View original HTML file with complete header information
Kṣemendra: Narmamālā / prathamaḥ parihāsaḥ |
Kṣemendra: Narmamālā / prathamaḥ parihāsaḥ |
yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat / | | |
sa jayatyajitaḥ śrīmān kāyasthaḥ parameśvaraḥ // KNarm_1.1 // |
asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ / |
khaṇḍitākhaṇḍalāvāsadarpaṃ kaśmīramaṇḍalam // KNarm_1.2 // |
yasmin prājyabhujastambhastambhitāhitavikramaḥ / | |
trivikrama iva śrīmānananto balijinnṛpaḥ // KNarm_1.3 // |
tena prajopasargeṣu vāriteṣu vivekinā / / durniyogiṣu .. .. .. nīteṣu smṛtiśeṣatām // KNarm_1.4 // |
vidagdhacūḍāmaṇinā kenacitkeliśālinā / / vidvadgoṣṭhīgariṣṭhena kaścitsahṛdayo janaḥ // KNarm_1.5 // |
hāsāyātītakāyasthacaritaṃ kartumīritaḥ / |
karoti tatprasaṅgena durācāraviḍambanām // KNarm_1.6 // |
kṛtaviśvaprapañcāya namo māyāvidhāyine / |
utpattisthitisaṃhārakāriṇe purahāriṇe // KNarm_1.7 // | |
vyāpine janmahīnāya nirguṇāya kalābhṛte / |
sarvādhikāriṇe sarvakālakūṭāśanāya te // KNarm_1.8 // |
purā hateṣu daityeṣu viṣṇunā prabhaviṣṇunā / / duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ // KNarm_1.9 // |
gatvā vaitaraṇītīraṃ tapo vārṣasahasrakam / |
svamūtraculakāhāraḥ suravairāccakāra saḥ // KNarm_1.10 // |
tuṣṭastametya varadaḥ kaliḥ sākṣādabhāṣata / |
sarvadevavināśāya gaccha vatsa mahītalam // KNarm_1.11 // |
anena kalamāstreṇa maddattena prahāriṇā / / vicchinnadīpakusumāndhūpahīnānnirambarān // KNarm_1.12 // |
bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān / |
kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ // KNarm_1.13 // |
jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte / |
yajñacchedādvinaṅkṣyanti divi devā na saṃśayaḥ // KNarm_1.14 // |
daityakṣaye kṛte yasmādbhavatā divi roditam / |
tasmāttvaṃ diviro nāma bhuvi khyāto bhaviṣyasi // KNarm_1.15 // |
maṣī sakalamā yasya kālī kavalitākhilā / |
sadā sakalamāyasya tasya sarvārthasiddhidā // KNarm_1.16 // |
tvadvaṃśe 'tra bhaviṣyanti daityā divirarūpiṇaḥ / |
yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati // KNarm_1.17 // |
ityuktvāntarhite tasminkalau kalmaṣamānasaḥ / / yāti kāle suvipule mahīmavatatāra saḥ // KNarm_1.18 // |
saunikena prajāto 'tha bhūtale marmaghātinā / |
sa *kuddālikabhāryāyāṃ jagadunmūlanavrataḥ // KNarm_1.19 // |
tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ / |
rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ // KNarm_1.20 // |
kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ / |
maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva // KNarm_1.21 // |
adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt / |
purīṣairiva kāyasthaiḥ kāyasthairdoṣakāribhiḥ // KNarm_1.22 // |
sevākāle bahumukhairlubdhakairbahubāhubhiḥ / |
vañcane bahumāyaiśca bahurūpaiḥ surāribhiḥ // KNarm_1.23 // |
vyāptāsu nagaragrāmapurapattanabhūmiṣu / |
tasminkāle maṣīliptakalamena khamullikhan // KNarm_1.24 // |
nanarta kartarīhasto bhūrjaprāvaraṇaḥ kaliḥ / |
bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ / |
jāto jagatkṣayāyeti piśācanicayā jaguḥ // KNarm_1.25 // |
devāpahāriṇā tena goghāsalavaṇacchidā / |
bhujyate pīyate bhūri divireṇa divāniśam // KNarm_1.26 // |
bhaktyā bhagavato viṣṇostrailokyākramaṇe purā / |
dharmaḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati // KNarm_1.27 // |
devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ / |
tasya kāyasthanāthasya trailokyākramaṇe punaḥ // KNarm_1.28 // |
kaliḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati / |
yathā svargapradā gaṅgā tathaiṣā narakapradā // KNarm_1.29 // |
vyathitaḥ prathitairgrāmairnigaḍairlaguḍaistathā / / bhayādvairāgyamāpannaḥ sa babhūva mahāvratī // KNarm_1.30 // |
bhagnavyatho 'tha santyajya vrataṃ prāyāddigantaram / |
kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ // KNarm_1.31 // |
kramādgrāmaniyogena nagare gaṇanāpateḥ / |
dambhasambhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt // KNarm_1.32 // |
tasyānujīvibhiḥ krūrairanuvartanajīvibhiḥ / / vasuhīnā vasumatī kṛtā prakaṭataskaraiḥ // KNarm_1.33 // |
dambhadhvajo niṣprapañco lubdhakaḥ kalamākaraḥ / |
sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ // KNarm_1.34 // |
daityāvatārāḥ saptaite tanmāhātmyānniyoginaḥ / |
luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt // KNarm_1.35 // |
upatāpo vajrapātaḥ parigho dvārabhañjakaḥ / / dhūmaketuḥ kapimukhaḥ kukṣibhedo gṛholmukaḥ // KNarm_1.36 // |
aṣṭau piśācāstasyaite bhaṭamukhyāḥ puraḥsarāḥ / / martyalokavināśāya babhramuryaṣṭipāṇayaḥ // KNarm_1.37 // |
sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane / |
stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ // KNarm_1.38 // |
sugirā cittahāriṇyā paśyantyā dṛśyamānayā / / hyaḥ kiyanto mayā dattāḥ prāyasthā vijayeśvare // KNarm_1.39 // | | | |
jayatyullāsitānantamahimā parameśvaraḥ / / ādau sthitānāmupari prayāntvete trisaptatiḥ // KNarm_1.40 // |
yaḥ sphītaḥ śrīdayābodhaparamānandasampadā / | | | |
prāyasthāne mṛtā bhaṭṭāḥ kṛṣyantāṃ gulphadāmabhiḥ // KNarm_1.41 // |
vidyoddyotitamāhātmyaḥ sa jayatyaparājitaḥ / | | | |
{nirdhāmadhūmakartāro} grāmānyāntu niyoginaḥ // KNarm_1.42 // |
sarvānandasvarūpāya sarvamaṅgalyahetave / |
sarvasvaharaṇaṃ kṛtvā vadhyā daṇḍaniṣedhinaḥ // KNarm_1.43 // |
sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ / |
pīḍitāḥ prasravantyeva prajā guggulubījavat // KNarm_1.44 // |
ityādistotramukharo ghaṇṭābadhiritākhilaḥ / |
samādiśyāviśaccāśu niyoginibiḍāṃ sabhām // KNarm_1.45 // |
marīcaḥ prathitasthānamāsthito janaduṣkṛtaiḥ / |
dadarśa dūrādāyāntaṃ kāryadūtaṃ niyoginam // KNarm_1.46 // |
padāla[gnā]śivaṃ devagṛhoccāṭanacākrikam / |
susūkṣmadalavinyāsavibhāgonnataṭuppikam // KNarm_1.47 // |
atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam / |
jātyakastūrikāmodasthūlatūlapaṭīvṛtam // KNarm_1.48 // |
hastāṅgulīnyastahaimatriguṇāvartavālikam / |
dūrādhvaklamasocchvāsātkurvāṇaṃ vikṛtīrmukhe // KNarm_1.49 // |
dṛṣṭvā piśunamāyāntaṃ taṃ bhāgavatamantike / / utthāya harṣādālambya pāṇau pārśve nyaveśayat // KNarm_1.50 // |
%% iti gṛhakṛtyādhipatiḥ / / piśunebhyo namastebhyo yatprasādānniyoginaḥ / |
