Kalpadrumāvadānamālāyāṃ / 10 subhūtyavadānam* || / athāśoko mahārājaḥ sarvaśokavinoditaḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12615716 (0.042): XVII Kacaṃgalāvadāna / athāśoko mahārājaḥ pramoditaḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12612926 (0.049): XVI Pretikāvadāna / athāśoko mahārājaḥ kṛtāñjalipuṭo mudā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12658354 (0.050): XXXV śobhitāvadāna / athāśoko mahārājaḥ kṛtāṃjalipuṭo mudā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12653859 (0.056): XXXIṃ Kṣemāvadāna / athāśoko mahārājaḥ kṛtāṃjaliḥ puraḥ sthitaḥ / | ||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12615716 (0.042): XVII Kacaṃgalāvadāna / athāśoko mahārājaḥ pramoditaḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12612926 (0.049): XVI Pretikāvadāna / athāśoko mahārājaḥ kṛtāñjalipuṭo mudā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12658354 (0.050): XXXV śobhitāvadāna / athāśoko mahārājaḥ kṛtāṃjalipuṭo mudā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12653859 (0.056): XXXIṃ Kṣemāvadāna / athāśoko mahārājaḥ kṛtāṃjaliḥ puraḥ sthitaḥ / | |||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12575674 (0.0): athāśoko nṛpendro 'sau saddharmacaraṇotsavaḥ / / upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_2.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12581975 (0.0): athāśoko mahīpālaḥ saddharmacaraṇotsavaḥ / / upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_4.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12623566 (0.019): atha sa pārthivo 'sokaḥ kṛtāñjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_20.1{1} // | Gopadatta: Jatakamala (gopjatmu.htm.txt) 22760264 (0.019): athāśoko mahārāja upaguptaṃ yatiṃ gurum | / kṛtāñjalipuṭo natvā prārthayac ca tathādarāt || GoPr_1 || | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710884 (0.021): kṛtāñjalipuṭo mudā KDA_74b / kṛtāñjalipuṭo 'vadat* KDA_1d | Ratnamālāvadāna (ratnml_u.htm.txt) 12573666 (0.023): iti tena samādiṣṭaṃ śrutvā gṛhapatir mudā / / kṛtāñjalipuṭo natvā taṃ guruṃ samabhāṣata // Rm_1.95{84} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12626293 (0.027): athāśoko mahinātha upaguptaṃ yatiṃ guruṃ / / kṛtāṃjalipuṭo natvā punar evam abhāṣata // Rm_21.1{1} // | Ahoratravratacaityasevanusamsavadana (ahovcs_u.htm.txt) 9712077 (0.027): athāśoko mahīpāla upaguptaṃ yatiṃ ca tam / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Avc_2* //} | Ratnamālāvadāna (ratnml_u.htm.txt) 12588059 (0.031): athaśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_7.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12591045 (0.031): athāśoko nareṃdraś ca kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punaḥ śrotuṃ samarthayat // Rm_9.1{(1)} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12597310 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā bhūyo 'py evam abhāṣata // Rm_11.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12599763 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_12.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12610772 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_15.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12618205 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evaṃ samabravīt // Rm_18.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12620682 (0.031): athāśoko narendraḥ sa kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_19.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12627882 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā prārthayac caivam ādarāt // Rm_22.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12634423 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam avocat // Rm_25.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12642007 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ bhikṣuṃ natvaivaṃ punar abravīt // Rm_28.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12583647 (0.034): athānandaḥ samutthāya natvā taṃ śrīghanaṃ guruṃ / / kṛtāṃjalipuṭo pṛchan tatpāpaparimocanaṃ // Rm_4.128{19} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12605684 (0.050): kṛtāñjalipuṭo natvā punar evam abhāṣata // Rm_13.110{110} // | |
Gopadatta: Jatakamala (gopjatmu.htm.txt) 22760273 (0.0): kṛtāñjalipuṭo natvā prārthayac ca tathādarāt || GoPr_1 || / bhadanta śrotum icchāmi punar anyat subhāṣitam | | Ratnamālāvadāna (ratnml_u.htm.txt) 12607903 (0.0): upaguptaṃ yatiṃ natvā prārthayad evam ādarāt // Rm_14.1{1} // / bhadanta śrotum icchāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12615730 (0.024): upaguptaṃ yatiṃ natvā punar evaṃ abhāṣata // Rm_17.1{1} // / bhadanta śrotum icchāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12618215 (0.024): upaguptaṃ guruṃ natvā punar evaṃ samabravīt // Rm_18.1{1} // / bhadanta śrotum icchāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12572477 (0.038): bhadanta śrotum ichāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12581981 (0.038): upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_4.1{1} // / bhadanta śrotum ichāmi punaranyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12627893 (0.038): bhadaṃta śrotum ichāmi punar anyat subhāṣitaṃ / | Bodhisattvabhumi (bsa034_u.htm.txt) 24833362 (0.043): smāraṇāvavādānuśāsanī iti yadvā punaranyadapi kiñcit subhāṣitaṃ | Ratnamālāvadāna (ratnml_u.htm.txt) 12575679 (0.053): upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_2.1{1} // / bhadanta śrotum ichāmi punar anyat subhāṣitaṃ / | Sabhikasaugatasasanapravrajyavratacaranaparivarta (sabhivpu.htm.txt) 26527826 (0.060): upaguptaṃ yatiṃ natvā sāñjalir evam abravīt // Svp_*1* // / bhadanta śrotum icchāmi punas tasya jagadguroḥ / | |||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12639397 (0.062): iti tena narendreṇa prārthitaṃ sa yatīśvaraḥ / / upagupto narendran taṃ samālokyaivaṃ ādiśat // Rm_27.3{3} // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716422 (0.021): śṛṇu putra mayā proktaṃ KDA_41a / śṛṇu rājan mahābāho KDA_4a | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3855364 (0.040): *mārkaṇḍeya uvāca / śṛṇu rājanmahābāho $ sarvapātakanāśanam & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8894870 (0.040): *mārkaṇḍeya uvāca / śṛṇu rājanmahābāho sarvapātakanāśanam / | Harivamsa (complete) (hv_cumiu.htm.txt) 16449977 (0.055): śṛṇu rājann avahito **HV_App.I,42A.406**32:6a / śṛṇu rājan mahābāho HV_App.I,31.2114a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25169284 (0.055): śṛṇu rājann avahito HV_App.I,42A.406**32:6a / śṛṇu rājan mahābāho HV_App.I,31.2114a | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713835 (0.050): punas tena suparṇānāṃ KDA_359a / purā śrībhagavān buddho KDA_5a | Ratnamālāvadāna (ratnml_u.htm.txt) 12589539 (0.052): samudapādi loke 'rhan dharmarājas tathāgataḥ // Rm_7.109{9} // / vidyācaraṇasaṃpannaḥ sugato bhadrakṛj jinaḥ / | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23246303 (0.063): śikhi nāma munīndro 'rhan dharmarājastathāgataḥ / / sarvajñaḥ sugataḥ sarvavidyādhipo vināyakaḥ // SvayambhuP_2.6 // | ||||||||||||||||||
Ajitasenavyakarana (ajitsvyu.htm.txt) 1371079 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047313 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Avadanasataka (avsata_u.htm.txt) 5629447 (0.0): udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5634493 (0.0): loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5671979 (0.0): samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ | Avadanasataka (avsata_u.htm.txt) 5687448 (0.0): loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14294842 (0.0): kṣemaṃkaro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ / sugato lokavid anuttaraḥ puruṣadamyasarathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14300769 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ purusadamyasārathiḥ śāstā | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913149 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavij jinaḥ // KDA_461 // | Karandavyuha (bsu019_u.htm.txt) 7101418 (0.0): samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7640488 (0.0): buddho 'bhūd vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Lalitavistara (bsu022_u.htm.txt) 9830765 (0.0): samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6577604 (0.0): samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato / lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586286 (0.0): tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho | Saddharmapundarikasutra (bsu036_u.htm.txt) 6592948 (0.0): tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ / sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6605908 (0.0): samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Samghatasutra (bsu045_u.htm.txt) 7821672 (0.0): udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ | Svalpaksara prajnaparamita (bsu050_u.htm.txt) 24444568 (0.0): śrīkūṭarājā nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ / sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6484780 (0.0): vidyācaraṇasaṃpannaḥ sugato (A 335b) lokavid anuttaraḥ puruṣadāmyasārathiḥ | Arthaviniscayasutra (bsu005_u.htm.txt) 2958183 (0.008): 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | |
Kalpadrumavadanamala (klpdrapu.htm.txt) 28913150 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavij jinaḥ // KDA_461 // / śāstā devamanuṣyāṇāṃ puruṣadamyasārathiḥ / | Mahasahasrapramardani (mspram_u.htm.txt) 24945077 (0.033): kariṣyāmaḥ / satkṛtaś ca bhaviṣyati / sarvasatvair gurukṛtaś ca mānitaś ca | Divyavadana (divyav_u.htm.txt) 21578287 (0.044): 180.002. satkṛto bhagavān gurukṛto mānitaḥ pūjito / bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair | Saddharmapundarikasutra (bsu036_u.htm.txt) 6595038 (0.044): saṃprakāśayamāno 'vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito / bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rajaputrāṇāṃ rājāmātyānāṃ | Divyavadana (divyav_u.htm.txt) 21613448 (0.047): 307.003. satkṛto bhagavān gurukṛto mānitaḥ pūjito / bhikṣubhibhikṇyupāsakopāsikai rājñā rājamātrair | Karmavibhangopadesa (bsu060_u.htm.txt) 17673476 (0.049): māndāravāṇi puṣpāṇi, divyāni - - - - - - nanda evaṃ tathāgataḥ satkṛto / bhavati gurukṛto mānito vā pūjito vā | yaḥ punaḥ kaścidānanda mama śāsane | Avadanasataka (avsata_u.htm.txt) 5623265 (0.050): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Divyavadana (divyav_u.htm.txt) 21538414 (0.050): satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ | Divyavadana (divyav_u.htm.txt) 21548880 (0.050): 089.002. sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto / gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559862 (0.050): puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636161 (0.050): puraskṛtaḥ satkṛto gurukṛto mānitaḥ (KpSū 5) pūjito 'rcito 'pacāyitaḥ, | Avadanasataka (avsata_u.htm.txt) 5695182 (0.051): satkṛto gurukṛto mānitaḥ pūjito 'bhimataś ca sarvajanasya | dharmatā caiṣā | Gandavyuhasutra (bsu016_u.htm.txt) 28688874 (0.051): loka udapādi / so 'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ / | Avadanasataka (avsata_u.htm.txt) 5656732 (0.052): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14292225 (0.052): atha kadā cid buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī | Sumagadhavadana (sumagavu.htm.txt) 27917109 (0.052): SumAv_1: buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī | Avadanasataka (avsata_u.htm.txt) 5626636 (0.054): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716269 (0.062): śāpāśaniprahāreṇa KDA_87c / śāstā devamanuṣyāṇāṃ KDA_6a / śāstā devamanuṣyāṇāṃ KDA_462a | |||
Avadanasataka (avsata_u.htm.txt) 5620178 (0.021): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair / dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair | Divyavadana (divyav_u.htm.txt) 21538414 (0.021): satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ | Divyavadana (divyav_u.htm.txt) 21548883 (0.021): gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ | Divyavadana (divyav_u.htm.txt) 21547559 (0.046): 085.002. ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī / rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713391 (0.051): nānādeśasamāgataiḥ KDA_7d / nāpi svācāramātreṇa KDA_233c | ||||||||||||||||
Sumagadhavadana (sumagavu.htm.txt) 27917130 (0.024): yakṣair asurair garuḍair gandharvaiḥ kinnarair mahoragair iti / devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān | Saddharmapundarikasutra (bsu036_u.htm.txt) 6616861 (0.031): mahadbhirdevanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ | Advayasatika Prajnaparamitasutra (bsu057_u.htm.txt) 17500405 (0.032): sārdhamardhatrayodaśabhirbhikṣuśatairanekairbrahmaśakralokapālairdevanāgayakṣagandharvāsuragarūḍakinnaramahoragairūpāsakopāsikābhiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6592595 (0.032): sattvāḥ, te sarve taṃ tathāgataṃ paśyanti sma, sarvaiśca / devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyairnamasyamānaṃ | Samadhirajasutra (bsu034_u.htm.txt) 28010774 (0.033): maheśākhyamaheśākhyairudārodārairdevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairbhagavān | Divyavadana (divyav_u.htm.txt) 21560939 (0.034): 126.026. bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair / nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15252120 (0.035): sadevanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāḥ ojaḥ kāye prakṣipanti. | Samadhirajasutra (bsu034_u.htm.txt) 28045498 (0.035): sa devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigṛhītaḥ punareva | Vimalakirtinirdesa (vimkn_u.htm.txt) 9771485 (0.035): na cāturmahādvīpikasya kiṃcid āvaraṇam, na / devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇām āvaraṇaṃ kṛtam / | Lalitavistara (bsu022_u.htm.txt) 9902536 (0.037): sarvarutapratirutaniścāraṇakauśalyaprāptatvāddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaruta | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23092187 (0.037): anekakoṭīniyutaśatasahasraparivāraṃ bhikṣubhikṣuṇyupāsakopāsikābhir / devanāgayakṣagandharvāsuragaruḍakinnaramahoragaiḥ parivṛtaṃ puraskṛtaṃ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251674 (0.037): bhikṣubhikṣuṇyupāsakopāsikābhir / devanāgayakṣagandharvāsuragaruḍakinnaramahoragaiḥ sārdham // | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305844 (0.037): mahāśrāvakair bodhisattvair mahāsattvair bhikṣubhikṣuṇyupāsakopāsikābhir / devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ | atha khalu bhagavān | Dasabhumikasutram (bsu014_u.htm.txt) 865382 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyūhālaṃkāraviṭhapanāprāptaśca | Gandavyuhasutra (bsu016_u.htm.txt) 28640245 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṃ | Mahasitavati vidyarajni (msitvatu.htm.txt) 4477914 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādibhir vanditvā | Manjusrimulakalpa (bsu041_u.htm.txt) 11385487 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya | Manjusrimulakalpa (bsu041_u.htm.txt) 11422541 (0.037): āhvānanavisarjanagandhapuṣpadhūpasarvamālyopahārāvidyāvidyāveśanadarśanasarvakāryārthasādhanasarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragayakṣarākṣasapiśācakūṣmāṇḍaraudrasaumyabhāvadamakādhyakṣabhūtādhipatisarvakāryasandarśanajvalanākāśagamanāntarddhānavaśīkaraṇabodhisambhāranimittāścaryādbhutaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11430178 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā | Manjusrimulakalpa (bsu041_u.htm.txt) 11454804 (0.037): sarvadevanāgayakṣagandharvāsurabhayo vā / na cāsya mantrabhayaṃ bhavati, | |
Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18833120 (0.064): śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ // RKV_49.30 // / yakṣakinnaragandharvair dikpālair lokapairapi / | ||||||||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5639000 (0.051): devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto / mahāpuṇyo lābhī / cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ | Divyavadana (divyav_u.htm.txt) 21548907 (0.051): devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bagavāñ jñāto / mahāpuṇyo lābhī / cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714513 (1.788): bhikṣāhetoḥ kule kule KDA_346d / bhikṣuṇyupāsikābhiś ca KDA_11a / bhikṣubhiś ca jitendriyaiḥ KDA_10d | Ratnamālāvadāna (ratnml_u.htm.txt) 12584975 (0.051): śrāvakair bhikṣubhiḥ saṃghair bodhisatvagaṇaiḥ saha / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716699 (0.046): satvān pāti dadad dānaṃ KDA_433c / satvārthabodhivāñchibhiḥ KDA_11d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714511 (0.049): bhikṣuṇyupāsikābhiś ca KDA_11a / bhikṣubhiś ca jitendriyaiḥ KDA_10d | Ratnamālāvadāna (ratnml_u.htm.txt) 12604529 (0.049): śrāvakair bhikṣubhiḥ sārddhaṃ bodhisatvair upāsakaiḥ // Rm_13.18{18} // / sarvasatvahitārthena tasthau dharmmaṃ prakāśituṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12639446 (0.055): bhikṣubhiś cailakaiś cāpi bhikṣuṇībhir upāsakaiḥ / / upāsikābhir anyaiś ca bodhisatvagaṇair api // Rm_27.7{7} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12634480 (0.059): bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiś ca celakaiḥ / / upāsakagaṇaiś cāpi tathā copāsikāgaṇaiḥ // Rm_25.6{6} // | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19030938 (0.060): bodhisattvaiḥ sārdham upāsakopāsikābhiḥ sarvaiśca vyākṛtaiḥ | Ratnamālāvadāna (ratnml_u.htm.txt) 12615790 (0.061): vihāre śrāvakaiḥ sārddhaṃ bhikṣubhiś cailakair api // Rm_17.6{6} // / bhikṣuṇībhiḥ suśilābhir upāsikāgaṇair api / / upāsakais tathānyaiś ca triratnaśaraṇāgataiḥ // Rm_17.7{7} // | Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18534044 (0.061): prāṇakoṭīśatai sārdhaṃ / 2574-7 /// + + + + + + + + + + + + + + .aṃbahulair / [b]odhisatvamahāsatva[n]a[ya] .aiḥ .. .. ṃ .. .. dhūpagatdharmā[l]ya .. | Sarvatathagatatattvasamgraha (sarvttsu.htm.txt) 1870960 (0.064): punarapi vajrasatvādimahābodhisatvavigrahāṇi bhūtvā, svāni svāni cinhāni | ||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712911 (0.051): devair api praśasyate KDA_421b / deśayañ chubhayas sadā KDA_12d / deśayanti sma saddharmaṃ KDA_16c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716677 (0.063): satvānāṃ vinayārthena KDA_355c / satvānugrahakāraṇāt* KDA_354b | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909331 (0.064): rājānas te mahāvīrāḥ sarvadharmābhipālakāḥ // KDA_175 // / ye ca satvahitādhāne vividhārthānukāriṇaḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712912 (0.035): deśayañ chubhayas sadā KDA_12d / deśayanti sma saddharmaṃ KDA_16c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710918 (0.039): kṛṣṇānāṃ kṛṣṇatā khalu KDA_480d / kecic ca paścimāṃ diśam* KDA_17b / kecit prācīṃ diśaṃ gatāḥ KDA_16b | Harivamsa (complete) (hv_cumiu.htm.txt) 16322632 (0.052): paścimām āśritā diśam HV_App.I,24.61b / paścimām tu diśaṃ prādād HV_App.I,42B.2962a | Lalitavistara (bsu022_u.htm.txt) 9833204 (0.054): dakṣiṇāṃ diśaṃ vijayati / yathā dakṣiṇāmevaṃ paścimāmuttarāṃ diśaṃ | Dharmaskandha (dhrmsk_u.htm.txt) 28245436 (0.055): satvā / iti spharataḥ pūrvāṃ diśaṃ dakṣiṇāṃ paścimām uttarāṃ diśaṃ tac | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15470154 (0.057): 05,106.002a pūrvāṃ vā dakṣiṇāṃ vāham atha vā paścimāṃ diśam / 05,106.002c uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712614 (0.052): te śaivā manujā jñeyāḥ KDA_187c / teṣāṃ dhyānaratā ye vai KDA_18a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710028 (0.036): adhyūṣur dhyānatatparāḥ KDA_18d / anapekṣya svajīve 'pi KDA_434c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712099 (0.039): tadā pūrvam asau dṛṣṭvā KDA_345a / tadābdher garuḍenaiko KDA_19a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714406 (0.028): bhakṣitum upacakrame KDA_19d / bhakṣito 'bhūt sa nāgakaḥ KDA_22d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711817 (0.060): tataḥ kleśān vinirjitvā KDA_279a / tataḥ pitā ca taṃ dṛṣṭā KDA_25a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711833 (0.028): tataḥ prasādajāto 'sau KDA_309a / tato jātimahaṃ kṛtvā KDA_26a | Ratnamālāvadāna (ratnml_u.htm.txt) 12597710 (0.035): saṃmīlya tam upāmaṃtrya gṛhasthaḥ pratiharṣitaḥ // Rm_11.27{27} // / tasya jātimahaṃ kṛtvā punar evam avocata / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712861 (0.050): dṛṣṭvā cainaṃ ca bālakam* KDA_27b / dṛṣṭvā sarve janaughās te KDA_363c | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12588371 (0.063): yad ayaṃ bhavataḥ putro divyavapur guṇānvitaḥ // Rm_7.25{25} // / tasmād bhavatu nāmnāyaṃ vapuṣmān iti viśrutaḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715635 (0.041): ramadhvaṃ maitramānasāḥ KDA_366d / rarāma sa vayonvitaḥ KDA_29d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713860 (0.041): pūjyaś ca mānyo abhivādanīyo KDA_328c / pūrvakarmabalādhānāt KDA_30a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717586 (0.058): sthaṇḍilā jaṭilās tathā (Speyer: sthāṇḍilā) KDA_171d / sthātuṃ gantuṃ tathā bhoktuṃ KDA_33a | Ratnamālāvadāna (ratnml_u.htm.txt) 12666716 (0.061): gopayitvā svayaṃ bhoktum api naivābhyavāṃchata // Rm_37.179{79} // / tathāpi sa pralubdhātmā nityaṃ kṛpaṇo 'rthivat / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715694 (0.061): lābhī cīvaravāsasām* KDA_9b / lipim anvagrahīt kramāt* KDA_34d / lipiśālām upāgamat* KDA_34b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711864 (0.062): tato vyākaraṇādīni KDA_35a / tato 'sau bhagavāṃs tasya KDA_310a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713753 (0.034): pāragaḥ sarvavedānāṃ KDA_272a / pāraṃ prāpa subuddhimān* KDA_35d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908471 (0.034): jīvamāno bhavec chūdro mṛtaś ca sa prajāyate // KDA_111 // / adhītya caturo vedān sāṅgopāṅgāṃś ca tatvataḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908145 (0.041): śāpāśaniprahāreṇa loke 'narthaṃ kariṣyati // KDA_87 // / tad ahaṃ saṃprabodhyainaṃ subhūtiṃ dvijasattamam* / | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12595525 (0.022): savandhujñātimitras taṃ putram evam abhāṣata // Rm_10.121{21} // / śṛṇu putra mayā proktaṃ tavaiva hitakāraṇaṃ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716418 (0.026): śṛṇudhvaṃ madvacaḥ sarve KDA_366a / śṛṇu putra mayā proktaṃ KDA_41a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907810 (0.050): svacitte bhāvitaṃ brahma sa eva brāhmaṇottamaḥ // KDA_62 // / tasmāt putra mayā proktaṃ śrutvā lokahitotsukaḥ / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24394132 (0.058): svātmajaṃ taṃ samālokya sucintādevamabravīt // / putra śṛṇu hitaṃ vākyaṃ mayoditaṃ tvayātmaja / | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716994 (0.021): sarvaśāstrakalābhijño KDA_85a / sarvaśāstrāṅgapāragaḥ KDA_41d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716984 (0.059): sarvavedārthapāragaḥ KDA_285b / sarvaśāstrakalābhijño KDA_85a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712971 (0.045): dhanyās te bhikṣavo hy ete KDA_21a / dhanyās te vītarāgā ye KDA_44a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715801 (0.054): vasanti kleśabhāginaḥ KDA_97f / vasanti dhyāyinaḥ sadā KDA_44d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715506 (0.057): ye 'pi kleśān vinirjitya KDA_48a / ye 'pi parigrahāṃs tyaktvā KDA_45a / ye pravrajyāṃ samāgṛhya KDA_46a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715510 (0.047): ye 'pi parigrahāṃs tyaktvā KDA_45a / ye pravrajyāṃ samāgṛhya KDA_46a / ye bhajanti jinaṃ caiva KDA_193a | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10428108 (0.060): 12,314.031c vedādhyayanasaṃpannāḥ śāntātmāno jitendriyāḥ / 12,314.032a vedeṣu niṣṭhāṃ saṃprāpya sāṅgeṣv atitapasvinaḥ | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710714 (0.049): kāpālikāś ca te vīrāḥ KDA_172c / kāmabhogyāni ye hitvā KDA_47a | ||||||||||||||||||||
Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14311209 (0.013): śuddhaśīlaṃ samādhāya caritavyaṃ susaṃvaram // Dak_24.3 // / tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24393230 (0.043): tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ / / kṣāntivrataṃ sadā dhṛtvā caritavyaṃ jagaddhitam // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714493 (0.060): bhikṣavo brahmavādinaḥ KDA_166d / bhikṣāśinaḥ samādhisthās KDA_48c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715280 (0.0): yasya citte dayā nāsti KDA_399a / yasya dātuṃ mano nāsti KDA_50a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716773 (0.054): sadyaḥ praśāntendriya eva tasthau KDA_324c / sa naṭarṣir ivonmadaḥ KDA_51d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715307 (0.0): yasya lokahite cittaṃ KDA_274a / yasya loke dayā nāsti KDA_52a | Ratnamālāvadāna (ratnml_u.htm.txt) 12637827 (0.053): yenaiva kṛpayā dṛṣṭvā pālitaṃ putravaj jagat // Rm_26.65{65} // / yasya loke dayā nāsti tena kiṃ pālyate jagat / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711499 (0.048): cittāni saṃpradūṣyaiva KDA_473c / citte{na} parimohite KDA_52d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715259 (0.060): yasya cittaṃ dayāśūlaṃ KDA_58a / yasya cittaṃ pravikṣiptaṃ KDA_54a / yasya cittaṃ sadā satva- KDA_60a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910822 (0.064): kṣipraṃ kleśān vinirjitya bodhicittaṃ ca lapsyati // KDA_288 // / bodhicitte pralabdhe tu tadā lokahite caret* / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715285 (0.047): yasya dātuṃ mano nāsti KDA_50a / yasya na kuśalotsāhaṃ KDA_53a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710944 (0.052): kevalaṃ pāpahetubhiḥ KDA_53d / kevalaṃ svamanas tuṣṭyai KDA_353a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713325 (0.020): na saṃrambhakṣobhaḥ prabhavati dayādhīr ahṛdaye KDA_418c / na sādhur duṣṭajantuvat* KDA_54d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715296 (0.046): yasya prajñā jagalloka- KDA_61a / yasya prajñā viśuddhā na KDA_55a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715243 (0.030): yan mātā duḥkhitāpy evam KDA_428a / yaś ca dātā viśuddhātmā KDA_56a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710938 (0.063): kenacit kleśitaś cāhaṃ KDA_341c / kevalaṃ duḥkhahetunā KDA_55d / kevalaṃ pāpahetubhiḥ KDA_53d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715257 (0.021): yasmād bhūter ayaṃ putraṃ KDA_28a / yasya cittaṃ dayāśūlaṃ KDA_58a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715725 (0.052): loke 'narthaṃ kariṣyati KDA_87d / lokeśo hi kṣamākaraḥ KDA_58d | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12590949 (0.034): kleśamānamadāñ jitvā kṛtvā cittaṃ samāhitaṃ / / sarvasatvahitārtheṣu dhyātāṃ bodhisādhanaṃ // Rm_8.74{(74)} // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715265 (0.040): yasya cittaṃ pravikṣiptaṃ KDA_54a / yasya cittaṃ sadā satva- KDA_60a | Buddhist Yoga manual" (byogalbu.htm.txt) 400554 (0.063): mitre mṛduni evam udāsīne / tathā amitre mṛduni madhya adhimātre yadā / yadṛśam a / sarvasatvahitasukhādhyāśayapravṛttā tadā + + + + + + + + + + + satvānāṃ" | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714249 (0.0): brahmahatyā ca bandhūnāṃ KDA_212c / brahmā jñānarato yataḥ (Speyer: dhyānarato) KDA_60d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715291 (0.051): yasya na kuśalotsāhaṃ KDA_53a / yasya prajñā jagalloka- KDA_61a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716100 (0.037): vedadharmārthasādhakāḥ KDA_173d / vedadharmāsthito dvijaḥ KDA_61d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28907507 (0.050): ātharvaṇād vinirhṛtya prabodhayaṃs tam abravīt* // KDA_40 // / śṛṇu putra mayā proktaṃ hitārthaṃ tava saṃmatam* / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716414 (0.057): śṛṇudhvaṃ madvacaḥ sarve KDA_366a / śṛṇu putra mayā proktaṃ KDA_41a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710299 (0.057): iti śrutvā vacas tasya KDA_449a / iti śrutvā subhūtiḥ sa KDA_299a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711454 (0.046): cariṣye tad vratottamam* KDA_302b / cariṣye brahmasadvratam* KDA_65d | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16328658 (0.049): putraṃ putram ivātmajam HV_99.7b / putraṃ prītyā pariṣvajya *HV_99.49*1115:2a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13809173 (0.049): putraṃ putram ivātmajam HV_99.7b / putraṃ prītyā pariṣvajya HV_99.49*1115:2a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710556 (0.055): evaṃ cānye 'pi ye satvā KDA_194a / evaṃ cet tava vāñchāsti KDA_67a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712835 (0.0): durvṛttiprabhavāni hi KDA_411b / duṣṭabhārān vinirjaya (Speyer: duṣṭamārān) KDA_68b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710198 (0.032): ātharvaṇād vinirhṛtya KDA_40c / ādau krodharipuṃ jitvā KDA_68a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712844 (0.042): duṣṭamitropadeśena KDA_406c / duṣṭāñjetuṃ na śaknuyāḥ KDA_68d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717559 (0.026): suhṛdo yat sahāyāṃś ca KDA_378a / sevyate naiva sajjanaiḥ KDA_71d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711436 (0.062): cara brahmavrataṃ samyag- KDA_67c / cara brāhmaṇyam ādarāt* KDA_72d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711010 (0.063): krodhacittodbhavāni hi KDA_411d / krodhajiṣṇuḥ samāhitaḥ KDA_72b / krodhataḥ śāpavahninā KDA_286b | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12606929 (0.035): tataḥ sa gṛhabhṛc chreṣṭhī dṛṣṭvā taṃ sugataṃ mudā / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_13.210{210} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12607092 (0.035): tatra sa samupāviṣṭo dṛṣṭvā taṃ śrīghanaṃ mudā / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_13.223{223} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12656605 (0.035): tatra sā samupāsṛtya dṛṣṭvā tāṃ gautamīṃ mudā / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_33.221{21} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12573665 (0.035): iti tena samādiṣṭaṃ śrutvā gṛhapatir mudā / / kṛtāñjalipuṭo natvā taṃ guruṃ samabhāṣata // Rm_1.95{84} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12609453 (0.037): tatra te samupāsṛtya dṛṣṭvā taṃ nṛpatiṃ mudā / / kṛtāñjalipuṭo natvā prārthayann evam ādarāt // Rm_14.127{27} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12611453 (0.043): tatra taṃ śrīghanaṃ dṛṣṭvā sasaṃghaṃ sa purogataḥ / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_15.54{54} // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24375439 (0.045): bhagavantaṃ munīndraṃ taṃ saṃbuddhaśikhinaṃ mudā / / kṛtāṃjalipuṭo natvā papracchaivaṃ samādarāt // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26816395 (0.048): bhāṣitaṃ devadevasya $ śrutvā śānto 'bhavan muniḥ & / kṛtāñjalipuṭo bhūtvā % natvā nātham athābravīt // BrP_110.157 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11087707 (0.048): bhāṣitaṃ devadevasya śrutvā śānto 'bhavan muniḥ / / kṛtāñjalipuṭo bhūtvā natvā nātham athābravīt // BrP_110.157 // | Ratnamālāvadāna (ratnml_u.htm.txt) 12605683 (0.049): iti tais tīrthikaiḥ prokte sa śreṣṭhī saṃprasāditaḥ / / kṛtāñjalipuṭo natvā punar evam abhāṣata // Rm_13.110{110} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12575370 (0.051): athānandaḥ samutthāya kṛtāñjalipuṭo mudā // Rm_1.227{17} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12607581 (0.051): athānaṃdas tam ālokya vismitaḥ sahasotthitaḥ / / kṛtāñjalipuṭo natvā paprachaivaṃ munīśvaraṃ // Rm_13.263{293} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12609669 (0.053): vihāre samupasṛtya śrīghanaṃ saṃpraṇemire // Rm_14.145{45} // / kṛtāñjalipuṭo natvā sarve te samupasthitāḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12623563 (0.056): atha sa pārthivo 'sokaḥ kṛtāñjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_20.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12574817 (0.056): evaṃ pṛṣṭe jinendreṇa sarve te saṃpramoditāḥ / / kṛtāñjalipuṭo natvā saṃbuddhaṃ procur ādarāt // Rm_1.182{72} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12609782 (0.056): tataḥ pūgādikaṃ datvā punaḥ sarve 'pi te mudā / / kṛtāñjalipuṭā natvā samupatasthire punaḥ // Rm_14.155{55} // | Ahoratravratacaityasevanusamsavadana (ahovcs_u.htm.txt) 9712077 (0.056): kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Avc_2* //} | Gopadatta: Jatakamala (gopjatmu.htm.txt) 22760264 (0.056): kṛtāñjalipuṭo natvā prārthayac ca tathādarāt || GoPr_1 || | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710880 (0.056): kṛtāñjalipuṭo mudā KDA_74b / kṛtāñjalipuṭo 'vadat* KDA_1d | Ratnamālāvadāna (ratnml_u.htm.txt) 12614268 (0.059): tatra sa purato gatvā śāstāraṃ taṃ munīśvaraṃ / / kṛtāñjalipuṭo natvā paprachaitat pravṛttitāṃ // Rm_16.109{8} // | |
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711316 (0.034): guro ājñāṃ vahantas te KDA_16a / guro brahmavidāṃ śreṣṭha KDA_75a | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20290599 (0.053): 07,173.060b*1462_09 teṣāṃ tad vacanaṃ śrutvā brahmā brahmavidāṃ varaḥ | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711463 (0.043): careyaṃ bhavamuktaye KDA_75d / caryaṃ jitvā ṣaḍ indriyam* KDA_76d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710338 (0.060): ity ukte bhagavān dṛṣṭvā KDA_323a / ity ukto guruṇā so 'bhūt KDA_77a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713059 (0.037): dharmānumodanaṃ kṛtvā KDA_450c / dharmārthakāmamokṣeṣu KDA_80a | Astavakragita (astavgau.htm.txt) 20971739 (0.041): idaṃ kṛtam idaṃ neti $ dvandvair muktaṃ yadā manaḥ & / dharmārtha-kāma-mokṣeṣu % nirapekṣaṃ tadā bhavet // Avg_16.5 // | Astavakragita (astavgpu.htm.txt) 26130776 (0.041): idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ / / dharmārtha-kāma-mokṣeṣu nirapekṣaṃ tadā bhavet // Avg_16.5 // | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910768 (0.063): sā subhūtiṃ mahākrodhaṃ dṛṣṭvaivaṃ samacintayat* // KDA_284 // / subhūtir brāhmaṇo hy eṣa sarvavedārthapāragaḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710154 (0.046): aho deśeṣu sarvatra KDA_345c / aho daivabalādhānāt KDA_82a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710985 (0.043): krīḍamānā mahāpathe KDA_152b / krūravāgvigrahotsukaḥ KDA_82d | ||||||||||||||||||||
