// atha prathama ullāsaḥ // / granthārambhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360729 (0.0): Kāvyaprakāśaḥ / prathama ullāsaḥ / granthārambhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360729 (0.0): Kāvyaprakāśaḥ / prathama ullāsaḥ / granthārambhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360738 (0.0): granthārambhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati / niyatikṛtaniyamarahitāṃ hlādaikamayīmananyaparatantrām / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541608 (0.0): kāvyaprakāśakārikāvalī / niyatikṛtaniyamarahitāṃ hlādaikamayīmananyaparatantrām / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360745 (0.0): niyatikṛtaniyamarahitāṃ hlādaikamayīmananyaparatantrām / / navarasarucirāṃ nirmitimādadhatī bhāratī kaverjayati // MKpr K_1 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541614 (0.032): niyatikṛtaniyamarahitāṃ hlādaikamayīmananyaparatantrām / / navarasarucitāṃ nirmitimādadhatī bhāratī kaverjayati // MKpr-K_1 // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360752 (0.0): navarasarucirāṃ nirmitimādadhatī bhāratī kaverjayati // MKpr K_1 // / niyatiśaktyā niyatarūpā sukhaduḥkhamohasvabhāvā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360765 (0.0): niyatiśaktyā niyatarūpā sukhaduḥkhamohasvabhāvā / paramāṇvādyupādānakarmādisahakārikāraṇaparatantrā ṣaḍrasā na ca hṛdyaiva | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14606370 (0.047): manaskāropādānakāraṇacakṣurādisahakārikāraṇātmikā satī sāmagryekam eva | Arcata: Hetubindutika (arhebt2u.htm.txt) 12102808 (0.051): upādānakāraṇādagnyādisahakārikāraṇopādānapratyayopajātaviśeṣād apara eva"" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17316033 (0.051): upādānakāraṇād agnyādisahakārikāraṇopādānapratyayopajātaviśeṣād apara eva | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17320803 (0.063): vyāvṛttinibandhanāṃ nānubhavanti | tasmād indhanam eva tasyopādānakāraṇam / agnyādisahakāripratyayāhitaviśeṣaṃ tathāvidhaṃ dhūmakāryamaṅgārādi | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360771 (0.043): paramāṇvādyupādānakarmādisahakārikāraṇaparatantrā ṣaḍrasā na ca hṛdyaiva / taiḥ, tādṛśī brahmaṇo nirmitirnirmāṇam / etadvilakṣaṇā tu kavivāṅnirmitiḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360783 (0.0): taiḥ, tādṛśī brahmaṇo nirmitirnirmāṇam / etadvilakṣaṇā tu kavivāṅnirmitiḥ / / ata eva jayati / jayatyarthena ca namaskāra ākṣipyate iti tāṃ pratyasmi | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12993789 (0.0): MSS_9917 1 kāvyaṃ yaśase'rthakṛte vyavahāravide śivetarakṣataye / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360785 (0.0): / ata eva jayati / jayatyarthena ca namaskāra ākṣipyate iti tāṃ pratyasmi / praṇata iti labhyate //1// | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360797 (0.0): kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541626 (0.0): kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye / / sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje // MKpr-K_2 // | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9384487 (0.0): 'kāvyaṃ yaśaser'thakṛte vyavahāravide śivetarakṣataye / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18088292 (0.0): kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye /" | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360802 (0.0): kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye / / sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje // MKpr K_2 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541631 (0.0): kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye / / sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje // MKpr-K_2 // | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9384492 (0.0): 'kāvyaṃ yaśaser'thakṛte vyavahāravide śivetarakṣataye / / sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje' // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18088297 (0.0): kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye / / sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje" //" | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12993795 (0.020): MSS_9917 1 kāvyaṃ yaśase'rthakṛte vyavahāravide śivetarakṣataye / / MSS_9917 2 sadyaḥ paranirvṛtaye kāntāsammitatayopadeśayuje // | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360814 (0.0): kālidāsādīnāmiva yaśaḥ śrīharṣāderdhāvakādīnāmiva dhanam | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360826 (0.0): kālidāsādīnāmiva yaśaḥ śrīharṣāderdhāvakādīnāmiva dhanam / rājādigatocitācāraparijñānam ādityādermayūrādīnāmivānarthanivāraṇam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360832 (0.0): rājādigatocitācāraparijñānam ādityādermayūrādīnāmivānarthanivāraṇam / / sakalaprayojanamaulibhūtaṃ samanantarameva rasāsvādana samudbhūtaṃ | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28787543 (0.063): yathālambanāśrayayoḥ saṃpratyayaḥ na tathā hāse jugupsāyāṃ ca/ / tatrālambanasyaiva pratīteḥ/ padyaśrotuś ca rasāsvādādhikaraṇatvena | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19328602 (0.063): evambhūtasya ratyādeḥ samanantaram eva rasādi rūpatayā bhāvanam | / sañcāraṇe tathābhūtasya tasyaiva samyak cāraṇam [Sāhitya darpaṇam 3.13] | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360844 (0.0): vigalitavedyāntaramānandam prabhusaṃmitaśabdapradhānavedādiśāstrebhyaḥ | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28787543 (0.064): yathālambanāśrayayoḥ saṃpratyayaḥ na tathā hāse jugupsāyāṃ ca/ / tatrālambanasyaiva pratīteḥ/ padyaśrotuś ca rasāsvādādhikaraṇatvena | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360850 (0.041): vigalitavedyāntaramānandam prabhusaṃmitaśabdapradhānavedādiśāstrebhyaḥ / śabdārthayorguṇabhāvena rasāṅgabhūtavyāpārapravaṇatayā vilakṣaṇaṃ yat | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13244672 (0.057): teṣāmaśabdarūpatvātśabdarūpapurāṇādyabhiprāyeyaṃ saṃkhyeti na virodhaḥ / | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25360662 (0.063): na hyanuccarite śabeda parasparopakāryopakārakabhāva' śabdārthayorasti / / na ca sadānīṃ tau na sta', nityatvāt / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360857 (0.0): śabdārthayorguṇabhāvena rasāṅgabhūtavyāpārapravaṇatayā vilakṣaṇaṃ yat | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360868 (0.0): śabdārthayorguṇabhāvena rasāṅgabhūtavyāpārapravaṇatayā vilakṣaṇaṃ yat / kāvyaṃ lokottaravarṇanānipuṇakavikarma tat kānteva | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360880 (0.0): sarasatāpādanenābhimukhīkṛtya rāmādivadvartitavyaṃ na | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881486 (0.018): sukumāramatīnāṃ rājaputrādīnāṃ vineyānāṃ rāmādivatpravartitavyaṃ na / rāvaṇādivat" ityādikṛkatyākṛtyapravṛttinivṛttyupadeśa iti" | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360887 (0.0): rāvaṇādivadityupadeśaṃ ca yathāyogaṃ kaveḥ sahṛdayasya ca karotīti | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360895 (0.0): sarvathā tatra yatanīyam //2// / evamasya prayojanamuktvā kāraṇamāha / śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541642 (0.0): sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje // MKpr-K_2 // / śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360897 (0.0): śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt / / kāvyajñaśikṣayābhyāsa iti hetustadudbhave // MKpr K_3 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541644 (0.0): śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt / / kāvyajñaśikṣayābhyāsa iti hetustadudbhave // MKpr-K_3 // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360915 (0.0): kāvyajñaśikṣayābhyāsa iti hetustadudbhave // MKpr K_3 // / śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na prasaret | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6859611 (0.0): (lo, ū) śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360923 (0.0): śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na prasaret / prasṛtaṃ vā upahasanīyaṃ syāt / lokasya sthāvarajaṅgamātmakalokavṛttasya / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6859613 (0.0): (lo, ū) śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na / prasaret, prasṛtaṃ vā upahasanīyaṃ syāt / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360931 (0.0): prasṛtaṃ vā upahasanīyaṃ syāt / lokasya sthāvarajaṅgamātmakalokavṛttasya / / śāstrāṇāṃ / chandovyākaraṇābhidhānakośakalācaturvargagajaturagakhaḍgādilakṣaṇagranthānām | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360941 (0.0): chandovyākaraṇābhidhānakośakalācaturvargagajaturagakhaḍgādilakṣaṇagranthānām / / kāvyānāṃ ca mahākavisaṃbandhinām / ādigrahaṇāditihāsānāṃ ca | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360946 (0.0): / kāvyānāṃ ca mahākavisaṃbandhinām / ādigrahaṇāditihāsānāṃ ca | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360955 (0.0): / kāvyānāṃ ca mahākavisaṃbandhinām / ādigrahaṇāditihāsānāṃ ca / vimarśanādvyutpattiḥ / kāvyaṃ kartuṃ vicārayituṃ ca ye jānanti | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360961 (0.0): tadupadeśena karaṇe yojane ca paunaḥpunyena pravṛttiriti / trayaḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360970 (0.0): samuditāḥ na tu vyastāḥ tasya kāvyasyodbhave nirmāṇe samullāse ca heturna | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24022352 (0.056): daśa mahātiṭibhā hetuḥ / / daśa hetavo mahāhetuḥ / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360978 (0.0): samuditāḥ na tu vyastāḥ tasya kāvyasyodbhave nirmāṇe samullāse ca heturna / tu hetavaḥ //3// / evamasya kāraṇamuktvā svarūpamāha | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 880946 (0.044): tadadoṣau śabdārthau saguṇāvanavālaṃkṛtī punaḥ kvapi" iti /" | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28781212 (0.054): saguṇau sālaṃkārau śabdārthau kāvyam ity āhuḥ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18090612 (0.054): adoṣau saguṇau sālaṃkārau śabdārthau kāvyam"iti kāvyasāmānyalakṣaṇam /" | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881224 (0.059): nanu śabdārthau saguṇau" ityanenaguṇābhivyañjakau śabdārthau kāvye" | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360988 (0.019): tadadoṣau śabdārthau saguṇāvanalaṅkṛtī punaḥ kvāpi / / doṣaguṇālaṅkārāḥ vakṣyante / kvāpītyanenaitadāha yat sarvatra | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360996 (0.033): doṣaguṇālaṅkārāḥ vakṣyante / kvāpītyanenaitadāha yat sarvatra / sālaṅkārau kvacittu sphuṭālaṅkāravirahe 'pi na kāvyatvahāniḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6859651 (0.033): sālaṅkārau śabdārthau kāvyam, kvacittu sphuṭālaṅkāravirahe 'pi na | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13360998 (0.0): sālaṅkārau kvacittu sphuṭālaṅkāravirahe 'pi na kāvyatvahāniḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881326 (0.0): yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā ste | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6861412 (0.0): yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā- ste | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7937424 (1.192): yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1743180 (1.192): tad viṣayo mandaḥ | ādi śabdād atiparicayādayaḥ | yathā / yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapās | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14475831 (1.192): VidSrk_24.8 *(814)d yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapās | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15814474 (0.020): yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapāḥ | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26084900 (0.020): yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapās $ te | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17359844 (0.020): yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapās te | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6859653 (0.029): sālaṅkārau śabdārthau kāvyam, kvacittu sphuṭālaṅkāravirahe 'pi na / kāvyatvahāniriti / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361006 (0.057): {yaḥ kaumaraharaḥ sa eva hi varastā eva caitrakṣapāste / conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6861963 (0.063): evamatra dvayorvibhāvanāviśeṣoktyorasphuṭārthatvāt / sphuṭālaṅkāraviraha iti kāvyaprakāśakṛto matam / | |||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361013 (0.0): {yaḥ kaumaraharaḥ sa eva hi varastā eva caitrakṣapāste / conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1743187 (0.0): yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapās / te conmīlita mālatī surabhayaḥ prauḍhāḥ kadambānilāḥ | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26084907 (0.0): yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapās $ te / conmīlita mālatī surabhayaḥ prauḍhāḥ kadambānilāḥ & | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14460325 (0.0): VidSrk_24.9 *(815)a te conmīlita mālatī surabhayaḥ prauḍhāḥ kadambānilāḥ | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17359851 (0.0): yaḥ kaumāra haraḥ sa eva hi varas tā eva caitra kṣapās te / conmīlita mālatī surabhayaḥ prauḍhāḥ kadambānilāḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881333 (0.0): yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā ste / conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6861414 (0.0): yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā- ste / conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ / | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7937426 (0.055): yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās / te conmīlita-mālatī-surabhayaḥ prauéhāḥ kadambānilāḥ | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9634935 (0.061): unmīlitamālatīvat surabhayaḥ kadambānilāḥ ta eva / / kadambo 'tra dhūlikadambākhyastadviśeṣaḥ yo vasante vikasati / | ||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361016 (0.0): conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ / / sā caivāsmi tathāpi tatra suratavyāpāralīlāvidau | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7937438 (0.0): te conmīlita-mālatī-surabhayaḥ prauéhāḥ kadambānilāḥ / sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1743193 (0.0): te conmīlita mālatī surabhayaḥ prauḍhāḥ kadambānilāḥ / sā caivāsmi tathāpi tatra surata vyāpāra līlā vidhau | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26084913 (0.0): conmīlita mālatī surabhayaḥ prauḍhāḥ kadambānilāḥ & / sā caivāsmi tathāpi tatra surata vyāpāra līlā vidhau % revā rodhasi | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17359857 (0.0): conmīlita mālatī surabhayaḥ prauḍhāḥ kadambānilāḥ / / sā caivāsmi tathāpi tatra surata vyāpāra līlā vidhau revā rodhasi | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881340 (0.0): conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ / / sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14483760 (0.049): VidSrk_24.9 *(815)b sā caivāsmi tathāpi tatra surata vyāpāra līlā vidhau | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9634964 (0.063): athāpi revānadīkūle tatra vetasītarutale suratavyāpāralīlāvidhau / cetaḥsamuktaṇṭhate / | |||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881343 (0.0): sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi / vetasītarutale cetaḥ samutkaṇṭhate // | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14468143 (0.026): VidSrk_24.9 *(815)c revā rodhasi vetasī taru tale cetaḥ samutkaṇṭhate | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17359861 (0.026): sā caivāsmi tathāpi tatra surata vyāpāra līlā vidhau revā rodhasi / vetasī taru tale cetaḥ samutkaṇṭhate // VidSrk_24.9 *(815) // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1743198 (0.032): sā caivāsmi tathāpi tatra surata vyāpāra līlā vidhau / revā