svabhāvo yasya tat tadātmā, tasya bhāvastādātmyam, | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24523222 (0.041): vastuta ityādi | sa sādhyo 'rtha ātmā svabhāvo yasya tat tadātmā | tasya / bhāvas tādātmyam | tasmāt hetoḥ | yataḥ sādhyasvabhāvaṃ sādhanaṃ tasmāt | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14592807 (0.060): pratipādayann āha vyakte[32.16]r ityādi | sā vyaktir ātmā svabhāvo yasya / tadbhāvaḥ | anupaplutaṃ [32.17] vādyādibhir aprāpitāsvāsthyaṃ ceto {p. | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14632247 (0.060): ceti vigrahaḥ / tasyopādānabhāvo hetubhāvas tena lakṣitaḥ svabhāvo yasya | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686627 (0.061): kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176778 (0.061): kāraṇaguṇātmakatvāt kāryasyāvyaktamapi siddhamityetanmithyā loke | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670821 (0.061): kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262962 (0.061): kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263122 (0.061): yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam | |||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263120 (0.033): yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam | Arcata: Hetubindutika (arhebt2u.htm.txt) 12092750 (0.043): tadayuktam | sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt | / nanu tadavasthāyāṃ pratyekameva sāmagrīśabdavācyānāṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17306125 (0.043): tad ayuktam | sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt | / nanu tadavasthāyāṃ pratyekam eva sāmagrīśabdavācyānāṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176736 (0.048): tadviparyayābhāvāt / itaścāvyaktaṃ siddhaṃ kāraṇaguṇātmakatvāt kāryasya / | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686625 (0.049): avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt / / kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176672 (0.049): avivekyādiḥ siddhastraiguṇyāttadviparyayābhāvāt / / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176776 (0.049): traiguṇyādavivekyādirvyakte siddhastadviparyayābhāvāt / evaṃ / kāraṇaguṇātmakatvāt kāryasyāvyaktamapi siddhamityetanmithyā loke | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670819 (0.049): avivekyādissiddhastraiguṇyāttadviparyayābhāvāt / / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262960 (0.050): pratipattavyam pradhānamapi triguṇādiyuktamiti ? / ucyate / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26166071 (0.052): kāraṇa svabhāvatve / 02112 api adṛṣṭa tat kāryasya kāraṇa darśane api apratipanna | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10927047 (0.056): sarvakāraṇatvātsarvātmakatvopapatteḥ / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20996758 (0.057): tadgatarūpakāraṇe mṛtpiṇḍarūpa ityarthaḥ / kāraṇa 5 tveneti // / kāraṇatvarūpatvenetyarthaḥ // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375371 (0.058): tatra prītyātmakaṃ sattvam | ātmaśabdaḥ svabhāve vartate | kasmāt? / sukhalakṣaṇatvāt | yo hi kaścit kvacit prītiṃ labhate tatra | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5847638 (0.058): FN: 1 avinābhāvamūlaṃ kāryakāraṇabhāvo vā tatsvabhāvatvaṃ vā vaktavyam, | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28150135 (0.058): iti/ na ca kāryakāraṇabhāvātmakasaṅgateḥ pramitidvayaniṣṭhatve 'pi | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9687395 (0.059): karmakāraṇamapi vipratipanno guṇo jñānajanyaḥ, karmakāraṇaguṇatvāt / / tattatkāraṇasya sukhaduḥkhajñānasya vaijātyātkāryasya vaijātyamiti | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17315113 (0.060): atra[548]virodhābhāvād iti | yadā ca tatkāryakāraṇasvabhāvabhedāt | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18434522 (0.062): adhiṣṭhātṛ-devatā-rūpatvena ārādhya-rūpatvena ca | atra kāraṇa-rūpatvaṃ / tad-adhiṣṭhātṛ-devatā-rūpatvaṃ coktaṃ brahma-saṃhitāyāṃ prakṛtyā puruṣeṇa | Bhagavadgita (bhg4c__u.htm.txt) 17856776 (0.063): kāryasya kāraṇātmakatvāt | evam api rūpādibhinnatvāt tad avijñeyam idaṃ | Bhagavadgita 13 (bhg4c13u.htm.txt) 26724347 (0.063): kāryasya kāraṇātmakatvāt | evam api rūpādibhinnatvāt tad-avijñeyam idaṃ | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176743 (0.018): tadviparyayābhāvāt / itaścāvyaktaṃ siddhaṃ kāraṇaguṇātmakatvāt kāryasya / / loke yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryamapi tathā kṛṣṇebhyastantubhyaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176096 (0.026): yasyaitanmahadādi kāryaṃ triguṇam / iha yadātmakaṃ kāraṇaṃ tadātmakaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373170 (0.062): dinaparimāṇavatāṃ kāraṇānāṃ parimāṇavad eva svargādi kāryaṃ dṛṣṭam | / kāraṇānugamatvāt kāryasya | parimāṇavanmṛtpiṇḍāt parimāṇavān eva ghaṭaḥ | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373171 (0.042): dinaparimāṇavatāṃ kāraṇānāṃ parimāṇavad eva svargādi kāryaṃ dṛṣṭam | / kāraṇānugamatvāt kāryasya | parimāṇavanmṛtpiṇḍāt parimāṇavān eva ghaṭaḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28116061 (0.055): udbhūtarūpaṃ / kāraṇamityevamanugatakāryakāraṇabhāvasya bhaṅgaprasaṅgāt/ ataḥ | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27543703 (0.056): nāpi tṛtīyaḥ, kāryasya sarvadā kāraṇatvāt / / atha kāryarūpanāśaḥ, ucchedātmatāprasaṅgo mokṣasya / | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10633349 (0.057): puruṣārthapadavedanīyaṃ dharmāntaramasti / anugatakāryasyānugatakāraṇaniyamyatvāt / | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376094 (0.025): vyaktam api paśyati | tasmād viparyayābhāvād avivekyādigaṇena siddham / avyaktam | itaś ca siddham | kāraṇaguṇātmakatvāt kāryasyāvyaktam api | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376095 (0.063): vyaktam api paśyati | tasmād viparyayābhāvād avivekyādigaṇena siddham / avyaktam | itaś ca siddham | kāraṇaguṇātmakatvāt kāryasyāvyaktam api | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16302764 (0.060): na hi tad vidyate bhūtaṃ *HV_42.13*542:6a / na hi tad vidyate loke HV_App.I,41.1721a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25076887 (0.063): na hi tad vidyate loke HV_App.I,41.1721a / na hi paśyāmi sāṃpratam HV_App.I,31.1626b | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374209 (0.034): saṅgacchate | yathā dvitīyam anīśvaraśiraḥ, tṛtīyo bāhuḥ, / śaśaviṣāṇādayo(p.10) vā | evaṃ pradhānapuruṣau nopalabhyete tasmāt tāv api | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374665 (0.049): vandhyāduhitṛbhrūvilāsaḥ, śaśaviṣāṇaṃ, khapuṣpaṃ ca syāt | na cāsti tasmād | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374215 (0.032): śaśaviṣāṇādayo(p.10) vā | evaṃ pradhānapuruṣau nopalabhyete tasmāt tāv api / na sta ity āśaṅkānirāsāyāha --- | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21927139 (0.0): uktaṃ hi 'bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3225695 (0.0): uktaṃ hi 'bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618822 (0.0): SK_15 / bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686636 (0.0): kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // ISk_14 // / bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670936 (0.0): 'labdhasiddhitvāt kathamavivekyādītyāha- / bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176798 (0.006): yannopalabhyate tannāsti evaṃ pradhānamapyasti kiṃ tu nopalabhyate / / bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18342413 (0.006): yathoktam / / bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca /" | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5896737 (0.007): nyāyaśca 'bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5896742 (0.0): nyāyaśca 'bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21927142 (0.0): uktaṃ hi 'bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3225698 (0.0): uktaṃ hi 'bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618823 (0.0): bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca / kāraṇa-kārya-vibhāgād a-vibhāgād vaiśva-rūpasya1 | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686642 (0.0): bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca / / kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya // ISk_15 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176804 (0.0): bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // ISk_15 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670941 (0.0): bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // ISk_15 // | Vacaspati: Bhamati (vacbhamu.htm.txt) 25558727 (0.0): parimāṇādibhirityādigrahaṇena 'śaktitaḥ pravṛtteśca / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya' ityavyaktasiddhihetavo | ^ (brsvbh2u.htm.txt) 23584881 (0.0): parimāṇādibhirityādigrahaṇena 'śaktitaḥ pravṛtteśca / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya'ityavyaktasiddhihetavo gṛhyante | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18342423 (0.018): ayamarthaḥ / / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya mūlakāraṇamastyavyaktam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18342415 (0.020): bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / / kāraṇakāryāvibhāgādavibhāgādvaiśvarūpasya'; iti /" | Vacaspati: Bhamati (vacbhamu.htm.txt) 25543846 (0.024): kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // / kāraṇamastyavyaktam' iti / | |||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176865 (0.043): pradhānaṃ na syāttadā niḥparimāṇamidaṃ vyaktamapi na syāt parimāṇācca / bhedānāmasti pradhānaṃ yasmādvyaktamutpannam / tathā samanvayādiha loke | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686642 (0.049): kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya // ISk_15 // / kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176804 (0.049): kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // ISk_15 // / kāraṇamastyavyaktamiti kriyākārakasambandhaḥ / bhedānāṃ parimāṇāloke yatra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176849 (0.054): pañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtānītyevaṃ bhedānāṃ / parimāṇādasti pradhānaṃ kāraṇaṃ yadvyaktaṃ parimitamutpādayati /yadi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244067 (0.063): tadyathā kāraṇamastyavyaktam (ISk 16), bhedānāṃ parimāṇāditi (ISk 15) / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244469 (0.063): tadaṅgabhūtāstu tadupadeśādeva pratīyante / tadyathā, kāraṇamastyavyaktam / (ISk 16) bhedānāṃ parimāṇāditi (ISk 15) / itarathā hi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11264912 (0.064): kiṃ cānyat / / avibhāgādvaiśvarūpyasya // ISk_15 // / iha yadviśvarūpaṃ tasyāvibhāgo dṛṣṭaḥ / tadyathā salilādīnām / | ||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374477 (0.0): bhavatīti | mahadādi mahāna haṅkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174685 (0.0): vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca / tanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni / avyaktaṃ pradhānam / jñaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175141 (0.0): pramāṇāddhi / prameyaṃ pradhānaṃ buddhirahaṃkāraḥ pañcatanmātrāṇi / ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175541 (0.0): buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176844 (0.0): pradhānakāryamekā buddhireko 'haṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179865 (0.0): sattvarajastamasāṃ sāmyāvasthā iyaṃ buddhirayamahaṃkāra etāni / pañcatanmātrāṇyekādaśendriyāṇi pañcamahābhūtānyayamanyaḥ puruṣa ebhyo | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182025 (0.0): pradhānamiyaṃ buddhirayamahaṃkāra imāni pañcatanmātrāṇyekādaśendriyāṇi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249532 (0.0): tatra rūpapravṛttiphalalakṣaṇaṃ vyaktam / rūpaṃ punaḥ mahānahaṃkāraḥ / pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178124 (0.007): tāni yathā prakṛtiḥ puruṣo buddhirahaṃkāraḥ pañcatanmātrā ekādaśendriyāṇi | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851145 (0.012): tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // / ekādaśendriyāṇi pañca tanmātrāṇi ceti ṣoḍaśasaṃkhyāmito gaṇaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175856 (0.013): kiṃcānyadanekaṃ buddhirahaṃkāraḥ pañcatanmātrānyekādaśendriyāṇi ca / pañcamahābhūtāni pañcatanmātrāśritāni / kiṃca liṅgaṃ layayuktaṃ layakāle | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470335 (0.024): ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi / tatra pañca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376418 (0.027): gacchanti | pañcatanmātrāṇy ekādaśendriyāṇi cāhaṅkāre | ahaṅkāro buddhau | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380884 (0.030): pradhānākhyāḥ | teṣām ekatayodrekāt triguṇā buddhir anyā, anyo 'haṅkāraḥ, / pañca tanmātrāṇy anyāni, ekādaśendriyāṇy anyānīti buddhvā tattvāni mokṣaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182081 (0.030): mahato 'haṃkārastasmāttanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ / pañcamahābhūtānītyeṣaḥ pratipuruṣavimokṣārthaṃ puruṣaṃ prati | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1674618 (0.030): sūkṣmaparyantam / buddhirahaṅkāra ekādaśendriyāṇi pañca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373453 (0.032): tadvyaktim āha --- vaikṛtikād ahaṅkārād utpannāny ekādaśendriyāṇi / tanmātrebhyaḥ pañcamahābhūtānīti ṣoḍaśako 'yaṃ gaṇo vikāro 'nyasmād | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668624 (0.043): buddhīndriyāṇi, pañca karmendriyāṇi, manaścetyekādaśendriyāṇi, pañca / mahābhūtānītyayaṃ ṣoḍaśako gaṇaḥ / cakāra evakārārthaḥ / vikāro vikṛtireva | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340268 (0.050): ahaṅkārasyeti / / pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikṛtireva / | Tarkarahasya (tarkrsau.htm.txt) 24338491 (0.051): sattvarajastama [P3B/6] sāṃ sāmyāvasthā prakṛtiḥ, pradhānam | tato buddhir / ato 'haṅkāraḥ | tataḥ pañcatanmātrāṇi śabdādīni | tataḥ | |
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374477 (0.062): bhavatīti | mahadādi mahāna haṅkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañca / mahābhūtāni ceti trayoviṃśatikam | etan mahadādi kāryaṃ triguṇaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176855 (0.0): parimāṇādasti pradhānaṃ kāraṇaṃ yadvyaktaṃ parimitamutpādayati /yadi | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176861 (0.001): parimāṇādasti pradhānaṃ kāraṇaṃ yadvyaktaṃ parimitamutpādayati /yadi | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354237 (0.050): pṛthivītvādyabhāvato 'smākaṃ viśeṣāt / taduktaṃ viṣṇupurāṇādiṣu // / avyaktaṃ kāraṇaṃ yat tat pradhānamṛṣisattamaiḥ / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5388243 (0.061): evam tat iti etat parokṣe vartate . tena iha eva syāt . tasya idam iti . / asya amuṣya iti atra na syāt . asti atra viśeṣaḥ . ekaśeṣanirdeśaḥ atra | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14537894 (0.061): śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11264960 (0.063): pañcabhirvītairvyaktasya kāraṇamastyavyaktamiti siddham / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8635161 (0.063): ceti / caśabdaḥ svasiddhamapi netisamuccaye / tathā ca jagatkāraṇaṃ / 'aśabdaṃ'; pradhānaṃ na, kutaḥ? aśabdaṃ hi tat / 'aśabdaṃ'; pradhānaṃ | Jaimini: Mimamsasutra (jaimsutu.htm.txt) 18257719 (0.064): saṅkhāyā tv evaṃ pradhānaṃ syād vaṅkrayaḥ punaḥ pradhānam / Jaim_9,4.13 / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 456461 (0.064): ghṛtādinā kuṅkumagandhādi(vatkarda)riva kardamanābhivyaktamiti cenna / | |||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176851 (0.049): parimāṇādasti pradhānaṃ kāraṇaṃ yadvyaktaṃ parimitamutpādayati /yadi | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176901 (5.960): 'sya yat kāraṇaṃ bhaviṣyatīti ataḥ samanvayādasti pradhānam / tathā / śaktitaḥ pravṛtteśca iha yo yasmin śaktaḥ sa tasminnevārthe pravarttate | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18342536 (0.028): tasmātkāraṇe kāryasya sata eva vibhāgāvibhāgābhyāmavyaktaṃ kāraṇamastīti / / itaśca, śaktitaḥ pravṛtteḥ / | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176922 (0.0): / tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt / karotīti kāraṇam | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11264307 (0.048): kiṃ cānyat / / kāraṇakāryavibhāgāt / kāraṇaṃ ca kāryaṃ ca kāraṇakārye tayorvibhāgaḥ kāryakāraṇavibhāgaḥ / | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176932 (0.056): dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā taktāraṇaṃ mṛtpiṇḍaḥ / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373281 (0.052): vākyaśeṣaḥ | tatra vyaktaṃ buddhyahaṅkārendriyatanmātrabhūtabhedāt | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11285292 (0.056): mahadahaṅkāratanmātrendriyabhūtatvenāvasthāya paramarṣihiraṇyagarbhādīnāṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11263285 (0.062): mūlāṅkuraparṇanāladaṇḍavusatuṣaśūkapuṣpakṣīrataṇḍulakaṇānām / parimitā / mahadahaṃkārendriyatanmātramahābhūtalakṣaṇabhedāḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269747 (0.064): mahadahaṅkāratanmātrendriyabhūtadevamanuṣyatiryaksthāvarabhāvena vyūhate, | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376522 (0.044): avaśyambhāvī avibhāgaḥ paścād vibhāgaś cāvirbhavati tat pradhānam | / atrocyate --- / kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca / | Visnu-Purana (visnup_u.htm.txt) 10105104 (0.055): krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya // ViP_1,2.18 // / avyaktaṃ kāraṇaṃ yattatpradhānamṛṣisattamaiḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10516920 (0.056): atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram jñeyatveti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13340264 (0.056): atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram jñeyatveti / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376655 (0.061): dadhivad vyaktaṃ kṣīravat pradhānam ity arthaḥ | yad evāvyaktaṃ tad eva / vyaktam iti | tasmād ucyate pariṇāmataḥ pradhānaṃ kāraṇam iti | atrāha ko | ||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176966 (0.062): idaṃ vyaktamiti / itaśca avibhāgādvaiśvarūpasya viśvaṃ jagat tasya rūpaṃ / vyaktiḥ / viśvarūpasya bhāvo vaiśvarūpaṃ tasyāvibhāgādasti pradhānaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1674617 (0.025): sūkṣmaparyantam / buddhirahaṅkāra ekādaśendriyāṇi pañca / tanmātrāṇītyetatparimāṇamityarthaḥ // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376252 (0.027): buddhir eko 'haṅkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374473 (0.036): bhavatīti | mahadādi mahāna haṅkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañca | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669819 (0.042): pradhānādutpadyamāno mahān hetumān, mahato 'haṅkāro hetumān, / ahaṅkārāttanmātrāṇyekādaśendriyāṇyutpadyamānāni hetumanti ca, | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177002 (0.042): etāni pañcamahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti / tanmātreṣu pariṇāmiṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre ahaṃkāro buddhau | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380884 (0.046): pradhānākhyāḥ | teṣām ekatayodrekāt triguṇā buddhir anyā, anyo 'haṅkāraḥ, / pañca tanmātrāṇy anyāni, ekādaśendriyāṇy anyānīti buddhvā tattvāni mokṣaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174683 (0.047): vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca / tanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni / avyaktaṃ pradhānam / jñaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175138 (0.047): pramāṇāddhi / prameyaṃ pradhānaṃ buddhirahaṃkāraḥ pañcatanmātrāṇi / ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179863 (0.047): sattvarajastamasāṃ sāmyāvasthā iyaṃ buddhirayamahaṃkāra etāni / pañcatanmātrāṇyekādaśendriyāṇi pañcamahābhūtānyayamanyaḥ puruṣa ebhyo | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182024 (0.047): pradhānamiyaṃ buddhirayamahaṃkāra imāni pañcatanmātrāṇyekādaśendriyāṇi | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182080 (0.049): mahato 'haṃkārastasmāttanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ / pañcamahābhūtānītyeṣaḥ pratipuruṣavimokṣārthaṃ puruṣaṃ prati | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176842 (0.051): pradhānakāryamekā buddhireko 'haṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi / pañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtānītyevaṃ bhedānāṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249531 (0.051): tatra rūpapravṛttiphalalakṣaṇaṃ vyaktam / rūpaṃ punaḥ mahānahaṃkāraḥ / pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175539 (0.053): buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178121 (0.053): tāni yathā prakṛtiḥ puruṣo buddhirahaṃkāraḥ pañcatanmātrā ekādaśendriyāṇi | Tattvamimamsa (tattvmiu.htm.txt) 23767312 (0.057): karttavyametanmayeti ahaṅkārācca dvividhaḥ sargaḥ sāttvikādekādaśendriyāṇi / tāmasāttu pañcatanmātrāḥ / rajasastu tatpravartakatvamātrātkāraṇatvam / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175784 (0.058): hetumānahaṃkāro buddhyā pañcatanmātrāṇi ekādaśendriyāṇi | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3228906 (0.060): jñānendriyāṇi pañca karmendriyāṇi pañca manaścetyekādaśa / / buddhirahaṅkāro mana iti trāṇi / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373451 (0.062): tadvyaktim āha --- vaikṛtikād ahaṅkārād utpannāny ekādaśendriyāṇi / tanmātrebhyaḥ pañcamahābhūtānīti ṣoḍaśako 'yaṃ gaṇo vikāro 'nyasmād | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470335 (0.064): ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi / tatra pañca / karmendriyāṇi vākpāṇipādapāyūpasthalakṣaṇāni / pañca buddhīndriyāṇi (Bcp | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177010 (0.045): tanmātreṣu pariṇāmiṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre ahaṃkāro buddhau / buddhiḥ pradhāne evaṃ trayo lokāḥ pralayakāle prakṛtāvavibhāgaṃ gacchanti | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7381711 (0.062): layaṃ gacchatīti liṅgam | prakarṣeṇa dhīyate kṣipyate 'tra sarvam iti / pradhānam // SkMv_41 // | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144097 (0.035): athaivaṃ sati nāsata utpattirna sato vināśaḥ kāryasyetyavadhṛtaṃ bhavati / | Bhagavadgita (bhgsbh_u.htm.txt) 22907970 (0.041): vastv ābhāsam | nāpi nityānām akaraṇād abhāvāt prayavāya bhāvotpattiḥ | / nāsato vidyate bhāvo [Gītā 2.16] iti vacanāt | tat katham asataḥ saj | Nagarjuna: Mulamadhyamakakarika (nagmmk_u.htm.txt) 5508003 (0.047): sataś ca tāvad utpattir asataś ca na yujyate / / na sataś cāsataś ceti pūrvam evopapāditam // MMK_7.20 // | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2236951 (0.057): nāsato vidyate bhāvo nābhāvo vidyate sataḥ | / / yat tu nāsti svabhāvena kaḥ kleśas tatpramārjane // Mo_3 | Agamasastra 2) Vaitathyaprakarana (agsas_2u.htm.txt) 10201230 (0.058): sato hyutpattiḥ pralayo vā syānnāsataḥ śaśaviṣāṇāde / | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22541755 (0.061): jñāyate tatprameyam/ / kiṃ punastatvam ? sataśca sadbhāvo 'sataścāsadbhāva iti| | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347894 (0.061): na tvetadastyato nāsataḥ sadutpattiḥ / | ^ (brsvbh2u.htm.txt) 23579021 (0.062): sadasattvābhyāmanirvācyasya na sato 'sato votpattiriti nirviṣayaḥ | Vacaspati: Bhamati (vacbhamu.htm.txt) 25553039 (0.062): sadasattvābhyāmanirvācyasya na sato 'sato votpattiriti nirviṣayaḥ / satkāryavādapratiṣedha ityarthaḥ //7 // | Moksopaya (also known as Yogavasistha") (motik_au.htm.txt) 17646031 (0.064): ghaṭaparamāṇvādirūpaṃ vastu | bṛhat bhavati tanu vā bhavati | tathā ca / nātra sato ḥsattvam asato vā sattvam iti bhāvaḥ || MoT_4 | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374160 (0.064): triguṇaṃ ceti sādhyate pradhānam | na hy asataḥ sadutpattiḥ syād iti | na | ||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20097180 (0.0): 06,024.016a nāsato vidyate bhāvo nābhāvo vidyate sataḥ | Bhagavadgita (bhagvg_u.htm.txt) 25621461 (0.0): nāsato vidyate bhāvo nābhāvo vidyate sataḥ | Bhagavadgita (bhgce__u.htm.txt) 15621236 (0.0): nāsato vidyate bhāvo nābhāvo vidyate sataḥ Bhg_02.016a [=MBh_06,024.016a] | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1397116 (0.0): 16. venāśopatti^ kyāha 16 / nāsato vidyate bhāvo nābhāvo vidyate sataḥ / | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 424327 (0.0): nāsato vidyate bhāvo $ nābhāvo vidyate sataḥ & | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849476 (0.0): sadasatornirodhotpādayornidarśanamasti / uktaṃ ca bhagavatā nāsato vidyate / bhāvo nābhāvo vidyate sata iti / yathā saṅkocavikāśavadbhyaḥ | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2223308 (0.0): nāsato vidyate bhāvo nābhāvo vidyate sataḥ // Mo_3 | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2236951 (0.0): nāsato vidyate bhāvo nābhāvo vidyate sataḥ | /" | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575966 (0.0): tathā- nāsato vidyate bhāvo nābhāvo vidyate sataḥ iti | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21969577 (0.0): tarkeṣu sāṅkhayīyaḥ- / nāsato vidyate bhāvo nābhāvo vidyate sataḥ /" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3425507 (0.0): nāsato vidyate bhāvo nābhāvo vidyate sataḥ | | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1576018 (0.017): nāsato vidyate bhāvo nābhāvo vidyate sataḥ / | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6623609 (0.036): nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate // Mś_25.7 // / yadyabhāvaśca nirvāṇamanupādāya tatkatham / | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25357025 (0.041): yatrābhāvo 'sti tenāsyā' sambandho naiva vidyate // Msv_5,8.50 // | Candrakirti: Prasannapada (canprasu.htm.txt) 25852435 (0.042): nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate || 7 || / yadi bhāvo nirvāṇaṃ neṣyate, yadi nirvāṇaṃ bhāva iti neṣyate, tadā | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14624910 (0.044): nāsti [226.10] iti bruvato^8yaṃ bhāvaḥ tasmin saty eva bhāvo bhavitṛtvaṃ / tadabhāvo cābhāva evābhavitṛtvaṃ evam eva hetoḥ svagata evāyaṃ dharmo 'ta | Bhagavadgita (bhgsbh_u.htm.txt) 22896811 (0.046): tasmād dehāder dvandvasya ca sa kāraṇasya asato na vidyate bhāva iti | / tathā sataś ca ātmano 'bhāvo 'vidyamānatā na vidyate, sarvatrāvyabhicārāt | % Mahabharata: Bhismaparvan (mbh_06_u.htm.txt) 25643736 (0.047): 06,024.016a nāsato vidyate bhāvo nābhāvo vidyate sataḥ | Moksopaya (also known as Yogavasistha") (motik_3u.htm.txt) 16617797 (0.047): nāsato vidyate bhāvo nābhāvo vidyate sataḥ | /" | ||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374882 (0.0): evādvitīyaṃ taddhaika āhur asad evedam agra āsīt ity ārabhya "sattveva / somyedam agra āsīt" [chāndogyopaniṣad 6 |2 |1-2] iti śruteḥ // SkMv_9 //" | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346955 (0.046): sarvamanyadvikārajātaṃ mṛnmayaṃ mṛdvikārajātaṃ vijñātaṃ syāt / / kathaṃ mṛtpiṇḍe kāraṇe vijñāte kāryamanyadvijñātaṃ syāt / | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280137 (0.061): athāvyapadeśyāḥ ke sarvaṃ sarvātmakam iti. yatroktam --- jalabhūmyoḥ / pāriṇāmikaṃ rasādivaiśvarūpyaṃ sthāvareṣu dṛṣṭam. tathā sthāvarāṇāṃ | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280148 (0.0): pāriṇāmikaṃ rasādivaiśvarūpyaṃ sthāvareṣu dṛṣṭam. tathā sthāvarāṇāṃ / jaṅgameṣu jaṅgamānāṃ sthāvareṣv ity evaṃ jātyanucchedena sarvaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686648 (0.0): kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya // ISk_15 // / kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177028 (0.0): tasmādavibhāgāt kṣīradadhivadvyaktāvyaktayoravyaktaṃ kāraṇam // 15 // / kāraṇamastyavyaktaṃ pravartate triguṇataḥ samudayācca / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671325 (5.960): eṣāṃ hetūnāṃ pravartanārthamāha- / kāraṇamastyavyaktam, pravartate triguṇataḥ samudayācca / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671337 (0.031): 'kāraṇamasti'; ityādi // / yadi kāraṇamastyavyaktaṃ tatkathaṃ pravartata ityāha- | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618833 (0.036): kāraṇam asty avyaktaṃ pravartate tri-guṇataḥ samudayāc1 ca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376389 (0.044): mahadahaṅkāratanmātrendriyamahābhūtaparyantaṃ, tac ca kāryam | anyac ca / avyaktaṃ pradhānaṃ viparītaṃ kāraṇam iti | tasmād asti pradhānam | itaś | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11265095 (0.049): kāraṇamastyavyaktamiti / / ucyate yattāvaduktaṃ paramāṇūnāmapratiṣedhāt vipratiṣedhaprasaṃga | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376656 (0.055): dadhivad vyaktaṃ kṣīravat pradhānam ity arthaḥ | yad evāvyaktaṃ tad eva / vyaktam iti | tasmād ucyate pariṇāmataḥ pradhānaṃ kāraṇam iti | atrāha ko | Visnu-Purana (visnup_u.htm.txt) 10105104 (0.056): krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya // ViP_1,2.18 // / avyaktaṃ kāraṇaṃ yattatpradhānamṛṣisattamaiḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10516920 (0.057): atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram jñeyatveti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13340264 (0.057): atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram jñeyatveti / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2130182 (0.059): atrocyate / / kimanenoktaṃ bhavati / / asti pradhānamiti sampratipannam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2129812 (0.062): nanūktamatra na hyatra smṛtiprasiddhaṃ kāraṇaṃ triguṇaṃ pradhānamucyate / / tena yadyadudāhriyate tattadvipratipannameva, ityataḥ | ||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686653 (0.0): kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca / / pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt // ISk_16 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177032 (0.0): kāraṇamastyavyaktaṃ pravartate triguṇataḥ samudayācca / / pariṇāmataḥ salilavatpratipratiguṇāśrayaviśeṣāt // ISk_16 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177104 (0.0): tasmādekarūpeṇa bhavitavyam / naiṣa doṣaḥ pariṇāmataḥ salilavat / pratipratiguṇāśrayaviśeṣādekasmāt pradhānāt trayo lokāḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671331 (0.021): kāraṇamastyavyaktam, pravartate triguṇataḥ samudayācca / / pariṇāmataḥ salilavat, pratipratiguṇāśrayaviśeṣāt // ISk_16 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11267678 (0.044): salilavatprati pratiguṇāśrayaviśeṣāt // ISk_16 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177129 (0.055): pratipratiguṇāśrayaviśeṣāt pariṇamātaḥ salilavadbhavati / pratipratīti | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177036 (0.027): pariṇāmataḥ salilavatpratipratiguṇāśrayaviśeṣāt // ISk_16 // / avyaktaṃ prakhyātaṃ kāraṇamasti yasmānmahadādiliṅgaṃ pravarttate / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671330 (0.055): pariṇāmataḥ salilavat, pratipratiguṇāśrayaviśeṣāt // ISk_16 // / 'kāraṇamasti'; ityādi // | |||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3663267 (0.059): unmūlanābuddhiḥ / yattu uktam ekameva katham anekaṃ bhavati iti , | ||||||||||||||||||||
Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22823190 (0.057): anekādhārasādhāraṇam / athaikaṃ rūpaṃ nānekaṃ kāryaṃ janayaty, api tv ekam | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382610 (0.030): guṇavaiṣamyavimardena pañcāśat bhedā bhavanti | sattvarajastamāṃsi trayo / guṇās teṣāṃ vaiṣamyaṃ tadvimardena | yadā sattvam udriktaṃ tadā | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670340 (0.033): 'prītyaprītiviṣādātmakāḥ'; ityādi / prītyādaya ātmāno yeṣāṃ guṇānāṃ te / tathoktāḥ sattvarajastamāṃsi trayo guṇāḥ / tatra prītyātmakaṃ sukhātmakaṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380867 (0.038): darśayati | tvam anyam ātmānaṃ na vetsi | pradhānam anyat | / sattvarajastamāṃsi trayo guṇāḥ prādhānikā amūrtāḥ sāmyāvasthāyāṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177651 (0.038): tasmādakarttā puruṣasteṣāṃ karmaṇāmiti sattvarajastamāṃsi trayo guṇāḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176012 (0.041): triguṇaṃ vyaktaṃ sattvarajastamāṃsi trayo guṇā yasyeti / aviveki vyaktaṃ | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3460112 (0.043): nibadhnanti mahābāho dehe dehinam avyayam || BhG_14.5 || / sattvarajastamāṃsi trayo guṇāḥ prakṛteḥ svarūpānubandhinaḥ svabhāvaviśeṣāḥ | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3222496 (0.045): nanu naiva tairniravayavaṃ pradhānamabhyupagamyate, sattvarajastamāṃsi / trayo guṇā nityāsteṣāṃ sāmyāvasthā pradhāne tairevāvayavaistatsāvayavamiti | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7384696 (0.046): imāḥ saguṇāḥ prajāḥ | sattvarajastamāṃsi trayo guṇāḥ, te ca prajāsu santi | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639374 (0.050): traiguṇyamiti caturthaṃ sūtram | / sattvarajastamāṃsi trayo guṇāḥ teṣāṃ samāhārastriguṇaṃ triguṇameva | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3427746 (0.050): trayo guṇās traiguṇyaṃ sattvarajastamāṃsi / sattvarajastamaḥpracurāḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176340 (0.054): prītyātmakā aprītyātmakāḥ viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ | ||||||||||
Saddharmalankavatarasutra (bsu021_u.htm.txt) 2896521 (0.033): mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayairmahāmate ghaṭa | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532898 (0.046): pratyayī pratyayaś caiva yadābhāsau tadarthatā / / tayor acitimattvāc ca caitanye kalpyate phalam // SamUpad_I,18.107 // | Bharata: Natyasastra (bharnatu.htm.txt) 27958720 (0.048): piṇḍī śṛṅkhalikā caiva latābandho 'tha bhedyakaḥ / / piṇḍībandhastu piṇḍatvādgulmaḥ śṛṅkhalikā bhavet // BhN_4.288 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28165117 (0.049): pramāniṣṭhakāryatānirūpitakāraṇatāśālitvābhāvāt nātivyāptiḥ/ | madhyantavibhagatika.html 19072568 (0.051): na prasajyate tad vedanāyā durupalakṣYatvāt / / na tadaupabhogikatvena lakṣyate pravṛttivijñānavat / | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9462009 (0.053): viśeṣātmanaḥ cakrādervibhaktaḥ svabhāvo bhavati / tadevaṃ na / kulālānmṛtsvabhāvatāḥ, na mṛdaḥ saṃsthānaviśeṣaḥ / na ca tayoḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28116268 (0.054): tadghaṭakacakṣussaṃyogasyāpi kāraṇatvāt jñānakāraṇībhūto yaḥ / cakṣussaṃyogaḥ tadāśrayatvaṃ kāle 'stītyativyāptiḥ syāt/ tadvāraṇāya | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17310414 (0.054): mukhyam ity ata āha tad eva ekakāryakāraṇalakṣaṇaṃ mukhyaṃsahakāritvam / nātiśayotpādanalakṣaṇam, tasyaiva gauṇatvāt | etac cottaratra vakṣyate | | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1398224 (0.054): 12. tatrāntavatvāditi / 13. ... parichinnatvādūṭādi^ / 14. rasvadharme pravarta iti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28208701 (0.055): ghaṭotpattyabhāvaviśiṣṭatvāt daṇḍasva ghaṭāsādhāraṇakāraṇatvanirvāhaḥ/ | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20976363 (0.055): smṛtitvenābhyupagamas tathāpi vyāsayeśvarasya tad-āvirbhāvakatvāt tad- | sthiramati_pskvbh.txt.r.o.combined 11843254 (0.055): dhyānānāsravasaṃvarayor apidhyānānāsravamārganimittatvāt saṃyagvāgādiphalatvāc cakuśalatvam | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8648405 (0.056): iti / chāndogyabhāṣye tu 'uccatvādgīthatvātsarvasthānasthatvādudgītho | Kapila (trad. author): Samkhyasutra, [including the Tattvasamasa, an abstract of Sāṃkhya philosophy (appended (samkhsuu.htm.txt) 3407524 (0.057): (prakṛtereva sarvakāraṇatve niyāmakaṃ) / tadutpāttiśruteśca | KapSs_1.77 | | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9381980 (0.057): sarvasarvātmakatvanirṇayeṇaiva / diśyamānā ghaṭādyā eva diśaḥ tāś ca | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24769960 (0.057): 'numānaprāmāṇya syaivāsambhavāpatteḥ tadasaṅghātatvasya cāpracālyatvāt / / naca pramāṇāntarabalenānāhaṅkārikatvasaṅghātāntarārthatvayorbādhe | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24813985 (0.058): nanu, jīvacaitanyasyānāvṛtttatvena sarvadābhāsamānatvāt katham | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11261742 (0.058): ghaṭaniṣpattiḥ prasiddhā / na ca tadānimasti mṛtpiṇḍaḥ / kiñca / kramanupalabdheḥ / iha śibikādīnāmanukrameṇa ghaṭotpattirupalabhyate / na | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482153 (0.058): bhujaganiśvāsamūrcchitatve kāraṇatvenotprekṣyamāṇe / ivādyarthor'thasāmarthyādavagamyate / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6880927 (0.058): avidyākalpanāviṣayatvābhyupagamādrajjūṣaraśuktakāgaganānāṃ / sarvodakarajatamalinatvādivadadoṣa ityavocāma / | |