Harivamsa, Appendix I. (hv_appiu.htm.txt) 25180904 (0.032): sarvaśāstraviśāradaḥ HV_App.I,42B.198b / sarvaśāstrārthakuśalaṃ HV_App.I,31.44a | Harivamsa (complete) (hv_cumiu.htm.txt) 16468941 (0.036): sarvaśāstraviśāradaḥ HV_App.I,42B.198b / sarvaśāstraviśāradaḥ *HV_1.0*3:8b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13861818 (0.036): sarvaśaḥ sarvagahanaṃ HV_9.35c / sarvaśāstraviśāradaḥ HV_1.0*3:8b / sarvaśāstraviśāradaḥ HV_108.92b | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16958003 (0.040): sarvaśāstraviśāradam BrP_26.6d / sarvaśāstraviśāradaḥ BrP_43.2b | Garuda-Purana (garup2_u.htm.txt) 14361020 (0.045): mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ / / punaḥ sa yāti vaikuṇṭhaṃ mṛto 'sau narapuṅgavaḥ // GarP_2,34.106 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19708357 (0.046): 01,198.008a tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ | Harivamsa, Appendix I. (hv_appau.htm.txt) 679766 (0.046): prahrādas tu mahāprājñaḥ $ sarvaśāstraviśāradaḥ / HV_App.I,42B.198 / / sarvamāyādharaḥ śrīmān $ yaṣṭā kratuśatair api // HV_App.I,42B.199 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22165313 (0.046): prahrādas tu mahāprājñaḥ sarvaśāstraviśāradaḥ / HV_App.I,42B.198 / / sarvamāyādharaḥ śrīmān yaṣṭā kratuśatair api // HV_App.I,42B.199 // | Valmiki (trad.): Ramayana: Khandas 2-3 (ram2-3iu.htm.txt) 17179998 (0.051): sarvaśāstraviśāradaḥ Ram_3,4. 27b / sarvaśāstrārthakovidāḥ Ram_2,94.55b | ||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19708357 (0.061): 01,198.008a tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713019 (0.062): dharmavṛttipramāṇena KDA_129c / dharmasaṃyamatatparaḥ KDA_83d / dharmasaṃskārajāḥ khalu KDA_198d | Garuda-Purana (garup2_u.htm.txt) 14361020 (0.062): mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ / / punaḥ sa yāti vaikuṇṭhaṃ mṛto 'sau narapuṅgavaḥ // GarP_2,34.106 // | ||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 3 (amark3_u.htm.txt) 943274 (0.060): (3.1.8) hṛdayāluḥ suhṛdayo mahotsāho mahodyamaḥ | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716990 (0.026): sarvavedārthapāragaḥ KDA_285b / sarvaśāstrakalābhijño KDA_85a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710799 (0.039): kiṃ tasya brahmavṛttena KDA_52c / kiṃ tu krodhāviśuddhātmā KDA_86a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715867 (0.051): vikruśyābhāṇi sāṃghike KDA_474b / vikruṣṭo 'tha ruṣāśayaḥ KDA_86d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710786 (0.061): kiṃcin nimittamātre 'pi KDA_86c / kiṃcin nimittasaṃruṣṭo KDA_30c | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28907482 (0.041): kadācit kupito roṣāl loke 'narthaṃ kariṣyati // KDA_38 // / tad anvāharitavyo 'yam ātharvaṇāt prayatnataḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715719 (0.060): loke 'narthaṃ kariṣyati KDA_38d / loke 'narthaṃ kariṣyati KDA_87d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710269 (0.048): iti praṇidhiṃ kurvāṇo KDA_22a / iti matvā guruś cainaṃ KDA_89a / iti matvā tvayā rājan KDA_483c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716973 (0.041): sarvalokeṣv ivātmaje KDA_277b / sarvavarṇāgrajo vipraḥ KDA_90a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713176 (0.033): na jātir dṛśyate rājan KDA_265a / na jīvo brāhmaṇas tāvad KDA_91a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711622 (0.053): jīvamāno bhavec chūdro KDA_207c / jīvaś ced brāhmaṇas tāvad KDA_91c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716076 (0.030): vṛthā syāt saṃskṛter vidhiḥ KDA_119d / vṛthā syād dharmasaṃskṛtaiḥ KDA_91d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717131 (0.033): sarve syur brāhmaṇāḥ khalu KDA_234b / sarve syur mānavā dvijāḥ KDA_92d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717293 (0.064): saṃskṛtas tu dvijo bhavet* KDA_119b / saṃskṛtāḥ syur dvijādhamāḥ KDA_93b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711573 (0.053): jātibhedā hy anekaśaḥ KDA_96b / jātibhedāḥ pravartitāḥ KDA_224d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715612 (0.055): rajodharmadharā narāḥ KDA_94b / rajodharmaratā ye hi KDA_98a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716653 (5.960): satvadharmadharā devā KDA_94a / satvadharmaratā ye tu KDA_99a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716081 (0.055): vṛthā syād dharmasaṃskṛtaiḥ KDA_91d / vṛddhiṃ prāpya guṇāś cettham KDA_101a | ||||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 72182 (0.048): guṇāḥ tatra avarataḥ trayaḥ : śabdaḥ sparśaḥ rūpam iti . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5282546 (0.048): śabdasparśarūparasagandhavatyaḥ . yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ / trayaḥ : śabdaḥ sparśaḥ rūpam iti . rasagandhau na sarvatra . pravṛttiḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5367832 (0.048): alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti . | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19895717 (0.057): 03,202.007a śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ / 03,202.007c śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20088327 (0.057): 06,006.006c śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ / 06,006.006e śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca | ||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4788477 (0.048): rasastu viṣayo rūpaśabdasparśarasā guṇāḥ /AP_85.015ab/ | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10405827 (0.0): 12,291.024a vāyur jyotir athākāśam āpo 'tha pṛthivī tathā / 12,291.024c śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19732469 (0.024): 02,011.015c mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī / 02,011.016a śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhārata | Harivamsa, Appendix I. (hv_appau.htm.txt) 700663 (0.024): mano dyaur antarikṣaṃ ca $ vāyus tejo jalaṃ mahī // HV_App.I,42B.2528 // / śabdaḥ sparśaś ca rūpaṃ ca $ raso gandhas tathaiva ca / HV_App.I,42B.2529 | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22186213 (0.024): mano dyaur antarikṣaṃ ca vāyus tejo jalaṃ mahī // HV_App.I,42B.2528 // / śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca / HV_App.I,42B.2529 / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19895572 (0.025): 03,201.016c śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14559993 (0.025): mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā / / śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ // Car_5,1.27 | Garuda-Purana (garup2_u.htm.txt) 14344151 (0.025): śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ // GarP_2,12.16 // | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3292537 (0.025): śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10356479 (0.025): 12,203.029a śabdaḥ sparśo 'tha rūpaṃ ca raso gandhas tathaiva ca | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10390003 (0.025): 12,267.014a rūpaṃ gandho rasaḥ sparśaḥ śabdaś caivātha tadguṇāḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10340603 (0.029): 12,177.026d*0486_01 gandhaḥ sparśo raso rūpaṃ śabdaś cātra guṇāḥ smṛtāḥ | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3797399 (0.030): pāyūpasthaṃ hastapādaṃ % vākka cendriyasaṃgrahaḥ // MatsP_3.19 // / śabdaḥ sparśaś ca rūpaṃ ca $ raso gandhaś ca pañcamaḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8836931 (0.030): pāyūpasthaṃ hastapādaṃ vākka cendriyasaṃgrahaḥ // MatsP_3.19 // / śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18424610 (0.031): BhP_11.22.016/1 śabdaḥ sparśo raso gandho rūpaṃ cety artha-jātayaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2831969 (0.031): śabdaḥ sparśo raso gandho rūpaṃ cety artha jātayaḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10340615 (0.032): 12,177.026d*0487_02 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca bhūguṇaḥ | Vinasikhatantra (vinst_au.htm.txt) 7389657 (0.033): pṛthvy āpas tathā tejo $ vāyur ākāśam eva ca & / śabdaḥ sparśaś ca rūpaṃ ca % raso gandhas tathaiva ca // VT_242 // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13403761 (0.036): pṛthivyādīni bhūtāni āviśanti ca bhauvane // LiP_2,20.48 // / śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15285611 (0.036): catvāriṃśat pañcame tu % bhūtamātrātmakaṃ smṛtam // LiP_1,9.26 // / gandho rasas tathā rūpaṃ $ śabdaḥ sparśastathaiva ca & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15350878 (0.036): yatra kāmāvasāyitvaṃ % trailokye sacarācare // LiP_1,88.22 // / śabdaḥ sparśo raso gandho $ rūpaṃ caiva manas tathā & | |
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714263 (0.059): brahmāṇāṃś ca samudbhavāḥ (Speyer:brahmāṇāṃśasamudbhavāḥ) KDA_105b / brahmāṇotpattir ucyate KDA_104d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717066 (0.058): sarvāśī sarvavikrayī KDA_270d / sarve jīvā militvaiva KDA_105a / sarve te krodhino narāḥ KDA_367d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714259 (1.192): brahmāṇaṃ ye bhajayanty eva KDA_189a / brahmāṇāṃś ca samudbhavāḥ (Speyer:brahmāṇāṃśasamudbhavāḥ) KDA_105b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713996 (0.049): prāsāde maṇimaṇḍite KDA_374b / proktā vai jīvajātayaḥ KDA_105d | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8705266 (0.027): siṃharūpasya nararahapamiśratvaṃ prasiddamato noktam, ye cchindantīti / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8736193 (0.042): 'kvacidapi saṅkarālaṅkāre ce'ti sambandhaḥ, sarvabhedabhinna ityarthaḥ / / saṅkīrmatā hi miśratvaṃ lolībhāvaḥ, tatra kathamekasya prādhānyaṃ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714805 (0.042): miśrataiva tu miśrāṇāṃ KDA_480e / miśrato miśrabhuktāra KDA_106c | ||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4808984 (0.029): mṛtānāṃ śrāddhaṃ sarvāptamamāvāsyāṃ samīritaṃ(5) //AP_117.053cd/ / sapta vyādhā daśāraṇye(6) mṛgāḥ kālañjare girau /AP_117.054ab/ | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543597 (0.043): saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau / / cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase // Vs_3 // | Agni-Purana (agp_bi_u.htm.txt) 4808987 (0.055): sapta vyādhā daśāraṇye(6) mṛgāḥ kālañjare girau /AP_117.054ab/ / cakravākāḥ śaradvīpe haṃsāḥ sarasi mānse //AP_117.054cd/ | Garuda-Purana (garup1_u.htm.txt) 6790483 (0.061): cakravākāḥ śarādvīpe haṃsāḥ sarasi mānase // GarP_1,218.20 // / te 'bhijātāḥ kurukṣetre brāhmaṇā vedapāragāḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714297 (0.062): brāhmaṇā yonito jātāś KDA_137a / brāhmaṇā vedapāragāḥ KDA_108d | Ksemendra: Bharatamanjari (ksbhm19u.htm.txt) 28827749 (0.063): cakravākā nadīdvīpe haṃsāḥ sarasi mānase // Bhmj_19.173 // | ||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21487477 (0.020): Manu3.19a/ vṛṣalīphena.pītasya niḥśvāsa.upahatasya ca | | Yamasmrti (ys-78_au.htm.txt) 4314128 (0.020): vṛṣalī sā tu vijñeyā % na śūdrī vṛṣalī bhavet // YS78v_27 // / vṛṣalīphenapītasya $ niḥśvāsopahatasya ca & | Yamasmrti (ys-78_pu.htm.txt) 26663187 (0.020): vṛṣalī sā tu vijñeyā na śūdrī vṛṣalī bhavet // YS78v_27 // / vṛṣalīphenapītasya niḥśvāsopahatasya ca / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543792 (0.026): caṇḍālo 'pi hi tatrasthastaṃ devā brāhmaṇaṃ viduḥ // Vs_18 // / vṛṣalīphenapītasya niḥśvāsopahatasya ca / | Manusmrti (manu2p_u.htm.txt) 18576728 (0.026): nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati // Mn_3.18 // / vṛṣalīphenapītasya niḥśvāsopahatasya ca / | Brhadyamasmrti (ys182_au.htm.txt) 21843505 (0.048): iha janmani śūdratvaṃ % punaḥ śvāno bhaviṣyati // YS182v_3.14 // / vṛṣalīphenapītasya $ niḥśvāsopagatasya ca & | Brhadyamasmrti (ys182_pu.htm.txt) 8381617 (0.048): iha janmani śūdratvaṃ punaḥ śvāno bhaviṣyati // YS182v_3.14 // / vṛṣalīphenapītasya niḥśvāsopagatasya ca / | ||||||||||||||
Brhadyamasmrti (ys182_iu.htm.txt) 2469614 (0.051): mānasaṃ vācikaṃ caiva YS182v_4.49a / māsam ekaṃ nirantaram YS182v_3.14b / māsaṃ kṛcchraṃ cared vipraś YS182v_1.12c | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6807178 (0.051): māsam abhyasya pūruṣaḥ YS99v_32b / māsam ekaṃ nirantaram YS182v_3.14b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716377 (0.053): śūdrīhastena yo bhuṅkte KDA_207a / śūdrīhastena yo bhuñkte KDA_111a | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543804 (0.054): śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909763 (0.054): śūdrīhastena yo bhuṅkte māsam ekaṃ nirantaram* / / jīvamāno bhavec chūdro mṛtaḥ sa śvā prajāyate // KDA_207 // | ||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543807 (0.0): śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram / / jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate // Vs_20 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909768 (0.0): śūdrīhastena yo bhuṅkte māsam ekaṃ nirantaram* / / jīvamāno bhavec chūdro mṛtaḥ sa śvā prajāyate // KDA_207 // | Angirasasmrti (angirsau.htm.txt) 13193711 (0.050): ṣaṇmāsānatha yo bhuṅkte $ śūdrasyānnaṃ nirantaram & / jīvanneva bhavecchūdro % mṛtaḥ śvā cābhijāyate // Ang_2,8.8 // | Angirasasmrti (angirspu.htm.txt) 4729380 (0.050): ṣaṇmāsānatha yo bhuṅkte śūdrasyānnaṃ nirantaram / / jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // Ang_2,8.8 // | |||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26919678 (0.031): kaḥ śaknoti guṇān vaktuṃ % tava sarvān mahāmune // BrP_246.9 // / adhītya caturo vedān $ sāṅgān vyākaraṇāni ca & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11190978 (0.031): kaḥ śaknoti guṇān vaktuṃ tava sarvān mahāmune // BrP_246.9 // / adhītya caturo vedān sāṅgān vyākaraṇāni ca / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907445 (0.034): so 'dhītyaiṣāṃ suśīghreṇa pāraṃ prāpa subuddhimān* // KDA_35 // / tathā vedān adhītyaivaṃ sāṅgopāṅgān yathākramam* / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10439584 (0.039): 12,328.049a vedān avāpya caturaḥ sāṅgopāṅgān sanātanān | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27010518 (0.039): <12328.49/1> vedān avāpya caturaḥ !sāṅgopāṅgān sanātanān ! | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543604 (0.048): te 'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ // Vs_4 // / adhītya caturo vedān sāṅgopāṅgena tavatttaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20831472 (0.051): 14,096.015d@004_0986 sāṅgopāṅgāṃs tu yo vedān paṭhatīha dine dine | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710019 (0.054): adharmapraṇayāśivam* KDA_414d / adhītya caturo vedān KDA_112a / adhairyatvād bhaven mūḍho KDA_406a | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16755428 (0.054): adhītya caturo vedān BrP_217.37a / adhītya caturo vedān BrP_246.10a | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15646268 (0.058): 09,005.014a daśāṅgaṃ yaś catuṣpādam iṣvastraṃ veda tattvataḥ / 09,005.014c sāṅgāṃś ca caturo vedān samyag ākhyānapañcamān | Visnudharmah (vdhasrtu.htm.txt) 13491046 (0.061): adhītya caturo vedān__Vdha_064.058 / adhītya vedān vedau vā__Vdha_101.027 | Visnu-Purana (vipce_au.htm.txt) 23451982 (0.062): sāṅgāṃś ca caturo vedān $ sarvaśāstrāṇi caiva hi // ViP_5,21.22*39 // | Visnu-Purana (vipce_pu.htm.txt) 5158642 (0.062): sāṅgāṃś ca caturo vedān sarvaśāstrāṇi caiva hi // ViP_5,21.22*39 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20976649 (0.064): yo veda caturo vedān sāṅgopaniṣado dvijāḥ | | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372351 (0.064): 12,224.007a adhītya vedān akhilān sāṅgopaniṣadas tathā | ||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543614 (0.0): adhītya caturo vedān sāṅgopāṅgena tavatttaḥ / / śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ // Vs_5 // | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543622 (0.039): śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ // Vs_5 // / kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ / | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21989329 (0.050): gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ / | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543624 (0.012): kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ / / śvānaḥ saptatijanmāni ityevaṃ manurabravīt // Vs_6 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908550 (0.025): sarvapāramitāḥ pūrya buddho 'pi sa bhaviṣyati // KDA_117 // / ity uktam avadāne 'pi jinenādvayavādinā / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714041 (0.039): bandho dharmārthakāmānāṃ KDA_373c / babhūva vānarādhipaḥ KDA_114d / babhūva sa brahmavihāracārī KDA_328d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714113 (0.059): buddhenādvayavādinā KDA_114b / buddho 'pi sa bhaviṣyati KDA_117d | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713773 (0.057): pāṃśavo 'nnā bhavanti hi KDA_153d / pāṃśudātā hy abhūc chiśuḥ KDA_115d | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1029802 (0.060): vettha yatithyāmāhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 / neti haivovāca vettho devayānasya vā pathaḥ pratipadam pitṛyāṇasya vā | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913184 (0.063): ayaṃ pravrajito bhūtvā mahādātāpy abhūt tadā // KDA_464 // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711876 (0.005): tat kathaṃ saṃcariṣye 'tra KDA_346c / tatkarmaphalato rājā KDA_116a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713788 (0.020): pāṃśupuñjābhidhānena KDA_158c / piṇḍapātaṃ dadau mudā KDA_116d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714154 (0.027): bodhisatvā mahāsatvā KDA_427a / bodhisatvo 'bhavan nṛpaḥ (Speyer: bhaven) KDA_117b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908497 (0.025): śvānaḥ saptati janmāni ity evaṃ manur abravīt* // KDA_113 // / tathoktam avadāne 'pi buddhenādvayavādinā / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711595 (0.043): jātyā ced brāhmaṇo bhūto KDA_119c / jātyāpi brāhmaṇo naiva KDA_119a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713178 (0.044): na jīvo brāhmaṇas tāvad KDA_91a / na jīvo brāhmaṇaḥ khalu KDA_118d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711604 (0.057): jānīdhvaṃ karmatāphalam* KDA_477d / jinenādvayavādinā KDA_118b | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711595 (0.030): jātyā ced brāhmaṇo bhūto KDA_119c / jātyāpi brāhmaṇo naiva KDA_119a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714364 (0.041): brāhmaṇo na bhavet khalu KDA_230b / brāhmaṇo 'pi kriyāhīnaḥ KDA_132c | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16846734 (0.048): dvijo bhavati saṃskṛtaḥ BrP_223.42b / dvijo bhavati saṃskṛtaḥ BrP_223.53b | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909806 (0.048): tan na śarīrasaṃskāra- mātreṇa brāhmaṇo bhavet* / / saṃskṛtena dvijo vā cec chūdro 'pi saṃskṛto dvijaḥ // KDA_211 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16478364 (0.053): saṃskṛtāḥ śarkarādibhiḥ HV_App.I,9A.42b / saṃskṛto brāhmaṇo bhavet HV_App.I,6A.12b | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716073 (0.032): vṛttaiś ca yadi bhūṣitaḥ KDA_401b / vṛthā syāt saṃskṛter vidhiḥ KDA_119d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711594 (0.056): jātyā ced brāhmaṇo bhūto KDA_119c / jātyāpi brāhmaṇo naiva KDA_119a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713381 (0.005): nāgnibhir dahyate karma KDA_479c / nā jātyā dharmato dvijaḥ KDA_120b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713034 (0.042): dharmasaṃskārataḥ sarve KDA_129a / dharmasaṃskṛtivṛttisthaḥ KDA_121a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713382 (0.055): nāgnibhir dahyate karma KDA_479c / nā jātyā dharmato dvijaḥ KDA_120b | |||||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543832 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543844 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543880 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908632 (0.0): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908646 (0.0): hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908657 (0.0): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | |||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465415 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543845 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710952 (0.036): kevalaṃ svamanas tuṣṭyai KDA_353a / kaivartigarbhasaṃbhūto KDA_123a / ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām* KDA_419b | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543828 (0.053): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.056): tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // / tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908647 (0.056): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // / caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908659 (0.060): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // / taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / | ||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908646 (0.0): hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908657 (0.0): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908652 (0.048): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // / caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543851 (0.051): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908666 (0.051): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908603 (0.064): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | |||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543856 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908607 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908657 (0.0): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.038): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543851 (0.047): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465415 (0.053): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543828 (0.053): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543839 (0.053): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908616 (0.053): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908659 (0.061): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // / taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543874 (0.062): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543862 (0.062): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | ||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543868 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908608 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908621 (0.0): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543851 (0.039): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908628 (0.048): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.049): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908609 (0.056): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // / kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543869 (0.059): tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // / caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711358 (0.059): caṇḍālīgarbhasaṃbhūto KDA_126a / caṇḍālo 'pi sa vipraḥ syāl KDA_58c | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465415 (0.060): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543828 (0.060): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543839 (0.060): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | ||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908607 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908620 (0.0): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908633 (0.0): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.050): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908628 (0.051): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // / urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908609 (0.060): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908635 (0.061): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | |||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908607 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908620 (0.0): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908633 (0.0): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908645 (0.0): hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | |||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714335 (0.050): brāhmaṇī kutra saṃbhavā KDA_244b / brāhmaṇīgarbhasaṃbhavāḥ KDA_128d | Ratnamālāvadāna (ratnml_u.htm.txt) 12658718 (0.062): ṛṣayo brāhmaṇāś cāpi tāpasā brahmacāriṇaḥ // Rm_35.30{30} // / rājānaḥ kṣatriyā vaiśyā amātyā maṃtriṇo janāḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28909510 (0.060): brahmadharmasamācārād brāhmaṇās te 'pi mānavāḥ // KDA_189 // / ye bhajanti mahāraudraṃ bhairavabhaktimānasāḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717121 (0.013): sarveṣāṃ pātakānāṃ tat KDA_412a / sarve syur brāhmaṇā narāḥ KDA_129d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714316 (0.044): brāhmaṇāḥ kṣatriyās tathā KDA_169b / brāhmaṇāḥ syur narāḥ khalu KDA_233b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717128 (0.051): sarve syur brāhmaṇāḥ khalu KDA_234b / sarve syur mānavā dvijāḥ KDA_92d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910103 (0.051): nāpi svācāramātreṇa brāhmaṇāḥ syus tathā narāḥ // KDA_233 // / yadi svācārato vipraḥ sarve syur brāhmaṇāḥ khalu / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714323 (0.061): brāhmaṇāḥ syur narāḥ khalu KDA_233b / brāhmaṇāḥ syur narottamāḥ KDA_237b | ||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544107 (0.0): karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam // Vs_41 // / sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717108 (0.0): sarve mūtrapurīṣiṇaḥ KDA_262b / sarve vai yonijā martyāḥ KDA_131a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910468 (0.0): karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam* // KDA_261 // / sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910477 (0.0): sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / / ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_262 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544115 (0.038): sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / / ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ // Vs_42 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712243 (0.045): tasmāc caivaṃ vijānīyā KDA_118c / tasmāc chīlaguṇair dvijāḥ KDA_131d / tasmāc chīlaguṇair dvijāḥ KDA_262d | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910483 (0.0): ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_262 // / śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544122 (0.010): ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ // Vs_42 // / śūdro 'pi śīlasampannoguṇavān brāhmaṇo bhavet / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716397 (0.024): śūdro 'pi brāhmaṇo bhavet* KDA_228d / śūdro 'pi śīlasaṃpanno KDA_132a | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544126 (0.0): śūdro 'pi śīlasampannoguṇavān brāhmaṇo bhavet / / brāhmaṇo 'pi kriyāhīnaḥ śūdrātpratyavaro bhavet // Vs_43 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910488 (0.0): śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* / / brāhmaṇo 'pi kriyāhīnaḥ śūdrāt pratyavaro bhavet* // KDA_263 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714374 (0.047): brāhmaṇo 'pi kriyāhīnaḥ KDA_263c / brāhmaṇo 'pi bhavec chūdraḥ KDA_214c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716352 (0.060): śūdrāt pratyavaro bhavet* KDA_132d / śūdrāt pratyavaro bhavet* KDA_263d | |||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618138 (0.0): 321.015. yathā bhasmani sauvarṇe viśeṣa upalabhyate/ / 321.016. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//15// | Divyavadana (divyav_u.htm.txt) 21618150 (0.0): 321.017. yathā prakāśatamasorviśeṣa upalabhyate/ / 321.018. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//16// | Sardulakarnavadana (divav33u.htm.txt) 6626725 (0.0): p.18.6ab/.yathā bhasmani sauvarṇe viśeṣa; upalabhyate/ / p.18.6cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | Sardulakarnavadana (divav33u.htm.txt) 6626737 (0.0): p.18.7ab/.yathā prakāśatamasor viśeṣa; upalabhyate/ / p.18.7cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | |||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618137 (0.024): 321.015. yathā bhasmani sauvarṇe viśeṣa upalabhyate/ / 321.016. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//15// | Divyavadana (divyav_u.htm.txt) 21618149 (0.024): 321.017. yathā prakāśatamasorviśeṣa upalabhyate/ / 321.018. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//16// | Sardulakarnavadana (divav33u.htm.txt) 6626724 (0.024): p.18.6ab/.yathā bhasmani sauvarṇe viśeṣa; upalabhyate/ / p.18.6cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | Sardulakarnavadana (divav33u.htm.txt) 6626736 (0.024): p.18.7ab/.yathā prakāśatamasor viśeṣa; upalabhyate/ / p.18.7cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716009 (0.055): viśeṣaṃ nādhigacchati KDA_287d / viśeṣo naiṣa vidyate KDA_134d | ||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6626745 (0.044): p.18.8ab/.na hi brāhmaṇa; ākāśān maruto vā samutthitaḥ/ / p.18.8cd/.bhitvā vā pṛthivīṃ jāto jāta^vedā yathāraṇeḥ// | ||||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618169 (0.029): 321.020. bhittvā vā pṛthivīṃ jāto jātavedā yathāraṇeḥ//17// / 321.021. brāhmaṇā yonito jātāścaṇḍālā api yonitaḥ/ | Sardulakarnavadana (divav33u.htm.txt) 6626757 (0.033): p.18.9ab/.brāhmaṇā yonito jātāś caṇḍālā; api yonitaḥ/ / p.18.9cd/.śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇaṃ// | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710812 (0.052): kiṃ vā brāhmaṇalakṣaṇam* KDA_251b / kiṃ vāsti bhedakāraṇam* KDA_137d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714294 (0.057): brāhmaṇā naiva mānuṣāḥ KDA_236d / brāhmaṇā yonito jātāś KDA_137a | |||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6626767 (0.012): p.18.9cd/.śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇaṃ// / p.18.10ab/.brāhmaṇo +api mṛtotsṛṣṭo jugupsyo +aśucir ucyate/ | Divyavadana (divyav_u.htm.txt) 21618179 (0.024): 321.022. śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇam//18// / 321.023. brāhmaṇe 'pi mṛtotsṛṣṭo jugupsyo 'śucirucyate/ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714381 (0.059): brāhmaṇo 'pi bhavec chūdraḥ KDA_214c / brāhmaṇo 'pi mṛtotsṛṣṭo KDA_138a | ||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618183 (0.011): 321.023. brāhmaṇe 'pi mṛtotsṛṣṭo jugupsyo 'śucirucyate/ / 321.024. varṇāstathaiva cāpyanye kā nu tatra viśeṣatā//19// | Sardulakarnavadana (divav33u.htm.txt) 6626772 (0.013): p.18.10ab/.brāhmaṇo +api mṛtotsṛṣṭo jugupsyo +aśucir ucyate/ / p.18.10cd/.varṇās tathā^eva vā^apy anye kā nu tatra viśeṣatā// | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713282 (0.0): narāṇāṃ kiṃ viśeṣatā KDA_139d / narāṇāṃ tu tathā na hi KDA_146d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715080 (0.057): yathākṛtiviśeṣatā KDA_143b / yathā ca kṛmikīṭānāṃ KDA_141a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713554 (0.056): naivāsti bhedalakṣaṇam* KDA_141d / naiṣāṃ kiṃcid viśiṣyate KDA_196d | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3306125 (0.051): svaviṣayakāvidyāyatanaṃ bhavedākārabhedābhāvāditi bhāvaḥ / / ākārabhedenāvirodhamāśaṅkate pratyaktveneti / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713635 (0.056): patir mitraḥ suhṛd bandhus KDA_441c / patrādyākārabhedatā KDA_142b | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908957 (0.049): yathā ṣaḍrasajātīnāṃ guṇāsvādādibhedatā / / tathā nāsti manuṣyāṇāṃ ṣaḍindriyaviśeṣatā // KDA_148 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908973 (0.049): yathā hemādidhātūnāṃ dravyavarṇādibhedatā / / tathā nāsti manuṣyāṇāṃ saṃsthānavarṇabhedatā // KDA_149 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717316 (0.0): saṃsthānavarṇabhedatā KDA_150b / saṃsthānaṃ bhinnalakṣaṇam* (Speyer:saṃsthānabhinnaŚ) KDA_143d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713096 (0.027): dhātvannakṣiravikrayī KDA_214b / dhānyādivrīhijātīnāṃ KDA_144a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715766 (0.028): varṇasaṃsthānagandhāś ca KDA_146c / varṇākāraviśeṣatā KDA_144d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711561 (0.014): jātavedā yathāraṇeḥ KDA_136d / jātikundādipuṣpāṇāṃ KDA_145a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715757 (1.788): varjitaḥ pitṛdevaiś ca KDA_208c / varṇagandhādibhedatā KDA_145d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908972 (0.060): yathā hemādidhātūnāṃ dravyavarṇādibhedatā / / tathā nāsti manuṣyāṇāṃ saṃsthānavarṇabhedatā // KDA_149 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712930 (0.064): dehasaṃsthānaliṅgaiś ca KDA_139c / dravyavarṇādibhedatā KDA_149b | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715095 (0.035): yathā bhūruhavṛkṣāṇāṃ KDA_142a / yathāmrādiphalānāṃ ca KDA_147a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714794 (0.030): māṃ vihāre praveśaya KDA_302d / māṃsāsthiguṇabhedatā KDA_147d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711275 (0.051): guṇān sā hi prasūyate KDA_416d / guṇāsvādādibhedatā KDA_148b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908863 (0.049): yathā bhūruhavṛkṣāṇāṃ patrādyākārabhedatā / / tathā nāsti manuṣyāṇām ākṛter bhedalakṣaṇam* // KDA_142 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908987 (0.059): yathā vajrādiratnānāṃ saṃsthānavarṇabhedatā / / tathā nāsti manuṣyāṇāṃ śarīrākārabhedatā // KDA_150 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712930 (0.051): dehasaṃsthānaliṅgaiś ca KDA_139c / dravyavarṇādibhedatā KDA_149b | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908915 (0.060): mānavānāṃ tathā nāsti varṇagandhādibhedatā // KDA_145 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908863 (0.049): yathā bhūruhavṛkṣāṇāṃ patrādyākārabhedatā / / tathā nāsti manuṣyāṇām ākṛter bhedalakṣaṇam* // KDA_142 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715099 (0.036): yathā vajrādiratnānāṃ KDA_150a / yathā varṇādibhedatā KDA_145b | sthiramati_pskvbh.txt.r.o.combined 11841741 (0.047): abhraṃ dhūmorajo mahikā cchāyātapa āloko 'ndhakāramabhyavakāśaṃnabhaśceti te 'pi kasmād atra noktāḥ / varṇasaṃsthānavadrūpabhedatvena noktāḥ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717309 (0.048): saṃskṛtena dvijo vā cec KDA_211c / saṃsthānavarṇabhedatā KDA_149d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715756 (0.058): varṇagandhādibhedatā KDA_145d / varṇasaṃsthānagandhāś ca KDA_146c | |||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908957 (0.059): yathā ṣaḍrasajātīnāṃ guṇāsvādādibhedatā / / tathā nāsti manuṣyāṇāṃ ṣaḍindriyaviśeṣatā // KDA_148 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716815 (0.064): samanvāharad ātmavān* KDA_329b / samamāṃsādibhedāś ca KDA_151a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710832 (0.025): kutaś cyuto 'ham āyātaḥ KDA_329c / kuto deheṣu bhedatā KDA_151d | ||||||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6627371 (0.061): p.24.1ab/. yathā hi dāurukā bālāḥ krīḍamānā mahā^pathe/ / p.24.1cd/.pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate// | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710354 (0.023): ity evaṃ manur abravīt* KDA_113d / idaṃ kṣīram idaṃ māṃsam KDA_153a / idaṃ ghṛtam idaṃ dadhi KDA_153b | Divyavadana (divyav_u.htm.txt) 21618792 (0.038): 324.013. idaṃ kṣīramidaṃ dadhi idaṃ māṃsamidaṃ ghṛtam/ / 324.014. na ca bālasya vacanātpāṃśavo 'nnaṃ bhavanti hi//48// | Sardulakarnavadana (divav33u.htm.txt) 6627382 (0.038): p.24.2ab/.idaṃ kṣīram idaṃ dadhi; idaṃ māṃsam idaṃ ghṛtaṃ/ / p.24.2cd/.na ca bālasya vacanāt pāṃśavo +annaṃ bhavanti hi// | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715590 (0.036): ye sthitā mokṣakāṅkṣiṇaḥ KDA_267b / yogo 'py eṣa na vidyate KDA_158d | Divyavadana (divyav_u.htm.txt) 21618803 (0.048): 324.015. varṇāstathaiva catvāro yathā brāhmaṇa bhāṣase/ / 324.016. pāṃśupuñjābhidhānena yogo '{yaḥ ko}pyeṣa na vidyate//49// | Sardulakarnavadana (divav33u.htm.txt) 6627393 (0.056): p.24.3ab/.varṇās tathāiva catvāro yathā brāhmaṇa bhāṣase/ / p.24.3cd/.pāṃśupuñjābhidhānena yogo [yaḥ ko] py eṣa na vidyate// | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713126 (0.0): na kulena na jātyā ca KDA_259a / na keśena na kaṛṇena KDA_155a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713141 (0.0): na kopāgniś citte jvalayati hi dayātoyaśiśire KDA_418d / na grīvayā na bāhunā KDA_155d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713564 (0.0): naiṣāṃ kiṃcid viśiṣyate KDA_196d / norasā na ca pārśvena KDA_156a | ||||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618837 (0.0): 324.019. norasāpyatha pārśvābhyāṃ na pṛṣṭhenodareṇa ca/ | Sardulakarnavadana (divav33u.htm.txt) 6627430 (0.033): p.24.5ab/.norasāpyatha pārśvābhyāṃ na pṛṣṭhena^udareṇa ca/ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713719 (0.034): paśyadhvaṃ bhikṣavo yūyaṃ KDA_453a / pāṇipādanakhair na ca KDA_156d | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713330 (1.788): na sādhur duṣṭajantuvat* KDA_54d / na svareṇa na varnena KDA_157a | Divyavadana (divyav_u.htm.txt) 21618847 (0.052): 324.021. na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/ / 324.022. nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate//52// | Sardulakarnavadana (divav33u.htm.txt) 6627439 (0.052): p.24.6ab/.na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/ / p.24.6cd/.nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate// | Mahavastu-Avadana (mhvastuu.htm.txt) 18687220 (0.058): kṛtaṃ ahaṃ pi uccena svareṇa āravāmi / kumāreṇa abhiniṣkramantena / kaṇṭhakena uccena svareṇa hīṣaṇaśabdaṃ na ca yuṣmākaṃ ko pi vibudhyati // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15892032 (0.058): jaṅghepādau cobhaghayatra tryaṃśaiḥ samuditairvadet // NarP_1,55.93 // | Bhrgu-Samhita (bhrgus_u.htm.txt) 12706054 (0.059): kṛtvānavāṃśakaṅkuṃbhaṃ bhāgamekaṃhṛducyate / / kuṃbhañcaturbhiraṃśaistu kaṇṭhabhāgamudāhṛtam // BhS_5.44 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15891528 (0.061): mṛgāntyage vāmanakaḥ sauredrarkanirīkṣite / / dhīnayodapagaistryaṃśaiḥ pāpāstairasirohradāḥ // NarP_1,55.62 // | ||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714649 (0.061): manunābhihitaṃ khalu KDA_121d / manuṣyeṣu na vidyate KDA_157d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713555 (0.044): naivāsti bhedalakṣaṇam* KDA_141d / naiṣāṃ kiṃcid viśiṣyate KDA_196d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710777 (0.049): kiṃcin na bhedalakṣaṇam* KDA_158d / kiṃcin nimittamātre 'pi KDA_78c | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19784533 (0.019): 02,071.022d*0603_05 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye 'nye vadanty atha | Divyavadana (divyav_u.htm.txt) 21620890 (0.019): 333.010. saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyāstathā/ / 333.011. vaiśyāścaiva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā//89// | Naradasmrti (narads_u.htm.txt) 13221016 (0.031): N1.134a/ brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ / | Sardulakarnavadana (divav33u.htm.txt) 6629521 (0.036): p.43.5ab/.saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyās tathā/ / p.43.5cd/.vaiśyāx ca^eva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā// | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20824702 (0.036): 14,094.033c nṛpāḥ satyaiś ca dānaiś ca nyāyalabdhais tapodhanāḥ / 14,094.034a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritās tapaḥ | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7079651 (0.036): magāśca magadhāścaiva mānavā mandagāstathā / / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu // KūrmP_1,47.36 // | Divyavadana (divyav_u.htm.txt) 21619296 (0.037): 326.014. yasmād brahmaṇo brāhmaṇā utpannāḥ, tasmātkṣatriyā api vaiśyā api / śūdrā apyutpannāḥ// | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7070119 (0.038): avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam // KūrmP_1,29.30 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13395430 (0.039): vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā / / vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu / | Ratnamālāvadāna (ratnml_u.htm.txt) 12594122 (0.039): siddhavidyādharādyāś ca lokapālagaṇādayaḥ / / brāhmaṇāḥ kṣatriyāś cāpi vaiśyāḥ śūdrāś ca maṃtriṇaḥ // Rm_10.11{11} // | Naradasmrti (nars2_pu.htm.txt) 3616601 (0.042): brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15821671 (0.042): bubhuje pṛthivīṃ sarvāṃ dharmato dharmatatparaḥ // NarP_1,7.3 // / brahmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye ca jantavaḥ / | Visnu-Purana (vipce_au.htm.txt) 23387475 (0.042): tamaḥpradhānās tāḥ sarvāś % cāturvarṇyam idaṃ tataḥ // ViP_1,6.5 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś ca dvijasattama & | Visnu-Purana (vipce_pu.htm.txt) 5094138 (0.042): tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ // ViP_1,6.5 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3804448 (0.042): tathānye devadaityāśca $ brāhmaṇāḥ kṣatriyāstathā & / vaiśyāḥ śūdrāśca bahavaḥ % siddhimīyuryathepsitām // MatsP_13.62 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8843971 (0.042): tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā / / vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām // MatsP_13.62 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15521705 (0.042): anenaiva vidhānena % dīkṣitā ye varānante // SvaT_4.539 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdraścānye 'thavā priye & | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27778922 (0.042): anenaiva vidhānena dīkṣitā ye varānante // SvaT_4.539 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdraścānye 'thavā priye / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10395910 (0.043): 12,274.060d@028_0267 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāś ca ye | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14785807 (0.043): brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāśca ye / | |