rodhasi vetasī taru tale cetaḥ samutkaṇṭhate ||SRs_2.272|| | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361023 (0.034): revārodhasi vetasītarutale cetaḥ samutkaṇṭhate //1//} | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26084916 (0.034): sā caivāsmi tathāpi tatra surata vyāpāra līlā vidhau % revā rodhasi / vetasī taru tale cetaḥ samutkaṇṭhate // VidSrk_24.9 *(815) // | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7937442 (0.043): sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau / revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṃhate ||382|| | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361032 (0.052): atra sphuṭo na kaścidalaṅkāraḥ / rasasya ca prādhānyānnālaṅkāratā / | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361049 (0.0): atra sphuṭo na kaścidalaṅkāraḥ / rasasya ca prādhānyānnālaṅkāratā / / tadbhedān krameṇāha / idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ // MKpr K_4 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541665 (0.0): tadadoṣau śabdārthau saguṇāvanalaṅkṛtī punaḥ kvāpi / / idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ // MKpr-K_4 // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361061 (0.0): idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ // MKpr K_4 // / idamiti kāvyam / budhairvaiyākaraṇaiḥ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16674558 (0.063): tathā ca yato 'rthasya vyaṅgyatvamato vyañjakatvaṃ śabdasyaiva tacca | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361063 (0.0): pradhānabhūtasphoṭarūpavyaṅgyavyañjakasya śabdasya dhvanir iti vyavahāraḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361072 (0.0): pradhānabhūtasphoṭarūpavyaṅgyavyañjakasya śabdasya dhvanir iti vyavahāraḥ / kṛtaḥ / tatastanmatānusāribhiranyairapi | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361084 (0.0): nyagbhāvitavācyavyaṅgyavyañjanakṣamasya śabdārthayugalasya / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9387851 (0.0): 'niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883611 (0.0): niḥ śeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane" | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26085622 (0.045): niḥśeṣa cyuta candanaḥ stana taṭo niryāta rāgo 'dharo $ netre dūram / anañjane jala lava prasyandinī te tanuḥ & | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17360565 (0.045): niḥśeṣa cyuta candanaḥ stana taṭo niryāta rāgo 'dharo netre dūram anañjane | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118194 (0.048): yataste stanataṭaṃ stanapārśvabhāgo niḥ śeṣacyutacandanam / / adharaśca nirmṛṣṭarāgaḥ / / netre ca dūramatiśayaṃ yathā syāttathānañjane jāte iti śeṣaḥ / | |||||||||||||||
Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9387857 (0.0): 'niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883617 (0.0): niḥ śeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361090 (0.031): {niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgocharo / netre dūramanañjane pulakitā tanvī tavayaṃ tanuḥ / | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26085622 (0.041): niḥśeṣa cyuta candanaḥ stana taṭo niryāta rāgo 'dharo $ netre dūram / anañjane jala lava prasyandinī te tanuḥ & | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17360565 (0.041): niḥśeṣa cyuta candanaḥ stana taṭo niryāta rāgo 'dharo netre dūram anañjane | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118206 (0.055): tat kriyāviśeṣaṇaṃ ca dūramiti / / tathā iyaṃ tanvī kṛśā tava tanuḥ pulakitā; strānaśaityāt jātapulakā | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361104 (0.0): netre dūramanañjane pulakitā tanvī tavayaṃ tanuḥ / / mithyāvādini dūti bāndhavajanasyājñātapīḍāgame | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9387861 (0.0): pulakitā tanvī taveyaṃ tanuḥ / / mithyāvādini dūti bāndhavajanasyājñātapūḍāgame vāpūṃ snātumito gatāsi na | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9387870 (0.0): mithyāvādini dūti bāndhavajanasyājñātapūḍāgame vāpūṃ snātumito gatāsi na | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26085641 (0.0): āśā cchedini dūti bāndhava janasyājñāta pīḍāgame % vāpīṃ snātum ito gatāsi | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14468313 (0.0): VidSrk_25.1 *(837)c vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17360584 (0.0): āśā cchedini dūti bāndhava janasyājñāta pīḍāgame vāpīṃ snātum ito gatāsi | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27459481 (0.0): āśācchedini dūti bāndhavajanasyājñātapīḍāgame VidSrk_25.1c *(837c) | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27497802 (0.0): vāpīva tanvaṅgi taraṅgitāsi VidSrk_16.30d *(413d) / vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam VidSrk_25.1d *(837d) | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24283173 (0.0): āśācchedini dūti bāndhavajanasyājñātapīḍāgame % vāpīṃ snātum ito gatāsi na | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10893893 (0.0): āśācchedini dūti bāndhavajanasyājñātapīḍāgame vāpīṃ snātum ito gatāsi na | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16107009 (0.0): āśācchedini dūti bāndhavajanasya+ajñātapīḍāgame | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883630 (0.0): pulakitā tanvī taveyaṃ tanuḥ / / mithyāvādini ! dūti ! bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118117 (0.0): mithyāvādini ! dūti ! bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi / na punastasyādhamasyāntikam //" | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14483935 (0.026): VidSrk_25.1 *(837)b āśā cchedini dūti bāndhava janasyājñāta pīḍāgame | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118153 (0.028): he matprārthanayāpi nāyāta iti mithyāvādini ! dūti ! bāndhavajanasya | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118161 (0.033): mama ajñātakāmapīḍāgame itaḥ strātuṃ vāpīṃ gatāsi na | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28782680 (0.059): agatvaiva vāpīṃ snātum ito mamāntikād gatāsi, na punas tasya | ||||
Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28782481 (0.0): anaikāntikatāyā api jñātāyā anumitipratikūlatvād vyaktyapratikūlatvāc ca/ / api cātra hi tadantikam eva rantuṃ gatāsīti vyaṅgyaśarīre tadantikagamanaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361105 (0.0): vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam //2//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361119 (0.0): (Amaruśataka 105) / atra tadantikameva rantuṃ gatāsīti prādhānyenādhamapadena vyajyate //4// | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9387873 (0.0): mithyāvādini dūti bāndhavajanasyājñātapūḍāgame vāpūṃ snātumito gatāsi na / punastasyādhamasyāntikam' // | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26085643 (0.0): āśā cchedini dūti bāndhava janasyājñāta pīḍāgame % vāpīṃ snātum ito gatāsi / na punas tasyādhamasyāntikam // VidSrk_25.1 *(837) // | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14468315 (0.0): VidSrk_25.1 *(837)c vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17360586 (0.0): āśā cchedini dūti bāndhava janasyājñāta pīḍāgame vāpīṃ snātum ito gatāsi / na punas tasyādhamasyāntikam // VidSrk_25.1 *(837) // | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27497804 (0.0): vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam VidSrk_25.1d *(837d) | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24283175 (0.0): āśācchedini dūti bāndhavajanasyājñātapīḍāgame % vāpīṃ snātum ito gatāsi na / punas tasyādhamasyāntikam // VidSrk_25.1 *(837) //. | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10893895 (0.0): āśācchedini dūti bāndhavajanasyājñātapīḍāgame vāpīṃ snātum ito gatāsi na / punas tasyādhamasyāntikam // VidSrk_25.1 *(837) //. | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883638 (0.0): na punastasyādhamasyāntikm // / atra tadantikameva rantuṃ gatāsīti viparītalakṣaṇayā lakṣyam /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118119 (0.0): mithyāvādini ! dūti ! bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi / na punastasyādhamasyāntikam //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118168 (0.0): mama ajñātakāmapīḍāgame itaḥ strātuṃ vāpīṃ gatāsi na / punastasyādhamasyāntikaṃ gatāsi / | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16107012 (0.037): vāpīm+snātum+itas+gatā+asi na punas+tasya+adhamasya+antikam // VidSrk_25.1 | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3795228 (0.047): adhamapadaṃ na punastasyādhamasyāntikamityatra sthitam / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9118264 (0.064): ********** END OF COMMENTARY ********** / atra tadantikameva rantuṃ gatāsīti viparītalakṣaṇayā lakṣyam / | |||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361126 (0.0): atra tadantikameva rantuṃ gatāsīti prādhānyenādhamapadena vyajyate //4// / atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541672 (0.032): idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ // MKpr-K_4 // / atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073698 (0.044): vastumātreṇa yatrālaṃkāro vyajyate na tatra guṇībhūtavyaṅgyatvam / / (sū- 68) | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361131 (0.0): atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam / / atādṛśi vācyādanatiśāyini / yathā | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385416 (0.043): gamayati tadabhiprāyaṃ tatpratibandhaṃ ca bhāvo 'sau // / grāmataruṇaṃ taruṇyā navavañjulamañjarīsanāthakaram / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361142 (0.0): {grāmataruṇaṃ taruṇyā navavañjulamañjarīsanāthakaram / / paśyantyā bhavati muhurnitarāṃ malinā mukhacchāyā //3//} | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385428 (0.0): grāmataruṇaṃ taruṇyā navavañjulamañjarīsanāthakaram / / paśyantyā bhavati muhurnitarāṃ malinā mukhacchāyā // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361159 (5.960): atra vañjulalatāgṛhe dattasaṃketā na gateti vyaṅgyaṃ guṇībhūtaṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 895840 (0.040): atra dattasaṃketaḥ jaścillatāgṛhaṃ praviṣṭa iti vyaṅgyāt sīdantyaṅgani"" | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16689417 (0.054): atroktavyaṅgyopaskṛtasya vācyasyaiva camatkārakāritvādvyaṅgyasya / guṇībhūtatvaṃ spaṣṭīkṛtamityarthaḥ / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361170 (0.0): atra vañjulalatāgṛhe dattasaṃketā na gateti vyaṅgyaṃ guṇībhūtaṃ / tadapekṣayā vācyasyaiva camatkāritvāt // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541680 (0.0): atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam / / śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam // MKpr-K_5 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 896065 (0.0): tadāhuḥ / śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam" /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24093626 (0.025): tadāhuḥ--- / śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam" /" | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16696966 (0.039): tatra kiṃcic chabda citraṃ vācya citram ataḥ param // DhvK_3.42 // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9456791 (0.039): tatra kiṃcic chabda-citraṃ vācya-citram ataḥ param // DhvK_3.42 // | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16696992 (0.046): tatra kiñcicchabdacitraṃ vācyacitramataḥ param // 42 // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9159212 (0.048): śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam" / / Locanā:" | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16689417 (0.058): atroktavyaṅgyopaskṛtasya vācyasyaiva camatkārakāritvādvyaṅgyasya / guṇībhūtatvaṃ spaṣṭīkṛtamityarthaḥ / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18092185 (0.062): vyaṅgyaṃ tāstāśceṣṭā darśitā iti vācyādanatiśāyi iti guṇībhūtavyaṅgyatā / / citraṃ trividham śabdacitramarthacitramubhayacitraṃ ceti / | |||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361180 (0.0): śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam // MKpr K_5 // / citramiti guṇālaṅkārayuktam / avyaṅgyamiti sphuṭapratīyamānārtharahitam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361190 (0.0): citramiti guṇālaṅkārayuktam / avyaṅgyamiti sphuṭapratīyamānārtharahitam / / avaram adhamam / yathā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361200 (0.0): {svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā / mūrchanmohamaharṣiharṣavihitasnānāhnikāhnāya vaḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361203 (0.0): mūrchanmohamaharṣiharṣavihitasnānāhnikāhnāya vaḥ / / bhidyādudyadudāradarduradarīdīrghādaridradruma | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361210 (0.0): bhidyādudyadudāradarduradarīdīrghādaridradruma / drohodrekamahormimeduramadā mandākinī mandatām //4//} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361228 (0.0): (Govindaṭhakkura's Kāvyapradīpa) / {vinirgataṃ mānadamātmamandirād bhavatyupaśrutya yadṛcchayāpi yam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361237 (0.0): {vinirgataṃ mānadamātmamandirād bhavatyupaśrutya yadṛcchayāpi yam / / sasaṃbhramendrradrutapātitārgalā nimīlitākṣīva bhiyāmarāvatī //5//} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361251 (0.0): iti kāvyaprakāśe kāvyasya prayojanakāraṇasvarūpaviśeṣanirṇayo nāma | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18090584 (0.063): // atha kāvyasvarūpanirūpaṇam // / [II.1 kāvyasvarūrapam] | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068732 (0.010): iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ // 2 // / // atha tṛtīya ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361257 (0.011): iti kāvyaprakāśe kāvyasya prayojanakāraṇasvarūpaviśeṣanirṇayo nāma / prathama ullāsaḥ || 1 || | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23069134 (0.022): iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ // 3 // / // atha caturtha ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362672 (0.032): iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ ||2|| / tṛtīya ullāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363199 (0.035): iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ //3// / caturtha ullāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13367787 (0.035): iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ ||4|| / atha pañcama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072967 (0.035): iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ //4 // // / // atha pañcama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13379352 (0.048): iti kāvyaprakāśe guṇālaṅkārabhedaniyataguṇanirṇayo nāma aṣṭama ullāsaḥ / atha navama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23082816 (0.048): iti kāvyaprakāśe guṇālaṃkārabhedaniyataguṇanirṇayo nāma aṣṭama ullāsaḥ //8 / // atha navama ullāsaḥ // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1751265 (0.050): rasārṇava sudhākara nāmni nāṭyālaṅkāra śāstre rasikollāso nāma / dvitīyo vilāsaḥ / tṛtīyo vilāsaḥ | Simhabhupala: Rasarnavasudhakara (only karikas) (simhrsku.htm.txt) 23236510 (0.052): rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre rasikollāso nāma / dvitīyo vilāsaḥ / ||SRs_3.2|| / tṛtīyo vilāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13381008 (0.055): iti kāvyaprakāśe śabdālaṅkāranirṇayo nāma navama ullāsaḥ // / atha daśama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23084283 (0.055): iti kāvyaprakāśe śabdālaṃkāranirṇayo nāma navama ullāsaḥ // / // atha daśama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13378213 (0.057): iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7// / atha aṣṭama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23081796 (0.057): iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7// / // atha