dūrasthā api jāyante sahasraśrotracakṣuṣaḥ // KNarm_1.51 // |
so 'bravīttvāmahaṃ śrutvā sthitaṃ śaktimatāṃ dhuri / |
prāpto devagṛhādeṣa rāśimārgapradarśakaḥ // KNarm_1.52 // |
vastrālaṅkāraratnādi yatkiṃciddevaveśmasu / |
vidyamānamaśeṣaṃ tatkariṣye prakaṭaṃ tava // KNarm_1.53 // |
vijayeśvaravārāhamārtaṇḍādiṣu vidyate / / tvadbhāgyopacayādrāśirapoṣyaparipūrakaḥ // KNarm_1.54 // |
abhīrurapavādeṣu niḥśaṅkaḥ pātakeṣu ca / / tatra tīkṣṇo bhṛśaṃ śaśvatkriyatāṃ paripālakaḥ // KNarm_1.55 // |
sa cāsti bhuvi vikhyātaḥ kāyastho bhavatā samaḥ / |
vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā // KNarm_1.56 // |
brahmahatyā na gaṇyante govadheṣu kathaiva kā / |
prabhubhaktikṛtā yena mūlādunmūlyate janaḥ // KNarm_1.57 // |
anye 'pi santi sarvatra tadvidhastu na labhyate / |
nītaḥ svajanako yena nidhanaṃ bandhane dhanī // KNarm_1.58 // |
yadi nāma bhavatpuṇyaiḥ sa sameṣyati madgirā / |
tatsvagehaṃ nidhānānāṃ viddhi svacchandamandiram // KNarm_1.59 // |
iti bruvāṇamasakṛtkarṇe vihitasaṃvidam / / mahattamastamavadattūrṇamānīyatāmiti // KNarm_1.60 // |
tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ / |
tamānināya niścitya pāpinaṃ paripālakam // KNarm_1.61 // / %% iti cākrikaḥ puṃścalako vā / |
kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ / |
kāmalāharitacchāyaśiraḥśāṭakakañcukaḥ // KNarm_1.62 // |
lambamānena mahatāmedhyakroḍānukāriṇā / / *udareṇa dareṇeva vyāptaḥ piśitaveśmanā // KNarm_1.63 // |
tīvradarpo mahākopaḥ prāṇahṛnniṣpratikriyaḥ / |
sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ // KNarm_1.64 // |
sa mahāntaṃ samāsādya duḥsahaṃ daṃśanaṃ viṭam / |
līlayaiva vaśīkṛtya lebhe devagṛhānbahūn // KNarm_1.65 // |
tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ / / argha velāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ // KNarm_1.66 // |
kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran / / devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ // KNarm_1.67 // |
bhayātpalāyya yāteṣu dhanikeṣu surālayāt / / tamayuḥ punarakṣīṇā devāgāranivāsinaḥ // KNarm_1.68 // |
bhaṭairargalitadvārakavāṭasphoṭanākulaiḥ / |
prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave // KNarm_1.69 // |
sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau / / santrastabālakānāṃ ca karuṇo rodanadhvaniḥ // KNarm_1.70 // |
%% iti paripālakaḥ / / athāyayau cirāvāptabahuharṣaskhaladgatiḥ / |
kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ // KNarm_1.71 // |
bahucchidraśiraḥśāṭalaḍatparyantatūstakaḥ / |
śatacakralikāsyūtamalaliptāṅgarakṣakaḥ // KNarm_1.72 // |
śīrṇajīrṇapaṭīguptakakṣyāniyamitāñcalaḥ / |
yācitānītasaṃśuṣkapāda[tra]vyathitaḥ khalaḥ // KNarm_1.73 // |
lekhādhikārī niḥsvo 'pi lekhasaṃskāragarvitaḥ / |
paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ // KNarm_1.74 // / tadgehinī śīrṇavastrakha[ṇḍā]vṛtakaṭītaṭā / |
kajjalāliptanāsāgrā laḍanmṛtkarṇabhūṣaṇā // KNarm_1.75 // |
kṣudhitāpatyakupitā śūrpārdhāvṛtamastakā / |
samutthāya saśūtkāraṃ kaṣantī bahuśaḥ sphijau // KNarm_1.76 // |
patyau cirātprāptapade hṛṣṭādāya yatastataḥ / |
..kṣepāpūpadhūpādyairgaṇādhipamapūjayat // KNarm_1.77 // |
so 'pyanekārthasandeśānākarṇyāvahitaḥ prabhoḥ / |
dāpyaprasāritakaro lekhānaskhalito 'likhat // KNarm_1.78 // |
dhāvatkalamacītkāratāraḥ kapirivāhataḥ / |
dīnārāngaṇayannāśu dadau lekhaśatadvayam // KNarm_1.79 // |
paripālakapādānāṃ yatkiṃcidupayujyate / / darvī bṛsī paṭalikā kuṇḍabhāṇḍakaraṇḍikā // KNarm_1.80 // |
ityādilekhadānena prasiddhiṃ paramāṃ gataḥ / |
so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ // KNarm_1.81 // |
lekhapattrāṇi vigalallocanaḥ parivācayan / / cakāra vikṛtīstāstā nānābhrūnetrakuñcanaiḥ // KNarm_1.82 // |
%% iti lekhakopādhyāyaḥ / / tato gṛhītamadhyasthacchattrabhaṅgavyavasthayā (?) / |
āyayau gañjadiviro bhaṭṭabhāgavatārthitaḥ // KNarm_1.83 // |
sa prāyasthakhalīkārānmānī santyaktakarpaṭaḥ / |
śiraḥśāṭakavinyāsaśvitritārdhalalāṭabhūḥ // KNarm_1.84 // |
sarvadevagṛhagrāmarāśisaṃhāratatparaḥ / |
rajjuśeṣīkṛtāśeṣanirjara..ripālakaḥ // KNarm_1.85 // |
sa prāpya pradadau dīrghāṃ śaratṣaṇmāsakalpanām / |
yasyā madhye 'sti likhitaṃ sārdhaṃ lakṣacatuṣṭayam // KNarm_1.86 // |
svārthopāyaṃ tataḥ pṛṣṭastena svīkārasaṃvidā / |
uvāca bhāgasantoṣātkiṃcitsadbhāvamāsthitaḥ // KNarm_1.87 // |
asmindevagṛhe te te prasiddhāḥ paripālakāḥ / / vikrītanijasarvasvāḥ prayātā madvirodhinaḥ // KNarm_1.88 // |
bhavato 'dya tu kartavyā snehādupakṛtirmayā / |
kulācāryaḥ sa bhagavāneko hi gururāvayoḥ // KNarm_1.89 // |
svīkṛtairiha dānena pañcaṣaiścākrikāśivaiḥ / |
bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī // KNarm_1.90 // |
vikrītaśeṣaṃ yatkiñcidvidyate suramaṇḍale / |
tanmatenaiva tatsarvaṃ bhujyate nijavattvayā // KNarm_1.91 // |
tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā / |
bhaktitastacchatāṃśena kṛtā ghaṇṭā surālaye // KNarm_1.92 // |
kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī / |
krameṇa bhakṣitā sāpi kṛtā śeṣeṇa ghaṇṭikā // KNarm_1.93 // |
ciraṃ sañcūrṇitā sāpi kṛtā sūkṣmajhilīmalī / / iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ // KNarm_1.94 // |
evaṃ caturbhujā luṇṭhiḥ kriyate śivapūjayā / / santi dhānyasahasrāṇi kriyatāṃ bhavatātra tu / |
krayavikrayikā nāma tato vijñapyase mayā // KNarm_1.95 // |
ityupāyaśataistaistaistaduktaiḥ paripālakaḥ / / *jaraṭhākhurivākṣoṭaṃ śūnyaṃ cakre surālayam // KNarm_1.96 // |
%% iti gañjadiviraḥ / / athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane / |
āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit // KNarm_1.97 // |
tasyāvaskarasaṃchannamahārauravasodare / / khaṇḍasphuṭitanāsāgravāridhānīmahādhane // KNarm_1.98 // |
dāmaprotajaraddvāraskhalatkhaḍakhaḍārave / |
yasya sthitirabhūdgehe kukuṭṭīkoṭarodare // KNarm_1.99 // |
dagdhakambalikākhaṇḍakṛtamuṇḍāvaguṇṭhanaḥ / |
śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan // KNarm_1.100 // |
karpaṭītilamṛddarbhapavitrārghasamudgakaiḥ / |
dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām // KNarm_1.101 // |
snāyī japoccalatkūrcaḥ sadācārapade sthitaḥ / |
dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram // KNarm_1.102 // |
gopradakṣiṇakṛdviprapraṇato dvādaśīvrataḥ / |