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016170 (0.044): arthabhedanibandhanaḥ/ arthaikatvādekaṃ vākyamiti jaiminyukteriti bhāvaḥ/ | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9629325 (0.055): pratiyogyekatvaṃ nāsti kiṃ tvabhedaikatvamevar / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28119531 (0.061): taccaikamiti/ bhede pramāṇābhāvāt ityarthaḥ/ ekatvādeva sarvatra | ||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20983873 (0.044): vedānta-sāraṃ yad brahmātvekatva-lakṣaṇam | vastv advitīyaṃ tan-niṣṭham | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24556566 (0.052): tad evaṃ[798] sāmānyalakṣaṇam viśeṣātmakaṃ jñātvyaṃ nānyathā | tato / viśeṣalakṣaṇam uktam | | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016170 (0.052): arthabhedanibandhanaḥ/ arthaikatvādekaṃ vākyamiti jaiminyukteriti bhāvaḥ/ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710819 (0.059): kiṃ vāsti bhedakāraṇam* KDA_137d / kiṃ viśeṣatvalakṣaṇam* KDA_160d | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14631105 (0.060): sāmānyasyābhāvāt* / sāmānyād viśeṣāṇām avyatirekād aikyam ity antābhedaḥ / / sarvathā viśeṣāṇām abhāvāt / ekaṃ bhedasāmā /// | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9629325 (0.060): pratiyogyekatvaṃ nāsti kiṃ tvabhedaikatvamevar / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470218 (0.060): abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164cd // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17691380 (0.060): abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470235 (0.060): bhedo yadi bhedibhyāmabhinno nirviśeṣaśca syāttadā tasya tadbhedatā / tayorayaṃ bheda ityevambhāvaḥ kuto na kuto 'pi / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18307553 (0.061): tato nedaṃ lakṣaṇamityata āha arthatvamiti // / arthatvamaryataiva syān ... // MAnuv_2,1.21c // | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21949225 (0.063): naca viśeṣabhedakalpanādevātmabhedakalpanā yuktā, ātmabhedajñaptāvātmasu | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3266391 (0.063): naca viśeṣabhedakalpanādevātmabhedakalpanā yuktā, ātmabhedajñaptāvātmasu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28227955 (0.063): iveti dhyeyam/ [300] anyathāsiddhinirūpakatvāditi/ / tattaddharmabhedapratiyogitvādityarthaḥ/ anyathā | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561448 (0.064): syād eva sāmānyalakṣaṇapratipattiḥ | viśeṣalakṣaṇam eva tu na śakyaem | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6242033 (0.064): tadatrānekarūpasyāpi pratigrahītraikaikabhedarūpatvena niyamanamiti | ||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711242 (0.055): guṇadharmānucāreṇa KDA_161a / guṇadharmānusārataḥ KDA_100b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710106 (0.062): arhan saṃbuddhasevakaḥ KDA_364b / avadānārthakovidaiḥ KDA_162d / avasanti puṇyatīrtheṣu KDA_46c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714753 (0.045): mānavā brāhmaṇāḥ khalu KDA_129b / mānavā ye praśāntāsthā KDA_163a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711393 (0.041): caturbrahmavihāriṇaḥ KDA_48b / caturbrahmavihāriṇaḥ KDA_163d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716520 (0.053): śvānaḥ saptati janmāni KDA_113c / ṣaṭkarmaniratā ye tu KDA_165a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714497 (0.057): bhikṣāśino vratasthās te KDA_166c / bhikṣāhetor vihartuṃ vā KDA_344c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715431 (0.060): ye ca bhasmaviliptāṅgā KDA_172a / ye ca mārān vinirjitya KDA_167a / ye ca māheśvarīṃ devīṃ KDA_191a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712765 (0.035): daśa varṣasahasrāṇi KDA_465a / daśākuśalanirbhuktā KDA_168a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716614 (0.046): satyadharmāv anādṛtya KDA_378c / satyavāco vratasthā ye KDA_168c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715422 (0.045): ye ca jitendriyagrāmā KDA_170a / ye ca bhasmaviliptāṅgā KDA_172a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717583 (0.025): skandheṣv āyataneṣu ca KDA_225b / sthaṇḍilā jaṭilās tathā (Speyer: sthāṇḍilā) KDA_171d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714255 (0.062): brahmāṇaṃ ye bhajayanty eva KDA_189a / brahmāṇāṃś ca samudbhavāḥ (Speyer:brahmāṇāṃśasamudbhavāḥ) KDA_105b | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717582 (0.057): skandheṣv āyataneṣu ca KDA_225b / sthaṇḍilā jaṭilās tathā (Speyer: sthāṇḍilā) KDA_171d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715427 (0.063): ye ca bhasmaviliptāṅgā KDA_172a / ye ca mārān vinirjitya KDA_167a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715581 (0.033): ye satvās tāmasā raudrā KDA_97c / ye samiddhavyadravyāṇi KDA_173a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716095 (0.023): vedakarmānucārakāḥ KDA_238d / vedadharmārthasādhakāḥ KDA_173d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715565 (0.037): ye rañjayanti dharmārthe KDA_175a / ye śāntā yatayo dhīrāś KDA_387a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712001 (0.053): tathānumoditaḥ prāha KDA_299c / tathānyasatvajātikaiḥ KDA_8d / tathānye śilpavidyādīn KDA_181a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717038 (0.057): sarvasatvān upālakaḥ KDA_56b / sarvasatvānupālakāḥ KDA_443d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716699 (0.059): satvārthabodhivāñchibhiḥ KDA_11d / satveṣ api yathātmaje KDA_313b | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907168 (0.064): vihāre vyaharad dharmaṃ deśayañ chubhayas sadā // KDA_12 // / tadā bhagavatā satva- vinayānugrahārthinā / | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715445 (0.031): ye ca lokapracāreṣu KDA_169a / ye ca satvahitādhāne KDA_176a | Ratnamālāvadāna (ratnml_u.htm.txt) 12593465 (0.063): svātmasatkāralābheṣu parāṇmukhī sunispṛhā / / sarvasatvahitādhāni saṃbuddhadharmacāriṇī // Rm_9.189{77} // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716198 (0.047): vratacaryānuliṅginaḥ KDA_194b / vratācāravihīnā ye KDA_177a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717348 (0.051): sādhayanti ca ratnāni KDA_180c / sādhayanti mahatkāryaṃ KDA_179a / sādhayante tapovane KDA_47b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715731 (0.005): vaṇikkarmābhisaṃyuktā KDA_179c / vaṇijas te mahodyamāḥ KDA_179d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712006 (0.033): tathānyasatvajātikaiḥ KDA_8d / tathānye śilpavidyādīn KDA_181a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711726 (0.064): jyeṣṭho 'raṇāvihāriṇām* KDA_457d / jyotir vidyāvido ye ca KDA_182a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714550 (0.033): bhinnacitto vikīryate KDA_405b / bhiṣajas te hi vaidyakāḥ KDA_183d / bhūtadoṣāṇy abhijñāya KDA_184a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710553 (0.046): evam etan mahārāja KDA_483a / evaṃ cānye 'pi ye satvā KDA_185a / evaṃ cānye 'pi ye satvā KDA_194a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912702 (0.063): so 'pi śāstā vibhāty evaṃ maitryā saṃskārayañ jagat* // KDA_425 // / ye ye satvā mahābhijñāḥ sarvalokānukampakāḥ / | |||||||||||||||||||
Asanga: Sravakabhumi (srabhusu.htm.txt) 6320964 (0.047): kāmasampadivarta[n]te | te 'pi jātyādidharmatayā avinirmuktāstāvatkālikī | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711564 (0.051): jātikundādipuṣpāṇāṃ KDA_145a / jātidharmapravṛttikāḥ KDA_185d / jātibhedā bhavanti hi KDA_161b | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28113032 (0.057): kiñciddharmaviśiṣṭatvaṃ saṅkara iti phalitam/ etādṛśasāṅkaryasya / kathaṃ jātitvabādhakatvamiti cet ucyate/ liṅgavidhayaiva tasya | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711859 (0.049): tato ye mānavāḥ krūrā KDA_186a / tato vyākaraṇādīni KDA_35a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710904 (0.051): kṛtvendriyavinigraham* KDA_338b / kṛmyādhikīṭayaś cāpi KDA_437a / kṛṣikās te narā dhānyaiḥ KDA_178c | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909572 (0.051): te 'pi ca mānavāḥ sarve dharmacaryānuvarṇinaḥ // KDA_194 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909523 (0.053): mahāraudrāś ca te khyātā bhairavikāś ca mānavāḥ // KDA_190 // / ye ca māheśvarīṃ devīṃ bhajanti kuladharmiṇaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712553 (0.059): tenaivābhidrutāḥ sarve KDA_361a / te 'pi ca manujā jainā KDA_193c / te 'pi ca mānavā dhīrāḥ KDA_171c | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711344 (0.043): cakravākau śaradvīpe KDA_108a / caṇḍavṛttipracārāś ca KDA_186c / caṇḍālā api yonitaḥ KDA_137b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715531 (0.031): ye bhajanti viṣṇuṃ nityaṃ KDA_188a / ye bhajanti śivaṃ nityaṃ KDA_187a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715525 (0.031): ye bhajanti mahāraudraṃ KDA_190a / ye bhajanti viṣṇuṃ nityaṃ KDA_188a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716034 (0.031): viṣṇudharmasamācārād KDA_188c / viṣṇubhaktiparāyaṇāḥ KDA_188b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715532 (0.052): ye bhajanti viṣṇuṃ nityaṃ KDA_188a / ye bhajanti śivaṃ nityaṃ KDA_187a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715405 (0.059): yee bhajanti sadā buddhaṃ KDA_192a / ye ca kurvanti mānavāḥ KDA_181b | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716034 (0.043): viṣṇudharmasamācārād KDA_188c / viṣṇubhaktiparāyaṇāḥ KDA_188b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908685 (0.060): tapasā brāhmaṇā bhūtā brāhmaṇīgarbhasaṃbhavāḥ // KDA_128 // / dharmasaṃskārataḥ sarve mānavā brāhmaṇāḥ khalu / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715521 (0.032): ye bhajanti jinaṃ caiva KDA_193a / ye bhajanti mahāraudraṃ KDA_190a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714748 (0.052): mānavā brāhmaṇāḥ khalu KDA_129b / mānavā ye praśāntāsthā KDA_163a | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28909462 (0.053): tat tat karmānuśīlena jātidharmapravṛttikāḥ // KDA_185 // / tato ye mānavāḥ krūrā nirdayāḥ satvahiṃsakāḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715436 (0.061): ye ca māheśvarīṃ devīṃ KDA_191a / ye ca lokapracāreṣu KDA_169a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715406 (0.022): ye ete sukhino loke KDA_367a / yee bhajanti sadā buddhaṃ KDA_192a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28909461 (0.051): tat tat karmānuśīlena jātidharmapravṛttikāḥ // KDA_185 // / tato ye mānavāḥ krūrā nirdayāḥ satvahiṃsakāḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19637403 (0.057): 01,089.008e sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ / 01,089.009a ṛcepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān | Ratnamālāvadāna (ratnml_u.htm.txt) 12639542 (0.064): tad dharmaṃ samupākarṇya sarve te saṃprabodhitāḥ / / dharmavaiśeṣam ājñāya babhuvur bodhivāṃchitāḥ // Rm_27.16{16} // | ||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21620692 (0.061): 332.005. na cendriyāṇāṃ nānātvaṃ kriyābhedaśca dṛśyate/ / 332.006. brāhmaṇe vānyajātau vā naiṣāṃ kiṃcidviśiṣyate//73// | Sardulakarnavadana (divav33u.htm.txt) 6629319 (0.063): p.41.3ab/.na ca^indriyāṇāṃ nānātvaṃ kriyābhedaś ca dṛśyate/ / p.41.3cd/.brāhmaṇe vānya^jātau vā naiṣāṃ kiñcid viśiṣyate// | |||||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6629326 (0.022): p.41.3cd/.brāhmaṇe vānya^jātau vā naiṣāṃ kiñcid viśiṣyate// / p.41.4ab/.na hy ātmanaḥ samutkarṣaḥ śreṣṭha tvam iha yujyate/ | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713026 (0.006): dharmasaṃyamatatparaḥ KDA_83d / dharmasaṃskārajāḥ khalu KDA_198d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714196 (0.057): brahmajā brāhmaṇā yadi KDA_249b / brahmajā yadi sāṃpratam* KDA_199d | ||||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21620739 (0.054): 332.013. atha vaiśyasya vaiśyā vai śūdrā vā punaḥ/ / 332.014. na bhāryā bhaginī yuktā brahmaṇā janitā yadi//77// | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714207 (0.059): brahmaṇāṃ brahmajā yadi KDA_200d / brahmadharmasamācārād KDA_189c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713308 (0.013): na śīrṣeṇa na cakṣuṣā KDA_155b / na satvā brahmaṇo jātāḥ KDA_201a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716672 (0.047): satvahiṃsāratāḥ khalāḥ KDA_438b / satvā nānāśrayāḥ pṛthak* KDA_201d | ||||||||||||||||||||
Sanghabhedavastu (vinv172u.htm.txt) 17993852 (0.051): kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkaśe // | Divyavadana (divyav_u.htm.txt) 21620767 (0.055): 332.017. teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tathā/ / 332.018. atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate//79// | Sardulakarnavadana (divav33u.htm.txt) 6629395 (0.055): p.41.9ab/.teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tathā/ / p.41.9cd/.atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate// | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543935 (0.0): śīlaśaucamayaṃ brahma tasmātkulama kāraṇam // Vs_29 // / śīlaṃ pradhānaṃ na kulaṃ pradhānaṃ kulena kiṃ śīlavivarjitena / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716307 (0.0): śīlasaṃvaravarjitam* KDA_51b / śīlaṃ pradhānaṃ na kulaṃ pradhānaṃ KDA_203a | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543943 (0.0): śīlaṃ pradhānaṃ na kulaṃ pradhānaṃ kulena kiṃ śīlavivarjitena / / bahavo narā nīcakula prasūtāḥ svargaṃ gatāḥ śīlamupetya dhīrāḥ // Vs_30 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717687 (0.0): svayaṃ vīravrataṃ dadhat* KDA_430b / svargaṃ gatāḥ śīlam upetya dhīrāḥ KDA_203d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714070 (0.051): balipūjāvidhānataḥ KDA_184b / bahavo narā nīcakulaprasūtāḥ KDA_203c | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713163 (0.060): na jātir dṛśyate devaiḥ KDA_204a / na jātir dṛśyate rājan KDA_265a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712405 (0.055): tasyaiva śāsane śuddhe KDA_464a / taṃ devā brāhmaṇaṃ viduḥ KDA_204d / taṃ devā brāhmaṇaṃ viduḥ KDA_266d | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543730 (0.062): rāgadveṣavinirmuktastaṃ devā brāhmaṇaṃ viduḥ // Vs_14 // / satyaṃ brahma tapo brahma brahma cendriyanigrahaḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716628 (0.042): satyaṃ nāsti tapo nāsti KDA_206a / satyaṃ brahma tapo brahma KDA_205a | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543734 (0.060): rāgadveṣavinirmuktastaṃ devā brāhmaṇaṃ viduḥ // Vs_14 // / satyaṃ brahma tapo brahma brahma cendriyanigrahaḥ / | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543743 (0.047): sarvabhūte dayā brahma etad brāhmaṇa lakṣaṇam // Vs_15 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716936 (0.053): sarvabhūtadayā nāsti KDA_206c / sarvabhūtadayā brahma KDA_205c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710512 (0.057): etad brāhmaṇalakṣaṇam* KDA_268d / etad brāhmaṇalakṣaṇam* KDA_269d / etā brahmavihārākhyāḥ KDA_443a | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543751 (0.0): satyaṃ nāsti tapo nāsti nāsti cendriyanigrahaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716624 (0.0): satyavāco vratasthā ye KDA_168c / satyaṃ nāsti tapo nāsti KDA_206a | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24385002 (0.047): kṣāntyā samaṃ tapo nāsti na tvetattadupasthitam // | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20767927 (0.058): 13,134.057d@015_3909 brahmacaryaṃ vane vāsaḥ śaucam indriyasaṃyamaḥ / 13,134.057d@015_3910 dayā ca sarvabhūteṣu tasya dharmaḥ sanātanaḥ | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543770 (0.0): devamānuṣanārīṇāṃ tiryagyonigateṣvapi / / maithunaṃ nādhigacchanti te viprāste ca brāhmaṇāḥ // Vs_17 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910386 (0.0): muktaś carati yo nityaṃ tṛtīyaṃ brāhmalakṣaṇam* // KDA_255 // / devamanuṣyanārīṇāṃ tiryagyonigateṣv api / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716375 (0.024): śūdrīparivṛto vipraḥ KDA_208a / śūdrīhastena yo bhuṅkte KDA_207a | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543804 (0.027): śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908461 (0.050): śūdrīhastena yo bhuñkte māsam ekaṃ nirantaram* / / jīvamāno bhavec chūdro mṛtaś ca sa prajāyate // KDA_111 // | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543807 (0.0): śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram / / jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate // Vs_20 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908465 (0.0): śūdrīhastena yo bhuñkte māsam ekaṃ nirantaram* / / jīvamāno bhavec chūdro mṛtaś ca sa prajāyate // KDA_111 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714877 (0.032): mṛtaś ca sa prajāyate KDA_111d / mṛtaḥ sa śvā prajāyate KDA_207d | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18899051 (0.039): sa jīvanneva śūdraḥ syān mṛtaḥ śvā samprajāyate // RKV_200.22 // | Angirasasmrti (angirsau.htm.txt) 13193713 (0.049): ṣaṇmāsānatha yo bhuṅkte $ śūdrasyānnaṃ nirantaram & / jīvanneva bhavecchūdro % mṛtaḥ śvā cābhijāyate // Ang_2,8.8 // | Angirasasmrti (angirspu.htm.txt) 4729382 (0.049): ṣaṇmāsānatha yo bhuṅkte śūdrasyānnaṃ nirantaram / / jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // Ang_2,8.8 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13433090 (0.049): ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam / / jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // KūrmP_2,17.2 // | ||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543818 (0.0): jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate // Vs_20 // / śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716368 (0.037): śūdrī cāpi tathodbhavā KDA_247b / śūdrīparivṛto vipraḥ KDA_208a | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21989303 (0.049): yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī / / varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ (II,2, p. 29) // | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28909833 (0.058): tasmād dhi brāhmaṇo naiva dehasaṃskāramātrataḥ // KDA_123 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716389 (0.045): śūdro 'pi na kathaṃ dvijaḥ KDA_123b / śūdro 'pi brāhmaṇo bhavet* KDA_228d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908565 (0.048): jātyāpi brāhmaṇo naiva saṃskṛtas tu dvijo bhavet* / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717288 (0.051): saṃskāraṃ nārhati punaḥ KDA_217b / saṃskṛtas tu dvijo bhavet* KDA_119b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711524 (0.056): chūdro 'pi saṃskṛto dvijaḥ KDA_211d / chreṣṭhatvam iha yujyate KDA_197b | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21989353 (0.056): brāhmaṇas tu bhavec chūdraḥ śūdras tu brāhmaṇo bhavet // Par_12.39(38) // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910029 (0.057): jñānena yadi vā vipraḥ śūdro 'pi brāhmaṇo bhavet* // KDA_228 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16846734 (0.058): dvijo bhavati saṃskṛtaḥ BrP_223.42b / dvijo bhavati saṃskṛtaḥ BrP_223.53b | ||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714268 (0.049): brahmāṇotpattir ucyate KDA_104d / brāhmaṇabījasaṃbhūtaḥ KDA_123a | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10341968 (0.056): 12,182.008c na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716388 (0.059): śūdro 'pi na kathaṃ dvijaḥ KDA_123b / śūdro 'pi brāhmaṇo bhavet* KDA_228d | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15869647 (0.061): na vai śūdro bhavecchūdro brāhmaṇo brāhmaṇo na ca // NarP_1,43.70 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19877880 (0.064): 03,177.020c na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ | ||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28909795 (0.058): na tv etair hi vinā vipraḥ kiṃ syāt saṃskāramātrataḥ // KDA_210 // / tan na śarīrasaṃskāra- mātreṇa brāhmaṇo bhavet* / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712921 (0.064): deśe janapadeṣu ca KDA_344b / dehasaṃskāramātrataḥ KDA_123d / dehasaṃsthānaliṅgaiś ca KDA_139c | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543699 (0.0): ākāśagāmino viprāḥ patanti māṃsabhakṣaṇāt / / viprāṇāṃ patanaṃ dṛṣṭvā tato māṃsāni varjayet // Vs_12 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711855 (0.053): tato 'nyad vanam āśritya KDA_282a / tato māṃsāni varjayet KDA_215d / tato ye mānavāḥ krūrā KDA_186a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714410 (0.029): bhakṣito 'bhūt sa nāgakaḥ KDA_22d / bhakṣyate tena kiṃ na hi KDA_216b / bhakṣyante yena māṃsāni KDA_216a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714277 (0.015): brāhmaṇasya ca sā bhāryā KDA_200a / brāhmaṇaḥ patito bhavet* KDA_216d / brāhmaṇaḥ sa yudhiṣṭhira KDA_259d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713625 (0.024): patitā māṃsabhakṣaṇāt* KDA_215b / patito brāhmaṇaś caivaṃ KDA_217a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714276 (0.055): brāhmaṇasya ca sā bhāryā KDA_200a / brāhmaṇaḥ patito bhavet* KDA_216d / brāhmaṇaḥ sa yudhiṣṭhira KDA_259d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713624 (0.061): patitā māṃsabhakṣaṇāt* KDA_215b / patito brāhmaṇaś caivaṃ KDA_217a / patito brāhmaṇo hy asau KDA_109d | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20681863 (0.061): 13,049.002d*0314_02 paunarbhavena bhartrā sā punaḥ saṃskāram arhati / 13,049.002d*0315_01 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam | Agni-Purana (agp_bi_u.htm.txt) 4829839 (0.064): kṛcchrasyānte brāhmaṇastu punaḥ saṃskāramarhati //AP_170.031cd/ / pādonānte kṣatriyaś ca ardhānte vaiśya eva ca /AP_170.032ab/ | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710839 (0.043): kuto deheṣu bhedatā KDA_151d / kutra kena ca karmaṇā KDA_329d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713297 (0.063): na viśeṣo 'sti vai tathā KDA_134d / na śarīrapramāṇatā KDA_219b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714887 (1.192): mṛtena svāminā saha KDA_434b / mṛttikayaiva bhārgavaḥ KDA_219d / mṛttikāyā na bhedo 'sti KDA_220a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711673 (0.052): jñānadharmaguṇācārair KDA_221c / jñānadharmaguṇācārair KDA_222a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715788 (0.055): varṇā hy anekajātayaḥ KDA_133b / vartate guṇabhedatā KDA_222d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711254 (0.045): guṇadharmānusāraiś ca KDA_93c / guṇabhedād bhaved dharma- KDA_223a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714579 (0.041): bhūmiṣv api na naśyati KDA_479f / bhedatā ca pravartate KDA_224b / bhedatā saṃpravartate KDA_223d | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10626135 (0.064): ekadaivānvayabodho natvāvṛttiḥ vākyabhedastvarthabhedāt na jñānabhedāt / | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28849405 (0.064): cātmāśrayabuddhibhedādarthakriyābhedācca bhedasiddhiḥ kāryakāraṇayoriti | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711700 (0.062): jñānavijñānabhedena KDA_222c / jñānavijñānamātreṇa KDA_226a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713848 (0.050): pūjyate svajanair yathā KDA_424d / pūjyante nīcajā api KDA_226d / pūjyante satvalokaiś ca KDA_426c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711823 (0.054): tataḥ pūjā na cākṛteḥ KDA_227d / tataḥ prasādajāto 'sau KDA_309a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713709 (0.055): paśavaḥ krūramānasāḥ KDA_436b / paśuvatsa narākāraḥ KDA_227c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716391 (0.041): śūdro 'pi na kathaṃ dvijaḥ KDA_123b / śūdro 'pi brāhmaṇo bhavet* KDA_228d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714376 (0.052): brāhmaṇo 'pi kriyāhīnaḥ KDA_263c / brāhmaṇo 'pi bhavec chūdraḥ KDA_214c / brāhmaṇo 'pi mṛtotsṛṣṭo KDA_138a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909807 (0.057): saṃskṛtena dvijo vā cec chūdro 'pi saṃskṛto dvijaḥ // KDA_211 // / yadi vipraḥ śarīraḥ syāt pāvako brahmahā bhavet* / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710050 (0.055): anyathāpi ca no bhūtā KDA_480a / anye 'pi bahavaḥ santi KDA_229a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716778 (0.063): santi ca bahavaḥ śūdrāḥ KDA_235a / santi hi bahavo loke KDA_232a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910119 (0.064): ye ye svācāravantaś ca te te syur brāhmaṇāḥ kila // KDA_234 // / santi ca bahavaḥ śūdrāḥ śuddhācārasamanvitāḥ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717119 (0.058): sarve syur brāhmaṇā narāḥ KDA_129d / sarve syur brāhmaṇāḥ khalu KDA_231d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713549 (0.061): naiva syur brāhmaṇāḥ khalu KDA_230d / naivāsti bhedalakṣaṇam* KDA_141d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712213 (0.060): tam ahaṃ brāhmaṇaṃ brūyāṃ KDA_258c / tamāc ca jñānamātreṇa KDA_230a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717131 (0.034): sarve syur brāhmaṇā narāḥ KDA_129d / sarve syur brāhmaṇāḥ khalu KDA_231d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713550 (0.034): naiva śāntim upāyayau KDA_283d / naiva syur brāhmaṇāḥ khalu KDA_230d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712588 (0.051): te 'pi syur brāhmaṇāś caivaṃ KDA_236a / te 'pi syur brāhmaṇāḥ khalu KDA_229d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714315 (0.060): brāhmaṇāḥ syur narāḥ khalu KDA_233b / brāhmaṇāḥ syur narottamāḥ KDA_237b | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716781 (0.061): santi ca bahavaḥ śūdrāḥ KDA_235a / santi hi bahavo loke KDA_232a / sanmaitryā viharanta eva muditāṃ prodbhāvayadhvaṃ sadā KDA_419d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710604 (0.018): kathaṃ dharmaviśuddhitā KDA_243d / kathaṃ na brāhmaṇā nu te KDA_232d | Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2583301 (0.025): samalāstairthikāḥ śramaṇabrāhmaṇāḥ kṣatriyabrāhmaṇavaiśyaśūdrāstān sarvān | Brahmanda-Purana (brndp1_u.htm.txt) 8482755 (0.041): abhīṣāhā ulūtāśca kekayā daśāmālikāḥ // BndP_1,16.48 // / brāhmaṇāḥ kṣatriyāścaiva vaiśyaśūdrakulāni tu / | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24811323 (0.041): ślokārthaḥ / varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ / āśramāś ca | Yasodhara: Rasaprakasasudhakara (yrasprau.htm.txt) 2491823 (0.048): syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Yasodhara: Rasaprakasasudhakara (yraspriu.htm.txt) 21141164 (0.048): syānnarendra śubhatāraparvatam YRps_11.88d / syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ | Divyavadana (divyav_u.htm.txt) 21618961 (0.051): bravīṣi catvāro varṇāh brāhmaṇāḥ kṣatriyā vaiśyā śūdrāśceti/ / 325.010. api tu brāhmaṇa mithyā mama vaco bhavet, yadi brāhmaṇa saṃvādena | Sardulakarnavadana (divav33u.htm.txt) 6627580 (0.051): varṇā brāhmaṇāḥ kṣatriyā vaiśyā śūdrāś ceti/ / p.25.4/.api tu brāhmaṇa mithyā mama vaco bhavet yadi brāhmaṇa saṃvādena | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1989760 (0.053): dharmasūtramāha catvāro varṇāḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ | eṣāṃ pṛthak | Vasistadharmasutra (vasist_u.htm.txt) 23544883 (0.058): Va.2.1 catvāras^varṇās^brāhmaṇa.kṣatriya.vaiśya.śūdrās^// | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10696836 (0.060): 1:1.11--12) yadavāpya narāssarva ityatra / `sarva iti ``brāhmaṇāḥ kṣatriyā / vaiśyāśśūdrā mlecchādyo pi hī''ti | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24788833 (0.061): Ap1.1.1.4-5/ catvāro varṇo brāhmaṇa.kṣatriya.vaiśya.śūdrāḥ / teṣāṃ pūrvas- | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27149769 (0.062): ato brāhmaṇakṣatriyavaiśyaśūdrāḥ syuḥ // GRhtCM_1.34:4 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711162 (0.064): kṣatriyavaiśyaśūdrāś ca KDA_232c / kṣatriyasya bhaved bhāryā KDA_245c | |||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910178 (0.033): tasmāc ca vedamātreṇa naiva syur brāhmaṇāḥ khalu // KDA_230 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714316 (0.055): brāhmaṇāḥ syur narāḥ khalu KDA_233b / brāhmaṇāḥ syur narottamāḥ KDA_237b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717119 (0.055): sarve syur brāhmaṇā narāḥ KDA_129d / sarve syur brāhmaṇāḥ khalu KDA_231d | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908695 (0.051): dharmavṛttipramāṇena sarve syur brāhmaṇā narāḥ // KDA_129 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717119 (0.054): sarveṣāṃ pātakānāṃ tat KDA_412a / sarve syur brāhmaṇā narāḥ KDA_129d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717126 (0.062): sarve syur brāhmaṇāḥ khalu KDA_231d / sarve syur brāhmaṇāḥ khalu KDA_234b | ||||||||||||||||||||
Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19517078 (0.047): prathamāgnerato 'nyatra tatsthāne syuraṇūkikāḥ / / ye tvatra pañcadaśabhāgīyābhiḥsaṃkhyāpūraṇaṃ kurvanti te kimupadeśato vā | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10032979 (0.061): dvayā vai devā devāḥ | ahaiva devā atha ye brāhmaṇāḥ śruśruvāṃso / 'nūcānāste | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910031 (0.064): jñānena yadi vā vipraḥ śūdro 'pi brāhmaṇo bhavet* // KDA_228 // / anye 'pi bahavaḥ santi sakaivartādinīcajāḥ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715641 (0.054): rarāma sa vayonvitaḥ KDA_29d / rākṣaso 'pi dvijaḥ khalu KDA_237d / rākṣaso vedapāragaḥ KDA_238b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717088 (0.059): sarvendriyavinirgatyā KDA_282c / sarve 'pi rākṣasāś caivaṃ KDA_238c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910092 (0.033): kṣatriyavaiśyaśūdrāś ca kathaṃ na brāhmaṇā nu te // KDA_232 // / tasmān na karmamātreṇa brāhmaṇāḥ syur narāḥ khalu / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713550 (0.038): naiva śāntim upāyayau KDA_283d / naiva syur brāhmaṇāḥ khalu KDA_230d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717126 (0.049): sarve syur brāhmaṇā narāḥ KDA_129d / sarve syur brāhmaṇāḥ khalu KDA_231d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712589 (0.053): te 'pi syur brāhmaṇāś caivaṃ KDA_236a / te 'pi syur brāhmaṇāḥ khalu KDA_229d | |||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543951 (0.040): bahavo narā nīcakula prasūtāḥ svargaṃ gatāḥ śīlamupetya dhīrāḥ // Vs_30 // / mukhato brāhmaṇo jāto bāhubhyāṃ kṣatriyastathā / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10287162 (0.055): 12,073.004c bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713653 (0.033): padbhyāṃ jāto yathā śūdraḥ KDA_247a / padbhyāṃ śūdraḥ samudbhavaḥ KDA_242d | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10287162 (0.042): 12,073.004a brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama / 12,073.004c bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543950 (0.063): mukhato brāhmaṇo jāto bāhubhyāṃ kṣatriyastathā / / urubhyāṃ vaiśyaḥ saṃjātaḥ padbhyāṃ śūdraka eva ca // Vs_31 // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711964 (0.043): tathācāraviśeṣeṇa KDA_224c / tathā ced dhi bhaved doṣo KDA_243a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710600 (0.043): kathaṃ te brāhmaṇā naiva KDA_230a / kathaṃ dharmaviśuddhitā KDA_243d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715182 (0.060): yadi vipraḥ śarīraḥ syāt KDA_212a / yadi vipro mukhāj jāto KDA_244a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717705 (0.037): svarddhivalaprabhāveṇa KDA_359c / svasā bhāryā kathaṃ nanu KDA_244d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711168 (0.0): kṣatriyasya bhaved bhāryā KDA_245c / kṣatriyā bhaginī khalu KDA_245d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910278 (0.025): śūdrasyāpi bhaved bhāryā śūdrī hi bhaginī khalu // KDA_247 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716146 (0.032): vaiśyasyāpi bhaved bhāryā KDA_246c / vaiśyā tu bhaginī viśaḥ KDA_246d | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716148 (0.0): vaiśyasyāpi bhaved bhāryā KDA_246c / vaiśyā tu bhaginī viśaḥ KDA_246d | Sardulakarnavadana (divav33u.htm.txt) 6629365 (0.064): p.41.7ab/.atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā punaḥ/ / p.41.7cd/.na bhāryā bhaginī yuktā brahmaṇā janitā yadi// | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711168 (0.025): kṣatriyasya bhaved bhāryā KDA_245c / kṣatriyā bhaginī khalu KDA_245d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910254 (0.025): kṣatriyasya bhaved bhāryā kṣatriyā bhaginī khalu // KDA_245 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716143 (0.041): vaiśyasyāpi bhaved bhāryā KDA_246c / vaiśyā tu bhaginī viśaḥ KDA_246d | Sardulakarnavadana (divav33u.htm.txt) 6629365 (0.045): p.41.7ab/.atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā punaḥ/ / p.41.7cd/.na bhāryā bhaginī yuktā brahmaṇā janitā yadi// | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713651 (0.048): padbhyāṃ jāto yathā śūdraḥ KDA_247a / padbhyāṃ śūdraḥ samudbhavaḥ KDA_242d | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17414417 (0.049): (2.5.552) vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī / (2.5.553) śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716382 (0.057): śūdrīhastena yo bhuñkte KDA_111a / śūdrī hi bhaginī khalu KDA_247d | Divyavadana (divyav_u.htm.txt) 21618604 (0.064): 323.022. śūdrasya tvekā bhāryā bhavati śūdrī eva/ | |||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713239 (0.039): na prītisukham aśnute KDA_370b / na bhāryā bhaginī yuktā KDA_200c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713257 (0.039): na muditā na copekṣā KDA_442c / na yuktā bhaginī bhāryā KDA_248a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711838 (0.021): tato jātimahaṃ kṛtvā KDA_26a / tato 'tyantaviruddhaṃ syād KDA_249a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715771 (0.052): varṇākārādilakṣaṇam* KDA_144b / varṇāvasthāḥ pratiṣṭhitāḥ KDA_249d | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543978 (0.0): vaiśampāyanamāgamya prāñjaliḥ paripṛcchati // Vs_32 // / ke ca te brāhmaṇāḥ proktāḥ kiṃ vā brāhmaṇalakṣaṇam / / etadicchāmi bho jñātuṃ tad bhavān vyākaroti me // Vs_33 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712144 (0.054): tad dhi maitrīprabhāvataḥ KDA_439d / tadbhavān vyākarotu me KDA_251d | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543988 (0.0): etadicchāmi bho jñātuṃ tad bhavān vyākaroti me // Vs_33 // / kṣāntyādibhirguṇairyuktastyakta daṇḍo nirāmiṣaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711196 (0.039): kṣāntivādī vane vasan* KDA_388b / kṣāntyādibhir guṇair yuktas KDA_253a | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543992 (0.0): kṣāntyādibhirguṇairyuktastyakta daṇḍo nirāmiṣaḥ / / na hanti sarvabhūtāni prathamaṃ brahmalakṣaṇam // Vs_34 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713898 (0.063): pratyuvāceti kaunteya KDA_252c / prathamaṃ brāhmalakṣaṇam* KDA_253d / pradānakṣāntyādīñ janayati guṇān kīrtyanusṛtān* KDA_417d | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544002 (1.192): yadā sarvaṃ paradravyaṃ pathi vā yadi vā gṛhe / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715149 (0.059): yadā varṣaśatāyuṣi KDA_467d / yadā sarvaparadravyaṃ KDA_254a | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544005 (0.0): yadā sarvaṃ paradravyaṃ pathi vā yadi vā gṛhe / / adattaṃ naiva gṛhṇāti dvitīyaṃ brahmalakṣaṇam // Vs_35 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712634 (0.049): te hotāraś ca yajvāno KDA_173c / tyaktakrūrasvabhāvas tu KDA_255a | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544019 (0.038): tyaktvā krūrasvabhāvaṃ tu nirmamo niṣparigrahaḥ / / muktaścarati yo nityaṃ tṛtīyaṃ brahmalakṣaṇam // Vs_36 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714810 (0.051): miśrato miśrabhuktāra KDA_106c / muktaś carati yo nityaṃ KDA_255c | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544030 (0.0): devamānuṣa nārīṇāṃ tiryagyonigateṣvapi / / maithunaṃ hi sadā tyaktaṃ caturthaṃ brahmalakṣaṇam // Vs_37 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909748 (0.0): sarvabhūtadayā nāsti etac caṇḍālalakṣaṇam* // KDA_206 // / devamanuṣyanārīṇāṃ tiryagyonigateṣv api / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543767 (0.029): devamānuṣanārīṇāṃ tiryagyonigateṣvapi / / maithunaṃ nādhigacchanti te viprāste ca brāhmaṇāḥ // Vs_17 // | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544042 (0.0): maithunaṃ hi sadā tyaktaṃ caturthaṃ brahmalakṣaṇam // Vs_37 // / satyaṃ śaucaṃ dayā śaucaṃ śaucamindriyanigrahaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716634 (0.0): satyaṃ brahma tapo brahma KDA_205a / satyaṃ śaucaṃ dayā śaucaṃ KDA_257a | Pasupatasutra (pasupbhu.htm.txt) 23880794 (0.0): * satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ / sarvabhūtadayā śaucam | Garuda-Purana (garup1_u.htm.txt) 6742665 (0.028): yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ // GarP_1,113.37 // / satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15344507 (0.035): kṣamā satyaṃ dayā dānaṃ $ śaucamindriyanigrahaḥ & / sarvavrateṣvayaṃ dharmaḥ % sāmānyo rudrapūjanam // LiP_1,84.22 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7238273 (0.035): kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ / / sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam // LiP_1,84.22 // | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23745290 (0.035): tapo 'hiṃsā ca satyaṃ ca śaucamindriyanigrahaḥ / / dayā dānaṃ tvānṛśaṃsyaṃ śuśruṣā yajñakarma ca // VamP_49.11 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9062733 (0.040): śaucam indriyanigrahaḥ Mn_6.92b / śaucam indriyanigrahaḥ Mn_10.63b / śaucam indriyanigrahaḥ Mn_12.31b | Manusmrti (manu2piu.htm.txt) 2544399 (0.040): śaucam akrodham atvarām Mn_3.235[225M]d / śaucam indriyanigrahaḥ Mn_6.92b | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3282631 (0.047): ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / / dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // Yj_1.122 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 29004723 (0.060): śaucamijyā tapo dānaṃ LiP_1,8.29c / śaucamindriyanigrahaḥ LiP_1,84.22b / śaucamevaṃ prakīrtitam LiP_1,8.36d | ||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544045 (0.0): satyaṃ śaucaṃ dayā śaucaṃ śaucamindriyanigrahaḥ / / sarvabhūta dayā śaucaṃ tapaḥ śaucañca pañcamam // Vs_38 // | Pasupatasutra (pasupbhu.htm.txt) 23880798 (0.0): * satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ / sarvabhūtadayā śaucam | Garuda-Purana (garup1_u.htm.txt) 6742667 (0.036): satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ / / sarvabhūte dayā śaucaṃ jalaśaucañca pañcamam // GarP_1,113.38 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20782952 (0.040): 13,148.036d@019_0005 satyaṃ tīrthaṃ kṣamā tīrthaṃ satyam indriyanigrahaḥ / 13,148.036d@019_0006 sarvabhūtadayā tīrthaṃ tīrtham ārjavam eva ca | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15344507 (0.043): kṣamā satyaṃ dayā dānaṃ $ śaucamindriyanigrahaḥ & / sarvavrateṣvayaṃ dharmaḥ % sāmānyo rudrapūjanam // LiP_1,84.22 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7238273 (0.043): kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ / / sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam // LiP_1,84.22 // | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23745290 (0.051): tapo 'hiṃsā ca satyaṃ ca śaucamindriyanigrahaḥ / / dayā dānaṃ tvānṛśaṃsyaṃ śuśruṣā yajñakarma ca // VamP_49.11 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716633 (0.056): satyaṃ brahma tapo brahma KDA_205a / satyaṃ śaucaṃ dayā śaucaṃ KDA_257a | |||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544055 (0.0): pañcalakṣaṇasampanna īdṛśo yo bhaved dvijaḥ / | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544059 (0.0): pañcalakṣaṇasampanna īdṛśo yo bhaved dvijaḥ / / tamahaṃ brāhmaṇaṃ brūyāṃ śeṣāḥ śūdrā yudhiṣṭhira // Vs_39 // | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544068 (0.0): na kulena na jātyā vā kriyābhirbrāhmaṇo bhavet / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713121 (0.054): na kulena na jātyā ca KDA_259a / na keśena na kaṛṇena KDA_155a | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544076 (0.056): caṇḍālo 'pi hi vṛtastho brāhmaṇaḥ sa yudhiṣṭhira // Vs_40 // / ahiṃsā brahmacaryaṃ ca viśuddhācca pratigrahaḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714283 (0.035): brāhmaṇaḥ patito bhavet* KDA_216d / brāhmaṇaḥ sa yudhiṣṭhira KDA_259d | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544094 (0.0): ekavarṇamidaṃ pūrvaṃ viśvamāsīdyudhiṣṭhira / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12942681 (0.0): MSS_7538 1 ekavarṇamidaṃ pūrvaṃ viśvamāsīd yudhiṣṭhira / | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544099 (0.0): ekavarṇamidaṃ pūrvaṃ viśvamāsīdyudhiṣṭhira / / karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam // Vs_41 // | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544107 (0.0): karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam // Vs_41 // / sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717108 (0.0): sarve mūtrapurīṣiṇaḥ KDA_262b / sarve vai yonijā martyāḥ KDA_131a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908716 (0.0): dharmakalpavikalpena cāturvarṇyaṃ prakalpitam* // KDA_130 // / sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908725 (0.0): sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / / ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_131 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544115 (0.038): sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / / ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ // Vs_42 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712243 (0.045): tasmāc caivaṃ vijānīyā KDA_118c / tasmāc chīlaguṇair dvijāḥ KDA_131d / tasmāc chīlaguṇair dvijāḥ KDA_262d | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908731 (0.0): ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_131 // / śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544122 (0.010): ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ // Vs_42 // / śūdro 'pi śīlasampannoguṇavān brāhmaṇo bhavet / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716397 (0.024): śūdro 'pi brāhmaṇo bhavet* KDA_228d / śūdro 'pi śīlasaṃpanno KDA_132a | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544126 (0.0): śūdro 'pi śīlasampannoguṇavān brāhmaṇo bhavet / / brāhmaṇo 'pi kriyāhīnaḥ śūdrātpratyavaro bhavet // Vs_43 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908736 (0.0): śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* / / brāhmaṇo 'pi kriyāhīnaḥ śūdrāt pratyavaro bhavet* // KDA_132 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714374 (0.047): brāhmaṇo 'pi kriyāhīnaḥ KDA_263c / brāhmaṇo 'pi bhavec chūdraḥ KDA_214c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716353 (0.052): śūdrāt pratigrahagrāhī KDA_112c / śūdrāt pratyavaro bhavet* KDA_132d / śūdrāt pratyavaro bhavet* KDA_263d | |||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544135 (0.0): brāhmaṇo 'pi kriyāhīnaḥ śūdrātpratyavaro bhavet // Vs_43 // / pañcendriyārṇavaṃ ghoraṃ yadi śūdro 'pi tīrṇavān / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713610 (0.043): pañcābhijñapadaprāpto KDA_280c / pañcendriyārṇavaṃ ghoraṃ KDA_264a | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544137 (0.0): pañcendriyārṇavaṃ ghoraṃ yadi śūdro 'pi tīrṇavān / / tasmai dānaṃ pradātavyamaprameyaṃ yudhiṣṭhira // Vs_44 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544145 (0.0): na jātirdṛśyate rājan guṇāḥ kalyāṇakārakāḥ / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543778 (0.035): na jātirdṛśyate tāvad guṇāḥ kalyāṇakārakāḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713168 (0.044): na jātir dṛśyate rājan KDA_265a / na jīvo brāhmaṇas tāvad KDA_91a | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20844929 (0.057): 14,096.015d@004_3227 na jātiḥ pūjyate rājan guṇāḥ kalyāṇakāraṇāḥ | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711265 (0.063): guṇavān brāhmaṇo bhavet* KDA_263b / guṇavidyānidhir vidvān KDA_265c | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544155 (0.018): jīvitaṃ yasya dharmārthe parārthe yasya jīvitam / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711628 (0.028): jīvaś ced brāhmaṇas tāvad KDA_91c / jīvitaṃ yasya lokārthe KDA_266a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713066 (0.055): dharmārthī na tyajed asmād KDA_416a / dharmārthe yasya jīvitam* KDA_266b | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544154 (0.054): jīvitaṃ yasya dharmārthe parārthe yasya jīvitam / / ahorātraṃ caretkṣāntiṃ taṃ devā brāhmaṇaṃ viduḥ // Vs_45 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544161 (0.054): ahorātraṃ caretkṣāntiṃ taṃ devā brāhmaṇaṃ viduḥ // Vs_45 // / parityajya gṛhāvāsaṃ ye sthitā mokṣakākṣiṇaḥ / | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544167 (0.043): ahorātraṃ caretkṣāntiṃ taṃ devā brāhmaṇaṃ viduḥ // Vs_45 // / parityajya gṛhāvāsaṃ ye sthitā mokṣakākṣiṇaḥ / | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544173 (0.036): parityajya gṛhāvāsaṃ ye sthitā mokṣakākṣiṇaḥ / / kāmeṣvasaktāḥ kaunteya brāhmaṇāste yudhiṣṭhira // Vs_46 // | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544186 (0.007): ahiṃsānirmamatvaṃ cā matkṛtyasya varjanam / / rāgadveṣanivṛttiśca etad brāhmaṇalakṣaṇam // Vs_47 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544174 (0.054): kāmeṣvasaktāḥ kaunteya brāhmaṇāste yudhiṣṭhira // Vs_46 // / ahiṃsānirmamatvaṃ cā matkṛtyasya varjanam / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710140 (0.063): ahipūrṇo yathā hradaḥ KDA_401d / ahiṃsā nirmamatvaṃ vā KDA_268a | Brahmanda-Purana (brndp1_u.htm.txt) 8489794 (0.063): icchādveṣanivṛttyā ca bhūtāraṃbhavivarjanāt / / punaścākāmasaṃyogācchabdāderdeṣadar śanāt // BndP_1,21.172 // | |||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544194 (0.0): rāgadveṣanivṛttiśca etad brāhmaṇalakṣaṇam // Vs_47 // / kṣamā dayā damo dānaṃ satyaṃ śaucaṃ smṛtirghṛṇā / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18827471 (0.0): putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ // RKV_40.4 // / kṣamā damo dayā dānaṃ satyaṃ śaucam athārjavam / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18900276 (0.0): viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ // RKV_209.6 // / kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711179 (0.018): kṣatriyās te nṛpā narāḥ KDA_174d / kṣamā dayā damo dānaṃ KDA_269a | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10828125 (0.021): putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ / / kṣamā damā dayā dānaṃ satyaṃ śaucam athārjavam // RKS_77.10 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15344505 (0.024): bhavānyā modate sārdhaṃ % sārūpyaṃ prāpya suvratā // LiP_1,84.21 // / kṣamā satyaṃ dayā dānaṃ $ śaucamindriyanigrahaḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7238271 (0.024): bhavānyā modate sārdhaṃ sārūpyaṃ prāpya suvratā // LiP_1,84.21 // / kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17896767 (0.028): | evam uktaṃ viṣṇunā / kṣamā satyaṃ damaḥ śaucaṃ / dānam indriya saṃyamaḥ | | Bhagavadgita 18 (bhg4c18u.htm.txt) 6823341 (0.028): tathāpi sattva-prādhānyād brāhmaṇasyeti bhaṇitiḥ | evam uktaṃ viṣṇunā - / kṣamā satyaṃ damaḥ śaucaṃ / dānam indriya-saṃyamaḥ | | Visnusmrti (visnu_pu.htm.txt) 17386529 (0.028): kṣamā satyam damaḥ śaucaṃ dānam indriyasaṃyamaḥ / | Visnusmrti (visnus_u.htm.txt) 18193051 (0.028): Viṣṇu 2.16a/ kṣamā satyam damaḥ śaucaṃ dānam indriya-saṃyamaḥ / | Garuda-Purana (garup1_u.htm.txt) 6747601 (0.031): upavāsaḥ praduṣyeta divāsvapnā kṣamaithunāt / / kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ // GarP_1,128.8 // | Vasistadharmasutra (vasist_u.htm.txt) 23547265 (0.036): Va.6.23 yogas tapas^damas^dānam^satyam^śaucam^śrutam^ghṛṇā (c)/ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10341903 (0.042): 12,182.004a satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28932235 (0.054): kṣamā yudhi na kāryaṃ vai LiP_1,98.175a / kṣamā satyaṃ dayā dānaṃ LiP_1,84.22a | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7042597 (0.057): tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ // KūrmP_1,2.62 // / kṣamā damo dayā dānamalobhastyāga eva ca / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19815403 (0.062): 03,055.009a yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15551771 (0.062): upavāso japo maunam $ akrodho 'steyamārjavam & / satyaṃ śaucaṃ ca dānaṃ ca % dayā kṣāntiśca sarvadā // SvaT_12.44 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27808971 (0.062): upavāso japo maunam akrodho 'steyamārjavam / / satyaṃ śaucaṃ ca dānaṃ ca dayā kṣāntiśca sarvadā // SvaT_12.44 // | ||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544206 (0.0): vidyā vijñānamāstikyametad brāhmaṇalakṣaṇam // Vs_48 // / gāyatrīmātra sāro 'pi varaṃ vipraḥ suyantritaḥ / | Manusmrti (manu2p_u.htm.txt) 18574908 (0.0): sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20828570 (0.019): 14,096.015d@004_0511 sāvitrīmātrasāro 'pi varo vipraḥ suyantritaḥ | Manusmrti (manu1__u.htm.txt) 21485295 (0.038): Manu2.118a/ sāvitrīmātra.sāro 'api varaṃ vipraḥ suyantritaḥ | | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18856884 (0.043): gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ // RKV_97.160 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18899010 (0.043): gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9052938 (0.061): varaṃ vipraḥ suyantritaḥ Mn_2.118b / varaṃ syādgulphayoradhaḥ Ang_1.780b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711234 (0.064): gāyatrīmātrasāro 'pi KDA_270a / guṇadharmapramāṇena KDA_162a | |||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717062 (0.026): sarvān dṛṣṭvā prasannitān* KDA_365b / sarvāśī sarvavikrayī KDA_270d | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544223 (0.0): nāyantritaścaturvedī sarvāśī sarvavikrayī // Vs_49 // / ekarātroṣitasyāpi yā gatirbrahmacāriṇaḥ / | Siva-Upanisad (sivup_pu.htm.txt) 5703174 (0.063): ekarātroṣitasyāpi yā gatir bhasmaśāyinaḥ / | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544227 (0.024): ekarātroṣitasyāpi yā gatirbrahmacāriṇaḥ / / na tatkratusahasreṇa prāpnuvanti yudhiṣṭhira // Vs_50 // | ||||||||||||||||||||
Visnudharmah (vdhapadu.htm.txt) 1100648 (0.050): pāraṇaṃ sarvavedānāṃ__Vdha_055.005 / sarvatīrthāvagahanah__Vdha_055.005 | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712407 (0.049): tasyaiva śāsane śuddhe KDA_464a / taṃ devā brāhmaṇaṃ viduḥ KDA_204d / taṃ devā brāhmaṇaṃ viduḥ KDA_266d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715381 (0.062): yuktaś carati dharmaṃ yo KDA_272c / yugāntakālavijñātā KDA_182c | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19627294 (0.0): 01,070.044b*0693_10 yadā na kurute pāpaṃ sarvabhūteṣu karhi cit | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544250 (0.0): yadā na kurute pāpaṃ sarvabhūteṣu dāruṇam / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715140 (0.013): yadā ca garuḍenāhaṃ KDA_339a / yadā na kurute pāpaṃ KDA_273a | Bhrgu-Samhita (bhrgus_u.htm.txt) 12752471 (0.063): bhāvaṃ na kurute yastu sarvabhūteṣu pāpakam / | |||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544253 (0.0): yadā na kurute pāpaṃ sarvabhūteṣu dāruṇam / / kāyena manasā vācā brahma sampadyate tadā // Vs_52 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10383649 (0.025): 12,254.017a yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam / 12,254.017c karmaṇā manasā vācā brahma saṃpadyate tadā | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4352633 (0.028): yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / / karmaṇā manasā vācā brahma saṃpadyate tadā // HV_22.39 // | Pasupatasutra (pasupbhu.htm.txt) 23879151 (0.028): * yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam / karmaṇā manasā vācā | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19627303 (0.030): 01,070.044b*0693_11 karmaṇā manasā vācā brahma saṃpadyate tadā | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20767955 (0.030): 13,134.057d@015_3913 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / 13,134.057d@015_3914 karmaṇā manasā vācā brahma saṃpadyate tadā | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10259767 (0.030): 12,021.005c karmaṇā manasā vācā brahma saṃpadyate tadā | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10262028 (0.030): 12,026.036d@004_0029 yadā na bhāvaṃ kurute sarvabhūteṣu pāpakam / 12,026.036d@004_0030 karmaṇā manasā vācā brahma saṃpadyate tadā | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10336359 (0.030): 12,168.044a yadā na kurute dhīraḥ sarvabhūteṣu pāpakam / 12,168.044c karmaṇā manasā vācā brahma saṃpadyate tadā | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10380172 (0.030): 12,243.006a yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam / 12,243.006c karmaṇā manasā vācā brahma saṃpadyate tadā | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10427529 (0.030): 12,313.034a yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / 12,313.034c karmaṇā manasā vācā brahma saṃpadyate tadā | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26741789 (0.030): yadā bhāvaṃ na kurute $ sarvabhūteṣu pāpakam & / karmaṇā manasā vācā % brahma saṃpadyate tadā // BrP_12.42 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11013121 (0.030): yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / / karmaṇā manasā vācā brahma saṃpadyate tadā // BrP_12.42 // | Brahmanda-Purana (brndp2_u.htm.txt) 4622500 (0.030): karmaṇā manasā vācā brahma saṃpadyate tadā // BndP_2,68.99 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15910129 (0.030): karmaṇā manasā vācā brahma saṃpadyate tadā // NarP_1,59.31 // | % Mahabharata: Anusasanaparvan (mbh_13_u.htm.txt) 26356039 (0.054): 13,134.057d@015_3913 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / 13,134.057d@015_3914 karmaṇā manasā vācā brahma saṃpadyate tadā | Bhrgu-Samhita (bhrgus_u.htm.txt) 12752475 (0.061): bhāvaṃ na kurute yastu sarvabhūteṣu pāpakam / / karmaṇā manasā vācā sa tu bhāgavatassmṛtaḥ // BhS_30.144 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15324587 (0.064): yadā na kurute bhāvaṃ % sarvabhūteṣu pāpakam // LiP_1,67.18 // / karmaṇā manasā vācā $ brahma sampadyate tadā & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7218353 (0.064): yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam // LiP_1,67.18 // / karmaṇā manasā vācā brahma sampadyate tadā / | ||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715301 (0.009): yasya prajñā viśuddhā na KDA_55a / yasya lokahite cittaṃ KDA_274a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715309 (0.053): yasya loke dayā nāsti KDA_52a / yasya lokeṣu kāruṇyaṃ KDA_275a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715019 (0.032): yac cānena punas tatra KDA_475c / yac cittaṃ muditaṃ loke KDA_276a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712233 (0.063): tayaiva sahasuptasya KDA_110c / tal loke modavāṃś cara KDA_276d / tasmāc ca vedamātreṇa KDA_230c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715319 (0.023): yasyaiva hetunā lokā KDA_332c / yasyopekṣāyutaṃ cittaṃ KDA_277a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712111 (0.064): tadā lokahite caret* KDA_289b / tad upekṣāyutaś cara KDA_277d / tadupekṣāṃ sadā bhaja KDA_315d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711429 (0.0): cara brahman vratottamam* KDA_297d / cara brahmavihāriṇam* (Speyer: brahmavihāraṇam*) KDA_278d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711663 (0.058): jñātvā lokahitārthena KDA_278c / jñānadharmaguṇācārair KDA_221c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717728 (0.045): svākhyāte dharmavainaye KDA_464b / svātmacittasamāhitaḥ KDA_279b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715499 (0.052): yenaivaṃ sarvasatānāṃ KDA_349c / ye 'pi kleśān vinirjitya KDA_48a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711814 (0.059): tataḥ kleśagaṇān hitvā KDA_298a / tataḥ kleśān vinirjitvā KDA_279a / tataḥ pitā ca taṃ dṛṣṭā KDA_25a | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710284 (0.054): iti vede 'pi kathyate KDA_92b / iti śrutvā guror vākya KDA_281a / iti śrutvā mahāvijño KDA_252a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711850 (0.038): tato dharmābhisaṃskāraiḥ KDA_92c / tato 'nyad vanam āśritya KDA_282a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713107 (0.059): dhīracittasamāhitaḥ KDA_67d / dhyānacaryām upāśrayat* KDA_281d | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908057 (0.063): subhūtiṃ brāhmaṇaṃ dṛṣṭvā guruś caivam acintayat* // KDA_81 // | ||||||||||||||||||||
Garuda-Purana (garup1_u.htm.txt) 6795314 (0.051): dṛḍhabhakto 'pi vedādisarvaśāstrārthapāragaḥ // GarP_1,227.16 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717451 (0.053): subhūtir brāhmaṇo 'py ayam* KDA_82b / subhūtir brāhmaṇo hy eṣa KDA_285a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908057 (0.064): subhūtiṃ brāhmaṇaṃ dṛṣṭvā guruś caivam acintayat* // KDA_81 // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717412 (0.050): sujāto lakṣaṇānvitaḥ KDA_28b / sutīkṣṇakrodhabāhulaḥ KDA_285d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716793 (0.050): sanmaitryā viharanta eva muditāṃ prodbhāvayadhvaṃ sadā KDA_419d / sapakṣijantumānavān* KDA_286d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716827 (0.040): samaṃ jñānaṃ pravartate KDA_202d / samādhidhyānayukto 'pi KDA_287a / samādhidhyānavaryāsu KDA_88c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714134 (5.960): bodhārtham iti tīrthikaiḥ KDA_241b / bodhicittaṃ ca lapsyati KDA_288d / bodhicitte pralabdhe tu KDA_289a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714138 (0.0): bodhicittaṃ ca lapsyati KDA_288d / bodhicitte pralabdhe tu KDA_289a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711499 (0.056): cittāni saṃpradūṣyaiva KDA_473c / citte{na} parimohite KDA_52d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907666 (0.064): kiṃ tasya brahmavṛttena citte{na} parimohite // KDA_52 // / yasya na kuśalotsāhaṃ citte lokārthaṃ sādhitum* / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716428 (0.038): śṛṇu rājan mahābāho KDA_4a / śṛṇu vatsa mahābhāga KDA_291a | ||||||||||||||||||||
Ksemendra: Bharatamanjari (ksbhm13u.htm.txt) 27692300 (0.027): aho dhanyo 'si yannāsvurna maṇḍūko na kukkuṭaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714682 (0.028): mahadvyasanam āptavān+ KDA_331d / maharṣir dvijasattama KDA_291d / mahādātāpy abhūt tadā KDA_464d | Ratnamālāvadāna (ratnml_u.htm.txt) 12670277 (0.031): muditas tāṃ sukalyāṇīṃ bhāryaṃ dṛṣṭvaivam abravīt // Rm_37.459{9} // / dhanyo 'si tvaṃ sukalyāṇī yat te samupādeśataḥ / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24398099 (0.038): tamaśvaṃ sāṃjalirnatvā saṃpaśyannemavamabravīt // / dhanyo 'si tvaṃ mahāsatva yanmāṃ mṛtyumukhagatam / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16847678 (0.062): dhanyo rakṣayitāsi tvaṃ BrP_176.51c / dhanyo 'si kṛtakṛtyo 'si BrP_123.182a | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710757 (0.012): kāṣṭhapāṣāṇavat sthitaḥ KDA_352d / kāṣṭhapāṣāṇavadvṛthā KDA_292d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713058 (0.044): dharmārthakāmamokṣeṣu KDA_80a / dharmārthakāmamokṣeṣu KDA_293a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716887 (0.036): sarvajñātiviruddhatvāt KDA_31c / sarvajño bhagavān nāthaḥ KDA_462c | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913227 (0.040): śākyamunir mahābuddhaḥ sarvajño lokanāyakaḥ / / saṃbuddho bhagāvan nāthas tathāgato bhaviṣyasi // KDA_468 // | Ratnamālāvadāna (ratnml_u.htm.txt) 12631347 (0.057): tadyathā bhagavāñ chāstā śrīghanaḥ sa munīśvaraḥ / / sarvajñaḥ sugato nātho dharmarāja vināyakaḥ // Rm_24.5{5} // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714125 (0.062): buddho hi bhagavān nāthaḥ KDA_294a / bodhārtham iti tīrthikaiḥ KDA_241b | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714845 (0.040): munīnām upadeśāni KDA_43a / munīndraḥ śrīdhanaḥ śāstā KDA_294c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716916 (0.041): sarvadharmānupālakaḥ KDA_294d / sarvadharmābhipālakāḥ KDA_175d | Amarasimha: Namalinganusasana [=Amarakosa], Kanda 1 (amark1hu.htm.txt) 7290176 (0.042): (1.1.27) ṣaḍabhijño daśabalo 'dvayavādī vināyakaḥ / (1.1.28) munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24408985 (0.063): tatastvaṃ syā mahābhijñastathāgato munīśvaraḥ / / sarvavidyadhipaḥ śāstā jagannātho vināyakaḥ // | |||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12624198 (0.028): tatrāśrame samāsīno bhagavān sasasāṃghikaḥ / / sarvasatvahitārthena saṃbodhidharmam ādiśat // Rm_20.50{40} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12639841 (0.029): yo 'tra śauddhodanī rājā cakravarttī nṛpādhipaḥ / / sarvasatvahitārthena saṃbodhisādhanodyataḥ // Rm_27.42{41} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12628991 (0.031): jināśrame mahodyāne karaṃdakanivāpake // Rm_23.8{8} // / sarvasatvahitārthena bodhicaryāṃ prakāśayan / | Ratnamālāvadāna (ratnml_u.htm.txt) 12634501 (0.031): veṇuvane mahodyāne karaṃdakanivāpake // Rm_25.7{7} // / sarvasatvahitārthena bodhicaryāṃ prakāśayan / | Ratnamālāvadāna (ratnml_u.htm.txt) 12639451 (0.031): upāsikābhir anyaiś ca bodhisatvagaṇair api // Rm_27.7{7} // / sarvasatvahitārthena bodhicaryaṃ prakāśayan / | Ratnamālāvadāna (ratnml_u.htm.txt) 12649248 (0.031): jetavane mahodyāne vihāre maṇimaṃḍite // Rm_31.6{6} // / sarvasatvahitārthena bodhicaryāṃ prakāśayan / | Ratnamālāvadāna (ratnml_u.htm.txt) 12645347 (0.039): māracaryyāṃ parityajya caradhvaṃ bodhicārikāṃ // Rm_29.25{25} // / yaḥ satvahitārthena bodhicaryāṃ cariṣyati / | Ratnamālāvadāna (ratnml_u.htm.txt) 12650413 (0.049): tatrāpi śraddhayā nityaṃ triratnabhajanodyataḥ // Rm_31.97{90} // / sarvasatvahitārthena balapāramitodyataḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12650286 (0.051): tatrāpi śraddhayā nityaṃ triratnaśaraṇaṃ gataḥ // Rm_31.87{87} // / sarvasatvahitārthena vīryyapāramitodyataḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12658861 (0.052): sarvasatvahitārthena babhūvur bodhicāriṇaḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12650310 (0.054): tatrāpi śraddhayā nityaṃ triratnabhajanodyatat // Rm_31.89{82} // / sarvasatvahitārthena dhyānapāramitārataḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12653527 (0.054): tat suratnānubhāvena sarvamārān vinirjayan / / sarvasatvahitārthena saṃbuddhapadam āpnuyāt // Rm_32.170{69} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12650232 (0.054): tatrāpi śraddhayā nityaṃ triratnaṃ sarvadā bhajan // Rm_31.83{83} // / sarvasatvahitārthena śīlapāramitā caran / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717024 (0.055): sarvasatvahitārthena KDA_296c / sarvasatvahiteṣitam* KDA_58b | Ratnamālāvadāna (ratnml_u.htm.txt) 12644389 (0.056): ye saṃbodhivrataṃ dhṛtvā pracaranti samāhitāḥ / / sarvasatvahitārthena bodhisatvā bhavanti te // Rm_28.181{2} // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717251 (0.056): saṃbodhiguṇasāgaram* KDA_307d / saṃbodhiguṇasādhakāḥ KDA_296d | Ratnamālāvadāna (ratnml_u.htm.txt) 12673916 (0.056): tataḥ saṃbodhicaryārthaṃ sarvasatvahitārthataḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12650147 (0.057): sa ādau śraddhayā bhaktyā triratnaśaraṇaṃ gataḥ // Rm_31.77{77} // / sarvasatvahitārthena dānaṃ dadyād yathepsitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12632101 (0.058): tataḥ satvahitārthena bodhicaryāṃ samācaret // Rm_24.65{65} // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24374712 (0.061): sarvasattvahitārthena bodhicaryāvrataṃ caran / | |
Sabhikasaugatasasanapravrajyavratacaranaparivarta (sabhivpu.htm.txt) 26530030 (0.008): māyābhavaṃ jagan matvā svaparātmahitārthabhṛt / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717655 (0.060): svadehe 'py anapekṣitāḥ KDA_439b / svaparātmahitārthataḥ KDA_297b | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711423 (0.014): caranti vratam ādarāt* KDA_171b / cara brahman vratottamam* KDA_297d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711812 (0.030): tataḥ kālagatas tatra KDA_23a / tataḥ kleśagaṇān hitvā KDA_298a | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12617042 (0.032): etatpuṇyavipākena pariśuddhās trimaṇḍalāḥ / / sākṣād arhatpadaṃ prāpya nirvṛtipadam āpnuyāṃ // Rm_17.106{5} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12614825 (0.039): tato māragaṇāṃ jitvā pariśuddhas trimaṇḍalaḥ / / qsākṣād arhatpadaṃ prāpya nirvṛtipadam āpnuyāt // Rm_16.149{37} // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713481 (0.063): nirviśeṣo 'bhavad yataḥ KDA_195d / nirvṛtisukham āpnuyāḥ KDA_298d / niścittaḥ pratisaṃlīnaḥ KDA_292c | Ratnamālāvadāna (ratnml_u.htm.txt) 12638704 (0.063): sākṣād arhatpadaṃ prāpya babhūva brahmacāriṇaḥ // Rm_26.137{24} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12596679 (0.064): sākṣād arhatpadaṃ prāpya vrajanti nirvṛtiṃ parāṃ // Rm_10.212{12} // | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712648 (0.043): tyaktamārābhigocarāḥ KDA_166b / triratnaguṇavarṇanām* KDA_299b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712658 (0.048): triratnaguṇavarṇanām* KDA_299b / triratnaśaraṇaṃ gatvā KDA_297c | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24369565 (0.062): triratnaśaraṇaṃ gatvā cacāraitad vrataṃ sadā // | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23244593 (0.064): triratnaśaraṇaṃ gatvā saṃcaratha vratottamaṃ // SvayambhuP_1.44 // | ||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12585139 (0.063): dvātriṃśal lakṣaṇāśītivyaṃjanaṃ samalaṃkṛtaṃ // Rm_5.19{19} // / vyāmaprabhāvirājantaṃ sahasreṇādhikaprabhaṃ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717246 (0.057): saṃbodhiguṇaprāptaye KDA_321d / saṃbodhiguṇasāgaram* KDA_307d / saṃbodhiguṇasādhakāḥ KDA_296d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716492 (0.024): śreṣṭhibhiḥ sārthavāhaiś ca KDA_7c / śrotuṃ tasthau mudāḥ puraḥ KDA_309d | Ratnamālāvadāna (ratnml_u.htm.txt) 12588523 (0.027): dṛṣṭvāsau suprasannātmā samupetya purogataḥ // Rm_7.37{37} // / pādau tasya muner natvā dharmaṃ śrotum upāviśat / | Ratnamālāvadāna (ratnml_u.htm.txt) 12598026 (0.037): dṛṣṭvāsau suprasannātmā sahasā samupāgataḥ / / pādau tasya muner natvā dharmaṃ śrotuṃ puro 'viśat // Rm_11.48{48} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12574187 (0.045): natvā pādau muneś cāgre dharmaṃ śrotum upāśrayat // Rm_1.138{27} // | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717514 (0.040): subhūter vanadevatā KDA_303b / subhūteś cittaśuddhatām* KDA_310b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716433 (0.058): śṛṇu vatsa hitaṃ vakṣye KDA_89c / śṛṇu vipra mahābhāga KDA_311a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717260 (0.050): saṃbodhipadasādhakāḥ KDA_443b / saṃbodhipadasādhane KDA_311d / saṃbodhipadasādhinaḥ KDA_192d | ||||||||||||||||||||
Bower Manuscript. (bowermsu.htm.txt) 18509044 (0.046): 4 kolakena sunandena vatsīputreṇa ca sadā // 9 // elapatreṇa me maitrī / maitrī laṃburakena ca / pithilaś ca mahānāgo | Bower Manuscript. (bowermsu.htm.txt) 18508997 (0.049): 6 tathā vāsūmukhena ca // 4 // aparājitena me maitrī maitrī cchibbasutena / ca / mahāmanasvinānityaṃ tathaiva ca | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19040737 (0.049): aparājitena me maitrī maitrī cchitvāsutena ca, / mahāmanasvinānityaṃ tathaiva ca manasvinā. | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19040697 (0.050): varṣatu devaḥ samantakena ilikisi svāhā. / maitrī me dhṛtarāṣṭreṣu maitrī airāvaṇeṣu ca, | Bower Manuscript. (bowermsu.htm.txt) 18508957 (0.050): ilikisi svāhā // maitrī me dhṛtarāṣṭreṣu maitrī nairāvaṇeṣu ca | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19042385 (0.051): samantena navamāsāṃ, maitrī me sarvasatveṣu vuśaḍe śavariṇi vudāriṇi | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7895505 (0.055): bhaiṣajyamiti hīnayānaspṛhāmahāvyādhiharāḥ / kuta ityāha / / maitrīpūrvaṅgamatayeti / yato maitrī teṣāṃ puraḥsarī / api ca / / sarvacaturbhirapramāṇaiḥ saha viharaṇāt matrīvihāriṇaḥ / brahmabhūtā iti | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714479 (0.055): bhāvanīyā sadādarāt* KDA_369d / bhāvanīyā sadā maitrī KDA_312a | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25253378 (0.058): [DsP_48] tatra katamā mahākarunā? niḥsattveṣu sattveṣu yo maitryatyāga | ||||||||||||
Bower Manuscript. (bowermsu.htm.txt) 18509044 (0.032): 4 kolakena sunandena vatsīputreṇa ca sadā // 9 // elapatreṇa me maitrī / maitrī laṃburakena ca / pithilaś ca mahānāgo | Bower Manuscript. (bowermsu.htm.txt) 18508998 (0.036): 6 tathā vāsūmukhena ca // 4 // aparājitena me maitrī maitrī cchibbasutena / ca / mahāmanasvinānityaṃ tathaiva ca | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19040738 (0.036): aparājitena me maitrī maitrī cchitvāsutena ca, / mahāmanasvinānityaṃ tathaiva ca manasvinā. | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19040697 (0.041): varṣatu devaḥ samantakena ilikisi svāhā. / maitrī me dhṛtarāṣṭreṣu maitrī airāvaṇeṣu ca, | Bower Manuscript. (bowermsu.htm.txt) 18508957 (0.041): ilikisi svāhā // maitrī me dhṛtarāṣṭreṣu maitrī nairāvaṇeṣu ca | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7895505 (0.047): bhaiṣajyamiti hīnayānaspṛhāmahāvyādhiharāḥ / kuta ityāha / / maitrīpūrvaṅgamatayeti / yato maitrī teṣāṃ puraḥsarī / api ca / / sarvacaturbhirapramāṇaiḥ saha viharaṇāt matrīvihāriṇaḥ / brahmabhūtā iti | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19042385 (0.049): samantena navamāsāṃ, maitrī me sarvasatveṣu vuśaḍe śavariṇi vudāriṇi | Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan (dsp1-2_u.htm.txt) 25253378 (0.053): [DsP_48] tatra katamā mahākarunā? niḥsattveṣu sattveṣu yo maitryatyāga | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5543291 (0.054): maitrī..karuṇā..muditā..+..iti..tisro..bhāvanās..tatra..bhūta7P..sukhita7P..maitrīm..bhāvayitvā..maitrībalam..labhate. | Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2589093 (0.062): skandhadhātvāyatanadṭaṣṭirātmadṭaṣṭiḥ pudgaladṭasṭiḥ sattvadṭaṣṭi / jīrvadṭaṣṭi / maitrīkaruṇāmuditopokṣādānaśīlakṣāntivīryadhyānaprajñādidṭaṣṭiḥ | | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11318742 (0.063): karuṇā hi mūlavṛkṣā | tasyāḥ seko maitrī tayā tadāpy āyanāt | maitricitto | ||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711735 (0.042): ta eva brāhmaṇottamāḥ KDA_49d / ta kāruṇyaṃ sadā kuru KDA_313d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710620 (0.051): karuṇā ca tathā kāryā KDA_313a / karuṇā svātmaje 'pi ca KDA_442b | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712116 (0.034): tad upekṣāyutaś cara KDA_277d / tadupekṣāṃ sadā bhaja KDA_315d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710405 (0.048): upekṣāto labhet saukhyaṃ KDA_315c / upekṣāpi sadā dhāryā KDA_315a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711384 (0.040): caturthaṃ brāhmalakṣaṇam* KDA_256d / caturbrahmavihāratā KDA_316d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710293 (0.038): iti śrutvā mahāvijño KDA_252a / iti śrutvāryadharmāṇi KDA_317a | ||||||||||||||||||||
