Govind Kaul: Pradeśasaṃgraha / 1. Kaśmīrā Maṇḍalam | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4887623 (0.043): tanno devī pracodayāt / śrīpraṇitāyai namaḥ / hrūṃ kārāyai namaḥ / oṃ | Atharvavedaparisistas (avpari_u.htm.txt) 13565036 (0.047): (AVParis_0,0.0) śrīgaṇeśāya namaḥ || oṃ namo 'tharvātmane vāmadevāya | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24367153 (0.047): om namaḥ śrīratnatrayāyaḥ namaḥ sarvabuddhabodhisattvebhyaḥ // | Garuda-Purana (garup1_u.htm.txt) 6797855 (0.048): śṛṇu yena stutaḥ samyak pūjākāle prasīdati // GarP_1,234.4 // / oṃ namo (bhagavateḥ vāsudevāca namaḥ sarvāpahāriṇe / | Garuda-Purana (garup1_u.htm.txt) 6705162 (0.052): oṃ īśānāyai namaḥ / / oṃ anugrahāyai namaḥ // GarP_1,30.6 // | Garuda-Purana (garup1_u.htm.txt) 6705779 (0.052): oṃ īśānāyai namaḥ / / oṃ anugrahāyai namaḥ // GarP_1,31.15 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26783371 (0.053): namo vāsanivāsāya % vāsavyavaharāya ca // BrP_59.61 // / oṃ namo vasukartre ca $ vasuvāsapradāya ca & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11054686 (0.053): namo vāsanivāsāya vāsavyavaharāya ca // BrP_59.61 // / oṃ namo vasukartre ca vasuvāsapradāya ca / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365964 (0.055): ity arthaḥ | / atha vā kalhaṇapaṇḍitakṛtarājataraṅgiṇīdvitīyataraṅgavarṇyamānasandhimān | Agni-Purana (agp_bi_u.htm.txt) 4887635 (0.058): kheca hṛdayāya namaḥ / khecaryai namaḥ / oṃ caṇḍāyai namaḥ / chedanyai | Agni-Purana (agp_bi_u.htm.txt) 4782178 (0.058): vighnarājo gṛhadvāre peṣaṇyāṃ subhage namaḥ //AP_77.016cd/ / oṃ raudrike namo girike(2) namaś caolūkhale yajet /AP_77.017ab/ | ||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20916214 (0.062): viśeṣa 5 jñānaṃ kāraṇaṃ neti matenāha yadveti// anya eveti// | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365605 (0.063): anayor upavanayoḥ pādaśāhy bāg iti grāmīṇoktaṃ nāmāsti | / tathāsya pradeśasya tanmatena vijyabhror iti nāma | | |||||||||||||||||||
Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10836225 (0.061): sarvapāpaharaṃ tīrthaṃ sarvatīrthottamottamam // RKS_89.84 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15990899 (0.064): tīrthaṃ kanakhaleśasya sarvapāpapraṇāśanam // NarP_1,104.94 // | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8707279 (0.054): evakāraḥ paunarvacanikaḥ, pūrvoktādbhaviṃṣyatvādevetyarthaḥ / | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363244 (0.056): atra sarvatra marubhūmir yasyā bhāṣāyāṃ hindīty abhidhāyāṃ karevā / kaśmīrabhāṣāyāṃ ca uḍarnāma vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364659 (0.059): drauv iti khyāte sthāne vartate | / kaśmīrabhāṣāyāṃ asya śāradāsthānasya śārad iti nāmā kārayaṃti | | |||||||||||||||||||
Brhadyamasmrti (ys182_iu.htm.txt) 2470409 (0.063): strīsaṃparkādikaṃ sarvaṃ YS182v_5.2a / snānahīnas tathaiva ca YS182v_4.51d | ||||||||||||||||||||
Sukasaptati (suksaptu.htm.txt) 24359154 (0.053): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Khasarpanasadhana (= Khs) (khasrpsu.htm.txt) 9612084 (0.056): potalakagamanodyataḥ / gacchan khāḍīmaṇḍale khasarpaṇanāmā grāmo 'sti / tatroṣitaḥ / tasya tu bhagavatāryāvalokitśvareṇa pratyādeco dattaḥ / mā | |||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1396538 (0.032): 3. mauthaṃ / 4. tadapanapārthatvāt / 5. kathaṃ puravināśitvāmeti utsādhayitumāha 12 | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363675 (0.046): tatratyā grāmīṇās tām eva bheḍadevīṃ manyamānā bheḍadevīśabdenākārayantaḥ / pūjayanti | / asya puragaṇasya bhṛṅg iti khyātasya madhye yeyaṃ nadī vahaty asyā nadyā | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363581 (0.050): grāmīṇās tu bhṛṅg iti puragaṇasya nāma vadamānāḥ | / tasya bheḍaparvatādhastād vartino grāmasya bheḍaśabdenaiva bhiḍar iti | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371038 (0.057): puragaṇayoḥ sandhyau vartate | / tatrāsya śāhūbādpuragaṇasya śrīraṇavīrasiṃghapur iti asyāpi | |||||||||||||||||
Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19050213 (0.056): kāñcano nāma mahāvṛkṣaḥ, pippalo nāma mahāvṛkṣaḥ, aśvatthāno nāma | ||||||||||||||||||||
Siva-Purana, Book 1 (Vidyesvara-Samhita) (sivap1_u.htm.txt) 11511906 (0.056): kriyādiśivakarmabhyaḥ śivajñānaṃprasādhayet // ŚivP_1,17.98ab/ / taddarśanagatāḥsarvemuktā eva nasaṃśayaḥ // ŚivP_1,17.98cd/ | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8362867 (0.056): ayaṃ jalāśayaś catuṣkoṇo nīlanāgād alpataro 'pi vartate | / kadācana vāriparṇīyasya kaśmīrabhāṣāyāṃ muṅgol nāmāsti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364659 (0.056): drauv iti khyāte sthāne vartate | / kaśmīrabhāṣāyāṃ asya śāradāsthānasya śārad iti nāmā kārayaṃti | | |||||||||||||||||||
Raghunathadasa Gosvami: Muktacarita (muktacau.htm.txt) 25783261 (0.061): samānīya ruddhvātra nadīśvara-pure rakṣiṣyate | tadā tā eva svayam āgatya / sva-sva-dravyaṃ sutarāṃ dattvā svaṃ svaṃ patiṃ godhanādikaṃ ca | ||||||||||||||||||||
Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21302499 (0.050): kaḥ punaragārasyāgniḥ?yaḥ pacanāgniḥ / / tasmādaupāsanādudvaraṇaṃmasyāgnerna bhavati / | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371075 (0.029): so vatarahel iti grāmaḥ daiñcho ityākhye puragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369480 (0.050): anyad ayaṃ sorasākhyaḥ pradeśo nāgom ityākhye puragaṇe vartate | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363077 (0.062): ataḥ sundabhrār sundaradevīty arthaḥ | / asya puragaṇasya bhṛṅggrāmasya ca divalgon iti grāmīṇānām uccaraṇaviṣaye | ||||||||||||||||||||
Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23709118 (0.033): vṛkāḥ śabarakauvīrāḥ sabhūliṅgā janāstvime / / śakāścaiva samaśakā madhyadeśya janāstvime // VamP_13.36 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20717074 (0.035): janāś ca / 13,105.031a ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṃ | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17947105 (0.036): krauñcāḥ kuruvakāścaiva kṣudravīṇāśca ye janāḥ / / rasālayā sakaikeyā bhogaprasthāḥ sayāmunāḥ // MarkP_58.42 // | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17947033 (0.041): gurusvirāḥ phalguṇakā veṇumatyāñca ye janāḥ / / tathā phalgulukā ghorā guruhāśca kalāstathā // MarkP_58.36 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10300410 (0.041): 12,102.001a kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāś ca bhārata / 12,102.001c kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa | Bhrgu-Samhita (bhrgus_u.htm.txt) 12735355 (0.041): tatkāle devamāyāntaṃ bhaktā bhāgavatā janāḥ / / spagṛhaprāṃgaṇe caiva pratyudthāya punaḥpunaḥ // BhS_25.171 // | |||||||||||||||
Rgveda-Samhita: Padapatha text (rvpp_10u.htm.txt) 5827956 (0.012): annamḥtṛṣuḥādadhātiḥājyaiḥḥghṛtaiḥḥjuhotiḥpuṣyatiḥtasmaiḥsahasramḥakṣa bhiḥḥviḥcakṣeḥagneḥviśvataḥḥpratyaṅḥasiḥtvam | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1692619 (0.033): sampratyagnimagniṣṭām minoti | yajamāno vā agniṣṭhāgniru vai yajñaḥ sa / yadagneragniṣṭhāṃ hvalayeddhvaleddha | |||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28170095 (0.012): grāhyā, tadbhinnatvaṃ ca pārthiṃvasparśagatavijātau vartate tadvatvāt / pārthiṃvasparśeṃ samanvayaḥ/ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5359143 (0.024): kim prayojanam . vyāvacorīvyāvacarcyartham . vyāvacorī vartate . / vyāvacarcī vartate . tatra vyatīkṣādiṣu doṣaḥ . tatra vyatīkṣādiṣu doṣaḥ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 916454 (0.025): atra kecidāhuḥ sahastrāyudhena saha vartata iti sasahastrāyuvaḥ sa" | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364231 (0.029): asyoktajalāśayadvayasya kāśmīrikagrāmīṇabhāṣayā nund kol iti nāmadvayaṃ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365600 (0.034): upavanadvayam asti | / anayor upavanayoḥ pādaśāhy bāg iti grāmīṇoktaṃ nāmāsti | | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5009050 (0.049): *{5/12: E2: 5,146; E6: 2,86}* / svasthānāt tu vivṛdhyeran{*5/13*} kṛtānupūrvyatvāt // MS_5,3.3 // | |||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368192 (0.064): yataḥ sarveṣām evāgrahārāṇāṃ sasyādisampatte rājagrāhya bhāgāt pūrvam eva | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370589 (0.046): tasya ca vyūhākhyapuragaṇasya vihīpargaṇa iti grāmīṇaiḥ prakhyāpitaṃ nāma | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363077 (0.050): ataḥ sundabhrār sundaradevīty arthaḥ | / asya puragaṇasya bhṛṅggrāmasya ca divalgon iti grāmīṇānām uccaraṇaviṣaye | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368501 (0.050): asyāpi bahurūpapuragaṇasya grāmīṇaiḥ prakhyāpitaṃ bīrūpargaṇa iti | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364270 (0.059): asya puragaṇasya grāmīṇabhāṣāyāṃ lārpargaṇa iti mukuṭagaṅgāyāś ca gaṅgabal | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363675 (0.062): tatratyā grāmīṇās tām eva bheḍadevīṃ manyamānā bheḍadevīśabdenākārayantaḥ / pūjayanti | / asya puragaṇasya bhṛṅg iti khyātasya madhye yeyaṃ nadī vahaty asyā nadyā | ||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2351795 (0.031): tadabhāvāvinābhāvinaśrca puṣparāgādaya iti te 'pi sarve vayavacchinna / bhavanti / / yadi punarna vyavacchidyaran, sa eva puṣparāgādyatmeti tadavinābhāvī | Bhiksunivinaya (bhivin_u.htm.txt) 27870681 (0.032): | śroṇībhaṇḍakan nāma ete bhavanti | śaṅkhāvarttakā vā śirikā vā pīlukā vā | Dantyosthavidhi (dantyovu.htm.txt) 25317744 (0.038): bāhau bāhavo bahulaṃ budhnyaṃ baddhkam eva ca | / ete sarve bhavanty oṣṭhyā ye noktās te tu dantajāḥ || 1.12 || | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363077 (0.046): ataḥ sundabhrār sundaradevīty arthaḥ | / asya puragaṇasya bhṛṅggrāmasya ca divalgon iti grāmīṇānām uccaraṇaviṣaye | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363581 (0.062): grāmīṇās tu bhṛṅg iti puragaṇasya nāma vadamānāḥ | / tasya bheḍaparvatādhastād vartino grāmasya bheḍaśabdenaiva bhiḍar iti | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365600 (0.038): anayor upavanayoḥ pādaśāhy bāg iti grāmīṇoktaṃ nāmāsti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364927 (0.063): grāmīṇamatena dacchunporpargaṇa iti nāma bhavati tanmadhya eva vartate | | |||||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6646639 (0.042): u12.10ab/.ete dvādaśa^cittās tu yathā dṛṣṭā maharṣibhiḥ/ / u12.10cd/.sarva^bhūtātmabhūtāś ca yathājñeyāsta dehināṃ// | Brahmanda-Purana (brndp2_u.htm.txt) 4572238 (0.051): tathetyuktvā tadā sā tu saṃpratdṛṣṭā mahānadī // BndP_2,10.32 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12807838 (0.059): MSS_0387 2 tato'pyadhodhaḥ patitāpi nityaṃ gaṅgā kusaṅgāpi punāti lokān // | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvau.htm.txt) 26652056 (0.063): tasyotsaṅge praṇayina iva srastagaṅgādugūlāṃ $ na tvaṃ dṛṣṭvā na punar | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvpu.htm.txt) 2553911 (0.063): tasyotsaṅge praṇayina iva srastagaṅgādugūlāṃ na tvaṃ dṛṣṭvā na punar | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15654655 (0.063): 09,017.010a purovātena gaṅgeva kṣobhyamānā mahānadī / 09,017.010c akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ | |||||||||||||||
Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24045522 (0.039): na tu vibhaktavyā yāvattūṣṇim vā tiṣṭhati svayaṃ vā vyākarotīti / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9384215 (0.054): tathā devīṃ stutyāṃ sarvaiḥ kāvyātmatvādabhivandyām / / tathā devīṃ vyavaharantī sarvatra pracarititāṃ na tu kvāpi skhalitām / | Rasadhyaya (with Tika), verses 1-302 (rasadhpu.htm.txt) 15003320 (0.061): * tāmraṃ punarbudhaka eva vilagya tiṣṭhati || 5 / * tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā | ||||||||||||||||||
Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6451874 (0.057): athavaitāvadatra prāptarūpam / / adyaprabhṛti bharatavyo 'yaṃ dāsajanaḥ' iti mama pādayorapat / | ||||||||||||||||||||
Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18539335 (0.035): 2610-1 u .. .. .. .[ū]jā[yat]. [||] .. sya co mṛdukī saṃjñā nāmarūpapaṣmi / vartate | agṛddhaṃ nāmarūpasmi cittaṃ bhoti prabhāsvaraṃ ||| smarāmi | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363473 (0.052): grāmīṇoccaraṇena sopor iti nāmādhunikaṃ vartate | | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8705042 (0.057): vibhāvādīnāṃ mitho nāntarīyakatvena sadbhāvaśced vibhāvāderdvayorekasya / vā bhaved / / ūṭityanyasamākṣepe tadā doṣo na vidyate" //" | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5411350 (0.060): vyaptikarmā . yajiḥ api aśyarthe vartate . katham punaḥ anyaḥ nāma anyasya | Brahmanda-Purana (brndp3_u.htm.txt) 25760554 (0.061): agastya uvāca / kimidaṃ śrīpuraṃ nāma kena rūpeṇa vartate / / kena vānirmitaṃ pūrva tatsarvaṃ me nivadaya // BndP_3,31.1 // | ||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367443 (0.043): aśmamayagṛhāṇāṃ sampādya nagaraṃ lavena rājñā niramāyītyādi kalhaṇena yat / svapustake likhitam astīti | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363472 (0.029): grāmīṇoccaraṇena sopor iti nāmādhunikaṃ vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365600 (0.037): anayor upavanayoḥ pādaśāhy bāg iti grāmīṇoktaṃ nāmāsti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364966 (0.057): dacchunporpargaṇa iti nāmadvayaṃ bhavati | / asya cakadharasya samīpe 'nyo grāmo yasya simathan ityabhidhāsti | | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363578 (0.059): parvatasya pāde vahantī bhavati | / grāmīṇās tu bhṛṅg iti puragaṇasya nāma vadamānāḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368501 (0.063): asyāpi bahurūpapuragaṇasya grāmīṇaiḥ prakhyāpitaṃ bīrūpargaṇa iti | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364927 (0.034): ayaṃ vijyabhror tathāyaṃ cakadhar api dakṣiṇapārśvapuragaṇe yasyādhunā / grāmīṇamatena dacchunporpargaṇa iti nāma bhavati tanmadhya eva vartate | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364927 (0.061): grāmīṇamatena dacchunporpargaṇa iti nāma bhavati tanmadhya eva vartate | | Civaravastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 7 of (vinv07_u.htm.txt) 22212525 (0.064): iti / apare kathayanti / asti viśeṣaḥ / videharājasya khaṇḍo nāmāgrāmātya / ihāgatas tasya matenānuvyavaharanti yenādhunā sānunayaṃ likhantīti / | |||||||||||||||||||
Jonaraja and Pseudo-Jonaraja: Rajatarangini (jonart_pu.htm.txt) 21898692 (0.064): 15) Koṭā Devī (LS 4414-4415) / atha śāhmerabhītyā śrīkoṭā catvāry ahāni sā / | ||||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 3 (amark3_u.htm.txt) 947553 (0.0): (3.3.693) muktāśuddhau ca tāraḥ syācchāro vāyau sa tu triṣu | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363244 (0.056): atra sarvatra marubhūmir yasyā bhāṣāyāṃ hindīty abhidhāyāṃ karevā / kaśmīrabhāṣāyāṃ ca uḍarnāma vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8362867 (0.059): ayaṃ jalāśayaś catuṣkoṇo nīlanāgād alpataro 'pi vartate | / kadācana vāriparṇīyasya kaśmīrabhāṣāyāṃ muṅgol nāmāsti | | |||||||||||||||||||
Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25344271 (0.050): api ca viśiṣṭatā sambandhe sati bhavati, tadiha kīdṛśor'thaśabdayośabdayo' / sambandha ityāha kathaṃ veti / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9626983 (0.054): nanu samānayogatve guṇaprādhānabhāvo 'pi kīdṛgītyata āha sahārthaprakteti / sahārtho hi tṛtīyāṃ taṃ guṇatvena prayojayati / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8737065 (0.055): tvaṃ tathā saṃkrīḍase yaditi sambandhaḥ / / tataḥ evaṃ saṃkrīḍanāddhetoḥ / | Sardulakarnavadana (divav33u.htm.txt) 6628890 (0.057): evaṃ syād asadṛśena saha sambandho bhaviṣyati^iti/ na punastvayā | |||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 50754 (0.043): nairdeśikānām vārttatarakāḥ bhavanti ye sarvanāmnā nirdeśāḥ kriyante . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5268028 (0.043): kam cit prati sāmānyam kam cit prati viśeṣaḥ . ete khalu api nairdeśikānām / vārttatarakāḥ bhavanti ye sarvanāmnā nirdeśāḥ kriyante . etaiḥ hi | |||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10663166 (0.061): aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva / ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭad indra āharat tasmād | ||||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2601700 (0.018): atra sadānityasarvadājastrapadānāṃ rāmānārthatā samānaprakāratā ca /" | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24147033 (0.020): sā ceyaṃ dharmigrāhakamānādāṅgavārṇayoḥ samānakāryitva eva/ / yattu samānanimittakatvarūpasamānāśrayatva evaiṣeti, tat, na ; jñāpite | Visvaksenasamhita (visvaksu.htm.txt) 3180164 (0.023): svārthe parārther'cakastvarcanāyai suptataddvayaṃ pūtadeśe niṣaṇṇaḥ / | Yaska: Nirukta (niruktau.htm.txt) 9514815 (0.024): atha.ene.saṃstauti.samāna.bandhū.samāna.bandhana1d.amṛta1d.amarana.dharmānāv,.anūcī.anūcyāv.iti.itaretaram.abhipretya,.''.dyāvā.varṇaṃś.caratas''.te.eva.dyāvau,.dyotanād/ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1394126 (0.024): 7. pajjāvitaṃ pekaraṃ / 8. sarva / 9. ityārha / 10. paṣāmarthe kākṣitaṃ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4980936 (0.024): *{3/561: E2: sarvārtham, E4: sarvārthe, E6: sarvārtha}* / *{3/562: E2: 4,491; E4: 4,773; E6: 1,248}* | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16643817 (0.024): dvitīyaṃ yatkārikārdhaṃ tatsvīkṛtāṃstaduktānityarthaḥ / / 'prātum' iti / / 'asmī'tyavyayamahamarthe / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20955197 (0.025): na dvitīyaḥ/ vyadhikaraṇeṣva 1 pyanyathānupapanneṣu / samānādhikaraṇeṣvapyanyathopapanneṣvaliṅgatvasya ca darśanena | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5027156 (0.025): *{6/111: E2: niṣprayojanasyārthe; E6: niṣprayojanasyātha}* | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25359248 (0.027): vyaktaye vaktrapekṣā, svārthe tu pratyāyayitavye na vaktāramapekṣante, | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11712490 (0.027): asti hi vaidikavākyānām api svarūpābhivyaktaye{3,221}vaktrapekṣā, svārthe / tu pratyāyayitavye na vaktāram apekṣante, apauruṣeyatvāt. | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21155396 (0.027): samānaviśeṣyakatve sati samānaprakārakayośca jñānayo / rviśeṣyaprakāraghaṭitaṃ prāmāṇyameka 1 meva / evaṃ coktānuvyavasāyasya | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7467026 (0.028): tīyādīkak svārthe vā vaktavyaḥ / / dvaitīyīkam / / tārtīyīkam / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26493287 (0.028): samānadharmaśabdena samānadharmādhyvasāyam āheti/ / yathohitvā samānamanayor dharmam upalabha iti dharmadharmigrahaṇe | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15842359 (0.029): hūyate ca punardvātārthaṃbhyāṃ sa me viṣṇuḥ pratīdatu // NarP_1,19.35 // | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16117288 (0.031): dadhānas+antardāham+srajas+iva sa ca+aurvas+asti dahanas+ / / tathā sarvasvārthe bahuvimathitas+yena sa haris+ | Maitrayani-Samhita (maitrs_au.htm.txt) 10003988 (0.031): tad yajñasyaivaiṣa ārambhas, atha yad vaiṣṇavas, viṣṇur vai yajñas, yajña | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10744140 (0.037): bhakṣayituṃ 'vyādadāt'; vyāvṛtat viṣṇuḥ / tadā brahmā 'virurāva'; | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13394947 (0.048): provāca bhagavān viṣṇuḥ śṛṇutāṃ ma idaṃvacaḥ // LiP_2,5.144 // | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14775938 (0.050): sa viṣṇuḥ sa vṛṣo brahma candrākrajyotireva ca / / viśvāvāsaṃ viśvarūpaṃ viśvātmānamanīśvaram // VamPSm_11.16 // | |
Yaska: Nirukta (niruktau.htm.txt) 9524402 (0.0): 6,19: ghraṃsa.ity.aharnāma.grasyanto.asmin.rasāh/ / 6,19: gorūdha.uddhatataram.bhavaty.uponnaddham.iti.vā/ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5034409 (0.002): *{6/327: E1,6,E2 (v.l.); E2: pṛthivīgolakaṃ nāma, na}* / *{6/328: E1,6,E2 (v.l.); E2: svasvataṃ}* | Divyavadana (divyav_u.htm.txt) 21606886 (0.002): haṃsakāraṇḍavacakravākopaśobhitah<284>/ / 284.001. tatra janmacitrako nāma nāgapotakaḥ prativasati/ / 284.001. sa kālena kālaṃ samyagvāridhāramanuprayacchati/ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4937344 (0.002): *{1/653: E4 (Fn.): puṃspaśau}* / *{1/654: E4 (Fn.): tu}* / *{1/655: E4 (v.l.): nāmeti}* | Yaska: Nirukta (niruktau.htm.txt) 9521379 (0.002): 5,13: yad.apsas.ity.abhakṣasya/ / 5,13: apso.nāma.iti.vyāpinas/ / 5,13: tadrā.bhavati.rūpavatī/ | Bhiksunivinaya (bhivin_u.htm.txt) 27853052 (0.003): yā puna bhikṣuṇīti upasampannā | pātrasannicayan ti pātran nāma sumbhakaṃ / upasambhakaṃ | uktaṭeyakaṃ vaṅkeṭakaṃ tiṅkhinipātraṃ | jyeṣṭhakaṃ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369112 (0.003): daraddeśasyāpy asya dāradyan hundradeś vā dāradyan hundra mulak iti nāma | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947472 (0.003): samādhiḥ/ rājamudro nāma samādhiḥ/ balavīryo nāma samādhiḥ/ / sarvadharmasamudgato nāma samādhiḥ/ niruktiniyatapraveśo nāma samādhiḥ/ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1411971 (0.003): 7. nirasyasticedapidṛrśanayājñakānāṃ keṣāñcitmokṣonāmasvarga eva | Bhiksunivinaya (bhivin_u.htm.txt) 27869695 (0.003): kulāni | sarpīti sarpin nāma gāviya māhiṣīye ajāye eḍakāya uṣṭrīya | | Gandavyuhasutra (bsu016_u.htm.txt) 28617846 (0.003): ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṃkurvantyāḥ / pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale | Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) (kvrtrsuu.htm.txt) 13702799 (0.003): vasaṃtatilakā nāma / yathā / / bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7483643 (0.003): vaṃśakaṭhine vyavaharati vāṃśakaṭhinikaḥ cakracaraḥ / / vārdhrakaṭhinikaḥ / / prāstārikaḥ / / sāṃsthānikaḥ // / nikaṭe vasati || PS_4,4.73 || | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5336934 (0.004): (P_3,1.15) KA_II,25.13 20 Ro_III,68 romanthe iti ucyate . kaḥ / romanthaḥ nāma . udgīrṇasya vā avagīrṇasya vā manthaḥ romanthaḥ iti . yadi | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6469914 (0.005): sa cāyamanekādhikaraṇatvādasahāyena durupajīvyaḥ / / yastvayamāryaketurnāma mitravarmamantrī sa | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947705 (0.005): nirakṣaravimuktiḥ nāma samādhiḥ/ tejovatī nāma samādhiḥ/ jvalanolkā nāma / samādhiḥ/ rakṣānupariśoṣaṇo nāma samādhiḥ/ anāvilakṣāntiḥ nāma samādhiḥ/ | |||||
Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) (kvrtrsuu.htm.txt) 13702799 (0.003): vasaṃtatilakā nāma / yathā / / bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5034409 (0.003): *{6/327: E1,6,E2 (v.l.); E2: pṛthivīgolakaṃ nāma, na}* / *{6/328: E1,6,E2 (v.l.); E2: svasvataṃ}* | Yaska: Nirukta (niruktau.htm.txt) 9524402 (0.003): 6,19: ghraṃsa.ity.aharnāma.grasyanto.asmin.rasāh/ / 6,19: gorūdha.uddhatataram.bhavaty.uponnaddham.iti.vā/ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4937344 (0.003): *{1/653: E4 (Fn.): puṃspaśau}* / *{1/654: E4 (Fn.): tu}* / *{1/655: E4 (v.l.): nāmeti}* | Divyavadana (divyav_u.htm.txt) 21606886 (0.004): haṃsakāraṇḍavacakravākopaśobhitah<284>/ / 284.001. tatra janmacitrako nāma nāgapotakaḥ prativasati/ / 284.001. sa kālena kālaṃ samyagvāridhāramanuprayacchati/ | Yaska: Nirukta (niruktau.htm.txt) 9521379 (0.004): 5,13: yad.apsas.ity.abhakṣasya/ / 5,13: apso.nāma.iti.vyāpinas/ / 5,13: tadrā.bhavati.rūpavatī/ | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya01u.htm.txt) 18242028 (0.004): brūmaḥ- ' sādhūneva prayuñjati, na tvapabhraṃśān ' ityasti niyamaḥ | | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20997832 (0.004): 1.'na' iti nāsti rā. 2.ktau vanastha u. 3.ścakā u. 4.ktiri u. 5.ptyeti / u. 6.'kecittviti' iti nāsti u. 7.tvajñānaṃ kāra u. | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20927711 (0.004): pratipakṣatetyuktatvāditi bhāvaḥ// / 1.dityeva kartavyaḥ/ na tu sa ityevamasti ga.rā. 2.dhyavyāpakopādhi ṭa. | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4963642 (0.004): *{3/139: E2: 4,166; E4: 4,21; E6: 1,170}* / *{3/141: E2,4,6: asti tu cāsyendrasādṛśyam}* | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947471 (0.004): samādhiḥ/ rājamudro nāma samādhiḥ/ balavīryo nāma samādhiḥ/ / sarvadharmasamudgato nāma samādhiḥ/ niruktiniyatapraveśo nāma samādhiḥ/ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1411971 (0.004): 7. nirasyasticedapidṛrśanayājñakānāṃ keṣāñcitmokṣonāmasvarga eva | Bhiksunivinaya (bhivin_u.htm.txt) 27853052 (0.004): yā puna bhikṣuṇīti upasampannā | pātrasannicayan ti pātran nāma sumbhakaṃ / upasambhakaṃ | uktaṭeyakaṃ vaṅkeṭakaṃ tiṅkhinipātraṃ | jyeṣṭhakaṃ | Bhiksunivinaya (bhivin_u.htm.txt) 27869695 (0.004): kulāni | sarpīti sarpin nāma gāviya māhiṣīye ajāye eḍakāya uṣṭrīya | | Gandavyuhasutra (bsu016_u.htm.txt) 28617846 (0.004): ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṃkurvantyāḥ / pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369112 (0.004): daraddeśasyāpy asya dāradyan hundradeś vā dāradyan hundra mulak iti nāma | Garuda-Purana (garup3_u.htm.txt) 24952206 (0.005): naitāvatā mama vāyośca nityaṃ duḥ khātanaṃ naiva saṃcitanīyam / / etādṛśohaṃ stavanenu kāsti śaktirguṇānāṃ madhusūdana prabho / | Pratimoksasutram of the Lokottaravadimahasanghika (prmosulu.htm.txt) 12132824 (0.005): prativedetha / ko bhikḥu bhikḥuṇīnāṃ cchandahārako? nāsti cātra kaścid | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28165308 (0.005): jñānānāṃ yathārthatvāt ayathārthajñānameva nāstīti/ na ca 'śuktau / idaṃ rajatamṛ' iti jñānāt pravṛttidarśanāt | Manjusrimulakalpa (bsu041_u.htm.txt) 11448079 (0.005): te tu sarve bhuvirnāsti thadi nākṛṣyāmi corīṇām / | |
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364345 (0.034): tadagragaṇyatāyāṃ bharatābhidho parvato yasya grāmīṇamatena bharuth iti / nāmāsti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367781 (0.044): asyā lambodaryā api grāmīṇamatena lidar ity eva nāma bhavati yasmād | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363731 (0.063): tajjalamadhye yā yā śilāmūrtiḥ sā bheḍādevīti grāmīṇamatenāsti | | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367764 (0.038): ayaṃ ca lidarākhyo grāmo 'syā nadyā āspadībhūto yo 'sti tasya / grāmīṇabhāṣāyām api lidar ity eva nāma vartate | | ||||||||||||||||||||