dadau dīnajane mārge yatnenaikakapardikām // KNarm_1.103 // |
tasyaiva daivādāyātakāryasyāśu niyoginaḥ / / upaskaraṇabhāṇḍādiparipūrṇamabhūdgṛham // KNarm_1.104 // |
śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ / |
ayācitaṃ dadustasya vastrālaṅkaraṇepsitam // KNarm_1.105 // |
tataḥ sudhādhavalitaṃ tasya sammārjitāṅganam / / bahudāsamabhūdgehaṃ sindūrodaramandiram // KNarm_1.106 // |
miṣṭabhojanasañjātanavalāvaṇyasacchaviḥ / |
tasyābhūttaruṇī bhāryā di[nai]rapsarasaḥ samā // KNarm_1.107 // |
tato 'pi vrajato grāmaṃ karaṇḍaśayanādikam / |
niryayau purataśchattraṃ kalaśaṃ tāmrakuṇḍakam // KNarm_1.108 // |
śaktiḥ patadgraho ghaṇṭā tāmrapātramupānahau / |
karikā bhagavatpādā bhūrjabhastrātha sruksruvau // KNarm_1.109 // |
akṣasūtraṃ maṣībhāṇḍaṃ darpaṇaḥ snānaśāṭikā / |
sampuṭīṭuppikākhaḍgāḥ pāduke mantrapustikā // KNarm_1.110 // |
nakṣatrapattrikā khaḍgapatraṃ lohitakambalaḥ / / pavitrasūtrakaṃ tantrī sūcī kalamakartarī // KNarm_1.111 // |
vacā jatumayī rakṣā kṣurikā yogapaṭṭakaḥ / |
stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam // KNarm_1.112 // |
ityekīkṛtya tasyāgre bhāṇḍopaskaraṇaṃ yayau / / itastataḥ samānītamapunardānacetasā // KNarm_1.113 // |
uccaiḥkṛtalatāpāṇirbhāṭakānītaghoṭakaḥ / |
jhāṅkārapārṣṇiprahatirvadanenāñcatā muhuḥ // KNarm_1.114 // |
santarjayanniva janaṃ jyo..rtamiva kurvatā / / śithilasthūlavasanaḥ sa yayau puramutphalan // KNarm_1.115 // | |
praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ / |
kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ // KNarm_1.116 // |
atha bhojanacaryādivyapadeśaiḥ sahasraśaḥ / |
tasya yakṣeśvarasyeva nidhānānyāyayuḥ puraḥ // KNarm_1.117 // |
yogī haraṇacintāsu prayogī bhūrjayojane / |
viyogī nijadārāṇāṃ bhogī narakasampadām // KNarm_1.118 // |
nopayogī phalotpattau doṣodyogī tu kevalam / |
aśo[kaḥ] satataṃ rogī niyogī jayati prabhuḥ // KNarm_1.119 // |
vṛkṣārohasahasreṣu prāyaḥklāntaśateṣu ca / |
grāme tasya vipanneṣu narakapratimābhavat // KNarm_1.120 // |
gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam / |
kā nāma gaṇanā tasya nṛṣu sarvāparādhiṣu // KNarm_1.121 // |
sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam / |
iti tasya mukhādghoraṃ na cacāla vacaḥ sadā // KNarm_1.122 // |
pañcaṣāḥ satataṃ tasya karabhā iva bhārikāḥ / / ghṛtamākṣikadīnāramaricārdrakasaindhavam // KNarm_1.123 // |
mudgakambalamāyūropānanmeṣavihaṅgamam / |
bisadrākṣāmadhughaṭākṣoṭaparyaṅkapīṭhikam // KNarm_1.124 // |
kāṃsyatāmrāyasānekagṛhopaskaraṇādikam / |
ninyustattadaviśrāntā gṛhaṃ yaccāvadadvacaḥ // KNarm_1.125 // |
daṇḍatyājanalekhāṃśca sa prāptānsvāmino 'ntikāt / |
sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ // KNarm_1.126 // |
nityaṃ māṃsaghṛtāhāraḥ sa rājapuruṣe sthite / |
bhuṅkte vilavaṇaṃ dambhādeko mudgapaladvayam // KNarm_1.127 // |
%% iti mārgapatirvyāpāriko vā / / nirasya mūladiviraṃ cauryāṇāmacikitsakam / |
cakāra vārikaṃ so 'tha cikitsācaturaṃ param // KNarm_1.128 // |
sa mukto bandhanāttena kṣipraṃ dvādaśavārṣikāt / |
lilekha kūṭakapaṭaṃ prakaṭākṣarakovidaḥ // KNarm_1.129 // |
kṛttāṅguṣṭhaḥ sa vāmena pāṇinā diviro rahaḥ / |
khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam // KNarm_1.130 // |
gṛhītvā madyakalaśaṃ sa jānuyugalāntare / |
muhurmuhuḥ parimitaṃ pibanbahutaraṃ śanaiḥ // KNarm_1.131 // |
lilekha cīrīcītkāratāraṃ kalamarekhayā / |
antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ // KNarm_1.132 // |
vilumpanvipragodevanityanaimittikavyayam / |
śrīcarmakāraguruṇā rugṇanāthena bhāṣitam // KNarm_1.133 // |
śivabhaktibharākrandaṃ muhurgāyankharasvaraḥ / |
yūkāḥ piṣannakhāgreṇa muhuruccitya kambalāt // KNarm_1.134 // |
muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam / |
vyayena sa samīkurvanpraveśaṃ harṣanirbharaḥ // KNarm_1.135 // |
āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ / / utsaratpaṭalīmiśrakaṅkāvalayamālitaḥ // KNarm_1.136 // |
sthūlabhūrjaphaḍatkārasphāravādyarasākulaḥ / |
karparīcchidraniryātavyāvalgivṛṣaṇadvayaḥ // KNarm_1.137 // |
luṭhatpūrṇamaṣībhāṇḍacchaṭācchuritavigrahaḥ / |
nanarta diviraḥ kṣībo nagno bhagnabṛsīghaṭaḥ // KNarm_1.138 // |
dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ / |
janajīvāpahāreṇa nananda madanirbharaḥ // KNarm_1.139 // |
kakṣākuṭṭanasaṅghaṭṭaṭāṃkārā..jakāriṇaḥ / / skandhavādyarasaḥ ko 'pi tasyābhūnnirjane ciram // KNarm_1.140 // |
%% iti grāmadiviraḥ / / vyāpṛto 'pyaniśaṃ tena divireṇāpahāriṇā / |
vātenevānalaḥ sārdhaṃ jajvāla janakānanam // KNarm_1.141 // |
acirādatha saṃvṛtte gṛhe tasya mahādhane / / alaṅkṛtā mālyavatī tāmbūladalanavratā // KNarm_1.142 // |
gṛhiṇī darpaṇaparā rājamārgāvalokinī / / babhāra tadvirahitā bhūpālalalanāmadam // KNarm_1.143 // |
hāro bhārāyate hematāṭaṅkaṃ me na vallabham / |
dhigvaṇigvanitāyogyāṃ gurvīṃ kanakasūtrikām // KNarm_1.144 // |
ekaivaikāvalī kāntā laliteyaṃ priyā mama / |
iti darpagirā tasyā nābhavat kasya vismayaḥ // KNarm_1.145 // |
aho bhagavatī kāryasarvasiddhipradā maṣī / |
aho prabalavānko 'pi kalamaḥ kamalāśrayaḥ // KNarm_1.146 // |
yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane / |
tayaiva pīyate raupyapātre kastūrikāmadhu // KNarm_1.147 // |
ityadhastāṃ samālokya harmye kāyasthasundarīm / / tatprātiveśmikasutāḥ kulīnā jaguraṅganāḥ // KNarm_1.148 // |
[iti] narmamālāyāṃ prathamaḥ parihāsaḥ // / dvitīyaḥ parihāsaḥ | |
sāpi bālakuraṅgākṣī yauvanena pramāthinā / / bhidyamāneva darpeṇa na dadarśa vasundharām // KNarm_2.1 // |
śvaśrūjanaviruddhā sā taruṇaprātiveśmikā / / parihāsakathāśīlā gītavādyānurāgiṇī // KNarm_2.2 // |
cārusaurabhaliptāṅgī na sā jagrāha kañcukam / |
darśayantī stanābhogamardhasrastaśiroṃśukā // KNarm_2.3 // |
jṛmbhamāṇā parāvṛttya sācīkṛtavilocanā / / janamaikṣata lolākṣī valitatrivalīlatā // KNarm_2.4 // |
ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām / |
babhramustadgṛhopānte nirvyāpāragatāgatāḥ // KNarm_2.5 // |
ciraṃ tadarthinaścitravastra*veṣavibhūṣitāḥ / |
sugandhitailatāmbūladhūpādivyayakāriṇaḥ // KNarm_2.6 // |
niyogidhanabaddhāśāḥ strīratnaprāptisotsukāḥ / |
sasmitākṣinikocādivikāraśatakāriṇaḥ // KNarm_2.7 // |
tajjñairapyaparijñātapadāśchidrapratīkṣiṇaḥ / |
daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ // KNarm_2.8 // |
śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ / / dvitrāstatsaṅgamopāyaṃ prātiveśmyā vyacintayan // KNarm_2.9 // |
eko 'vadattatra viṭaḥ sulabhaiṣā na saṃśayaḥ / |
khalvāṭaṃ tundilaṃ vṛddhaṃ svapatiṃ sahate katham // KNarm_2.10 // |
nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham / |
mattacchāgamadāmodaṃ bahalaṣṭhīvinaṃ śaṭham // KNarm_2.11 // |
sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ / |
na ca duḥkhābhibhūtāsau rāgadagdhā na lakṣyate // KNarm_2.12 // |
etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ / / aparaḥ prāha bhavatā sābhiprāyaṃ vicintitam / |
pratyāsattyā paricaye kintu yatno vidhīyatām // KNarm_2.13 // |
vivāhayajñatīrthādidevayātrotsavairvinā / |
na labhyate paricayaḥ paradāropasarpaṇe // KNarm_2.14 // |
suciraṃ prekṣaṇaṃ lolakuntalottālanaṃ muhuḥ / |
tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam // KNarm_2.15 // |
bhogasaubhāgyayaśasāṃ prasiddhipratipādanam / / mandamandaṃ vacaḥ svairaṃ tadvākyaśravaṇādaraḥ // KNarm_2.16 // |
tanmukhanyastanayanaṃ cumbanāliṅganaṃ śiśoḥ / |
śilpasampādanaṃ cāsyā vastrālaṅkara*ṇekṣitam // KNarm_2.17 // |
jāte paricaye mālyatāmbūlādisamarpaṇam / |
bhittau nipīḍanaṃ gāḍhaṃ vijane paricumbanam // KNarm_2.18 // |
guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ / |
itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī // KNarm_2.19 // |
niyogibhāryā labhyaiva sarvadā gamanonmukhī / |
%% iti pāradārikaḥ / / athāvadattṛtīyo 'pi svādhīnaṃ sarvameva naḥ / |
kintvatra vidhivaimukhyād vighnaḥ samupalakṣyate // KNarm_2.20 // |
yo 'yaṃ tīkṣṇākṣapaṭale citraguptaviceṣṭitaḥ / |
niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ // KNarm_2.21 // |
bhārakocchṛṅkhalāyāsakhaṇḍalekhyādiyuktibhiḥ / |
nirguṭāḥ prāpitā yena gopālapaśupālatām // KNarm_2.22 // |
na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām / |
pakṣā .. .. .. .. .. ścettatkimekāṅganāśanaḥ // KNarm_2.23 // |
kiyanto 'dya mṛtāḥ kutra pṛcchanniti muhurmuhuḥ / |
mṛtajīvī śvatulyo 'sau bhuṅkte kāpālikavratam // KNarm_2.24 // |
haraṇodyatahasto 'sau sādhūnāmapi vartane / / sadoṣairdīyate 'smābhirna[ra]kāya tilāñjaliḥ // KNarm_2.25 // |
yadyapyasau snuṣākāmī kalyapālakulojjvalaḥ / / tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane // KNarm_2.26 // |
athavāstyeva me mitraṃ śaktimānrājavallabhaḥ / |
vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam // KNarm_2.27 // |
agāradāhino dhenustrīśiśubrāhmaṇāntakāḥ / |
bahavo rakṣitāstena digvārtāmātrasevakāḥ // KNarm_2.28 // |
%% iti jīvanadiviraḥ / / gṛhaṃ niyogikāntāyāḥ praviśatyatinirbharam / |
eṣā śramaṇikā nityaṃ kuṭṭanī vajrayoginī // KNarm_2.29 // |
yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā / |
naropapattidīkṣāsu strīṇāṃ samayadevatā // KNarm_2.30 // |
arundhatīmapi kṣipraṃ pratārayati līlayā / / purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam // KNarm_2.31 // |
sā samīhitamasmākamacireṇa vidhāsyati / / ityuktvā te yayurdhūrtā vṛddhaśramaṇikāgṛham // KNarm_2.32 // |
kadācidatha tāmeva harmye hariṇalocanām / / sattrabhojanapūrṇāṅgaḥ punarāyātayauvanaḥ // KNarm_2.33 // |
nirdagdhacandanasphāratilakaḥ pṛthujūṭabhṛt / |
māyūropānadāmandamandarārāvagarvitaḥ // KNarm_2.34 // |
kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan / |
re re dāsīsutetyādi janaṃ kopena bhartsayan // KNarm_2.35 // |
malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ / |
sahasā vismayāviṣṭo daṣṭo makaraketunā // KNarm_2.36 // |
niyogigṛhabālānāmupādhyāyamupetya saḥ / / āyayau māsamūlyena nityamakṣaraśikṣakaḥ // KNarm_2.37 // |
labdhapraveśastāmeva dhyāyandhū[rtaḥ] papāṭha saḥ / |
jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ // KNarm_2.38 // |
kautukādgṛhanārībhirvṛtastasthau tadunmukhaḥ / |
upādhyāyo 'pi dīnāragaṇanāṃ vidadhaddhiyā // KNarm_2.39 // |
aṣṭāvatārastotreṇa sarvajña iva garvitaḥ / / daiśikaṃ pāṭhayāmīti so 'bhūdadhikamuddhataḥ // KNarm_2.40 // |
pāntu no bhagavatpādā jaghanyajanavatsalāḥ / |
paralokasya hantāro gamane kṣemakāriṇaḥ // KNarm_2.41 // |
bhābhūto kuṅkumārdrau ^ ^ ^ ^ ^ _ rainaisaddṛśau |
_ _ _ _ ^ _ _ ^ ^ ^ musimusi lakṣaṇau phenaparvau / / _ _ _ _ ^ _ _ maṇikanakadharau divyagandhānuliptau |
saṅgrāmeṇa praviṣṭau palupa ^ ^ ^ nau labhyatāṃ rājyalakṣmīḥ // KNarm_2.42 |
gaṅgāyamunayorbilvavṛṣabhaṃ *pūrṇakumbhayoḥ / |
pañcacandana lī paṭṭabandhaṃ bhaviṣyati (?) // KNarm_2.43 // / ityādi dattvā bālānāṃ nityaṃ phalahakeṣu saḥ / |
varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam // KNarm_2.44 // |
kartanaṃ likhanaṃ sūcīpaṭṭikāvānamauṣadham / |
kurvanna *vetti purataḥ sthitānno vā kumārakān // KNarm_2.45 // |
upādhyāyetyabhihito vakti krodhāgninā jvalan / |
gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ // KNarm_2.46 // |
%% iti dārkopādhyāyaḥ / / sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam / |
niyogikāntā paśyantī daiśikaṃ nācalat tataḥ // KNarm_2.47 // |
sa bhāṣāṃ buddhyamāno 'pi tattatstrībhirudāhṛtām / |
kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ // KNarm_2.48 // |
sa tābhirnarmasotprāsasādhikṣepaviḍambanaiḥ / |
āyāsyamāno mattābhirabhūtprahasitānanaḥ // KNarm_2.49 // | |
nāyaṃ kiñcinmahābhāgo jānāti na ca budhyate / |
iti no bhejire lajjā vivastrā api tasya tāḥ // KNarm_2.50 // / ṛṣyaśṛṅgavrataḥ so 'tha vi .. .. .. .. .. .. .. / |
tāsāṃ goṣṭhīrasābhijñaḥ stanau pasparśa pāṇinā // KNarm_2.51 // |
sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā / |
siṣeve lalanāḥ sarvāḥ proṣitasya niyoginaḥ // KNarm_2.52 // |
bhrātṛjāyāṃ svasāraṃ ca tāṃ ca bhāryāṃ mṛgīdṛśam / |
anyāścāsya sadā svairamakāmayata daiśikaḥ // KNarm_2.53 // |
tāstena jāraguruṇā kṛtadīkṣā varāṅganāḥ / |
babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ // KNarm_2.54 // |
%% iti maṭhadaiśikaḥ / / tayā śramaṇikādūtyā tataste 'pi kṛtodyamāḥ / |
dhūrtāḥ svādhīnatāṃ prāptāṃ svairiṇīṃ tāṃ siṣevire // KNarm_2.55 // |
athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām / |
bhṛtavastro viveśāśu mithyāgrāmacikitsayā // KNarm_2.56 // |
sa sevārthaṃ samānītaghṛtamākṣikasarpiṣā / |
bhārikairdhanikairbhītyā nagaraṃ samapūrayat // KNarm_2.57 // |