Sanghabhedavastu (vinv171u.htm.txt) 13651143 (0.057): brāhmaṇena sapatnīkena viṃśatiśikharasamudgataṃ dṛṣṭiśailaṃ jñānavajreṇa | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12616163 (0.042): satkāyadṛṣṭibhūmīdhraṃ viṃśatiśikharodgataṃ / / nirbhidya jñānavajreṇa dṛṣṭasatyaprabodhitā // Rm_17.38{38} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12624597 (0.042): satkāyaduṣṭibhūmīndhraṃ viṃśatiśikharodgataṃ / / nirbhidya jñānavajreṇa śrotaāpattim āyayau // Rm_20.82{72} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12626894 (0.042): tataḥ satkāyabhūmīndhraṃ viṃśatiśikharodgataṃ / / nirbhidya jñānavajreṇa dharmadṛṣṭi samāptavān // Rm_21.49{49} // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710895 (0.0): kṛtāny api subhūtinā KDA_457b / kṛtvā śiṣyo 'bhavan muneḥ (Speyer: śikṣo) KDA_319b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717618 (0.064): srotāpattiphalaṃ sākṣāt KDA_319a / svakarmapariṇāmataḥ KDA_96d | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12604015 (0.058): bhagavaṃtaṃ sasaṃghaṃ taṃ praṇatvaivaṃ vyatijñapat // Rm_12.333{30} // / namas te bhagavan nātha sarvadharmādhipeśvaraḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713957 (0.026): pravrajyāprārthanāṃ cakre KDA_320a / pravrajyāṃ dehi me nātha KDA_322a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712679 (0.006): trailokyādhipanāyakaḥ KDA_425b / tvadājñāṃ śirasā vahan* KDA_322d | Ratnamālāvadāna (ratnml_u.htm.txt) 12595725 (0.017): satyaṃ tāta tvayādiṣṭaṃ tat sarvaṃ hitam eva me / / tasmāt tathā cariṣyāmi tvadājñāṃ śirasā vahan // Rm_10.138{38} // | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589382 (0.050): ity ukte bhagavān dṛṣṭvā pṛṣṭvā hastena tac chiraḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710580 (0.0): ehi vatsa cara brahma- KDA_76c / ehīti proktaḥ sa jinena muṇḍo KDA_324a | Avadanasataka (avsata_u.htm.txt) 5658222 (0.024): ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭiparītadehaḥ | / sadyaḥ praśāntendriya eva tasthāv evaṃ sthito buddhamanorathena || | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14307517 (0.024): ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭiparītadehaḥ / / sadyaḥ praśāntendriya eva sthāne yathā sthito buddhamanorathena // | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9471446 (0.036): ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭīparītadehaḥ / / sadyaḥ praśāntendriya eva tasthau naiva sthito buddhamanorathena // {MS: | Sanghabhedavastu (vinv171u.htm.txt) 13662634 (0.038): muṇḍaś ca saṅghāṭiparītadehaḥ / / sadyaḥ praśāntendriya eva tasthau | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713737 (0.055): pāti snehopacāreṇa KDA_429c / pātrī susaṃghāṭiparītadehaḥ KDA_324b | |||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5658224 (0.0): ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭiparītadehaḥ | / sadyaḥ praśāntendriya eva tasthāv evaṃ sthito buddhamanorathena || | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14307518 (0.0): ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭiparītadehaḥ / / sadyaḥ praśāntendriya eva sthāne yathā sthito buddhamanorathena // | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9471448 (1.192): ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭīparītadehaḥ / / sadyaḥ praśāntendriya eva tasthau naiva sthito buddhamanorathena // {MS: | Sanghabhedavastu (vinv171u.htm.txt) 13662636 (1.192): muṇḍaś ca saṅghāṭiparītadehaḥ / / sadyaḥ praśāntendriya eva tasthau | Kumaralata: Kalpanamanditika (kukalpmu.htm.txt) 17214708 (0.017): brahmacaryam iti ehīti coktaḥ sa tathāgatena muṇḍaś ca kāṣāyaparītadehaḥ / sadyaḥ pra / 4 śāntendriya eva tasthau nipacchito buddhamanorathena 13 atha khalv | Sanghabhedavastu (vinv172u.htm.txt) 17995694 (0.025): muṇḍaś ca saṅghāṭiparītadehaḥ / / sadyaḥ praśāntendriya eva tasthau / nepacchito buddhamanorathena // iti | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714518 (0.030): bhikṣubhiś ca jitendriyaiḥ KDA_10d / bhikṣuḥ subhūtiḥ sugataprabhāvāt* KDA_324d | Divyavadana (divyav_u.htm.txt) 21527869 (0.051): 022.017. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ/ / 022.019. sadyaḥ praśāntendriya eva tasthau evaṃ sthito | Divyavadana (divyav_u.htm.txt) 21576610 (0.051): 174.016. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ/ / 174.018. sadyaḥ praśāntendriya eva tasthāvupasthito | ||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716579 (0.0): saṅgād dhi jāyate māyā KDA_333c / saccittalabdhaḥ sa muneḥ prasādāt KDA_325a | Ratnamālāvadāna (ratnml_u.htm.txt) 12589416 (0.0): Rm_7.100{100} // / saccittalabdhaḥ sa muneḥ prasādāt prayujyamāno vyaharat samādhau / | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589424 (0.0): saccittalabdhaḥ sa muneḥ prasādāt prayujyamāno vyaharat samādhau / / vyāyachamānaḥ khalu bodhimārge saṃbuddhadharme ghaṭamāna evaṃ // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717227 (0.062): saṃbuddhadarśanaṃ prati KDA_300b / saṃbuddhadharme ghaṭamāna eva KDA_325d | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589430 (0.0): vyāyachamānaḥ khalu bodhimārge saṃbuddhadharme ghaṭamāna evaṃ // / Rm_7.101{1} // / sarvaṃ ca saṃsāram anityatāhataṃ matvā ca traidhātugatiṃ vighātinīṃ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717045 (1.192): sarvasatvānupālakāḥ KDA_443d / sarvaṃ ca saṃsāram anityatāhataṃ KDA_326a | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589437 (0.036): sarvaṃ ca saṃsāram anityatāhataṃ matvā ca traidhātugatiṃ vighātinīṃ / / kleśāṃś ca sarvān pravihāya saṃyataḥ sākṣād varo 'rhaṃ sa babhūva | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589448 (0.036): suvītarāgaḥ samaloṣṭahema ākāśacittaśubhagaṃdhivāsī / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717540 (0.047): surayā lavaṇena ca KDA_214d / suvītarāgaḥ samaloṣṭahemā KDA_327 a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717320 (0.062): saṃsthānaṃ bhinnalakṣaṇam* (Speyer:saṃsthānabhinnaŚ) KDA_143d / sākṣāc ca so 'rhann abhavan maharddhikaḥ KDA_326d | ||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589470 (0.029): satkāralobheṣu parāṃmukhatvāt sa śakradevāsuramānuṣāṇāṃ / / pūjyaś ca mānyo 'py abhivandanīyo babhūva sa brahmavihāracārī // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716589 (0.036): satkāyadṛṣṭiśailaṃ ca KDA_318a / satkāralābheṣu parāṅmukatvāt KDA_328a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717146 (0.045): sa vidvān api nāsevyo KDA_400c / saśakradevāsuramānuṣāṇām* KDA_328b | Ratnamālāvadāna (ratnml_u.htm.txt) 12593459 (0.060): niraṃjanāvikalpā ca śrīkhaṇḍatulyavāsinī // Rm_9.188{76} // / svātmasatkāralābheṣu parāṇmukhī sunispṛhā / | 108 Buddhist stotras (bst-108u.htm.txt) 3716885 (0.060): praṇamāmi suvartitadharmavaraṃ mṛgadāvavane caturāsanake / / vidhiśakrasurāsuralokavṛtaṃ suśarīramahojjvalasarvadiśam // BuSto_82.9 // | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714046 (0.0): babhūva vānarādhipaḥ KDA_114d / babhūva sa brahmavihāracārī KDA_328d | Ratnamālāvadāna (ratnml_u.htm.txt) 12589477 (0.0): satkāralobheṣu parāṃmukhatvāt sa śakradevāsuramānuṣāṇāṃ / / pūjyaś ca mānyo 'py abhivandanīyo babhūva sa brahmavihāracārī // | Ratnamālāvadāna (ratnml_u.htm.txt) 12598899 (0.062): sadevāsuramartyānāṃ traidhātukanivāsināṃ // Rm_11.115{15} // / pūjyo mānyo 'bhivaṃdyo 'bhūd dhastako 'rhaṃ yatiḥ sudhīḥ / | ||||||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5691421 (0.045): tatra āyuṣmān subhūtiḥ samanvāhartuṃ pravṛttaḥ: kuto 'haṃ cyutaḥ, / kutropapannaḥ kena karmaṇeti | paśyati: pañca jātiśatāni nāgebhyaś cyuto | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9437355 (0.045): samanvāharati | kuto 'haṃ cyutaḥ kutropapannaḥ kena karmaṇeti | sa paśyati | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11964440 (0.045): samudācaraṃti. kuto 'haṃ cyutaḥ. kutropapannaḥ. kena karmaṇety evaṃ | Avadanasataka (avsata_u.htm.txt) 5663571 (0.057): cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | sa | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14291099 (0.057): kutaś cyutaḥ kutropapannaḥ kena karmaṇeti // sa paśyati manuṣyebhyaś | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9438674 (0.057): cittāny utpadyante | kutaś cyutaḥ kutropapannaḥ kena karmaṇeti sa paśyati | Sanghabhedavastu (vinv172u.htm.txt) 18001477 (0.057): devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ / kutropapannaḥ kena karmaṇā iti sa paśyati: yakṣebhyaś cyutaḥ, praṇīteṣu | Sanghabhedavastu (vinv172u.htm.txt) 18006805 (0.057): kutaś cyutaḥ kutropapannaḥ kena karmaṇā iti; sa paśyati nāgebhyaś (SBV II | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6911474 (0.058): 09905 mārgāvavādopakṣepaḥ//] / 09906 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ bodhisattva iti | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6963291 (0.058): mahāyānam upadeṣṭāavyaṃ / 24302 manyeta/ / 24303 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ mā haivāhaṃ | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15035463 (0.060): hetoḥ? tathā hi teṣāṃ svabhāvo na saṃvidyate. yo vyativarteta. / atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4059062 (0.061): nāvalīyante, nāpi kāṅkṣanti, nāpi dhandhāyante // / atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 3994953 (0.061): dharmatāṃ dharmatayā na virodhayanti // / atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6921073 (0.062): 12313 [iti sarveṣāṃ hetutvaviśeṣaḥ//] / 12314 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ yo 'haṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6973308 (0.063): 26302 kasya hetoḥ/ tathā hi {āyuṣmān} subhūtir yad yad eva / paripraśnīkriyate tatas tata eva | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 794620 (0.063): subhūtir agratāyāṃ sthāpayitavyaḥ tat kasya hetoḥ tathā hi āyuṣmān / subhūtir yad yad eva paripraśnīkriyate tatas tata eva niḥsarati subhūtir | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15129549 (0.063): tat kasya hetoḥ? tathā hi āyuṣmān subhūtir yad yad eva paripraśnīkriyate / tatas tata eva niḥsarati. | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9818907 (0.064): iti samyaksaṃbodhiprāptinirveśanakarma / atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan | |||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711798 (0.005): tataś ca mānavo bhūtvā KDA_115c / tataś cyutvāham āgataḥ KDA_330d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913301 (0.062): tenaiva pātakenaivaṃ pañca janmaśatāny api // KDA_474 // / nāgayonisamutpanno babhūvāyaṃ mahāviṣaḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715210 (0.035): yad dadanti mahāsatvāḥ KDA_439a / yad dveṣābhyāsataś cāsaṃ KDA_331a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714676 (0.059): maruto vā samudbhavaḥ KDA_136b / mahadvyasanam āptavān+ KDA_331d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717763 (0.052): svāminaṃ snehakāriṇam* KDA_386b / sveṣṭakāryopaghātataḥ KDA_334d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712774 (0.0): dahate sa parān api (Speyer: svaparān api) KDA_335d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715365 (0.017): yāvat krodham anirjitya KDA_68c / yāvat krodhānaloddīptaṃ KDA_336a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712801 (0.0): dānaśīlādisaddharma- KDA_401a / dānaśīlādisādhanam* (Speyer: dharmasucaritaṃ) KDA_337b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713038 (0.055): dharmasaṃskṛtivṛttisthaḥ KDA_121a / dharmaṃ sucaritaṃ puṇyaṃ KDA_337a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712783 (0.023): dahaty ātmānam evādau KDA_372c / dahet krodhānalaḥ kṣaṇāt* KDA_337d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712288 (0.039): tasmāt krodhavināśāya KDA_404c / tasmāt krodhāgniśāntyarthaṃ KDA_338a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713505 (0.060): niḥsaṅgo nirahaṃkṛtiḥ KDA_333b / niḥsaṅgo nyavasat sudhīḥ KDA_342d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717153 (0.0): saśakradevāsuramānuṣāṇām* KDA_328b / sa sakāmo 'bhavad yadā KDA_344d | Avadanasataka (avsata_u.htm.txt) 5691483 (0.036): samādāya vartate | yadā saṃghe vā grāme vā deśe vā janapade vā bhikṣāhetor / vihartukāmo bhavati, tadā pūrvataraṃ gocaram avalokayati: mā māṃ kaścit | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714506 (0.029): bhikṣāhetor vihartuṃ vā KDA_344c / bhikṣāhetoḥ kule kule KDA_346d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710682 (0.053): kalpakoṭiśatair api KDA_478d / kalpakoṭisahasrāṇi KDA_348a / kalpakoṭisahasrāṇi KDA_444c | ||||||||||||||||||||
Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12029443 (0.064): 329b] śauklam ity ucyate. tadvat. nanu ca kṣaṇikatvāt sarvaṃ cittam / ekāgraṃ. kim idam ucyate yena tu tāny ekāgrāṇi vartante. sa dharmaḥ | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710303 (0.030): iti śrutvā subhūtiḥ sa KDA_299a / iti saṃnahya cittena KDA_350a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713571 (0.055): norubhyām atha jaṅgābhyāṃ KDA_156c / nyavasad dhyānasaṃrataḥ KDA_350d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27709981 (0.041): atha subhūtir āyuṣmān KDA_329a / atha so 'rhaṃs trimāsānām KDA_351a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710754 (0.036): kāśyapo nāma nāyakaḥ KDA_461b / kāṣṭhapāṣāṇavat sthitaḥ KDA_352d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710947 (0.055): kevalaṃ pāpahetubhiḥ KDA_53d / kevalaṃ svamanas tuṣṭyai KDA_353a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28911792 (0.045): tenāpy evaṃ suparṇānāṃ pañca kulaśatāni ca / / abhidrutāni nāgena samantata itas tataḥ // KDA_360 // | Divyavadana (divyav_u.htm.txt) 21586707 (0.058): vaṇikśatānāṃ pañca putraśatāni jātāni/ / 204.032. teṣāmapi kulasadṛśāni <205>nāmadheyāni vyavasthāpitāni/ | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710532 (0.042): etā hi paramācāryāḥ KDA_445a / etāṃś ca garudān dṛṣṭvā KDA_357a / evam anye 'pi ye lokā KDA_440a | Garuda-Purana (garup1_u.htm.txt) 6702422 (0.049): taddarśanāndrahā nāgā dṛṣṭvā vā nāśamāpnu yuḥ // GarP_1,20.5 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16174403 (0.056): udabhārasahāḥ sarve HV_72.9c / udabhūvann itas tataḥ HV_App.I,11.13b | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12846980 (0.060): MSS_2581 2 jihvādurvyasanairupadravarujaḥ kurvanti ye duḥsutām tān / dṛṣṭvārthamitastato nikhanati svaṃ niḥsvamātanvatī // | |||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28911809 (0.0): tenaivābhidrutāḥ sarve garuḍās trāsam āgatāḥ / / itas tataḥ samudbhrāntāḥ subhūteḥ śaraṇaṃ yayuḥ // KDA_361 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717528 (0.036): subhūtes tasya sarvathā KDA_308b / subhūteḥ śaraṇaṃ yayuḥ KDA_357d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27709985 (0.042): atha svarddhibalenaiva KDA_358a / athāśoko mahārājaḥ KDA_1a | Avadanasataka (avsata_u.htm.txt) 5691543 (0.057): nāgā bhītās trastā saṃvignā itaś cāmutaś ca saṃbhrāntāḥ | tataḥ subhūtinā / ṛddhibalena punaḥ paritrātāḥ | tatas teṣāṃ prasannacittānāṃ maitrī | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28911746 (0.045): pañca kulaśatāny atra prasasrire samantataḥ // KDA_356 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28911762 (0.0): etāṃś ca garudān dṛṣṭvā nāgāḥ saṃtrasitās tataḥ / / itas tataḥ samudbhrāntāḥ subhūteḥ śaraṇaṃ yayuḥ // KDA_357 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717527 (0.046): subhūtes tasya sarvathā KDA_308b / subhūteḥ śaraṇaṃ yayuḥ KDA_357d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717182 (0.059): sahantyarīn prahāriṇaḥ KDA_432b / saharṣādbhutam āyayuḥ KDA_363d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715470 (0.042): yenaite garuḍā nāgā KDA_453c / yenaite rakṣitāḥ sarve KDA_364c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714907 (0.057): maitrīdharmam upādiśat* KDA_365d / maitrīdharmopadeśena KDA_451c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716411 (0.030): śṛṇudhvaṃ bhikṣavaḥ sarve KDA_458c / śṛṇudhvaṃ madvacaḥ sarve KDA_366a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715631 (0.051): ratnāṅgam iva jaṅgamam* KDA_306d / ramadhvaṃ maitramānasāḥ KDA_366d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715397 (0.057): ye ete duḥkhino loke KDA_367c / ye ete sukhino loke KDA_367a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717070 (0.061): sarve jīvā militvaiva KDA_105a / sarve te krodhino narāḥ KDA_367d / sarve te garuḍā api KDA_362b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712455 (0.025): tāvat sadguṇayukto 'pi KDA_71c / tāvan maitrī na bhāvyate KDA_368d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713146 (0.0): na grīvayā na bāhunā KDA_155d / na ca dveṣasamaṃ pāpaṃ KDA_369a | Santideva: Bodhicaryavatara (bsa003_u.htm.txt) 1151306 (0.064): na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ / | Santideva: Bodhicaryavatara (santbcau.htm.txt) 16588245 (0.064): na ca dveṣasamaṃ pāpaṃ $ na ca kṣāntisamaṃ tapaḥ & | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714478 (0.025): bhāryāyā garbham āviśat* KDA_23d / bhāvanīyā sadādarāt* KDA_369d / bhāvanīyā sadā maitrī KDA_312a | ||||||||||||||||||||
Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14287855 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Dak_5.41 // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24384745 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśrūte / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24412562 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśasye hṛdi sthite // | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19422796 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśrute / | Santideva: Bodhicaryavatara (bsa003_u.htm.txt) 1151324 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / | Santideva: Bodhicaryavatara (santbcau.htm.txt) 16588263 (0.0): manaḥ śamaṃ na gṛhṇāti $ na prītisukhamaśnute & | Santideva: Bodhicaryavatara (santbcpu.htm.txt) 6332790 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Bca_6.3 // | Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604843 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714638 (0.036): manasā praṇidhir dadhe KDA_20d / manaḥ śamaṃ na gṛhṇāti KDA_370a | ||||||||||||
Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14287864 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Dak_5.41 // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24412568 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśasye hṛdi sthite // | Santideva: Bodhicaryavatara (bsa003_u.htm.txt) 1151331 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // SBca_6.3 // | Santideva: Bodhicaryavatara (santbcau.htm.txt) 16588270 (0.0): manaḥ śamaṃ na gṛhṇāti $ na prītisukhamaśnute & / na nidrāṃ na dhṛtiṃ yāti % dveṣaśalye hṛdi sthite // Bca_6.3 // | Santideva: Bodhicaryavatara (santbcpu.htm.txt) 6332797 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Bca_6.3 // | Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604850 (0.0): manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute / / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // SRKK_169 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712944 (0.025): dvitīyaṃ brāhmalakṣaṇam* KDA_254d / dveṣaśalye hṛdi sthite KDA_370d | ||||||||||||||
Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604859 (0.0): na dviṣantaḥ kṣayaṃ yānti yāvajjīvam api ghnataḥ / | Vararuci: Satagatha (bsa060_u.htm.txt) 22581439 (0.051): na dviṣantaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24412625 (0.055): naivaṃ dviṣaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ / / krodhamekaṃ tu yo hanyāttena sarvadviṣo hatāḥ // | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14287866 (0.056): na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Dak_5.41 // / na dviṣantaḥ kṣayaṃ yānti durjanā gaganopamāḥ / | |||||||||||||||||
Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604864 (0.0): na dviṣantaḥ kṣayaṃ yānti yāvajjīvam api ghnataḥ / / krodham ekaṃ tu yo hanyāt tena sarvadviṣo hatāḥ // SRKK_170 // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24412633 (1.788): naivaṃ dviṣaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ / / krodhamekaṃ tu yo hanyāttena sarvadviṣo hatāḥ // | Vararuci: Satagatha (bsa060_u.htm.txt) 22581445 (0.043): krodhameva tu yo hanti tena sarve dviṣo hatāḥ // 30 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711027 (0.062): krodhaparyākulo naraḥ KDA_374d / krodham ekaṃ tu yo hanyāt KDA_371c | |||||||||||||||||
Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14287886 (0.030): vikalpendhanadīptena jantuḥ krodhahavirbhujā / / dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // Dak_5.43 // | Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604874 (0.030): vikalpendhanadīptena jantuḥ krodhahavirbhujā / / dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // SRKK_171 // | |||||||||||||||||||
Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14287890 (0.037): vikalpendhanadīptena jantuḥ krodhahavirbhujā / / dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // Dak_5.43 // | Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604878 (0.037): vikalpendhanadīptena jantuḥ krodhahavirbhujā / / dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // SRKK_171 // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24384806 (0.046): dahatyātmānamevādau paraṃ dhakṣyati vā na vā // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712777 (0.050): dahate sa parān api (Speyer: svaparān api) KDA_335d / dahaty ātmānam evādau KDA_372c | |||||||||||||||||
Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14287899 (0.039): dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // Dak_5.43 // / jarā rūpavatāṃ krodhaḥ tamaś cakṣuṣmatām api / | Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8604885 (0.049): dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // SRKK_171 // / jarā rūpavatāṃ krodhaḥ tamaś cakṣuṣmatām api/ | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24384814 (0.064): jarā rupavatāṃ krodhaḥ tamaścakṣuṣmatāmapi / / vadho dharmārthakāmānāṃ tasmāt krodhaṃ nivārayet // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714009 (0.043): phalamūlāditoṣitaiḥ KDA_375b / phalamūlāmbusaṃtuṣṭo KDA_343c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713435 (0.062): nirguṇo 'pi praśobhate KDA_422b / nirghṛṇo dṛkprabhānalaiḥ KDA_376b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712825 (0.045): durjanān mardayan sarvān KDA_430c / durvāgbāṇai ruṣā khalāḥ KDA_379d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711327 (0.058): gocaram abhyalakṣayat* KDA_345b / ghnanti krodhaprabhāvataḥ KDA_381d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717735 (0.063): svātmajān nirdayā ghnanti KDA_380c / svātmajāḥ pitaraṃ yac ca KDA_381a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717740 (0.040): svātmajāḥ pitaraṃ yac ca KDA_381a / svātmaje iva duḥkhite KDA_275b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711336 (0.023): ghnanti krodhād anāryakāḥ KDA_378d / ghnanti krodhoddhatā narāḥ KDA_382d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715065 (5.960): yat pitā bālakaṃ putram KDA_429a / yat pitā svātmajaṃ putraṃ KDA_383a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712300 (0.057): tasmāt krodho mahāripuḥ KDA_383d / tasmāt krodho mahāripuḥ KDA_384d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712308 (0.057): tasmāt krodho mahāripuḥ KDA_384d / tasmāt krodho mahāripuḥ KDA_392d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912228 (0.061): krodhena hiṃsyate jantus tasmāt krodho mahāripuḥ // KDA_392 // / krodhenaiva mahārudraś cic cheda brahmaṇaḥ śiraḥ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715571 (0.033): ye rañjayanti dharmārthe KDA_175a / ye śāntā yatayo dhīrāś KDA_387a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716261 (1.192): śāntātmā sukham āsthāya KDA_43c / śāntātmā hitakṛdyogī KDA_388a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713916 (0.055): prabodhya bālakāñ chāsti KDA_431c / pramathnanti ruṣākulāḥ KDA_389d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712579 (0.050): te 'pi maitryāḥ prabhāvataḥ KDA_426d / te 'pi sarve ruṣānvitāḥ KDA_390d / te 'pi sarve ruṣāśrayāt* KDA_391d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715551 (5.960): ye maitrībhāvadharmaṃ kalimatiharaṇaṃ tat subhūteś caritraṃ KDA_486a / ye ye duṣṭāśayāḥ krūrāḥ KDA_391a | ||||||||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25728402 (0.024): upaviṣṭaṃ bhoktumatha paṅktyāṃ vai vañcayanti ye // BndP_3,2.169 // / patanti narake ghore viḍbhuje nātra saṃśayaḥ / | Garuda-Purana (garup2_u.htm.txt) 14332357 (0.046): patanti niraye ghore viḍbhuje nātra saṃśayaḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711118 (0.041): krodhena dhvaṃsyate dharmaḥ KDA_395a / krodhena paribhāṣyate KDA_392b / krodhena bhidyate cittaṃ KDA_405a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712304 (0.060): tasmāt krodho mahāripuḥ KDA_383d / tasmāt krodho mahāripuḥ KDA_384d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912119 (0.061): vigṛhṇanti mahākruddhās tasmāt krodho mahāripuḥ // KDA_384 // / yat svayaṃ pariṇītāpi bhāryā dharmānucāriṇī / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714615 (0.054): bhrātaraḥ sahajāś cāpi KDA_384a / bhrāntacitto 'bhavac chivaḥ KDA_393d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711107 (0.043): krodhena tyajyate satyaṃ KDA_395c / krodhena dhvaṃsyate dharmaḥ KDA_395a / krodhena paribhāṣyate KDA_392b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711122 (0.048): krodhena vilayaṃ gataḥ KDA_395b / krodhena hiṃsyate jantus KDA_392c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715338 (0.059): yādṛśaṃ sādhyate karma KDA_195a / yāni mahānti pāpāni KDA_396a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711007 (0.045): krodhakalaṅkito yo hi KDA_400a / krodhacittodbhavāni ca KDA_396d / krodhacittodbhavāni hi KDA_411d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912476 (0.059): tāni sarvāṇi jānīdhvaṃ krodhacittodbhavāni hi // KDA_411 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711892 (0.034): tat ko 'nyaḥ paribhokṣyate KDA_459b / tatkrodhād aparo vairaḥ KDA_397a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715461 (0.018): ye cāparigrahītāro KDA_49a / yena krodho jito vairo KDA_398a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912388 (0.032): krodho dharmaviruddhatvāc caturvargavināśakṛt* / / tasmāt krodhavināśāya prayatadhvaṃ samāhitāḥ // KDA_404 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715274 (0.0): yasya cittaṃ hy aviśuddhaṃ KDA_51a / yasya citte dayā nāsti KDA_399a | Brahmanda-Purana (brndp2_u.htm.txt) 4608629 (0.031): munikrodhānalajvālāḥ samantāvdyānaśurdiśaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711091 (0.040): krodhānalavidāhini KDA_399b / krodhānalasamuddīpto KDA_335c | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8617374 (0.051): tato 'py atyanalatvāc ca caudyakaupyau guṇottarau / | Ratnamālāvadāna (ratnml_u.htm.txt) 12650967 (0.053): duṣṭāḥ krodhāgnisaṃdagdhāḥ saṃpaśyeyur na kiṃ cana // Rm_31.138{31} // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715303 (0.059): yasya lokahite cittaṃ KDA_274a / yasya loke dayā nāsti KDA_52a | Manjusrimulakalpa (bsu041_u.htm.txt) 11448036 (0.059): vaṭaṃ nirīkṣayāmāsa nābhipaśyeta tatra vai / / tato 'sau krodharaktāṅgaḥ visphūrjana abhāṣata // Mmk_53.461 // | Divyavadana (divyav_u.htm.txt) 21656196 (0.061): 479.006. tābhyāṃ te hiraṇyasuvarṇagrāmapradānādinā protsāhitā na / pratipadyante/ / 479.007. tatastābhyāṃ krodhaparyavasthitābhyāṃ cārapālānāmājñā | |||||||||||||
Brahmanda-Purana (brndp2_u.htm.txt) 4608629 (0.024): munikrodhānalajvālāḥ samantāvdyānaśurdiśaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711091 (0.045): krodhānalavidāhini KDA_399b / krodhānalasamuddīpto KDA_335c | Ratnamālāvadāna (ratnml_u.htm.txt) 12650966 (0.051): tatas te kleśasaṃtaptā mūḍhā rāgāgnidāhitāḥ / / duṣṭāḥ krodhāgnisaṃdagdhāḥ saṃpaśyeyur na kiṃ cana // Rm_31.138{31} // | Divyavadana (divyav_u.htm.txt) 21656196 (0.060): 479.006. tābhyāṃ te hiraṇyasuvarṇagrāmapradānādinā protsāhitā na / pratipadyante/ / 479.007. tatastābhyāṃ krodhaparyavasthitābhyāṃ cārapālānāmājñā | Manjusrimulakalpa (bsu041_u.htm.txt) 11448036 (0.060): vaṭaṃ nirīkṣayāmāsa nābhipaśyeta tatra vai / / tato 'sau krodharaktāṅgaḥ visphūrjana abhāṣata // Mmk_53.461 // | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712796 (0.0): dānavā ghnanti devāṃś ca KDA_389a / dānaśīlādisaddharma- KDA_401a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716978 (0.047): sarvavidyākalājño 'pi KDA_402a / sarvavedārthapāragaḥ KDA_285b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711039 (0.041): krodhavān na vibhāty eva KDA_401c / krodhavān naiva sevyatām* KDA_402d / krodhavān paribhūyate KDA_403d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711048 (0.051): krodhavān vadhyate janaiḥ KDA_403b / krodhavān hasyate lokaiḥ KDA_403a / krodhavān hīyate mitraiḥ KDA_403c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711048 (0.020): krodhavān naiva sevyatām* KDA_402d / krodhavān paribhūyate KDA_403d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711136 (0.058): krodhenaiva mahārudraś KDA_393a / krodho dharmaviruddhatvāc KDA_404a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28912294 (0.032): tatkrodhād aparo vairaḥ pātako 'nyo na vidyate / / tasmāt krodhavināśāya prayatadhvaṃ samāhitāḥ // KDA_397 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713600 (0.063): pañcalakṣaṇasaṃpanna KDA_258a / pañcānantaryam āpnuyāt* KDA_408d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713267 (0.029): narakebhyas tam uddhartuṃ KDA_410c / narakeṣu sadā vaset* KDA_410b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710322 (0.046): itthaṃ duḥkhānuvedī sa KDA_410a / ityādipātakaṃ kṛtvā KDA_408c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713267 (0.045): narakebhyas tam uddhartuṃ KDA_410c / narakeṣu sadā vaset* KDA_410b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28912279 (0.059): tāni sarvāṇi duṣṭāni krodhacittodbhavāni ca // KDA_396 // | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314591 (0.0): paśya mahārāja, / ātmanīva dayā syāccetsvajane vā yathā jane / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710183 (0.036): ā garbhād bālakaṃ sutam* KDA_428b / ātmanīva dayā syāc cet KDA_414a | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314596 (0.0): ātmanīva dayā syāccetsvajane vā yathā jane / / kasya nāma bhaveccittamadharmapraṇayāśivam // Jm_26.39 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710013 (0.062): adharma eva saṃbhavet* KDA_248d / adharmapraṇayāśivam* KDA_414d | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314608 (0.0): dayāviyogāttu janaḥ paramāmeti vikriyām / | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314620 (0.0): dharmārthī na tyajedasmād dayāmiṣṭaphalodayām / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713062 (0.053): dharmārthī na tyajed asmād KDA_416a / dharmārthe yasya jīvitam* KDA_266b | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314622 (0.014): dharmārthī na tyajedasmād dayāmiṣṭaphalodayām / / suvṛṣṭiriva sasyāni guṇān sā hi prasūyate // Jm_26.41 // | ||||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314636 (0.0): dayākrāntaṃ cittaṃ na bhavati paradroharabhasaṃ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712715 (0.0): dadau ca paṇasaṃ mudā KDA_115b / dayākrāntaṃ cittaṃ na bhavati paradroharabhasaṃ KDA_417a | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314641 (0.0): śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715986 (0.0): vividhārthānukāriṇaḥ KDA_176b / vivṛddhā tasyaivaṃ parahitarucir maitryanugatā KDA_417c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716328 (0.0): śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ KDA_417b | Aryasura: Jatakamala (bsa032_u.htm.txt) 9314650 (1.788): śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ / / vivṛddhā tasyaivaṃ parahitaruciḥ prītyanusṛtān | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713904 (1.788): prathamaṃ brāhmalakṣaṇam* KDA_253d / pradānakṣāntyādīñ janayati guṇān kīrtyanusṛtān* KDA_417d | ||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314664 (0.0): dayālurnodvegaṃ janayati pareṣāmupaśamād | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712738 (0.0): dayām iṣṭaphalodayām* KDA_416b / dayālur nodvegaṃ janayati pareṣām upaśamād KDA_418a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713906 (0.0): pradānakṣāntyādīñ janayati guṇān kīrtyanusṛtān* KDA_417d | Aryasura: Jatakamala (bsa032_u.htm.txt) 9314650 (0.027): vivṛddhā tasyaivaṃ parahitaruciḥ prītyanusṛtān / pradānakṣāntyādīñjanayati guṇān kīrtyanuguṇān // Jm_26.42 // | |||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314668 (0.0): dayālurnodvegaṃ janayati pareṣāmupaśamād / dayāvān viśvāsyo bhavati jagatāṃ bāndhava iva / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713132 (0.0): na kopāgniś citte jvalayati hi dayātoyaśiśire KDA_418d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713320 (0.0): na saṃrambhakṣobhaḥ prabhavati dayādhīr ahṛdaye KDA_418c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712738 (0.032): dayālur nodvegaṃ janayati pareṣām upaśamād KDA_418a / dayālur viśvāsyo bhavati jagatāṃ bāndhava iva KDA_418b | Aryasura: Jatakamala (bsa032_u.htm.txt) 9314676 (0.041): na kopāgniścitte jvalati hi dayātoyaśiśire // Jm_26.43 // | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713135 (0.0): na kopāgniś citte jvalayati hi dayātoyaśiśire KDA_418d | Aryasura: Jatakamala (bsa032_u.htm.txt) 9314678 (0.031): na kopāgniścitte jvalati hi dayātoyaśiśire // Jm_26.43 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717205 (0.0): saṃkleśādhīracetanaḥ KDA_87b / saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ budhāḥ KDA_419a | Aryasura: Jatakamala (bsa032_u.htm.txt) 9314685 (0.051): na kopāgniścitte jvalati hi dayātoyaśiśire // Jm_26.43 // / saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ buddhāḥ | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314699 (0.0): ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710960 (0.0): ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām* KDA_419b | |||||||||||||||||||
Aryasura: Jatakamala (bsa032_u.htm.txt) 9314703 (0.0): ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām / / tasmātputra ivātmanīva ca dayāṃ nītvā prakarṣaṃ jane | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712313 (0.0): tasmāt krodho mahāripuḥ KDA_395d / tasmāt putra ivātmanīva ca dayāṃ nītvā prakarṣaṃ jane KDA_419c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716786 (0.042): santi hi bahavo loke KDA_232a / sanmaitryā viharanta eva muditāṃ prodbhāvayadhvaṃ sadā KDA_419d | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716788 (0.004): santi hi bahavo loke KDA_232a / sanmaitryā viharanta eva muditāṃ prodbhāvayadhvaṃ sadā KDA_419d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712744 (0.048): dayālur viśvāsyo bhavati jagatāṃ bāndhava iva KDA_418b / dayālor hṛdaye jātā KDA_420a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714956 (0.046): maitrīyuktam ivātmaje KDA_274b / maitrī loke prasāryatām* KDA_420d / maitrī saddharmasādhanī KDA_420b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714079 (0.036): bāndhavāṃs te 'pi rakṣanti KDA_438c / bāndhavaiḥ svajanair janaiḥ KDA_421d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714940 (0.047): maitrīmān puruṣaḥ sādhur KDA_421a / maitrīmān sajjano loke KDA_422a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714914 (0.0): maitrīdharmopadeśena KDA_451c / maitrīmāñ jagatām iṣṭo KDA_423a / maitrīmāñ jagatāṃ mitro KDA_423c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714922 (0.039): maitrīmāñ jagatām iṣṭo KDA_423a / maitrīmāñ jagatāṃ mitro KDA_423c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714926 (0.0): maitrīmāñ jagatām iṣṭo KDA_423a / maitrīmāñ jagatāṃ mitro KDA_423c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714927 (0.040): maitrīmāñ jagatāṃ suhṛt* KDA_423b / maitrīmān puruṣaḥ śrīmān KDA_424a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715557 (0.0): ye ye duṣṭāśayāḥ krūrāḥ KDA_391a / ye ye satvā mahābhijñāḥ KDA_426a | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24372784 (0.063): kṛpayā svayamālokya saṃrakṣyābhyavate jagat // / ye ye sattvāḥ sadā tasya lokeśasya mahātmanaḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909450 (0.063): śamayanti ca ye bhūtān bhautikās te 'pi mānavāḥ // KDA_184 // / evaṃ cānye 'pi ye satvā yad yat karmānucāriṇaḥ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717019 (0.058): sarvasatvahitārthataḥ KDA_311b / sarvasatvahitārthasthās KDA_427c | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913460 (0.061): tatheti nṛparājaḥ sa nananda sasabhājanaḥ // KDA_485 // / ye maitrībhāvadharmaṃ kalimatiharaṇaṃ tat subhūteś caritraṃ śṛṇvanti | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910923 (0.063): sarvasatvahitārthena saṃbodhiguṇasādhakāḥ // KDA_296 // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715061 (0.034): yatnai ratnāni sādhayan* KDA_433b / yat pitā bālakaṃ putram KDA_429a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715002 (0.021): yac ca bhāryānuyāty eva KDA_434a / yac ca rājā prajāḥ pāti KDA_430a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715007 (0.020): yac ca rājā prajāḥ pāti KDA_430a / yac ca vidvān guruḥ śiṣyān KDA_431a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28912841 (0.053): svasutān snehataḥ pānti tac ca maitrīprabhāvataḥ // KDA_436 // / kṛmyādhikīṭayaś cāpi krūrā gṛdhrādipakṣiṇaḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715012 (0.039): yac ca vīrā raṇe sthitvā KDA_432a / yac cānena punas tatra KDA_475c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28912841 (0.054): svasutān snehataḥ pānti tac ca maitrīprabhāvataḥ // KDA_436 // / kṛmyādhikīṭayaś cāpi krūrā gṛdhrādipakṣiṇaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712573 (0.064): te 'pi dhanyā dvijottamāḥ KDA_47d / te 'pi maitrīpracāriṇaḥ KDA_427d / te 'pi maitryāḥ prabhāvataḥ KDA_426d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717715 (0.058): svasiddhāntasamāno 'dya KDA_82c / svasutān snehataḥ pānti KDA_436c | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912780 (0.063): prabodhya bālakāñ chāsti tac ca maitrīprabhāvataḥ // KDA_431 // / yac ca vīrā raṇe sthitvā sahantyarīn prahāriṇaḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28912818 (0.058): anapekṣya svajīve 'pi tac ca maitrīprabhāvataḥ // KDA_434 // / pitṛbhyo mṛtakebhyo 'pi dadāti piṇḍam ādarāt* / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912780 (0.059): prabodhya bālakāñ chāsti tac ca maitrīprabhāvataḥ // KDA_431 // / yac ca vīrā raṇe sthitvā sahantyarīn prahāriṇaḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712141 (0.053): tad dhi maitrīprabhāvataḥ KDA_439d / tadbhavān vyākarotu me KDA_251d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710533 (0.034): etāṃś ca garudān dṛṣṭvā KDA_357a / evam anye 'pi ye lokā KDA_440a | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4451721 (0.050): bahuyācanakā lokā dāsyante ca parasparam / / [k: K1.4 N2 V2 B Ds D6 T1.2 G1.3 5 ins.: :k] | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712573 (0.054): te 'pi dhanyā dvijottamāḥ KDA_47d / te 'pi maitrīpracāriṇaḥ KDA_427d / te 'pi maitryāḥ prabhāvataḥ KDA_426d | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714963 (0.059): maitrī saddharmasādhanī KDA_420b / maitrī hi jagatāṃ mātā KDA_441a / maitrīṃ citte samādhāya KDA_447c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714921 (0.064): maitrīmāñ jagatāṃ mitro KDA_423c / maitrīmāñ jagatāṃ sakhā KDA_423d / maitrīmāñ jagatāṃ suhṛt* KDA_423b | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714976 (0.041): maitrīṃ bhāvaya satveṣu KDA_484c / maitrīṃ vinā na jāyeta KDA_442a | ||||||||||||||||||||