Manjusrimulakalpa (bsu041_u.htm.txt) 11392001 (0.057): / dakṣiṇapārśve aryāvalokiteśvaraḥ vāmapārśve samantabhadraḥ / | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364917 (0.045): iti ādhunikaṃ nāmāsti | / ayaṃ vijyabhror tathāyaṃ cakadhar api dakṣiṇapārśvapuragaṇe yasyādhunā | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364233 (0.057): asyoktajalāśayadvayasya kāśmīrikagrāmīṇabhāṣayā nund kol iti nāmadvayaṃ / sarvajanakathyamāṇaṃ bhavati | | |||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2414835 (0.045): ghaṭādiśabdaparatantratvānna tadvato vācaka ityarthaḥ / / atha veti / / yadyatra praratantraṃ vartate tattasya na vācakaṃ yathā | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8746462 (0.056): dhvanijñānasyopalakṣaṇabhūtayā bhakatyaiva samabhavādityarthaḥ / / tadabhidhetyādisamādhānagranthasya bhāvārthaṃ vivṛṇoti abhidhānetyādi / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19762441 (0.056): 02,042.011d@026_0013 yajñavighnakaraṃ hanyāṃ pāṇḍavānāṃ ca durhṛdam / 02,042.011d@026_0014 iti me vartate bhāvas tam atīyāṃ kathaṃ nv aham | Garuda-Purana (garup3_u.htm.txt) 24974917 (0.058): piśaṅgadeti hyabhidhā syācca tasyāḥ sāmīpyamasyāstvajuṃnaveva cāsīt // | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5411348 (0.059): prāpte . aśyarthaḥ vai gamyate . kaḥ punaḥ aśeḥ arthaḥ . aśnotiḥ / vyaptikarmā . yajiḥ api aśyarthe vartate . katham punaḥ anyaḥ nāma anyasya | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5388241 (0.059): evam tat iti etat parokṣe vartate . tena iha eva syāt . tasya idam iti . / asya amuṣya iti atra na syāt . asti atra viśeṣaḥ . ekaśeṣanirdeśaḥ atra | |||||||||||||||
Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19138956 (0.020): vākyaparispandaḥ sa jayati sarvotkarṣeṇa vartate ityevamasmin susaṅgate | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365637 (0.025): darīdṛśyata iti śam || / 12. Ādikeśavaḥ / ślokasaṃ 38 nambara 12 ādikeśavaḥ asya keśavasya niruktiḥ | | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2212957 (0.040): yasya saḥ "vivekātmā" vivekānvita ity arthaḥ | "jayati" sarvotkarṣeṇa / vartate ity arthaḥ || MoT_2 | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27145926 (0.047): sa haro jayati sarvotkarṣeṇa vartate // GRhtCM_1.1:9 // | Bhagavata-Purana 10,29 - 33 with Sridhara's commentary (Bhavarthadipika). (bhpc101u.htm.txt) 3416227 (0.054): jayatīti | he dayita, te janmanā vrajo 'dhikaṃ yathā bhavati tathā jayaty / utkarṣeṇa vartate | yasmāt tvam atra jātas tasmad indirā lakṣmīr atra hi | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19123235 (0.063): śithilīkṛtacāpaḥ kandarpo jayati sarvotkarṣeṇa vartata iti kimucyate, | |||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365300 (0.0): iti tatra rājataraṅgiṇyāṃ prathamataraṅgasyaikaśatādhikasaptamaślokād | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8366006 (0.015): tathā ca kalhaṇarājataraṅgiṇīdvitīyataraṅgasyaikaśatādhike / saptatriṃśattame śloke | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365266 (0.045): tatra rājataraṅgiṇyāṃ prathamataraṅgasyaikādhikanavatitamaślokād | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371919 (0.0): tathā ca paṇḍitakalhaṇaḥ / jīrṇaṃ śrīvijayeśasya vinivārya sudhāmayam | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371923 (0.0): jīrṇaṃ śrīvijayeśasya vinivārya sudhāmayam | / niṣkalmaṣeṇāśmamayaḥ prākāro yena kārita || | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365164 (0.045): yasmāt kalhaṇapaṇḍito 'pi svakīyarājataraṅgiṇīyāḥ / prathamataraṅgasyaikaśatādhike pañcamaśloke likhatīti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365298 (0.045): iti tatra rājataraṅgiṇyāṃ prathamataraṅgasyaikaśatādhikasaptamaślokād | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368836 (0.063): ślokasaṃ 93 namba 20 surendrasya rājño varṇane daraddeśantike | | ||||||||||||||||||||
Gandavyuhasutra (bsu016_u.htm.txt) 28610227 (0.063): dharmameghavarṣamabhipravarṣamāṇān, asurendrabhavaneṣu / jñānanayavajramaṇḍalaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365166 (0.0): yasmāt kalhaṇapaṇḍito 'pi svakīyarājataraṅgiṇīyāḥ / prathamataraṅgasyaikaśatādhike pañcamaśloke likhatīti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365266 (0.045): tatra rājataraṅgiṇyāṃ prathamataraṅgasyaikādhikanavatitamaślokād | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8366005 (0.054): tathā ca kalhaṇarājataraṅgiṇīdvitīyataraṅgasyaikaśatādhike / saptatriṃśattame śloke | ||||||||||||||||||
Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11331325 (0.063): nirmāṇakāyena (Msa 189) parṣaṇmaṇḍaleṣv api dṛśyamānatā sāṃbhogikena / kāyena | sarvathā cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttir iti | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4675261 (0.063): sāṃbhogikena kāyena | sarvathā | cādṛśyamānatā dharmakāyeneti trividhā | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363472 (0.034): ayaṃ nicyahaumgrāmo 'syāgner āścaryībhūtaḥ suyyapurasthānād yasya / grāmīṇoccaraṇena sopor iti nāmādhunikaṃ vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364232 (0.037): asyoktajalāśayadvayasya kāśmīrikagrāmīṇabhāṣayā nund kol iti nāmadvayaṃ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370720 (0.051): asya śuṣkaletrākhyapradeśasyādhunike kāle grāmīṇaiḥ prakhyāpitaṃ / hukhalitar iti nāma bhavati | / ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363733 (0.063): tajjalamadhye yā yā śilāmūrtiḥ sā bheḍādevīti grāmīṇamatenāsti | / asya sarovarasya jalaṃ sarvadaivaikākāraṃ bhavati | | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368290 (0.055): kecit tu asya kuruhārākhyasya pradeśasya kāṭhus iti nāma kathayanti | / tanmatena kāṭhus iti kular ity asyaiva cirakālāgatam apabhraṃśadoṣotthaṃ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8362382 (0.063): ata eva kaśmīrotpannasya puṃsaḥ kaśur iti nāmāsti | / punaś cānyamatena kaśmīrāpadaniruktau bahavo vibhedāḥ santi | | |||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28233471 (0.038): tatsiddhervaktavyatvāditi bhāvaḥ/ tatra apūrve/ / atra uktākṣepe/ / pravadantīti/ samādhānamiti śeṣaḥ/ taditi/ gurvityarthaḥ/ tādṛśeti/ | Maitrayani-Samhita (maitrs_au.htm.txt) 9948939 (0.039): 'śvās tāvantaḥ puroḍāśā bhavanti sarvata evainaṃ muñcati, eko 'dhi bhavati / yan nopasmarati tasmā eva sa yaḥ punaḥ pratigrahiṣyant syān na sa yajeta | Maitrayani-Samhita (maitrs_pu.htm.txt) 3522550 (0.039): 'śvās tāvantaḥ puroḍāśā bhavanti sarvata evainaṃ muñcaty eko 'dhi bhavati / yan nopasmarati tasmā eva sa yaḥ punaḥ pratigrahiṣyant syān na sa yajeta | Jayaraksita: Sphutartha Srighanacarasamgrahatika (jsphustu.htm.txt) 5500531 (0.039): yadi vinā likhitvoddhārakaṃ gṛhṇanti, māsaniṣkāse ca na vadanti, tadā / noktakṛto bhavanti | uktaṃ na kurvantīti noktakṛto, duṣkṛte | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18349460 (0.045): nāstyaupamaṃ yasyāsāvanaupamaḥ / / yadvopamāyā ayamaupamaḥ / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17318874 (0.049): agnyādinā 'nvayavyatirekau na niścitāv iti kutaḥ kāryahetor ggamakatvam? | / na hi yo 'smāv eko deśakālāvasthāniyato 'gniviśeṣahetuko dhūmo 'dhigataḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19896419 (0.051): 03,203.033c tataḥ paraṃ kṣetravido vadanti; prākalpayad yo bhuvanāni sapta | RGVEDA 8 (rv_08_u.htm.txt) 7305972 (0.055): RV_08.037.04.1{19} sasthāvānā yavayasi tvameka icchacīpata indra | Rgveda (rvh1-10u.htm.txt) 14071702 (0.055): RV_8,037.04a sasthāvānā yavayasi tvam eka ic chacīpata indra viśvābhir | Rgveda-Samhita: Padapatha text (rvpp_08u.htm.txt) 11202600 (0.055): somasya | vajri--vaḥ // RV_8,37.3 // / sa-sthāvānā | yavayasi | tvam | ekaḥ | it | śacī-pate | indra | viśvābhiḥ | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4213186 (0.058): yena ca adhimāsāvamaiḥ ahargaṇaḥ labhyate sa upāyaḥ pradarśayitavyaḥ | na / etat asti, ekopāyatvāt | sa ca ayam ca ekaḥ upāyaḥ | katham ekopāyatā? ye | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8825771 (0.059): AbhT_29.211a/. yasya tvevamapi syānna tamatropalavattyajet / | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13152146 (0.059): syād ābhyudayikas tv ekaḥ paras tat sampradānakaḥ || RBhrs_4,3.30 || | Visnu-Purana (visnup_u.htm.txt) 10184359 (0.060): na keśarurna caivāhaṃ na caikaḥsāṃprataṃ bhuvi / | Yaska: Nirukta (niruktau.htm.txt) 9535829 (0.061): 11,25: takma.ity.usna.nāma,.takata.iti.satah/ / 11,25: katham.rasāyā.ataraḥ.payas2p.iti/ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2950147 (0.063): pretya saṃjñāstīti? na hyuṣṇaḥ śītaścāgnirevaiko bhavati / / ato mūḍhāsmyatra / / sa hovāca yājñavalkyaḥ-na vā are maitreyyahaṃ mohaṃ bravīmi mohanaṃ vākyaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27224895 (0.063): pretya saṃjñāstīti? na hyuṣṇaḥ śītaścāgnirevaiko bhavati / / ato mūḍhāsmyatra / / sa hovāca yājñavalkyaḥ na vā are maitreyyahaṃ mohaṃ bravīmi mohanaṃ vākyaṃ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5451277 (0.064): api bādheta . yataraḥ naḥ brahmīyān . brahmavattaraḥ iti . yat tāvat | Satasahasrika Prajnaparamita II-1 (sspp2_1u.htm.txt) 24907680 (0.064): pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmayaḥ / pratyakabuddhabhūmau na saṃvidyante nopalabhyante, | ||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365082 (0.051): asya cakradharasya pādabhūmau cirā vṛkṣāḥ kāśmīrikā api santīti śam || / 11. Vijayeśvaraḥ / ślokasaṃ 38 nambara 11 vijayeśaḥ | | ||||||||||||||||||||
Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22739603 (0.050): sahasra-mūrdhā viśvātmā mahā-viṣṇuḥ sanātanaḥ ||14|| // BrS_5.18add // / tataś ca teṣu brahmāṇḍeṣu pṛthak pṛthak svarūpaiḥ svarūpāntaraiḥ sa eva | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13450802 (0.056): yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā / / sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ // KūrmP_2,37.72 // | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8651736 (0.060): sūcitaṃ tasyāprayojakatvamāśaṅkya pariharati sa hīti // 'hi'; yasmāt / 'saḥ'; viṣṇureva 'puruṣasūktābhidheyaḥ'; tatpratipādyaḥ tasmātsa eva | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15818483 (0.063): yo 'sau viṣṇuḥ paraṃ jyotirdevadevaḥ sanātanaḥ / / jagatkarttā śivabrahma svarupavān // NarP_1,4.42 // | Narasimha-Purana (narsipau.htm.txt) 23978832 (0.064): ananyamanasā nityaṃ $ dhyeyas tattvavicintakaiḥ & / nārāyaṇo jagadvyāpī % paramātmā sanātanaḥ // NsP_64.84 // | Narasimha-Purana (narsippu.htm.txt) 17043820 (0.064): ananyamanasā nityaṃ dhyeyas tattvavicintakaiḥ / / nārāyaṇo jagadvyāpī paramātmā sanātanaḥ // NsP_64.84 // | |||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15999464 (0.047): pūjyātra saikatī mūrtiryadvā dvijasatī mudā // NarP_1,115.35 // | Brahmanda-Purana (brndp3_u.htm.txt) 25770809 (0.050): ādyā yāṇutarā sā syāccitparā tvādikāraṇam / | Brahmanda-Purana (brndp3_u.htm.txt) 25779240 (0.061): sarvādyā jṛṃbhiṇī śaktiḥ sarvādyā vaśakāriṇī // BndP_3,44.29 // / sarvādyā rañjinī śaktiḥ sarvādyonmādinī tathā / | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13690995 (0.062): paryāptā3pyāna-(mūrtiś Cmūrtaś )ca $ (sā1rthaṃ sva-Csā1rdhaṃ su-)yaśasā | |||||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25770809 (0.053): ādyā yāṇutarā sā syāccitparā tvādikāraṇam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15924446 (0.057): svasvanāmādivarṇādyāḥ śaktayor'cyā vidikṣu ca / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15919526 (0.059): seṃduḥ svanāmāgharṇādyā ṅenamoṃtā ime smṛtāḥ // NarP_1,66.84 // | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370638 (0.041): ataḥ sarvathāśanāreti grāmasya nāmānvarthatayāsti | / asya śārgrāmasya maṇḍikhpāl iti grāmaḥ prathito nikaṭe 'sti luḍhavgrāmo | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368807 (0.047): so 'pi grāmas tathānyo mābur ityākhyo grāmaś ca nikaṭe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368231 (0.050): asya kular grāmasya nikaṭe anyo 'pi grāmo 'tiprasiddho bhavati 'yam adhunā | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368000 (0.055): cāyaṃ grāmo 'smin puragaṇe levarśabdābhidheyo grāmīṇaiḥ kathyamānaḥ | / asya grāmasya nikaṭe 'nyo 'pi grāmaḥ sarvaviditaḥ sīr ityākhyo bhavati | | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368805 (0.044): asya khonamoṣasya samīpe jayavanaṃ yasya kaśmīrabhāṣāyāṃ jivan iti nāma / prasiddham asti | / so 'pi grāmas tathānyo mābur ityākhyo grāmaś ca nikaṭe vartate | | Sukasaptati (suksaptu.htm.txt) 24359154 (0.058): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | |||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16240690 (0.054): tato devakinandanaḥ HV_93.30b / tato devagaṇaḥ sarvaḥ HV_App.I,31.936a | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8362311 (0.055): oṃ śrī gaṇeśāya namaḥ | / paṇḍitakalhaṇakṛtarājataraṅgiṇyāṃ prathame taraṅge ślokasaṃ 27 kaśmīrā | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8366700 (0.059): pratyutāyam asmad varād divyaśarīreṇa sandhīyamāno 'taḥ sandhimannāmā rājā / punaś cāryatayā āryarājākhyayā bhuvi khyato bhaviṣyati | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365165 (0.015): yasmāt kalhaṇapaṇḍito 'pi svakīyarājataraṅgiṇīyāḥ / prathamataraṅgasyaikaśatādhike pañcamaśloke likhatīti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365299 (0.054): iti tatra rājataraṅgiṇyāṃ prathamataraṅgasyaikaśatādhikasaptamaślokād | |||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21552907 (0.056): 100.029. virocana udgate tu vairavyārto(?) bhavati na cāvabhāsate//5// | ||||||||||||||||||||
Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 (gp01-11u.htm.txt) 18285035 (0.055): anusaṃskārālaṅkāra sambhālanārtham eka sevaka mātra kṛtānuvrajanatayā / kṛta vrajanaḥ sa kṛpatayā tān paśyann āsīt | tatraiva ca sarvato' py | ||||||||||||||||||||
ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13686011 (0.045): tāv arcayām āsatur arhatas taṃ $ divī7va śukrā3ṅgirasau mahe2ndram & / pratyarcayām āsa sa cā7rhatas tau % divī7va śukrā3ṅgirasau mahe2ndraḥ // | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15782771 (0.046): <12337.22/1> sa evam ukto bhagavān !bhūtvā9thā7ntarhitas tataḥ ! / <12337.22/2> cintayām āsa deve3śo !buddhiṃ buddhimatāṃ varaḥ !!12337.22! | DANDIN: DASAKUMARACARITA (danddk2u.htm.txt) 15765882 (0.049): tan-mukhena ca nimbavatīm upāmśu mantrayām āsa | / sā cai7nāṃ nirbhartsayantī pratyācacakṣe | | Harivamsa (complete) (hv_cumiu.htm.txt) 16240052 (0.053): tataḥ saṃśoṣayām āsa HV_App.I,41.318a / tataḥ saṃsargam āgamya HV_15.59a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25037604 (0.053): tataḥ saṃśoṣayām āsa HV_App.I,41.318a / tataḥ saṃhṛṣṭaromāṇaḥ HV_App.I,42B.1536a | DANDIN: DASAKUMARACARITA (danddk1u.htm.txt) 7911291 (0.054): tanmukhena ca nimbavatīm upāmśu mantrayām āsa | / sā caināṃ nirbhartsayantī pratyācacakṣe | | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19695699 (0.062): 01,176.009c dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata / 01,176.009d*1809_01 vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19856405 (0.063): 03,139.016c taṃ te pravarayām āsur nirāsuś ca parāvasum / 03,139.017a tato devā varaṃ tasmai dadur agnipurogamāḥ | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10038832 (0.064): teno ha tata īje | pratīdarśaḥ śveknaḥ sa ye tam pratyāsusteṣāṃ / vivacanamivāsa | ||||||||||||
Mahavadanasutra (mavadsuu.htm.txt) 19107266 (0.056): mātāpi ca Viśākhā satyanāmā / Kṛkī rājā Bārāṇasī rājadhānī 6 / Śuddhodano nāma pitā maharṣer | Mahavadanasutra (mavadsuu.htm.txt) 19107233 (0.062): mātāpi ca Dhanavatī satyanāmā / Kṣemo rājā Kṣemāvatī rājadhānī 4 / yad Yajñadatta udapādi brāhmaṇaḥ | Mahavadanasutra (mavadsuu.htm.txt) 19107250 (0.062): mātāpi ca Yaśovatī satyanāmā / Śobho rājā Śobhāvatī rājadhānī 5 / yad Brahmadatta udapādi brāhmaṇaḥ | ||||||||||||||||||
Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8026894 (0.049): tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā / / rājā vairimṛgā yasya naiva san saṃmukhāḥ kvacit // SoKss_6,1.138 // | Mahavadanasutra (mavadsuu.htm.txt) 19107266 (0.053): mātāpi ca Viśākhā satyanāmā / Kṛkī rājā Bārāṇasī rājadhānī 6 / Śuddhodano nāma pitā maharṣer | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367481 (0.056): grāmaḥ sa lālporākhyayā prakhyāto bhavati | / asya khumariyālgrāmasya madhye 'tiśītalajalo jalāśayo vartate | | Mahavadanasutra (mavadsuu.htm.txt) 19107233 (0.059): mātāpi ca Dhanavatī satyanāmā / Kṣemo rājā Kṣemāvatī rājadhānī 4 | Mahavadanasutra (mavadsuu.htm.txt) 19107250 (0.059): mātāpi ca Yaśovatī satyanāmā / Śobho rājā Śobhāvatī rājadhānī 5 / yad Brahmadatta udapādi brāhmaṇaḥ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365990 (0.059): rājñā sandhimatinā punarjīvitaṃ samākalitaṃ sa eva īśānanāmā yatas / tadākhyayāpy atrasthaiṣā śivamūrtir īśānapadavācyā saṃjātā | | Somadeva: Kathasaritsagara (sokss_pu.htm.txt) 12264297 (0.062): parasya rakṣitāvadyaṃ na rakṣasyātmanaḥ katham // SoKss_7,5.26 // / yaḥ surakṣitanāmāyamantaḥpurapatiryuvā / | Somadeva: Kathasaritsagara (sokss_pu.htm.txt) 12306014 (0.064): āyayau cāgratas tasya bhikṣureko viṣīdataḥ // SoKss_9,3.37 // / sa rājabandināmā taddattvā śāṭakamagrahīt / | |||||||||||||
Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4386582 (0.062): prakrīḍitāś ca te sarve saha tenāmarāriṇā / / gopālavapuṣaṃ gopā manyamānāḥ svabāndhavam // HV_58.15 // | ||||||||||||||||||||
Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4386582 (0.062): prakrīḍitāś ca te sarve saha tenāmarāriṇā / / gopālavapuṣaṃ gopā manyamānāḥ svabāndhavam // HV_58.15 // | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8362869 (0.056): kadācana vāriparṇīyasya kaśmīrabhāṣāyāṃ muṅgol nāmāsti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367794 (0.064): gaṇeśabalākhyapradeśād āgacchantī nady eṣāsti | / tasya kaśmīrabhāṣāyāṃ gaṇiśabal iti nāma khyātaṃ vartate | | |||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28231531 (0.049): mīmāṃsakaśaṅkāṃ parijihīrṣurāha ananteti/ tattadityādi/ / tatpadadvayamatra śaktiparam/ | Divyavadana (divyav_u.htm.txt) 21641715 (0.054): 431.015. bhagavatā tasya dve pade datte rajo harāmi, malaṃ harāmīti/ / 431.016. tasyaitatpadadvayaṃ na lebhe/ / 431.016. bhagavān saṃlakṣayati/ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068324 (0.046): nānyatastatpratītirapi tu tasmādeva sabdāt / / na cātra vyañjanādṛte 'nyo vyāpāraḥ // | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5466931 (0.050): śauvahānādyartham . śauvahānam nāma nagaram . śauvādaṃṣṭraḥ maṇiḥ iti . | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9394970 (0.055): ata eva tatrāropaviṣayasyāropyamāṇenācchrāditatvena pratītiḥ / / iha punarjānāna eva kaścicandraviviktaṃmukhaṃ tatra prayojanaparatayā | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9411241 (0.057): evamekadeśavivartyupamāsāmarythādevātra nāyakakatvapratītiriti bhāvaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8719048 (0.058): mukyārthabādhā nāma mukhyārthasya yo virodhastatpratītirevetyarthaḥ / / ekakāreṇa nātra vivāda iti darśayati / | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26707635 (0.059): dviṣatā mavigatena vāsanābalena nāyakasādṛśyālambanaṃ vināpi śailādiṣu yā / nayakādipratītiḥ seyaṃ nirālaṃbanā nāma saṃskārato bhrāntiḥ / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25533488 (0.059): yaccoktaṃyatra śabdārthapratītistatra lakṣaṇā' yatra punaranyārthe niścite | ||||||||||||||
Gandavyuhasutra (bsu016_u.htm.txt) 28696166 (0.063): gaccha kulaputra, iyamihaiva magadhaviṣaye kevalake janapade vartanake / nagare bhadrottamā nāmopāsikā prativasati / tāmupasaṃkramya paripṛccha | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368882 (0.041): tasya ca tair darajjātīyair āśritasya deśasyādhunike kāle kaśmīrabhāṣāyāṃ / dāradin hunu deś iti nāma vadanti | | ||||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8739490 (0.043): vācye 'rthe tu dhvanau vācyaśabdena svātmā tenāvivakṣito 'pradhānīkṛtaḥ / svātmā yenetyavivaśritavācyo vyañjako 'rthaḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15892889 (0.046): śubhago yadbhagastadbhisnvādisthena taddhikṛt / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371064 (0.052): kecana pārisekānuvādakartāro 'sya vitastātrākhyasya pradeśasya vatarahel / iti nāma svapustakeṣu likhanti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368287 (0.053): kecit tu asya kuruhārākhyasya pradeśasya kāṭhus iti nāma kathayanti | | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364206 (0.043): iti yat paṇḍitakalhaṇena svapustake likhitaṃ | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8366700 (0.056): pratyutāyam asmad varād divyaśarīreṇa sandhīyamāno 'taḥ sandhimannāmā rājā / punaś cāryatayā āryarājākhyayā bhuvi khyato bhaviṣyati | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367868 (0.034): mandirasaṃgrahāl labdham atra sthāpitam || / 16. Levāraḥ / ślokasaṃ 87 nambara 16 lavasya caritre levāraṃ | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367875 (0.026): yasya levārasya niruktiḥ | / laḥ śeṣe ca bhaye khyāta iti | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364941 (0.038): atra lambodarī nāma nadī yasyā adhunā grāmīṇabhāṣāyāṃ lidar iti nāmāsti | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364927 (0.044): grāmīṇamatena dacchunporpargaṇa iti nāma bhavati tanmadhya eva vartate | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368800 (0.050): asya khonamoṣasya samīpe jayavanaṃ yasya kaśmīrabhāṣāyāṃ jivan iti nāma / prasiddham asti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8366820 (0.064): tatra īśasya īśānasya bhrār devatā iti yataḥ kaśmīrabhāṣāyāṃ bhror bhrār / iti khyātaṃ padadvayaṃ devadevyor arthe vidyamānaṃ dṛśyate | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371250 (0.058): kathanena yo 'yaṃ vatarahel-ākhyaḥ pradeśo yaś cāyaṃ vithanārabhidhaḥ | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371250 (0.056): kathanena yo 'yaṃ vatarahel-ākhyaḥ pradeśo yaś cāyaṃ vithanārabhidhaḥ | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367517 (0.034): 15. Ledarī / ślokasaṃ 87 nambara 15 lavasyaiva rājñaś caritre ledarī | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368109 (0.063): ślokasaṃ 88 nambara 17 kuśasya rājṇo varṇane kuruhār | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367525 (0.026): atra niruktiḥ | / laḥ śeṣe ca bhaye khyāta iti śivaproktaikākṣarakośoktyā lo bhayaṃ tasmin | ||||||||||||||||||||
Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11840025 (0.042): amṛtāṃśosadanneśo hyabdijaḥ śrīsahodaraḥ / | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370237 (0.036): ayaṃ jālurgrāmaḥ śamālāpuragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371074 (0.047): so vatarahel iti grāmaḥ daiñcho ityākhye puragaṇe vartate | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365895 (0.055): asya phrasal iti khyātasya grāmasya nikaṭe 'nyo 'pi grāmo bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368231 (0.055): asya kular grāmasya nikaṭe anyo 'pi grāmo 'tiprasiddho bhavati 'yam adhunā | |||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15882986 (0.032): vedikā vasrahīnā ca nagrā saṃprocyate dvija / / paristīryya tato darbheḥ paridadhyādimāṃ budhaḥ // NarP_1,51.30 // | ||||||||||||||||||||
The Khila Verses of the Rgveda (rvkhilau.htm.txt) 16578223 (0.060): RvKh_4,7.4a: vṛkṣam.vṛkṣam.sampatasi.vṛkṣāyanti.iva.kanyanā./ | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19050224 (0.064): mahāvṛkṣaḥ, kapitthāno nāma mahāvṛkṣaḥ, udumbalo nāma mahāvṛkṣaḥ, kapītuko | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369503 (0.045): 24. Hastiśālākhyaḥ Agrahāraḥ / ślokasaṃ 96 namba 24 rājño godharasya varṇane hastiśālākhyaṃ agrahāram | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367867 (0.063): 16. Levāraḥ / ślokasaṃ 87 nambara 16 lavasya caritre levāraṃ | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368971 (0.025): saḥ kope vāraṇe caiva auṃ kāraḥ syāt tathābrahma aur apy ānanda ucyate | / kaś cātmāpi samākhyātaḥ kaḥ pradeśa udāhṛta iti kośavākyāvalambanena saḥ | ||||||||||||||||||||
Sanghabhedavastu (vinv171u.htm.txt) 13627983 (0.033): pratinivartitum ārabdhāḥ; amātyāḥ kathayanti: kumārāḥ praviśata kimarthaṃ / nivartatha iti; te kathayanti devakīyam udyānaṃ; kathaṃ praviśāma iti; | Sukasaptati (suksaptu.htm.txt) 24359155 (0.038): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Sukasaptati (suksaptu.htm.txt) 24363943 (0.043): asti gambhīrākhyo grāmaḥ / / tatra kuhano nāma rājaputrar irṣyāluḥ śūro jaḍaḥ strīpriyo durdharaśca / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368329 (0.048): atas samīcīnaṃ kular ity evāsya kuruhārasyāpabhraṃśadoṣotthaṃ nāma paraṃ / tu ayaṃ kāṭhusākhyo grāmo 'py asminn eva dacchunporpargaṇe | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370233 (0.050): asya jāloragrāmasyādhunike kāle prakhyātaṃ jālur iti nāma grāmīṇāḥ / kathayanti | / ayaṃ jālurgrāmaḥ śamālāpuragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370391 (0.053): apabhraṃśadoṣotthaṃ nāma sarvaviditaṃ bhavati | / ayaṃ śāṅgāsākhyo grāmaḥ parvatasyālpocchāyasyādhastād dharātala eva | |||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365894 (0.050): asya phrasal iti khyātasya grāmasya nikaṭe 'nyo 'pi grāmo bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368000 (0.055): cāyaṃ grāmo 'smin puragaṇe levarśabdābhidheyo grāmīṇaiḥ kathyamānaḥ | / asya grāmasya nikaṭe 'nyo 'pi grāmaḥ sarvaviditaḥ sīr ityākhyo bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368804 (0.057): prasiddham asti | / so 'pi grāmas tathānyo mābur ityākhyo grāmaś ca nikaṭe vartate | | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371064 (0.004): kecana pārisekānuvādakartāro 'sya vitastātrākhyasya pradeśasya vatarahel | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365606 (0.050): anayor upavanayoḥ pādaśāhy bāg iti grāmīṇoktaṃ nāmāsti | / tathāsya pradeśasya tanmatena vijyabhror iti nāma | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367355 (0.053): grāmīṇās tu etarhi asya lolarākhyapradeśasya lolavpargaṇa iti nāmaiva / prakhyāpayanto bhavanti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371768 (0.059): ye kecana pārisekānuvādakartāras tanmatānu-yāyinaś ca te svapustakeṣu | / asya śrīnagaryākhyasya deśasyāśrayībhūtau dakṣiṇapārśvavāmapārśvau yāv | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368214 (0.052): sarvakāśmīrakaviditaṃ nāma kathayanti | / ayaṃ kuruhāra vā kularākhyo grāmo dakṣiṇapārśve dacchunporpargaṇa | Sanghabhedavastu (vinv171u.htm.txt) 13627983 (0.054): pratinivartitum ārabdhāḥ; amātyāḥ kathayanti: kumārāḥ praviśata kimarthaṃ / nivartatha iti; te kathayanti devakīyam udyānaṃ; kathaṃ praviśāma iti; | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368325 (0.057): atas samīcīnaṃ kular ity evāsya kuruhārasyāpabhraṃśadoṣotthaṃ nāma paraṃ / tu ayaṃ kāṭhusākhyo grāmo 'py asminn eva dacchunporpargaṇe | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8729153 (0.060): ityācakṣate, anye punarānantayaṃ kathayanti śrutīnām / / ata evoktaṃ kohalena dvāviṃśatiṃ kecidudāharanti śrutīḥ | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370388 (0.057): asyāpi śamāṅgāsapradeśasyaitarhi śāṅgās iti prakhyāpitam / apabhraṃśadoṣotthaṃ nāma sarvaviditaṃ bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368300 (0.057): tanmatena kāṭhus iti kular ity asyaiva cirakālāgatam apabhraṃśadoṣotthaṃ / nāma bhavati | | |||||||||||||||||||