aṣṭama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370292 (0.057): iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ || 6 || / atha saptama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075256 (0.057): iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ //6 // / // atha saptama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370135 (0.057): iti kāvyaprakāśe dhvaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ || 5 || / atha ṣaṣṭha ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075104 (0.058): iti kāvyaprakāśe dhavaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ //5// / // atha ṣaṣṭha ullāsaḥ // | ||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361264 (0.0): krameṇa śabdārthayoḥ svarūpamāha / syādvācako lākṣaṇikaḥ śabdo 'tra vyañjakastridhā / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541688 (0.039): śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam // MKpr-K_5 // / syādvācako lākṣaṇikaḥ śabdo 'tra vyañjakastridhā / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361273 (0.0): syādvācako lākṣaṇikaḥ śabdo 'tra vyañjakastridhā / / atreti kāvye / eṣāṃ svarūpaṃ vakṣyate // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361265 (0.035): syādvācako lākṣaṇikaḥ śabdo 'tra vyañjakastridhā / / atreti kāvye / eṣāṃ svarūpaṃ vakṣyate // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541693 (0.040): vācyādayastadarthāḥ syustātparyārtho 'pi keṣucit // MKpr-K_6 // | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361277 (0.0): vācyādayastadarthāḥ syuḥ ... / vācyalakṣyavyaṅgyāḥ // | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8721053 (0.053): viṣayāḥ vācyalakṣyavyaṅgyatvenābhimatā arthāḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362680 (0.059): arthāḥ vācyalakṣyavyaṅgyāḥ / teṣāṃ vācakalākṣaṇikavyañjakānām // | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361291 (0.026): ākāṅkṣāyogyatāsaṃnidhivaśādvakṣyamāṇasvarūpāṇāṃ padārthānāṃ samanvaye | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361294 (0.0): ākāṅkṣāyogyatāsaṃnidhivaśādvakṣyamāṇasvarūpāṇāṃ padārthānāṃ samanvaye / tātparyārtho viśeṣavapurapadārtho 'pi vākyaārthaḥ | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25351236 (0.056): gamayati, yaścāsau viśeṣa' sa eva tu vākyārtha ityucyate iti ||70|| | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1401014 (0.056): tatra yāgena svargaṃ prāpnuyād ity ayam evaiko 'rtho vidhīyate6 / / padārthasaṃsargo hi vākyārthaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8731165 (0.059): tathā ca vikalpitavyañjanaprādhānyau śabdārthau vyaṅkta iti vākyārtha iti / viśeṣaśabdasya viśiṣṭārthatvābhiprāyeṇa vivṛṇoti kāvyamityādi / | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10630202 (0.060): sakhaṇḍasya vā vākyārthānubhāvakatvāt padārthasthanīyastasya / vākyārthastatra varṇasamūhaḥ padaṃ padasamūhovākyamityatrāpi tato grahaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073880 (0.062): padārthānāmākāṅkṣāsaṃnidhiyogyatāvaśātparasparasaṃsargo yatrāpadārtho 'pi / viśeṣarūpo vākyārthastatrābhihitānvayavāde kā vārtā | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1401030 (0.063): kasyacit padasya tātparyo dṛśyate9 / / padārthapūrvakaś ca vākyārtho jñāne nimittam iti sthitiḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28170400 (0.063): iti/ nityadravyāṇāṃ paraspara bhedasādhakā ityarthaḥ atha / viśeṣapadārthe kiṃ pramāṇam/ na ca atyantasaṅkīrṇānāṃ paramāṇūnāṃ | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19143263 (0.064): (atra pūrvāparavarṇitaḥ mahāpuruṣacaritalakṣaṇapadārtho / (vyatirekopabṛṃhitaḥ?) prastatavākyārthatātparyameva vighaṭate, na | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10929878 (0.064): tathāhi paurvāparyeṇa paryalocyamāne vākye padārthānāṃ samanvayo / brahmapratipādanapara upalabhyate / | |||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361296 (0.035): tātparyārtho viśeṣavapurapadārtho 'pi vākyaārthaḥ / samullasatītyabhihitānvayavādināṃ matam // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361305 (0.0): samullasatītyabhihitānvayavādināṃ matam // / vācya eva vākyārtha ityanvitābhidhānavādinaḥ //6// | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773585 (0.061): nanvanvitābhidhānavādināṃ kathaṃ vākyārthapatipattiḥ / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361312 (0.0): vācya eva vākyārtha ityanvitābhidhānavādinaḥ //6// / sarveṣāṃ prāyaśo 'rthānāṃ vyañjakatvamapīṣyate / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541703 (0.041): vācyādayastadarthāḥ syustātparyārtho 'pi keṣucit // MKpr-K_6 // / sarveṣāṃ prāyaśo 'rthānāṃ vyañjakatvamapīṣyate / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361321 (0.028): sarveṣāṃ prāyaśo 'rthānāṃ vyañjakatvamapīṣyate / / atra vācyasya yathā / {mā_e gharova_araṇaṃ ajja hu ṇatthi tti sāhi_aṃ tuma_e / | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22781304 (0.040): ghosavadi sā hu ṇa dissadi tti (BhSv_6.0:17) | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15148283 (0.047): (4.68) Vāsavadattā | hañje kañcaṇamāle | ujjaiṇīdo āado tti atthi me / tassiṃ indaālie pakkhavādo | | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8741109 (0.048): bandhasya kaścana guṇa evetyarthaḥ / / vyañjakatvamityarthaḥ / / 'bhavatī'ti 'darśayatī'tyanvayaḥ / | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22780535 (0.050): kiṃṇuhu edāe saha uvavisantīe ajja pahlādidaṃ via me hiaaṃ (BhSv_5.6:39) | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24084791 (0.052): āha---vyaṅgyasyeti--alaṅkāryyatve vācyālaṅkārantareṇaiva śobhyatve 'pi | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9150391 (0.052): āha vyaṅgyasyeti alaṅkāryyatve vācyālaṅkārantareṇaiva śobhyatve 'pi | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17452729 (0.052): Vāsavadattā - Āraṇṇie tumaṃ kuvida tti saṃbhāvaanto ajja-utto pie pasīda | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9147668 (0.053): atra śloke bhayasya sthāyibhāvasya bibhyadiyetadvācyatvāt / vyaṅgyatvameva nāsti, kathaṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3790289 (0.053): vibhāvādisāmagrayādeva tadvyañjakatvam na tu śṛṅgārādiśabdasya / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17453417 (0.054): sā uṇa ṇa āṇādi ajja vi tārisī ṇa Vāsavadatte tti | tuha uṇa edaṃ Āraṇṇiāe | Mahendravarman I: Mattavilasaprahasana (mmatvipu.htm.txt) 13947846 (0.054): palāmiṭṭhāṇi tti takkemi / kahiṃ ṇu hu aviṇaṭṭhamūlapāṭhaṃ samāsādaeaṃ / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147297 (0.056): bamhaṇassa hatthe paḍivādesu tti bhaṇia mama hatthe samappidā | tā jāva | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14217952 (0.056): vyañjakavaiciñyāddhi yuktaṃ vyaṅgyavaiciñyamiti bhāvaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14219911 (0.056): sūtravṛttikṛtoraikyamabhipretyāvatārayati avivakṣitavācyasyetyādi / / uktamiti / / 'prabhedapratipādanāye'ti pūrvagranthenoktamityarthaḥ / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9630694 (0.057): prasannagaṃbhīratvaṃ nāma padānāṃ vyāṅgyārthagarbhīkāra eva na tu / vyaṅgyasya vācyātiśāyitā / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147199 (0.057): tumaṃ ciraasi tti uttammantīe devīe pesida mhi | / (3.14) Kāñcanamālā | adiujjuā dāṇiṃ devī jā evvaṃ pattiāadi | | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9396468 (0.058): rūpakāntareṇāpi garalārtho yadi pratīyate tatsa dhvanervaṣayaḥ / syādityuktaṃm / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16678971 (0.058): la avivakṣitavācyasyeti dhvaneśeṣa ritiḥ yo vailakṣaṇyaṃ durnirūpaṃ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16687871 (0.059): vācyasyaiva svātmonmajjanayā nimajjitavyaṅgyajātasya sundaratvenāvabhānāt | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361328 (0.022): {mā_e gharova_araṇaṃ ajja hu ṇatthi tti sāhi_aṃ tuma_e / / tā bhaṇa kiṃ karaṇijjaṃ eme_a ṇa vāsaro ṭhā_i //6//} | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17452255 (0.061): Vāsavadattā -(sahasotthāya |) bhaavadi pekkha tumaṃ | ahaṃ uṇa aliaṃ ṇa / pāremi pekkhiduṃ | [bhagavati paśya tvam | ahaṃ punar alīkaṃ na pārayāmi | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17454295 (0.063): [p . 53] vidūṣakaḥ - hodi kahaṃ tumaṃ ṇa kiṃ vi ettha samādisasi | | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361355 (0.0): atra svairavihārārthinīti vyajyate / / lakṣyasya yathā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361366 (0.0): atra svairavihārārthinīti vyajyate / / lakṣyasya yathā / {sāhentī sahi suha_aṃ khaṇe khaṇe dummiāsi majjhaka_e / | Patna Dharmapada (dhppat_u.htm.txt) 4679835 (0.022): anupūrvveṇa medhāvī thokathokaṃ khaṇe khaṇe | / kammāro rajatasseva niddhame malam āttano || | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14132105 (0.028): {Pkt_22}ṇāha kiṃ dāṇiṃ eso palaajalaharatthaṇidamaṃsalo khaṇe khaṇe | |||||||||||||||||
Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23069024 (0.046): ajja pavāsaṃ vaccasi vacca saaṃ jevva suṇasi karaṇijjam //21// | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141715 (0.056): maha bi samalavvābāro / tā aṇumaṇṇa maṃ muhuttaaṃ / pekkhāma dāva / vacchassa tuha bhāduṇo a dhaṇuvvedasikkhāṇiuṇattaṇaṃ / tuha bi edaṃ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361404 (0.0): (Hāla's Gāthāsaptaśatī) / atra matpriyaṃ ramayantyā tvayā śatrutvamācaritamiti lakṣyam / tena ca | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361409 (0.0): atra matpriyaṃ ramayantyā tvayā śatrutvamācaritamiti lakṣyam / tena ca / kāmukaviṣayaṃ sāparādhatvaprakāśanaṃ vyaṅgyam / vyaṅgyasya yathā | ||||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883659 (0.0): ua ṇiccala ṇippandā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361417 (0.039): kāmukaviṣayaṃ sāparādhatvaprakāśanaṃ vyaṅgyam / vyaṅgyasya yathā / {u_a ṇiccalaṇippandā bhisiṇīpattammi rehai valā_ā / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17448192 (0.056): tumaṃ padumāiṃ | ahaṃ vi edassiṃ ṇaliṇī-pattammi sehāliā-kusumāīṃ avaiṇua | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23206884 (0.056): tumaṃ padumāiṃ | ahaṃ vi edassiṃ ṇaliṇīpattammi sehāliākusumāīṃ avaiṇua | |||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883663 (0.0): ua ṇiccala ṇippandā | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071263 (0.036): gāḍhāliṅgaṇarahasujjuammi daie lahuṃ samosarai / / māṇaṃsiṇīṇa māṇo pīlaṇabhīa vva hiaāhiṃ // 66 // | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9396771 (0.041): 'mandaramehakkhohiasasikalahaṃsaparia(mu) kvasalilocchraṅgam / / maragaasevālovariṇigaṇṇatu hikkamīṇacakkāajuama' // | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23211012 (0.042): ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia / duvāraṭṭhideṇa iha ṇiruddhā | ṇa uṇa maha akkandantīe saddo | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365544 (0.043): {gāḍhāliṅgaṇarahasujja ammi da i e lahu samosara i / / māṇaṃsiṇīṇa māṇo pīlaṇabhī a vva hi a āhiṃ //66//} | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361446 (0.0): atra niṣpandatvena āśvastatvam / tena ca janarahitatvam / ataḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361461 (0.0): atra niṣpandatvena āśvastatvam / tena ca janarahitatvam / ataḥ / saṃketasthānametaditi kayācit kañcitpratyucyate / athavā mithyā vadasi na | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361473 (0.0): tvamatrāgatobhūriti vyajyate // / vācakādīnāṃ krameṇa svarūpamāha / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541708 (0.0): sarveṣāṃ prāyaśo 'rthānāṃ vyañjakatvamapīṣyate / / sākṣātsaṃketitaṃ yo 'rthamabhidhatte sa v=acakaḥ // MKpr-K_7 // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361484 (0.0): sākṣātsaṃketitaṃ yo 'rthamabhidhatte sa vācakaḥ // MKpr K_7 // / ihāgṛhītasaṃketasya śabdasyārthapratīterabhāvātsaṃketasahāya eva śabdo | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515474 (0.022): jātiḥ kriyā guṇaḥ saṃjñā vācyo 'rthaḥ samitadhvaniḥ | / agṛhītasaṅketasya śabdasyārthapratipatter abhāvāt saṅketasahāya eva śabdo | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11639096 (0.064): tathā sambhavati. pramāṇāntarābhāvāt. śabdasya / cāgṛhītasambandhasyāpratyāyakatvāt. yadi brūyād vyāpārāntarakalpane syād | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361491 (0.0): ihāgṛhītasaṃketasya śabdasyārthapratīterabhāvātsaṃketasahāya eva śabdo / 'rthaviśeṣaṃ pratipādayatīti yasya yatrāvyavadhānena saṃketo gṛhyate sa | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515475 (0.059): agṛhītasaṅketasya śabdasyārthapratipatter abhāvāt saṅketasahāya eva śabdo / 'rthaṃ pratipādayati | tena samitaḥ saṅketito dhvaniḥ śabdo yatra yo | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361499 (0.0): saṅketitaścaturbhedo jātyādirjātireva vā / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541718 (0.057): saṅketitaścaturbhedo jātyādirjātireva vā / / sa mukhyo 'rthastatra mukhyo vyāpāro 'syābhidhocyate // MKpr-K_8 // | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1956494 (0.059): karmāṇi sañcinoti | karmaṇāmasañcaye na bhavati jātiḥ | / jātyabhāvājjarāmaraṇaśokaparidevaduḥkhopāyāsāḥ sarve nirudhyante | ata | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361505 (0.0): saṅketitaścaturbhedo jātyādirjātireva vā / / yadyapyarthakriyākāritayā pravṛttinivṛttiyogyā vyaktireva tathāpyānantyād | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 420718 (0.060): nāpareṇa vaḥ | na jātirarthakriyāyogyeti pravṛttiviṣayaḥ | taddvāreṇa | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361510 (0.024): yadyapyarthakriyākāritayā pravṛttinivṛttiyogyā vyaktireva tathāpyānantyād / vyabhicārācca tatra saṃketaḥ kartuṃ na yujyata iti | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073865 (0.060): arthaśaktimūle 'pi veśeṣe saṃketaḥ kartuṃ na yujyate, iti sāmānyarūpāṇāṃ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361521 (0.0): gauḥ śuklaścalo ḍittha ityādīnāṃ viṣayavibhāgo na prāpnotīti ca / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361531 (0.055): tadupādhāveva saṃketaḥ / / upādhiśca dvividhaḥ vastudharmo vaktṛyadṛcchāsaṃniveśitaśca / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361543 (0.0): vastudharmo 'pi dvividhaḥ siddhaḥ sādhyaśca / siddho 'pi dvividhaḥ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515539 (0.0): ca vastudharmo vaktṛyadṛcchāsaṃniveśitaś ca | ādyaḥ siddhaḥ sādhyaś ca | / siddho 'pi dvividhaḥ padārthasya prāṇaprado viśeṣādhānahetuś ca | ādyo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24251374 (0.063): vastudharmaḥ sa siddho nitya ityāha--siddho vastudharma iti---etanmeta | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9110905 (0.063): vastudharmaḥ sa siddho nitya ityāha siddho vastudharma iti etanmeta | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361549 (0.0): padārthasya prāṇaprado viśeṣādhānahetuśca / tatrādyo jātiḥ / uktaṃ hi | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515548 (0.0): siddho 'pi dvividhaḥ padārthasya prāṇaprado viśeṣādhānahetuś ca | ādyo / jātiḥ | uktaṃ hi vākyapadīye -- gaur hi svarūpeṇa na gauḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361557 (,0.010): vākyapadīye / {na hi gauḥ svarūpeṇa gaurnāpyagauḥ / gotvābhisaṃvandhātu gauḥ} iti /" | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26497630 (0.032): atyantasādharmyād upamānaṃ na sidhyati/ na caivaṃ bhavati yathā gaur evaṃ / gaur iti/ | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27533178 (0.045): bhavati cāśvo gauḥ / / gaustu gaureva / / bhavatyeva hi tatra govastu / | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10649858 (0.054): syānna tu gauriti / / nāpi gotvasambandhini gotvaviśiṣṭe lakṣaṇā gotve hi na | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4936110 (0.059): sāmānyapratyayaś ca na prāpnoti, iyam api gaur iti, iyam api gaur iti; / iyaṃ vā gaur iti, iyaṃ vā gaur iti syāt. bhavati tu sāmānyapratyayo | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361559 (0.026): {na hi gauḥ svarūpeṇa gaurnāpyagauḥ / gotvābhisaṃvandhātu gauḥ} iti / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26497629 (0.029): atyantasādharmyād upamānaṃ na sidhyati/ na caivaṃ bhavati yathā gaur evaṃ / gaur iti/ | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10649858 (0.032): syānna tu gauriti / / nāpi gotvasambandhini gotvaviśiṣṭe lakṣaṇā gotve hi na | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21026442 (0.033): muṇḍitamaśvādisādhāraṇavyaktimātramākṣepyam/ gaurityullekhāyogāt// / kiṃ ca gotvamapi na svarūpamātreṇa buddhamākṣepakam/ | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7471867 (0.036): raṅku śabdād aṇ pratyayo bhavati, cakārāt ṣphak ca śaiṣiko 'manusye / 'bhidheye / / rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ / | Agni-Purana (agp_bi_u.htm.txt) 4902579 (0.044): surāḥ surāyau surāyaḥ surāyāñca surāyyapi //AP_350.052cd/ / gauḥ gāvau gāṅgā gavā ca gorgavoś ca gavāṃ gavi /AP_350.053ab/ | Yaska: Nirukta (niruktau.htm.txt) 9513638 (0.047): ``susumnaḥ.sūrya.raśmiś.candramā.gandharva''.ity.api.nigamo.bhavati/(2,6) / 2,6: sa.api.gaur.ucyate/(2,6) / 2,6: atra.