Samadhirajasutra (bsu034_u.htm.txt) 28053318 (0.039): teṣū maitra janitvudāra karuṇā muditāpyupekṣā sthitā | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15045893 (0.039): vīryaṃ vārabhamāṇaḥ samādhiṃ samāpadyamānaḥ prajñāṃ bhāvayaṃ. / maitrīkaruṇāmuditā upekṣāṃ sarvasattveṣu bhāvayati sarva | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713253 (0.052): na muditā na copekṣā KDA_442c / na yuktā bhaginī bhāryā KDA_248a | Manjusrimulakalpa (bsu041_u.htm.txt) 11336723 (0.053): svamantramantrākarṣaṇarakṣaṇasādhanakriyākauśalataḥ mahākaruṇā mahāmaitrī / mahopekṣā mahāmuditā pāramitābhāvavataḥ | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16529675 (0.054): śabdaṃ, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam, | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19402364 (0.056): apramāṇāki catvāri maitrī karuṇā muditopekṣā ca | apramāṇāḥ, | |||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710857 (0.051): kumāratvaṃ kramāt prāpto KDA_29c / kurudhvaṃ prāṇiṣu kṣamām* KDA_447d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711059 (0.059): krodhasaṃraktamānasaḥ KDA_78b / krodhaṃ jitvāṃvarair api KDA_447b | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714056 (0.054): babhūvāyaṃ mahāviṣaḥ KDA_475b / babhūvur maitricāriṇaḥ KDA_449d / babhūvur maitricāriṇaḥ KDA_450d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714056 (0.059): babhūvur maitricāriṇaḥ KDA_449d / babhūvur maitricāriṇaḥ KDA_450d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715937 (0.011): vinītaḥ śraddhayānvitaḥ KDA_77d / vinītā dharmasatpathe KDA_451d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913053 (0.023): yenaite garuḍā nāgā vinītā dharmasatpathe // KDA_453 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717076 (0.055): sarve te garuḍā api KDA_362b / sarve te maitracāriṇaḥ KDA_367b | ||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12573980 (0.0): pratibhinnaviṣaṇnātmā tasthau cintāvimohitaḥ // Rm_1.120{9} // / atha śrībhagavān buddhaḥ sarvadarśī vināyakaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27709968 (0.008): atharvādhītasaṃratam* KDA_37b / atha śrībhagavān buddhaḥ KDA_452a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713835 (0.053): punas tena suparṇānāṃ KDA_359a / purā śrībhagavān buddho KDA_5a | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28913028 (0.023): maitrīdharmopadeśena vinītā dharmasatpathe // KDA_451 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715937 (0.025): vinītaḥ śraddhayānvitaḥ KDA_77d / vinītā dharmasatpathe KDA_451d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27709942 (0.053): agneḥ śabdaś ca sparśaś ca KDA_103a / agro 'raṇāvihāriṇām* KDA_454d / agro 'raṇāvihāriṇām* KDA_455d | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4088474 (0.061): arhattvaṃ prāptamiti, na māṃ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ / subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27709942 (0.034): agneḥ śabdaś ca sparśaś ca KDA_103a / agro 'raṇāvihāriṇām* KDA_454d / agro 'raṇāvihāriṇām* KDA_455d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711721 (0.061): jñānenāpi dvijo naiva KDA_228a / jyeṣṭho 'raṇāvihāriṇām* KDA_457d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717426 (0.036): supto 'pi na labhen nidrāṃ KDA_374c / subhūta iti kalpitāḥ KDA_158b / subhūtinā kṛtaṃ karma KDA_459a | Ratnamālāvadāna (ratnml_u.htm.txt) 12593537 (0.052): tān bhikṣusāṃghikān sarvān saṃnirīkṣyaivam abravīt // Rm_9.194{82} // / śṛṇudhvaṃ bhikṣavaḥ sarve yad anayā kṛtaṃ purā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12576382 (0.061): iti tair bhikṣubhiḥ pṛṣṭo bhagavāṃs tān abhāṣata // Rm_2.57{58} // / śṛṇudhvaṃ bhikṣavaḥ karmma yan mayā kṛta kṛtaṃ kathyate / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715496 (0.006): yenaiva yat kṛtaṃ karma KDA_459c / yenaiva yat kṛtaṃ karma KDA_478a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711885 (0.010): tatkṛtabhājaneṣv api KDA_220b / tat kṛtaṃ yat subhūtinā KDA_458d / tat ko 'nyaḥ paribhokṣyate KDA_459b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717426 (0.022): subhūta iti kalpitāḥ KDA_158b / subhūtinā kṛtaṃ karma KDA_459a | Ratnamālāvadāna (ratnml_u.htm.txt) 12597144 (0.040): (Rm 133) / yenaivaṃ yat kṛtaṃ karma tenaiva bhuṃjyate phalaṃ / | Divyavadana (divyav_u.htm.txt) 21524827 (0.046): 013.017. kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti / vistaraḥ/ / 013.017. bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan | ||||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5651857 (0.026): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe | Avadanasataka (avsata_u.htm.txt) 5678364 (0.026): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe | Avadanasataka (avsata_u.htm.txt) 5686854 (0.026): yenopapādukaḥ saṃvṛttaḥ? bhagavān āha: bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany / asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi (Speyer: | Avadanasataka (avsata_u.htm.txt) 5664023 (0.026): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Avadanasataka (avsata_u.htm.txt) 5678935 (0.026): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Avadanasataka (avsata_u.htm.txt) 5658400 (0.027): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe | Avadanasataka (avsata_u.htm.txt) 5687435 (0.027): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe / catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho | Divyavadana (divyav_u.htm.txt) 21535082 (0.040): 046.006. tacchṛṇu{ta}, sādhu ca suṣṭhu ca manasi kuru{ta}, bhāṣiṣye// / 046.008. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ | Divyavadana (divyav_u.htm.txt) 21546698 (0.040): 082.011. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//1// / 082.012. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ | Divyavadana (divyav_u.htm.txt) 21568715 (0.040): 149.021. bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti// / 149.023. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro | Divyavadana (divyav_u.htm.txt) 21583336 (0.040): na tveva pitṛmaraṇamāgamitavantau, tacchrūyatām// / 195.013. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyuttarāpathe bhadraśilā nāma | Divyavadana (divyav_u.htm.txt) 21613653 (0.040): 307.021. na bhikṣava etarhi mama, yathā atīte 'pyadhvani yācanakāḥ priyāḥ/ / 307.022. taccrūyatām// / 307.023. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyuttarāpatheṣu janapadeṣu | Divyavadana (divyav_u.htm.txt) 21539832 (0.040): kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ/ / 062.007. tacchruṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14294828 (0.040): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣamāvatyāṃ mahānagaryām utpāditaḥ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14306780 (0.040): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani surendradamano nāma samyaksaṃbuddho | Asokavadana (divav29u.htm.txt) 1445034 (0.040): pūrvamanyāsu jātiṣu / śūyatāṃ / / bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani anyatamo lubdho mṛgān praghātayitvā | Sanghabhedavastu (vinv171u.htm.txt) 13653071 (0.044): The story of the king Kṛki / bhūtapūrvaṃ bhikṣava atīte 'dhvani aranābhī nāma śāstā loka udapādi | Divyavadana (divyav_u.htm.txt) 21621010 (0.045): 333.024. kathayatu bhavān/ / 333.025. bhūtapūrvaṃ brāhmaṇa atīte 'dhvani vasur nāma ṛṣirbabhūva/ | Sardulakarnavadana (divav33u.htm.txt) 6629645 (0.045): p.44.4/.kathayatu bhavān/ / p.44.5/.bhūta^pūrvaṃ brāhmaṇātīte +adhvani vasur nāma ṛṣir bhūva/ | Avadanasataka (avsata_u.htm.txt) 5694032 (0.045): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe / viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | |
Sanghabhedavastu (vinv172u.htm.txt) 17979751 (0.028): bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe viṃśativarṣaśatāyuṣi | Avadanasataka (avsata_u.htm.txt) 5664025 (0.031): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Avadanasataka (avsata_u.htm.txt) 5667132 (0.031): bhūtapūrvaṃ bhikṣavo asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Avadanasataka (avsata_u.htm.txt) 5678937 (0.031): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Avadanasataka (avsata_u.htm.txt) 5686855 (0.031): yenopapādukaḥ saṃvṛttaḥ? bhagavān āha: bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany / asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi (Speyer: | Avadanasataka (avsata_u.htm.txt) 5690792 (0.031): karmāṇi kṛtāny upacitāni | asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9476064 (0.031): bhūtapūrvaṃ bhikṣavaḥ asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi | Divyavadana (divyav_u.htm.txt) 21589740 (0.031): 215.005. bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ nāma śāstā pūrvavat/ | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9436361 (0.031): bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9437153 (0.031): śraddhā pratilabdhā | bhagavān āha | asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi tathāgato | Sanghabhedavastu (vinv171u.htm.txt) 13653382 (0.031): bhūtapūrvaṃ bhikṣavaḥ asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prayājāṃ kāśyapo nāma śāstā loka udapādi tathāgato | Sanghabhedavastu (vinv172u.htm.txt) 17976583 (0.031): bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Sanghabhedavastu (vinv172u.htm.txt) 18007230 (0.031): bhūtapūrvaṃ bhikṣavaḥ asminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi, | Vinayavastu, 15: Sayanasanavastu. (vinv15_u.htm.txt) 14805699 (0.031): tato 'rvāg asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6484768 (0.031): bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe / viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi | Avadanasataka (avsata_u.htm.txt) 5658401 (0.046): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe / catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho | Avadanasataka (avsata_u.htm.txt) 5687436 (0.046): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe / catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho | Avadanasataka (avsata_u.htm.txt) 5678364 (0.048): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe / triṃśadvarṣasahasrāyuṣi prajāyāṃ kanakamunir nāma tathāgato 'rhan | Avadanasataka (avsata_u.htm.txt) 5651858 (0.058): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe / viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | Avadanasataka (avsata_u.htm.txt) 5694033 (0.058): bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe / viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi | |
Ajitasenavyakarana (ajitsvyu.htm.txt) 1371079 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047313 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Avadanasataka (avsata_u.htm.txt) 5629447 (0.0): udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5634493 (0.0): loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5671979 (0.0): samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ | Avadanasataka (avsata_u.htm.txt) 5687448 (0.0): loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14294842 (0.0): kṣemaṃkaro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ / sugato lokavid anuttaraḥ puruṣadamyasarathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14300769 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ purusadamyasārathiḥ śāstā | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907079 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavijjinaḥ // KDA_5 // | Karandavyuha (bsu019_u.htm.txt) 7101418 (0.0): samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7640488 (0.0): buddho 'bhūd vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Lalitavistara (bsu022_u.htm.txt) 9830765 (0.0): samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6577604 (0.0): samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato / lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586286 (0.0): tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho | Saddharmapundarikasutra (bsu036_u.htm.txt) 6592948 (0.0): tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ / sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6605908 (0.0): samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Samghatasutra (bsu045_u.htm.txt) 7821672 (0.0): udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ | Svalpaksara prajnaparamita (bsu050_u.htm.txt) 24444568 (0.0): śrīkūṭarājā nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ / sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6484780 (0.0): vidyācaraṇasaṃpannaḥ sugato (A 335b) lokavid anuttaraḥ puruṣadāmyasārathiḥ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717403 (0.018): sukhībhūte ivātmaje KDA_276b / sugato lokavijjinaḥ KDA_5d | |
Arthaviniscayasutra (bsu005_u.htm.txt) 2958191 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti | dharme | Avadanasataka (avsata_u.htm.txt) 5628983 (0.0): lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5658420 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa śobhāvatīṃ | Avadanasataka (avsata_u.htm.txt) 5664044 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya | Avadanasataka (avsata_u.htm.txt) 5666299 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devamanuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya | Avadanasataka (avsata_u.htm.txt) 5670148 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ | Avadanasataka (avsata_u.htm.txt) 5673379 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5677635 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devamanuṣyāṇāṃ buddho bhagavān* | sa śobhāvatīṃ rājadhānīm upaniśritya | Avadanasataka (avsata_u.htm.txt) 5686881 (0.0): anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa | Avadanasataka (avsata_u.htm.txt) 5697247 (0.0): udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ / śāstā devamanuṣyāṇāṃ buddho bhagavān* | so 'pareṇa samayenānyatamāṃ | Divyavadana (divyav_u.htm.txt) 21548655 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/ | Gandavyuhasutra (bsu016_u.htm.txt) 28672956 (0.0): lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān, | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907080 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavijjinaḥ // KDA_5 // / śāstā devamanuṣyāṇāṃ samyaksaṃbodhideśakaḥ / | Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im (vinv01_u.htm.txt) 9437175 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān sa | Rastrapalapariprccha (bsu029_u.htm.txt) 9675019 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān / tena ca | Sanghabhedavastu (vinv171u.htm.txt) 13667893 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devamanuṣyāṇāṃ buddho bhagavān; taṃ cāhaṃ darśanāyopasaṃkramayeyam; | Sanghabhedavastu (vinv172u.htm.txt) 17965519 (0.0): sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Sanghabhedavastu (vinv172u.htm.txt) 17996894 (0.0): puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; sa | Tathagatabimbakarapanasutra (tbimbk_u.htm.txt) 27449009 (0.0): puruṣadamyasārathiś śāstā devamanuṣyāṇāṃ (Tbks 2v1) buddho bhagavāṃ | Buddhist Yoga manual" (byogalbu.htm.txt) 404551 (0.026): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā / devamanuṣyāṇāṃ buddho bhagavān / tasyaivaṃ tathāgatam" | |
Ratnamālāvadāna (ratnml_u.htm.txt) 12631347 (0.028): tadyathā bhagavāñ chāstā śrīghanaḥ sa munīśvaraḥ / / sarvajñaḥ sugato nātho dharmarāja vināyakaḥ // Rm_24.5{5} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12590806 (0.039): sarvajño jagatāṃ śāstā ṣaḍabhijño munīśvaraḥ // Rm_8.63{63} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12637046 (0.043): tadyathā bhagavāṃc chāstā śrīghano 'rhan munīśvaraḥ / / sarvajñaḥ sugato nātho dharmarājo vināyakaḥ // Rm_26.5{5} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12660973 (0.043): sarvajñaḥ sugato nātho dharmarājo munīśvaraḥ // Rm_35.200{100} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12626342 (0.044): puraikasamaye buddho bhagavān sa munīśvaraḥ / / sarvajñaḥ sugataḥ śastā dharmarājo vināyakaḥ // Rm_21.5{5} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12642059 (0.047): sarvajñaḥ sugato nātho dharmarājā munīśvaraḥ // Rm_28.5{5} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12589549 (0.051): sarvajño 'nuttaro nāthaḥ puruṣadamyasārathiḥ // Rm_7.110{10} // | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23257831 (0.052): tadābhū bhagavāṃñchāstā dharmmarājo munīśvaraḥ / / sarvajño 'rhamahābhijñaḥ kāśyapākhyastathāgataḥ // SvayambhuP_7.7 // | Ratnamālāvadāna (ratnml_u.htm.txt) 12634469 (0.056): tadyathā bhagavān buddhaḥ śrīghanaḥ sa munīśvaraḥ / / sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ // Rm_25.5{5} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12656749 (0.062): tataḥ sa bhagavāñ chāstā sarvajño 'rhan munīśvaraḥ / | |||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12582712 (0.0): sa satvānāṃ hitārthena bodhicaryāḥ prakāśayan / / vārāṇasīm upāśritya mṛgadāve jināśrame // Rm_4.57{57} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12656875 (0.057): vārāṇasyām upāraṇye mṛgadāve jināśrame / / saddharmaṃ samupādiśya vijahāra sasāṃghikaḥ // Rm_33.242{42} // | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23257849 (0.060): sa saṃbuddho mahāpuryā vārāṇasyāmupāśrame / / mṛgadāve jināvāse vijahāra sasāṃdhikaḥ // SvayambhuP_7.8 // | Ratnamālāvadāna (ratnml_u.htm.txt) 12625783 (0.062): bhagavān sa tadā pūryyāṃ varāṇasyā upāśrame / / mṛgadāve samāśritya vijahāra sasāṃghikaḥ // Rm_20.174{63} // | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716166 (0.063): vyañjanaiś ca virājantaṃ KDA_306a / vyaharat sarvasatvānām KDA_463c / vyaharaddhyānatatparaḥ KDA_282d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908517 (0.063): tataś ca mānavo bhūtvā pāṃśudātā hy abhūc chiśuḥ // KDA_115 // / tatkarmaphalato rājā sarvānando babhūva saḥ / | ||||||||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5685455 (0.046): tad api na paśyati | tenāpi saṃvignena bhagavataḥ kāśyapasya niveditam* | / bhagavatā kāśyapenoktaḥ: gaṇḍīr ākoṭyatām iti | tata upadhivārikeṇa gaṇḍīr | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714455 (0.054): bhaved āryāpavādakaḥ KDA_407d / bhaveyaṃ bauddhasadyatiḥ KDA_466b / bhaveyaṃ śrāvakottamaḥ KDA_469b | Avadanasataka (avsata_u.htm.txt) 5652095 (0.062): sarvaḥ sa mām āgamya | evam apy aham anāgate 'dhvani yo 'sau bhagavatā / kāśyapena uttaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava | Avadanasataka (avsata_u.htm.txt) 5676713 (0.062): śrutadharīṇām agrā nirdiṣṭā, evam aham apy anāgate 'dhvani yo 'sau / bhagavatā kāśyapenottaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava | Avadanasataka (avsata_u.htm.txt) 5680653 (0.062): prajñāvatīnām agrā nirdiṣṭā, evam aham apy anāgate 'dhvani yo 'sau / bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava | Avadanasataka (avsata_u.htm.txt) 5685583 (0.062): kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā / kāśyapena uttaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava | Avadanasataka (avsata_u.htm.txt) 5691734 (0.062): deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9471258 (0.062): / anena kuśalamūlena yo 'sau bhagavatā kāśyapenottaro nāma māṇavo vyākṛto | |||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715145 (0.003): yadā na kurute pāpaṃ KDA_273a / yadā varṣaśatāyuṣi KDA_467d | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9481235 (0.037): kuśalamūlena yathāyaṃ bhagavān śākyamunir varṣaśatāyuṣi prajāyāṃ śāstā | Divyavadana (divyav_u.htm.txt) 21538187 (0.037): bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9481245 (0.037): loke utpannaḥ evam aham api varṣaśatāyuṣi śākyamunir eva śāstā bhaveyam* / | Divyavadana (divyav_u.htm.txt) 21538199 (0.054): utpannaḥ, evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam/ | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9505184 (0.056): : yaś cāsau bhagavatā kāśyapena samyaksaṃbuddhena uttaro māṇavo vyākṛtaḥ / bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma | Sanghabhedavastu (vinv172u.htm.txt) 17979828 (0.056): kāśyapena samyaksaṃbuddhena uttaro māṇavo vyākṛtaḥ, bhaviṣyasi tvaṃ māṇava | Divyavadana (divyav_u.htm.txt) 21558909 (0.064): kāśyapena samyaksambuddhenottaro māṇavo vyākṛtah bhaviṣyasi tvaṃ māṇava | |||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716244 (0.062): śarīro brāhmaṇo bhavet* KDA_217d / śākyamunir mahābuddhaḥ KDA_468a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910892 (0.040): buddho hi bhagavān nāthaḥ sarvajño lokanāyakaḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12572535 (0.062): mārajil lokavin nātho vināyakas tathāgataḥ // Rm_1.7{6} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12665030 (0.064): mārajil lokavin nātho vināyakas tathāgataḥ / / dvātriṃśallakṣaṇāśītivyaṃjanapratimaṇḍitaḥ // Rm_37.50{50} // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715050 (0.0): yato dātā prajāpatiḥ KDA_56d / yat taḥ kleśāprahīṇatvād KDA_472a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710380 (0.032): udakaiḥ klidyate naiva KDA_479e / udbhrāntendriyacetasā (Speyer: yataḥ kleśāŚ) KDA_472b | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713694 (0.063): paruṣābaddhacetasā KDA_473b / paruṣībhūtacittatvān KDA_31a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28911390 (0.062): apaśyat sa tataś ceti pañcajanmaśatāni ca / / nāgayonisamutpannas tataś cyutvāham āgataḥ // KDA_330 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713946 (0.027): praviṣṭo mama śāsane KDA_470b / pravrajya buddhaśāsane KDA_475d | ||||||||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5691605 (0.055): papracchuḥ: kāni bhadanta subhūtinā karmāṇi kṛtāni yenāraṇāvihāriṇām agro / nirdiṣṭa iti | bhagavān āha: subhūtinaiva bhikṣavaḥ pūrvam anyāsu jātiṣu | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711601 (0.047): jātyāpi brāhmaṇo naiva KDA_119a / jānīdhvaṃ karmatāphalam* KDA_477d | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12657106 (0.030): miśritakarmapākena miśritatā sadaiva hi // Rm_33.260{60} // / yathaiva yat kṛtaṃ karma tathaiva tat phalaṃ dhruvaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12661164 (0.030): evaṃ sarvatra saṃsāre sarveṣām api prāṇināṃ / / yathaiva yat kṛtaṃ karma tathaiva tat phalaṃ dhruvaṃ // Rm_35.215{15} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12680749 (0.049): so 'pi nirmuktapāpaś ca mṛtaḥ svargaṃ vrajed dhruvaṃ // Rm_38.798{35} // / yenaiva yat kṛtaṃ karma tenaiva paribhujyate / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715495 (0.052): yenaiva nirjitāḥ kleśāś KDA_62a / yenaiva yat kṛtaṃ karma KDA_459c | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24387705 (0.062): tenātra dāruṇaṃ duḥkhaṃ tvayāptaṃ sāmprataṃ dhruvam / / yenaiva yatkṛtaṃ karma tenaiva bhujyate falam // | ||||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5643221 (0.0): na praṇaśyanti karmāṇy api kalpaśatair api | *{auch: karmāṇi / kalpakoṭiśatair api|}* / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_31.1 || | Avadanasataka (avsata_u.htm.txt) 5651842 (0.0): na praṇaśyanti karmāṇy kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_40.1 || | Avadanasataka (avsata_u.htm.txt) 5665765 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_58.7 || | Avadanasataka (avsata_u.htm.txt) 5667116 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_60.1 || | Avadanasataka (avsata_u.htm.txt) 5669529 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_64.1 || | Avadanasataka (avsata_u.htm.txt) 5671375 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_67.1 || | Avadanasataka (avsata_u.htm.txt) 5671955 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_68.1 || | Avadanasataka (avsata_u.htm.txt) 5672684 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_69.1 || | Avadanasataka (avsata_u.htm.txt) 5673348 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_70.1 || | Avadanasataka (avsata_u.htm.txt) 5674222 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_71.1 || | Avadanasataka (avsata_u.htm.txt) 5674990 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_72.2 || | Avadanasataka (avsata_u.htm.txt) 5675849 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_73.1 || | Avadanasataka (avsata_u.htm.txt) 5676609 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_74.1 || | Avadanasataka (avsata_u.htm.txt) 5681522 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_80.1 || | Avadanasataka (avsata_u.htm.txt) 5682961 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_81.2 || | Avadanasataka (avsata_u.htm.txt) 5684460 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_84.1 || | Avadanasataka (avsata_u.htm.txt) 5685270 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_85.1 || | Avadanasataka (avsata_u.htm.txt) 5688788 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_88.3 || | Avadanasataka (avsata_u.htm.txt) 5690672 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_90.1 || | Avadanasataka (avsata_u.htm.txt) 5691660 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_91.1 || | |
Avadanasataka (avsata_u.htm.txt) 5634471 (0.0): kalpaśatair api |}* / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_18.1 || | Avadanasataka (avsata_u.htm.txt) 5643222 (0.0): kalpakoṭiśatair api|}* / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_31.1 || | Avadanasataka (avsata_u.htm.txt) 5650428 (0.0): na praṇaśyanti karmāṇy kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_39.1 || | Avadanasataka (avsata_u.htm.txt) 5651844 (0.0): na praṇaśyanti karmāṇy kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_40.1 || | Avadanasataka (avsata_u.htm.txt) 5658387 (0.0): na praṇaśyanti karmāṇi api kalpaśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_50.4 || | Avadanasataka (avsata_u.htm.txt) 5664011 (0.0): na praṇaśyanti karmāṇi api kalpaśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_56.6 || | Avadanasataka (avsata_u.htm.txt) 5667119 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_60.1 || | Avadanasataka (avsata_u.htm.txt) 5668957 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_63.1 || | Avadanasataka (avsata_u.htm.txt) 5669532 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_64.1 || | Avadanasataka (avsata_u.htm.txt) 5670118 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_65.1 || | Avadanasataka (avsata_u.htm.txt) 5670764 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_66.1 || | Avadanasataka (avsata_u.htm.txt) 5671377 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_67.1 || | Avadanasataka (avsata_u.htm.txt) 5672685 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_69.1 || | Avadanasataka (avsata_u.htm.txt) 5675852 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_73.1 || | Avadanasataka (avsata_u.htm.txt) 5676612 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_74.1 || | Avadanasataka (avsata_u.htm.txt) 5677602 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_75.1 || | Avadanasataka (avsata_u.htm.txt) 5678923 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_77.1 || | Avadanasataka (avsata_u.htm.txt) 5679656 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_78.1 || | Avadanasataka (avsata_u.htm.txt) 5680555 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_79.1 || | Avadanasataka (avsata_u.htm.txt) 5684461 (0.0): na praṇaśyanti karmāṇi kalpakoṭiśatair api | / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_84.1 || | |
Ratnamālāvadāna (ratnml_u.htm.txt) 12576411 (0.037): yena yat prakṛtaṃ karma sa evādyād dhi tat phalaṃ / / abhuktaṃ kṣīyate karma naiva kvāpi kathaṃ cana // Rm_2.59{60} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12589874 (0.037): sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehināṃ / / abhuktaṃ kṣīyate naiva karma kvāpi kathaṃ cana // Rm_7.135{36} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12593830 (0.037): sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehināṃ / / abhuktaṃ kṣīyate naiva karma kvāpi kathaṃ cana // Rm_9.218{6} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12623242 (0.038): triratnabhajanaṃ kṛtvā cara nityaṃ sadā śubhe // Rm_19.198{97} // / abhuktaṃ kṣīyate naiva kvāpi karma śubhāśubhaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12653637 (0.038): kṛṣṇasya duḥkhataivaṃ hi miśritasyāpi miśritaṃ // Rm_32.178{77} // / abhuktaṃ kṣīyate naiva karma kvāpi kadā cana / | Ratnamālāvadāna (ratnml_u.htm.txt) 12661169 (0.038): yathaiva yat kṛtaṃ karma tathaiva tat phalaṃ dhruvaṃ // Rm_35.215{15} // / abhuktaṃ kṣīyate naiva karma kvāpi kadā cana / | Ratnamālāvadāna (ratnml_u.htm.txt) 12599609 (0.042): tenaiva bhujyate loke nānyena spṛśyate kvacit / / abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_11.173{72} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12626106 (0.056): klidyate nodakaiś cāpi kṣīyate nāpi bhūmiṣu // Rm_20.200{89} // / abhuktaṃ kṣīyate naiva karmaṃ kvāpi kathaṃ cana / | Ratnamālāvadāna (ratnml_u.htm.txt) 12597150 (0.056): yenaivaṃ yat kṛtaṃ karma tenaiva bhuṃjyate phalaṃ / / abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_10.249{49} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12657040 (0.056): evaṃ hi yat kṛtaṃ yena tenaiva bhujyate phalaṃ / / abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_33.256{56} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12680756 (0.060): abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_38.799{36} // | ||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589886 (0.0): abhuktaṃ kṣīyate naiva karma kvāpi kathaṃ cana // Rm_7.135{36} // / nāgnibhir dahyate karma vāyubhiś ca na śuṣyate / | Ratnamālāvadāna (ratnml_u.htm.txt) 12653655 (0.012): nāgnibhir dahyate karma klidyate nāpi codakaiḥ / / śuṣyate vāyubhir naiva kṣīyate ca na bhūmiṣu // Rm_32.180{79} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12657052 (0.012): nāgnibhir dahyate karma klidyate nodakair api / / vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu // Rm_33.257{57} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12576423 (0.022): (Rm 24) / agnibhir dahyate naiva vāyubhir nāpi śuṣyate / | Ratnamālāvadāna (ratnml_u.htm.txt) 12611780 (0.022): nāgnibhir dahyate dharmaḥ klidyate nāpi codakaiḥ / / vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu // Rm_15.78{78} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12617777 (0.022): nāgnibhir dahyate karmaṃ klidyate nodakair api / / vāyubhiḥ śuṣyate naiva kṣīyate na ca bhūmiṣu // Rm_17.165{66} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12626096 (0.022): sukhaduḥkhāni bhuṃjānā bhramanti bhavacārake // Rm_20.199{88} // / nāgnibhir dahyate karmaṃ vāyubhir vā na śuṣyate / | Ratnamālāvadāna (ratnml_u.htm.txt) 12599624 (0.024): bhuktaṃ tu kṣīyate karma śubhaṃ vāpy aśubhaṃ tathā / / nāgnibhir dahyate kena vāyubhiś ca na śuṣyate // Rm_11.174{73} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12593842 (0.028): abhuktaṃ kṣīyate naiva karma kvāpi kathaṃ cana // Rm_9.218{6} // / nāgnibhir dahyate karma vāyubhiś ca na śuṣyate / | Ratnamālāvadāna (ratnml_u.htm.txt) 12597168 (0.039): nāgnibhir dahyate karma klidyate nodakair api // Rm_10.250{50} // / vāyubhiḥ śuṣyate nāpi bhūmiṣu kṣīyate na hi / | |||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12576425 (0.013): agnibhir dahyate naiva vāyubhir nāpi śuṣyate / / udakaiḥ klidyate nāpi bhūmiṣu // Rm_2.60{61} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12611780 (0.013): nāgnibhir dahyate dharmaḥ klidyate nāpi codakaiḥ / / vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu // Rm_15.78{78} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12617777 (0.013): nāgnibhir dahyate karmaṃ klidyate nodakair api / / vāyubhiḥ śuṣyate naiva kṣīyate na ca bhūmiṣu // Rm_17.165{66} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12626099 (0.013): nāgnibhir dahyate karmaṃ vāyubhir vā na śuṣyate / / klidyate nodakaiś cāpi kṣīyate nāpi bhūmiṣu // Rm_20.200{89} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12653655 (0.013): nāgnibhir dahyate karma klidyate nāpi codakaiḥ / / śuṣyate vāyubhir naiva kṣīyate ca na bhūmiṣu // Rm_32.180{79} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12657052 (0.013): nāgnibhir dahyate karma klidyate nodakair api / / vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu // Rm_33.257{57} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12589886 (0.034): nāgnibhir dahyate karma vāyubhiś ca na śuṣyate / / jalaiś ca klidyate nāpi kṣīyate nāpi bhūmiṣu // Rm_7.136{37} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12593842 (0.034): nāgnibhir dahyate karma vāyubhiś ca na śuṣyate / / jalaiś ca klidyate nāpi kṣīyate nāpi bhūmiṣu // Rm_9.219{7} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12597168 (0.036): nāgnibhir dahyate karma klidyate nodakair api // Rm_10.250{50} // / vāyubhiḥ śuṣyate nāpi bhūmiṣu kṣīyate na hi / | Ratnamālāvadāna (ratnml_u.htm.txt) 12599630 (0.052): klidyate nodakaiś cāpi kṣīyate naiva bhūmiṣu / | |||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12593874 (0.042): miśritā miśritānāṃ ca jaṃtubhir bhujyate gatiḥ / / tasmād apāsya kṛṣṇāni karmāṇi miśritāni ca // Rm_9.221{9} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12589915 (0.059): miśritā miśritānaṃ tu bhujyaṃte sarvajantubhiḥ / / tasmād apāsya kṛṣṇāni karmāṇi miśritāni ca // Rm_7.138{39} // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710655 (0.059): karmasaṃskārajās tvamī KDA_201b / karmasu sukhavāñchibhiḥ KDA_481d | ||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12589941 (1.192): evam etan mahārāja śrutaṃ me gurubhāṣitaṃ // Rm_7.140{41} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12661343 (0.048): śṛṇu sādhu mahārāja yathā me gurubhāṣitaṃ / / tathātrāhaṃ pravakṣyāmi tava cittaviśuddhaye // Rm_36.4{4} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12627918 (0.049): sādhu śṛṇu mahārāja yathā me gurubhāṣitaṃ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713672 (0.043): paramāmeti vikriyām* KDA_415b / parātmaśubhavāñchinā KDA_483d | Ratnamālāvadāna (ratnml_u.htm.txt) 12589941 (0.058): evam etan mahārāja śrutaṃ me gurubhāṣitaṃ // Rm_7.140{41} // / evaṃ śrutvā tvayāpy evaṃ karttavyaṃ puṇyam eva hi / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711098 (0.0): krodhānalasamuddīpto KDA_335c / krodhāriṃ yatnato jitvā KDA_484a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713212 (0.051): na dviṣantaḥ kṣayaṃ yānti KDA_371a / nananda sasabhājanaḥ KDA_485d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715542 (0.0): ye bhajanti sadā brahma KDA_164c / ye maitrībhāvadharmaṃ kalimatiharaṇaṃ tat subhūteś caritraṃ KDA_486a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28912726 (0.061): sarvasatvahitārthasthās te 'pi maitrīpracāriṇaḥ // KDA_427 // / yan mātā duḥkhitāpy evam ā garbhād bālakaṃ sutam* / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716442 (0.0): śṛṇu vipra mahābhāga KDA_311a / śṛṇvanti śrāvayanti tribhuvanasukhadaṃ saṃnipātya janaughān* KDA_486b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712601 (0.0): te 'pi hi paramarṣayaḥ KDA_46d / te lokā maitracittās tribhuvanasukhadāḥ kṣāntisaurabhyayuktāḥ KDA_486c | ||||||||||||||||||||
saukhāvatīṃ te 'py amitarucimuner dharmam ārādhayanti // KDA_486 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715330 (0.0): yā gatir brahmacāriṇaḥ KDA_271b / yātāḥ saukhāvatīṃ te 'py amitarucimuner dharmam ārādhayanti KDA_486d | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12615716 (0.042): XVII Kacaṃgalāvadāna / athāśoko mahārājaḥ pramoditaḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12612926 (0.049): XVI Pretikāvadāna / athāśoko mahārājaḥ kṛtāñjalipuṭo mudā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12658354 (0.050): XXXV śobhitāvadāna / athāśoko mahārājaḥ kṛtāṃjalipuṭo mudā / | Ratnamālāvadāna (ratnml_u.htm.txt) 12653859 (0.056): XXXIṃ Kṣemāvadāna / athāśoko mahārājaḥ kṛtāṃjaliḥ puraḥ sthitaḥ / | |||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12575674 (0.0): athāśoko nṛpendro 'sau saddharmacaraṇotsavaḥ / / upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_2.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12581975 (0.0): athāśoko mahīpālaḥ saddharmacaraṇotsavaḥ / / upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_4.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12623566 (0.019): atha sa pārthivo 'sokaḥ kṛtāñjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_20.1{1} // | Gopadatta: Jatakamala (gopjatmu.htm.txt) 22760264 (0.019): athāśoko mahārāja upaguptaṃ yatiṃ gurum | / kṛtāñjalipuṭo natvā prārthayac ca tathādarāt || GoPr_1 || | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710884 (0.021): kṛtāñjalipuṭo mudā KDA_74b / kṛtāñjalipuṭo 'vadat* KDA_1d | Ratnamālāvadāna (ratnml_u.htm.txt) 12573666 (0.023): iti tena samādiṣṭaṃ śrutvā gṛhapatir mudā / / kṛtāñjalipuṭo natvā taṃ guruṃ samabhāṣata // Rm_1.95{84} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12626293 (0.027): athāśoko mahinātha upaguptaṃ yatiṃ guruṃ / / kṛtāṃjalipuṭo natvā punar evam abhāṣata // Rm_21.1{1} // | Ahoratravratacaityasevanusamsavadana (ahovcs_u.htm.txt) 9712077 (0.027): athāśoko mahīpāla upaguptaṃ yatiṃ ca tam / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Avc_2* //} | Ratnamālāvadāna (ratnml_u.htm.txt) 12588059 (0.031): athaśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_7.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12591045 (0.031): athāśoko nareṃdraś ca kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punaḥ śrotuṃ samarthayat // Rm_9.1{(1)} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12597310 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā bhūyo 'py evam abhāṣata // Rm_11.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12599763 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_12.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12610772 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_15.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12618205 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evaṃ samabravīt // Rm_18.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12620682 (0.031): athāśoko narendraḥ sa kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_19.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12627882 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā prārthayac caivam ādarāt // Rm_22.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12634423 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam avocat // Rm_25.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12642007 (0.031): athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā / / upaguptaṃ guruṃ bhikṣuṃ natvaivaṃ punar abravīt // Rm_28.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12583647 (0.034): athānandaḥ samutthāya natvā taṃ śrīghanaṃ guruṃ / / kṛtāṃjalipuṭo pṛchan tatpāpaparimocanaṃ // Rm_4.128{19} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12605684 (0.050): kṛtāñjalipuṭo natvā punar evam abhāṣata // Rm_13.110{110} // | |
Gopadatta: Jatakamala (gopjatmu.htm.txt) 22760273 (0.0): kṛtāñjalipuṭo natvā prārthayac ca tathādarāt || GoPr_1 || / bhadanta śrotum icchāmi punar anyat subhāṣitam | | Ratnamālāvadāna (ratnml_u.htm.txt) 12607903 (0.0): upaguptaṃ yatiṃ natvā prārthayad evam ādarāt // Rm_14.1{1} // / bhadanta śrotum icchāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12615730 (0.024): upaguptaṃ yatiṃ natvā punar evaṃ abhāṣata // Rm_17.1{1} // / bhadanta śrotum icchāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12618215 (0.024): upaguptaṃ guruṃ natvā punar evaṃ samabravīt // Rm_18.1{1} // / bhadanta śrotum icchāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12572477 (0.038): bhadanta śrotum ichāmi punar anyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12581981 (0.038): upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_4.1{1} // / bhadanta śrotum ichāmi punaranyat subhāṣitaṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12627893 (0.038): bhadaṃta śrotum ichāmi punar anyat subhāṣitaṃ / | Bodhisattvabhumi (bsa034_u.htm.txt) 24833362 (0.043): smāraṇāvavādānuśāsanī iti yadvā punaranyadapi kiñcit subhāṣitaṃ | Ratnamālāvadāna (ratnml_u.htm.txt) 12575679 (0.053): upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_2.1{1} // / bhadanta śrotum ichāmi punar anyat subhāṣitaṃ / | Sabhikasaugatasasanapravrajyavratacaranaparivarta (sabhivpu.htm.txt) 26527826 (0.060): upaguptaṃ yatiṃ natvā sāñjalir evam abravīt // Svp_*1* // / bhadanta śrotum icchāmi punas tasya jagadguroḥ / | |||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12639397 (0.062): iti tena narendreṇa prārthitaṃ sa yatīśvaraḥ / / upagupto narendran taṃ samālokyaivaṃ ādiśat // Rm_27.3{3} // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716422 (0.021): śṛṇu putra mayā proktaṃ KDA_41a / śṛṇu rājan mahābāho KDA_4a | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3855364 (0.040): *mārkaṇḍeya uvāca / śṛṇu rājanmahābāho $ sarvapātakanāśanam & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8894870 (0.040): *mārkaṇḍeya uvāca / śṛṇu rājanmahābāho sarvapātakanāśanam / | Harivamsa (complete) (hv_cumiu.htm.txt) 16449977 (0.055): śṛṇu rājann avahito **HV_App.I,42A.406**32:6a / śṛṇu rājan mahābāho HV_App.I,31.2114a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25169284 (0.055): śṛṇu rājann avahito HV_App.I,42A.406**32:6a / śṛṇu rājan mahābāho HV_App.I,31.2114a | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713835 (0.050): punas tena suparṇānāṃ KDA_359a / purā śrībhagavān buddho KDA_5a | Ratnamālāvadāna (ratnml_u.htm.txt) 12589539 (0.052): samudapādi loke 'rhan dharmarājas tathāgataḥ // Rm_7.109{9} // / vidyācaraṇasaṃpannaḥ sugato bhadrakṛj jinaḥ / | Svayambhupurana (= SvayambhuP) (svabhupu.htm.txt) 23246303 (0.063): śikhi nāma munīndro 'rhan dharmarājastathāgataḥ / / sarvajñaḥ sugataḥ sarvavidyādhipo vināyakaḥ // SvayambhuP_2.6 // | ||||||||||||||||||