Sukasaptati (suksaptu.htm.txt) 24359155 (0.029): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Sukasaptati (suksaptu.htm.txt) 24363943 (0.039): asti gambhīrākhyo grāmaḥ / / tatra kuhano nāma rājaputrar irṣyāluḥ śūro jaḍaḥ strīpriyo durdharaśca / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368216 (0.048): sarvakāśmīrakaviditaṃ nāma kathayanti | / ayaṃ kuruhāra vā kularākhyo grāmo dakṣiṇapārśve dacchunporpargaṇa | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369607 (0.049): asya hasty hel grāmasya samīpe kulagrāmākhyo grāmaḥ | / sarvasyāsya devasarpargaṇasya mūlagrāmatām adhiṣṭhānatāṃ ca dhārayanyaṃ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371030 (0.052): tatra vith vitastāyāḥ vatur ākaraḥ iti kaśmīrabhāṣayāpy arthasaṃgatiḥ | / ayaṃ vithavaturākhyo grāmaḥ śāhūbād iti devasarasa iti cākhyayo | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 7948203 (0.054): naravāhanadattasya jananaṃ ca tataḥ param / / syāccaturdārikākhyaśca tato madanamañcukā // SoKss_1,1.5 // | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370723 (0.055): hukhalitar iti nāma bhavati | / ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818403 (0.058): atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ / | |||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368587 (0.029): samapādita ity anumīyate || / 19. Khonamuṣaḥ / ślokasaṃ 90 namba 19 khagendrasya varṇane khonamuṣaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368949 (0.062): 21. Saurakaṃ Nagaraḥ / ślokasaṃ 93 namba 21 surendrasya rājye saurakākhyaṃ pattanam | | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4838351 (0.057): āsanaṃ mūrtipañcāṅgaṃ(1) viṣṇurvā cāṣṭapuṣpikāḥ /AP_202.023ab/ / viṣṇostu vāsudevādyairīśānādyaiḥ śivasya vā //AP_202.023cd/ | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370727 (0.059): ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370590 (0.013): tasya ca vyūhākhyapuragaṇasya vihīpargaṇa iti grāmīṇaiḥ prakhyāpitaṃ nāma | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370720 (0.046): asya śuṣkaletrākhyapradeśasyādhunike kāle grāmīṇaiḥ prakhyāpitaṃ / hukhalitar iti nāma bhavati | / ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363579 (0.050): parvatasya pāde vahantī bhavati | / grāmīṇās tu bhṛṅg iti puragaṇasya nāma vadamānāḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364270 (0.063): asya puragaṇasya grāmīṇabhāṣāyāṃ lārpargaṇa iti mukuṭagaṅgāyāś ca gaṅgabal | |||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13454253 (0.056): snātvā tatra naro rājan rudraloke mahīyate // KūrmP_2,40.21 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13454413 (0.056): tatra snātvā naro rājan rudraloke mahīyate // KūrmP_2,40.33 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13452815 (0.059): yatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,39.18 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13454124 (0.059): tatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,40.12 // | Narasimha-Purana (narsipau.htm.txt) 23980079 (0.061): bahuvarṣasahasrāṇi $ brahmaloke mahīyate & / śaṅkhatīrthe naraḥ snātvā % vājapeyaphalaṃ labhet // NsP_66.23 // | Narasimha-Purana (narsippu.htm.txt) 17045069 (0.061): bahuvarṣasahasrāṇi brahmaloke mahīyate / / śaṅkhatīrthe naraḥ snātvā vājapeyaphalaṃ labhet // NsP_66.23 // | |||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368364 (0.029): vyapadiṣṭo bhrameṇaivāsti || / 18. Khāgi / ślokasaṃ 90 namba 18 khagendrasya rājyavarṇane khāginirvacanam | | ||||||||||||||||||||
Purusottamadeva: Ekaksarakosa (purekaku.htm.txt) 10870139 (0.051): pṛthivyāṃ kuḥ samākhyātā kutsāyāṃ kuḥ prakīrtitaḥ / / kham indriyaṃ samākhyātaṃ kham ākāśam udāhṛtam // PEk_7 | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368647 (0.060): ayaṃ khonamuṣākhyaḥ pradeśaḥ parvatasya pādabhūmāv kham indriyaṃ / samākhyātaṃ kham ākāśam udāhṛtam || khaṃ svarge ca samākhyātaṃ khaṃ sarpe | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371251 (0.036): kathanena yo 'yaṃ vatarahel-ākhyaḥ pradeśo yaś cāyaṃ vithanārabhidhaḥ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369485 (0.062): tatrāpi parvatasya pādadeśo bhavati | / asya sorasasya nikaṭe ḍāḍa um pūr tathā mici um pūr ityākhyaṃ grāmadvayaṃ | |||||||||||||||||||
Purusottamadeva: Ekaksarakosa (purekaku.htm.txt) 10870148 (0.0): pṛthivyāṃ kuḥ samākhyātā kutsāyāṃ kuḥ prakīrtitaḥ / / kham indriyaṃ samākhyātaṃ kham ākāśam udāhṛtam // PEk_7 | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368595 (0.060): kham indriyaṃ samākhyātaṃ kham ākāśe nigadyate | | |||||||||||||||||||
Purusottamadeva: Ekaksarakosa (purekaku.htm.txt) 10870152 (0.0): khaṃ svarge ca samākhyātaṃ khaṃ sarpe ca prakīrtitaṃ / | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367794 (0.050): gaṇeśabalākhyapradeśād āgacchantī nady eṣāsti | / tasya kaśmīrabhāṣāyāṃ gaṇiśabal iti nāma khyātaṃ vartate | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370638 (0.040): ataḥ sarvathāśanāreti grāmasya nāmānvarthatayāsti | / asya śārgrāmasya maṇḍikhpāl iti grāmaḥ prathito nikaṭe 'sti luḍhavgrāmo | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365897 (0.044): asya phrasal iti khyātasya grāmasya nikaṭe 'nyo 'pi grāmo bhavati | / tasya ārvañ iti nāmāsti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368233 (0.057): asya kular grāmasya nikaṭe anyo 'pi grāmo 'tiprasiddho bhavati 'yam adhunā / salar ityākhyayā janāḥ samastapuragaṇaprasiddhaṃ nāma vadanto dṛśyante | | Sukasaptati (suksaptu.htm.txt) 24359154 (0.062): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369574 (1.192): vartate ca devasarasākhye puragaṇe hastiśālākhyo grāmaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370726 (0.021): hukhalitar iti nāma bhavati | / ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370636 (0.040): ataḥ sarvathāśanāreti grāmasya nāmānvarthatayāsti | / asya śārgrāmasya maṇḍikhpāl iti grāmaḥ prathito nikaṭe 'sti luḍhavgrāmo | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371074 (0.045): so vatarahel iti grāmaḥ daiñcho ityākhye puragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369478 (0.047): anyad ayaṃ sorasākhyaḥ pradeśo nāgom ityākhye puragaṇe vartate | | Sukasaptati (suksaptu.htm.txt) 24359155 (0.053): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Sukasaptati (suksaptu.htm.txt) 24363943 (0.064): asti gambhīrākhyo grāmaḥ / / tatra kuhano nāma rājaputrar irṣyāluḥ śūro jaḍaḥ strīpriyo durdharaśca / | ||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370737 (0.049): kaśmīranagarāt krośacatuṣṭayadūratāyām evāyaṃ puragaṇo vartate | / asya ca hukhalitargrāmasya śīly pūr ity ādayo grāmā nikaṭe santi | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365274 (0.063): varṇyamāne surendrasya rājño varṇane sarvasminn api vijayeśvarasya nāmāpi | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367273 (0.041): vartate cādhunike kāle 'pi kaśmīrabhāṣāyāṃ ayaṃ luḥluḥśabdo gānamadhye | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8362869 (0.064): kadācana vāriparṇīyasya kaśmīrabhāṣāyāṃ muṅgol nāmāsti | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8362869 (0.047): kadācana vāriparṇīyasya kaśmīrabhāṣāyāṃ muṅgol nāmāsti | | ||||||||||||||||||||
Brahmanda-Purana (brndp1_u.htm.txt) 8484086 (0.015): bhadrāstuṣārāṃllāmyākānbāhlavānpāraṭānkhaśān // BndP_1,18.46 // | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4364414 (0.021): tukhārān barbarāṃś caiva śvānikān daradān khaśān | *HV_31.148*482A:10 / lambakāṃś ca maruṃdhāṃś ca kirātāṃś caiva sa prabhuḥ | | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1481851 (0.025): 08,030.045a kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn / 08,030.045c karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2810049 (0.031): kāmboja kaikayān madrān kuntīn ānarta keralān / / anyāṃś caivātma pakṣīyān parāṃś ca śataśo nṛpa / | Sardulakarnavadana (divav33u.htm.txt) 6636562 (0.032): p.117.6ab/.naucarān udakājīvān ramaṭhān bharukacchakān/ / p.117.6cd/.sudhanvān abhisārāṃś ca sarva^senāṃś ca nirdahet// | Divyavadana (divyav_u.htm.txt) 21627734 (0.032): 361.025. naucarānudakājīvān ramaṭhān bharukacchakān/ / 361.026. sudhanvānabhisārāṃśca sarvasenāṃśca nirdahet//292// | Brahmanda-Purana (brndp1_u.htm.txt) 8502730 (0.034): tuṣārānbarbarāṃścīnāñchūlikāndaradān khaśān // BndP_1,31.83 // / laṃpākārānsakatakānkirātānāṃ ca jātayaḥ / | Harivamsa (complete) (hv_cumiu.htm.txt) 16454436 (0.046): śvaḥ sacitrāḥ samālyāś ca HV_72.6c / śvānikān daradān khaśān *HV_31.148*482A:10b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13856290 (0.046): śvaḥ sacitrāḥ samālyāś ca HV_72.6c / śvānikān daradān khaśān HV_31.148*482A:10b | Atharvavedaparisistas (avpari_u.htm.txt) 13593577 (0.053): (AVParis_50,2.5) saurāṣṭrān sindhusauvīrān vāneyāṃś cāpi siṃsakān | / kṣudrakān mālavān matsyān mlecchān saha pulindakaiḥ || | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4298692 (0.059): Baudh1.1.2.14/ āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān | ||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369335 (0.023): likhiṣyati || / 23. Sorasaḥ Vihāraḥ / śloka 94 namba 23 surendrasya rājye sorasābhidhaḥ vihāraḥ | | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3298506 (0.054): naivaṃ viṣedho na hyasmādvidīyasyāvagamyate / / tato 'nyattadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // 8 // | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25331323 (0.056): 'gniniyatasvabhāvatvenāvagator'thādadṛśyamānebhyo 'vagnibhyo vyatiricyata / ityavagamyate / / yastu na kenacidanvitastasya kathamanupalabdhiyogyāt sarvato vyatireka' | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368361 (0.062): vyapadiṣṭo bhrameṇaivāsti || / 18. Khāgi / ślokasaṃ 90 namba 18 khagendrasya rājyavarṇane khāginirvacanam | | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368116 (0.025): asya nirvacanam | / kaś cātmāpi samākhyātaḥ kaḥ pradeśa udāhṛta iti kośamatena | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371250 (0.050): kathanena yo 'yaṃ vatarahel-ākhyaḥ pradeśo yaś cāyaṃ vithanārabhidhaḥ | ||||||||||||||||||||
Bhiksunivinaya (bhivin_u.htm.txt) 27853052 (0.0): yā puna bhikṣuṇīti upasampannā | pātrasannicayan ti pātran nāma sumbhakaṃ / upasambhakaṃ | uktaṭeyakaṃ vaṅkeṭakaṃ tiṅkhinipātraṃ | jyeṣṭhakaṃ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1411971 (5.960): 7. nirasyasticedapidṛrśanayājñakānāṃ keṣāñcitmokṣonāmasvarga eva | Bhiksunivinaya (bhivin_u.htm.txt) 27869695 (5.960): kulāni | sarpīti sarpin nāma gāviya māhiṣīye ajāye eḍakāya uṣṭrīya | | Gandavyuhasutra (bsu016_u.htm.txt) 28617846 (5.960): ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṃkurvantyāḥ / pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale | Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) (kvrtrsuu.htm.txt) 13702799 (5.960): vasaṃtatilakā nāma / yathā / / bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7434352 (1.192): ahārī / / avināyī / / aviśāyī / / viśayī / / viśayī deśe / | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947470 (1.192): sarvadharmasamudgato nāma samādhiḥ/ niruktiniyatapraveśo nāma samādhiḥ/ / āsecanakapraveśo nāma samādhiḥ/ digavalokano nāma samādhiḥ/ dhāraṇīmudro | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5034409 (0.000): *{6/327: E1,6,E2 (v.l.); E2: pṛthivīgolakaṃ nāma, na}* / *{6/328: E1,6,E2 (v.l.); E2: svasvataṃ}* | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4937344 (0.000): *{1/653: E4 (Fn.): puṃspaśau}* / *{1/654: E4 (Fn.): tu}* / *{1/655: E4 (v.l.): nāmeti}* | Divyavadana (divyav_u.htm.txt) 21606886 (0.000): haṃsakāraṇḍavacakravākopaśobhitah<284>/ / 284.001. tatra janmacitrako nāma nāgapotakaḥ prativasati/ / 284.001. sa kālena kālaṃ samyagvāridhāramanuprayacchati/ | Yaska: Nirukta (niruktau.htm.txt) 9521379 (0.001): 5,13: yad.apsas.ity.abhakṣasya/ / 5,13: apso.nāma.iti.vyāpinas/ / 5,13: tadrā.bhavati.rūpavatī/ | Yaska: Nirukta (niruktau.htm.txt) 9524402 (0.003): 6,19: ghraṃsa.ity.aharnāma.grasyanto.asmin.rasāh/ / 6,19: gorūdha.uddhatataram.bhavaty.uponnaddham.iti.vā/ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364915 (0.003): tasya ca vijayeśvarasya yannikaṭe ayaṃ cakadhar bhavati tasya vijyabhror / iti ādhunikaṃ nāmāsti | | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24154456 (0.004): gardhapsiddhiḥ prayojanamuktaṃ bhāṣye, na tu prasiddham 'ajarghāḥ' iti/ / 'ajarghāḥ, bebhidīti' ityādau śnam śyanādayastucarkarītaṃ ca"ityasyādādau" | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5025321 (0.005): *{6/39: E1,6,E2 (v.l.); E2: ekadeśe kṣāyati}* | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8632051 (0.025): utpadyata iti suprasiddham, na ca bharjitāyāstasyāḥ, / nāpyabharjitābhyassarvābhya iti tatprerakeśvādṛṣṭasiddhiḥ / ghṛtena | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3929650 (0.028): * moddāraśṛṅgaṃ murdāíśiṃgeti loke prasiddham // VRrsṬī_3.126;1 | ||||
Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21238772 (0.023): kṛttaddhitāntau samāsāśca tathā syuḥ // / svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup | Yaska: Nirukta (niruktau.htm.txt) 9523366 (0.026): sarvāṇi.indrasya.dhanāni.vibhakṣyamāṇāḥ.sa.yathā.dhanāni.vibhajati.jāte.ca.janiṣyamāṇe.ca.tam.vayam.bhāgam.audhyāyām.aujasā.balena/ / 6,8: oja.ojater.vā.ubjater.vā/ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8632051 (0.029): utpadyata iti suprasiddham, na ca bharjitāyāstasyāḥ, / nāpyabharjitābhyassarvābhya iti tatprerakeśvādṛṣṭasiddhiḥ / ghṛtena | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24154456 (0.030): gardhapsiddhiḥ prayojanamuktaṃ bhāṣye, na tu prasiddham 'ajarghāḥ' iti/ / 'ajarghāḥ, bebhidīti' ityādau śnam śyanādayastucarkarītaṃ ca"ityasyādādau" | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3929650 (0.035): * moddāraśṛṅgaṃ murdāíśiṃgeti loke prasiddham // VRrsṬī_3.126;1 | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3312915 (0.039): na hi trayī vidyaivā'śrāvaṇādibhirvartate karma tu tathā pravartata iti / prasiddham / / kathamomityāśrāvatyomiti śaṃsatyomityudgāyatīti liṅgācca somayāga iti | Suryasiddhanta (surysidu.htm.txt) 2961180 (0.040): 2.36b: guṇāgnicandrāH *khanagā dvirasākṣīṇi go+agnayaH//(C khāgāś ca)(133, / 2.37a: ojānte *dvitriyamalā dviviśve yamaparvatāH/(C dvitrikayamāH)(132, | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4937348 (0.043): *{1/655: E4 (v.l.): nāmeti}* / *{1/656: E4 (v.l.): prasiddhyāprasiddhaṃ}* / *{1/657: E2,4,5,6 (besser): udakaṃ tatsaṃsṛṣṭaṃ prājāpatyam iti, diese | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20812449 (0.045): 14,060.027c kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha / 14,060.028a nanu nāma sa vairāṭi śrutvā mama giraṃ purā | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14550956 (0.047): śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4967386 (0.049): nanūktam, māntravarṇikaṃ ca pratiṣedhati codaneti. ucyate tad api / māntravarṇikaṃ nāstīty uktam. api ca sāmarthyāt pratiṣedhatīti gamyate. na | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1803784 (0.051): kartavyaḥ | loke yadviruddham | anvīkṣaṃ prasiddhamadṛṣṭavyāsteṣāmayaṃ / japaḥ | apaśakunajapaḥ samāptaḥ || | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364913 (0.051): tasya ca vijayeśvarasya yannikaṭe ayaṃ cakadhar bhavati tasya vijyabhror / iti ādhunikaṃ nāmāsti | | Gandavyuhasutra (bsu016_u.htm.txt) 28706402 (0.051): sarvakuśalamūlānyupaśuṣyanti / tadyathā asti sarvaprabhāsasamuccayaṃ nāma / mahāmaṇiratnam / tena kaṇṭhāvasaktena sarvamaṇiratnālaṃkārā jihmībhavanti | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219032 (0.052): darśayati | vipratipattiviṣayaśca ṭīkākṛtā na darśitaḥ atiprasiddhatvāt | / yaduktaṃ prāknāvirsavādārtho 'bhrāntārtha iti | tasyārthasma grahaṇe doṣaṃ | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya02u.htm.txt) 8356432 (0.054): dbalīyasīti na yāganāmatvam | / na cātra ṣāgarupamasti | | Raghunathadasa Gosvami: Muktacarita (muktacau.htm.txt) 25782734 (0.054): asmābhi punaḥ punaḥ prayakṣīkṛtāsti | tvaṃ tv aniśaam udghūrṇase tena me | ||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12914996 (0.059): MSS_6116 1 iyaṃ surataraṅgiṇī na punaratra nausaṃgamo bhavet | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369333 (0.061): 23. Sorasaḥ Vihāraḥ / śloka 94 namba 23 surendrasya rājye sorasābhidhaḥ vihāraḥ | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371377 (0.039): bauddhopayogigṛhaṃ bauddhānāṃ tu vihāro strīty amaraḥ | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370375 (0.033): puragaṇasya asyādhunike kāle sarva eva kuṭahārpargaṇa iti prathitaṃ nāma | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371013 (0.063): asya vitastātrākhyasya pradeśasyādhunike kāle vithavatur iti nāma nāgarīkā | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371170 (0.056): tatra vith vitastāyā nār praṇālīty arthaḥ | / asti cāyaṃ vithanārākhyaḥ pradeśaḥ kaśmīranagarād ekakrośadūravartī | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370375 (0.062): puragaṇasya asyādhunike kāle sarva eva kuṭahārpargaṇa iti prathitaṃ nāma | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370391 (0.063): apabhraṃśadoṣotthaṃ nāma sarvaviditaṃ bhavati | / ayaṃ śāṅgāsākhyo grāmaḥ parvatasyālpocchāyasyādhastād dharātala eva | Somadeva: Kathasaritsagara (sokss_pu.htm.txt) 12464157 (0.064): na śrutaṃ vṛttamiha yadbrāhmaṇasyāgniśarmaṇaḥ // SoKss_18,5.103 // / ihaivāstyagniśarmākhyaḥ somaśarmasuto dvijaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818403 (0.064): atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369471 (0.064): asyāḥ kāśmīrakā dūdgaṅgā iti prathitaṃ nāmāsti | / anyad ayaṃ sorasākhyaḥ pradeśo nāgom ityākhye puragaṇe vartate | | |||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368950 (0.023): avagamyate || / 21. Saurakaṃ Nagaraḥ / ślokasaṃ 93 namba 21 surendrasya rājye saurakākhyaṃ pattanam | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369205 (0.061): 22. Narendrabhavanābhidho Vihāraḥ / śloka 93 nambara 22 surendrarājye narendrabhavanābhidhaṃ vihāraṃ | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370350 (0.035): yasmin kuṭahārākhye puragaṇe 'yaṃ pradeśas tiṣṭhati saḥ sarvaḥ puragaṇo | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371075 (0.038): so vatarahel iti grāmaḥ daiñcho ityākhye puragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369573 (0.047): vartate ca devasarasākhye puragaṇe hastiśālākhyo grāmaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368814 (0.047): ayaṃ khunamuh ākhyo grāmaḥ vihī ityākhye puragaṇe prasiddhiṃ dhāryamāṇo | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363410 (0.050): etat sthānaṃ kramarājyasthe macchepor ityākhye puragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369296 (0.064): tasya ca narendrabhavanasyādhunike kāle kāśmīrakamatena nagūr iti / prathitaṃ nāmāsti | / so nagūrākhyaḥ pradeśo hasaurnikaṭa eva yato vartate 'ta eva | |||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7426160 (0.055): ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅ ādeśo bhavati / / adhijigāpayiṣati / / na ca bhavati / / adhyāpipayiṣati / | Rgveda, Mandala 7 (rv_hn07u.htm.txt) 6834627 (0.062): RV_7,015.14a adhā mahī na āyasy anādhṛṣṭo nṛpītaye | / RV_7,015.14c pūr bhavā śatabhujiḥ || | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368639 (0.062): śītalayā manohāriṇyā ca śobhayā muṣṇāti yaḥ so 'pi khonamuṣaḥ | / ayaṃ khonamuṣākhyaḥ pradeśaḥ parvatasya pādabhūmāv kham indriyaṃ | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368109 (0.045): ślokasaṃ 88 nambara 17 kuśasya rājṇo varṇane kuruhār | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371977 (0.047): yathādhunike kāle śrīraṇavīrasiṃhabhūpanirmitaṃ śivasya caityam ādainābhūd / 34. Aśokaḥ Īśvaraś ca Prāsādaḥ / ślokasaṃ 106 namba 34 aśokasya rājye aśokaḥ īśvarasaṃjñakaś ca prāsādaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370646 (0.059): 29. Śuṣkaletraḥ / ślokasaṃ 102 namba 29 aśokasya rājño varṇane śuṣkaletraḥ | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818403 (0.061): atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ / | |||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16438167 (0.043): vyakrīṇād gośatena vai HV_9.97d / vyakrośanta gajās tatra HV_App.I,42B.1319a / vyagāhanta yudhāṃ varāḥ HV_81.78b | Samghatasutra (bsu045_u.htm.txt) 7829875 (0.046): (śocayitvā) prāvṛṇuyāt tāni ca śithilakāni bhavanti na ca śobhante / sa ca | Samghatasutra (alternative version). (samghscu.htm.txt) 17095319 (0.046): prāvṛṇuyāt; tāni ca śithilakāni bhavanti, na ca śobhante. 4. sa ca puruṣaḥ | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25161535 (0.047): vyaktāvyaktaḥ sanātanaḥ HV_App.I,41.870b / vyakrośanta gajās tatra HV_App.I,42B.1319a / vyagṛhṇāt satyasaṃgaraḥ HV_App.I,31.3275b | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368815 (0.0): ayaṃ khunamuh ākhyo grāmaḥ vihī ityākhye puragaṇe prasiddhiṃ dhāryamāṇo | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370726 (0.042): ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371074 (0.045): so vatarahel iti grāmaḥ daiñcho ityākhye puragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369478 (0.047): anyad ayaṃ sorasākhyaḥ pradeśo nāgom ityākhye puragaṇe vartate | | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371030 (0.047): tatra vith vitastāyāḥ vatur ākaraḥ iti kaśmīrabhāṣayāpy arthasaṃgatiḥ | / ayaṃ vithavaturākhyo grāmaḥ śāhūbād iti devasarasa iti cākhyayo | Sukasaptati (suksaptu.htm.txt) 24359155 (0.048): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368330 (0.049): atas samīcīnaṃ kular ity evāsya kuruhārasyāpabhraṃśadoṣotthaṃ nāma paraṃ / tu ayaṃ kāṭhusākhyo grāmo 'py asminn eva dacchunporpargaṇe | Sukasaptati (suksaptu.htm.txt) 24363943 (0.051): asti gambhīrākhyo grāmaḥ / / tatra kuhano nāma rājaputrar irṣyāluḥ śūro jaḍaḥ strīpriyo durdharaśca / | Mahavastu-Avadana (mhvastuu.htm.txt) 18647607 (0.059): grāmikasya vacanaṃ śrutvā sarvo grāmo sa istriyo / / sārāyaṇīyaṃ karensu saṃbuddhasya punaḥ punaḥ // | ||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369744 (0.052): na tv ayaṃ jalaprāyo 'grahāratvavyapadeśasampādanānarho 'nyo / hastiśālākhyapradeśa iti | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369669 (0.052): paraṃ tu yady apy ayaṃ hastiśālākhyapradeśo 'py avaśyaṃ likhita ḍal | ||||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1396538 (0.037): 3. mauthaṃ / 4. tadapanapārthatvāt / 5. kathaṃ puravināśitvāmeti utsādhayitumāha 12 | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369875 (0.023): iti paṇḍitakalhaṇaḥ | / suvarṇasya rājyavarṇane suvarṇamaṇikulyāṃ vyapadiśya yal likhati | | ||||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17419641 (0.064): (2.8.1361) svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hemakāṭakam | ||||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17419636 (0.0): (2.8.1359) muktātha vidrumaḥ puṃsi pravālaṃ punnapuṃsakam / (2.8.1360) ratnaṃ maṇirdvayoraśmajātau muktādike 'pi ca | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370087 (0.017): dvayoḥ praṇālī payasaḥ padavyām ity amaraḥ | / kiṃ tu eṣā suvarṇamaṇikulyākhyā nadī yato 'sya puragaṇasyaikasmin eva | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370046 (0.022): yaiṣā suvarṇamaṇikulyākhyā nadī suvarṇabhūparājye suvarṇitāsyāś ca nadyāḥ | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369776 (0.023): ślokasaṃ 97 namba 25 suvarṇasya rājyavarṇane suvarṇamaṇikulyā | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371696 (0.030): asya śrīnagarīti khyātanagarasyādhunike kāle grāmīṇair nāgarikaiś ca / khyāpitaṃ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370719 (0.040): asya śuṣkaletrākhyapradeśasyādhunike kāle grāmīṇaiḥ prakhyāpitaṃ / hukhalitar iti nāma bhavati | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370386 (0.041): asyāpi śamāṅgāsapradeśasyaitarhi śāṅgās iti prakhyāpitam / apabhraṃśadoṣotthaṃ nāma sarvaviditaṃ bhavati | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369818 (0.022): arthāt suvarṇamaṇikulyākhyā nadī tena suvarṇābhidhena rājñā sampāditety | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370086 (0.031): kiṃ tu eṣā suvarṇamaṇikulyākhyā nadī yato 'sya puragaṇasyaikasmin eva | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369818 (0.017): kulyālpākṛtrimā sarit ity amaraḥ | / arthāt suvarṇamaṇikulyākhyā nadī tena suvarṇābhidhena rājñā sampāditety | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370046 (0.031): yaiṣā suvarṇamaṇikulyākhyā nadī suvarṇabhūparājye suvarṇitāsyāś ca nadyāḥ | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371306 (0.057): yatas tasyaiva stūpādhiṣṭhānasambhavatvam asti na tv anyasyeti śam || / 31. Dharmāraṇyaṃ Vihāraḥ / śloka 103 namba 31 pūrvavarṇitasyāsyāśokasya rājye dharmāraṇyavihārāntaḥ | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370718 (0.040): asya śuṣkaletrākhyapradeśasyādhunike kāle grāmīṇaiḥ prakhyāpitaṃ / hukhalitar iti nāma bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371017 (0.041): asya vitastātrākhyasya pradeśasyādhunike kāle vithavatur iti nāma nāgarīkā | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371691 (0.043): ata evāsya rājño 'tisaṃkhyāyutanagaranirmāṇakartṛtvaṃ kavyuktyājñāyate | / asya śrīnagarīti khyātanagarasyādhunike kāle grāmīṇair nāgarikaiś ca | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367991 (0.036): prakhyāta[...]ḥ sampannaḥ vartate | / cāyaṃ grāmo 'smin puragaṇe levarśabdābhidheyo grāmīṇaiḥ kathyamānaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368216 (0.050): sarvakāśmīrakaviditaṃ nāma kathayanti | / ayaṃ kuruhāra vā kularākhyo grāmo dakṣiṇapārśve dacchunporpargaṇa | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371016 (0.050): asya vitastātrākhyasya pradeśasyādhunike kāle vithavatur iti nāma nāgarīkā / grāmīṇāś ca kathayanti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370725 (0.053): ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371075 (0.062): so vatarahel iti grāmaḥ daiñcho ityākhye puragaṇe vartate | | ||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370452 (0.037): asya śāṅgasākhyapradeśasya nikaṭavartino bahavo grāmā navgām utarus / cerapor ity ādayaḥ prakhyātās santi | | Sardulakarnavadana (divav33u.htm.txt) 6644531 (0.060): gantavyaṃ triśaṅku^vacanaṃ yathā''/ / u8.11/.``grāmasya nagarasya^api caityasthāne tathā^eva ca''/ | |||||||||||||||||||