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376658 (0.033): vyaktam iti | tasmād ucyate pariṇāmataḥ pradhānaṃ kāraṇam iti | atrāha ko | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9119661 (0.051): (lo, u) dadhyādīti yathā dugdhaṃ dadhirūpeṇa pariṇamate ityarthaḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376680 (0.054): rasikāṣaṇḍamatsarikāśarkarāphāṇitaguḍabhāvena pariṇamati | yathā vā kṣīraṃ / drapsyadadhimastunavanītaghṛtāriṣṭakilāṭakūrcikādibhāvena pariṇamati | | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11941985 (0.056): 'vinaṣṭaḥ. pariṇāma iti. kṣīranivṛttau dadhibhāvaḥ. tad eva cedam iti. / kṣīram eva dadhi. na cedaṃ tatheti. na (Abhidh k vy 325) cedaṃ dadhi | ^ (brsvbh2u.htm.txt) 23599600 (0.064): nāpyanekamevopādānamupādeyamārabhate / / yatra hi kṣīraṃ dadhibhāvena pariṇamate tatra / nāvayavānāmanekeṣāmupādanatvamabhyupagantavyaṃ kintūpāttameva | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3249998 (0.064): kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena / | |||||||||||||||
^ (brsvbh2u.htm.txt) 23599600 (0.062): nāpyanekamevopādānamupādeyamārabhate / / yatra hi kṣīraṃ dadhibhāvena pariṇamate tatra / nāvayavānāmanekeṣāmupādanatvamabhyupagantavyaṃ kintūpāttameva | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176083 (0.053): prasavadharmāntā uktā evamebhiravyaktaṃ sarūpaṃ yathā vyaktaṃ tathā / pradhānamiti / tatra triguṇaṃ vyaktamavyaktamapi triguṇaṃ | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15911657 (0.053): indriyairgṛhyate yadyattadvyaktamabhidhīyate / / avyaktamatha tajjñeyaṃ liṅgagrāhyamatīndriyam // NarP_1,60.84 // | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3249998 (0.054): kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376522 (0.063): avaśyambhāvī avibhāgaḥ paścād vibhāgaś cāvirbhavati tat pradhānam | / atrocyate --- / kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca / | Tattvamimamsa (tattvmiu.htm.txt) 23766891 (0.063): kvacidapyanāśritañca evaṃ niravayavaṃ svatantraṃ ca / etadviparītantu / vyaktam / evaṃ vyaktamavyaktaṃ ca | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376630 (0.033): paśyāmaḥ | pariṇāmataś ca kṣīraṃ dadhīti | tatra pradhānaṃ kathaṃ kāraṇam / ity atrocyate --- pariṇāmataḥ | yathā kṣīraṃ dadhibhāvena pariṇamati, yad | Visnu-Purana (visnup_u.htm.txt) 10105104 (0.054): krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya // ViP_1,2.18 // / avyaktaṃ kāraṇaṃ yattatpradhānamṛṣisattamaiḥ / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376522 (0.055): avaśyambhāvī avibhāgaḥ paścād vibhāgaś cāvirbhavati tat pradhānam | / atrocyate --- / kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376389 (0.061): avyaktaṃ pradhānaṃ viparītaṃ kāraṇam iti | tasmād asti pradhānam | itaś | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672292 (0.064): 'prakṛtermahān'; ityādi / prakṛtiḥ pradhānaṃ kāraṇamavyaktaṃ guṇasāmyaṃ | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376637 (0.054): ity atrocyate --- pariṇāmataḥ | yathā kṣīraṃ dadhibhāvena pariṇamati, yad / eva kṣīraṃ tad eva dadhi, evaṃ pradhānaṃ vyaktabhāvena pariṇamati | | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7384426 (0.029): mahadahaṅkāratanmātrendriyabhūtabhāvena(p.54) devamānuṣatiryagrūpāsu | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182583 (0.040): kāraṇāt prakṛtireva nānāśrayā daivamānuṣatiryagyonyāśrayā / buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373282 (0.043): vākyaśeṣaḥ | tatra vyaktaṃ buddhyahaṅkārendriyatanmātrabhūtabhedāt | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383396 (0.044): eva tatsārthānuvartīti | evaṃ caurasthānīyo / buddhyahaṅkāratanmātrendriyabhūtasamavāyaḥ, sādhusthānīyaś ca puruṣaḥ, | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670999 (0.051): brahmādistambaparyantāścaturdaśa / ādhyātmikāśca / mahadahaṅkāratanmātrendriyabhūtākhyāstrayoviṃśatiḥ / tasmādeteṣāmekena | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383322 (0.052): utpadyate svataḥ śāstrato guruto vā | yat / pradhānabuddhyahaṅkāratanmātrendriyabhūtāny anyāni, aham anya iti tato | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11285293 (0.054): mahadahaṅkāratanmātrendriyabhūtatvenāvasthāya paramarṣihiraṇyagarbhādīnāṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380793 (0.061): ahaṅkārendriyatanmātrabhūtādhyavasāyena jagat | |||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11245541 (0.040): ādhibhautikaṃ ca manuṣyapaśumṛgapakṣisarīsṛpasthāvaranimittam / / ādhidaivikaṃ śītoṣṇavātavarṣāśanyavaśyāyāveśanimittam / tatra | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15348693 (0.045): śītoṣṇavātavarṣādyais % tattatkāleṣu dehinām // LiP_1,86.36 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7242458 (0.045): śītoṣṇavātavarṣādyais tattatkāleṣu dehinām // LiP_1,86.36 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26909216 (0.048): sarīsṛpādyaiś ca nṛṇāṃ % janyate cādhibhautikaḥ // BrP_234.7 // / śītoṣṇavātavarṣāmbu $ vaidyutādisamudbhavaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11180515 (0.048): sarīsṛpādyaiś ca nṛṇāṃ janyate cādhibhautikaḥ // BrP_234.7 // / śītoṣṇavātavarṣāmbu vaidyutādisamudbhavaḥ / | Visnu-Purana (vipce_au.htm.txt) 23465789 (0.057): sarīsṛpādyaiś ca nṛṇāṃ % janyante cādhibhautikaḥ // ViP_6,5.7 // / śītoṣṇavātavarṣāmbu $ vaidyutādisamudbhavaḥ & | Visnu-Purana (vipce_pu.htm.txt) 5172451 (0.057): sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ // ViP_6,5.7 // / śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 29003683 (0.060): śītāṃśumaṇḍalaprakhyaṃ LiP_1,17.53a / śītoṣṇavātavarṣādyais LiP_1,86.36c | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179973 (0.062): kasyacidanavakāśādantargṛhādernirgatasya sukhātmakaṃ śāntaṃ bhavati tadeva / śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tadeva panthānaṃ | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782732 (0.064): adhidevebhyo jātamādhidaivikam | / śītoṣṇavātavarṣāsannipātādinimittaṃ yadduḥkhamutpadyate tadādhidaivikam | | |||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177109 (0.030): pratipratiguṇāśrayaviśeṣādekasmāt pradhānāt trayo lokāḥ / samutpannāstulyabhāvā na bhavanti devāḥ sukhena yuktā manuṣyā duḥkhena | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376755 (0.035): patitam | tac ca medinīṃ prāpya nānārasatāṃ yāti | pṛthagbhājanaviśeṣāt | / evam ime trayo lokā ekasmād api pradhānād utpannā guṇavaiṣamyāt | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177166 (0.042): tadrasāntarairevamekasmāt pradhānāt pravṛttāstrayo lokā naikasvabhāvā | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376792 (0.040): tatas te mūḍhāḥ | teṣv api sattvarajasī staḥ | evam ekasmād utpannānāṃ / trayāṇāṃ lokānāṃ vaiṣamyaṃ bhavati // SkMv_16 // | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177109 (0.022): pratipratiguṇāśrayaviśeṣādekasmāt pradhānāt trayo lokāḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376713 (0.035): pariṇamati, ādhidaivikena śītoṣṇavātavarṣādibhāvena pariṇamati | atrāha / --- ekasmāt pradhānād utpannās trayo lokāḥ kathaṃ viṣamāḥ? iha ye devās te | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176417 (0.039): prītyaprītyādibhirdharmmairāvirbhavanti yathā yadā sattvamutkaṭaṃ bhavati / tadā rajastamasī aprītipravṛttidharmmeṇa yadā tamastadā sattvarajasī | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670470 (0.053): sarvaṃ hi vyaktamutpadyamānaṃ triguṇātmakamutpadyate / tatra yadā / sattvamutkaṭaṃ tadā rajastamasī nyakkṛtaśaktike / prabodhyāyaskānto | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177182 (0.061): bhavanti deveṣu sattvamutkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhino | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23181004 (0.062): pañcāśadbhedā bhavanti tathā kvāpi sattvamutkaṭaṃ rajastamasī udāsīne | |||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177182 (0.053): bhavanti deveṣu sattvamutkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhino | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176417 (0.057): prītyaprītyādibhirdharmmairāvirbhavanti yathā yadā sattvamutkaṭaṃ bhavati / tadā rajastamasī aprītipravṛttidharmmeṇa yadā tamastadā sattvarajasī | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1670471 (0.061): sattvamutkaṭaṃ tadā rajastamasī nyakkṛtaśaktike / prabodhyāyaskānto | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177184 (0.064): manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376729 (0.040): sukhino manuṣyās te duḥkhinas tiryañco mūḍhāḥ | ekasmāt pradhānād / utpannānāṃ trayāṇāṃ lokānāṃ kathaṃ vaiṣamyaṃ mūḍhatvādinety atrocyate --- | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826063 (0.030): uktaḥ san -- yeyaṃ vicikitsā saṃśayaḥ prete mṛte manuṣye, astīty eke 'sti / śarīrendriyamanobuddhivyatirikto dehāntarasambandhyātmety eke manyante, | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26505077 (0.040): iti/ tasmān na śarīrendriyamanobuddhisaṅghātavyatirikta ātmeti//15// | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376860 (0.057): evaṃ śarīrendriyabuddhyādibhiḥ kṣīranīravad ekībhūto 'pi tadvyatirikto / 'sti paramātmā puruṣo 'pi | pradhānavat sūkṣmatvān nopalabhyate iti | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22560298 (0.058): hi sarvaviṣayamiti, tasmānna śarīrendriyamanobuddhisaṃghātavyatirikta | Gautama: Nyayasutra (nystik_u.htm.txt) 2421573 (0.061): etasminnartha iti / / dehendriyabuddhivedanābhyo vyatiriktatvāmātmano darśayatā | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2578297 (0.062): tasmādahaṃpratyayagamyo jñātā śarīrātirikta indriyavyatiriktaśca // / indriyātmanorbhedaḥ // | |||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826063 (0.037): uktaḥ san -- yeyaṃ vicikitsā saṃśayaḥ prete mṛte manuṣye, astīty eke 'sti / śarīrendriyamanobuddhivyatirikto dehāntarasambandhyātmety eke manyante, | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26505078 (0.051): iti/ tasmān na śarīrendriyamanobuddhisaṅghātavyatirikta ātmeti//15// | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2578297 (0.058): tasmādahaṃpratyayagamyo jñātā śarīrātirikta indriyavyatiriktaśca // / indriyātmanorbhedaḥ // | Gautama: Nyayasutra (nystik_u.htm.txt) 2421573 (0.059): etasminnartha iti / / dehendriyabuddhivedanābhyo vyatiriktatvāmātmano darśayatā | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2065405 (0.060): ātmā ca / śarīrendriyādisaṅghātavyatirikto nāstyeva / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950604 (0.063): śarīraṃ darśayatīti gamyate / / śarīrendriyamanobuddhiviṣayavedanāsaṃyuktasya hyavidyāvato bhoktuḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25833767 (0.064): saṃsartāramapaśyadbhiḥ / etāvāneva puruṣo yāvānindriyagocaraḥ | | Gautama: Nyayasutra (nystik_u.htm.txt) 2369678 (0.064): NyS_1,1.20: pravṛttidoṣajanito 'rthaḥ phalam // / yadyapi śarīrendriyabuddhisukhaduḥkhopabhogātiriktaṃ gauṇamukhyaphalaṃ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487769 (0.064): antaḥkaraṇaṃ manaḥ/ śarīrendriyārthabuddhisukhavedanānāṃ nivṛttikāraṇaṃ | ||||||||||||
Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17933904 (0.0): maśakoḍumbareṣīkāmuñjamatsyāmbhasāṃ yathā / / ekatve 'pi pṛthagbhāvastathā kṣetrātmanornṛpa ! // MarkP_38.16 // | Garuda-Purana (garup1_u.htm.txt) 6794620 (0.031): mṛtaḥ pare 'hni kṣetrajñaḥ saṃjāto 'yaṃ guṇātmakaḥ / / ekatve 'pi pṛthagbhāvastathā kṣetrātmano nṛpa // GarP_1,226.8 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672202 (0.048): kaivalyārthaṃ ca dvayorapi saṃyogo matsyodakavadudumbaramaśakaśca // / 'paṃgvandhavat'; iti / dṛṣṭāntaḥ / paṅguḥ sacakṣuḥ paśyati panthānaṃ na | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376815 (0.057): śarīrendriyabuddhyādivyatirikto nāsti paramātmā | api ca --- / etāvān eva puruṣo yāvad indriyagocaraḥ / | ---------------------------------------------------------------------- (vakyp_su.htm.txt) 14747123 (0.063): suvarṇādivikāravat Vp_3,7.50d / sūkṣmatvān nopalabhyate Vp_1.120b | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686663 (0.0): pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt // ISk_16 // / saṅghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177217 (0.0): puruṣāstitvapratipādanārthamāha / / saṅghātaparārthatvāttriguṇādiviparyayādadhiṣṭhānāt / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671497 (0.0): saṃghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24769846 (0.038): saṅgātaparārthatvātrriguṇādiviparyayādadhiṣṭhānāt / / puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteśca // "" | |||||||||||||||||
Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618868 (0.0): saṃghāta-parā'rthatvāt tri-guṇā`di-viparyayād adhiṣṭhānāt / puruṣo .asti bhoktṛ-bhāvāt kaivalyā'rthaṃ1 pravṛtteś ca. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686669 (0.0): saṅghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt / / puruṣo 'sti bhoktṛbhāvāt kaivalyārthapravṛtteś ca // ISk_17 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177224 (0.0): saṅghātaparārthatvāttriguṇādiviparyayādadhiṣṭhānāt / / puruṣo 'sti bhoktṛbhāvātkaivalyārthapravṛtteśca // ISk_17 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671503 (0.0): saṃghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt / / puruṣo 'sti bhoktṛbhāvātkaivalyārthaṃ pravṛtteśca // ISk_17 // | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24769851 (0.0): saṅgātaparārthatvātrriguṇādiviparyayādadhiṣṭhānāt / / puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteśca // "" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269090 (0.009): paramārthasya bhoktṛtvamācetanyādupapadyate, na cet sūktaṃ / bhoktṛbhāvādasti puruṣaḥ / / kaivalyārthaṃ pravṛtteśca // ISk_17 // | |||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24773454 (0.039): saṅghātatvasya bhoktṛtvalakṣaṇe paratve 'hetutvānna saṅghātaparārthatvena / saṅghātatvasya vyāptigraha ityatrā'ha na ce ti / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850639 (0.057): kutaḥ saṅghātatvāt yaḥ saṅghāto bhavati sa parārtho | |||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11267906 (0.059): saṃghātaparārthatvāt / iha saṃghātāḥ parārthā dṛṣṭāḥ / tadyathā śayanāsanarathacaraṇādayaḥ / | ||||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24237838 (0.036): asmin prayoge yadayapi cakṣurādaya ātmārthā iti noktam, tathāpi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11267961 (0.042): puruṣaviparītārthasiddhiprasaṃgaḥ / athaitadaniṣṭaṃ, na tarhi cakṣurādayaḥ / parārthāḥ / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24237939 (0.044): saṅghātatvasya pārārthyamātreṇa tu siddhaḥ | tataḥ parārthā ityuktam | / cakṣurādaya iti | atrādigrahaṇād vijñānamapi parārtha sādhayitumiṣṭam | | Gautama: Nyayasutra (nystik_u.htm.txt) 2376092 (0.046): syādityevamarthaṃ yathā parārthāścakṣurādaya iti / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24237782 (0.048): pramāṇe yadapyātmārthāścakṣurādaya ityātmārthatā noktā | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24541582 (0.048): atra [415]pramāṇe yad apy ātmārthāś cakṣurādaya ity ātmārthatā noktā | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177321 (0.055): samutpannamiti / itaścātmāsti triguṇādiviparyayāt yaduktaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375980 (0.019): atrāha --- ayam antaraḥ praśno hi | yad uktaṃ pūrvasyām āryāyāṃ triguṇam" | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177348 (0.0): laṃghanalpavanadhāvanasamarthairaśvairyukto rathaḥ sārathinādhiṣṭhitaḥ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7385915 (0.045): tiṣṭhanti | eṣā sthitiḥ | utpattiṃ prādurbhāvaṃ pradhānān / mahadahaṅkāratanmātrendriyamahābhūtānīty utpattiḥ | evaṃ bhūtotpattir | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383322 (0.056): pradhānabuddhyahaṅkāratanmātrendriyabhūtāny anyāni, aham anya iti tato | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7384424 (0.057): raṅgasya darśayitvā kṛtakāryā nṛtyān nivartate | evaṃ prakṛtir / mahadahaṅkāratanmātrendriyabhūtabhāvena(p.54) devamānuṣatiryagrūpāsu | ||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268292 (0.046): kiñcānyat / / puruṣo 'sti bhoktṛbhāvāt / iha sukhaduḥkhamohātmakatvādacetanaṃ vyaktamavyaktaṃ ca, tasmādasya | ||||||||||||||||||||