Ajitasenavyakarana (ajitsvyu.htm.txt) 1371079 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047313 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā | Avadanasataka (avsata_u.htm.txt) 5629447 (0.0): udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5634493 (0.0): loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho | Avadanasataka (avsata_u.htm.txt) 5671979 (0.0): samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ | Avadanasataka (avsata_u.htm.txt) 5687448 (0.0): loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14294842 (0.0): kṣemaṃkaro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ / sugato lokavid anuttaraḥ puruṣadamyasarathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14300769 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ purusadamyasārathiḥ śāstā | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913149 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavij jinaḥ // KDA_461 // | Karandavyuha (bsu019_u.htm.txt) 7101418 (0.0): samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Karunapundarikasutra (bsu018_u.htm.txt) 7640488 (0.0): buddho 'bhūd vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Lalitavistara (bsu022_u.htm.txt) 9830765 (0.0): samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6577604 (0.0): samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato / lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho | Saddharmapundarikasutra (bsu036_u.htm.txt) 6586286 (0.0): tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato / lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho | Saddharmapundarikasutra (bsu036_u.htm.txt) 6592948 (0.0): tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ / sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca | Saddharmapundarikasutra (bsu036_u.htm.txt) 6605908 (0.0): samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | Samghatasutra (bsu045_u.htm.txt) 7821672 (0.0): udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ | Svalpaksara prajnaparamita (bsu050_u.htm.txt) 24444568 (0.0): śrīkūṭarājā nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ / sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6484780 (0.0): vidyācaraṇasaṃpannaḥ sugato (A 335b) lokavid anuttaraḥ puruṣadāmyasārathiḥ | Arthaviniscayasutra (bsu005_u.htm.txt) 2958183 (0.008): 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ | |
Kalpadrumavadanamala (klpdrapu.htm.txt) 28913150 (0.0): vidyācaraṇasaṃpannaḥ sugato lokavij jinaḥ // KDA_461 // / śāstā devamanuṣyāṇāṃ puruṣadamyasārathiḥ / | Mahasahasrapramardani (mspram_u.htm.txt) 24945077 (0.033): kariṣyāmaḥ / satkṛtaś ca bhaviṣyati / sarvasatvair gurukṛtaś ca mānitaś ca | Divyavadana (divyav_u.htm.txt) 21578287 (0.044): 180.002. satkṛto bhagavān gurukṛto mānitaḥ pūjito / bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair | Saddharmapundarikasutra (bsu036_u.htm.txt) 6595038 (0.044): saṃprakāśayamāno 'vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito / bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rajaputrāṇāṃ rājāmātyānāṃ | Divyavadana (divyav_u.htm.txt) 21613448 (0.047): 307.003. satkṛto bhagavān gurukṛto mānitaḥ pūjito / bhikṣubhibhikṇyupāsakopāsikai rājñā rājamātrair | Karmavibhangopadesa (bsu060_u.htm.txt) 17673476 (0.049): māndāravāṇi puṣpāṇi, divyāni - - - - - - nanda evaṃ tathāgataḥ satkṛto / bhavati gurukṛto mānito vā pūjito vā | yaḥ punaḥ kaścidānanda mama śāsane | Avadanasataka (avsata_u.htm.txt) 5623265 (0.050): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Divyavadana (divyav_u.htm.txt) 21538414 (0.050): satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ | Divyavadana (divyav_u.htm.txt) 21548880 (0.050): 089.002. sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto / gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6559862 (0.050): puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ | Karunapundarikasutra (bsu018_u.htm.txt) 7636161 (0.050): puraskṛtaḥ satkṛto gurukṛto mānitaḥ (KpSū 5) pūjito 'rcito 'pacāyitaḥ, | Avadanasataka (avsata_u.htm.txt) 5695182 (0.051): satkṛto gurukṛto mānitaḥ pūjito 'bhimataś ca sarvajanasya | dharmatā caiṣā | Gandavyuhasutra (bsu016_u.htm.txt) 28688874 (0.051): loka udapādi / so 'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ / | Avadanasataka (avsata_u.htm.txt) 5656732 (0.052): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14292225 (0.052): atha kadā cid buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī | Sumagadhavadana (sumagavu.htm.txt) 27917109 (0.052): SumAv_1: buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī | Avadanasataka (avsata_u.htm.txt) 5626636 (0.054): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716269 (0.062): śāpāśaniprahāreṇa KDA_87c / śāstā devamanuṣyāṇāṃ KDA_6a / śāstā devamanuṣyāṇāṃ KDA_462a | |||
Avadanasataka (avsata_u.htm.txt) 5620178 (0.021): buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair / dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair | Divyavadana (divyav_u.htm.txt) 21538414 (0.021): satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ | Divyavadana (divyav_u.htm.txt) 21548883 (0.021): gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ | Divyavadana (divyav_u.htm.txt) 21547559 (0.046): 085.002. ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī / rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713391 (0.051): nānādeśasamāgataiḥ KDA_7d / nāpi svācāramātreṇa KDA_233c | ||||||||||||||||
Sumagadhavadana (sumagavu.htm.txt) 27917130 (0.024): yakṣair asurair garuḍair gandharvaiḥ kinnarair mahoragair iti / devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān | Saddharmapundarikasutra (bsu036_u.htm.txt) 6616861 (0.031): mahadbhirdevanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ | Advayasatika Prajnaparamitasutra (bsu057_u.htm.txt) 17500405 (0.032): sārdhamardhatrayodaśabhirbhikṣuśatairanekairbrahmaśakralokapālairdevanāgayakṣagandharvāsuragarūḍakinnaramahoragairūpāsakopāsikābhiḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6592595 (0.032): sattvāḥ, te sarve taṃ tathāgataṃ paśyanti sma, sarvaiśca / devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyairnamasyamānaṃ | Samadhirajasutra (bsu034_u.htm.txt) 28010774 (0.033): maheśākhyamaheśākhyairudārodārairdevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairbhagavān | Divyavadana (divyav_u.htm.txt) 21560939 (0.034): 126.026. bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair / nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15252120 (0.035): sadevanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāḥ ojaḥ kāye prakṣipanti. | Samadhirajasutra (bsu034_u.htm.txt) 28045498 (0.035): sa devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigṛhītaḥ punareva | Vimalakirtinirdesa (vimkn_u.htm.txt) 9771485 (0.035): na cāturmahādvīpikasya kiṃcid āvaraṇam, na / devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇām āvaraṇaṃ kṛtam / | Lalitavistara (bsu022_u.htm.txt) 9902536 (0.037): sarvarutapratirutaniścāraṇakauśalyaprāptatvāddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaruta | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23092187 (0.037): anekakoṭīniyutaśatasahasraparivāraṃ bhikṣubhikṣuṇyupāsakopāsikābhir / devanāgayakṣagandharvāsuragaruḍakinnaramahoragaiḥ parivṛtaṃ puraskṛtaṃ | Mahapratisara vidyarajni (= Mp) (mpratpru.htm.txt) 14251674 (0.037): bhikṣubhikṣuṇyupāsakopāsikābhir / devanāgayakṣagandharvāsuragaruḍakinnaramahoragaiḥ sārdham // | Mahapratisaramahavidyarajni (mahpratu.htm.txt) 28305844 (0.037): mahāśrāvakair bodhisattvair mahāsattvair bhikṣubhikṣuṇyupāsakopāsikābhir / devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ | atha khalu bhagavān | Dasabhumikasutram (bsu014_u.htm.txt) 865382 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyūhālaṃkāraviṭhapanāprāptaśca | Gandavyuhasutra (bsu016_u.htm.txt) 28640245 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṃ | Mahasitavati vidyarajni (msitvatu.htm.txt) 4477914 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādibhir vanditvā | Manjusrimulakalpa (bsu041_u.htm.txt) 11385487 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya | Manjusrimulakalpa (bsu041_u.htm.txt) 11422541 (0.037): āhvānanavisarjanagandhapuṣpadhūpasarvamālyopahārāvidyāvidyāveśanadarśanasarvakāryārthasādhanasarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragayakṣarākṣasapiśācakūṣmāṇḍaraudrasaumyabhāvadamakādhyakṣabhūtādhipatisarvakāryasandarśanajvalanākāśagamanāntarddhānavaśīkaraṇabodhisambhāranimittāścaryādbhutaṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11430178 (0.037): sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā | Manjusrimulakalpa (bsu041_u.htm.txt) 11454804 (0.037): sarvadevanāgayakṣagandharvāsurabhayo vā / na cāsya mantrabhayaṃ bhavati, | |
Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18833120 (0.064): śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ // RKV_49.30 // / yakṣakinnaragandharvair dikpālair lokapairapi / | ||||||||||||||||||||
Avadanasataka (avsata_u.htm.txt) 5639000 (0.051): devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto / mahāpuṇyo lābhī / cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ | Divyavadana (divyav_u.htm.txt) 21548907 (0.051): devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bagavāñ jñāto / mahāpuṇyo lābhī / cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714513 (1.788): bhikṣāhetoḥ kule kule KDA_346d / bhikṣuṇyupāsikābhiś ca KDA_11a / bhikṣubhiś ca jitendriyaiḥ KDA_10d | Ratnamālāvadāna (ratnml_u.htm.txt) 12584975 (0.051): śrāvakair bhikṣubhiḥ saṃghair bodhisatvagaṇaiḥ saha / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716699 (0.046): satvān pāti dadad dānaṃ KDA_433c / satvārthabodhivāñchibhiḥ KDA_11d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714511 (0.049): bhikṣuṇyupāsikābhiś ca KDA_11a / bhikṣubhiś ca jitendriyaiḥ KDA_10d | Ratnamālāvadāna (ratnml_u.htm.txt) 12604529 (0.049): śrāvakair bhikṣubhiḥ sārddhaṃ bodhisatvair upāsakaiḥ // Rm_13.18{18} // / sarvasatvahitārthena tasthau dharmmaṃ prakāśituṃ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12639446 (0.055): bhikṣubhiś cailakaiś cāpi bhikṣuṇībhir upāsakaiḥ / / upāsikābhir anyaiś ca bodhisatvagaṇair api // Rm_27.7{7} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12634480 (0.059): bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiś ca celakaiḥ / / upāsakagaṇaiś cāpi tathā copāsikāgaṇaiḥ // Rm_25.6{6} // | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19030938 (0.060): bodhisattvaiḥ sārdham upāsakopāsikābhiḥ sarvaiśca vyākṛtaiḥ | Ratnamālāvadāna (ratnml_u.htm.txt) 12615790 (0.061): vihāre śrāvakaiḥ sārddhaṃ bhikṣubhiś cailakair api // Rm_17.6{6} // / bhikṣuṇībhiḥ suśilābhir upāsikāgaṇair api / / upāsakais tathānyaiś ca triratnaśaraṇāgataiḥ // Rm_17.7{7} // | Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18534044 (0.061): prāṇakoṭīśatai sārdhaṃ / 2574-7 /// + + + + + + + + + + + + + + .aṃbahulair / [b]odhisatvamahāsatva[n]a[ya] .aiḥ .. .. ṃ .. .. dhūpagatdharmā[l]ya .. | Sarvatathagatatattvasamgraha (sarvttsu.htm.txt) 1870960 (0.064): punarapi vajrasatvādimahābodhisatvavigrahāṇi bhūtvā, svāni svāni cinhāni | ||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712911 (0.051): devair api praśasyate KDA_421b / deśayañ chubhayas sadā KDA_12d / deśayanti sma saddharmaṃ KDA_16c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716677 (0.063): satvānāṃ vinayārthena KDA_355c / satvānugrahakāraṇāt* KDA_354b | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909331 (0.064): rājānas te mahāvīrāḥ sarvadharmābhipālakāḥ // KDA_175 // / ye ca satvahitādhāne vividhārthānukāriṇaḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712912 (0.035): deśayañ chubhayas sadā KDA_12d / deśayanti sma saddharmaṃ KDA_16c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710918 (0.039): kṛṣṇānāṃ kṛṣṇatā khalu KDA_480d / kecic ca paścimāṃ diśam* KDA_17b / kecit prācīṃ diśaṃ gatāḥ KDA_16b | Harivamsa (complete) (hv_cumiu.htm.txt) 16322632 (0.052): paścimām āśritā diśam HV_App.I,24.61b / paścimām tu diśaṃ prādād HV_App.I,42B.2962a | Lalitavistara (bsu022_u.htm.txt) 9833204 (0.054): dakṣiṇāṃ diśaṃ vijayati / yathā dakṣiṇāmevaṃ paścimāmuttarāṃ diśaṃ | Dharmaskandha (dhrmsk_u.htm.txt) 28245436 (0.055): satvā / iti spharataḥ pūrvāṃ diśaṃ dakṣiṇāṃ paścimām uttarāṃ diśaṃ tac | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15470154 (0.057): 05,106.002a pūrvāṃ vā dakṣiṇāṃ vāham atha vā paścimāṃ diśam / 05,106.002c uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712614 (0.052): te śaivā manujā jñeyāḥ KDA_187c / teṣāṃ dhyānaratā ye vai KDA_18a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710028 (0.036): adhyūṣur dhyānatatparāḥ KDA_18d / anapekṣya svajīve 'pi KDA_434c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712099 (0.039): tadā pūrvam asau dṛṣṭvā KDA_345a / tadābdher garuḍenaiko KDA_19a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714406 (0.028): bhakṣitum upacakrame KDA_19d / bhakṣito 'bhūt sa nāgakaḥ KDA_22d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711817 (0.060): tataḥ kleśān vinirjitvā KDA_279a / tataḥ pitā ca taṃ dṛṣṭā KDA_25a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711833 (0.028): tataḥ prasādajāto 'sau KDA_309a / tato jātimahaṃ kṛtvā KDA_26a | Ratnamālāvadāna (ratnml_u.htm.txt) 12597710 (0.035): saṃmīlya tam upāmaṃtrya gṛhasthaḥ pratiharṣitaḥ // Rm_11.27{27} // / tasya jātimahaṃ kṛtvā punar evam avocata / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712861 (0.050): dṛṣṭvā cainaṃ ca bālakam* KDA_27b / dṛṣṭvā sarve janaughās te KDA_363c | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12588371 (0.063): yad ayaṃ bhavataḥ putro divyavapur guṇānvitaḥ // Rm_7.25{25} // / tasmād bhavatu nāmnāyaṃ vapuṣmān iti viśrutaḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715635 (0.041): ramadhvaṃ maitramānasāḥ KDA_366d / rarāma sa vayonvitaḥ KDA_29d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713860 (0.041): pūjyaś ca mānyo abhivādanīyo KDA_328c / pūrvakarmabalādhānāt KDA_30a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717586 (0.058): sthaṇḍilā jaṭilās tathā (Speyer: sthāṇḍilā) KDA_171d / sthātuṃ gantuṃ tathā bhoktuṃ KDA_33a | Ratnamālāvadāna (ratnml_u.htm.txt) 12666716 (0.061): gopayitvā svayaṃ bhoktum api naivābhyavāṃchata // Rm_37.179{79} // / tathāpi sa pralubdhātmā nityaṃ kṛpaṇo 'rthivat / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715694 (0.061): lābhī cīvaravāsasām* KDA_9b / lipim anvagrahīt kramāt* KDA_34d / lipiśālām upāgamat* KDA_34b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711864 (0.062): tato vyākaraṇādīni KDA_35a / tato 'sau bhagavāṃs tasya KDA_310a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713753 (0.034): pāragaḥ sarvavedānāṃ KDA_272a / pāraṃ prāpa subuddhimān* KDA_35d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908471 (0.034): jīvamāno bhavec chūdro mṛtaś ca sa prajāyate // KDA_111 // / adhītya caturo vedān sāṅgopāṅgāṃś ca tatvataḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908145 (0.041): śāpāśaniprahāreṇa loke 'narthaṃ kariṣyati // KDA_87 // / tad ahaṃ saṃprabodhyainaṃ subhūtiṃ dvijasattamam* / | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12595525 (0.022): savandhujñātimitras taṃ putram evam abhāṣata // Rm_10.121{21} // / śṛṇu putra mayā proktaṃ tavaiva hitakāraṇaṃ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716418 (0.026): śṛṇudhvaṃ madvacaḥ sarve KDA_366a / śṛṇu putra mayā proktaṃ KDA_41a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907810 (0.050): svacitte bhāvitaṃ brahma sa eva brāhmaṇottamaḥ // KDA_62 // / tasmāt putra mayā proktaṃ śrutvā lokahitotsukaḥ / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24394132 (0.058): svātmajaṃ taṃ samālokya sucintādevamabravīt // / putra śṛṇu hitaṃ vākyaṃ mayoditaṃ tvayātmaja / | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716994 (0.021): sarvaśāstrakalābhijño KDA_85a / sarvaśāstrāṅgapāragaḥ KDA_41d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716984 (0.059): sarvavedārthapāragaḥ KDA_285b / sarvaśāstrakalābhijño KDA_85a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712971 (0.045): dhanyās te bhikṣavo hy ete KDA_21a / dhanyās te vītarāgā ye KDA_44a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715801 (0.054): vasanti kleśabhāginaḥ KDA_97f / vasanti dhyāyinaḥ sadā KDA_44d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715506 (0.057): ye 'pi kleśān vinirjitya KDA_48a / ye 'pi parigrahāṃs tyaktvā KDA_45a / ye pravrajyāṃ samāgṛhya KDA_46a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715510 (0.047): ye 'pi parigrahāṃs tyaktvā KDA_45a / ye pravrajyāṃ samāgṛhya KDA_46a / ye bhajanti jinaṃ caiva KDA_193a | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10428108 (0.060): 12,314.031c vedādhyayanasaṃpannāḥ śāntātmāno jitendriyāḥ / 12,314.032a vedeṣu niṣṭhāṃ saṃprāpya sāṅgeṣv atitapasvinaḥ | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710714 (0.049): kāpālikāś ca te vīrāḥ KDA_172c / kāmabhogyāni ye hitvā KDA_47a | ||||||||||||||||||||
Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14311209 (0.013): śuddhaśīlaṃ samādhāya caritavyaṃ susaṃvaram // Dak_24.3 // / tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ / | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24393230 (0.043): tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ / / kṣāntivrataṃ sadā dhṛtvā caritavyaṃ jagaddhitam // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714493 (0.060): bhikṣavo brahmavādinaḥ KDA_166d / bhikṣāśinaḥ samādhisthās KDA_48c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715280 (0.0): yasya citte dayā nāsti KDA_399a / yasya dātuṃ mano nāsti KDA_50a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716773 (0.054): sadyaḥ praśāntendriya eva tasthau KDA_324c / sa naṭarṣir ivonmadaḥ KDA_51d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715307 (0.0): yasya lokahite cittaṃ KDA_274a / yasya loke dayā nāsti KDA_52a | Ratnamālāvadāna (ratnml_u.htm.txt) 12637827 (0.053): yenaiva kṛpayā dṛṣṭvā pālitaṃ putravaj jagat // Rm_26.65{65} // / yasya loke dayā nāsti tena kiṃ pālyate jagat / | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711499 (0.048): cittāni saṃpradūṣyaiva KDA_473c / citte{na} parimohite KDA_52d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715259 (0.060): yasya cittaṃ dayāśūlaṃ KDA_58a / yasya cittaṃ pravikṣiptaṃ KDA_54a / yasya cittaṃ sadā satva- KDA_60a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910822 (0.064): kṣipraṃ kleśān vinirjitya bodhicittaṃ ca lapsyati // KDA_288 // / bodhicitte pralabdhe tu tadā lokahite caret* / | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715285 (0.047): yasya dātuṃ mano nāsti KDA_50a / yasya na kuśalotsāhaṃ KDA_53a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710944 (0.052): kevalaṃ pāpahetubhiḥ KDA_53d / kevalaṃ svamanas tuṣṭyai KDA_353a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713325 (0.020): na saṃrambhakṣobhaḥ prabhavati dayādhīr ahṛdaye KDA_418c / na sādhur duṣṭajantuvat* KDA_54d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715296 (0.046): yasya prajñā jagalloka- KDA_61a / yasya prajñā viśuddhā na KDA_55a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715243 (0.030): yan mātā duḥkhitāpy evam KDA_428a / yaś ca dātā viśuddhātmā KDA_56a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710938 (0.063): kenacit kleśitaś cāhaṃ KDA_341c / kevalaṃ duḥkhahetunā KDA_55d / kevalaṃ pāpahetubhiḥ KDA_53d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715257 (0.021): yasmād bhūter ayaṃ putraṃ KDA_28a / yasya cittaṃ dayāśūlaṃ KDA_58a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715725 (0.052): loke 'narthaṃ kariṣyati KDA_87d / lokeśo hi kṣamākaraḥ KDA_58d | ||||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12590949 (0.034): kleśamānamadāñ jitvā kṛtvā cittaṃ samāhitaṃ / / sarvasatvahitārtheṣu dhyātāṃ bodhisādhanaṃ // Rm_8.74{(74)} // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715265 (0.040): yasya cittaṃ pravikṣiptaṃ KDA_54a / yasya cittaṃ sadā satva- KDA_60a | Buddhist Yoga manual" (byogalbu.htm.txt) 400554 (0.063): mitre mṛduni evam udāsīne / tathā amitre mṛduni madhya adhimātre yadā / yadṛśam a / sarvasatvahitasukhādhyāśayapravṛttā tadā + + + + + + + + + + + satvānāṃ" | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714249 (0.0): brahmahatyā ca bandhūnāṃ KDA_212c / brahmā jñānarato yataḥ (Speyer: dhyānarato) KDA_60d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715291 (0.051): yasya na kuśalotsāhaṃ KDA_53a / yasya prajñā jagalloka- KDA_61a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716100 (0.037): vedadharmārthasādhakāḥ KDA_173d / vedadharmāsthito dvijaḥ KDA_61d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28907507 (0.050): ātharvaṇād vinirhṛtya prabodhayaṃs tam abravīt* // KDA_40 // / śṛṇu putra mayā proktaṃ hitārthaṃ tava saṃmatam* / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716414 (0.057): śṛṇudhvaṃ madvacaḥ sarve KDA_366a / śṛṇu putra mayā proktaṃ KDA_41a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710299 (0.057): iti śrutvā vacas tasya KDA_449a / iti śrutvā subhūtiḥ sa KDA_299a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711454 (0.046): cariṣye tad vratottamam* KDA_302b / cariṣye brahmasadvratam* KDA_65d | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16328658 (0.049): putraṃ putram ivātmajam HV_99.7b / putraṃ prītyā pariṣvajya *HV_99.49*1115:2a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13809173 (0.049): putraṃ putram ivātmajam HV_99.7b / putraṃ prītyā pariṣvajya HV_99.49*1115:2a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710556 (0.055): evaṃ cānye 'pi ye satvā KDA_194a / evaṃ cet tava vāñchāsti KDA_67a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712835 (0.0): durvṛttiprabhavāni hi KDA_411b / duṣṭabhārān vinirjaya (Speyer: duṣṭamārān) KDA_68b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710198 (0.032): ātharvaṇād vinirhṛtya KDA_40c / ādau krodharipuṃ jitvā KDA_68a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712844 (0.042): duṣṭamitropadeśena KDA_406c / duṣṭāñjetuṃ na śaknuyāḥ KDA_68d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717559 (0.026): suhṛdo yat sahāyāṃś ca KDA_378a / sevyate naiva sajjanaiḥ KDA_71d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711436 (0.062): cara brahmavrataṃ samyag- KDA_67c / cara brāhmaṇyam ādarāt* KDA_72d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711010 (0.063): krodhacittodbhavāni hi KDA_411d / krodhajiṣṇuḥ samāhitaḥ KDA_72b / krodhataḥ śāpavahninā KDA_286b | |||||||||||||||||||
Ratnamālāvadāna (ratnml_u.htm.txt) 12606929 (0.035): tataḥ sa gṛhabhṛc chreṣṭhī dṛṣṭvā taṃ sugataṃ mudā / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_13.210{210} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12607092 (0.035): tatra sa samupāviṣṭo dṛṣṭvā taṃ śrīghanaṃ mudā / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_13.223{223} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12656605 (0.035): tatra sā samupāsṛtya dṛṣṭvā tāṃ gautamīṃ mudā / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_33.221{21} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12573665 (0.035): iti tena samādiṣṭaṃ śrutvā gṛhapatir mudā / / kṛtāñjalipuṭo natvā taṃ guruṃ samabhāṣata // Rm_1.95{84} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12609453 (0.037): tatra te samupāsṛtya dṛṣṭvā taṃ nṛpatiṃ mudā / / kṛtāñjalipuṭo natvā prārthayann evam ādarāt // Rm_14.127{27} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12611453 (0.043): tatra taṃ śrīghanaṃ dṛṣṭvā sasaṃghaṃ sa purogataḥ / / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_15.54{54} // | Gunakarandavyuhasutra (bsu062_u.htm.txt) 24375439 (0.045): bhagavantaṃ munīndraṃ taṃ saṃbuddhaśikhinaṃ mudā / / kṛtāṃjalipuṭo natvā papracchaivaṃ samādarāt // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26816395 (0.048): bhāṣitaṃ devadevasya $ śrutvā śānto 'bhavan muniḥ & / kṛtāñjalipuṭo bhūtvā % natvā nātham athābravīt // BrP_110.157 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11087707 (0.048): bhāṣitaṃ devadevasya śrutvā śānto 'bhavan muniḥ / / kṛtāñjalipuṭo bhūtvā natvā nātham athābravīt // BrP_110.157 // | Ratnamālāvadāna (ratnml_u.htm.txt) 12605683 (0.049): iti tais tīrthikaiḥ prokte sa śreṣṭhī saṃprasāditaḥ / / kṛtāñjalipuṭo natvā punar evam abhāṣata // Rm_13.110{110} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12575370 (0.051): athānandaḥ samutthāya kṛtāñjalipuṭo mudā // Rm_1.227{17} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12607581 (0.051): athānaṃdas tam ālokya vismitaḥ sahasotthitaḥ / / kṛtāñjalipuṭo natvā paprachaivaṃ munīśvaraṃ // Rm_13.263{293} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12609669 (0.053): vihāre samupasṛtya śrīghanaṃ saṃpraṇemire // Rm_14.145{45} // / kṛtāñjalipuṭo natvā sarve te samupasthitāḥ / | Ratnamālāvadāna (ratnml_u.htm.txt) 12623563 (0.056): atha sa pārthivo 'sokaḥ kṛtāñjalipuṭo mudā / / upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_20.1{1} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12574817 (0.056): evaṃ pṛṣṭe jinendreṇa sarve te saṃpramoditāḥ / / kṛtāñjalipuṭo natvā saṃbuddhaṃ procur ādarāt // Rm_1.182{72} // | Ratnamālāvadāna (ratnml_u.htm.txt) 12609782 (0.056): tataḥ pūgādikaṃ datvā punaḥ sarve 'pi te mudā / / kṛtāñjalipuṭā natvā samupatasthire punaḥ // Rm_14.155{55} // | Ahoratravratacaityasevanusamsavadana (ahovcs_u.htm.txt) 9712077 (0.056): kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Avc_2* //} | Gopadatta: Jatakamala (gopjatmu.htm.txt) 22760264 (0.056): kṛtāñjalipuṭo natvā prārthayac ca tathādarāt || GoPr_1 || | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710880 (0.056): kṛtāñjalipuṭo mudā KDA_74b / kṛtāñjalipuṭo 'vadat* KDA_1d | Ratnamālāvadāna (ratnml_u.htm.txt) 12614268 (0.059): tatra sa purato gatvā śāstāraṃ taṃ munīśvaraṃ / / kṛtāñjalipuṭo natvā paprachaitat pravṛttitāṃ // Rm_16.109{8} // | |
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711316 (0.034): guro ājñāṃ vahantas te KDA_16a / guro brahmavidāṃ śreṣṭha KDA_75a | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20290599 (0.053): 07,173.060b*1462_09 teṣāṃ tad vacanaṃ śrutvā brahmā brahmavidāṃ varaḥ | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711463 (0.043): careyaṃ bhavamuktaye KDA_75d / caryaṃ jitvā ṣaḍ indriyam* KDA_76d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710338 (0.060): ity ukte bhagavān dṛṣṭvā KDA_323a / ity ukto guruṇā so 'bhūt KDA_77a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713059 (0.037): dharmānumodanaṃ kṛtvā KDA_450c / dharmārthakāmamokṣeṣu KDA_80a | Astavakragita (astavgau.htm.txt) 20971739 (0.041): idaṃ kṛtam idaṃ neti $ dvandvair muktaṃ yadā manaḥ & / dharmārtha-kāma-mokṣeṣu % nirapekṣaṃ tadā bhavet // Avg_16.5 // | Astavakragita (astavgpu.htm.txt) 26130776 (0.041): idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ / / dharmārtha-kāma-mokṣeṣu nirapekṣaṃ tadā bhavet // Avg_16.5 // | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910768 (0.063): sā subhūtiṃ mahākrodhaṃ dṛṣṭvaivaṃ samacintayat* // KDA_284 // / subhūtir brāhmaṇo hy eṣa sarvavedārthapāragaḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710154 (0.046): aho deśeṣu sarvatra KDA_345c / aho daivabalādhānāt KDA_82a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710985 (0.043): krīḍamānā mahāpathe KDA_152b / krūravāgvigrahotsukaḥ KDA_82d | ||||||||||||||||||||
Harivamsa, Appendix I. (hv_appiu.htm.txt) 25180904 (0.032): sarvaśāstraviśāradaḥ HV_App.I,42B.198b / sarvaśāstrārthakuśalaṃ HV_App.I,31.44a | Harivamsa (complete) (hv_cumiu.htm.txt) 16468941 (0.036): sarvaśāstraviśāradaḥ HV_App.I,42B.198b / sarvaśāstraviśāradaḥ *HV_1.0*3:8b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13861818 (0.036): sarvaśaḥ sarvagahanaṃ HV_9.35c / sarvaśāstraviśāradaḥ HV_1.0*3:8b / sarvaśāstraviśāradaḥ HV_108.92b | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16958003 (0.040): sarvaśāstraviśāradam BrP_26.6d / sarvaśāstraviśāradaḥ BrP_43.2b | Garuda-Purana (garup2_u.htm.txt) 14361020 (0.045): mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ / / punaḥ sa yāti vaikuṇṭhaṃ mṛto 'sau narapuṅgavaḥ // GarP_2,34.106 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19708357 (0.046): 01,198.008a tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ | Harivamsa, Appendix I. (hv_appau.htm.txt) 679766 (0.046): prahrādas tu mahāprājñaḥ $ sarvaśāstraviśāradaḥ / HV_App.I,42B.198 / / sarvamāyādharaḥ śrīmān $ yaṣṭā kratuśatair api // HV_App.I,42B.199 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22165313 (0.046): prahrādas tu mahāprājñaḥ sarvaśāstraviśāradaḥ / HV_App.I,42B.198 / / sarvamāyādharaḥ śrīmān yaṣṭā kratuśatair api // HV_App.I,42B.199 // | Valmiki (trad.): Ramayana: Khandas 2-3 (ram2-3iu.htm.txt) 17179998 (0.051): sarvaśāstraviśāradaḥ Ram_3,4. 27b / sarvaśāstrārthakovidāḥ Ram_2,94.55b | ||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19708357 (0.061): 01,198.008a tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713019 (0.062): dharmavṛttipramāṇena KDA_129c / dharmasaṃyamatatparaḥ KDA_83d / dharmasaṃskārajāḥ khalu KDA_198d | Garuda-Purana (garup2_u.htm.txt) 14361020 (0.062): mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ / / punaḥ sa yāti vaikuṇṭhaṃ mṛto 'sau narapuṅgavaḥ // GarP_2,34.106 // | ||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 3 (amark3_u.htm.txt) 943274 (0.060): (3.1.8) hṛdayāluḥ suhṛdayo mahotsāho mahodyamaḥ | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716990 (0.026): sarvavedārthapāragaḥ KDA_285b / sarvaśāstrakalābhijño KDA_85a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710799 (0.039): kiṃ tasya brahmavṛttena KDA_52c / kiṃ tu krodhāviśuddhātmā KDA_86a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715867 (0.051): vikruśyābhāṇi sāṃghike KDA_474b / vikruṣṭo 'tha ruṣāśayaḥ KDA_86d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710786 (0.061): kiṃcin nimittamātre 'pi KDA_86c / kiṃcin nimittasaṃruṣṭo KDA_30c | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28907482 (0.041): kadācit kupito roṣāl loke 'narthaṃ kariṣyati // KDA_38 // / tad anvāharitavyo 'yam ātharvaṇāt prayatnataḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715719 (0.060): loke 'narthaṃ kariṣyati KDA_38d / loke 'narthaṃ kariṣyati KDA_87d | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710269 (0.048): iti praṇidhiṃ kurvāṇo KDA_22a / iti matvā guruś cainaṃ KDA_89a / iti matvā tvayā rājan KDA_483c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716973 (0.041): sarvalokeṣv ivātmaje KDA_277b / sarvavarṇāgrajo vipraḥ KDA_90a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713176 (0.033): na jātir dṛśyate rājan KDA_265a / na jīvo brāhmaṇas tāvad KDA_91a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711622 (0.053): jīvamāno bhavec chūdro KDA_207c / jīvaś ced brāhmaṇas tāvad KDA_91c | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716076 (0.030): vṛthā syāt saṃskṛter vidhiḥ KDA_119d / vṛthā syād dharmasaṃskṛtaiḥ KDA_91d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717131 (0.033): sarve syur brāhmaṇāḥ khalu KDA_234b / sarve syur mānavā dvijāḥ KDA_92d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717293 (0.064): saṃskṛtas tu dvijo bhavet* KDA_119b / saṃskṛtāḥ syur dvijādhamāḥ KDA_93b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711573 (0.053): jātibhedā hy anekaśaḥ KDA_96b / jātibhedāḥ pravartitāḥ KDA_224d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715612 (0.055): rajodharmadharā narāḥ KDA_94b / rajodharmaratā ye hi KDA_98a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716653 (5.960): satvadharmadharā devā KDA_94a / satvadharmaratā ye tu KDA_99a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716081 (0.055): vṛthā syād dharmasaṃskṛtaiḥ KDA_91d / vṛddhiṃ prāpya guṇāś cettham KDA_101a | ||||||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 72182 (0.048): guṇāḥ tatra avarataḥ trayaḥ : śabdaḥ sparśaḥ rūpam iti . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5282546 (0.048): śabdasparśarūparasagandhavatyaḥ . yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ / trayaḥ : śabdaḥ sparśaḥ rūpam iti . rasagandhau na sarvatra . pravṛttiḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5367832 (0.048): alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti . | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19895717 (0.057): 03,202.007a śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ / 03,202.007c śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20088327 (0.057): 06,006.006c śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ / 06,006.006e śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca | ||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4788477 (0.048): rasastu viṣayo rūpaśabdasparśarasā guṇāḥ /AP_85.015ab/ | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10405827 (0.0): 12,291.024a vāyur jyotir athākāśam āpo 'tha pṛthivī tathā / 12,291.024c śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19732469 (0.024): 02,011.015c mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī / 02,011.016a śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhārata | Harivamsa, Appendix I. (hv_appau.htm.txt) 700663 (0.024): mano dyaur antarikṣaṃ ca $ vāyus tejo jalaṃ mahī // HV_App.I,42B.2528 // / śabdaḥ sparśaś ca rūpaṃ ca $ raso gandhas tathaiva ca / HV_App.I,42B.2529 | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22186213 (0.024): mano dyaur antarikṣaṃ ca vāyus tejo jalaṃ mahī // HV_App.I,42B.2528 // / śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca / HV_App.I,42B.2529 / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19895572 (0.025): 03,201.016c śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14559993 (0.025): mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā / / śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ // Car_5,1.27 | Garuda-Purana (garup2_u.htm.txt) 14344151 (0.025): śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ // GarP_2,12.16 // | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3292537 (0.025): śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10356479 (0.025): 12,203.029a śabdaḥ sparśo 'tha rūpaṃ ca raso gandhas tathaiva ca | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10390003 (0.025): 12,267.014a rūpaṃ gandho rasaḥ sparśaḥ śabdaś caivātha tadguṇāḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10340603 (0.029): 12,177.026d*0486_01 gandhaḥ sparśo raso rūpaṃ śabdaś cātra guṇāḥ smṛtāḥ | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3797399 (0.030): pāyūpasthaṃ hastapādaṃ % vākka cendriyasaṃgrahaḥ // MatsP_3.19 // / śabdaḥ sparśaś ca rūpaṃ ca $ raso gandhaś ca pañcamaḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8836931 (0.030): pāyūpasthaṃ hastapādaṃ vākka cendriyasaṃgrahaḥ // MatsP_3.19 // / śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ / | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18424610 (0.031): BhP_11.22.016/1 śabdaḥ sparśo raso gandho rūpaṃ cety artha-jātayaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2831969 (0.031): śabdaḥ sparśo raso gandho rūpaṃ cety artha jātayaḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10340615 (0.032): 12,177.026d*0487_02 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca bhūguṇaḥ | Vinasikhatantra (vinst_au.htm.txt) 7389657 (0.033): pṛthvy āpas tathā tejo $ vāyur ākāśam eva ca & / śabdaḥ sparśaś ca rūpaṃ ca % raso gandhas tathaiva ca // VT_242 // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13403761 (0.036): pṛthivyādīni bhūtāni āviśanti ca bhauvane // LiP_2,20.48 // / śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15285611 (0.036): catvāriṃśat pañcame tu % bhūtamātrātmakaṃ smṛtam // LiP_1,9.26 // / gandho rasas tathā rūpaṃ $ śabdaḥ sparśastathaiva ca & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15350878 (0.036): yatra kāmāvasāyitvaṃ % trailokye sacarācare // LiP_1,88.22 // / śabdaḥ sparśo raso gandho $ rūpaṃ caiva manas tathā & | |
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714263 (0.059): brahmāṇāṃś ca samudbhavāḥ (Speyer:brahmāṇāṃśasamudbhavāḥ) KDA_105b / brahmāṇotpattir ucyate KDA_104d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717066 (0.058): sarvāśī sarvavikrayī KDA_270d / sarve jīvā militvaiva KDA_105a / sarve te krodhino narāḥ KDA_367d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714259 (1.192): brahmāṇaṃ ye bhajayanty eva KDA_189a / brahmāṇāṃś ca samudbhavāḥ (Speyer:brahmāṇāṃśasamudbhavāḥ) KDA_105b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713996 (0.049): prāsāde maṇimaṇḍite KDA_374b / proktā vai jīvajātayaḥ KDA_105d | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8705266 (0.027): siṃharūpasya nararahapamiśratvaṃ prasiddamato noktam, ye cchindantīti / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8736193 (0.042): 'kvacidapi saṅkarālaṅkāre ce'ti sambandhaḥ, sarvabhedabhinna ityarthaḥ / / saṅkīrmatā hi miśratvaṃ lolībhāvaḥ, tatra kathamekasya prādhānyaṃ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714805 (0.042): miśrataiva tu miśrāṇāṃ KDA_480e / miśrato miśrabhuktāra KDA_106c | ||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4808984 (0.029): mṛtānāṃ śrāddhaṃ sarvāptamamāvāsyāṃ samīritaṃ(5) //AP_117.053cd/ / sapta vyādhā daśāraṇye(6) mṛgāḥ kālañjare girau /AP_117.054ab/ | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543597 (0.043): saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau / / cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase // Vs_3 // | Agni-Purana (agp_bi_u.htm.txt) 4808987 (0.055): sapta vyādhā daśāraṇye(6) mṛgāḥ kālañjare girau /AP_117.054ab/ / cakravākāḥ śaradvīpe haṃsāḥ sarasi mānse //AP_117.054cd/ | Garuda-Purana (garup1_u.htm.txt) 6790483 (0.061): cakravākāḥ śarādvīpe haṃsāḥ sarasi mānase // GarP_1,218.20 // / te 'bhijātāḥ kurukṣetre brāhmaṇā vedapāragāḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714297 (0.062): brāhmaṇā yonito jātāś KDA_137a / brāhmaṇā vedapāragāḥ KDA_108d | Ksemendra: Bharatamanjari (ksbhm19u.htm.txt) 28827749 (0.063): cakravākā nadīdvīpe haṃsāḥ sarasi mānase // Bhmj_19.173 // | ||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21487477 (0.020): Manu3.19a/ vṛṣalīphena.pītasya niḥśvāsa.upahatasya ca | | Yamasmrti (ys-78_au.htm.txt) 4314128 (0.020): vṛṣalī sā tu vijñeyā % na śūdrī vṛṣalī bhavet // YS78v_27 // / vṛṣalīphenapītasya $ niḥśvāsopahatasya ca & | Yamasmrti (ys-78_pu.htm.txt) 26663187 (0.020): vṛṣalī sā tu vijñeyā na śūdrī vṛṣalī bhavet // YS78v_27 // / vṛṣalīphenapītasya niḥśvāsopahatasya ca / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543792 (0.026): caṇḍālo 'pi hi tatrasthastaṃ devā brāhmaṇaṃ viduḥ // Vs_18 // / vṛṣalīphenapītasya niḥśvāsopahatasya ca / | Manusmrti (manu2p_u.htm.txt) 18576728 (0.026): nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati // Mn_3.18 // / vṛṣalīphenapītasya niḥśvāsopahatasya ca / | Brhadyamasmrti (ys182_au.htm.txt) 21843505 (0.048): iha janmani śūdratvaṃ % punaḥ śvāno bhaviṣyati // YS182v_3.14 // / vṛṣalīphenapītasya $ niḥśvāsopagatasya ca & | Brhadyamasmrti (ys182_pu.htm.txt) 8381617 (0.048): iha janmani śūdratvaṃ punaḥ śvāno bhaviṣyati // YS182v_3.14 // / vṛṣalīphenapītasya niḥśvāsopagatasya ca / | ||||||||||||||