prāptaṃ vilokya sucirāttaṃ dṛṣṭānekakāmukā / |
pīvaraṃ grāmyamāsannarogaṃ pūrṇamivāmbunā // KNarm_2.58 // |
tāṃ ca meṣaghṛtāmikṣākilāṭamadhusampadam / |
rurodaikena netreṇa jahāsānyena tadvadhūḥ // KNarm_2.59 // |
idaṃ suruciraṃ vastraṃ krītamābharaṇañca te / / tasyetivādino dṛptā sā cakre sarvamaśrutam // KNarm_2.60 // |
sā śirovedanāvyājanibaddhābhyaṅgapaṭṭikā / |
stanantī sasvanaṃ patyurnābhavatpārśvavartinī // KNarm_2.61 // |
tato vācāla[vā]cālamālākalakalākule / |
gṛhe tasyābhavadvyagragrāma[dā]se mahotsavaḥ // KNarm_2.62 // |
dinānte bahubhaktāśī lohitāsavadurmadaḥ / |
niyogī śayane tasthau kumbhakarṇa ivāparaḥ // KNarm_2.63 // |
atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā / |
āliṅgane samudvignā cumbane valitānanā // KNarm_2.64 // |
rundhānā jaghanasparśamūrusvastikaniścalā / |
gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā // KNarm_2.65 // |
tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ / |
vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam // KNarm_2.66 // |
athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ / |
nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau // KNarm_2.67 // |
%% sabhārtṛkā / / namo vidyāvihīnāya vaidyāyāvadyakāriṇe / |
nihatānekalokāya *sarpāyevāpamṛtyave // KNarm_2.68 // |
bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan / |
lalāṭasvedasalilaṃ pāṇinā vikṣipanmuhuḥ // KNarm_2.69 // |
vahannauṣadhasaṅketanāmasaṃyogacīrikām / |
kṛtāntādhikṛtasyāgrādyaḥ prāyastha ivāgataḥ // KNarm_2.70 // |
cikitsako 'rthaprāṇānāṃ vyādhīnāmacikitsakaḥ / / ājīvamīśvaraḥ śūlī yena na tyajyate janaḥ // KNarm_2.71 // |
sa vaidyaḥ kālakūṭo vā vyālo vetāla eva vā / / bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām // KNarm_2.72 // |
sa vaidya eva kupito vāyurāyuḥkṣayaṅkaraḥ / |
hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ // KNarm_2.73 // |
kṛcchrasannyāsakṛtpuṃsāṃ prāṇācāryaḥ kimucyate / |
sthitaṃ bhuktaṃ nu pītaṃ nu vaidyeneti pralāpinaḥ // KNarm_2.74 // |
yā .. vidhatte yatnena bhiṣagārtopajīvakaḥ / |
nagarotsavayātrāsu vivāheṣvatibhojanāt / / janatā yāti yanmāndyaṃ tadvaidyasya śaneḥ phalam // KNarm_2.75 // |
guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ / |
nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ // KNarm_2.76 // |
vidyāvirahitā vaidyāḥ kāyasthāḥ prabhaviṣṇavaḥ / / durācārāśca guravaḥ prajānāṃ kṣayahetavaḥ // KNarm_2.77 // |
upasṛtya sa pasparśa stanau tasyāḥ susaṃhatau / |
kaṭhinau satatasparśau khalaḥ khalatarāviva // KNarm_2.78 // |
laṅghanaṃ sahate naiṣā hitaṃ śūle na vṛṃhaṇam / |
karotu mama cintāsu sarvāhāraṃ mayā saha // KNarm_2.79 // |
jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ / |
{tasmātsnigdhā dadhi} pūrvamatra yojyaṃ saśarkaram // KNarm_2.80 // |
ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam / |
āhūtaḥ pādapatanairjyotirgaṇaka āyayau // KNarm_2.81 // |
%% vaidyaḥ / / jyotiḥśāstravide tasmai namo 'stu jñānacakṣuṣe / |
varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ // KNarm_2.82 // |
grahanakṣatratārāṇāṃ saṃkhyāne 'pyakṛtaśramaḥ / |
atītānāgatajñānadambhāya malapatrabhṛt // KNarm_2.83 // |
tava varṣatrayīmadhye kaścidvittavyayo bhavet / |
jvaraśca netrapīḍā ca lābhāṃśo 'pyavicintitaḥ // KNarm_2.84 // |
na kaścidupakāraṃ te manyate śatravaśca te / / santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate // KNarm_2.85 // |
durbalo dṛśyase bhrātaryūṣaṃ na kuruṣe katham / |
apyasti kāmalā nūnaṃ tāṃ mantreṇa nudāmyaham // KNarm_2.86 // |
iti sādhāraṇajñānamantravaidyakamiśritam / / jyotiḥśāstraṃ vigaṇayanyo muṣṇāti jaḍāśayān // KNarm_2.87 // |
prāṅniyogivadhūvṛttaṃ jānannapi janaśrutam / |
dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ // KNarm_2.88 // |
kṣipte niyoginā tatra dīnārakusumotkare / / dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ // KNarm_2.89 // |
tato 'vadanmandamandaṃ protkṣiptabhrūlato muhuḥ / |
iyamāpāṇḍuramukhī ratikāmena pīḍitā // KNarm_2.90 // |
durnivāraśca nārīṇāṃ piśāco ratirāgakṛt / |
punaḥ śūnyagṛhe snātā guhyakena nirambarā / |
gṛhītetyatra paśyāmi cakre śukrasamāgamāt // KNarm_2.91 // |
%% iti gaṇakaḥ / / tataḥ prayāte gaṇake cintite śukrapūjane / |
niryatpalālapūlīkaḥ pādato dhūlidhūsaraḥ // KNarm_2.92 // |
dāmabaddhakaṭirgrāmyaḥ śīrṇaniṣka .. .. lakaḥ / |
visṛṣṭaṃ tatsahāyena dadau lekhaṃ niyoginaḥ // KNarm_2.93 // |
eḍikāvyapadeśena gāvaḥ pādairhṛtā daśa / |
tāsāṃ madhyān mṛtāḥ pañca pañca śeṣāḥ sthitāḥ khale // KNarm_2.94 // |
tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam / |
tadabhāve 'pi lābhaste grāme daṇḍaḥ patiṣyati // KNarm_2.95 // |
ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ / |
so 'pi vipro nirāhārastīkṣṇaḥ pañcatvamāgataḥ // KNarm_2.96 // |
pādāntike ca prahitaṃ tasya pradhanapatrakam / / baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham // KNarm_2.97 // |
yānskandhakanimittena prāyasthānparipālakaḥ / |
pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ // KNarm_2.98 // |
dhānyarāśiḥ prabhūto 'sti tūrṇamāgamyatāmiha / |
tātparyamiti vijñaptāḥ pādā jyeṣṭhārkavāsare // KNarm_2.99 // |
%% khvāśapatiḥ tūṇarakṣako / / vācayannityasau lekhaṃ tasya karmaṇyatāṃ *tataḥ / |
praśaśaṃsa sahāyasya niyogī harṣanirbharaḥ // KNarm_2.100 // |
so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ / |
rakṣārthamatha bhāryāyā jātakaulāgamādaraḥ // KNarm_2.101 // |
ānināya guruṃ garvadambhalobhaniketanam / |
māyākuhakalaulyānāṃ dīkṣāsamayamaṇḍalam // KNarm_2.102 // |
namaste gurunāthāya dhanadārāpahāriṇe / |
kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine // KNarm_2.103 // |
*bhālanyastārdhasindūrapattrikāpuṣpagucchakaḥ / |
bi[ndū]pabindunityārdramahālālāṭakarparaḥ // KNarm_2.104 // | | |
karṇamūlaśikhāmātragrathitasvalpajūṭikaḥ / |
kuṅkumāṅkitakarṇāgraḥ kācarākṣo mahāhanuḥ // KNarm_2.105 // |
khalvāṭo viralaśmaśrurdīrghavākpraskhalankvacit / |
bibhrāṇo vadanaṃ vṛddhamahiṣībhagavibhramam // KNarm_2.106 // |
kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ / |
tasya kaṇṭhapraṇālasya sthaulyaṃ kenopamīyatām // KNarm_2.107 // / madyamāṃsadurāmodamalinaṃ yogapaṭṭakam / |
dadhānaḥ stanasampūrṇaṃ vakṣasā *rākṣasākṛtiḥ // KNarm_2.108 // |