Kautilya: Arthasastra (kautil_u.htm.txt) 5595690 (0.044): KAZ06.1.18cd/nayajñaḥ pṛthivīṃ kṛtsnāṃ jayaty eva na hīyate //E / (śama.vyāyāmikam) / KAZ06.2.01/ śama.vyāyāmau yoga.kṣemayor yoniḥ // | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370324 (0.048): śamāṅgā āsante | / yatra sa śamāṅgāsaḥ śāntānāṃ munīnāṃ ca nivāsasthānam iti yāvat | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370296 (0.048): ślokasaṃ 100 namba 27 śacīnarasya janakajasya varṇane śamāṅgāsaḥ | / atra śamāṅgāsaśabdaniruktiḥ | | Kautilya: Arthasastra (kautil_u.htm.txt) 5595688 (0.064): KAZ06.1.18cd/nayajñaḥ pṛthivīṃ kṛtsnāṃ jayaty eva na hīyate //E / (śama.vyāyāmikam) / KAZ06.2.01/ śama.vyāyāmau yoga.kṣemayor yoniḥ // | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369479 (0.035): anyad ayaṃ sorasākhyaḥ pradeśo nāgom ityākhye puragaṇe vartate | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369296 (0.033): tasya ca narendrabhavanasyādhunike kāle kāśmīrakamatena nagūr iti | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371014 (0.061): asya vitastātrākhyasya pradeśasyādhunike kāle vithavatur iti nāma nāgarīkā | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370037 (0.041): asyā cādyāvanipuragaṇasyādhunike kāle nāgarikair grāmīṇaiś ca prakhyāpitaṃ / āḍavinpargaṇa iti nāmāpabhraṃśadoṣamūlaṃ bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368215 (0.053): sarvakāśmīrakaviditaṃ nāma kathayanti | / ayaṃ kuruhāra vā kularākhyo grāmo dakṣiṇapārśve dacchunporpargaṇa | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368325 (0.057): atas samīcīnaṃ kular ity evāsya kuruhārasyāpabhraṃśadoṣotthaṃ nāma paraṃ / tu ayaṃ kāṭhusākhyo grāmo 'py asminn eva dacchunporpargaṇe | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369296 (0.063): tasya ca narendrabhavanasyādhunike kāle kāśmīrakamatena nagūr iti / prathitaṃ nāmāsti | / so nagūrākhyaḥ pradeśo hasaurnikaṭa eva yato vartate 'ta eva | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370279 (0.037): asya jālurgrāmasya nikaṭe uccha kuṇḍal markuṇḍal ity ādayo bahavo grāmāḥ | Bhrgu-Samhita (bhrgus_u.htm.txt) 12774764 (0.039): athār'canārhakālepi bhaktānāṃ sevanāya tu / / akālā bahavaḥ proktāstathā yavasikoditā // BhS_36.632 // | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22555913 (0.060): dṛṣṭo yathā hi bhavati 'vṛkṣasya pradeśaḥ kambalasya pradeśaḥ' evam / 'ākāśasya pradeśa ātmanaḥ pradeśaḥ' iti bhavatīti // 14 // | ||||||||||||||||||
Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10203409 (0.035): 3.10cd/ nirghāta^mahīkampa^ādayo bhavanty atra ca^utpātāḥ// / 3.11ab/ na pṛthak phalāni teṣāṃ śikhi^kīlaka^rāhu^darśanāni yadi/ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20665693 (0.035): 13,022.019d@007_0061 ekonaviṃśatiḥ putrāḥ khyātā vyāghrapadādayaḥ / 13,022.019d@007_0062 mandhaś ca bādalomaś ca jābāliś ca mahān ṛṣiḥ | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21249885 (0.038): askauṣīt, askoṣṭa // stanbhvādayaścatvāraḥ sautrāḥ / sarve rodhanārthāḥ | sthiramati_pskvbh.txt.r.o.combined 11855526 (0.039): satyaṃ nirdiṣṭāḥ tatra hyatītānāgatā anupāttāuktāḥ te ca na santy eva / na cāsataupāttatvam anupāttatvaṃ vā yujyate | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1417028 (0.039): 2. ^mityādipraśātamanasimityāparyanta ya āṇina santi dātmavāśaṃ | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14570185 (0.040): pumāñjātabalādayaḥ śabdā asmin vidyanta iti pumāñjātabalādikaḥ / āsiktakṣīrikavacchabdasiddhiḥ // 2] | Patna Dharmapada (dhppat_u.htm.txt) 4685139 (0.042): antakenā 'dhibhūtassa nāsti ñātīsu ttāṇatā || / Uv1:40 / na santi putrās trāṇāya na pitā nāpi bāndhavāḥ | | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7455702 (0.043): ṅillakāra sambandhināṃ caturṇām yathāsaṅkhyaṃ tām ādayaḥ adeśā bhavanti / / apacatām / / apacatam / / apacata / | Patna Dharmapada (dhppat_u.htm.txt) 4685123 (0.043): 366 Dhp288 / na santi puttā ttāṇāya na pitā no pi bhātaro | | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21964699 (0.044): yatra pāñcālaśūrasenahastināpurakāśmīravāhīkabāhlikabāhlaveyādayo / janapadāḥ / / tatrābhiyuñjānā tamaumeyīti samānaṃ pūrveṇa / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2697302 (0.045): pratīhāt suvarcalāyāṃ pratihartrādayas traya āsann ijyā kovidāḥ sūnavaḥ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1394258 (0.048): yata ātatāyitve 'pi bhrātrādayaḥ sambhajanīyā vardhanīyā / lāḍanoyā na tu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28229999 (0.050): nūtanārūpārthāntiriktamartham/ [336] na santītyanvayaḥ/ iti | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21141799 (0.050): nyāyadīpanāmaiva / naitavadeva santi ca vākyāni/ sampuṭesmin dvitīyapuṭe | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2045838 (0.052): auddhatyamindriyeṣvaguptadvāratā śīlavipannatā | atha santi trayo dharmāḥ / asrāddhyaṃ dauśśīlyaṃ kausīdyamiti | atha santi trayo dharmāḥ sajjane | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1987494 (0.053): ābhidharmikāstīrthikagranthānabhyasyābhidharmaśāstramāracayanto vadanti / santi pṛthakagjanatvādayo dharmāḥ pṛthagiti | anya ābhidharmikā api | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 25987004 (0.058): padādayaḥ paddannomāsa (*6,1.63) ity evam ādayo niśparyantā iha gṛhyante / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370279 (0.059): asya jālurgrāmasya nikaṭe uccha kuṇḍal markuṇḍal ity ādayo bahavo grāmāḥ / sāmīpyabhājas santīti bhadram || | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 991440 (0.060): [11 12] viruddhopalabdhyādayo 'sambhavā iti yaduktaṃ tā atyasambaddhā / eveti / yato hi sarve dharmā viviktāḥ katipaye ca sahaviruddhā iti na | Gautama: Nyayasutra (nystik_u.htm.txt) 2351794 (0.062): tadabhāvāvinābhāvinaśrca puṣparāgādaya iti te 'pi sarve vayavacchinna / bhavanti / | |
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562210 (0.064): aśitumicchāśanāyā pātumicchā pipāsā / / te aśanāyāpipāse yo 'tyetīti vakṣyamāṇena sambandhaḥ / | ||||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14246919 (0.055): 'pīnaścaitro divā nāti' ityatrābhidhaivāparyavasiteti saiva / svārthanirvāhāyārthāntaraṃ śabdāntaraṃ vākarṣatītyanumānasya | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8746462 (0.062): dhvanijñānasyopalakṣaṇabhūtayā bhakatyaiva samabhavādityarthaḥ / / tadabhidhetyādisamādhānagranthasya bhāvārthaṃ vivṛṇoti abhidhānetyādi / | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368502 (0.013): asyāpi bahurūpapuragaṇasya grāmīṇaiḥ prakhyāpitaṃ bīrūpargaṇa iti | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363579 (0.046): parvatasya pāde vahantī bhavati | / grāmīṇās tu bhṛṅg iti puragaṇasya nāma vadamānāḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370719 (0.053): asya śuṣkaletrākhyapradeśasyādhunike kāle grāmīṇaiḥ prakhyāpitaṃ / hukhalitar iti nāma bhavati | | ||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14232153 (0.051): mahākavitvaṃ sagṛdayatvaṃ ca prepsūnāmiti bhāvaḥ / / sarvatreti / / sarveṣu rasādiṣvāsādita āloko 'vagamaḥ samyagvyutpattiryayeti sambandhaḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6888679 (0.053): 00215 nāgacchasi kutaś cittaṃ na ca kvacana gacchasi/ / 00216 sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase// | Sankhayana-Aranyaka (sankharu.htm.txt) 6851221 (0.053): | tat teja ityupāsīta | tad yathaitac chrīmattamaṃ yaśasvitamaṃ / tejasvitamam iti śastreṣu bhavati | evaṃ haiva sa sarveṣu bhūteṣu | Asanga: Sravakabhumi (srabhusu.htm.txt) 6280471 (0.055): punaraparamavatīrṇaḥ pudgalo 'saṃlīnacitto bhavatyudareṣvadhigamyeṣu / sthāneṣu nātmānamparibhavati | nāpratibalatāyāmavatarati | adhimuktibahulo | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7860783 (0.056): bhavati prativarga te sarva ityarthaḥ / sarvatheti / sarveṣu prabhedeṣu | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7895798 (0.056): īdṛśī sā yadā 'jātā' sampannā 'tadā' 'jñānaṃ' cittaṃ 'ekakṣaṇe ' teṣu / sarveṣvanābhogena / anāśraveṣu sarveṣu sābhogaḥ prathamaḥ / ayaṃ tu | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28573599 (0.057): vraja rājāya divyac chatrādy arcāmatrādiṣu samarpiteṣu santarpiteṣu ca / sarveṣu tad apracchannam eva sa papraccha kathyatāṃ tathyaṃ kim idaṃ | Sravakabhumi (srabhu_u.htm.txt) 15191260 (0.058): bahunānāprakāreṣu cittavisāraś cittākṣepaḥ / acintyeṣu ca sthāneṣu / nidhyāyitatvam / ime dharmacintāyogamanasikārāpakṣālā veditavyāḥ / (Śbh II | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21315669 (0.062): pṛthivīte pātramityāśayeṣu ca parisamūḍheṣviti āśayeṣu bhojanasthāneṣu / parisamūḍheṣu parisamūhanena śodhiteṣu pṛṣadājyamiśreṇa baviṣā | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5962208 (0.063): gate vege bhavet svāsthyaṃ sarveṣv ākṣepakeṣu ca || 28 || / 15.28dv sarveṣv ākṣepakeṣu tu | Garuda-Purana (garup1_u.htm.txt) 6796498 (0.063): dhyāyennārāyaṇaṃ devaṃ snānadānādikarmasu / / prāyaściteteṣu sarveṣu duṣkṛteṣu viśeṣataḥ // GarP_1,230.28 // | ||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368811 (0.040): so 'pi grāmas tathānyo mābur ityākhyo grāmaś ca nikaṭe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365896 (0.041): asya phrasal iti khyātasya grāmasya nikaṭe 'nyo 'pi grāmo bhavati | / tasya ārvañ iti nāmāsti | | Sukasaptati (suksaptu.htm.txt) 24359154 (0.053): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370721 (0.064): asya śuṣkaletrākhyapradeśasyādhunike kāle grāmīṇaiḥ prakhyāpitaṃ / hukhalitar iti nāma bhavati | / ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8364909 (0.049): tasya ca vijayeśvarasya yannikaṭe ayaṃ cakadhar bhavati tasya vijyabhror | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369503 (0.059): 24. Hastiśālākhyaḥ Agrahāraḥ / ślokasaṃ 96 namba 24 rājño godharasya varṇane hastiśālākhyaṃ agrahāram | | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15789207 (0.062): sambhāvitī bhavati na cānyas tad aṃśatayāpi labdha praśaṃsaḥ | | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2021323 (0.062): śilāpuruṣa eva na punastadanyo 'stītyucyate | yathā bhagavānāha | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370034 (0.040): asyā cādyāvanipuragaṇasyādhunike kāle nāgarikair grāmīṇaiś ca prakhyāpitaṃ / āḍavinpargaṇa iti nāmāpabhraṃśadoṣamūlaṃ bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370229 (0.040): nirmitam ayam eva jālorāgrahāratvena prakhyāpitaś ca | / asya jāloragrāmasyādhunike kāle prakhyātaṃ jālur iti nāma grāmīṇāḥ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370591 (0.062): tasya ca vyūhākhyapuragaṇasya vihīpargaṇa iti grāmīṇaiḥ prakhyāpitaṃ nāma / bhavati | / asyāpi adeśasya śār iti nāmata eva sarvato bruvāṇā darīdṛśyante | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371014 (0.064): asya vitastātrākhyasya pradeśasyādhunike kāle vithavatur iti nāma nāgarīkā / grāmīṇāś ca kathayanti | | |||||||||||||||||
Sukasaptati (suksaptu.htm.txt) 24363944 (0.013): asti gambhīrākhyo grāmaḥ / / tatra kuhano nāma rājaputrar irṣyāluḥ śūro jaḍaḥ strīpriyo durdharaśca / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368815 (0.021): so 'pi grāmas tathānyo mābur ityākhyo grāmaś ca nikaṭe vartate | / ayaṃ khunamuh ākhyo grāmaḥ vihī ityākhye puragaṇe prasiddhiṃ dhāryamāṇo | Mahavastu-Avadana (mhvastuu.htm.txt) 18647607 (0.031): grāmikasya vacanaṃ śrutvā sarvo grāmo sa istriyo / / sārāyaṇīyaṃ karensu saṃbuddhasya punaḥ punaḥ // | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369574 (0.042): vartate ca devasarasākhye puragaṇe hastiśālākhyo grāmaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371075 (0.042): so vatarahel iti grāmaḥ daiñcho ityākhye puragaṇe vartate | | Sukasaptati (suksaptu.htm.txt) 24359155 (0.042): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370034 (0.043): asyā cādyāvanipuragaṇasyādhunike kāle nāgarikair grāmīṇaiś ca prakhyāpitaṃ / āḍavinpargaṇa iti nāmāpabhraṃśadoṣamūlaṃ bhavati | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368503 (0.046): asyāpi bahurūpapuragaṇasya grāmīṇaiḥ prakhyāpitaṃ bīrūpargaṇa iti / nāmādhunike kāle saṃlagnam | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365600 (0.051): anayor upavanayoḥ pādaśāhy bāg iti grāmīṇoktaṃ nāmāsti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370237 (0.053): ayaṃ jālurgrāmaḥ śamālāpuragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370591 (0.053): tasya ca vyūhākhyapuragaṇasya vihīpargaṇa iti grāmīṇaiḥ prakhyāpitaṃ nāma / bhavati | / asyāpi adeśasya śār iti nāmata eva sarvato bruvāṇā darīdṛśyante | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368493 (0.059): ato varṇitam etat sthānadvayaṃ bahurūpa ityākhye puragaṇe tīrthībhūtam / adhunāpy asti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368329 (0.060): atas samīcīnaṃ kular ity evāsya kuruhārasyāpabhraṃśadoṣotthaṃ nāma paraṃ / tu ayaṃ kāṭhusākhyo grāmo 'py asminn eva dacchunporpargaṇe | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370633 (0.064): ataḥ sarvathāśanāreti grāmasya nāmānvarthatayāsti | / asya śārgrāmasya maṇḍikhpāl iti grāmaḥ prathito nikaṭe 'sti luḍhavgrāmo | |||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368825 (0.049): kaśmīranagarāt pañcakrośadūratāyāṃ grāmo 'yaṃ puragaṇaś cāstīti śam || | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371580 (0.064): 32. Śrīnagarī / ślokasaṃ 104 namba 32 asyaivāśokasya rājye śrīnagarīm | | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4908267 (5.960): aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ //AP_363.022cd/ | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17415363 (5.960): (2.5.697) aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ | Brahmanda-Purana (brndp1_u.htm.txt) 8472438 (0.058): kaniṣṭhayā vitastistu dvādaśāṃgula ucyate / | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370233 (0.047): asya jāloragrāmasyādhunike kāle prakhyātaṃ jālur iti nāma grāmīṇāḥ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371691 (0.053): ata evāsya rājño 'tisaṃkhyāyutanagaranirmāṇakartṛtvaṃ kavyuktyājñāyate | / asya śrīnagarīti khyātanagarasyādhunike kāle grāmīṇair nāgarikaiś ca | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370374 (0.061): puragaṇasya asyādhunike