Brhadyamasmrti (ys182_iu.htm.txt) 2469614 (0.051): mānasaṃ vācikaṃ caiva YS182v_4.49a / māsam ekaṃ nirantaram YS182v_3.14b / māsaṃ kṛcchraṃ cared vipraś YS182v_1.12c | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6807178 (0.051): māsam abhyasya pūruṣaḥ YS99v_32b / māsam ekaṃ nirantaram YS182v_3.14b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716377 (0.053): śūdrīhastena yo bhuṅkte KDA_207a / śūdrīhastena yo bhuñkte KDA_111a | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543804 (0.054): śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909763 (0.054): śūdrīhastena yo bhuṅkte māsam ekaṃ nirantaram* / / jīvamāno bhavec chūdro mṛtaḥ sa śvā prajāyate // KDA_207 // | ||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543807 (0.0): śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram / / jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate // Vs_20 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909768 (0.0): śūdrīhastena yo bhuṅkte māsam ekaṃ nirantaram* / / jīvamāno bhavec chūdro mṛtaḥ sa śvā prajāyate // KDA_207 // | Angirasasmrti (angirsau.htm.txt) 13193711 (0.050): ṣaṇmāsānatha yo bhuṅkte $ śūdrasyānnaṃ nirantaram & / jīvanneva bhavecchūdro % mṛtaḥ śvā cābhijāyate // Ang_2,8.8 // | Angirasasmrti (angirspu.htm.txt) 4729380 (0.050): ṣaṇmāsānatha yo bhuṅkte śūdrasyānnaṃ nirantaram / / jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // Ang_2,8.8 // | |||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26919678 (0.031): kaḥ śaknoti guṇān vaktuṃ % tava sarvān mahāmune // BrP_246.9 // / adhītya caturo vedān $ sāṅgān vyākaraṇāni ca & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11190978 (0.031): kaḥ śaknoti guṇān vaktuṃ tava sarvān mahāmune // BrP_246.9 // / adhītya caturo vedān sāṅgān vyākaraṇāni ca / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28907445 (0.034): so 'dhītyaiṣāṃ suśīghreṇa pāraṃ prāpa subuddhimān* // KDA_35 // / tathā vedān adhītyaivaṃ sāṅgopāṅgān yathākramam* / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10439584 (0.039): 12,328.049a vedān avāpya caturaḥ sāṅgopāṅgān sanātanān | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27010518 (0.039): <12328.49/1> vedān avāpya caturaḥ !sāṅgopāṅgān sanātanān ! | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543604 (0.048): te 'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ // Vs_4 // / adhītya caturo vedān sāṅgopāṅgena tavatttaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20831472 (0.051): 14,096.015d@004_0986 sāṅgopāṅgāṃs tu yo vedān paṭhatīha dine dine | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710019 (0.054): adharmapraṇayāśivam* KDA_414d / adhītya caturo vedān KDA_112a / adhairyatvād bhaven mūḍho KDA_406a | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16755428 (0.054): adhītya caturo vedān BrP_217.37a / adhītya caturo vedān BrP_246.10a | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15646268 (0.058): 09,005.014a daśāṅgaṃ yaś catuṣpādam iṣvastraṃ veda tattvataḥ / 09,005.014c sāṅgāṃś ca caturo vedān samyag ākhyānapañcamān | Visnudharmah (vdhasrtu.htm.txt) 13491046 (0.061): adhītya caturo vedān__Vdha_064.058 / adhītya vedān vedau vā__Vdha_101.027 | Visnu-Purana (vipce_au.htm.txt) 23451982 (0.062): sāṅgāṃś ca caturo vedān $ sarvaśāstrāṇi caiva hi // ViP_5,21.22*39 // | Visnu-Purana (vipce_pu.htm.txt) 5158642 (0.062): sāṅgāṃś ca caturo vedān sarvaśāstrāṇi caiva hi // ViP_5,21.22*39 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20976649 (0.064): yo veda caturo vedān sāṅgopaniṣado dvijāḥ | | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372351 (0.064): 12,224.007a adhītya vedān akhilān sāṅgopaniṣadas tathā | ||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543614 (0.0): adhītya caturo vedān sāṅgopāṅgena tavatttaḥ / / śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ // Vs_5 // | ||||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543622 (0.039): śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ // Vs_5 // / kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ / | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21989329 (0.050): gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ / | |||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543624 (0.012): kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ / / śvānaḥ saptatijanmāni ityevaṃ manurabravīt // Vs_6 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908550 (0.025): sarvapāramitāḥ pūrya buddho 'pi sa bhaviṣyati // KDA_117 // / ity uktam avadāne 'pi jinenādvayavādinā / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714041 (0.039): bandho dharmārthakāmānāṃ KDA_373c / babhūva vānarādhipaḥ KDA_114d / babhūva sa brahmavihāracārī KDA_328d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714113 (0.059): buddhenādvayavādinā KDA_114b / buddho 'pi sa bhaviṣyati KDA_117d | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713773 (0.057): pāṃśavo 'nnā bhavanti hi KDA_153d / pāṃśudātā hy abhūc chiśuḥ KDA_115d | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1029802 (0.060): vettha yatithyāmāhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 / neti haivovāca vettho devayānasya vā pathaḥ pratipadam pitṛyāṇasya vā | Kalpadrumavadanamala (klpdrapu.htm.txt) 28913184 (0.063): ayaṃ pravrajito bhūtvā mahādātāpy abhūt tadā // KDA_464 // | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711876 (0.005): tat kathaṃ saṃcariṣye 'tra KDA_346c / tatkarmaphalato rājā KDA_116a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713788 (0.020): pāṃśupuñjābhidhānena KDA_158c / piṇḍapātaṃ dadau mudā KDA_116d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714154 (0.027): bodhisatvā mahāsatvā KDA_427a / bodhisatvo 'bhavan nṛpaḥ (Speyer: bhaven) KDA_117b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908497 (0.025): śvānaḥ saptati janmāni ity evaṃ manur abravīt* // KDA_113 // / tathoktam avadāne 'pi buddhenādvayavādinā / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711595 (0.043): jātyā ced brāhmaṇo bhūto KDA_119c / jātyāpi brāhmaṇo naiva KDA_119a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713178 (0.044): na jīvo brāhmaṇas tāvad KDA_91a / na jīvo brāhmaṇaḥ khalu KDA_118d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711604 (0.057): jānīdhvaṃ karmatāphalam* KDA_477d / jinenādvayavādinā KDA_118b | |||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711595 (0.030): jātyā ced brāhmaṇo bhūto KDA_119c / jātyāpi brāhmaṇo naiva KDA_119a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714364 (0.041): brāhmaṇo na bhavet khalu KDA_230b / brāhmaṇo 'pi kriyāhīnaḥ KDA_132c | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16846734 (0.048): dvijo bhavati saṃskṛtaḥ BrP_223.42b / dvijo bhavati saṃskṛtaḥ BrP_223.53b | Kalpadrumavadanamala (klpdrapu.htm.txt) 28909806 (0.048): tan na śarīrasaṃskāra- mātreṇa brāhmaṇo bhavet* / / saṃskṛtena dvijo vā cec chūdro 'pi saṃskṛto dvijaḥ // KDA_211 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16478364 (0.053): saṃskṛtāḥ śarkarādibhiḥ HV_App.I,9A.42b / saṃskṛto brāhmaṇo bhavet HV_App.I,6A.12b | ||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716073 (0.032): vṛttaiś ca yadi bhūṣitaḥ KDA_401b / vṛthā syāt saṃskṛter vidhiḥ KDA_119d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711594 (0.056): jātyā ced brāhmaṇo bhūto KDA_119c / jātyāpi brāhmaṇo naiva KDA_119a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713381 (0.005): nāgnibhir dahyate karma KDA_479c / nā jātyā dharmato dvijaḥ KDA_120b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713034 (0.042): dharmasaṃskārataḥ sarve KDA_129a / dharmasaṃskṛtivṛttisthaḥ KDA_121a | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713382 (0.055): nāgnibhir dahyate karma KDA_479c / nā jātyā dharmato dvijaḥ KDA_120b | |||||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543832 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543844 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543880 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908632 (0.0): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908646 (0.0): hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908657 (0.0): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | |||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465415 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543845 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710952 (0.036): kevalaṃ svamanas tuṣṭyai KDA_353a / kaivartigarbhasaṃbhūto KDA_123a / ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām* KDA_419b | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543828 (0.053): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.056): tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // / tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908647 (0.056): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // / caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908659 (0.060): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // / taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / | ||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908646 (0.0): hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908657 (0.0): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908652 (0.048): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // / caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543851 (0.051): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908666 (0.051): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908603 (0.064): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | |||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543856 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908607 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908657 (0.0): caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.038): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543851 (0.047): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465415 (0.053): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543828 (0.053): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543839 (0.053): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908616 (0.053): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908659 (0.061): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 // / taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543874 (0.062): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543862 (0.062): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | ||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543868 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908608 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908621 (0.0): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908670 (0.0): taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543851 (0.039): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908628 (0.048): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.049): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908609 (0.056): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // / kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543869 (0.059): tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // / caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27711358 (0.059): caṇḍālīgarbhasaṃbhūto KDA_126a / caṇḍālo 'pi sa vipraḥ syāl KDA_58c | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465415 (0.060): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543828 (0.060): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543839 (0.060): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | ||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908607 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908620 (0.0): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908633 (0.0): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | ||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543887 (0.050): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908628 (0.051): tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // / urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908609 (0.060): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908635 (0.061): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | |||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15465418 (0.0): 05,092.037d*0423_11 kaivartīgarbhasaṃbhūto vyāso nāma mahāmuniḥ / 05,092.037d*0423_12 tapasā brāhmaṇo jātas tasmāj jātir na kāraṇam | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543831 (0.0): araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543842 (0.0): kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543854 (0.0): urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543866 (0.0): hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543878 (0.0): caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23543890 (0.0): tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908607 (0.0): araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908620 (0.0): kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908633 (0.0): urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908645 (0.0): hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ / / tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 // | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205438 (0.044): kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // | |||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714335 (0.050): brāhmaṇī kutra saṃbhavā KDA_244b / brāhmaṇīgarbhasaṃbhavāḥ KDA_128d | Ratnamālāvadāna (ratnml_u.htm.txt) 12658718 (0.062): ṛṣayo brāhmaṇāś cāpi tāpasā brahmacāriṇaḥ // Rm_35.30{30} // / rājānaḥ kṣatriyā vaiśyā amātyā maṃtriṇo janāḥ / | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28909510 (0.060): brahmadharmasamācārād brāhmaṇās te 'pi mānavāḥ // KDA_189 // / ye bhajanti mahāraudraṃ bhairavabhaktimānasāḥ / | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717121 (0.013): sarveṣāṃ pātakānāṃ tat KDA_412a / sarve syur brāhmaṇā narāḥ KDA_129d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714316 (0.044): brāhmaṇāḥ kṣatriyās tathā KDA_169b / brāhmaṇāḥ syur narāḥ khalu KDA_233b | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717128 (0.051): sarve syur brāhmaṇāḥ khalu KDA_234b / sarve syur mānavā dvijāḥ KDA_92d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910103 (0.051): nāpi svācāramātreṇa brāhmaṇāḥ syus tathā narāḥ // KDA_233 // / yadi svācārato vipraḥ sarve syur brāhmaṇāḥ khalu / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714323 (0.061): brāhmaṇāḥ syur narāḥ khalu KDA_233b / brāhmaṇāḥ syur narottamāḥ KDA_237b | ||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544107 (0.0): karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam // Vs_41 // / sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717108 (0.0): sarve mūtrapurīṣiṇaḥ KDA_262b / sarve vai yonijā martyāḥ KDA_131a | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910468 (0.0): karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam* // KDA_261 // / sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910477 (0.0): sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / / ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_262 // | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544115 (0.038): sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / / ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ // Vs_42 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712243 (0.045): tasmāc caivaṃ vijānīyā KDA_118c / tasmāc chīlaguṇair dvijāḥ KDA_131d / tasmāc chīlaguṇair dvijāḥ KDA_262d | ||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28910483 (0.0): ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_262 // / śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* / | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544122 (0.010): ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ // Vs_42 // / śūdro 'pi śīlasampannoguṇavān brāhmaṇo bhavet / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716397 (0.024): śūdro 'pi brāhmaṇo bhavet* KDA_228d / śūdro 'pi śīlasaṃpanno KDA_132a | ||||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544126 (0.0): śūdro 'pi śīlasampannoguṇavān brāhmaṇo bhavet / / brāhmaṇo 'pi kriyāhīnaḥ śūdrātpratyavaro bhavet // Vs_43 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910488 (0.0): śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* / / brāhmaṇo 'pi kriyāhīnaḥ śūdrāt pratyavaro bhavet* // KDA_263 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714374 (0.047): brāhmaṇo 'pi kriyāhīnaḥ KDA_263c / brāhmaṇo 'pi bhavec chūdraḥ KDA_214c | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716352 (0.060): śūdrāt pratyavaro bhavet* KDA_132d / śūdrāt pratyavaro bhavet* KDA_263d | |||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618138 (0.0): 321.015. yathā bhasmani sauvarṇe viśeṣa upalabhyate/ / 321.016. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//15// | Divyavadana (divyav_u.htm.txt) 21618150 (0.0): 321.017. yathā prakāśatamasorviśeṣa upalabhyate/ / 321.018. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//16// | Sardulakarnavadana (divav33u.htm.txt) 6626725 (0.0): p.18.6ab/.yathā bhasmani sauvarṇe viśeṣa; upalabhyate/ / p.18.6cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | Sardulakarnavadana (divav33u.htm.txt) 6626737 (0.0): p.18.7ab/.yathā prakāśatamasor viśeṣa; upalabhyate/ / p.18.7cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | |||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618137 (0.024): 321.015. yathā bhasmani sauvarṇe viśeṣa upalabhyate/ / 321.016. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//15// | Divyavadana (divyav_u.htm.txt) 21618149 (0.024): 321.017. yathā prakāśatamasorviśeṣa upalabhyate/ / 321.018. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//16// | Sardulakarnavadana (divav33u.htm.txt) 6626724 (0.024): p.18.6ab/.yathā bhasmani sauvarṇe viśeṣa; upalabhyate/ / p.18.6cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | Sardulakarnavadana (divav33u.htm.txt) 6626736 (0.024): p.18.7ab/.yathā prakāśatamasor viśeṣa; upalabhyate/ / p.18.7cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// | Kalpadrumavadanamala (klpdraiu.htm.txt) 27716009 (0.055): viśeṣaṃ nādhigacchati KDA_287d / viśeṣo naiṣa vidyate KDA_134d | ||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6626745 (0.044): p.18.8ab/.na hi brāhmaṇa; ākāśān maruto vā samutthitaḥ/ / p.18.8cd/.bhitvā vā pṛthivīṃ jāto jāta^vedā yathāraṇeḥ// | ||||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618169 (0.029): 321.020. bhittvā vā pṛthivīṃ jāto jātavedā yathāraṇeḥ//17// / 321.021. brāhmaṇā yonito jātāścaṇḍālā api yonitaḥ/ | Sardulakarnavadana (divav33u.htm.txt) 6626757 (0.033): p.18.9ab/.brāhmaṇā yonito jātāś caṇḍālā; api yonitaḥ/ / p.18.9cd/.śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇaṃ// | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710812 (0.052): kiṃ vā brāhmaṇalakṣaṇam* KDA_251b / kiṃ vāsti bhedakāraṇam* KDA_137d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714294 (0.057): brāhmaṇā naiva mānuṣāḥ KDA_236d / brāhmaṇā yonito jātāś KDA_137a | |||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6626767 (0.012): p.18.9cd/.śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇaṃ// / p.18.10ab/.brāhmaṇo +api mṛtotsṛṣṭo jugupsyo +aśucir ucyate/ | Divyavadana (divyav_u.htm.txt) 21618179 (0.024): 321.022. śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇam//18// / 321.023. brāhmaṇe 'pi mṛtotsṛṣṭo jugupsyo 'śucirucyate/ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714381 (0.059): brāhmaṇo 'pi bhavec chūdraḥ KDA_214c / brāhmaṇo 'pi mṛtotsṛṣṭo KDA_138a | ||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618183 (0.011): 321.023. brāhmaṇe 'pi mṛtotsṛṣṭo jugupsyo 'śucirucyate/ / 321.024. varṇāstathaiva cāpyanye kā nu tatra viśeṣatā//19// | Sardulakarnavadana (divav33u.htm.txt) 6626772 (0.013): p.18.10ab/.brāhmaṇo +api mṛtotsṛṣṭo jugupsyo +aśucir ucyate/ / p.18.10cd/.varṇās tathā^eva vā^apy anye kā nu tatra viśeṣatā// | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713282 (0.0): narāṇāṃ kiṃ viśeṣatā KDA_139d / narāṇāṃ tu tathā na hi KDA_146d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715080 (0.057): yathākṛtiviśeṣatā KDA_143b / yathā ca kṛmikīṭānāṃ KDA_141a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713554 (0.056): naivāsti bhedalakṣaṇam* KDA_141d / naiṣāṃ kiṃcid viśiṣyate KDA_196d | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3306125 (0.051): svaviṣayakāvidyāyatanaṃ bhavedākārabhedābhāvāditi bhāvaḥ / / ākārabhedenāvirodhamāśaṅkate pratyaktveneti / | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713635 (0.056): patir mitraḥ suhṛd bandhus KDA_441c / patrādyākārabhedatā KDA_142b | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908957 (0.049): yathā ṣaḍrasajātīnāṃ guṇāsvādādibhedatā / / tathā nāsti manuṣyāṇāṃ ṣaḍindriyaviśeṣatā // KDA_148 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908973 (0.049): yathā hemādidhātūnāṃ dravyavarṇādibhedatā / / tathā nāsti manuṣyāṇāṃ saṃsthānavarṇabhedatā // KDA_149 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717316 (0.0): saṃsthānavarṇabhedatā KDA_150b / saṃsthānaṃ bhinnalakṣaṇam* (Speyer:saṃsthānabhinnaŚ) KDA_143d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713096 (0.027): dhātvannakṣiravikrayī KDA_214b / dhānyādivrīhijātīnāṃ KDA_144a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715766 (0.028): varṇasaṃsthānagandhāś ca KDA_146c / varṇākāraviśeṣatā KDA_144d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711561 (0.014): jātavedā yathāraṇeḥ KDA_136d / jātikundādipuṣpāṇāṃ KDA_145a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715757 (1.788): varjitaḥ pitṛdevaiś ca KDA_208c / varṇagandhādibhedatā KDA_145d | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908972 (0.060): yathā hemādidhātūnāṃ dravyavarṇādibhedatā / / tathā nāsti manuṣyāṇāṃ saṃsthānavarṇabhedatā // KDA_149 // | Kalpadrumavadanamala (klpdraiu.htm.txt) 27712930 (0.064): dehasaṃsthānaliṅgaiś ca KDA_139c / dravyavarṇādibhedatā KDA_149b | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715095 (0.035): yathā bhūruhavṛkṣāṇāṃ KDA_142a / yathāmrādiphalānāṃ ca KDA_147a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714794 (0.030): māṃ vihāre praveśaya KDA_302d / māṃsāsthiguṇabhedatā KDA_147d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711275 (0.051): guṇān sā hi prasūyate KDA_416d / guṇāsvādādibhedatā KDA_148b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908863 (0.049): yathā bhūruhavṛkṣāṇāṃ patrādyākārabhedatā / / tathā nāsti manuṣyāṇām ākṛter bhedalakṣaṇam* // KDA_142 // | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908987 (0.059): yathā vajrādiratnānāṃ saṃsthānavarṇabhedatā / / tathā nāsti manuṣyāṇāṃ śarīrākārabhedatā // KDA_150 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712930 (0.051): dehasaṃsthānaliṅgaiś ca KDA_139c / dravyavarṇādibhedatā KDA_149b | Kalpadrumavadanamala (klpdrapu.htm.txt) 28908915 (0.060): mānavānāṃ tathā nāsti varṇagandhādibhedatā // KDA_145 // | |||||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908863 (0.049): yathā bhūruhavṛkṣāṇāṃ patrādyākārabhedatā / / tathā nāsti manuṣyāṇām ākṛter bhedalakṣaṇam* // KDA_142 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715099 (0.036): yathā vajrādiratnānāṃ KDA_150a / yathā varṇādibhedatā KDA_145b | sthiramati_pskvbh.txt.r.o.combined 11841741 (0.047): abhraṃ dhūmorajo mahikā cchāyātapa āloko 'ndhakāramabhyavakāśaṃnabhaśceti te 'pi kasmād atra noktāḥ / varṇasaṃsthānavadrūpabhedatvena noktāḥ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27717309 (0.048): saṃskṛtena dvijo vā cec KDA_211c / saṃsthānavarṇabhedatā KDA_149d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715756 (0.058): varṇagandhādibhedatā KDA_145d / varṇasaṃsthānagandhāś ca KDA_146c | |||||||||||||||||
Kalpadrumavadanamala (klpdrapu.htm.txt) 28908957 (0.059): yathā ṣaḍrasajātīnāṃ guṇāsvādādibhedatā / / tathā nāsti manuṣyāṇāṃ ṣaḍindriyaviśeṣatā // KDA_148 // | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716815 (0.064): samanvāharad ātmavān* KDA_329b / samamāṃsādibhedāś ca KDA_151a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710832 (0.025): kutaś cyuto 'ham āyātaḥ KDA_329c / kuto deheṣu bhedatā KDA_151d | ||||||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6627371 (0.061): p.24.1ab/. yathā hi dāurukā bālāḥ krīḍamānā mahā^pathe/ / p.24.1cd/.pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate// | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710354 (0.023): ity evaṃ manur abravīt* KDA_113d / idaṃ kṣīram idaṃ māṃsam KDA_153a / idaṃ ghṛtam idaṃ dadhi KDA_153b | Divyavadana (divyav_u.htm.txt) 21618792 (0.038): 324.013. idaṃ kṣīramidaṃ dadhi idaṃ māṃsamidaṃ ghṛtam/ / 324.014. na ca bālasya vacanātpāṃśavo 'nnaṃ bhavanti hi//48// | Sardulakarnavadana (divav33u.htm.txt) 6627382 (0.038): p.24.2ab/.idaṃ kṣīram idaṃ dadhi; idaṃ māṃsam idaṃ ghṛtaṃ/ / p.24.2cd/.na ca bālasya vacanāt pāṃśavo +annaṃ bhavanti hi// | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715590 (0.036): ye sthitā mokṣakāṅkṣiṇaḥ KDA_267b / yogo 'py eṣa na vidyate KDA_158d | Divyavadana (divyav_u.htm.txt) 21618803 (0.048): 324.015. varṇāstathaiva catvāro yathā brāhmaṇa bhāṣase/ / 324.016. pāṃśupuñjābhidhānena yogo '{yaḥ ko}pyeṣa na vidyate//49// | Sardulakarnavadana (divav33u.htm.txt) 6627393 (0.056): p.24.3ab/.varṇās tathāiva catvāro yathā brāhmaṇa bhāṣase/ / p.24.3cd/.pāṃśupuñjābhidhānena yogo [yaḥ ko] py eṣa na vidyate// | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713126 (0.0): na kulena na jātyā ca KDA_259a / na keśena na kaṛṇena KDA_155a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713141 (0.0): na kopāgniś citte jvalayati hi dayātoyaśiśire KDA_418d / na grīvayā na bāhunā KDA_155d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713564 (0.0): naiṣāṃ kiṃcid viśiṣyate KDA_196d / norasā na ca pārśvena KDA_156a | ||||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21618837 (0.0): 324.019. norasāpyatha pārśvābhyāṃ na pṛṣṭhenodareṇa ca/ | Sardulakarnavadana (divav33u.htm.txt) 6627430 (0.033): p.24.5ab/.norasāpyatha pārśvābhyāṃ na pṛṣṭhena^udareṇa ca/ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27713719 (0.034): paśyadhvaṃ bhikṣavo yūyaṃ KDA_453a / pāṇipādanakhair na ca KDA_156d | ||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713330 (1.788): na sādhur duṣṭajantuvat* KDA_54d / na svareṇa na varnena KDA_157a | Divyavadana (divyav_u.htm.txt) 21618847 (0.052): 324.021. na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/ / 324.022. nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate//52// | Sardulakarnavadana (divav33u.htm.txt) 6627439 (0.052): p.24.6ab/.na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/ / p.24.6cd/.nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate// | Mahavastu-Avadana (mhvastuu.htm.txt) 18687220 (0.058): kṛtaṃ ahaṃ pi uccena svareṇa āravāmi / kumāreṇa abhiniṣkramantena / kaṇṭhakena uccena svareṇa hīṣaṇaśabdaṃ na ca yuṣmākaṃ ko pi vibudhyati // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15892032 (0.058): jaṅghepādau cobhaghayatra tryaṃśaiḥ samuditairvadet // NarP_1,55.93 // | Bhrgu-Samhita (bhrgus_u.htm.txt) 12706054 (0.059): kṛtvānavāṃśakaṅkuṃbhaṃ bhāgamekaṃhṛducyate / / kuṃbhañcaturbhiraṃśaistu kaṇṭhabhāgamudāhṛtam // BhS_5.44 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15891528 (0.061): mṛgāntyage vāmanakaḥ sauredrarkanirīkṣite / / dhīnayodapagaistryaṃśaiḥ pāpāstairasirohradāḥ // NarP_1,55.62 // | ||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714649 (0.061): manunābhihitaṃ khalu KDA_121d / manuṣyeṣu na vidyate KDA_157d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27713555 (0.044): naivāsti bhedalakṣaṇam* KDA_141d / naiṣāṃ kiṃcid viśiṣyate KDA_196d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710777 (0.049): kiṃcin na bhedalakṣaṇam* KDA_158d / kiṃcin nimittamātre 'pi KDA_78c | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19784533 (0.019): 02,071.022d*0603_05 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye 'nye vadanty atha | Divyavadana (divyav_u.htm.txt) 21620890 (0.019): 333.010. saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyāstathā/ / 333.011. vaiśyāścaiva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā//89// | Naradasmrti (narads_u.htm.txt) 13221016 (0.031): N1.134a/ brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ / | Sardulakarnavadana (divav33u.htm.txt) 6629521 (0.036): p.43.5ab/.saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyās tathā/ / p.43.5cd/.vaiśyāx ca^eva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā// | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20824702 (0.036): 14,094.033c nṛpāḥ satyaiś ca dānaiś ca nyāyalabdhais tapodhanāḥ / 14,094.034a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritās tapaḥ | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7079651 (0.036): magāśca magadhāścaiva mānavā mandagāstathā / / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu // KūrmP_1,47.36 // | Divyavadana (divyav_u.htm.txt) 21619296 (0.037): 326.014. yasmād brahmaṇo brāhmaṇā utpannāḥ, tasmātkṣatriyā api vaiśyā api / śūdrā apyutpannāḥ// | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7070119 (0.038): avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam // KūrmP_1,29.30 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13395430 (0.039): vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā / / vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu / | Ratnamālāvadāna (ratnml_u.htm.txt) 12594122 (0.039): siddhavidyādharādyāś ca lokapālagaṇādayaḥ / / brāhmaṇāḥ kṣatriyāś cāpi vaiśyāḥ śūdrāś ca maṃtriṇaḥ // Rm_10.11{11} // | Naradasmrti (nars2_pu.htm.txt) 3616601 (0.042): brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15821671 (0.042): bubhuje pṛthivīṃ sarvāṃ dharmato dharmatatparaḥ // NarP_1,7.3 // / brahmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye ca jantavaḥ / | Visnu-Purana (vipce_au.htm.txt) 23387475 (0.042): tamaḥpradhānās tāḥ sarvāś % cāturvarṇyam idaṃ tataḥ // ViP_1,6.5 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś ca dvijasattama & | Visnu-Purana (vipce_pu.htm.txt) 5094138 (0.042): tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ // ViP_1,6.5 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3804448 (0.042): tathānye devadaityāśca $ brāhmaṇāḥ kṣatriyāstathā & / vaiśyāḥ śūdrāśca bahavaḥ % siddhimīyuryathepsitām // MatsP_13.62 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8843971 (0.042): tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā / / vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām // MatsP_13.62 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15521705 (0.042): anenaiva vidhānena % dīkṣitā ye varānante // SvaT_4.539 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdraścānye 'thavā priye & | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27778922 (0.042): anenaiva vidhānena dīkṣitā ye varānante // SvaT_4.539 // / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdraścānye 'thavā priye / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10395910 (0.043): 12,274.060d@028_0267 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāś ca ye | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14785807 (0.043): brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāśca ye / | |
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016170 (0.044): arthabhedanibandhanaḥ/ arthaikatvādekaṃ vākyamiti jaiminyukteriti bhāvaḥ/ | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9629325 (0.055): pratiyogyekatvaṃ nāsti kiṃ tvabhedaikatvamevar / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28119531 (0.061): taccaikamiti/ bhede pramāṇābhāvāt ityarthaḥ/ ekatvādeva sarvatra | ||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20983873 (0.044): vedānta-sāraṃ yad brahmātvekatva-lakṣaṇam | vastv advitīyaṃ tan-niṣṭham | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24556566 (0.052): tad evaṃ[798] sāmānyalakṣaṇam viśeṣātmakaṃ jñātvyaṃ nānyathā | tato / viśeṣalakṣaṇam uktam | | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016170 (0.052): arthabhedanibandhanaḥ/ arthaikatvādekaṃ vākyamiti jaiminyukteriti bhāvaḥ/ | Kalpadrumavadanamala (klpdraiu.htm.txt) 27710819 (0.059): kiṃ vāsti bhedakāraṇam* KDA_137d / kiṃ viśeṣatvalakṣaṇam* KDA_160d | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14631105 (0.060): sāmānyasyābhāvāt* / sāmānyād viśeṣāṇām avyatirekād aikyam ity antābhedaḥ / / sarvathā viśeṣāṇām abhāvāt / ekaṃ bhedasāmā /// | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9629325 (0.060): pratiyogyekatvaṃ nāsti kiṃ tvabhedaikatvamevar / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470218 (0.060): abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164cd // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17691380 (0.060): abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470235 (0.060): bhedo yadi bhedibhyāmabhinno nirviśeṣaśca syāttadā tasya tadbhedatā / tayorayaṃ bheda ityevambhāvaḥ kuto na kuto 'pi / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18307553 (0.061): tato nedaṃ lakṣaṇamityata āha arthatvamiti // / arthatvamaryataiva syān ... // MAnuv_2,1.21c // | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21949225 (0.063): naca viśeṣabhedakalpanādevātmabhedakalpanā yuktā, ātmabhedajñaptāvātmasu | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3266391 (0.063): naca viśeṣabhedakalpanādevātmabhedakalpanā yuktā, ātmabhedajñaptāvātmasu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28227955 (0.063): iveti dhyeyam/ [300] anyathāsiddhinirūpakatvāditi/ / tattaddharmabhedapratiyogitvādityarthaḥ/ anyathā | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561448 (0.064): syād eva sāmānyalakṣaṇapratipattiḥ | viśeṣalakṣaṇam eva tu na śakyaem | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6242033 (0.064): tadatrānekarūpasyāpi pratigrahītraikaikabhedarūpatvena niyamanamiti | ||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711242 (0.055): guṇadharmānucāreṇa KDA_161a / guṇadharmānusārataḥ KDA_100b | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27710106 (0.062): arhan saṃbuddhasevakaḥ KDA_364b / avadānārthakovidaiḥ KDA_162d / avasanti puṇyatīrtheṣu KDA_46c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714753 (0.045): mānavā brāhmaṇāḥ khalu KDA_129b / mānavā ye praśāntāsthā KDA_163a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27711393 (0.041): caturbrahmavihāriṇaḥ KDA_48b / caturbrahmavihāriṇaḥ KDA_163d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716520 (0.053): śvānaḥ saptati janmāni KDA_113c / ṣaṭkarmaniratā ye tu KDA_165a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27714497 (0.057): bhikṣāśino vratasthās te KDA_166c / bhikṣāhetor vihartuṃ vā KDA_344c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715431 (0.060): ye ca bhasmaviliptāṅgā KDA_172a / ye ca mārān vinirjitya KDA_167a / ye ca māheśvarīṃ devīṃ KDA_191a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712765 (0.035): daśa varṣasahasrāṇi KDA_465a / daśākuśalanirbhuktā KDA_168a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716614 (0.046): satyadharmāv anādṛtya KDA_378c / satyavāco vratasthā ye KDA_168c | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715422 (0.045): ye ca jitendriyagrāmā KDA_170a / ye ca bhasmaviliptāṅgā KDA_172a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717583 (0.025): skandheṣv āyataneṣu ca KDA_225b / sthaṇḍilā jaṭilās tathā (Speyer: sthāṇḍilā) KDA_171d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27714255 (0.062): brahmāṇaṃ ye bhajayanty eva KDA_189a / brahmāṇāṃś ca samudbhavāḥ (Speyer:brahmāṇāṃśasamudbhavāḥ) KDA_105b | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27717582 (0.057): skandheṣv āyataneṣu ca KDA_225b / sthaṇḍilā jaṭilās tathā (Speyer: sthāṇḍilā) KDA_171d | Kalpadrumavadanamala (klpdraiu.htm.txt) 27715427 (0.063): ye ca bhasmaviliptāṅgā KDA_172a / ye ca mārān vinirjitya KDA_167a | |||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715581 (0.033): ye satvās tāmasā raudrā KDA_97c / ye samiddhavyadravyāṇi KDA_173a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27716095 (0.023): vedakarmānucārakāḥ KDA_238d / vedadharmārthasādhakāḥ KDA_173d | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27715565 (0.037): ye rañjayanti dharmārthe KDA_175a / ye śāntā yatayo dhīrāś KDA_387a | ||||||||||||||||||||
Kalpadrumavadanamala (klpdraiu.htm.txt) 27712001 (0.053): tathānumoditaḥ prāha KDA_299c / tathānyasatvajātikaiḥ KDA_8d / tathānye śilpavidyādīn KDA_181a |