sindūrapūrṇagambhīranābhirandhropaśobhitaḥ / |
lopikāpūpa*śapharāmikṣābhṛtamahodaraḥ // KNarm_2.109 // |
madhumāṃsakṛtājīrṇapratyagrāmodaduḥsahān / |
dhūmodgāra*gaḍatkārānmuñcanmegha ivākulaḥ // KNarm_2.110 // |
gururgurutarāvidyāvadyamadyamadāndhadhīḥ / |
ahaṃkāra ivākāramāgataḥ pratyadṛśyata // KNarm_2.111 // / ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur |
meḍhreṇātigurustathāsyakuharaśmaśrūdarasphigguruḥ / |
veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruś |
citraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ // KNarm_2.112 // |
api nāma sa jāyeta pavitracaritaḥ kṣitau / |
aśaucanidhayo yena guravo nopasevitāḥ // KNarm_2.113 // |
ahaṃpūrvikayā sarve patitāstasya pādayoḥ / / cakruḥ śirobhirbhūkampaluṭhatpiṭharakabhramam // KNarm_2.114 // |
rakṣāyai nijabhāryāyāḥ sampadāṃ ca vivṛddhaye / / niyoginā yāgavidhau vijñapto bhagavānguruḥ // KNarm_2.115 // |
likhitvā kuṅkumenāśu svalpasambhāracīrikām / |
hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ // KNarm_2.116 // |
%% guruḥ / / śvaśuro yāgasambhāre yatnāhūto niyoginā / |
*pāpī dharmādhikaraṇadiviro 'tha samāyayau // KNarm_2.117 // |
tasmai namo 'stu nagarācāryavaryāya bhogine / |
yasya haste sthitā bhūmiḥ saśailavanakānanā // KNarm_2.118 // |
karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ / |
jaracchagalaśṛṅgābhāṃ na ca tyajati vakratām // KNarm_2.119 // |
kalamāṅkitakarṇena bhūrjapatrakapāṇinā / |
āsthānadivireṇeyaṃ grastā bhagavatī mahī // KNarm_2.120 // |
mithyā mahāvarāheṇa daityeṣvāḍambaraḥ kṛtaḥ / / āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ // KNarm_2.121 // |
utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ / |
dhanārthī diviraḥ śastamukhaṃ draṣṭuṃ pratīkṣate // KNarm_2.122 // |
nūnaṃ niśi bhagāpānaṃ karoti diviraḥ sadā / |
prātaḥ prātarmṛdā vaktraṃ kṣālayatyanyathā katham // KNarm_2.123 // |
snāto mṛddarbhatilabhṛtkaroti suciraṃ japam / |
diviraḥ kūṭasaṃketapaṭīpātrāṇi cintayan // KNarm_2.124 // |
vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ / |
praviśya gehaṃ niryāti śaṅkamānaḥ parābhavam // KNarm_2.125 // |
śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi / |
puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām // KNarm_2.126 // |
suprabhātatarāyātaiḥ sakaṣṭaśaṭilairvṛtaḥ / |
āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam // KNarm_2.127 // |
bhūrja*peṭalaḍatklinnamaṣī subhṛtabhājanaḥ / |
kathayanniva gandhena bhāvinīṃ narakasthitim // KNarm_2.128 // |
maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā / |
āsthānajaladherantardiviro makarāyate // KNarm_2.129 // |
tanmaṣīvipruṣastasya dṛśyante kalamacyutāḥ / |
bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva // KNarm_2.130 // |
adhomukhā vimānebhyaḥ patanto divi rodanam / / kurvanti pitarastasya yo bhuṅkte divirodanam // KNarm_2.131 // |
jāmātuḥ śrīmato dṛṣṭvā sa gṛhaṃ harṣanirbharaḥ / |
acintayatkadāsyāpi ṣaṭirdaivādbhavediti // KNarm_2.132 // |
%% āsthānadiviraḥ / / tatsaṅgatyāpyadṛśyanta bhūrjabhaṭṭā bhayaṅkarāḥ / |
tadgṛhe kalayanto 'ntastasya sthāvaraviplavam // KNarm_2.133 // |
saṃharanti sadā lokānye sasthāvarajaṅgamān / |
tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ // KNarm_2.134 // | | | | | | | | | | | | | | | | |
ṣaṭīpāśasamākṛṣṭaḥ prāpto 'dhikaraṇaṃ bhayāt / |
sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ // KNarm_2.135 // |
bhaṭṭairbhaṭṭaiḥ sadiviraiḥ śaṭīnipatito janaḥ / |
mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ // KNarm_2.136 // |
brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ / |
āsthānabhaṭṭāste manye sadā khādanti mānuṣān // KNarm_2.137 // |
kṛtaḥ parājito jetā jayī yaiśca parājitaḥ / |
teṣāṃ svatantravacasāṃ vacasā kena jīvyate // KNarm_2.138 // / ante narakapālairye vṛtā vetālatāṃ gatāḥ / |
ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ // KNarm_2.139 // |
paśyannandho vadanmūkaḥ śṛṇvaṃśca badhiro 'dhamaḥ / |
utkocena vinā bhaṭṭaściraṃ nidrāyate śaṭhaḥ // KNarm_2.140 // |
utkocabhakṣaṇaṃ chidraśikṣaṇaṃ sādhutakṣaṇam / |
ṣaṭisandhukṣaṇaṃ kūṭarakṣaṇaṃ bhaṭṭalakṣaṇam // KNarm_2.141 // |
carmakṛnnartakībhrātā saṅgatyā nartako 'bhavat / |
so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām // KNarm_2.142 // |
so 'pi grāmagaṇeśasya prāptaḥ prāsādapālatām / / sandhivigrahakāyasthacākrikāsevako 'dhamaḥ // KNarm_2.143 // |
bhaṭṭatvamāptavāndūto *draṅgadeśagatāgatāt / |
tasya putrāśca pautrāśca sarve 'dhikaraṇadvijāḥ // KNarm_2.144 // |
kuto 'nyathā bhavatyeṣāṃ vacaścarmakṛtāmiva / / kakṣe sumahatī bhastrā śaṭidīnārabhājanam // KNarm_2.145 // |
iti adhikaraṇabhaṭṭāḥ sātikā vā / / iti narmamālāyāṃ dvitīyaḥ parihāsaḥ // | |
tṛtīyaḥ parihāsaḥ / atha yāgotsave tasminsarve divirabāndhavāḥ / | |
alaṅkṛtāśca lalanā niyogigṛhamāyayuḥ // KNarm_3.1 // |
khaṭikā karaṇī haimī pārato ratnamūṭikā / / sindūrādyā rajobhedāḥ pañcaraṅgakasūtrakam // KNarm_3.2 // |
śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam / |
nārācāḥ kṣurikā sūtraṃ darpaṇaṃ vīrakartarī // KNarm_3.3 // |
patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa / |
vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam // KNarm_3.4 // |
sruksruvau samidho darbhā lājāḥ siddhārtakā ghṛtam / |
bilvapūgaphalākṣoṭajātīphalayavākṣatam // KNarm_3.5 // |
dhūpakuṅkumakarpūrakautukauṣadhicandanam / |
pādukāpīṭhaparyaṅkaghaṇṭikāghaṭakuṇḍakam // KNarm_3.6 // |
madyamāṃsasurāpūpapalāṇḍuśapharaudanam / |
piṣṭabhṛṣṭarasasvacchabhakṣyarocakamodakam // KNarm_3.7 // |
caṭakāpūrṇapātrāṇi kṣīriṇī kṛsarā dadhi / |
daśa kṛṣṇā daśa śvetāśchāgā meṣāścaturdaśa // KNarm_3.8 // |
bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt / |
sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ (?) // KNarm_3.9 // |
tato nityāvadhānena bhagaliṅgavibhūṣitam / |
cakāra maṇḍalaṃ śiṣyaḥ sindūrāntaritāntaram // KNarm_3.10 // |
athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ / |
gururgṛhītaḥ śiṣyābhyāṃ savyadakṣiṇahastayoḥ // KNarm_3.11 // |
śatamātreṇānuyātaḥ śiṣyāṇāmāyayau śanaiḥ / |
luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam // KNarm_3.12 // |
carmakṛtsaunikaścakrī dhīvaro haṭṭatāpasaḥ / |
vṛddhaveśyā kalyapālo madyabhaṭṭo jaradviṭaḥ // KNarm_3.13 // |