kāle sarva eva kuṭahārpargaṇa iti prathitaṃ nāma | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369291 (0.063): tasya ca narendrabhavanasyādhunike kāle kāśmīrakamatena nagūr iti | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370718 (0.064): asya śuṣkaletrākhyapradeśasyādhunike kāle grāmīṇaiḥ prakhyāpitaṃ / hukhalitar iti nāma bhavati | | ||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370233 (0.041): asya jāloragrāmasyādhunike kāle prakhyātaṃ jālur iti nāma grāmīṇāḥ / kathayanti | / ayaṃ jālurgrāmaḥ śamālāpuragaṇe vartate | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369607 (0.047): asya hasty hel grāmasya samīpe kulagrāmākhyo grāmaḥ | / sarvasyāsya devasarpargaṇasya mūlagrāmatām adhiṣṭhānatāṃ ca dhārayanyaṃ | Sukasaptati (suksaptu.htm.txt) 24359155 (0.048): śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ / / tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368330 (0.052): atas samīcīnaṃ kular ity evāsya kuruhārasyāpabhraṃśadoṣotthaṃ nāma paraṃ / tu ayaṃ kāṭhusākhyo grāmo 'py asminn eva dacchunporpargaṇe | Sukasaptati (suksaptu.htm.txt) 24363943 (0.054): asti gambhīrākhyo grāmaḥ / / tatra kuhano nāma rājaputrar irṣyāluḥ śūro jaḍaḥ strīpriyo durdharaśca / | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363077 (0.057): ataḥ sundabhrār sundaradevīty arthaḥ | / asya puragaṇasya bhṛṅggrāmasya ca divalgon iti grāmīṇānām uccaraṇaviṣaye | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368288 (0.004): kecit tu asya kuruhārākhyasya pradeśasya kāṭhus iti nāma kathayanti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371760 (0.033): kāśmīrakair vinā sarve 'muṃ maṇḍalam anenaiva śrīnagar nāmnākārayanti ca / ye kecana pārisekānuvādakartāras tanmatānu-yāyinaś ca te svapustakeṣu | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367355 (0.052): grāmīṇās tu etarhi asya lolarākhyapradeśasya lolavpargaṇa iti nāmaiva / prakhyāpayanto bhavanti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371768 (0.052): ye kecana pārisekānuvādakartāras tanmatānu-yāyinaś ca te svapustakeṣu | / asya śrīnagaryākhyasya deśasyāśrayībhūtau dakṣiṇapārśvavāmapārśvau yāv | |||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8363410 (0.029): etat sthānaṃ kramarājyasthe macchepor ityākhye puragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369480 (0.038): anyad ayaṃ sorasākhyaḥ pradeśo nāgom ityākhye puragaṇe vartate | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370726 (0.042): ayaṃ hukhalitarākhyo grāmaḥ daiñcho ityākhye puragaṇe vidyamāno 'sti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369573 (0.045): vartate ca devasarasākhye puragaṇe hastiśālākhyo grāmaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368815 (0.045): ayaṃ khunamuh ākhyo grāmaḥ vihī ityākhye puragaṇe prasiddhiṃ dhāryamāṇo | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367991 (0.047): prakhyāta[...]ḥ sampannaḥ vartate | / cāyaṃ grāmo 'smin puragaṇe levarśabdābhidheyo grāmīṇaiḥ kathyamānaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371768 (0.053): ye kecana pārisekānuvādakartāras tanmatānu-yāyinaś ca te svapustakeṣu | / asya śrīnagaryākhyasya deśasyāśrayībhūtau dakṣiṇapārśvavāmapārśvau yāv | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370238 (0.062): ayaṃ jālurgrāmaḥ śamālāpuragaṇe vartate | | |||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369298 (0.056): prathitaṃ nāmāsti | / so nagūrākhyaḥ pradeśo hasaurnikaṭa eva yato vartate 'ta eva | ||||||||||||||||||||
Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 (gp01-11u.htm.txt) 18279773 (0.001): tayāpy akṣīṇayānyeṣām akṣīṇy āścaryam āyayuḥ ||JGc_1,4.20||bāḍavyānām / asaṅkhyānāṃ nāsīt paricitis tadā | | Yaska: Nirukta (niruktau.htm.txt) 9535796 (0.008): 11,25: ``kim.icchantī.saramā.predam.ānaḍ.dūre.hy.adhvā.jaguriḥ.parācaih/ / 11,25: kāsmehitiḥ.kā.paritakmy.āsīt.katham.rasāyā.ataraḥ.payāṃsi/''. | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15794291 (0.009): ||JGc_1,27_19|| [anuṣṭubh] aupajānuka bhujas tu yadāsau / pārśvatīya mukhatīyatayāsīt | aupakarṇika dṛśāṃ sa tad āsām | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15803552 (0.013): diti sūnur āsīditi | / [59] anapakṛṣṭāyāṃ ca tasyāṃ saraṅga bhūtāgas tat saṅgamataḥ sāgaska iva | Yaska: Nirukta (niruktau.htm.txt) 9531367 (0.017): 9,26: tasmād.vipāś.ucyate,.pūrvam.āsīd.uruṃjirā/ / 9,26: susomā.sindhur.yad.enām.ahbipprasuvanti.nadī.ah/ | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8155992 (0.018): pratyutpannamatistvāsītsa tatraivāvikampitaḥ / / ahaṃ pratividhāsyāmi bhayaṃ cedāpatediti // SoKss_10,4.182 // | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26457966 (0.018): 'kṣakāmā hi devā atha yadabruvannavāṅtaḥ kamagāditi tā avākkā / abhavannavākkā | Jiva Gosvami: Gopalacampu - Uttaracampu 29 (gu29___u.htm.txt) 9342948 (0.021): [27] atha vṛndā paṭhati sma | paṭhantiī ca naṭantīvāsīt | tatra pūrvavat / tad-gadyaṃ, yathā- kṛṣṇo'pi taṃ hatvā yamunām uttīrya nanda-vrajaṃ gatvā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28094431 (0.061): praviṣṭavatāpi mayā yasmāccaitro nopalabdhaḥ, tasmāttadā sa tatra / nāsīditi/ atra svayameva svakīyānupalabdhiṃ kālāntare jñātvā | ||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368638 (0.036): śītalayā manohāriṇyā ca śobhayā muṣṇāti yaḥ so 'pi khonamuṣaḥ | / ayaṃ khonamuṣākhyaḥ pradeśaḥ parvatasya pādabhūmāv kham indriyaṃ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368987 (0.050): vārako duḥkhāt ya au ānandas tam ānandaṃ rāti dadāti yaḥ sa soraḥ | / etādṛśa eva yaḥ kaḥ pradeśaḥ sa saurakaḥ | | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14238305 (0.055): ityādivṛtyuktamupapādayati atretyādi / / ṛtuvarṇanarūpaḥ ṛtuvarṇanasya vā yaḥ prastāvaḥ tena niyantritāḥ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367820 (0.056): asmāt tribhiḥ krośair dūrastham adhvānam ullaṅghya pahalgāmākhyaḥ pradeśo / dvitīyaḥ prayāṇako 'mareśvarayātrā bhavati yaḥ samāyāti | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818403 (0.059): atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16655257 (0.060): na tvitīti / / na tvityādigrandhenetyarthaḥ / | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371890 (0.063): pradeśo varṇito 'sti tasminn eva vijayeśvare pūrvakālīnai rājabhiḥ | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14230176 (0.064): styānenetyasya vivaraṇam āśyānatayeti / / ghanībhāvenetyarthaḥ / / na tvityādi / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16682478 (0.064): arthaḥ gokarmakātvādyarthaḥ / / na tvityādi / | ||||||||||||
Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10626730 (0.056): sajātīyoccāraṇanapekṣoccāritajātīyatvaṃ pauruṣeyatvaṃ, ādyabhārate 'pi / tajjatīyatvānna vyabhicāraḥ / | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9381980 (0.058): sarvasarvātmakatvanirṇayeṇaiva / diśyamānā ghaṭādyā eva diśaḥ tāś ca | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6879846 (0.059): tācchīlyapratyayopādānādatyantatātparyataiva tanmayatvaṃ na tu | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2245072 (0.064): "tanmayā eva" | "eva"śabdārtham āha "netarad" iti | tanmayatvaṃ caiṣāṃ / tadviṣayatvaṃ vināsatkalpatvāt | phalitam āha "yathe"ti | "ato" hetoḥ |" | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3946565 (0.064): * ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20953302 (0.064): niṣedhaḥ svaviriddhasatvāpekṣaḥ// / praṇādimatvasya sātmakatvaprayojyatayā prāṇādimatvaṃ sātmakatvena | |||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1010068 (0.031): arthasvabhāvasambhavābhāvāt tadapi kathamebhiścodyairanavamardanīyaṃ syāt | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7560378 (0.048): bāḍham iti bhavati bhr̥śaṃ cet / / bāhitam anyat / / bāhr̥ prayatne ity asya dhātor etan nipātanam / | bauddha_aai_xvi.r.o.combined 14532252 (0.052): śūnyatve 'pi svabhisambhavatvaṃ nāstīty āha : asambhavatvād [ṭib.243b] | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17332198 (0.054): dṛṣṭaḥ pratiyoginaḥ [T. 363b.] pratihetor bbādhakasya sambhava sa yeśām / api tattulyalakṣaṇānāṃ pratiyogī na dṛśyate teṣv api śaṅkāṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28179116 (0.063): vādyuktahetoḥ / anyakoryeṇāpi sambhavābhidhānaṃ kāryaṃsamā/ yathā tatraiva | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175660 (0.063): kṣīrasya na tu jalasya tasmāt satkāryam / itaśca sarvasambhavābhāvāt / sarvasya sarvatrasambhavo nāsti yathā suvarṇasya rajatādau | |||||||||||||||
Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9620746 (0.064): spardhayā sisādhayiṣu (ṣūn)dustārkikajaradgavān pratyāpahālaparasya / mamāyamanyaḥ ślokaḥ sāṅkhyaṃ veśmani veśmani śrutiśiraḥ kakṣyāsu kakṣyāsu | ||||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411826 (5.960): vanauṣadhivargaḥ| / (2.4.99) aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam | atha | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797827 (0.051): kānanaṃ gahanaṃ satraṃ kāntāraṃ vipinaṃ vanam / | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369263 (0.039): vihāraṃ bauddhajananivasanādyupayogigṛham ity arthaḥ | / bauddhānāṃ tu vihāro strī | | ||||||||||||||||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7171975 (0.043): sādhyasiddhāvekāgrībhavati, ato vyāpterbubhūtsitatvāt saiva pratipādayituṃ | ||||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411521 (0.0): (2.2.52) catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām / (2.2.53) caityamāyatanaṃ tulye vājiśālā tu mandurā | ||||||||||||||||||||
Aryasura: Paramitasamasa (bsa050_u.htm.txt) 12044899 (0.060): na cāsya mithyāśayadānamasti naivāstyanadhyāśayadānamasya / / na krodhadoṣopahataṃ dadāti naivānutāpaṃ kurute sa dattvā // Ps_1.39 // | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371800 (0.052): yāv etau dvau puragaṇau stas tayor eva śrīnagarīti nāmāsti | / atha vāgatasyātikālasya balavatayā tasya śrīnagaryākhyadeśasya cihnabhūtāv | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371979 (0.035): 34. Aśokaḥ Īśvaraś ca Prāsādaḥ / ślokasaṃ 106 namba 34 aśokasya rājye aśokaḥ īśvarasaṃjñakaś ca prāsādaḥ | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370772 (0.064): 30. Vitastātraḥ / ślokasaṃ 102 namba 30 aśokasya rājyakāle vitastātraḥ | | |||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411438 (1.192): puravargaḥ| / (2.2.41) pūḥ strī purīnagaryau vā pattanaṃ puṭabhedanam | atha puravargaḥ | Agni-Purana (agp_bi_u.htm.txt) 4907083 (0.055): pūḥ strī purīnagaryau vā pāttanaṃ puṭabhedanam /AP_362.004ab/ | |||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28106157 (0.052): avyāptyādilakṣaṇam/ / 1lakṣaṇasya trīṇi / dūṣaṇāni/ lakṣyaikadeśāvṛttitvamavyāptiḥ/ yathā goḥ kapilatvam/ | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370033 (0.030): asyā cādyāvanipuragaṇasyādhunike kāle nāgarikair grāmīṇaiś ca prakhyāpitaṃ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370227 (0.043): asya jāloragrāmasyādhunike kāle prakhyātaṃ jālur iti nāma grāmīṇāḥ | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371014 (0.053): asya vitastātrākhyasya pradeśasyādhunike kāle vithavatur iti nāma nāgarīkā | ||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8370034 (0.060): asyā cādyāvanipuragaṇasyādhunike kāle nāgarikair grāmīṇaiś ca prakhyāpitaṃ / āḍavinpargaṇa iti nāmāpabhraṃśadoṣamūlaṃ bhavati | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371058 (0.033): ādhunike kāle sarve vadanti | / kecana pārisekānuvādakartāro 'sya vitastātrākhyasya pradeśasya vatarahel | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371065 (0.052): kecana pārisekānuvādakartāro 'sya vitastātrākhyasya pradeśasya vatarahel / iti nāma svapustakeṣu likhanti | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8368287 (0.059): kecit tu asya kuruhārākhyasya pradeśasya kāṭhus iti nāma kathayanti | | |||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371572 (0.052): yaddharmāraṇyavihārākhyavihāratatsthacaityādicihnābhāvo 'trāsti tadgatasya / bahutithasya kālasya balavattayeti bodhyam || | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371249 (0.063): kathanena yo 'yaṃ vatarahel-ākhyaḥ pradeśo yaś cāyaṃ vithanārabhidhaḥ | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365177 (0.0): jīrṇaṃ śrīvijayeśasya vinivārya sudhāmayam | | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8365181 (0.0): jīrṇaṃ śrīvijayeśasya vinivārya sudhāmayam | / niṣkalmaṣeṇāśmamayaḥ prākāro yena kāritaḥ || | ||||||||||||||||||||
Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371580 (0.035): bahutithasya kālasya balavattayeti bodhyam || / 32. Śrīnagarī / ślokasaṃ 104 namba 32 asyaivāśokasya rājye śrīnagarīm | | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8369501 (0.047): bhavati || / 24. Hastiśālākhyaḥ Agrahāraḥ / ślokasaṃ 96 namba 24 rājño godharasya varṇane hastiśālākhyaṃ agrahāram | | |||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 1 (amark1pu.htm.txt) 23044178 (0.056): (1.7.458) vairaṃ virodho vidveṣo manyuśokau tu śuk striyām / (1.7.459) paścāttāpo 'nutāpaśca vipratīsāra ityapi | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4907153 (0.0): caityamāyatanantulye vājiśālā tu mandurā //AP_362.008cd/ / harmyādi dhanināṃ vāsaḥprāsādo devabhūbhujāṃ /AP_362.009ab/ | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411560 (0.0): (2.2.58) vātāyanaṃ gavākṣo 'tha maṇḍapo 'strī janāśrayaḥ / (2.2.59) harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām | |||||||||||||||||||