Agnivesa: Carakasamhita (caraka_u.htm.txt) 14537309 (0.0): ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ / madhurāmlalavaṇakaṭutiktakaṣāyāḥ / | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14555474 (0.0): tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ / madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177367 (0.007): puruṣādhiṣṭhitaṃ pradhānaṃ pravarttate / ato 'styātmābhoktṛtvāt / yathā / madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitsya saṃyktasyānnasya | Divyavadana (divyav_u.htm.txt) 21520987 (0.013): nātikaṣāyaistiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ, | Gandavyuhasutra (bsu016_u.htm.txt) 28623255 (0.013): upasaṃkrāntānnānāvidharasarasāgrairmadhurāmlalavaṇakaṭutiktakaṣāyaiḥ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12539650 (0.013): tadviśeṣaiś ca [priyāpriyaiḥ] madhurāmlalavaṇakaṭutiktakaṣāyair | Sanghabhedavastu (vinv172u.htm.txt) 17994038 (0.013): nātyamlaiḥ nātilavaṇaiḥ nātimadhuraiḥ nātikaṭukaī nātikaṣāyaiḥ / tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitaiḥ; hārārdhahāravibhūṣitagātrī | Pasupatasutra (pasupbhu.htm.txt) 23890746 (0.014): * tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti // PSBh_4.7:11 | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14537106 (0.014): sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ / | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14537115 (0.014): aṣṭau rasā iti baḍiśo dhāmārgavaḥ / madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ / | Annambhatta: Tarkasamgraha (antarkpu.htm.txt) 7683112 (0.014): AnTs_20 rasanagrāhyo guṇo rasaḥ / sa ca / madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ / pṛthivyāṃ ṣaḍvidhaḥ / | Garbha-Upanisad (Garbhopanisad) (garbhupu.htm.txt) 26620196 (0.014): vadati / ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28123052 (0.022): rasaḥ/ sa ca madhura amla lavaṇa kaṭu kaṣāya tiktabhedāt | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780297 (0.023): tatra kaṭutiktakaṣāyakṣāramadhurāmlalavaṇādayo rasaviśeṣā upalabhyante | | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3638908 (0.026): rase madhuratvādayo viśeṣāste ca madhuratiktakaṣāyakaṭvamlakṣārāḥ ṣaḍrasāḥ | Avadanasataka (avsata_u.htm.txt) 5622227 (0.029): nātimadhurair nātikaṭukair nātikaṣāyais / tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair | Avadanasataka (avsata_u.htm.txt) 5697903 (0.029): nātimadhurair nātikaṭukair nātikaṣāyais / tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ | | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9487745 (0.029): nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair | Carmavastu of the Vinayavstvagama of the Mulasarvastivadin (= Vastu 5 of (vinv05_u.htm.txt) 20882172 (0.029): nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais / tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair | Divyavadana (divyav_u.htm.txt) 21540045 (0.029): nātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ/ | |
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671691 (0.052): 'kaivalyārthaṃ pravṛtteśca'; iti / kaivalyaṃ mokṣaḥ / / tadanyārthapradhānasyaiṣā pravṛttiḥ / tathāhi- pradhānaṃ buddhyātmanā | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177612 (0.053): pravattate nāpi nivarttata eva / kiṃcānyat kaivalyaṃ kevalabhāvaḥ / kaivalyamanyatvamityarthaḥ / triguṇebhyaḥ kevalaḥ / anyanmādhyasthyaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177391 (0.059): bhogyaṃ śarīramti / itaśca kaivalyārthama pravṛtteśca kevalasya bhāvaḥ / kaivalyaṃ tannimitaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ | ||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11287076 (0.037): āha, na, apravṛttiprasaṃgāt / yadi pradhānasya puruṣakaivalyārthā / pravṛttistena tadabhāve kaivalyaṃ siddhamevetyapravṛttiprasaṃgaḥ / atha | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3227648 (0.040): nacautsukyanivṛttyarthā pravṛttiḥ / / nahi pradhānasyācetanasyautsukyaṃ saṃbhavati / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11287132 (0.044): dṛṣṭā coparamārthāpi lokasyautsukyanivṛttyarthā pravṛttistathā / pradhānasyāpyuparamārthā pravṛttiḥ / atha | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177399 (0.051): kaivalyaṃ tannimitaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7385377 (0.062): sargasambhavas tathāpi nāsau sargaḥ syāt prayojanābhāvāt | yasmāt / pradhānasya puruṣārthā pravṛttiḥ | sa ca puruṣārtho dvividhaḥ | | ||||||||||||||||
Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2570588 (0.061): na ca śarīravyatiriktaḥ kaścidātmāsti tasmādapramāṇam / | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17926920 (0.064): eka eva śarīreṣu sarveṣu puruṣo yadā / / tadāsya rājan ! ka śatruḥ ko vā mitramiheṣyate // MarkP_26.21 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177416 (0.064): saṃsārasantānakṣayamicchati / evamebhirhetubhirastyātmā śarīrādvyatiriktaḥ / atha sa kimekaha sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravat | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686677 (0.0): puruṣo 'sti bhoktṛbhāvāt kaivalyārthapravṛtteś ca // ISk_17 // / janmamaraṇakaraṇānāṃ pratiniyamād ayugapatpravṛtteś ca / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177442 (0.0): āhosvidbahava ātmānaḥ pratiśarīramadhiṣṭhātāra ityatrocyate / / janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850891 (0.0): bahutvasyaiva sambhavāt / uktaṃ ca sāṃkhyācāryaiḥ / / janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322798 (0.0): janmamaraṇādivyavasthayā puruṣabahutvaṃ cāha - / janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca /" | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671757 (5.960): atrāha- / jananamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340452 (0.017): yathoktam / / jananamaraṇakāraṇānāṃ pratiniyamādayugapatpravṛtteśca /" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177492 (0.023): badhirāndhakuṇikhaṃjāḥ syurna caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ / pratiniyamāt puruṣabahutvaṃ siddham / itaścāyugapat pravṛtteśca | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618878 (0.027): janana1-maraṇa-karaṇānāṃ prati-niyamād a-yugapat pravṛtteś ca / puruṣa-bahutvaṃ siddhaṃ trai-guṇya2-viparyayāc c' aiva. | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850934 (0.054): janmamaraṇakaraṇānāṃ pratiniyamo vyavasthā sā tviyaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269604 (0.059): śabdādikaraṇamapratiṣiddhaṃ syāt / na tu tathā bhavati / / tasmātkaraṇānāmayugapatpravṛtternānā ātmāna iti / tadayuktam / kasmāt ? | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269375 (0.062): 'thaika iti, atra brūmaḥ bahavaḥ puruṣā iti pratijñā / kasmāt ? / janmamaraṇakaraṇānāṃ pratiniyamāt / janmeti mahadādeḥ sūkṣmaśarīrāśritasya liṅgasya yathāsaṃskāraṃ | ||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686683 (0.0): janmamaraṇakaraṇānāṃ pratiniyamād ayugapatpravṛtteś ca / / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāc caiva // ISk_18 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177448 (0.0): janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // ISk_18 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671763 (0.0): jananamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // ISk_18 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340456 (0.0): jananamaraṇakāraṇānāṃ pratiniyamādayugapatpravṛtteśca / / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayācca'; iti /" | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850894 (0.0): janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322802 (0.0): janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva" //" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269519 (1.788): kiṃ cānyat / / ayugapatpravṛtteśca / / puruṣabahutvaṃ siddham | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618880 (0.013): janana1-maraṇa-karaṇānāṃ prati-niyamād a-yugapat pravṛtteś ca / puruṣa-bahutvaṃ siddhaṃ trai-guṇya2-viparyayāc c' aiva. | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177552 (0.058): / anyastāmaso mohavān / evaṃ traiguṇyaviparyayādbahutvaṃ siddhamiti // 18 | ||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671764 (0.038): puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // ISk_18 // / 'jananamaraṇakaraṇānām'; ityādi / karaṇaṃ cakṣurādīndriyam | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269374 (0.041): janmamaraṇakaraṇānāṃ pratiniyamāt / janmeti mahadādeḥ sūkṣmaśarīrāśritasya liṅgasya yathāsaṃskāraṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177450 (0.049): puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // ISk_18 // / janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177491 (0.057): badhirāndhakuṇikhaṃjāḥ syurna caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ / pratiniyamāt puruṣabahutvaṃ siddham / itaścāyugapat pravṛtteśca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177437 (0.058): āhosvidbahava ātmānaḥ pratiśarīramadhiṣṭhātāra ityatrocyate / / janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686673 (0.059): puruṣo 'sti bhoktṛbhāvāt kaivalyārthapravṛtteś ca // ISk_17 // / janmamaraṇakaraṇānāṃ pratiniyamād ayugapatpravṛtteś ca / | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322793 (0.062): janmamaraṇādivyavasthayā puruṣabahutvaṃ cāha - / janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca /" | ||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 291117 (0.048): evam niyamaḥ bhaviṣyati eteṣām eva tatpuruṣādiṣu iti na punaḥ evam niyamaḥ / syāt eteṣām tatpuruṣādiṣu eva iti . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5431815 (0.048): tatpuruṣādiṣu iti na punaḥ evam niyamaḥ syāt eteṣām tatpuruṣādiṣu eva iti | |||||||||||||||||||
Bhamaha: Kavyalamkara (bhakavau.htm.txt) 15228884 (0.061): hato 'nena mama bhrātā $ mama putraḥ pitā mama & | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4075003 (0.061): hato 'nena mama bhrātā mama putraḥ pitā mama / | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671794 (0.025): tatra yadyekaḥ puruṣaḥ syāttadaikasmin jāyamāne mriyamāṇe vā sarveṣāṃ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671864 (0.043): triguṇātmaka ityucyate / tatra yadyekaḥ puruṣaḥ syāttadaikasmin sāttvike | |||||||||||||||||||
Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28850956 (0.017): sukhinaḥ syuḥ duḥkhini vā duḥkhino bhaveyuḥ tathā ekasmin mriyamāṇe sarve / mriyeran jāyamāne ca jāyeran evamekasminnandhabadhirādau sarva eva tathā | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780858 (0.061): ekasmiñjāte sarva eva jāyeran | / ekasmin mṛte sarva eva mriyeranniti | | |||||||||||||||||||
Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780863 (0.0): ekasmin mṛte sarva eva mriyeranniti | / na caivam itaśca bahavaḥ puruṣāḥ siddhāḥ | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377347 (0.049): cānupahatendriyās te cānye | tasmāt pratiniyatakaraṇatvād api paśyāmo / 'neke puruṣā iti | itaś ca paśyāmaḥ | traiguṇyaviparyayāc caiva | caḥ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377316 (0.049): 'pi jāyeran | na caivam | mriyamāṇe sarve mriyeran | na caivam | tasmād / bahavaḥ puruṣāḥ | itaś ca paśyāmaḥ | karaṇaniyamāt | karaṇānīndriyāṇi | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177548 (0.062): siddham / yathā sāmānye janmani ekaḥ sāttvikaḥ sukhī / anyo rājaso duḥkhī / / anyastāmaso mohavān / evaṃ traiguṇyaviparyayādbahutvaṃ siddhamiti // 18 | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671871 (0.006): triguṇātmaka ityucyate / tatra yadyekaḥ puruṣaḥ syāttadaikasmin sāttvike / rājase tāmase vā, sarva eva tathāvidhāḥ syuḥ / na caivam, guṇānaṃ | ||||||||||||||||||||
Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780679 (0.035): jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // / atrāha puruṣaḥ kiṃ kartā akarttā veti | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377432 (0.058): saṃśayaḥ | atrocyate --- akartā puruṣaḥ | katham iti cet tad ucyate --- | |||||||||||||||||||
Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780679 (0.048): jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // / atrāha puruṣaḥ kiṃ kartā akarttā veti | | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062909 (0.055): muṇḍī jaṭī śikhī vāpi mucyate nātra saṃśayaḥ // / ayaṃ kartā 'thavā 'karttā puruṣaḥ prakṛteḥ paraḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177557 (0.057): / anyastāmaso mohavān / evaṃ traiguṇyaviparyayādbahutvaṃ siddhamiti // 18 / akarttā puruṣa ityetaducyate / / tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377402 (0.058): atrāha --- ayaṃ saṃśayaḥ | kiṃ khalu kartā puruṣo 'sty āhosvid akarteti | | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686694 (0.0): puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāc caiva // ISk_18 // / tasmāc ca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177569 (0.0): akarttā puruṣa ityetaducyate / / tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671920 (0.0): evaṃ puruṣabahutvaṃ prasāddhya taddharmān kathayitumāha- / tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340826 (0.0): nirvikāratvāt / / yathoktam / / tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya /" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269688 (0.0): tasmācca viparyāyātsiddhaṃ sākṣitvamasya puruṣasya / / kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // ISk_19 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270862 (0.0): tadyuktametat / tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618900 (0.032): tasmāc ca viparyāsāt1 siddhaṃ sākṣitvam asya puruṣasya / kaivalyam mādhya-sthyaṃ draṣṭṛtvam2 a-kartṛ-bhāvaś3 ca. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671928 (0.051): kaivalyammādhyasthaṃ draṣṭṛtvamakartṛbhāvaśca // ISk_19 // / 'tasmācca viparyāsāt'; ityādi / yaḥ prāgukto viparyayaḥ- triguṇamaviveki | |||||||||||||
Visnusarma: Pancatantra (vispancu.htm.txt) 21448420 (0.052): anayor virodhaṃ vitanvatā tvayā sādhu na kṛtam | na ca tvaṃ nīti tattvaṃ | Harivamsa (complete) (hv_cumiu.htm.txt) 16386610 (0.061): yat tvayā nānudhāryate *HV_42.13*542:6b / yat tvayā nāvadhāryate HV_App.I,42.139b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13830682 (0.061): yat tvayā nānudhāryate HV_42.13*542:6b / yat tvayā nihato mohād HV_44.35c | Visnusarma: Pancatantra (vispancu.htm.txt) 21464194 (0.062): aho mām anugacchantyā kṛtaṃ sādhu śubhe tvayā ||Panc_3.181|| | Harivamsa, Appendix I. (hv_appau.htm.txt) 608585 (0.062): sādhu vīra mahābāho $ sādhu rukmiṇinandana / HV_App.I,30.302 / / yat tvayā dharṣitā māyā $ tena sma paritoṣitāḥ // HV_App.I,30.303 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22094137 (0.062): sādhu vīra mahābāho sādhu rukmiṇinandana / HV_App.I,30.302 / / yat tvayā dharṣitā māyā tena sma paritoṣitāḥ // HV_App.I,30.303 // | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14182300 (0.064): lipipramāṇaṃ narakādhivāsī bhaviṣyate sādhu kṛtaṃ tvayā hi // NarP_2,7.72 | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13787811 (0.064): tvayaiva sthāpitaḥ pūrvam HV_103.5a / tvayaivārādhyamānās te HV_11.39a / tvayoktaṃ lomaharṣiṇe HV_1.5b | |||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7508879 (0.055): niḥśreyaskaḥ puruṣaḥ ity atra na bhavati / / tataḥ ṣaṣṭhīsamāsaḥ puruṣasya āyuḥ puruṣāyuṣam / | ||||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270836 (0.052): saptavidhenākartṛtvenākartā puruṣaḥ / uktaṃ ca / nādhyavasāyaṃ kurute puruṣo naivaṃ sthitiṃ prayogaṃ vā / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377714 (0.054): karteva | paraṃ paramārthatayā akartā puruṣaḥ // SkMv_20 // / atrāha --- tasmāt tatsaṃyogāt iti pradhānapuruṣasaṃyoga iti cet, saṃyogaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177668 (0.058): / yasmātkarttā puruṣastatkathamadhyavasāyaṃ karoti dharmaṃ / kariṣyāmyadharmaṃ na kariṣyāmītyataḥ karttā bhavati na ca karttā puruṣa | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177722 (0.042): uṣṇa evaṃ mahadādi liṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvadiva / bhavati tasmādguṇā adhyavasāyaṃ kurvanti na puruṣaḥ / yadyapi loke puruṣaḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377641 (0.051): acetanam api bhūtvā cetanāvad bhavati | tasmād adhyavasāyaṃ kurvanti guṇāḥ | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3211314 (0.058): sāṃkhyasya tvidaṃ dūṣaṇaṃ vajralepāyate, pradhānakāryatve / sarvasyācetanatvena cetanācetanakāryavibhāgāsaṃbhavādityāha yo | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24096014 (0.058): itaraccetanācetanatvarūpam / / nanu cetanatvamapi kvacidacetanatvābhimatānāṃ bhūtendriyāṇāṃ śrūyate / | |||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270838 (0.058): saptavidhenākartṛtvenākartā puruṣaḥ / uktaṃ ca / nādhyavasāyaṃ kurute puruṣo naivaṃ sthitiṃ prayogaṃ vā / | ||||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5272398 (0.049): pratiṣedhaḥ prāpnoti . yathā icchasi tathā astu . nanu ca uktam ubhayathā / api doṣaḥ iti . ubhayathā api na doṣaḥ . ekādeśaḥ pūrvavidhau sthānivat | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686701 (0.0): kaivalyaṃ mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaś ca // ISk_19 // / tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672036 (0.0): dharmādharmādiṣu pravarttate, tasyācetanatvādityāha- / tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18343210 (0.0): bhedāgrahe ca nimittaṃ sannidhānam / / yathoktam / / tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam /" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270883 (0.0): guṇāśca kartāro, na puruṣaḥ / tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177683 (1.788): evamubhayātra doṣaḥ syāditi // 19 // / ata ucyate / / tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618922 (0.028): 1 viparyayāt V1 2 draṣṭitvam V2; praṣṭhitvam V1 3 -bhāvāc V2 / SK_20 / tasmāt tat-saṃyogād a-cetanaṃ cetanāvad iva liṅgaṃ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672088 (0.030): kartṛtvaṃ na puruṣasya / yathā puruṣasaṃyogādacetanaṃ liṅgaṃ cetanāvadiva | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253561 (0.056): nāviṣayarūpam / tathā ca śāstram tatsaṃyogādacetanaṃ cetanāvadiva / liṅgamiti" (ISk 20) vacanāt / ataḥ puruṣapratyayamantareṇa" | |||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686706 (0.0): tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam / / guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ // ISk_20 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672042 (0.0): tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / / guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ // ISk_20 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18343214 (0.0): tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / / guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ'; iti /" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270888 (0.0): tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / / guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ // ISk_20 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377657 (5.960): --- guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ | atra dṛṣṭāntaś ca | | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672079 (0.018): ityāha- 'guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ'; iti / guṇānāṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177691 (0.030): guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ // ISk_20 // / iha puruṣaścetanākṛt tena cetanāvabhāsaṃ yuktaṃ mahadādiliṅgaṃ | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618922 (0.053): tasmāt tat-saṃyogād a-cetanaṃ cetanāvad iva liṅgaṃ / guṇa-1kartṛtve ca2 tathā kart^ eva bhavaty3 udāsīnaḥ4. | |||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270879 (0.053): guṇāśca kartāro, na puruṣaḥ / tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177714 (0.061): cetanāvadiva bhavati yathā loke ghaṭāḥ śītasaṃyuktaḥ śīta uṣṇasaṃyukta / uṣṇa evaṃ mahadādi liṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvadiva | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177723 (0.048): uṣṇa evaṃ mahadādi liṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvadiva / bhavati tasmādguṇā adhyavasāyaṃ kurvanti na puruṣaḥ / yadyapi loke puruṣaḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377564 (0.051): kariṣyāmy adharmaṃ ceti | yadi guṇā adhyavasāyaṃ kurvanti tarhi teṣāṃ / sacetanatvaṃ(p.24) syāt | amīṣāṃ cācetanatvam eva prāg upanyastam | atha | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177723 (0.052): uṣṇa evaṃ mahadādi liṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvadiva / bhavati tasmādguṇā adhyavasāyaṃ kurvanti na puruṣaḥ / yadyapi loke puruṣaḥ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686705 (5.960): guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ // ISk_20 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672040 (5.960): guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ // ISk_20 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18343214 (5.960): guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ'; iti / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270887 (5.960): guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ // ISk_20 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672079 (0.018): ityāha- 'guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ'; iti / guṇānāṃ | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24764114 (0.054): prakāśamātraḥ / kartṛtve iti / ātmā na kartā nāpyahamarthaḥ, | |||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2331883 (0.063): tataḥ siddhametat na pramātā sākṣāt pramāhetuḥ kartṛtvāt / / yo yaḥ kartā sa sarvo na sākṣāt phalahetuḥ, yathā vraścanayajamānādiḥ / | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377554 (0.054): atrodāsīnasya puruṣasya kartṛtvaṃ pratiṣiddhaṃ guṇalakṣaṇena // SkMv_19 // / atrāha --- yady akartā puruṣaḥ adhyavasāyaṃ tarhi kiṃ karoti dharmaṃ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377755 (0.057): vākasmikaḥ | ataḥ saṃśayaḥ | atrocyate --- anyatarakarmajasaṃyogaś ca / saṃyogo naiva pradhānapuruṣayor vibhutvāniṣkriyatvāt | nāsti svābhāviko | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11282039 (0.059): saṃsāranimittāpratipakṣatvāt / yadi rāganimittaḥ pradhānapuruṣasaṃyogaḥ / syāt prāptamidaṃ tatpratipakṣeṇa vairāgyeṇa viyogo bhaviṣyatīti / na | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377996 (0.061): sargaḥ | tad yathā --- strīpuruṣasaṃyogāt putraḥ sambhavati | evaṃ / pradhānapuruṣasaṃyogāt sargotpattir bhavati | sargaśabdena | ||||||||||||||||||
Tarkarahasya (tarkrsau.htm.txt) 24341559 (0.033): [P4B/6/8] yathā--- meṣayoḥ, anyatarakarmajaḥ | yathā --- / sthāṇuśyenasaṃyogaḥ | saṃyogajaśca saṃyogaḥ | yathā --- sarvaiḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271239 (0.053): ca saṃyogaḥ parikalpyamāno 'nyatarakarmajo vā parikalpyate yathā / sthāṇuśyenayoḥ, ubhayakarmajo yathā meṣayoḥ, saṃyogajo vā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377752 (0.056): vākasmikaḥ | ataḥ saṃśayaḥ | atrocyate --- anyatarakarmajasaṃyogaś ca / saṃyogo naiva pradhānapuruṣayor vibhutvāniṣkriyatvāt | nāsti svābhāviko | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp08u.htm.txt) 26218766 (0.062): na hi 864paramamahatoraparispandayoranavayavayośca saṃyogopapattiḥ // / trividha eva saṃyogaḥ---anyatarakarmajaḥ, ubhayakarmajaḥ, saṃyogajaśceti / | |||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271252 (1.192): sthāṇuśyenayoḥ, ubhayakarmajo yathā meṣayoḥ, saṃyogajo vā / dvyaṅgulākāśayoḥ, svābhāviko vā yathāgnyuṣṇayoḥ, śaktinimitto vā yathā | ||||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271253 (0.0): dvyaṅgulākāśayoḥ, svābhāviko vā yathāgnyuṣṇayoḥ, śaktinimitto vā yathā | ||||||||||||||||||||
Gautama: Nyayasutra (nysvbh1u.htm.txt) 26493011 (0.019): etenānekadharmādhyavasāyād iti vyākhyātam/ anyataradharmādhyvasāyāc ca / saṃśayo na bhavati, tato hy anyatarāvadhāraṇam eveti// | Parasarasmrti (pars1__u.htm.txt) 9584154 (0.042): Par11.6cd/.tila.darbha.udakaiḥ.prokṣya.śudhyate.na.atra.saṃśayaḥ.// / Par11.7ab/.eka.paṅkty.upaviṣṭānāṃ.viprāṇāṃ.saha.bhojane./ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5007364 (0.043): pratibandhād{*4/533*} ukthyāny utkṛṣyante, kiṃ tadā ṣoḍaśy / utkṛṣṭavyaḥ{*4/534*}, neti bhavati saṃśayaḥ. kiṃ prāptam? notkraṣṭavyaḥ. | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26690393 (0.046): 'pyabhyāsayogaprakārasya sarvato nirvāhādguṇatvam / / aniśvitaṃ tadyatra syādanutkarṣāya saṃśayaḥ // Ckc_1.73 // | Katyayanasmrti (katy1__u.htm.txt) 2858843 (0.047): K.937b/ sadyo vā sabhikena^eva kitāvāt tu na saṃśayaḥ // / K.938a/ eka.rūpā dvi.rūpā vā dyūte yasya^akṣadevinaḥ / | Katyayanasmrti (katy2p_u.htm.txt) 28816975 (0.047): sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ // K_937 // / ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27827109 (0.048): gajendrapuṭanaṃ dadyāt % mriyate nātra saṃśayaḥ // Ras_12.106 // / haṃsāṅghriṃ śukatuṇḍīṃ ca $ gṛhītvā mardayed rasam & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11800475 (0.048): gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // Ras_12.106 // / haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Parasarasmrti (pars1__u.htm.txt) 9579236 (0.049): Par4.15cd/.ghorāyāṃ.bhrūṇa.hatyāyāṃ.yujyate.na.atra.saṃśayaḥ.// / Par4.16ab/.daridraṃ.vyādhitaṃ.mūrkhaṃ.bhartāraṃ.yā.avamanyate./ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9048191 (0.049): yugyasthāḥ prājake 'nāpte Mn_8.294c / yujyate nātra saṃśayaḥ Par_4.15d | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9036712 (0.049): bhavaty eva na saṃśayaḥ YS182v_5.15b / bhavatyeva hi tatpaścāt Ang_1.1008a | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24494100 (0.051): sambhāvanāṃ darśayati, atiśayaṃ vā | anyathā kiṃ sapramāṇakeṣv api saṃśayo / jāyate yenāpiśrutiḥ samgacchet | / nanu pravṛttiphalam ādivākyaṃ, pravṛttiś cen nāsti kiṃ | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4444418 (0.051): etad eva paraṃ tasya bhaviṣyati na saṃśayaḥ | *HV_112.49*1399A:2 | / [k: K1.2 Ñ2 V1 Dn D1.2.4.5 G(ed.) cont.: :k] | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2153544 (0.053): sarvāṃl lokāṃstārayitrī % punastvaṃ nātra saṃśayaḥ // SkP_7.9 // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19163623 (0.053): sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ // SkP_7.9 // | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20960781 (0.054): mitrātanayatvādityādau/ tanayāntare śyamatvāniścayāt// / nanu tatra saṃśayaḥ upādhyāhitaḥ/ sa eva ca saṃśayonumitipratibandhakaḥ/ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377724 (0.056): atrāha --- tasmāt tatsaṃyogāt iti pradhānapuruṣasaṃyoga iti cet, saṃyogaḥ / kaḥ | anekavidho hi saṃyogaḥ | anyatarakarmajo yathā sthāṇuśyenayoḥ, | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25331567 (0.056): sāmānyātsaṃśayo yuktastathā sa pratisādhanāt || iti / / yattvihāsādhāraṇasya saṃśayahetutvamuktaṃ tatparamatam / | Visnu-Purana (visnup_u.htm.txt) 10120694 (0.057): mamo padiṣṭaṃ sakalaṃ gurumā nātra saṃśayaḥ / / gṛhītantu mayā kintu na sadetanmataṃmama // ViP_1,19.34 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18364144 (0.058): saṃyogastrividho 'nyatarakarmajobhayakarmajasaṃyogajabhedāt / | |
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377719 (0.057): atrāha --- tasmāt tatsaṃyogāt iti pradhānapuruṣasaṃyoga iti cet, saṃyogaḥ | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377851 (0.044): pradhānapuruṣayor apy arthahetukaḥ sambandhaḥ saṃyogaḥ | kiṃ cānyat | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7385364 (0.060): api pradhānapuruṣayoḥ sarvagatayoḥ saṃyogo bhavaty eva | tasmiṃś ca sati | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672140 (0.0): vānyārthamapītyāha- / puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18341005 (0.0): prakṛtisaṃyoganimitto hi puruṣasya bhogastairaṅgīkriyate / / puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /" | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782244 (0.0): tasmācca viparyāsādityakartṛtvaṃ siddham | / puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasyāpīti yogasiddhiḥ | | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686714 (5.960): guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ // ISk_20 // / puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177791 (1.788): athaitayoḥ pradhānapuruṣayoḥ kiṃ hetuḥ saṃghāta ucyate / / puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249451 (0.031): ucyate, naitadihābhidhānīyam / vakṣyatyayamupariṣṭādācāryaḥ / puruṣasya darśanārthaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11287749 (0.031): sāpekṣatvāt / tathā coktaṃ / puruṣasya darśanārthaḥ kaivalyārthastathā pradhānasya / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618941 (0.051): puruṣasya darśanā'rthaṃ kaivalyā'rthaṃ1 tathā pradhānasya / paṅgv-andhavad ubhayor api saṃyogas tat-kṛtaḥ sargaḥ. | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851069 (0.055): bhavatīti bhoktrapekṣā pradhānasya puruṣasya svakaivalyārthaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271618 (0.059): kaivalyārthaḥ / satyapi hi darśanāviśeṣe pradhānaṃ puruṣasya kaivalyārthaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271598 (0.059): ucyate yadyapyetadevaṃ tathāpi yathā puruṣasya darśanārthaḥ saṃyogaḥ / kaivalyārthastathā pradhānasya | ||||||||||
Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618948 (0.0): puruṣasya darśanā'rthaṃ kaivalyā'rthaṃ1 tathā pradhānasya / paṅgv-andhavad ubhayor api saṃyogas tat-kṛtaḥ sargaḥ. | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686721 (0.0): puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / / paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ // ISk_21 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177801 (0.0): puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / / paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // ISk_21 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672150 (0.0): paṃgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // ISk_21 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377857 (0.006): pradhānapuruṣayor apy arthahetukaḥ sambandhaḥ saṃyogaḥ | kiṃ cānyat | / paṅgvandhavad ubhayor api saṃyoga iti | api cātra dṛṣṭāntaḥ | yathā kila | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11287756 (0.022): puruṣasya darśanārthaḥ kaivalyārthastathā pradhānasya / / paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // iti (ISk 21) | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18341011 (0.031): puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / / paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ'; iti vacanāt /" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249455 (0.035): puruṣasya darśanārthaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271860 (0.044): iti siddhaḥ saṃyogaḥ / / tatkṛtaḥ sargaḥ // ISk_21 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177822 (0.049): puruṣeṇa saṃyogaḥ / kaivalyārthaṃ sa ca saṃyogaḥ paṅgvandhavadubhayorapi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271706 (0.059): satyapi pāribhāṣikatve / paṅgvandhavadubhayorapi saṃyogaḥ / etaduktaṃ bhavati / prāgapi kāryakāraṇasambandhātpuruṣe | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851105 (0.063): pradhānamantarā na bhavatīti puruṣasya pradhānāpekṣayā / paṅgvandhavadubhayoḥ saṃyogaḥ bhogāyānādiparamparāsaṃyukto 'pi kaivalyāya | |||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177804 (0.031): puruṣasya pradhānena saha saṃyogo darśanārthaṃ prakṛtiṃ | ||||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271599 (0.060): ucyate yadyapyetadevaṃ tathāpi yathā puruṣasya darśanārthaḥ saṃyogaḥ / kaivalyārthastathā pradhānasya | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377782 (0.044): śaktihetukatve ca | atrāha --- kas tarhi pradhānapuruṣayoḥ saṃyoga iti | / atrocyate | arthahetukaḥ | kaś cāsāv artha ity atrāha ---(p.25) | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686717 (0.006): puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / / paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ // ISk_21 // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618945 (0.025): puruṣasya darśanā'rthaṃ kaivalyā'rthaṃ1 tathā pradhānasya / paṅgv-andhavad ubhayor api saṃyogas tat-kṛtaḥ sargaḥ. | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177822 (0.048): puruṣeṇa saṃyogaḥ / kaivalyārthaṃ sa ca saṃyogaḥ paṅgvandhavadubhayorapi | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11271706 (0.057): satyapi pāribhāṣikatve / paṅgvandhavadubhayorapi saṃyogaḥ / etaduktaṃ bhavati / prāgapi kāryakāraṇasambandhātpuruṣe | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177795 (0.062): paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // ISk_21 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18341009 (0.062): paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ'; iti vacanāt / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11287754 (0.062): paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // iti (ISk 21) | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377947 (0.064): svārthalabdhihetukaḥ sambandhaḥ saṃyogas tulyaḥ | tadvat | paṅgvandhavat | |||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377854 (0.064): pradhānapuruṣayor apy arthahetukaḥ sambandhaḥ saṃyogaḥ | kiṃ cānyat | / paṅgvandhavad ubhayor api saṃyoga iti | api cātra dṛṣṭāntaḥ | yathā kila | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177903 (0.024): pradhānamapi puruṣasya mokṣaṃ kṛtvā nivarttate puruṣo 'pi pradhānaṃ dṛṣṭvā | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28065485 (0.024): tathā ca pradhānaṃ puruṣasya mokṣaṃ kṛtvā nivarttate | / puruṣo na pravarttate nāpi nivarttate | | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7384220 (0.064): mahadādibhūtaparyantaḥ, eṣa prakṛtikṛta iti | atrāha --- evaṃ liṅgasargaḥ / pradhānena kimarthaṃ kṛta iti? atrocyate --- pratipuruṣavimokṣārtham | | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177921 (0.036): tatkṛtaḥ sargastena saṃyogena kṛtastatkṛtaḥ sargaḥ sṛṣṭiḥ / yathā strī | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177930 (0.026): puruṣasaṃyogāt sutotpattistataḥ pradhānapuruṣasaṃyogāt sargasyotpattiḥ // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7377718 (0.061): atrāha --- tasmāt tatsaṃyogāt iti pradhānapuruṣasaṃyoga iti cet, saṃyogaḥ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686730 (0.0): paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ // ISk_21 // / prakṛter mahāṃs tato 'haṅkāras tasmād gaṇaś ca ṣoḍaśakaḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672284 (0.0): tameva darśayannāha- / prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851140 (0.0): samartho na bhavatīti saṃyoga eva mahadādisargaṃ karoti / uktañca / / prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470310 (0.013): prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ / | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10709400 (0.015): prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ| | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244769 (0.025): 'prakṛtermahāṃstato 'haṃkārastasmād gaṇaśca ṣoḍaśakaḥ'; (ISk 22) | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177939 (0.033): idānīṃ sarvavibhāgadarśanārthamāha / / prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672335 (0.042): suparṇapaṇi(!)statpuruṣa ityahaṅkāraparyāyāḥ // / 'tasmādgaṇaśca ṣoḍaśakaḥ'; iti / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate / | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26641419 (0.046): prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ| / \quote{prakṛtermahāṃstato\devdot pañcabhūtāni | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378131 (0.055): prakāśatvāt sattvam | ubhayaguṇayogāt ṣoḍaśako gaṇo 'haṅkārād utpadyate | / tasmād api ṣoḍaśakāt madhye yāni pañca śabdāditanmātrāṇi tebhyaḥ pañca | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618962 (0.055): prakṛter mahāṃs, tato .ahaṃ- kāras, tasmād gaṇaś ca1 ṣoḍaśakaḥ / tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni. | ||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686732 (0.0): prakṛter mahāṃs tato 'haṅkāras tasmād gaṇaś ca ṣoḍaśakaḥ / / tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177950 (0.0): tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // ISk_22 // / prakṛtiḥ pradhānaṃ brahma avyaktaṃ bahudhānakaṃ māyeti paryāyāḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672287 (0.0): prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // ISk_22 // | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851141 (0.0): prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470311 (0.0): prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ / / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11272149 (0.009): ekādaśendriyāṇi ca / anenaiva ca bhautikendriyavādī pratikṣipto boddhavyaḥ / tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618964 (0.021): prakṛter mahāṃs, tato .ahaṃ- kāras, tasmād gaṇaś ca1 ṣoḍaśakaḥ / tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672355 (0.059): 'tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni'; iti / ṣoḍaśād gaṇādyāni | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672335 (0.060): 'tasmādgaṇaśca ṣoḍaśakaḥ'; iti / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate / / ekādaśendriyāṇi pañca tanmātrāṇītyarthaḥ / tāni hṛṣīkāṇīndriyāṇīti | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11272133 (0.064): tasmādgaṇaśca ṣoḍaśakaḥ / / tasmādahaṃkārātṣoḍaśako gaṇa utpadyate, pañca tanmātrāṇi | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470330 (0.064): tato mahato 'haṃkāraḥ, ahamiti pratyayaḥ / tasmādahaṃkārādgaṇaśca / ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi / tatra pañca | ||||||||||
Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15326711 (0.060): mano mahānmatirbrahma $ pūrbuddhiḥ khyātirīśvaraḥ & / prajñā citiḥ smṛtiḥ saṃvid % viśveśaśceti sa smṛtaḥ // LiP_1,70.12 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7220478 (0.060): mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ / / prajñā citiḥ smṛtiḥ saṃvid viśveśaśceti sa smṛtaḥ // LiP_1,70.12 // | |||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11272116 (0.050): anyasya tu pakṣe naivāhaṃkāro vidyata iti pratiṣedhavivakṣayedamāha / / tato 'haṅkāraḥ / tasmānmahato 'haṃkāra utpadyate / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672318 (0.061): tamobahulaḥ / mahān buddhirmatiḥ pratyaya upalabdhiriti buddhiparyāyāḥ / / tato 'haṅkāra utpadyate / sa tu rajastamobahulaḥ / ahaṅkāraḥ | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177978 (0.042): khyātirjñānaṃ prajñāparyāyairutpadyate tasmācca mahato 'haṃkāra utpadyate / 'haṃkāro bhūtādivaikṛtastaijaso 'bhimāna iti paryāyāḥ tasmādgaṇaśca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11272116 (0.050): anyasya tu pakṣe naivāhaṃkāro vidyata iti pratiṣedhavivakṣayedamāha / / tato 'haṅkāraḥ / tasmānmahato 'haṃkāra utpadyate / | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945010 (0.060): ahaṃkāro 'bhimānalakṣaṇo vaikṛtikastaijaso bhūtādiśceti trividhaḥ / | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12781167 (0.061): buddhitattvādahaṅkāra utpadyate | / sa cāhaṃkārastrividho vaikārikastaijaso bhūtādiriti | | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672318 (0.061): tamobahulaḥ / mahān buddhirmatiḥ pratyaya upalabdhiriti buddhiparyāyāḥ / / tato 'haṅkāra utpadyate / sa tu rajastamobahulaḥ / ahaṅkāraḥ | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1378683 (0.064): ayam arthaḥ / vaikārikas taijaso bhūtādir iti trividho 'haṃkāraḥ / sa ca | |||||||||||||||
Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851276 (0.054): indriyagaṇaḥ sāttvikādahaṅkārādbhavati bhūtādestvahaṅkārāt | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686759 (0.061): sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṅkārāt / / bhūtādes tanmātraḥ sa tāmasas taijasād ubhayam // ISk_25 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178431 (0.061): sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt / / bhūtādestanmātraḥ sa tāmasastaijasādubhayam // ISk_25 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378130 (0.063): prakāśatvāt sattvam | ubhayaguṇayogāt ṣoḍaśako gaṇo 'haṅkārād utpadyate | / tasmād api ṣoḍaśakāt madhye yāni pañca śabdāditanmātrāṇi tebhyaḥ pañca | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672335 (0.063): 'tasmādgaṇaśca ṣoḍaśakaḥ'; iti / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate / / ekādaśendriyāṇi pañca tanmātrāṇītyarthaḥ / tāni hṛṣīkāṇīndriyāṇīti | ||||||||||||||||
Tarkarahasya (tarkrsau.htm.txt) 24338496 (0.064): ato 'haṅkāraḥ | tataḥ pañcatanmātrāṇi śabdādīni | tataḥ / pañcabuddhīndriyāṇi śrotratvakcakṣurghrāṇajihvākhyāni | pañca | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672335 (0.040): 'tasmādgaṇaśca ṣoḍaśakaḥ'; iti / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11272133 (0.048): tasmādgaṇaśca ṣoḍaśakaḥ / / tasmādahaṃkārātṣoḍaśako gaṇa utpadyate, pañca tanmātrāṇi | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686728 (0.055): prakṛter mahāṃs tato 'haṅkāras tasmād gaṇaś ca ṣoḍaśakaḥ / / tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672282 (0.055): prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // ISk_22 // | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851138 (0.055): prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378092 (0.063): bindunā bhūṣitaḥ pratyāhāranyāyenāhaṅkāra ity abhidhīyate | tasmāt / ahaṅkārāt ṣoḍaśako gaṇa utpadyate | tāmasād bhūtādināmnaḥ pañcatanmātrāṇi | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470307 (0.064): prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ / / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // | ||||||||||||||
Tarkarahasya (tarkrsau.htm.txt) 24338495 (0.027): ato 'haṅkāraḥ | tataḥ pañcatanmātrāṇi śabdādīni | tataḥ | Tattvamimamsa (tattvmiu.htm.txt) 23766449 (0.041): prakṛtermahān mahato 'haṅkāraṃ ahaṅkārātpañca tanmātrāḥ tābhyaḥ pañca / bhūtāni tanmātrāṇi punaḥ kṣīradadhyorantarāle kalalapariṇāmātpariṇatāni | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9590819 (0.062): pañcadaśaḥ buddhir bhūtāni pañca tanmātrāṇi pañca mahābhūtāni ca sa ekaḥ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11553989 (0.062): trayodaśaḥ prāṇāḥ. caturdaśaḥ ātmā. pañcadaśī buddhiḥ. bhūtāni pañca / tanmātrāṇi. pañca mahābhūtāni. sa ekaḥ pañcaviṃśatiḥ puruṣaḥ. tatpuruṣam | Srikantha: Ratnatrayapariksa (sratrpau.htm.txt) 9360107 (0.064): pratiṣṭhāyāṃ tu catvāri $ kalāyāmavanīṃ vinā & / bhūtāni pañca tanmātrāḥ % pañca karmendriyāṇi ca // SRtp_98 // | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3084984 (0.064): pratiṣṭhāyāṃ tu catvāri kalāyāmavanīṃ vinā / / bhūtāni pañca tanmātrāḥ pañca karmendriyāṇi ca // SRtp_98 // | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178053 (0.0): mahābhūtānyutpadyante / yaduktaṃ śabdatanmātrādākāśaṃ sparśatanmātrādvāyuḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179945 (0.0): smṛtā viśeṣāḥ / gandhatanmātrāt pṛthivī rasatanmātrādāpo / rūpatanmātrāttejaḥ sparśatanmātrādvāyuḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11279811 (0.0): ete smṛtā viśeṣāḥ / tatra śabdatanmātrādākāśam, sparśatanmātrādvāyuḥ, rūpatanmātrāttejaḥ, | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175790 (0.052): hetumantyahaṃkāreṇa / ākāśaṃ śabdatanmātreṇa hetumat / vāyuḥ / sparśatanmātreṇa hetumān / tejo rūpatanmātreṇa hetumat / āpo | Pasupatasutra (pasupbhu.htm.txt) 23884887 (0.057): * tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni / pañcamahābhūtāni // PSBh_2.5:20 | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851161 (0.059): śabdatanmātrasahitācca sparśatanmātrādvāyuḥ śabdasparśaguṇaḥ, | |||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178058 (0.0): mahābhūtānyutpadyante / yaduktaṃ śabdatanmātrādākāśaṃ sparśatanmātrādvāyuḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179944 (0.0): smṛtā viśeṣāḥ / gandhatanmātrāt pṛthivī rasatanmātrādāpo | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11279816 (0.0): tatra śabdatanmātrādākāśam, sparśatanmātrādvāyuḥ, rūpatanmātrāttejaḥ, | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175798 (0.053): hetumantyahaṃkāreṇa / ākāśaṃ śabdatanmātreṇa hetumat / vāyuḥ / sparśatanmātreṇa hetumān / tejo rūpatanmātreṇa hetumat / āpo | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851170 (0.061): śabdasparśatanmātrasahitādrūpatanmātrāttejaḥ śabdasparśarūpaguṇaṃ, | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7381006 (0.011): pūrvapūrvānupraveśād ekadvitricatuṣpañca guṇāny utpadyante | ete smṛtā | ||||||||||||||||||||
Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11554940 (0.032): !{88}! Bezug auf Nirukta 2.1: avidyamāne sāmānye apy akṣaravarṇasāmānyān / nirbrūyān na tv eva na nirbrūyāt. | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10416107 (0.0): 12,308.191d@029B_0043 utpattiṃ nidhanaṃ madhyaṃ bhūtānām ātmanaś ca yaḥ / 12,308.191d@029B_0044 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14533872 (0.0): bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām / āgatiṃ gatim // 5 | Bhagavadgita (bhgsbh_u.htm.txt) 22905539 (0.0): ca vartate, / utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7263784 (0.0): utpattiṃ ca vināśaṃ ca bhūtānām āgatiṃ gatim | / vetti vidyām avidyāṃ ca sa vācyo bhagavān iti || [ViP 6.78] | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26909979 (0.0): śrutivākyoditaṃ sūkṣmaṃ $ tad viṣṇoḥ paramaṃ padam & / utpattiṃ pralayaṃ caiva % bhūtānām āgatiṃ gatim // BrP_234.66 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11181278 (0.0): śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam / / utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim // BrP_234.66 // | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3362074 (0.0): paramārthatattvaṃ darśayati darśitavānityarthaḥ / / ko 'sau, bhagavān utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /" | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15873819 (0.0): śabdo 'yaṃ nopacāreṇa cānyatra hyupacārataḥ // NarP_1,46.20 // / utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim / | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7626820 (0.0): āyatiṃ niyatiṃ caiva bhūtānām āgatiṃ gatim | / vetti vidyām avidyāṃ ca sa vāco bhagavān iti || ity abhiprāyeṇeti dik | | Visnu-Purana (vipce_au.htm.txt) 23466704 (0.0): śabdo 'yaṃ nopacāreṇa % anyatra hy upacārataḥ // ViP_6,5.77 // / utpattiṃ pralayaṃ caiva $ bhūtānām āgatiṃ gatim & | Visnu-Purana (vipce_pu.htm.txt) 5173367 (0.0): śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ // ViP_6,5.77 // / utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim / | Visnu-Purana (visnup_u.htm.txt) 10183981 (0.0): śabdo 'yaṃ nopacāreṇa tvanyatra hy upacārataḥ // ViP_6,5.77 // / utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim / | Agni-Purana (agp_bi_u.htm.txt) 4914470 (0.020): evaṃ harau hi bhagavān śabdo 'nyatropacārataḥ //AP_378.012cd/ / utpattiṃ pralayaś caiva bhūtānāmagatiṃ gatiṃ /AP_378.013ab/ | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26882240 (0.050): mune tvanmukhagītasya % tathā kautūhalaṃ hi naḥ // BrP_214.1 // / utpattiṃ pralayaṃ caiva $ bhūtānāṃ karmaṇo gatim & | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26883915 (0.050): mune tvanmukhagītasya % tathā kautūhalaṃ hi naḥ // BrP_214*.1 // / utpattiṃ pralayaṃ caiva $ bhūtānāṃ karmaṇo gatim & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11153552 (0.050): mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214.1 // / utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim / | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11155227 (0.050): mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214*.1 // / utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim / | ||||
Visnu-Purana (vipce_au.htm.txt) 23469080 (0.043): avāpa siddhim atyanta % tāpakṣayaphalāṃ dvija // ViP_6,7.105 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe saptamo 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5175745 (0.043): avāpa siddhim atyantatāpakṣayaphalāṃ dvija // ViP_6,7.105 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe saptamo 'dhyāyaḥ ]] | Visnu-Purana (vipce_au.htm.txt) 23467585 (0.046): tat kleśapraśamāyālaṃ % yat karma tad udīraya // ViP_6,6.49 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5174248 (0.046): tat kleśapraśamāyālaṃ yat karma tad udīraya // ViP_6,6.49 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]] | Visnu-Purana (vipce_au.htm.txt) 23464415 (0.046): prākṛtām antarālāṃ ca % tām apy eṣa vadāmi te // ViP_6,2.40 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe dvitīyo 'dhyāyaḥ]] | Visnu-Purana (vipce_pu.htm.txt) 5171075 (0.046): prākṛtām antarālāṃ ca tām apy eṣa vadāmi te // ViP_6,2.40 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe dvitīyo 'dhyāyaḥ]] | Visnu-Purana (vipce_pu.htm.txt) 5176818 (0.047): pradiśatu bhagavān aśeṣapuṃsāṃ harir apajanmajarādikāṃ sa siddhim // / ViP_6,8.63 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe 'ṣṭamo 'dhyāyaḥ ]] | Visnu-Purana (vipce_au.htm.txt) 23465023 (0.047): vāsudevasya māhātmyān $ nityasya paramātmanaḥ // ViP_6,3.40*7:2 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe tṛtīyo 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5171683 (0.047): vāsudevasya māhātmyān nityasya paramātmanaḥ // ViP_6,3.40*7:2 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe tṛtīyo 'dhyāyaḥ ]] | Visnu-Purana (vipce_au.htm.txt) 23463881 (0.048): karoti yaṃ kṛtayuge % kriyate tapasā hi saḥ // ViP_6,1.59 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]] | Visnu-Purana (vipce_pu.htm.txt) 5170542 (0.048): karoti yaṃ kṛtayuge kriyate tapasā hi saḥ // ViP_6,1.59 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]] | Visnu-Purana (vipce_au.htm.txt) 23470152 (0.048): pradiśatu bhagavān aśeṣapuṃsāṃ % harir apajanmajarādikāṃ sa siddhim // / ViP_6,8.63 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe 'ṣṭamo 'dhyāyaḥ ]] | Visnu-Purana (vipce_au.htm.txt) 23465688 (0.049): ātyantikam atho brahman % nibodha pratisaṃcaram // ViP_6,4.50 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe caturtho 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5172349 (0.049): ātyantikam atho brahman nibodha pratisaṃcaram // ViP_6,4.50 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe caturtho 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5169686 (0.051): ViP_6,1.1@2:112 // / [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]] | Visnu-Purana (vipce_au.htm.txt) 23410470 (0.062): himoṣṇavārivṛṣṭīnāṃ % hetuḥ svasamayaṃ gataḥ // ViP_2,10.23 // / [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe daśamo 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5117131 (0.062): himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ // ViP_2,10.23 // / [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe daśamo 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5139205 (0.063): rajes tu saṃtatiḥ śrūyatām iti || ViP_4,8.9 || / [[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭamo 'dhyāyaḥ]] | Visnu-Purana (vipce_au.htm.txt) 23412975 (0.064): pṛthakkaraṇaniṣpādyaṃ % śakyate nṛpate katham // ViP_2,13.100 // / [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe trayodaśo 'dhyāyaḥ ]] | Visnu-Purana (vipce_pu.htm.txt) 5119636 (0.064): pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham // ViP_2,13.100 // / [[iti śrīviṣṇupurāṇe dvitīye 'ṃśe trayodaśo 'dhyāyaḥ ]] | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178071 (0.0): yaduktaṃ vyaktāvyaktajñavijñānānmokṣa iti tatra mahadādibhūtāntaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11255432 (0.0): aprakṛtitvaudāsīnyavibhutvādisattvavijñānānnairātmyabhrāntivipakṣabhūtādapavargaprāptiravaśyaṃbhāvinīti / yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257811 (0.009): prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ? / ucyate vyaktāvyaktajñavijñānānmokṣo 'vāpyata ityetatprakṛtam / etāni | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250305 (0.016): āha samyagupadiṣṭaṃ bhavatā vyaktāvyaktajñavijñānānmokṣo 'vāpyate / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174675 (0.017): praśasyatara iti / aviśuddhikṣayātiśayāyuktatvāt / sa kathamityāha / / vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373243 (0.018): niratiśayo hetuḥ sa śreyān praśasyaḥ | kathaṃ punar asau bhavatīty āha --- / vyaktāvyaktajñavijñānāt | vyaktaṃ cāvyaktaṃ ca jñaś ca teṣāṃ(p.6) trayāṇāṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249466 (0.021): āha, viyogastarhi kasmānnimittād bhavatīti ? / ucyate / vyaktāvyaktajñavijñānāt // ISk_2 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177230 (0.026): yaduktaṃ vyaktāvyaktavijñānānmokṣaḥ prāpyata iti tatra | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669290 (0.036): kārikā 7 / nanu ca 'vyaktāvyaktajñavijñānāt', vyaktaṃ tāvat pratyakṣānumānābhyāṃ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372946 (0.044): tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 // / ya eṣa ānuśravikaḥ śrauto 'gnihotrādikaḥ svargasādhanatayā | Tattvamimamsa (tattvmiu.htm.txt) 23766304 (0.045): tadetatsarvamabhipretyoktaṃ śāstrakṛdbhiḥ tadbiparītaḥ śreyān / vyaktāvyaktajñavijñānāt / asyārthaḥ / tasmātsomapānāderaviśuddhādanityāt | Bhagavadgita (bhg4c__u.htm.txt) 17710419 (0.046): tad viparītaḥ śreyān vyaktāvyaktajña vijñānāt || (Sa.K. 1) iti | / nanu tvaṃ mama sakhā na tu śiṣyo 'ta āha śiṣyas te 'ham iti | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7266129 (0.046): tad-viparītaḥ śreyān vyaktāvyaktajña-vijñānāt || (Sa.K. 1) iti | / nanu tvaṃ mama sakhā na tu śiṣyo 'ta āha śiṣyas te 'ham iti | | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668462 (0.052): sa kathaṃ procyata ityatrāha 'vyaktāvyaktajñavijñānāt'; iti / rāśitrayeṇa | |||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669803 (0.032): 'hetumat'; ityādi / vyaktaṃ mahadādibhūtaparyantam / avyaktaṃ pradhānaṃ | ||||||||||||||||||||
Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 426444 (0.0): svarūpavigamāpattes % tathā tantravirodhataḥ // HSvs_[3.2]229 // / pañcaviṃśatitattvajño $ yatra tatrāśrame rataḥ & | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1578136 (0.0): svarūpavigamāpattes tathā tantravirodhataḥ // HSvs_[3.2]229 // / pañcaviṃśatitattvajño yatra tatrāśrame rataḥ / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178108 (0.0): 'stitvaṃ tattvaṃ yathoktam / / pañcaviṃśatitattvajño yatra tatrāśrame rataḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10416350 (0.030): 12,308.191d@029B_0086 viśuddhaḥ puruṣaś cāsmād vargahīno na śocati / 12,308.191d@029B_0087 pañcaviṃśatitattvajño yatra tatrāśrame rataḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1667960 (0.036): tattvajñānānmokṣaḥ tattvāni pañcaviṃśatiḥ / tathā coktam - / pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780670 (0.036): pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062900 (0.048): pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / / muṇḍī jaṭī śikhī vāpi mucyate nātra saṃśayaḥ // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174301 (0.060): pañcaviṃśatitatvajño yatra tatrāśrame vaset / / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // | |||||||||||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639175 (0.0): pañcaviṃśatitattvajño yatra kutrāśrame sthitaḥ / / jaṭī muṇḍī śikhī vā 'pi mucyate nātra saṃśayaḥ // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 426448 (0.0): pañcaviṃśatitattvajño $ yatra tatrāśrame rataḥ & / jaṭī muṇḍī śikhī vāpi % mucyate nātra saṃśayaḥ // HSvs_[3.2]230 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1578140 (0.0): pañcaviṃśatitattvajño yatra tatrāśrame rataḥ / / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // HSvs_[3.2]230 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178113 (0.0): pañcaviṃśatitattvajño yatra tatrāśrame rataḥ / / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1667965 (0.0): pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // iti // | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062905 (0.0): pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / / muṇḍī jaṭī śikhī vāpi mucyate nātra saṃśayaḥ // | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780676 (0.0): pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174304 (0.031): pañcaviṃśatitatvajño yatra tatrāśrame vaset / / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // | |||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178130 (0.031): pañcamahābhūtāni ityetāni pañcaviṃśatitattvāni / tatroktaṃ / prakṛtermahānutpadyate tasya mahataḥ kiṃ lakṣaṇamityetadāha / | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354670 (0.060): atra prakṛtermahān mahato 'haṅkāra ityādisṛṣṭikrame śāstrameva pramāṇam / | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686740 (0.0): tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 // / adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam / | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672413 (0.0): buddherlakṣaṇamāha- / adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273087 (0.0): ityucyate / dharmo jñānaṃ virāga aiśvaryam / / sāttvikametad rūpam | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382115 (1.192): pravartante | uktaṃ hi adhyavasāyo buddhir dharmo jñānaṃ virāga" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178135 (0.016): prakṛtermahānutpadyate tasya mahataḥ kiṃ lakṣaṇamityetadāha / / adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam / | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618974 (0.029): adhyavasāyo buddhir dharmo jñānaṃ vi-rāga aiśvaryam | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23180928 (0.031): ucyate / pratyayo buddhirityuktādhyavasāyo buddhirdharmo jñānamityādi sa | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273118 (0.034): bhavati yadā rajastamasī vaśamāpādya buddhigataṃ sattvamutkṛṣṭaṃ bhavati / tadā dharmo jñānaṃ virāga aiśvaryamityetadrūpaṃ bhavati / tatra | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066079 (0.048): ahaṃ dharmaṃ kariṣyāmītyadhyavasāyo buddherlakṣaṇam | / dharmo jñānaṃ virāgaḥ aiśvaryametat sāttvikabuddheḥ | | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851217 (0.048): dharmo jñānaṃ virāga aiśvaryamiti sāttvikāḥ buddhidharmāḥ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851863 (0.048): dharmo jñānaṃ virāga aiśvaryamiti sāttvikā buddhidharmāḥ / | Vinitadeva: Samtanantarasiddhitika (with mula text; reconstructed) (bsa061_u.htm.txt) 6687721 (0.059): avayavārthastūcyate / buddhiḥ jñānam / sā cātra | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23180659 (0.059): etaduktamadhyavasāyo buddhiḥ dharmo jñānamiti kāryaṃ dehastadāśrayāḥ | ||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686744 (0.0): adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam / / sāttvikam etad rūpaṃ tāmasam asmād viparyastam // ISk_23 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178144 (0.0): sāttvikametadrūpaṃ tāmasamasmādviparyastam // ISk_23 // / adhyavasāyo buddhilakṣaṇam / adhyavasanamadhyavasāyaḥ yathā bīje | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672416 (0.0): adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam / / sāttvikametadrūpaṃ tāmasamasmādviparyastam // ISk_23 // | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25618978 (0.022): adhyavasāyo buddhir dharmo jñānaṃ vi-rāga aiśvaryam / sāttvikam etad-rūpaṃ tāmasam asmād viparyastam. | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273087 (0.030): dharmo jñānaṃ virāga aiśvaryam / / sāttvikametad rūpam | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273452 (0.056): āha, atha guṇāntararūpaṃ kim ? / ucyate / tāmasamasmādviparyastam // ISk_23 // / etat asmāddharmādeḥ sattvarūpādiviparyastaṃ tāmasaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17748362 (0.059): manaḥ saṅkalpa vikalpātmakaṃ tat pravartakatvāt | tathā manasas tu parā / buddhir adhyavasāyātmikā | adhyavasāyo hi niścayas tat pūrvaka eva | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230439 (0.059): tat-pravartakatvāt | tathā manasas tu parā buddhir adhyavasāyātmikā | / adhyavasāyo hi niścayas tat-pūrvaka eva saṅkalpādir mano-dharmaḥ | yas tu | |||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178172 (0.0): syati yā sā buddhiriti lakṣyate sā ca buddhiraṣṭāṅgikā / sāttvikatāmasarūpabhedāt tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178177 (0.0): sāttvikatāmasarūpabhedāt tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati / dharmo jñānaṃ vairāgyamaiśvaryaṃ ceti tatra dharmo nāma | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780046 (0.0): asyāstu buddheraṣṭau rūpāṇi bhavanti dharmo jñānaṃ vairāgyamaiśvaryamiti | / tatra dharmo nāmādharmaviparyayaḥ śrutismṛtivihitaḥ śiṣṭācārāviruddhaḥ | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13409925 (0.040): caturaṅgulamānena kesarasthānamucyate // LiP_2,27.20 // / dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382084 (0.042): mahadādi liṅgaṃ saṃsarati | atrāha --- dharmo, jñānam, vairāgyam / aiśvaryam, adharmo 'jñānam avairāgyam anaiśvaryam | evam ete 'ṣṭau bhāvāḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11281491 (0.053): ucyate dharmādyā bhāvāḥ / dharmo jñānaṃ vairāgyamaiśvaryamadharmo | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15544614 (0.053): dharmojñānaṃ ca vairāgyam % aiśvaryaṃ ca tataḥ param // SvaT_10.1095 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27801819 (0.053): dharmojñānaṃ ca vairāgyam aiśvaryaṃ ca tataḥ param // SvaT_10.1095 // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23180649 (0.056): tāmasamasmādviparyastamityatra vyākhyātā evamaṣṭau dharmo jñānaṃ / vairāgyamaiśvaryamadharmo 'jñānamavairāgyamanaiśvaryamityaṣṭau bhāvāḥ / | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1231846 (0.058): dharmojñānaṃ ca vairāgyam SvaT_10.1095c / dharmo jñānaṃ ca vairāgyam SvaT_10.1163c | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1231854 (0.058): dharmo jñānaṃ ca vairāgyam SvaT_11.137a / dharmo jñānaṃ ca vairāgyam SvaT_12.41c | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15286093 (0.060): tasya prasādāddharmaś ca $ aiśvaryaṃ jñānameva ca & / vairāgyamapavargaś ca % nātra kāryā vicāraṇā // LiP_1,9.66 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7180123 (0.060): tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca / / vairāgyamapavargaś ca nātra kāryā vicāraṇā // LiP_1,9.66 // | |||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539828 (5.960): YS_2.30(102): ahiṃsāsatyāsteyabrahmacaryāparigrahā..yamāḥ.. | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178191 (0.036): ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051351 (0.036): YS_2.29 || / ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ || YS_2.30 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277929 (0.036): yathākramam eṣām anuṣṭhānaṃ svarūpaṃ ca vakṣyāmaḥ. 2.29 / ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ || YS_2.30 || | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672451 (0.039): / yathoktaṃ sāṃkhyapravacane 'ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ'; | Gautama: Nyayasutra (nystik_u.htm.txt) 2368077 (0.049): samānaṃ dharmasādhanam / / yamāḥ pañca / / niyamāśca pañca / | Pasupatasutra (pasupbhu.htm.txt) 23878782 (0.049): * atra tv anyeṣām // PSBh_1.9:37 / * ahiṃsā brahmacaryaṃ ca satyāsaṃvyavahārakau / asteyam iti pañcaite yamā | Visnu-Purana (vipce_au.htm.txt) 23468176 (0.049): kurvīta brahmaṇi tathā % parasmin pravaṇaṃ manaḥ // ViP_6,7.37 // / ete yamāḥ saniyamāḥ $ pañca pañca prakīrtitāḥ & | Visnu-Purana (vipce_pu.htm.txt) 5174840 (0.049): kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ // ViP_6,7.37 // / ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ / | Narahari: Bodhasara (nabodhsu.htm.txt) 19192296 (0.054): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / / iti pañcāṅgulimayo yamanāmā tu satkaraḥ // NBs_16,15.1 // | Agni-Purana (agp_bi_u.htm.txt) 4825826 (0.055): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau //AP_161.019cd/ / yamāḥ pañcātha niyamāḥ śaucaṃ santoṣaṇantapaḥ /AP_161.020ab/ | Agni-Purana (agp_bi_u.htm.txt) 4911586 (0.055): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau //AP_371.002cd/ / yamāḥ pañca smṛtā niyamādbhuktimuktidāḥ /AP_371.003ab/ | Agni-Purana (agp_bi_u.htm.txt) 4916906 (0.055): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /AP_381.031ab/ / yamāś ca niyamāḥ pañca śaucaṃ santoṣasattapaḥ //AP_381.031cd/ | Garuda-Purana (garup1_u.htm.txt) 6794663 (0.055): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / / yamāḥ pañcātha niyamāḥ śaucaṃ dvividhamīritam // GarP_1,226.12 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426654 (0.055): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / / yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām // KūrmP_2,11.13 // | ||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11741496 (0.0): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ'iti | Vacaspati: Bhamati (vacbhamu.htm.txt) 25605233 (0.021): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ' iti | Patanjali: Yogasutra (patyog_u.htm.txt) 21051369 (0.026): śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206325 (0.026): śauca-saṃtoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ ||2.32|| | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178199 (0.040): śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhā niyamāḥ / jñānaṃ prakāśo 'vagamo | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378675 (0.047): aniṣṭaprasaṅgāt(pātañjalayogasūtra 3 |51) iti bhikṣor ete yamaniyamāḥ | / ebhir yamaniyamair vā sādhyate sa dharmo vyākhyātaḥ | adhunā jñānam āha" | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15886516 (0.029): svāriteddhāvudhātustu eka eva prakīrtitaḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7180296 (0.062): dhāraṇārthe mahān hy eṣa dharmaśabdaḥ prakīrtitaḥ // LiP_1,10.12 // / adhāraṇe mahattve ca adharma iti cocyate / | |||||||||||||||||||
Garuda-Purana (garup1_u.htm.txt) 6800489 (0.030): stutismaraṇapūjādivāṅmanaḥ kāyakarmabhiḥ / / aniścalā harau bhaktiretadīśvaracintanam / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13393184 (0.047): arcayāmāma satataṃ vāṅmanaḥ kāyakarmabhiḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10342971 (0.057): sthāvarajarāyujāṇḍajasvedajodbhijjānāṃ bhūtānāṃ vāṅmanaḥkarmabhir / anabhidrohiṇo 'niketāḥ parvatapulinavṛkṣamūladevatāyatanāny anucaranto | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15884095 (0.058): taiścāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ / / aparāhne samaghabhyarcya svāgatenāgatāṃstu tān // NarP_1,51.110 // | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26387351 (0.062): tadguṇatrayasadbhāve manovākkāyasambhuvām // 1.336 // / karmaṇāṃ saṃciter eṣa karmabhāgīti cen nanu | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13393599 (0.063): vāsudevaparo nityaṃ vāṅmanaḥ kāyakarmabhiḥ // LiP_2,5.39 // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13397489 (0.063): bhajanaṃ bhaktirityuktā vāṅmanaḥ kāyakarmabhiḥ // LiP_2,9.22 // / sarvakāryeṇahetutvātpāśacchedapaṭīyasī / | Kubjikamatatantra (kubjt_au.htm.txt) 19222651 (0.063): guroḥ kopaṃ na kartavyaṃ $ vāṅmanaḥkāyakarmabhiḥ & / tasya kopād dahiṣyanti % prāptajñānaṃ marīcayaḥ // KubjT_3.57 // | Kubjikamatatantra (kubjt_pu.htm.txt) 17459518 (0.063): guroḥ kopaṃ na kartavyaṃ vāṅmanaḥkāyakarmabhiḥ / / tasya kopād dahiṣyanti prāptajñānaṃ marīcayaḥ // KubjT_3.57 // | ||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4911653 (0.063): sukhāpahnutiḥ saṃrodho badho daśavithā ca sā /AP_371.007ab/ / yadbhūtahitamatyantaṃ vacaḥ satyasya lakṣaṇaṃ //AP_371.007cd/ | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5033746 (0.059): samāpayeyur{*6/309*} itarasya śarīrasaṃskārāḥ parilupyeran{*6/310*}, / anyeṣu punaḥ sādhāraṇeṣūpādīyamāneṣu na kiṃcid api virudhyeta. tasmāt | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24754351 (0.006): / atha śabdasparśarūparasagandheṣu yadguṇagrāhi yadindriyam, tadeva | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11275029 (0.007): rūpādiṣu śabdasparśarūparasagandheṣu svabhedabhinneṣu pañcānāṃ | Cakrapaninatha: Bhavopaharastotra (cakbhavu.htm.txt) 18127153 (0.021): Viv: indriyārtheṣu śabdasparśarūparasagandheṣu viṣayabhūteṣu, indriyeṣu | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734926 (0.027): śrotratvakcakṣurjihvāghrāṇānāṃ[203]manasādhiṣṭhitā[204]vṛttiḥ [M21b] / śabdasparśarūparasagandheṣu yathākramaṃ grahaṇe vartamānā pratyakṣaṃ | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24904445 (0.032): dharmā rūpaśabdagandharasasparśeṣu na saṃvidyate nopalabhyate. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668938 (0.033): adhyavasāyo buddhiḥ / śabdasparśarūparasagandheṣu yathākramaṃ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6569716 (0.035): traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu | atra hi | Kautilya: Arthasastra (kautil_u.htm.txt) 5562244 (0.037): KAZ01.6.02/ karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ / śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ, | Kautilya: Arthasastra (kautil_u.htm.txt) 5619774 (0.037): KAZ15.1.18/ karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ / śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ"iti //" | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24904419 (0.040): sparśo rūpaśabdagandharaseṣu na saṃvidyate nopalabhyate, | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7877760 (0.041): rūpaśabdagandharasasparśadharmeṣu ta udārāṇi dānāni datvā udārāṇi | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15124258 (0.044): rūpaṃ rūpe na saṃvidyate nopalabhyate, rūpaṃ śabdagandharasasparśadharmeṣu | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520147 (0.044): tasmādavidyātamastimirapaṭalena nayanāvṛtatvād viṣayeṣu / rūpa-śabda-gandha-rasa-sparśa-dharmākāravijñaptiviparyaya-vikalpavāsanāvabhāsatvena | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565961 (0.047): nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na / rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089331 (0.047): dātavyam | na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṃ dātavyam | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24904428 (0.047): rūpaśabdagandharasasparśo dharmeṣu na saṃvidyate nopalabhyate, | Gautama: Nyayasutra (nystik_u.htm.txt) 2431703 (0.048): api ca na smṛtayo yuga padutpadyante paricchedakatvād / gandharasarūpasparśaśabdajñānabadityāha paricchedatvācceti / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375075 (0.048): śabdasparśarasarūpagandhādyavayavasampannaṃ vyaktam | kiṃ ca --- | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26508146 (0.053): karṇacchidrādhiṣṭhānaṃ śrotram, gandharasarūpasparśaśabdagrahaṇaliṅgatvād | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22563227 (0.053): śrotram, gandharasarūpasparśaśabdagrahaṇaliṅgatvāditi/ | |
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375075 (0.028): śabdasparśarasarūpagandhādyavayavasampannaṃ vyaktam | kiṃ ca --- | Gautama: Nyayasutra (nystik_u.htm.txt) 2431704 (0.028): api ca na smṛtayo yuga padutpadyante paricchedakatvād / gandharasarūpasparśaśabdajñānabadityāha paricchedatvācceti / | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565962 (0.030): nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na / rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089332 (0.030): dātavyam | na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṃ dātavyam | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2269742 (0.033): ambarasthitān devān || MoT_4 | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2282222 (0.033): enām śarīrapurīm || MoT_4 | Larger Prajnaparamita (pplg1__u.htm.txt) 27755185 (0.034): rūpaśabdagandharasasparśadharmaśunyatāyāṃ yukto yukta iti vaktavyaḥ | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215706 (0.034): rūpagandhaśabdarasasparśadharmāyatanāni ceti // | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215721 (0.034): cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520148 (0.034): rūpa-śabda-gandha-rasa-sparśa-dharmākāravijñaptiviparyaya-vikalpavāsanāvabhāsatvena | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15269454 (0.034): rūpaśabdagandharasasparśadharmaviśuddhatvād gambhīrā. | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19362034 (0.034): pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ | sthiramati_pskvbh.txt.r.o.combined 11853942 (0.034): rūpādyālambanā itirūpaśabdagandharasasparśadharmālambanāḥ | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28575628 (0.035): parama svarūpa rūpa rasa gandha sparśa śabdatayātmārāmāṇām apy | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1544090 (0.036): ambarasthitān devān || MoṬ_4,15.16 || / śabdarūparasasparśagandhalobhavimuktayā / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10421516 (0.038): 12,308.191d@029D_0185 śubhāśubhaṃ śabdasparśarūparasagandhādīnāṃ cāvāptir | Gandavyuhasutra (bsu016_u.htm.txt) 28657066 (0.040): nāmarūpaśabdagandharasasparśasamudācāravinivartanāya pratipannā, | Pasupatasutra (pasupbhu.htm.txt) 23892673 (0.040): * atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram | |||
Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9605239 (0.050): [tatra śaucalakṣaṇam] / [87.5] abhakṣyaparihāraś ca saṃsargaś cāpy aninditaiḥ / / [87.6] svadharme ca vyavasthānaṃ śaucam etad udāhṛtam // | ||||||||||||||||||||
Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9605241 (0.045): [87.5] abhakṣyaparihāraś ca saṃsargaś cāpy aninditaiḥ / / [87.6] svadharme ca vyavasthānaṃ śaucam etad udāhṛtam // | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3345992 (0.017): sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti | | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2986689 (0.046): prathamamāgacchettaddhomīyaṃ sa yāṃ prathamāmāhutiṃ juhuyāttāṃ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346025 (0.046): sa bhoktā yāṃ prathamāmāhutiṃ juhuyāttāṃ kathaṃ juhutādityāha prāṇāya | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346174 (0.051): atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346120 (0.053): atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346266 (0.059): atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti | | |||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7381295 (0.032): puruṣavacasa(chāndogyopaniṣad 5 |3 |3) ity ārabhya "iti tu pañcamyām" | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346317 (0.0): sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt | Sankhayana-Aranyaka (sankharu.htm.txt) 6856717 (0.0): pibati cāśayati ca pāyayati ca | atha ya idam avidvān agnihotraṃ juhoti / yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt || | |||||||||||||||||||
Garuda-Purana (garup1_u.htm.txt) 6800465 (0.037): manasaścaindriyāṇāṃ ca aikāgryaṃ paramaṃ tapaḥ / / śarīraśoṣaṇaṃ vāpi kṛcchracāndrāyaṇādibhiḥ // GarP_1,238.9 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374883 (0.056): somyedam agra āsīt [chāndogyopaniṣad 6 |2 |1-2] iti śruteḥ // SkMv_9 // / tatra yad uktaṃ pūrvasyām āryāyāṃ "prakṛtivirūpaṃ sarūpaṃ ca" iti |" | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426758 (0.058): upavāsaparākādikṛcchracāndrāyaṇādibhiḥ / / śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam // KūrmP_2,11.21 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583493 (0.062): vedoktena prakāreṇa kṛcchracāndrāyaṇādibhiḥ / / śarīraśoṣaṇaṃ yattattapa ityucyate budhaiḥ // | |||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1402384 (0.049): indriyāṇīndriyārthebhyaḥ sthitaprajñas tadocyate // BhG_2.59 // / viṣayā vinivartante nirāhārasya dehinaḥ / | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3428673 (0.050): idānīṃ jñānaniṣṭhāyā duṣprāpatāṃ tatprāptyupāyaṃ cāha / viṣayā vinivartante nirāhārasya dehinaḥ | / rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate || BhG_2.59 || | Bhagavadgita (bhg4c__u.htm.txt) 17730770 (0.052): BhG 2.59 / viṣayā vinivartante nirāhārasya dehinaḥ | / rasa varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate ||59|| | Bhagavadgita 2 (bhg4c02u.htm.txt) 7286475 (0.052): BhG 2.59 / viṣayā vinivartante nirāhārasya dehinaḥ | / rasa-varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate ||59|| | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426758 (0.058): upavāsaparākādikṛcchracāndrāyaṇādibhiḥ / / śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam // KūrmP_2,11.21 // | Bhagavadgita (bhgsbh_u.htm.txt) 22900898 (0.058): tu tad viṣayo rāgaḥ sa kathaṃ saṃhriyate ity ucyate / viṣayā vinivartante nirāhārasya dehinaḥ | / rasa varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate ||BhG_2.59|| | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583493 (0.061): vedoktena prakāreṇa kṛcchracāndrāyaṇādibhiḥ / / śarīraśoṣaṇaṃ yattattapa ityucyate budhaiḥ // | ||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274710 (0.0): nātapasvino yogaḥ sidhyati. anādikarmakleśavāsanācitrā / pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536383 (0.021): anādikarmakleśavāsanācitrā..pratyupasthitaviṣayajālā..cāśuddhir..na..+..antara3..tapas+..sambhedam..āpadyata..iti..tapasa..upādānam... | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274717 (1.192): pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti / tapasa upādānam. tac ca cittaprasādanam abādhamānam anenāsevyam iti | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274721 (0.029): tapasa upādānam. tac ca cittaprasādanam abādhamānam anenāsevyam iti / manyate. / svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278173 (0.038): kṛcchracāndrāyaṇasāṃtapanādīni. svādhyāyo mokṣaśāstrāṇām adhyayanaṃ / praṇavajapo vā. īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274729 (0.039): īśvarapraṇidhānaṃ sarvakriyāṇāṃ paramagurāv arpaṇaṃ tatphalasaṃnyāso vā. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536401 (0.045): YBh_2.1(58): / svādhyāyaḥ..praṇavādipavitrāṇām..japaḥ+..mokṣaśāstrādhyayana..vā. | |||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274735 (0.0): īśvarapraṇidhānaṃ sarvakriyāṇāṃ paramagurāv arpaṇaṃ tatphalasaṃnyāso vā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278175 (0.043): praṇavajapo vā. īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam. | |||||||||||||||||||
Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3434949 (0.059): tadbrahmakāryatvād brahma / brahma yasya haviṣo 'rpaṇaṃ tad brahmārpaṇam, / brahma haviḥ brahmārpaṇaṃ haviḥ / svayaṃ ca brahmabhūtam, brahmāgnau | Bhagavadgita (bhg4c__u.htm.txt) 17757411 (0.059): BhG 4.24 / brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā hutam | | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051400 (0.024): ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278474 (0.024): tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati. tadyathā --- / ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206353 (0.045): itipratipakṣa-bhāvanam ||2.34|| / ahiṃsā-pratiṣṭhāyāṃ tat-saṃnidhau vaira-tyāgaḥ ||2.35|| | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278211 (0.055): vitarkabādhane pratipakṣabhāvanam || YS_2.33 || / yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam | Patanjali: Yogasutra (yogasutu.htm.txt) 19206330 (0.057): śauca-saṃtoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ ||2.32|| / vitarka-bādhane pratipakṣa-bhāvanam ||2.33|| / vitarkā hiṃsādayaḥ kṛta-kāritānumoditā | Patanjali: Yogasutra (patyog_u.htm.txt) 21051375 (0.064): vitarkabādhane pratipakṣabhāvanam || YS_2.33 || / vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051394 (0.0): mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278373 (0.0): te khalv amī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206338 (0.007): vitarka-bādhane pratipakṣa-bhāvanam ||2.33|| / vitarkā hiṃsādayaḥ kṛta-kāritānumoditā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540215 (0.010): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206347 (0.019): lobha-krodha-moha-pūrvakāmṛdu-madhyādhimātrā duḥkhājñānānanta-phalā / itipratipakṣa-bhāvanam ||2.34|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21051384 (0.035): vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540224 (0.046): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540313 (0.046): te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9052244 (0.053): lobhamohavivarjitāḥ K_347b / lobhamohājñānacitta Ang_1.900c | ||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051394 (0.046): mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278372 (0.049): te khalv amī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam. | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776109 (0.0): sthāny upanimantraṇe saṅga smayākaraṇaṃ punaḥ aniṣṭa prasaṅgāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085816 (0.0): sthāny-upanimantraṇe saṅga-smayākaraṇaṃ punaḥ aniṣṭa-prasaṅgāt [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051896 (0.0): tadvairāgyād api doṣabījakṣaye kaivalyam || YS_3.50 || / sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206790 (0.0): tad-vairāgyād api doṣa-bīja-kṣaye kaivalyam ||3.50|| / sthānyupanimantraṇe [ ] saṅga-smayākaraṇaṃ punaraniṣṭa-prasaṅgāt ||3.51|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282903 (0.027): citiśaktir eva puruṣa iti. 3.50 / sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776110 (0.047): sthāny upanimantraṇe saṅga smayākaraṇaṃ punaḥ aniṣṭa prasaṅgāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085817 (0.047): sthāny-upanimantraṇe saṅga-smayākaraṇaṃ punaḥ aniṣṭa-prasaṅgāt [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051896 (0.047): sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206791 (0.047): sthānyupanimantraṇe [ ] saṅga-smayākaraṇaṃ punaraniṣṭa-prasaṅgāt ||3.51|| | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378346 (0.047): |32) | ebhir yamaniyamair yaḥ sādhyate sa dharmaḥ | | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178256 (0.041): ityarthaḥ / ābhyantareṇa jñānena mokṣa ityarthaḥ vairāgyamapi dvividhaṃ / bāhyamābhyantaraṃ ca bāhyaṃ | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2559736 (0.048): tadindriyamityucyate, tacca dvividham, bāhyamābhyantaraṃ ca, bāhyaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178207 (0.064): bhānamiti paryāyāstacca dvividhaṃ bāhyamābhyantaraṃ ceti tatra bāhyaṃ nāma | ||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273217 (0.037): dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273504 (0.037): jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11285282 (0.041): pradhānavikāratvāt / tatastadvyatiriktaṃ śabdādyupalabdhiguṇalakṣaṇaṃ / guṇapuruṣāntaropalabdhilakṣaṇaṃ cārthamuddiśya sattvādayo | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7384385 (0.046): vimokṣārthaṃ śabdādibhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182249 (0.046): śabdādiviṣayopabhogopalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23176340 (0.048): prītyātmakā aprītyātmakāḥ viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273229 (0.050): tatra śabdādyupalabdhilakṣaṇaṃ pratyakṣānumānāgamarūpam / / guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhaṃ apūrvamabhyāsajaṃ ca / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380867 (0.053): darśayati | tvam anyam ātmānaṃ na vetsi | pradhānam anyat | / sattvarajastamāṃsi trayo guṇāḥ prādhānikā amūrtāḥ sāmyāvasthāyāṃ | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19457858 (0.058): putrāvasthāyāṃ ye sattvarajastamolakṣaṇā guṇāḥ, te eva prāptajanakabhāvā | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177651 (0.060): tasmādakarttā puruṣasteṣāṃ karmaṇāmiti sattvarajastamāṃsi trayo guṇāḥ / karmakarttṛbhāvena pravarttante na puruṣa evaṃ puruṣasyāstitvaṃ ca siddham | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382801 (0.060): mūḍhavijñānās tadāsaktyā guṇapuruṣāntaropalabdhirūpaṃ | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3222495 (0.060): nanu naiva tairniravayavaṃ pradhānamabhyupagamyate, sattvarajastamāṃsi / trayo guṇā nityāsteṣāṃ sāmyāvasthā pradhāne tairevāvayavaistatsāvayavamiti | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7381882 (0.062): | śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaś ca | | ||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383164 (0.017): viṣayāṇām uparamād bhavanti, arjanarakṣaṇakṣayātṛptihiṃsādoṣān bhāvayataḥ | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641462 (0.036): śabdādiviṣayeṣvarjanarakṣaṇakṣayabhogahiṃsādidoṣadarśanādyā | Pasupatasutra (pasupbhu.htm.txt) 23896731 (0.040): * arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ // | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12781955 (0.040): vāhyārthārjanarakṣaṇakṣayasaṅgahiṃsādidoṣadarśanādviṣayoparame | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945886 (0.044): bāhyāḥ śabdādiviṣayavairāgyāstuṣṭayaḥ / arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanaṃ vairāgyahetuḥ | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25497097 (0.044): viṣayāḥ śabdasparśarūparasagandhākhyāḥ pañca teṣu / arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanaṃ tata uparamā viratayopi pañca te | Pasupatasutra (pasupbhu.htm.txt) 23896048 (0.053): * tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ // PSBh_5.34:20 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539951 (0.054): viṣayāṇām..arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād..asvīkaraṇam..aparigraha..ity..ete..yamāḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278045 (0.054): saṃyamaḥ. viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178263 (0.055): dṛṣṭaviṣayavaitṛṣṇyamarjanarakṣaṇakṣayasaṃgahiṃsādoṣadarśanāt | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23181381 (0.060): 'rjanarakṣaṇakṣayasaṃgahiṃsādarśanāt / vṛddhinimittaṃ | Vacaspati: Bhamati (vacbhamu.htm.txt) 25560400 (0.060): tathāhi artho 'pyupārjanarakṣaṇakṣayarāgavṛddhihiṃsādoṣadarśanādanarthaḥ | ^ (brsvbh2u.htm.txt) 23586600 (0.060): tathāhi artho 'pyupārjanarakṣaṇakṣayarāgavṛddhihiṃsādoṣadarśanādanarthaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178250 (0.064): ityarthaḥ / ābhyantareṇa jñānena mokṣa ityarthaḥ vairāgyamapi dvividhaṃ | |||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178250 (0.064): ityarthaḥ / ābhyantareṇa jñānena mokṣa ityarthaḥ vairāgyamapi dvividhaṃ | ||||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273422 (0.022): aiśvaryamapratighātalakṣaṇam, yatpunaraṣṭavidhaṃ aṇimā mahimā laghimā | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273435 (0.050): garimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvamiti / / atrāṇimā, mahimā, laghimā, garimeti bhūtavaiśeṣikam / buddhestu prāptyādi | Amarasimha: Namalinganusasana [Amarakosa], Kanda 1 (amark1pu.htm.txt) 23041843 (0.052): (1.1.85) vibhūtirbhūtiraiśvaryamaṇimādikamaṣṭadhā / (1.1.86) aṇimā mahimā caiva garimā laghimā tathā | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27149169 (0.058): aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā / / aṇimā mahimā cātha laghimā garimā tathā / | |||||||||||||||||
Amarasimha: Namalinganusasana [=Amarakosa], Kanda 1 (amark1hu.htm.txt) 7290549 (0.0): (1.1.86) aṇimā mahimā caiva garimā laghimā tathā / (1.1.87) prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178293 (0.0): aiśvaryamīśvarabhāvastaccāṣṭaguṇamaṇimā mahimā garimā laghimā prāptiḥ / prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti / aṇorbhāvo 'ṇimā | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851237 (0.0): buddhidharmādaiśvaryādaṇimādiprādurbhāvaḥ / tacca / aṇimā mahimā caiva garimā laghimā tathā / | Narahari: Bodhasara (nabodhsu.htm.txt) 19199104 (0.0): te sarve manaso dharmā mano hi mahimā''śrayam // NBs_44.4 // / aṇimā mahimā caiva laghimā garimā tathā / / prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ manaso guṇāḥ // NBs_44.5 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11273433 (0.0): aiśvaryamapratighātalakṣaṇam, yatpunaraṣṭavidhaṃ aṇimā mahimā laghimā | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27149174 (0.015): aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā / / aṇimā mahimā cātha laghimā garimā tathā / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15350721 (0.020): tatsarvaṃ kramayogena hy % ucyamānaṃ nibodhata // LiP_1,88.8 // / aṇimā laghimā caiva $ mahimā prāptireva ca & / prākāmyaṃ caiva sarvatra % īśitvaṃ caiva sarvataḥ // LiP_1,88.9 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7244487 (0.020): tatsarvaṃ kramayogena hy ucyamānaṃ nibodhata // LiP_1,88.8 // / aṇimā laghimā caiva mahimā prāptireva ca / / prākāmyaṃ caiva sarvatra īśitvaṃ caiva sarvataḥ // LiP_1,88.9 // | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5889169 (0.021): aṇimā laghimā mahimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17934865 (0.021): aṇimā laghimā caiva mahimā prāptireva ca / / prākāmyaṃ ca tatheśitvaṃ vaśitvañca tathāparam // MarkP_40.29 // | Brahmanda-Purana (brndp3_u.htm.txt) 25778965 (0.021): aṇimā caiva laghimā tṛtīyā mahimā tathā / / īśitvaṃ ca vaśitvaṃ ca prākāmyaṃ prāptireva ca / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10510408 (0.022): 'aṇimā mahimā caiva laghimā prāptirīśitā / / prākāmyaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā // | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13327211 (0.022): 'aṇimā mahimā caiva laghimā prāptirīśitā / / prākāmyaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā // | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15544333 (0.022): aṇimā laghimā caiva % mahimā prāptireva ca // SvaT_10.1072 // / prākāmyaṃ ca tatheśitvaṃ $ vaśitvaṃ yadudāhṛtam & | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15548978 (0.022): aṇimā laghimā caiva % mahimā prāptireva ca // SvaT_11.149 // / prākāmyaṃ ca tatheśitvaṃ $ vaśitvaṃ ca tathā param & | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27801538 (0.022): aṇimā laghimā caiva mahimā prāptireva ca // SvaT_10.1072 // / prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ yadudāhṛtam / | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27806180 (0.022): aṇimā laghimā caiva mahimā prāptireva ca // SvaT_11.149 // / prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ ca tathā param / | Brahmanda-Purana (brndp1_u.htm.txt) 8498477 (0.024): aṇimā mahimā caiva laghimā prāptireva ca // BndP_1,27.125 // / garimā pañcamī caiva ṣaṣṭhaṃ prākāmyameva ca / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12809448 (0.024): MSS_0481 1 aṇimā mahimā caiva laghimā garimā tathā / / MSS_0481 2 prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ // | Amarasimha: Namalinganusasana [Amarakosa], Kanda 1 (amark1pu.htm.txt) 23041846 (0.025): (1.1.85) vibhūtirbhūtiraiśvaryamaṇimādikamaṣṭadhā / (1.1.86) aṇimā mahimā caiva garimā laghimā tathā | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178352 (0.021): yatra kāmastatraivāsya svecchayā sthānāsanavihārānācaratīti / catvāra / etāni buddheḥ sāttvikāni rūpāṇi yadā sattvena rajastamasī abhibhūte tadā | ||||||||||||||||||||