pañca nāraṅgakā rugṇāstriṭāṅkāro 'tha pācakaḥ / |
gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ // KNarm_3.14 // |
cūlikākṛtarudrākṣo ghaṭilaśchinnanāsikaḥ / |
mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ // KNarm_3.15 // |
nagno velāvratī maunī stotrakṛjjānughaṇṭikaḥ / |
dvitrāśconmattavanitāḥ śvabhiḥ parivṛtāstathā // KNarm_3.16 // |
gūthaliptastathonmatto mantravādī rasāyanī / |
indrajālī latāveśī vijñānī kāmatāttvikaḥ // KNarm_3.17 // |
bhaṭṭāścānye gurordhūrtāḥ pānabhojanasevakāḥ / |
viviśuḥ svinnanaivedyāmodavaktrodakākulāḥ // KNarm_3.18 // |
athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ / |
mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam // KNarm_3.19 // |
eko dvau bahavaḥ paścānninyuste bhastrayā tathā / |
śālicūrṇayavākṣoṭabilvārghaghṛtacandanam // KNarm_3.20 // |
%% iti gurubhaṭṭāḥ / tataḥ svabhaginī raṇḍā bālaiva vrataśālinī / |
dhṛtā niyoginā yāgaparicaryāvidhau guroḥ // KNarm_3.21 // |
jayatyakhaṇḍaśītāṃśumaṇḍaladyutitaskarī / |
puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā // KNarm_3.22 // |
madaśauṇḍaṃ samuddaṇḍacaṇḍaṃ sukhakaraṇḍakam / |
vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā // KNarm_3.23 // |
vistīrṇaśroṇipulinā pīvarorukucasthalī / |
hariṇīhārinayanā raṇḍā netrarasāyanam // KNarm_3.24 // |
raṇḍā skandhadvayāsaktamuktakeśī virājate / |
netrotpalamukhāmbhojabhṛṅgavyāpteva padminī // KNarm_3.25 // |
niḥsūtraruciraḥ kaṇṭhaḥ suvarṇasubhago bhagaḥ / |
raṇḍāyāḥ karṇapāśau ca nirābharaṇasundarau // KNarm_3.26 // |
puṣpatāmbūlarahitā raṇḍā santyaktabhūṣaṇā / |
lāvaṇyenātimātreṇa saṃvibhakteva vedhasā // KNarm_3.27 // / hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim / |
kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim // KNarm_3.28 // |
kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā / |
raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ // KNarm_3.29 // |
raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā / |
kaṇṭhagrahaṃ cintayantī manasā tu prahṛṣyati // KNarm_3.30 // |
saṃsmarantī ratisukhaṃ pīvarorukucasthalī / |
raṇḍā bhagasthalīṃ rātrau mṛdnātyucchvāsinī sadā // KNarm_3.31 // |
vīkṣate taruṇaṃ tiryakkāntaṃ subhagamānatā / |
sravantī nirbharaṃ reto raṇḍā dhenuḥ payo yathā // KNarm_3.32 // |
gauraḥ supīvaro dhatte raṇḍāyā muṇḍito bhagaḥ / | |
merorarkahayollīḍhaśaṣpahemataṭabhramam // KNarm_3.33 // | |
turagādyācitānītastabdhadīrghadhvajo naraḥ / |
yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā // KNarm_3.34 // |
śrāddheṣu mugdhaviprāṇāṃ jaṭināṃ ca tapasvinām / / vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī // KNarm_3.35 // |
cūlikānyastakusumaḥ karṇe kṛtapavitrakaḥ / |
yuvā raṇḍāpriyo vipraḥ kandarpeṇopamīyate // KNarm_3.36 // |
udañcadgurudaṇḍasya caṇḍasya brahmacāriṇaḥ / / raṇḍā dadāti satataṃ śraddhayā mṛtabhojanam // KNarm_3.37 // |
tameva tīrthayātrāsu paścānnayati sarvadā / / vahantī khaḍgapātreṇa balidhūpasamudgikām // KNarm_3.38 // |
parasparaprārthanayā sumuṇḍitabhagadhvajau / |
bhūkampakāriṇau rātrau tau raṇḍābrahmacāriṇau // KNarm_3.39 // |
divā dambhanidhānāya namastīrthopasevine / |
rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe // KNarm_3.40 // |
raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām / |
dadāti .. rjitāṃ prītyā talliptoru .. vāsakṛt // KNarm_3.41 // |
gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī / |
kaṣantī kaṭimā .. bhī raṇḍā nirdayamohanaiḥ // KNarm_3.42 // |
raṇḍā tattanmṛtoddhāradīkṣādivratakāriṇī / |
dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām // KNarm_3.43 // |
liṅgārcanāpadeśena dattvā veśmani tālakam / |
karoti carmaliṅgena raṇḍā kaṇḍūvikhaṇḍanam // KNarm_3.44 // |
tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ / |
śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva // KNarm_3.45 // |
%% [iti] raṇḍā / / tataḥ praviviśuste te dīkṣāsamayino narāḥ / |
baddhanetrapaṭā mithyāmohenevāndhakāritāḥ // KNarm_3.46 // |
atha vyajijñapadbhūminyastajānuḥ kṛtāñjaliḥ / |
guruṃ niyoginaḥ {śraddhāśuddhāntaṃ} haṭṭatāpasaḥ // KNarm_3.47 // |
ihaiva suciraṃ nātha yāgavyagre tvayi sthite / |
pratīkṣante pare śiṣyā yāgotsavasamutsukāḥ // KNarm_3.48 // |
ya eṣa prathito loke gṛhakṛtye mahattamaḥ / |
kṛtayāgasamārambhaḥ sa bhavantamudīkṣate // KNarm_3.49 // |
brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate / |
ekaghaṇṭāṭanatkāramātreṇa bhavatā hṛtam // KNarm_3.50 // |
manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam / |
yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ // KNarm_3.51 // |
tvatprasādātsamuttīrṇāṃ sa kāmapi daśāṃ śritaḥ / |
śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat // KNarm_3.52 // |
sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ / |
yattasya nirvikalpasya tattavaiva vijṛmbhitam // KNarm_3.53 // / [iti] *gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro vā / |
tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā / / ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala // KNarm_3.54 // |
vitīrṇairbhavatā nityaṃ vaśīkaraṇacūrṇakaiḥ / / asthiśeṣāḥ kṛtāste te yayā dhanikakāmukāḥ // KNarm_3.55 // |
śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā / |
tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī // KNarm_3.56 // |
tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi / |
veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu // KNarm_3.57 // |
yadi sadbhāvinī *vaiśyā yadi kālaḥ kṛpāparaḥ / |
acauro yadi kāyasthastadveśyāpyanurāgiṇī // KNarm_3.58 // |
%% veśyā / / cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ / |
kiṃśāruvartibhiryena sarvamandhīkṛtaṃ jagat // KNarm_3.59 // |
grīṣme 'kṣikopabāhulyādasya lagne śaratphale / |
sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ // KNarm_3.60 // |
%% iti cakṣurvaidyaḥ / / nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā / |
nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām // KNarm_3.61 // |
prākpratiṣṭhāpitā yena cāmuṇḍāmuṇḍakārthinā / |
*yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate // KNarm_3.62 // |
mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ / |
māṃsapeṣīmapi chittvā dadāti svavadhūbhagāt // KNarm_3.63 // |
%% śalyahartā / / ayañca taruṇībhāryo vaṇigvṛddho mahādhanaḥ / |
maithune śaktidāridryādvājīkaraṇamicchati // KNarm_3.64 // |
lālinā srutanetreṇa vṛddhena śvāsakāsinā / / ślathapralambaśiśnena taruṇī ramate katham // KNarm_3.65 // |
ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ / |
vṛddhaḥ prāpnoti no nidrāmṛṇaṃ dhyāyannivādhanaḥ // KNarm_3.66 // |
niṣpīḍitāntrasaṃkāśaśiśno 'pi suratotsukaḥ / |
hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati // KNarm_3.67 // |
māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā / |
rātrau vamati tatsarvaṃ bhajate vā viṣūcikām // KNarm_3.68 // |
śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim / |
sajane taruṇī dṛṣṭvā hrītā yāti rasātalam // KNarm_3.69 // |
etena vṛddhavaṇijā dravyairvṛddhaviṭoditaiḥ / |
liptaliṅgena satataṃ dagdhevāyāsitā vadhūḥ // KNarm_3.70 // |
sa eṣa bahunikṣepasaṃbhakṣaṇakṛtakṣaṇaḥ / / draviṇāvaskarakṣetraṃ vaṇigvāsarataskaraḥ // KNarm_3.71 // |
nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ / |
ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ // KNarm_3.72 // |
taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ / |
so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ // KNarm_3.73 // |
tasmātpauṣpikamāsādya kriyatāṃ mantrasaṃpadā / / gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate // KNarm_3.74 // |
%% vṛddhavaṇik / / ityādiśiṣyairāhvānaṃ śrutvā tena niveditam / |
sarvaṃ karomītyavadadbhrūvikārākulo guruḥ // KNarm_3.75 // |
tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām / |
guruṇā saha te śiṣyāḥ papurbhuktottaraṃ ciram // KNarm_3.76 // |
niyogilalanāḥ sarvāste ca tanmitrabāndhavāḥ / |
kapāleṣu taducchiṣṭaṃ *vamitvā bahuśaḥ papuḥ // KNarm_3.77 // |
kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam / |
kaścidvyāghūrṇate kaścitplavate kṛtaśūtkṛtiḥ // KNarm_3.78 // |
kaścidatyantavaikalyaṃ nāṭayanbhaktisambhavam / |
niśceṣṭastiṣṭhati ciraṃ saṃprāptaḥ śavatāmiva // KNarm_3.79 // |
kaścidvilolasragdāmabhūṣito madanirbharaḥ / |
kṛtakaṇṭhagrahaḥ puṃsāṃ cucumba lalanā api // KNarm_3.80 // |
tataḥ kṣībo guruḥ kiṃ citsvakāvyaṃ deśabhāṣayā / |
vīṇāvaṃśaravodagraṃ kocchikāvādyakṛjjagau // KNarm_3.81 // |
athaikabhujamānandādudyamyaikena pāṇinā / |
gururnanarta dvābhyāṃ ca śanairutthāya cāsanāt // KNarm_3.82 // |
tataḥ śiṣyāḥ samuttasthuraṭṭahāsaninādinaḥ / / kṛtāṅganāpariṣvaṅgā visrastakaṭikarpaṭāḥ // KNarm_3.83 // |
śanaiḥ prayāte rātryardhe vinaṣṭe dīpamaṇḍale / |
nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ // KNarm_3.84 // |
prabhāte gururutthāya tvarayā kalaśapradaḥ / |
kṛtavadvidadhe sarvaṃ śiṣyairanyairnimantritaḥ // KNarm_3.85 // |
jvarādikāle vaidyānāṃ śaratkāle niyoginām / |
puṣpakāle gurūṇāṃ ca hemapūrṇā vasundharā // KNarm_3.86 // |
athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva / |
pārśvāvalokī puruṣaḥ paramāpto niyoginaḥ // KNarm_3.87 // |
so 'bravīdadya rātryardhe gṛhakṛtyamahattamaḥ / |
rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ // KNarm_3.88 // |
anuktvāpasṛte tasmiṃstatsambandhiniyoginām / / palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe // KNarm_3.89 // |
capeṭotsphoṭitamukhastvatsvāmī bandhanaṃ bhaṭaiḥ / |
nītaḥ patatpurīṣo 'gre sa tāvatparipālakaḥ // KNarm_3.90 // |
yāvanno*lluñcitaśmaśrurbaddhvā tvamapi nīyase / |
tāvadrājabhaye ghore nītirasmin vidhīyatām // KNarm_3.91 // |
iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau / / tūrṇaṃ prayāte niḥśvasya niyogī duḥkhito 'vadat // KNarm_3.92 // |
aho nu kāladaurātmyādghoratā kiyatī kaleḥ / |
sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ // KNarm_3.93 // |
ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ / |
sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ // KNarm_3.94 // |
sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram / |
dhanena veśyayā svasrā mocito niragāttataḥ // KNarm_3.95 // |
tato vibhavahīno 'sau jāpī svapnanirīkṣakaḥ / |
babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ // KNarm_3.96 // |
yo 'bhūdabhyutthitastabdho niyogī liṅgasannibhaḥ / |
adhikāraparibhraṃśātsa vṛddhavṛṣaṇāyate // KNarm_3.97 // |
adhikāramadāndhānāṃ dṛṣṭikopavatāṃ sadā / |
netranairmalyajananaṃ bandhanaṃ paramāñjanam // KNarm_3.98 // |
yaḥ pādapatitānārtānpūjyānapyavamanyate / |
bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate // KNarm_3.99 // |
aho bata muhūrtena bhavanti na bhavanti ca / / palāladahanajvālācapalā diviraśriyaḥ // KNarm_3.100 // |
svayamutthāya yātāyāṃ jāyāyāṃ nirdhano 'tha saḥ / |
babhrāma laulyanilayaḥ piṇḍārthī bandhuveśmasu // KNarm_3.101 // |
rūkṣaḥ kṛśo 'timalinaḥ syūtadagdhapaṭaccaraḥ / |
piśāca iva duṣprekṣyo dinaireva babhūva saḥ // KNarm_3.102 // / tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ / |
vātaśūlāpanodāya jānugrathitadāmakaḥ // KNarm_3.103 // |
devadvijadhana*grāsajātakoṣṭhagalagrahaḥ / |
kṣutkṣāmakukṣiḥ śuṣkāsyaḥ patito 'vaskare bhraman // KNarm_3.104 // |
śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ / |
kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ // KNarm_3.105 // |
dagdhārdhakarpaṭīniryatsakeśavṛṣaṇadvayaḥ / |
bhasmapralipta*śīrṣāṃsavakṣaḥpārśvo gatatrapaḥ // KNarm_3.106 // |
pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ / |
prapāpālikayā ḍombabhrāntyā pāne tiraskṛtaḥ // KNarm_3.107 // |
rajasvalāpalālena channāṅgastuhināgame / |
śarāvakarparādānakalahe yācakārbhakaiḥ / |
vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ // KNarm_3.108 // |
caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt / |
paṅkaśāyī sa cukrośa sattratīrthāgravartmasu // KNarm_3.109 // |
nṛpurīṣapraṇāle 'tha patito 'sāvadhomukhaḥ / |
uccaiḥkṛtakaṭiḥ prāṇānutsasarja narādhamaḥ // KNarm_3.110 // |
iti daurgatyatapasā prayātaḥ so 'sthiśeṣatāṃ / / saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ // KNarm_3.111 // |
evaṃ krameṇa śānteṣu niyogidivirāgniṣu / / modate gatasantāpaḥ santoṣasubhago janaḥ // KNarm_3.112 // |
iti diviraniyogivrātaduśceṣṭitānāṃ / kusṛticaritacarcā narmamālā kṛteyam / |
api sujanavinodāyombhitā hāsyasiddhyai |
kathayati phalabhūtaṃ sarvalokopadeśam // KNarm_3.113 // |