āha.gor.amanvata.iti.tad.upariṣṭād.vyākhyāsyāmah/(2,6) | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22572005 (0.047): gauraśvātmanā' 'anaśvogauḥ' iti ca gavāśvayoravyatirekaḥ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515556 (0.049): gotvābhisaṃbandhāt tu gauḥ iti | dvitīyo guṇaḥ | śuklādinā hi" | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 25937250 (0.053): 'bhidheye / / rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ / / amanusye iti kim ? rāṅkavako manusyaḥ / | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,2 (vnyps42u.htm.txt) 12140730 (0.055): yathā gauḥ tathā gavayaḥ, govad dviśapho na bhavatyaśvaḥ, dīrghagrīvaḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20945218 (0.056): avayavāniyamasyāsmatpakṣasya siddherityarthaḥ// / gauriti// yā gauḥ sā padā na spaṣṭavyetyabhiprāyaṇagaurna padā" | Gautama: Nyayasutra (nystik_u.htm.txt) 2414520 (0.058): gaurvāhīkaṃ ityatra vā gaṅgātvagotvāvagamottarakālaṃ vākyārthe | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7432118 (0.058): prasnute gauḥ svayam eva / / prāsnoṣṭa gauḥ svayam eva / | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27533178 (0.062): gaustu gaureva / / bhavatyeva hi tatra govastu / | ||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361561 (0.041): {na hi gauḥ svarūpeṇa gaurnāpyagauḥ / gotvābhisaṃvandhātu gauḥ} iti / / dvitīyo guṇaḥ / śuklādinā hi labdhasattākaṃ vastu viśiṣyate / sādhyaḥ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515557 (0.041): gotvābhisaṃbandhāt tu gauḥ iti | dvitīyo guṇaḥ | śuklādinā hi / labdhasattākaṃ vastu viśeṣyate | sādhyaḥ pūrvāparībhūtāvayavaḥ kriyārūpaḥ" | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361573 (0.0): dvitīyo guṇaḥ / śuklādinā hi labdhasattākaṃ vastu viśiṣyate / sādhyaḥ / pūrvāparībhūtāvayavaḥ kriyārūpaḥ / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515569 (0.0): labdhasattākaṃ vastu viśeṣyate | sādhyaḥ pūrvāparībhūtāvayavaḥ kriyārūpaḥ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361582 (0.0): pūrvāparībhūtāvayavaḥ kriyārūpaḥ / / ḍitthādiśabdānāmantyabuddhinirgrāhyaṃ saṃhṛtakramaṃ svarūpaṃ vaktrā | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515579 (0.0): labdhasattākaṃ vastu viśeṣyate | sādhyaḥ pūrvāparībhūtāvayavaḥ kriyārūpaḥ / | ḍitthādiśabdānāṃ antyabuddhinirgrāhyaṃ saṃhṛtakramaṃ svarūpaṃ vaktrā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361592 (0.0): ḍitthādiśabdānāmantyabuddhinirgrāhyaṃ saṃhṛtakramaṃ svarūpaṃ vaktrā / tadṛcchayā ḍitthādiṣvartheṣūpādhitvena saṃniveśyata iti so 'yaṃ saṃjñārūpo | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515587 (0.0): | ḍitthādiśabdānāṃ antyabuddhinirgrāhyaṃ saṃhṛtakramaṃ svarūpaṃ vaktrā / yadṛcchayā ḍitthādiṣv artheṣūpādhitayā saṃniveśyate iti ca saṃjñārūpo | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361593 (0.0): tadṛcchayā ḍitthādiṣvartheṣūpādhitvena saṃniveśyata iti so 'yaṃ saṃjñārūpo / yadṛcchātmaka iti / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361602 (0.0): tadṛcchayā ḍitthādiṣvartheṣūpādhitvena saṃniveśyata iti so 'yaṃ saṃjñārūpo / yadṛcchātmaka iti / / {gauḥśuklaścalo ḍittha ityādau catuṣṭayī śabdānāṃ pravṛttiḥ} iti | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515588 (0.0): yadṛcchayā ḍitthādiṣv artheṣūpādhitayā saṃniveśyate iti ca saṃjñārūpo / yadṛcchātmaka iti | gauḥ śuklaś calo ḍittha ityādau catuṣṭayī śabdānāṃ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515595 (0.023): yadṛcchayā ḍitthādiṣv artheṣūpādhitayā saṃniveśyate iti ca saṃjñārūpo / yadṛcchātmaka iti | gauḥ śuklaś calo ḍittha ityādau catuṣṭayī śabdānāṃ | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361612 (0.0): {gauḥśuklaścalo ḍittha ityādau catuṣṭayī śabdānāṃ pravṛttiḥ} iti / mahābhāṣyakāraḥ / paramāṇvādīnāṃ tu guṇamadhyapāṭhāt pāribhāṣikaṃ guṇatvam | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515608 (0.0): pravṛttir bhāṣye kathitā | paramāṇutvādīnāṃ tu guṇamadhyapāṭhāt | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361622 (0.0): mahābhāṣyakāraḥ / paramāṇvādīnāṃ tu guṇamadhyapāṭhāt pāribhāṣikaṃ guṇatvam / / guṇakriyāyadṛcchānāṃ vastuta ekarūpāṇām apyāśrayabhedād bheda iva | Tattvamimamsa (tattvmiu.htm.txt) 23767053 (0.023): yathāhi ghanavimuktajalānāṃ jambīrakaravīranārikerādyāśrayabhedādasti / bhedaḥ evamekarūpāṇāmapi guṇānāṃ pratiguṇāśrayaviśeṣādanekarūpatā / ātmā | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7160996 (0.046): anityatvena pāratantryaṃ sādhayitvā tena guṇatvaprasādhānāt / / guṇatvaṃ tu yadarthaṃ sādhitam, tat tatsādhakenaiva sādhitamiti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28168906 (0.048): tādṛśopādhidvayasamānādhikaraṇavṛttiguṇatvanyūnavṛttijātiśūnyaguṇatvam iti / tadarthaḥ/ evaṃ caikatvādiṣu saṅkhyātvādeḥ sattvāt | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515719 (0.052): ityekākārāvagatinibandhanatvād ekarūpatvam eva guṇakriyāyadṛcchānām iti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28181482 (0.054): guṇakarmānyatarabhinnā guṇādivṛttitvāt guṇatvādivat/ / guṇakarmobhayabhedasya sādhyatve guṇarūpatve karmaṃrūpatve 'pi ca 'evaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17754148 (0.056): prakṛteś ca mac chaktitvāt | sraṣṭāram api māṃ vastutas tv asraṣṭāram | / mama prakṛti guṇātīta svarūpatvād iti bhāvaḥ | ataevāvyayam | sraṣṭṛtve | Bhagavadgita 4 (bhg4c04u.htm.txt) 18514607 (0.056): mac-chaktitvāt | sraṣṭāram api māṃ vastutas tv asraṣṭāram | mama / prakṛti-guṇātīta-svarūpatvād iti bhāvaḥ | ataevāvyayam | sraṣṭṛtve 'pi na | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28169583 (0.059): guṇatvaṃ nīlādiṣvastīti samanvayaḥ/ atra guṇatvarūpaviśeṣyadalasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28180095 (0.060): guṇābhinnatvavyāpyam, na guṇabhinnatvasādhakam/ ato / guṇabhinnatvābhāvavyāptasya hetoḥ kathanāt pratijñāvirodha ityarthaḥ/ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5005298 (0.061): krameṇa vā niyamyeta kratvekatve tadguṇatvāt//5.1.4// | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28203846 (0.061): sāmānādhikaraṇyeneti/ svāśrayasamavetatvasaṃbandhenetyarthaḥ/ / 2. nanu / guṇavibhājakatvaṃ guṇatvavyāpyatvam, tacca guṇatvasyāpyakṣatamiti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28123428 (0.062): guṇavibhājaketyupādhiviśeṣaṇam/ guṇatvaṃ tu na guṇavibhājakamiti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28169356 (0.062): tadvadguṇatvaṃsyaikatve sattvāt / viśeṣaguṇalakṣaṇasya | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24139832 (0.064): kiñca-guṇāde raparatve rephaviśiṣṭa guṇatvādyeṣṭavyam/ anyathā 'ṛkārasya / guṇavṛddhī arārāveva' iti niyamo na syāt/ tacca 'varṇagrahaṇe' | ||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361629 (0.0): / guṇakriyāyadṛcchānāṃ vastuta ekarūpāṇām apyāśrayabhedād bheda iva / lakṣyate / yathaikasya mukhasya khaḍgamukuratailādyālambanabhedāt / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361642 (0.0): lakṣyate / yathaikasya mukhasya khaḍgamukuratailādyālambanabhedāt / / himapayaḥśaṅkhādyāśrayeṣu paramārthato bhinneṣu śuklādiṣu yadvaśena śuklaḥ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515619 (0.048): pāribhāṣikaṃ guṇatvam | nanu payaḥśaṅkhādyāśrayībhūteṣu śuklādiguṇeṣu / yadvaśena śuklaḥ śukla ity abhinnāv abhidhānapratyayau stas | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361652 (0.0): himapayaḥśaṅkhādyāśrayeṣu paramārthato bhinneṣu śuklādiṣu yadvaśena śuklaḥ / śukla ityādyabhinnābhidhānapratyayotpattistat śuklatvādi sāmānyam / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515631 (0.0): tacchuklatvādisāmānyam | guḍataṇḍulādipākeṣu evam eva pākatvādikam | | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515621 (0.052): yadvaśena śuklaḥ śukla ity abhinnāv abhidhānapratyayau stas | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361659 (0.0): śukla ityādyabhinnābhidhānapratyayotpattistat śuklatvādi sāmānyam / / guḍataṇḍulādipākādiṣvevameva pākatvādi / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515635 (1.788): tacchuklatvādisāmānyam | guḍataṇḍulādipākeṣu evam eva pākatvādikam | | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361671 (0.0): guḍataṇḍulādipākādiṣvevameva pākatvādi / / bālavṛddhaśukādyudīriteṣu ḍitthādiśabdeṣu ca pratikṣaṇaṃ bhidyamāneṣu | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515647 (0.048): śukasārikādyudīriteṣu ḍitthādiśabdeṣu ca ḍitthādiśabdatvaṃ pratikṣaṇaṃ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361680 (0.0): bālavṛddhaśukādyudīriteṣu ḍitthādiśabdeṣu ca pratikṣaṇaṃ bhidyamāneṣu | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515654 (0.045): bhidyamāne vā ḍitthādyarthe ḍitthāditvam astīti katham catuṣṭayī śabdānāṃ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515645 (0.051): śukasārikādyudīriteṣu ḍitthādiśabdeṣu ca ḍitthādiśabdatvaṃ pratikṣaṇaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361586 (0.058): tadṛcchayā ḍitthādiṣvartheṣūpādhitvena saṃniveśyata iti so 'yaṃ saṃjñārūpo | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19531819 (0.060): jātivācakānāṃ śabdānāṃ kimapi sāmānyameva pravṛttinimittaṃ dṛśyate / | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361684 (0.0): ḍitthādya'rtheṣu vā ḍitthatvādyastīti sarveṣāṃ śabdānāṃ jātireva / pravṛttinimittamityanye / tadvān apoho vā śabdārthaḥ kaiściduktaṃ iti | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361693 (0.011): pravṛttinimittamityanye / tadvān apoho vā śabdārthaḥ kaiściduktaṃ iti / granthagauravabhayāt prakṛtānupayogācca na darśitam //7// | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1391443 (0.032): granthagauravabhayāt tu na likhyata16 iti / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21025630 (0.032): śiṣyairevohyatāmitibhāvane granthagauravabhayādeva/ na tu | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1671902 (0.032): vivāritatvādiha granthagauravabhayānnopanyastamasmābhiriti // 18 // | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9616102 (0.042): iha tu granthagauravabhayāt prastāvānupayogācca na pratanyate / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20956945 (0.042): paddhatilakṣaṇaṭīkayorvyaktaḥ/ granthagauravabhayāt prakṛte | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28179175 (0.044): samatvābhidhānam' iti rītyā ukta evārthe paryavasānamavaseyam/ atra / granthagauravabhayāt sūkṣmaprakārāḥ na darśitāḥ ityabhiyuktairanyatra | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1393231 (0.049): ihasthānam apadānāṃ10 nirvacanaṃ granthagauravabhayān na11 kṛtam / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1401280 (0.049): 1. cinnavṛttinirodhāt sādhatadati granthagauravabhayādupamyate | Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) (kvrtrsuu.htm.txt) 13704553 (0.058): ata evaṃ urdhvaṃ śeṣajātiprakaraṇaṃ bhavati / taccātra noktaṃ / granthagauravabhayātkedāreṇa evamuktādijātiṣu utkṛtyavasānāsu śrīprabhṛti | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4996206 (0.060): *{4/172: E2: granthagauravabhayena}* / *{4/173: E2: arthāgrahaṇād dhi}* | |||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361703 (0.0): pravṛttinimittamityanye / tadvān apoho vā śabdārthaḥ kaiściduktaṃ iti / granthagauravabhayāt prakṛtānupayogācca na darśitam //7// | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541725 (0.0): saṅketitaścaturbhedo jātyādirjātireva vā / / sa mukhyo 'rthastatra mukhyo vyāpāro 'syābhidhocyate // MKpr-K_8 // | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9616102 (0.031): iha tu granthagauravabhayāt prastāvānupayogācca na pratanyate / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24230042 (0.057): śabdasyābhidhāvyāpāra ucyate | śabdo hi sākṣāt kvacidarthāntarābhidhāyī, | |||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2096316 (0.0): anyo 'pyāhamukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt'; iti /" | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2127959 (0.0): yathoktam / mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt /" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361712 (0.0): sa mukhyo 'rthastatra mukhyo vyāpāro 'syābhidhocyate // MKpr K_8 // / sa iti sākṣātsaṃketitaḥ / asyeti śabdasya //8// | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24230042 (0.028): śabdasyābhidhāvyāpāra ucyate | śabdo hi sākṣāt kvacidarthāntarābhidhāyī, | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2097770 (0.038): syādetat / / mukhyārthabādhe tadyoge prayojane ca sati lakṣaṇā dṛṣṭā / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24526464 (0.038): śabdasyābhidhāvyāpāra[79]ucyate | śabdo hi sākṣāt kvacid | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9386828 (0.041): tatra tāvat 'mukhyārthabādhe tadyoge ruḍhito 'tha prayojanāt / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541729 (0.056): sa mukhyo 'rthastatra mukhyo vyāpāro 'syābhidhocyate // MKpr-K_8 // / mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt / | |||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2127967 (0.0): anyārtho lakṣyate yatsā lakṣaṇāropitā kriyā'; // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361720 (0.0): anyo 'rtho lakṣyate yatsā lakṣaṇāropitā kriyā // MKpr K_9 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541740 (0.0): anyo 'rtho lakṣyate yatsā lakṣaṇāropitā kriyā // MKpr-K_9 // | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2910084 (0.059): yaduta arthasyāśarīratvādrutādanyo 'rtho na bhavati / kiṃ tu rutamevārtha | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2127815 (0.060): lakṣyamāṇaguṇasādṛśyādguṇāntaraṃ tato guṇī lakṣyata iti tu nānubhāvikam / / svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyanta ityapare / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5013636 (0.062): bhavet, sādhayitāraṃ nādhigacchet. yo hi prītyarthaḥ, sa śadhyate, nānyaḥ. / nanu kartavyatayā yāgaḥ śrūyate. ucyate, satyaṃ kartavyatayā śrūyate, kāmo | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5235876 (0.063): tadarthena na arthaḥ syāt . ayam tu anyaḥ kḷpisthapadārthakaḥ śabdaḥ | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361728 (0.0): anyo 'rtho lakṣyate yatsā lakṣaṇāropitā kriyā // MKpr K_9 // / {karmani kuśalaḥ} ityādau darbhagrahaṇādyayogāt {gaṅgaāyāṃ ghoṣaḥ} ityādau | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515750 (0.0): śabde kuśala ityādau darbhagrahaṇādyayogāt gaṅgāyāṃ ghoṣa ityādau ca | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361743 (0.0): {karmani kuśalaḥ} ityādau darbhagrahaṇādyayogāt {gaṅgaāyāṃ ghoṣaḥ} ityādau / ca gaṅgādīnāṃ ghoṣādyādhāratvāsaṃbhavāt mukhyārthasya bādhe vivecakatvādau | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515751 (0.0): śabde kuśala ityādau darbhagrahaṇādyayogāt gaṅgāyāṃ ghoṣa ityādau ca / gaṅgādīnāṃ ca ghoṣādhikaraṇatāsaṃbhavāt mukhyārthasya bādhaḥ, rūḍitaḥ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515758 (0.032): śabde kuśala ityādau darbhagrahaṇādyayogāt gaṅgāyāṃ ghoṣa ityādau ca / gaṅgādīnāṃ ca ghoṣādhikaraṇatāsaṃbhavāt mukhyārthasya bādhaḥ, rūḍitaḥ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16675816 (0.041): śabdāntareṇa 'gaṅgāyāṃ ghoṣa' ityādau gaṅgādiśabdena / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 882277 (0.047): gaṅgāyāṃ ghoṣaḥ" ityādau gaṅgādiśabdo jalamayādirūpārthavācakatvātprakṛte" | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28223019 (0.060): nanu gaṅgāyāṃ ghoṣa / ityādau gaṅgāpadāditaḥ tīrādibodhotpattyā tīrādigatasya | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24156338 (0.060): śrutaḥ so 'pi viṣṇureva / yaḥ 'prāṇabhṛt'; / prāṇādhāratvabodhakaprāṇagranthiśabdavācyaḥ, so 'pi viṣṇureva / yaḥ | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361751 (0.0): ca gaṅgādīnāṃ ghoṣādyādhāratvāsaṃbhavāt mukhyārthasya bādhe vivecakatvādau | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361761 (0.0): sāmīpye ca saṃbandhe rūḍhitaḥ prasiddheḥ / tathā gaṅgātaṭe ghoṣa ityādaiḥ prayogāt yeṣāṃ na tathā pratipattiḥ teṣāṃ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515770 (5.960): prasiddheḥ tathā gaṅgātaṭa ityāder yeṣāṃ na tathā pratipattis teṣāṃ / pāvanatvādīnāṃ tathāpratipādanātmanā prayojanena | tena | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361767 (0.0): tathā gaṅgātaṭe ghoṣa ityādaiḥ prayogāt yeṣāṃ na tathā pratipattiḥ teṣāṃ / pāvanatvādīnāṃ dharmāṇāṃ tathāpratipādanātmanaḥ prayojanācca mukhyena | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515772 (0.053): prasiddheḥ tathā gaṅgātaṭa ityāder yeṣāṃ na tathā pratipattis teṣāṃ / pāvanatvādīnāṃ tathāpratipādanātmanā prayojanena | tena | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361775 (0.0): pāvanatvādīnāṃ dharmāṇāṃ tathāpratipādanātmanaḥ prayojanācca mukhyena / amukhyo 'rtho lakṣyate yat sa āropitaḥ śabdavyāpāraḥ sāntarārthaniṣṭho | ||||||||||||||||||||
Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515802 (0.0): abhidhālakṣaṇe | / svasiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam | | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9613422 (0.0): kena prakāreṇa pratipāditam? svasiddhaye parākṣepaḥ parārthaṃ" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361784 (5.960): amukhyo 'rtho lakṣyate yat sa āropitaḥ śabdavyāpāraḥ sāntarārthaniṣṭho / lakṣaṇā //9// / svāsiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541750 (5.960): svāsiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam / / upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // MKpr-K_10 // | Ruyyaka: Alamkarasarvasva (ruyalssu.htm.txt) 7318386 (0.016): vastumātraṃ gamyamānaṃ vācyopaskārakatvena 'svasiddhaye parākṣepaḥparārthe / svasamarpaṇam' iti yathāyogaṃ dvividhayā bhaṅgyā pratipāditaṃ taiḥ / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9613486 (0.044): jahatsvārthāyāṃ tu gaṅgādermukhyārthasyātyantamanupapattireva / / ataḥ parārthaṃ svasamarpaṇamiti lakṣaṇam / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9614899 (0.060): atha yadā jahatsvārthatayā parārthaṃ svasamarpaṇaṃ / tadātyantatiraskṛtavācyākhyaḥ / | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361790 (0.0): svāsiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam / / upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // MKpr K_10 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361798 (0.0): upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // MKpr K_10 // / {kuntāḥ praviśanti} {yaṣṭayaḥ praviśanti} ityādau kuntādibhirātmanaḥ | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541753 (0.0): svāsiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam / / upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // MKpr-K_10 // | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515805 (0.0): svasiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam | / upādānaṃ lakṣaṇaṃ cety uktā śuddhaiva sā dvividhā || 2 || | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515814 (0.026): kuntān praveśaya yaṣṭī praveśayetyādau kuntādibhir ātmanaḥ praveśasiddhaye | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361805 (0.0): {kuntāḥ praviśanti} {yaṣṭayaḥ praviśanti} ityādau kuntādibhirātmanaḥ / praveśasiddhyarthaṃ svasaṃyoginaḥ puruṣā ākṣipyante / tata upādānene 'yaṃ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9384734 (0.0): 'kuntāḥ praviśanti' ityādau kuntairātmanaḥ praveśasiddhyarthaṃ / svasaṃyoginaḥ puruṣā ākṣipyante / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515821 (1.788): kuntān praveśaya yaṣṭī praveśayetyādau kuntādibhir ātmanaḥ praveśasiddhaye / svasaṃyoginaḥ puruṣā ākṣipyante | tata upādāneneyaṃ lakṣaṇā | gaur" | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361812 (0.0): praveśasiddhyarthaṃ svasaṃyoginaḥ puruṣā ākṣipyante / tata upādānene 'yaṃ / lakṣaṇā / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361819 (0.0): {gauranubandhyaḥ} ityādau śruticoditamanubandhanaṃ kathaṃ me syāditi jātyā | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515827 (0.0): svasaṃyoginaḥ puruṣā ākṣipyante | tata upādāneneyaṃ lakṣaṇā | gaur" | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515835 (0.0): svasaṃyoginaḥ puruṣā ākṣipyante | tata upādāneneyaṃ lakṣaṇā | gaur / anubandhyaḥ" ityādau śruticoditam anubandhanaṃ kathaṃ me syād iti jātyā" | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385214 (0.0): 'gauranubandhyaḥ'ityatra yathā kathaṃ me śruticoditamanubandhanaṃ syāditi | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361849 (0.048): na hyatra prayojanamasti na vā rūḍhiriyam / vyaktyavinābhāvitvāttu jātyā / vyaktirākṣipyate / yathā kriyatāmityatra kartā / kurvityatra karma / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23067929 (0.048): vyaktyavinābhāvitvāttu jātyā vyaktirākṣipyate / / yathā kriyatāmityatra kartā / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515864 (0.048): prayojanam asti na vā rūḍhiḥ | vyaktyavinābhāvāt tu jātyā vyaktir / ākṣipyate yathā kriyatām ity atra kartā, kurv ity atra karma, praviśa | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361825 (0.0): {gauranubandhyaḥ} ityādau śruticoditamanubandhanaṃ kathaṃ me syāditi jātyā / vyaktirākṣipyate na tu śabdenocyate | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515841 (0.0): anubandhyaḥ ityādau śruticoditam anubandhanaṃ kathaṃ me syād iti jātyā / vyaktir ākṣipyate na tu śabdenocyate | "viśeṣyaṃ nābhidhā gacchet" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361849 (0.042): na hyatra prayojanamasti na vā rūḍhiriyam / vyaktyavinābhāvitvāttu jātyā / vyaktirākṣipyate / yathā kriyatāmityatra kartā / kurvityatra karma / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23067929 (0.042): vyaktyavinābhāvitvāttu jātyā vyaktirākṣipyate / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515864 (0.047): prayojanam asti na vā rūḍhiḥ | vyaktyavinābhāvāt tu jātyā vyaktir / ākṣipyate yathā kriyatām ity atra kartā, kurv ity atra karma, praviśa | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385223 (0.064): jātyā vyaktyavinābhāvādvyaktirākṣipyate natu lakṣyate tathaivātrāpi | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361836 (5.960): nyāyādityupādānalakṣaṇā tu nodāhartavyā / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515851 (0.022): kṣiṇaśaktir viśeṣaṇe iti nyāyād upādānalakṣaṇā nodāhartavyā | na hy atra" | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8718178 (0.059): 'viśeṣyaṃ nābhidhā gacchet' ityādinābhidhāvyāpārasya viramya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28223815 (0.063): [237] anyathā tatra śaktigrahāvaśyambhāvavirahe/ / lakṣaṇānirūpaṇam / nanu [237] tīrepi śaktiḥ na kalpyata iti dīpikāvākyamanupapannam/ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9386778 (0.064): 'viśeṣyaṃ nābhidhā gacchet kṣīṇaśatkirviśeṣaṃ gamayanti hi' iti | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361842 (0.0): nyāyādityupādānalakṣaṇā tu nodāhartavyā / / na hyatra prayojanamasti na vā rūḍhiriyam / vyaktyavinābhāvitvāttu jātyā | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515856 (0.0): kṣiṇaśaktir viśeṣaṇe iti nyāyād upādānalakṣaṇā nodāhartavyā | na hy atra / prayojanam asti na vā rūḍhiḥ | vyaktyavinābhāvāt tu jātyā vyaktir" | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9391278 (0.051): nāpyatra kiñcitprayojanaṃ na vā ruḍhiriyamityetatpaunaruktyamātram / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361850 (0.0): na hyatra prayojanamasti na vā rūḍhiriyam / vyaktyavinābhāvitvāttu jātyā | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515865 (5.960): prayojanam asti na vā rūḍhiḥ | vyaktyavinābhāvāt tu jātyā vyaktir | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385219 (0.032): 'gauranubandhyaḥ'ityatra yathā kathaṃ me śruticoditamanubandhanaṃ syāditi / jātyā vyaktyavinābhāvādvyaktirākṣipyate natu lakṣyate tathaivātrāpi | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361820 (0.042): {gauranubandhyaḥ} ityādau śruticoditamanubandhanaṃ kathaṃ me syāditi jātyā / vyaktirākṣipyate na tu śabdenocyate | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23067900 (0.042): gauranubandhyaḥ" ityādau śruticoditamanubandhanaṃ kathaṃ me syāditi jātyā / vyaktirākṣipyate na tu śabdenocyate "viśeṣyaṃ nābhidhā gacchet" | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515836 (0.042): anubandhyaḥ ityādau śruticoditam anubandhanaṃ kathaṃ me syād iti jātyā / vyaktir ākṣipyate na tu śabdenocyate | "viśeṣyaṃ nābhidhā gacchet" | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361856 (0.0): na hyatra prayojanamasti na vā rūḍhiriyam / vyaktyavinābhāvitvāttu jātyā / vyaktirākṣipyate / yathā kriyatāmityatra kartā / kurvityatra karma / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515870 (0.0): prayojanam asti na vā rūḍhiḥ | vyaktyavinābhāvāt tu jātyā vyaktir / ākṣipyate yathā kriyatām ity atra kartā, kurv ity atra karma, praviśa | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270751 (0.055): hanyate kartā karma ca na bahvatīty arthaḥ | / atra ya enaṃ vetti hantāraṃ hataṃ cety etāvati vaktavye padānām āvṛttir | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361862 (0.0): vyaktirākṣipyate / yathā kriyatāmityatra kartā / kurvityatra karma / / praviśa piṇḍīmityādau gṛhaṃ bhakṣayetyādi ca / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515877 (0.029): ākṣipyate yathā kriyatām ity atra kartā, kurv ity atra karma, praviśa / piṇḍīm ityādau gṛhaṃ bhakṣayetyādi ca | pīno devadatto divā na bhuṅkte ity | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16679890 (0.0): kathaṃ guṇavṛttestadupabṛṃhaṇārthatvamityatassadṛṣṭāntamāha śrutetyādi / / yathā pīno devadatto divā na bhuṅkta ityādau śrutasya pīnatvāde | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361872 (0.0): praviśa piṇḍīmityādau gṛhaṃ bhakṣayetyādi ca / / {pīno devadatto divā na bhuṅkte} ityatra ca rātribhojanaṃ na lakṣyate | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515886 (0.0): piṇḍīm ityādau gṛhaṃ bhakṣayetyādi ca | pīno devadatto divā na bhuṅkte ity | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 964898 (0.0): na ca pīno devadatto divā na bhuṅkte ityatra rātrau bhuṅkta iti vākyaśeṣo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3795383 (0.0): śābdī hyākāṅkṣā śabdenaiva prapūryata iti darśanāt / / pīno devadatto divā na bhuṅkte'; ityatra rātrau bhuṅkte iti" | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175007 (0.006): gṛhyata eva / śrutā yathā / divā devadatto na bhuṅkte atha ca pīno dṛśyate | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24534376 (0.017): yatrābhidheyabhdedas tatra sāmarthyagamyo 'py artho[216] bhidyate | yasmāt / `pīno devadatto divā na bhuṅkte' `pīno devadatto rātrau bhuṅkte' ity anyor | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3791328 (0.022): viṣayatāmavalambatām ? nanu tarhi bhaṭṭanayavat, pīno devadatto divā na / bhuṅkte /" | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373664 (0.026): pramāṇatraye 'viruddhāni | tatra pīno devadatto divā na bhuṅkta ity ukte | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28159515 (0.027): pramāṇāntaramasti, 'pīno devadatto divā na bhuṅkte' iti dṛṣṭe | Gautama: Nyayasutra (nystik_u.htm.txt) 2374839 (0.033): vākyārthapratipattāviti / / pīno devadatto divā na bhuṅkte iti vākyasya divābhojananiṣedho 'rthaḥ / | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9687135 (0.039): vākyānupapatterabhāvāt na hi pīno devadatto divā na bhuṃkte' iti vākyaṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9271998 (0.040): naceyaṃ śāstrīyārthāpattiḥ / / tasya hi pīno devadatto divā na bhuṅkte | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6270560 (0.043): naceyaṃ śāstrīyārthāpattiḥ / / tasya hi pīno devadatto divā na bhuṅkte | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24233802 (0.044): yatrābhidheyabhedaḥ, tatra sāmarthyagamyo 'pyartho bhidyate | yasmāt pīno / devadatto divā na bhuṃkte pīno devadatto rātrau bhuṃkte | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160084 (0.047): tathā ca pīnatvāditi viśeṣyānupādāne devadatto rātrau bhuṅkte / divā abhuñjānatvādityeva hetuḥ syāt/ tathā sati yastāpasaḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2406469 (0.056): bhuṅkta iti kālāntaravidhānaṃ gamyate na tu kālaviśeṣaniścayo 'pi tu divā / bhuṅkta eva neti / / bhojanādikriyāyāḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28159992 (0.057): vyatirekyanumānenaiveti/devadatto rātrau bhuṅkte divā / abhuñjānatve sati pīnatvāt yo rātrau na bhuṅkte sa divā" | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8731274 (0.060): 'pono devadatto divā na bhuṅkta' ityādau rātribhojanādergamyatvāditi | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14247081 (0.060): arthāntaram rātribhojanam / / śabdāntaram rātrau bhuṅkte iti śabdam / | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361878 (0.0): {pīno devadatto divā na bhuṅkte} ityatra ca rātribhojanaṃ na lakṣyate / śrutārthāpatterarthāpattervā tasya viṣayatvāt / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515892 (0.025): atra ca rātribhojanaṃ na lakṣyate | śrutārthāpatter arthāpatter vā tasya | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10625233 (0.059): arthasyaivānvayapratiyogitvenopayogitvāt āvaśyakatvācca / / arthāpatterupapādakaviṣayatvāt / / na ca śabdamātramupapādakaṃ, api tu tadarthaḥ, avaśyakalpyārthasāhacaryeṇa | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361887 (0.0): śrutārthāpatterarthāpattervā tasya viṣayatvāt / / {gaṅgāyāṃ ghoṣaḥ} ityatra taṭasya ghoṣādhikaraṇatvasiddhaye gaṅgāśabdaḥ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515901 (0.0): atra ca rātribhojanaṃ na lakṣyate | śrutārthāpatter arthāpatter vā tasya / viṣayatvāt | gaṅgāyāṃ ghoṣa ity atra taṭasya ghoṣādhikaraṇatāyāḥ siddhaye | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361893 (0.0): {gaṅgāyāṃ ghoṣaḥ} ityatra taṭasya ghoṣādhikaraṇatvasiddhaye gaṅgāśabdaḥ / svārthamarpayati ityevamādau lakṣaṇenaiṣā lakṣaṇā / ubhayarūpā ceyaṃ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515907 (0.0): viṣayatvāt | gaṅgāyāṃ ghoṣa ity atra taṭasya ghoṣādhikaraṇatāyāḥ siddhaye / gaṅgāśabdaḥ svārtham arpayatīty evamādau lakṣaṇenaiṣā lakṣaṇā | ubhayarūpā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361900 (0.0): svārthamarpayati ityevamādau lakṣaṇenaiṣā lakṣaṇā / ubhayarūpā ceyaṃ / śuddhā / upacāreṇāmiśritatvāt / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515909 (0.041): gaṅgāśabdaḥ svārtham arpayatīty evamādau lakṣaṇenaiṣā lakṣaṇā | ubhayarūpā / ceyaṃ śuddhā upacāreṇāmiśritvāt | anayor bhedayor lakṣyasya lakṣakasya ca | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361903 (0.0): śuddhā / upacāreṇāmiśritatvāt / / anayorlakṣyasya lakṣakasya ca na bhedarūpaṃ tāṭasthyam / taṭādīnāṃ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515917 (0.040): ceyaṃ śuddhā upacāreṇāmiśritvāt | anayor bhedayor lakṣyasya lakṣakasya ca / na bhedarūpaṃ taṭasthatvam | taṭādīnāṃ gaṅgādiśabdaiḥ pratipādane | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24223609 (0.056): tattvamāropitaṃ rūpam pūrvāparakṣaṇā nāmabhedāvyavasāyāt | ato vastuno | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361913 (1.192): anayorlakṣyasya lakṣakasya ca na bhedarūpaṃ tāṭasthyam / taṭādīnāṃ / gaṅgādiśabdaiḥ pratipādane tattvapratipattau hi | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515929 (1.192): na bhedarūpaṃ taṭasthatvam | taṭādīnāṃ gaṅgādiśabdaiḥ pratipādane | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361925 (0.0): pratipipādayiṣitaprayojanasaṃpratyayaḥ / gaṅgāsaṃbandhamātrapratītau tu / gaṅgātaṭe ghoṣa iti mukhyaśabdābhidhānāllakṣaṇāyāḥ ko bhedaḥ //10// | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515941 (0.0): gaṅgāsambandhamātrapratītau tu gaṅgātaṭe ghoṣa iti mukhyaśabdābhidhānāl | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361917 (0.035): gaṅgādiśabdaiḥ pratipādane tattvapratipattau hi / pratipipādayiṣitaprayojanasaṃpratyayaḥ / gaṅgāsaṃbandhamātrapratītau tu | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515930 (0.046): na bhedarūpaṃ taṭasthatvam | taṭādīnāṃ gaṅgādiśabdaiḥ pratipādane / tattvapratipattau hi pratipipādayiṣitaprayojanasampratyayaḥ | | Gautama: Nyayasutra (nystik_u.htm.txt) 2328373 (0.047): saṃbandhaḥ sūcito bhavati / / tadidamabhigheyasaṃbandhaprayojanapratipādanārthatvaṃ prathamasūtrasya / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537963 (0.050): acitimadarthatvaṃ citimato bhavati, acitimato 'citimattvād eva / svārthasaṃbandhānupapatteḥ / nāpy acitimator anyonyārthatvaṃ dṛṣṭam / na | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8721235 (0.054): pratipipādayiṣitārthapratipādanajhāṭityaviśeṣa eva / / ato vyaṅghyasyābhidhāviṣayatvamastyevetyāśaṅkate athetyādi / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5857614 (0.062): sāmānyasaṃbandhasya viśeṣasaṃbandhāvirodhakatvena karmatāyā avighātena | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 1, (jsbh3-1u.htm.txt) 8525817 (0.062): sāmidhenīmātrārthatvenavā pravaktrādiprārthanāparatvāvasāyāt | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 882313 (0.063): uttaratra gaṅgātaṭe ghoṣaḥ" iti pratipādanālabhyasya / śītatvapāvanatvātiśayasya bodhanarūpaṃ prayojanam /" | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26163546 (0.063): 00424 iti / tathā ca dṛṣṭānta asiddhi codanā api prativyūḍhā / 00501 viṣaya pratipattāv apy apratipanna viṣayīṇāṃ darśanāt / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21018351 (0.063): hetutvadarśanāt / kiṃ tu saṃbandhatvenaiva jñānamapekṣitam/ evaṃ / cākāśamastītivākyādākāśa 3 śabdasamāvāyitvenākāśasmṛtimata ākāśaśabde | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23052177 (0.064): pratyakāraṇatvena lokataḥ pūrvaṃ śāstrapravṛttyā prayojanavadarthāvagama / iti kaustubhakārāḥ. | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20908308 (0.064): ca ṭīkākāraiḥ/ na hi kutrāpyātmāśrayādi 6 kaṃ pramāṇasiddhamiti// / anopādhikasaṃbandhādirūpavyāptiṃ hitvaitadupādāne ko viśeṣa ityata āha | |||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361930 (0.0): pratipipādayiṣitaprayojanasaṃpratyayaḥ / gaṅgāsaṃbandhamātrapratītau tu / gaṅgātaṭe ghoṣa iti mukhyaśabdābhidhānāllakṣaṇāyāḥ ko bhedaḥ //10// | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515941 (0.022): gaṅgāsambandhamātrapratītau tu gaṅgātaṭe ghoṣa iti mukhyaśabdābhidhānāl | |||||||||||||||||||
Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541759 (0.021): upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // MKpr-K_10 // / sāropānyā tu yatroktau viṣyī viṣayastathā / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515953 (0.032): lakṣaṇāyāḥ ko bhedaḥ || / sāropānyā tu yatroktau viṣayī viṣayas tathā | | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9395009 (0.042): yaduktam 'sāropānyā tu yatroktau viṣayī viṣayastathā' iti / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361935 (0.051): gaṅgātaṭe ghoṣa iti mukhyaśabdābhidhānāllakṣaṇāyāḥ ko bhedaḥ //10// / sāropānyā tu yatroktau viṣayī viṣayastathā / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361941 (0.046): sāropānyā tu yatroktau viṣayī viṣayastathā / / āropyamāṇaḥ āropaviṣayaśca yatrānapahnutabhedau sāmānādhikaraṇyena | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515952 (0.059): sāropānyā tu yatroktau viṣayī viṣayas tathā | / āropyamāṇa āropaviśayaś ca yatrānupahnutabhedau sāmānādhikaraṇyena | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361943 (0.0): āropyamāṇaḥ āropaviṣayaśca yatrānapahnutabhedau sāmānādhikaraṇyena / nirdiśyete sā lakṣaṇā sāropā // | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515967 (0.0): āropyamāṇa āropaviśayaś ca yatrānupahnutabhedau sāmānādhikaraṇyena / nirdiśyete sā lakṣaṇā sāropā | | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9400956 (0.027): iha punarviṣayasya nigīryamāṇateti kathamatrādhyavasāyateti cet,naitat / / viṣayyantaḥkṛte 'nyasmin sā syātsādhyavasānikā' ityādyaktyādhyavasāyasya | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361950 (0.040): nirdiśyete sā lakṣaṇā sāropā // / viṣyayyantaḥkṛte 'nyasmin sā syātsādhyavasānikā // MKpr K_11 // | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361959 (0.0): viṣyayyantaḥkṛte 'nyasmin sā syātsādhyavasānikā // MKpr K_11 // / viṣayiṇāropyamāṇenāntaḥkṛte nigīrṇe anyasminnāropaviṣaye sati sādhyavasānā | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515971 (0.0): viṣayyantaḥkṛte 'nyasmin sā syāt sādhyavasānikā || 3 || / viṣayiṇāropyamāṇenāntaḥkṛte nigīrṇe 'nyasminn āropaviṣaye sati | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9400954 (0.057): iha punarviṣayasya nigīryamāṇateti kathamatrādhyavasāyateti cet,naitat / / viṣayyantaḥkṛte 'nyasmin sā syātsādhyavasānikā' ityādyaktyādhyavasāyasya | ||||||||||||||||||
Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515981 (5.960): sādhyavasānā | / bhedāv imau ca sādṛśyāt saṃbandhāntaratas tathā | / gauṇau śuddhau ca vijñeyau | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361966 (0.018): viṣayiṇāropyamāṇenāntaḥkṛte nigīrṇe anyasminnāropaviṣaye sati sādhyavasānā / syāt //11// / bhedāvimau ca sādṛśyātsambandhāntaratastathā / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541771 (0.018): viṣyayyantaḥkṛtenyasmin sā syātsādhyavasānikā // MKpr-K_11 // / bhedāvimau ca sādṛśyātsambandhāntaratastathā / / gauṇau śuddhau ca vijñeyau lakṣaṇā tena ṣaḍvidhā // MKpr-K_12 // | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361974 (0.0): bhedāvimau ca sādṛśyātsambandhāntaratastathā / / gauṇau śuddhau ca vijñeyau ... | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4515982 (1.788): bhedāv imau ca sādṛśyāt saṃbandhāntaratas tathā | / gauṇau śuddhau ca vijñeyau | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541772 (0.019): bhedāvimau ca sādṛśyātsambandhāntaratastathā / / gauṇau śuddhau ca vijñeyau lakṣaṇā tena ṣaḍvidhā // MKpr-K_12 // | ||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2127780 (0.0): dvitīyā yathā gaurvāhīka iti / / atra svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā gośabdasya vāhīke | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361992 (0.0): {gaurayam} ityatra ca / / atra hi svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā api gośabdasya | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516005 (0.0): atra ca | atra svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā api | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 882799 (0.038): atra kecidāhuḥ gausahacāriṇo guṇā jāḍyamāndyādayo lakṣyante / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24254906 (0.038): atra kecidāhuḥ--gausahacāriṇo guṇā jāḍyamāndyādayo lakṣyante / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9114643 (0.047): sājātyena sambandhena vāhīkagatā guṇā jāḍyamāndyādaya eva ; | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361997 (0.0): atra hi svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā api gośabdasya / parārthābhidhāne pravṛttinimittatvamupayāntiṃ iti kecit / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516006 (0.023): atra ca | atra svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā api / gośabdasya parārthābhidhānaṃ prati nimittatvam upayāntīti kecit | | |||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2127825 (0.0): lakṣyamāṇaguṇasādṛśyādguṇāntaraṃ tato guṇī lakṣyata iti tu nānubhāvikam / / svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyanta ityapare / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362011 (0.0): parārthābhidhāne pravṛttinimittatvamupayāntiṃ iti kecit / / svārthasahacāriguṇābhedena padārthagatā guṇā eva lakṣyante na | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516024 (0.0): gośabdasya parārthābhidhānaṃ prati nimittatvam upayāntīti kecit | / svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyante na tu parārtho | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 882845 (0.042): svārthasahacāriguṇasājātyena vāhīkārthagatā guṇā eva lakṣyante / / tadapyanye na manyante / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362016 (0.0): svārthasahacāriguṇābhedena padārthagatā guṇā eva lakṣyante na / parārtho 'bhidhīyate ityanye / sādhāraṇaguṇāśrayatvena parārtha eva | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362023 (0.0): parārtho 'bhidhīyate ityanye / sādhāraṇaguṇāśrayatvena parārtha eva | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516034 (0.023): svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyante na tu parārtho / 'bhidhīyata ity apare | sādhāraṇaguṇāśrayaṇena parārtha eva lakṣyata ity | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11717952 (0.0): yathāhuḥ 'lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā'iti / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 4, (jsbh1-4u.htm.txt) 1922262 (0.0): gauṇyā hi abhidhayāvinābhūte pravṛttirlakṣaṇeṣyate / / lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu lakṣaṇā" iti" | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 4, (jsbh1-4u.htm.txt) 1937086 (0.0): atraca abhidheyāvinābhūte pravṛttirlakṣaṇeṣyate / / lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā" /" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362032 (0.0): parārtho 'bhidhīyate ityanye / sādhāraṇaguṇāśrayatvena parārtha eva / lakṣyate ityapare / / uktaṃ cānyatra | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516049 (0.0): 'bhidhīyata ity apare | sādhāraṇaguṇāśrayaṇena parārtha eva lakṣyata ity / anye | uktaṃ cānyatra -- | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11588514 (0.0): abhidheyāvinābhūtapratītir / lakṣaṇeṣyate | / lakṣyamāṇaguṇair yogād | Vacaspati: Bhamati (vacbhamu.htm.txt) 25582514 (0.0): yathāhuḥ 'lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā' iti / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8743994 (0.062): vṛttau 'vivakṣitānyapare'tyuktaṃ kathaṃ saṅgacchata ityarthaḥ / | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362045 (0.0): ([Kumārila, Tantravārtika 3,4.12]) / avinābhāvo 'tra saṃbandhamātraṃ na tu nāntarīyakatvam / tattve hi {mañcāḥ | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516056 (0.0): lakṣyamāṇaguṇair yogād vṛtter iṣṭā tu gauṇatā / iti | avinābhāvo 'tra sambandhamātraṃ na tu nāntarīyakatvam | tattve hi | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14601750 (0.017): pṛthivīdravyam iti yujyate vaktum, tathā nāntarīyakatvaṃ nāntarīuakaś ca, / arthaśabdenāpy arthatvam arthaś cocyata ity ubhayapadavyabhicārādyuktārtha | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654100 (0.034): mṛt api ghaṭasya iti ajaḍā syāt / atha na svasaṃbandhamātram api tu | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4322758 (0.042): virodhasidvimanusaratā virodhyapi pratipattabyaḥ / / tatpratītināntarīyakatvāt virodhasidveḥ / yathā tuhinadahanayoḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24550178 (0.043): na tu praytnānantarīyakavad yo vipakṣavyāpīti śaṅkā syāt | tathā | Vacaspati: Bhamati (vacbhamu.htm.txt) 25598737 (0.048): vidhitvasyāviśeṣāt / / tanmātranāntarīyakatvācca cātabarūpyasya / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28795655 (0.051): 'pi nāntarīyakatayā tadanatiriktasyaivādhyavasāyāt/ munivacanānupālanasya | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28792245 (0.058): tadīyasāmagrīvyaṅgyatvena nāntarīyakatayā tanimānam āvahato / vyabhicāryantarasyāṅgatve 'pi na kṣatiḥ/ yathā garvādāv amarṣasya, | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25348935 (0.059): paṭhanti, teṣāmapi tadvido nāntarīyakatāvida eva / nāntarīyakadarśanamanumānamabhipretam, na ceha nāntareṇa bahirbhāvaṃ | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11703740 (0.059): tadvido nāntarīyakatāvida eva nāntarīyakadarśanam anumānam abhipretam, na | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7136181 (0.062): yathābhayorvidhirnāsti, tathā pratiṣedho 'pi, parasparavidhiniṣedhayovi / dhiniṣedhanāntarīyakatvāt / / dvitīye tu na kācit kṣatiḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2358916 (0.064): anitya śabdo 'smadādipratnanāntarīyakatvāditi sapakṣe sadasat / | ||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362052 (1.192): avinābhāvo 'tra saṃbandhamātraṃ na tu nāntarīyakatvam / tattve hi {mañcāḥ / krośanti} ityādau na lakṣaṇā syāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2127868 (0.023): teṣāṃ mañcāḥ krośantītyādau lakṣaṇā na syāt / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516063 (0.023): mañcāḥ krośantītyādau lakṣaṇā na syāt | avinābhāve cākṣepeṇaiva siddher | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362062 (0.0): krośanti} ityādau na lakṣaṇā syāt / / avinābhāve cākṣepeṇaiva siddherlakṣaṇāyā nopayoga ityuktam / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516072 (0.0): mañcāḥ krośantītyādau lakṣaṇā na syāt | avinābhāve cākṣepeṇaiva siddher / lakṣaṇāyā nopayoga ity uktam | yena | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362076 (0.030): avinābhāve cākṣepeṇaiva siddherlakṣaṇāyā nopayoga ityuktam / / {āyurdhṛtam} {āyurevedam} ityādau ca sādṛśyādanyat kāryakāraṇabhāvādi | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14597414 (0.062): nanu yaḥ kila kāryakāraṇalakṣaṇasaṃbandhāntaravaśāt kayościd vastunoḥ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362080 (0.0): {āyurdhṛtam} {āyurevedam} ityādau ca sādṛśyādanyat kāryakāraṇabhāvādi / saṃbandhāntaram / evamādau ca kāryakāraṇabhāvādilakṣaṇapūrve | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516115 (0.0): kāryakāraṇabhāvādiḥ paraḥ sambandhaḥ | evamādau ca / kāryakāraṇabhāvādilakṣaṇapūrve āropādhyavasāne | atra gauṇabhedayor bhede | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362092 (0.0): saṃbandhāntaram / evamādau ca kāryakāraṇabhāvādilakṣaṇapūrve / āropādhyavasāne / / atra gauṇabhedayorbhede 'pi tādrūpyapratītiḥ sarvathaivābhedāvagamaśca | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516123 (0.0): kāryakāraṇabhāvādilakṣaṇapūrve āropādhyavasāne | atra gauṇabhedayor bhede | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362102 (0.0): atra gauṇabhedayorbhede 'pi tādrūpyapratītiḥ sarvathaivābhedāvagamaśca / prayojanam / śuddhabhedayostvanyavailakṣaṇyenāvyabhicāreṇa ca | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516135 (0.0): 'pi tādrūpyapratītiḥ sarvathāivābhedāvagamaś ca prayojanam | / śuddhabhedayos tv anyavailakṣaṇyenāvyabhicāreṇa ca kāryakāritvādi | kvacit | Ratnakirti: Ksanabhangasiddhir Vyatirekatmika (ratksanu.htm.txt) 23357476 (0.039): svabhāvābhyupagamāyogād iti na tāvad akṣaṇikasya kramikāryakāritvam asti / / nāpyakramikāryakāritvasambhavaḥ / dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21211164 (0.048): sahakārisamavadhānam / adṛṣṭādeva tadupapatteḥ/ nāpi kāryakāritvam / | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3112245 (0.052): kramikāryakāritvamasti / nāpyakramikāryakāritvasaṃbhavaḥ, dvitīye 'pi | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3107943 (0.056): sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṃ | ^ (brsvbh2u.htm.txt) 23606084 (0.057): kāryakāritvadarśanādacetanatvenandriyāṇāmapyadhiṣṭhātṛdevatākalpaneti cet | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3669987 (0.060): iti / tajjaḍakāraṇānāṃ cetanapreraṇāmantareṇa na kvacit kāryakāritvam / / yadi hi syāt mṛdādīnāmapi syāt , iti ekānta eṣaḥ / tataśca yat acetanaṃ | Ksanabhangasiddih vyatirekatmika (bsa0553u.htm.txt) 4323783 (0.062): svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryyakāritvamasti / / nāpyakramikāryyakāritvasambhavaḥ / dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3109206 (0.063): tatkāryākāritvenānyakāryakāritvena vā // / yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham / na punaḥ | |||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362110 (0.055): kvacit tādarthyādupacāraḥ / yathā indrārthā sthūṇā indraḥ / kvacit | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516143 (0.055): tādarthyād upacāraḥ, yathā indrārthā sthūṇā indraḥ | kvacit | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5414918 (0.061): anupapannaḥ iti . tādarthyāt tācchabdyam bhaviṣyati . tat yathā indrārthā / sthūṇā indraḥ iti evam iha api samprasāraṇārtham samprasāraṇam . tat yat | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362117 (1.192): kvacit tādarthyādupacāraḥ / yathā indrārthā sthūṇā indraḥ / kvacit / svasvāmibhāvāt / yathā rājakīyaḥ puruṣo rājā / kvacit avayavāvayavibhāvāt | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516150 (1.192): tādarthyād upacāraḥ, yathā indrārthā sthūṇā indraḥ | kvacit / svasvāmibhāvāt, yathā rājakīyaḥ puruṣo rājā | kvacid avayavāvayavibhāvāt, | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362129 (0.0): svasvāmibhāvāt / yathā rājakīyaḥ puruṣo rājā / kvacit avayavāvayavibhāvāt | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516161 (0.025): svasvāmibhāvāt, yathā rājakīyaḥ puruṣo rājā | kvacid avayavāvayavibhāvāt, | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362135 (0.0): / yathā agrahasta ityatrāgramātre 'vayave hastaḥ / kvacit tātkarmyāt / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516169 (0.040): yathā agrahasta ity atrāgramātrāvayave hastaḥ | kvacit tātkarmyāt, yathā / atakṣā takṣā | | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362145 (0.0): ... lakṣaṇā tena ṣaḍvidhā // MKpr K_12 // / ādyabhedābhyāṃ saha //12// | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541781 (0.047): gauṇau śuddhau ca vijñeyau lakṣaṇā tena ṣaḍvidhā // MKpr-K_12 // / vyaṅgyena rahitā rūḍhau sahitā tu prayojane / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516170 (0.060): atakṣā takṣā | / lakṣaṇā tena ṣaḍvidhā || 4 || / ādyabhedābhyāṃ saha | | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362151 (0.0): vyaṅgyena rahitā rūḍhau sahitā tu prayojane / / prayojanaṃ hi vyañjanavyāpāragamyameva // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362159 (0.0): prayojanaṃ hi vyañjanavyāpāragamyameva // / tacca gūḍhamagūḍhaṃ vā ... / tacceti vyaṅgyam / gūḍhaṃ yathā / {mukhaṃ vikasitasmitaṃ vaśitavakrima prekṣitaṃ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362160 (0.011): {mukhaṃ vikasitasmitaṃ vaśitavakrima prekṣitaṃ / samucchalitavibhramā gatirapāstasaṃsthā matiḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362174 (0.0): samucchalitavibhramā gatirapāstasaṃsthā matiḥ / / uro mukulitastanaṃ jaghanamaṃsavandhoddhuraṃ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362175 (0.0): uro mukulitastanaṃ jaghanamaṃsavandhoddhuraṃ / batenduvadanātanau taruṇimodgamo modate //9//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362191 (0.0): agūḍhaṃ yathā / {śrīparicayājjaḍā api bhavantyabhijñā vidagdhacaritānām / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362194 (0.0): {śrīparicayājjaḍā api bhavantyabhijñā vidagdhacaritānām / / upadiśati kāminīnāṃ yauvanamada eva lalitāni //10//} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362210 (0.037): ... tadeṣā kathitā tridhā // MKpr K_13 // / avyaṅgyā gūḍhavyaṅgyā agūḍhavyaṅgyā ca //13// | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362218 (0.0): avyaṅgyā gūḍhavyaṅgyā agūḍhavyaṅgyā ca //13// / tadbhūrlākṣiṇikas ... / śabda iti saṃbadhyate / tadbhūstadāśrayaḥ // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4959812 (0.061): *{3/41: E2,4: aruṇāśabdasya}* / *{3/42: E2,4 om. saṃbadhyate}* / *{3/43: E2,4: na saṃbadhyate, nāmūrto}* | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362223 (0.033): śabda iti saṃbadhyate / tadbhūstadāśrayaḥ // / ... tatra vyāpāro vyañjanātmakaḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362239 (0.0): kuta ityāha / yasya pratītimādhātuṃ lakṣaṇā samupāsyate // MKpr K_14 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541798 (0.034): tadbhūlakṣiṇikastatra vyāpāro vyañjanātmakaḥ / / yasya pratītimādhātuṃ lakṣaṇā samupāsyate // MKpr-K_14 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541806 (0.042): yasya pratītimādhātuṃ lakṣaṇā samupāsyate // MKpr-K_14 // / phale śabdaikagamye 'tra vyañjanānnāparā kriyā / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362245 (0.0): phale śabdaikagamye 'tra vyañjanānnāparā kriyā / / prayojanapratipipādayiṣayā yatra lakṣaṇayā śabdaprayogastatra | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362247 (0.0): prayojanapratipipādayiṣayā yatra lakṣaṇayā śabdaprayogastatra / nānyatastatpratītirapi tu tasmādeva śabdāt / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8719048 (0.012): mukyārthabādhā nāma mukhyārthasya yo virodhastatpratītirevetyarthaḥ / / ekakāreṇa nātra vivāda iti darśayati / | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9461462 (0.025): tāvaddarśyamānena ko 'rthaḥ? yadi pratītiranyathā na syāttadā sarvaṃ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9411243 (0.027): evamekadeśavivartyupamāsāmarythādevātra nāyakakatvapratītiriti bhāvaḥ / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9394970 (0.030): ata eva tatrāropaviṣayasyāropyamāṇenācchrāditatvena pratītiḥ / / iha punarjānāna eva kaścicandraviviktaṃmukhaṃ tatra prayojanaparatayā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28172835 (0.031): devadatto nāsti iti pratītiḥ yathā na bhavati, tathā daṇḍī nāstīti / pratītirapi na bhavet/ bhavati tu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175125 (0.037): dravyatvābhāvo na bhavatīti kāle dravyatvaṃ nāstīti pratītiḥ na / bhavatīti vaktavyam/ itthaṃ ca bhūtale ghaṭābhāvo nāstīnti | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14408943 (0.040): sphuṭatarā | ekāṃśe mukhyasyaiva (page 36) kartṛtvasya nirvāja pratītir na / tv aupacārikasyeti | | Vacaspati: Bhamati (vacbhamu.htm.txt) 25533489 (0.041): yaccoktaṃyatra śabdārthapratītistatra lakṣaṇā' yatra punaranyārthe niścite | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9727736 (0.043): iha tu bhedapratītiḥ pratyetavyādeva vyāvartanīyeti, na | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8367164 (0.046): yad atra pradeśe tena lavanāmnā rājñātyadbhutaṃ nagaraṃ nirmitam ato 'tra / lolaraṃ lavapuram ity arthapratītir api samīcīnā | | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9111362 (0.046): prathamopadeśakālavat sammukhīkāreṇaiva pratītiḥ syāt / / tataścānvayopapādikāyāḥ sākṣāt pratīteḥ padasya śaktyantaraṃ vinā kiṃ | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26707635 (0.046): dviṣatā mavigatena vāsanābalena nāyakasādṛśyālambanaṃ vināpi śailādiṣu yā / nayakādipratītiḥ seyaṃ nirālaṃbanā nāma saṃskārato bhrāntiḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 456242 (0.048): mā bhūtpaṇḍitarūpāṇāṃ dehātmatvapratītiḥ / / pāmārāṇāṃ tvastyeva / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9630065 (0.048): sakalaṅkaprasādalakṣaṇaviśeṣaṇasāmyāt śaradastāvadisti nāyikātvapratītiḥ, / tajanuduṇatvenendurarayornāyakatvapratītiriti cet manyase, naitaddhayate / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21037690 (0.049): jāterityādi // apratītiḥ syāditi padacchedaḥ/ pratītirna syādityarthaḥ/ | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14247181 (0.049): utkṛṣṭamityarthaḥ / / 'ālakṣyate'jñāyate / / balabhya iti śleṣapratītiraśabdāpyarthasāmarthyānmukhyatvena vartate / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13377792 (0.050): śāntameva puṣṇāti na punaḥ śṛṅgārasyātra pratītistadaṅgāpratipatterḥ / na | |||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362256 (5.960): nānyatastatpratītirapi tu tasmādeva śabdāt / / na cātra vyañjanādṛte 'nyo vyāpāraḥ // | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8719048 (0.059): mukyārthabādhā nāma mukhyārthasya yo virodhastatpratītirevetyarthaḥ / / ekakāreṇa nātra vivāda iti darśayati / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362265 (0.0): na cātra vyañjanādṛte 'nyo vyāpāraḥ // / nābhidhā samayābhāvāt ... | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362272 (0.0): gaṅgāyāṃ ghoṣa ityādau ye pāvanatvādayo dharmāstaṭādau pratīyante na tatra | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362417 (0.036): taṭādau viśeṣāḥ pāvanatvādayaste cābhidhātātparyalakṣaṇābhyo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3792618 (0.038): (vi, ba) nanvevaṃ rasabodhanārthameva vyañjanā svīkriyatām; gaṅgāyāṃ / ghoṣaḥ'; ityādau yat śaityapāvanatvaṃ ca vyaṅgyamuktaṃ tīralakṣaṇānantaraṃ" | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516537 (0.057): bhavati tādṛśī gaṅgāyāṃ ghoṣa ityādes tad eva prayojanaṃ / pāvanatvādidharmākrāntaṃ ca taṭādi lakṣyate iti viśiśṭe lakṣaṇā na tu | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362278 (0.0): gaṅgāyāṃ ghoṣa ityādau ye pāvanatvādayo dharmāstaṭādau pratīyante na tatra / gaṅgādiśabdāḥ saṃketitāḥ // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362287 (0.0): hetvabhāvānna lakṣaṇā // MKpr K_15 // / mukhyārthabādhāditrayaṃ hetuḥ //15// | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362616 (0.023): śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ / / na ca lakṣaṇā mukhyārthabādhādyabhāvāt / api tvañjanaṃ vyañjanameva | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068677 (0.023): śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ / / na ca lakṣaṇā mukhyārthabādhādyabhāvāt / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9384294 (0.045): kṣīṇatvāt / / na lakṣaṇā / / mukhyārthabādhādihetutritayābhāvāt / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8720425 (0.050): mukhyeti / / mukhyārthabādhāditrayaṃ yatsahakāri tadapekṣata iti tathā / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13368759 (0.057): tenāsau vyaṅgya eva / mukhyārthabādhādyabhāvānna punarlakṣaṇīyaḥ / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073822 (0.057): mukhyārthabādhādyabhāvānna punarlakṣaṇīyaḥ / | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362297 (0.0): mukhyārthabādhāditrayaṃ hetuḥ //15// / lakṣyaṃ na mukhyaṃ nāpyatra bādho yogaḥ phalena no / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541826 (0.0): lakṣyaṃ na mukhyaṃ nāpyatra bādho yogaḥ phalena no / / na prayojanametasmin na ca śabdaḥ skhaladgatiḥ // MKpr-K_16 // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362303 (0.0): lakṣyaṃ na mukhyaṃ nāpyatra bādho yogaḥ phalena no / / na prayojanametasmin na ca śabdaḥ skhaladgatiḥ // MKpr K_16 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541830 (0.0): lakṣyaṃ na mukhyaṃ nāpyatra bādho yogaḥ phalena no / / na prayojanametasmin na ca śabdaḥ skhaladgatiḥ // MKpr-K_16 // | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16679559 (0.040): yaduddiśya phalaṃ tatra śabdo naiva skhaladgatiḥ // / na hi prayojanaśūnya upacāraḥ prayojanāṃśaniveśī ca vyañjanavyāpāra iti | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362313 (0.0): na prayojanametasmin na ca śabdaḥ skhaladgatiḥ // MKpr K_16 // / yathā gaṅgāśabdaḥ srotasi sabādha iti taṭaṃ lakṣayati tadvat yadi taṭe 'pi | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362322 (0.0): yathā gaṅgāśabdaḥ srotasi sabādha iti taṭaṃ lakṣayati tadvat yadi taṭe 'pi | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362335 (0.0): na ca taṭaṃ mukhyo 'rthaḥ / nāpyatra bādhaḥ / na ca gaṅgāśabdārthasya | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362346 (0.0): taṭasya pāvanatvādyairlakṣaṇīyaiḥ saṃbandhaḥ / nāpi prayojane lakṣye | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362353 (0.0): kiñcit prayojanam / nāpi gaṅgāśabdastaṭamiva prayojanaṃ / pratipādayitumasamarthaḥ //16// / evamapyanavasthā syād yā mūlakṣayakāriṇī / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8743033 (0.021): tatrāpyanyadityanavasthā mūlakṣayakāriṇī syādityarthaḥ / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541837 (0.022): evamapyanavasthā syād yā mūlakṣayakāriṇī / / prayojanena sahitaṃ lakṣaṇīyaṃ na yujyate // MKpr-K_17 // | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362365 (0.0): evamapyanavasthā syād yā mūlakṣayakāriṇī / / evamapi prayojanaṃ cellakṣyate tat prayojanāntareṇeti tadapi | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24214105 (0.047): sarvapuruṣārthasiddhiḥ prayojanaṃ yena syāt prayojana prayojanam, tena ca / prayojana prayojanamākhyātamiti dūṣitam sāmarthyāt | | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16513508 (0.054): kleśajñeyāvaraṇaṃ vibhajya anuttara-samyaksaṃbuddhopalabdhiḥ atra / prayojanamastyeva | / tasmāt saprayojanatvāt cikitsādiśāstravad viracanīyameva | yadyad | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11706192 (0.058): bhavati. na hi prayojanatvāvagatārthānupapattyā yad avagamyate / tatprayojanaṃ bhavati. prayojanopapādakaṃ tu tat. padārthānupapattau | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541837 (0.063): evamapyanavasthā syād yā mūlakṣayakāriṇī / / prayojanena sahitaṃ lakṣaṇīyaṃ na yujyate // MKpr-K_17 // | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22824298 (0.063): 5.3eto 'py anuvādānupapattiḥ prayojanābhāvāt / na hi prayojanaṃ / vinānuvādaḥ pravartata, 'nūdya kvacit kiñcid vidhīyate pratiṣidhyate vā / | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362373 (0.0): prayojanāntareṇeti prakṛtāpratītikṛt anavasthā bhavet // / nanu pāvanatvādidharmayuktameva taṭaṃ lakṣyate / {gaṅgāyāstaṭe ghoṣaḥ} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362376 (0.0): nanu pāvanatvādidharmayuktameva taṭaṃ lakṣyate / {gaṅgāyāstaṭe ghoṣaḥ} | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28108079 (0.041): 1. ekadoṣavatyapīti/ / avyāptirūpakaidoṣaviśiṣṭe 'pītyarthaḥ/ | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19539391 (0.042): phalodayānukūlatādṛśadeśakālādisahakārisamāsādanalakṣaṇā bhavatītyarthaḥ / / 'tābhyā' miti/ evakāro bhinnakramaḥ / tābhyāṃ-cetanādhiṣṭhitābhyāmeva | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021662 (0.043): 'rthasyo7palabdhilakṣaṇā9bhivyaktir bhavatī7ti, na tu | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25344084 (0.045): atrāpi śabdasyaiva pranthamāvagatasyārthaviśiṣṭatvena sādhyatvānna | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28154525 (0.047): śaityapāvanatvādiviśiṣṭatīrapratītirapi lakṣaṇāsāmrājyādeva/ tatra / lakṣaṇākalpikāyāḥ tātparyānupapattereva sadbhāvāt / kiṃ vyañjanayeti/ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21025572 (0.049): tīrādau gaṅgādipadasya lakṣaṇā dṛṣṭā/ na / cātrara vyaktirjātiṃ vinā rūpāntareṇopasthitā/ gauriti pratītyā | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6260072 (0.049): prastutaparatve tu kadācit yuktaṃ syāditi / / yadi cāntaśchidrāṇī'; tyādau lakṣaṇā tadā tatra mukhyārthabādhe" | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4939918 (0.050): *{1/721: E4 om. ekayā stuvata ity atra yā asṛṣṭayas tā lakṣayet/ nanv / anuvāde 'pi lakṣaṇā}* / *{1/722: E2: 2,326; E4: 2,196; E5: 2,266; E6: 1,72}* | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021679 (0.051): apohāc chabdasyo7palabhi-lakṣaṇā9bhivyaktir bhavatī7ti, tasmād utpadyate | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5027862 (0.053): *{6/138: E1,6; E2: yat tūktam}* / *{6/139: E1,6; E2: lakṣaṇāśabdaḥ}* | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068485 (0.054): pratyakṣādernīlādirviṣayaḥ phalaṃ tu prakaṭatā saṃvittivā // / (sū- 30) / viśiṣṭe lakṣaṇā naivaṃ / vyākhyotam // | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021028 (0.054): āvaraṇā3dy-anupalabdheḥ / yathā vidyamānasyo7dakā3der arthasyā8varaṇā3der / anupalabdhiḥ nai7vaṃ śabdasyā7grahaṇa-kāraṇenā8varanā3dinā9nupalabdhiḥ / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21019431 (0.054): viśiṣṭe śaktirastu/ na tvinvite// anvayadhiyo 'nyalabhyatvādita | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9114568 (0.055): viśrantiriti, vāhīkārthasyābhidhāne 'bhidhayā bodane nimittībhavanti / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362386 (0.055): ityato 'dhikasyārthasya pratītiśca prayojanamiti viśiṣṭe lakṣaṇā tatkiṃ / vyañjanayetyāha / prayojanena sahitaṃ lakṣaṇīyaṃ na yujyate // MKpr K_17 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541842 (0.055): evamapyanavasthā syād yā mūlakṣayakāriṇī / / prayojanena sahitaṃ lakṣaṇīyaṃ na yujyate // MKpr-K_17 // | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28551785 (0.061): svānuvrata madhuvrata khaga mṛga mañju guñjitādi vyañjanayā khelitum iva / protsāhayāmāsa | / [44] tataś ca kautuka viśeṣa lambhanāya vraja rāja tanūjaḥ sa smitam | ||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362396 (0.040): jñānasya viṣayo hyanyaḥ phalamanyadudāhṛtam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362400 (0.0): jñānasya viṣayo hyanyaḥ phalamanyadudāhṛtam / / pratyakṣādernīlādirviṣayaḥ phalaṃ tu prakṭatā saṃvittirvā // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068457 (0.054): gaṅgāyāstaṭe ghoṣaḥ'; ityato 'dhikasyārthasya pratītiśva pyojanamiti / viśiṣṭe lakṣaṇā ttkiṃ vyañjanayetyāha / / (sū- 28)" | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362424 (0.0): ... viśeṣāḥ syustu lakṣite // MKpr K_18 // / taṭādau viśeṣāḥ pāvanatvādayaste cābhidhātātparyalakṣaṇābhyo | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516551 (0.059): pāvanatvādidharmākrāntaṃ ca taṭādi lakṣyate iti viśiśṭe lakṣaṇā na tu / lakṣite viśeṣāḥ | evaṃ hi taṭādeḥ pāvanatvādīnāṃ ca dharmadharmibhāvaś | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13369817 (0.064): aśabdātmakanetratribhāgāvalokanādigatatvenāpi tasya prasiddheḥ iti / abhidhātātparyalakṣaṇātmakavyāpāratrayātivartī dhvananādiparyāyo | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23074825 (0.064): śabdānusāryeva, aśabdātmakanetratribhāgāvalokanādigatatvenāpi tasya / prasiddheriti, abhidhātātparyalakṣaṇātmakavyāpāratrayātivartī | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362428 (0.0): taṭādau viśeṣāḥ pāvanatvādayaste cābhidhātātparyalakṣaṇābhyo / vyāpārāntareṇa gamyāḥ / tacca | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362436 (0.0): vyāpārāntareṇa gamyāḥ / tacca / vyañjanadhvananadyotanādiśabdavācyamavaśyameṣitavyam //18// | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362439 (0.0): vyañjanadhvananadyotanādiśabdavācyamavaśyameṣitavyam //18// / evaṃ lakṣaṇāmūlaṃ vyañjakatvamuktam // abhidhāmūlaṃ tvāha | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362449 (0.0): evaṃ lakṣaṇāmūlaṃ vyañjakatvamuktam // abhidhāmūlaṃ tvāha / anekārthasya śabdasya vācakatve niyantrite / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541866 (0.0): viśiṣṭe lakṣaṇā naivaṃ viśeṣāḥ syustu lakṣite // MKpr-K_18 // / anekārthasya śabdasya vācakatve niyantrite / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18118895 (0.0): tathā coktaṃ kāvyaprakāśe / anekārthasya śabdasya vācakatve niyantrite /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9116672 (0.047): veda eva viśeṣapratītikṛt iti anekārthavācakaśabdasya / ekārthavācakatve niyantraṇarūpaḥ, tatpratyayaṃ ca svaro vede eva karoti / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6258136 (0.047): atropamādhvanitvaṃ vyavacchinatti anekārthasya śabdasya / saṃyogādyairniyantrite'; ityatra śaktilakṣaṇābhyām anekārthatāpi" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24256622 (0.056): (vi, ḍa) anekārthasyeti---saṃyogādīn vakṣyati, tairanekārthasya / śabdasya ekārthe niyantrite arthāntarabodhaṃ pratirudhya bodhite sati | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9116153 (0.056): (vi, ḍa) anekārthasyeti saṃyogādīn vakṣyati, tairanekārthasya / śabdasya ekārthe niyantrite arthāntarabodhaṃ pratirudhya bodhite sati | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883195 (0.057): anekārthasya śabdasya saṃyogādyairniyantrite / | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13611036 (0.057): anekārthasya śabdasya saṃyogādyair niyantrite / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362600 (0.062): itthaṃ saṃyogādibhirarthāntarābhidhāyakatve nivārite 'pyanekārthasya / śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068661 (0.062): itthaṃ saṃyogādibhirardhāntarābhidhāyakatve nivārite 'pyanekārthasya / śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ / | ||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362455 (0.0): anekārthasya śabdasya vācakatve niyantrite / / saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanam // MKpr K_19 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541871 (0.0): anekārthasya śabdasya vācakatve niyantrite / / saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanam // MKpr-K_19 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18118899 (0.0): anekārthasya śabdasya vācakatve niyantrite / / saṃyogādyairavācyārthadhīkṛd vyāpṛtirañjanam //'; iti /" | ||||||||||||||||||
Bhartrhari: Vakyapadiya (vakyp1au.htm.txt) 25208780 (0.0): saṃsargo viprayogaś ca $ sāhacaryaṃ virodhitā & / arthaḥ prakaraṇaṃ liṅgaṃ % śabdasyānyasya saṃnidhiḥ // BVaky_2.315 // | Bhartrhari: Vakyapadiya (vakyp1pu.htm.txt) 26143688 (0.0): saṃsargo viprayogaś ca sāhacaryaṃ virodhitā / / arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // BVaky_2.315 // | Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14377723 (0.0): saṃsargo viprayogaś ca $ sāhacaryaṃ virodhitā & / arthaḥ prakaraṇaṃ liṅgaṃ % śabdasyānyasya saṃnidhiḥ // 2.315 // | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17658396 (0.0): saṃsargo viprayogaś ca sāhacaryaṃ virodhitā / / arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // 2.315 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362467 (0.0): {saṃyogo viprayogaśca sāhacaryaṃ virodhitā / / arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24425045 (0.0): * yathāhuḥ arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10696884 (0.019): niyatārthatvāt/crux | yaduktam / arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ| | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26628539 (0.034): niyatārthatvāt\crux | yaduktam / arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ| | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883214 (0.055): ādiśabdādviprayogādayaḥ / / uktaṃ hi / saṃyogo viprayogaśca sāhacaryaṃ virodhitā /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24256690 (0.055): uktaṃ hi-- / saṃyogo viprayogaśca sāhacaryaṃ virodhitā / / arthaḥ prakāraṇaṃ liṅgaṃśabdasyānyasya saṃnidhiḥ //" | |||||||||||
Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14377730 (0.0): arthaḥ prakaraṇaṃ liṅgaṃ % śabdasyānyasya saṃnidhiḥ // 2.315 // / sāmarthyam aucitī deśaḥ $ kālo vyaktiḥ svarādayaḥ & | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17658403 (0.0): arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // 2.315 // / sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362474 (0.0): arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // / sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883228 (0.0): arthaḥ prakāraṇaṃ liṅgaṃśabdasyānyasya saṃnidhiḥ // / sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ / | Bhartrhari: Vakyapadiya (vakyp1au.htm.txt) 25208788 (1.192): arthaḥ prakaraṇaṃ liṅgaṃ % śabdasyānyasya saṃnidhiḥ // BVaky_2.315 // / sāmarthyam aucitī deśaḥ $ kālo vyaktiḥ svarādayaḥ & | Bhartrhari: Vakyapadiya (vakyp1pu.htm.txt) 26143696 (1.192): arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // BVaky_2.315 // / sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24257560 (0.063): teṣāmupajīvyatvaṃ-tadgranthaniṣṭayā svavyutpattyā viśeṣasampādanāt / / ādiśabdaḥ, kālo vyaktiḥ svaradaya ityatra / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9117091 (0.063): teṣāmupajīvyatvaṃ tadgranthaniṣṭayā svavyutpattyā viśeṣasampādanāt / / ādiśabdaḥ, kālo vyaktiḥ svaradaya ityatra / | |||||||||||||
Bhartrhari: Vakyapadiya (vakyp1au.htm.txt) 25208792 (0.0): sāmarthyam aucitī deśaḥ $ kālo vyaktiḥ svarādayaḥ & / śabdārthasyānavacchede % viśeṣasmṛtihetavaḥ // BVaky_2.316 // | Bhartrhari: Vakyapadiya (vakyp1pu.htm.txt) 26143700 (0.0): sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ / / śabdārthasyānavacchede viśeṣasmṛtihetavaḥ // BVaky_2.316 // | Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14377734 (0.0): sāmarthyam aucitī deśaḥ $ kālo vyaktiḥ svarādayaḥ & / śabdārthasyānavacchede % viśeṣasmṛtihetavaḥ // 2.316 // | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17658407 (0.0): sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ / / śabdārthasyānavacchede viśeṣasmṛtihetavaḥ // 2.316 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362478 (0.0): sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ / / śabdārthasyānavacchede viśeṣasmṛtihetavaḥ //} | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883232 (0.0): sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ / / śabdārthasyānavacchede viśeṣasmṛtihetavaḥ //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9116777 (0.0): asahamānā iti / / śabdārthasyānavacchede viśeṣasmṛtihetava ityatra | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9116239 (0.035): śabdārthasyānavacchede viśeṣasmṛtihetavaḥ // / ************* COMMENTARY *************" | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362492 (0.0): ityuktadiśā / saśaṅkhacakro hariḥ aśaṅkhacakro harirityucyate / rāmalakṣmaṇāviti | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362501 (0.0): saśaṅkhacakro hariḥ aśaṅkhacakro harirityucyate / rāmalakṣmaṇāviti / dāśarathau / rāmārjunagatistayoriti bhārgavakārtavīryayoḥ / sthāṇuṃ bhaja | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362510 (0.0): dāśarathau / rāmārjunagatistayoriti bhārgavakārtavīryayoḥ / sthāṇuṃ bhaja | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362513 (0.0): bhavacchide, iti hare / sarvaṃ jānāti deva iti yuṣmadarthe / / kupito makaradhvaja iti kāme / devasya purārāteriti śaṃbhau / madhunā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362526 (0.0): kupito makaradhvaja iti kāme / devasya purārāteriti śaṃbhau / madhunā / mattaḥ kokila iti vasante / pātu vo dayitāmukhamiti sāṃmukhye / bhātyatra | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362532 (0.0): mattaḥ kokila iti vasante / pātu vo dayitāmukhamiti sāṃmukhye / bhātyatra | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362539 (0.0): parameśvara iti rājadhānīrūpāt deśādrājani / citrabhānurvibhātīti dine | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362545 (0.0): parameśvara iti rājadhānīrūpāt deśādrājani / citrabhānurvibhātīti dine / ravau rātrau vahnau / / mitraṃ bhātīti suhṛdi mitro bhātīti ravau / indraśatrurityādau vede eva na | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362545 (0.0): mitraṃ bhātīti suhṛdi mitro bhātīti ravau / indraśatrurityādau vede eva na | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362556 (0.050): kāvye svaro viṣeṣapratītikṛt / / ādigrahaṇāt / {eddahamettatthaṇiā eddahamettehi acchivattehiṃ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883317 (0.053): svaro 'pi kākkādirūpaḥ kāvye viśeṣapratītikṛdeva / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24142072 (0.061): ktāntatvena grahaṇaṃ bodhyam/ iyaṃ ca kṛdviśeṣagrahaṇe kṛtsāmānyagrahaṇe | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362570 (0.0): kāvye svaro viṣeṣapratītikṛt / / ādigrahaṇāt / {eddahamettatthaṇiā eddahamettehi acchivattehiṃ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9117198 (0.0): smāryyata ityarthaḥ / / eddahamettathiṇiā eddahamettehi ācchivattehi /" | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24142073 (0.044): ktāntatvena grahaṇaṃ bodhyam/ iyaṃ ca kṛdviśeṣagrahaṇe kṛtsāmānyagrahaṇe | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24257667 (0.053): eddahamettathiṇiā eddahamettehi ācchivattehi / / eddamettāvatthā eddahamettehiṃ diṃa ehi" //" | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24142001 (0.059): śabdāt tadasamabhivyāhṛtasya kevalasyāpīti tadarthaḥ/ anyathānayā / kṛdgrahaṇaviṣaye paratvāt 'pratyayagrahaṇa' paribhāṣāyā bādha eva | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21248853 (0.063): kṛnmātraviṣayatvāt // uchi uñche // 16 // uñchati / 'uñchaḥ kaṇaśa ādānaṃ | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8706877 (0.063): dhvaniritīti yojanena vṛttikṛdvviraṇamupalakṣaṇamityabhiprāyeṇāha evaṃ / tvitāyādi / | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362570 (0.0): {eddahamettatthaṇiā eddahamettehi acchivattehiṃ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9117198 (0.0): smāryyata ityarthaḥ / / eddahamettathiṇiā eddahamettehi ācchivattehi /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24257667 (0.046): eddahamettathiṇiā eddahamettehi ācchivattehi /" | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362602 (0.0): ityādāvabhinayādayaḥ / / itthaṃ saṃyogādibhirarthāntarābhidhāyakatve nivārite 'pyanekārthasya | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362445 (0.058): evaṃ lakṣaṇāmūlaṃ vyañjakatvamuktam // abhidhāmūlaṃ tvāha / anekārthasya śabdasya vācakatve niyantrite / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18118891 (0.062): anekārthasya śabdasya vācakatve niyantrite /" | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362612 (0.0): itthaṃ saṃyogādibhirarthāntarābhidhāyakatve nivārite 'pyanekārthasya / śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362618 (0.0): śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ / / na ca lakṣaṇā mukhyārthabādhādyabhāvāt / api tvañjanaṃ vyañjanameva | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13368759 (0.001): tenāsau vyaṅgya eva / mukhyārthabādhādyabhāvānna punarlakṣaṇīyaḥ / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073822 (0.001): vibhāvādyabhidhānadvāreṇaiva pratīyate, iti niśvīyate tenāsau vyahgya eva / mukhyārthabādhādyabhāvānna punarlakṣaṇīyaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9112319 (0.012): vivecakarūpasya mukhyārthatvādityanena mukhyārthabādhābhāvādatra | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9386938 (0.019): na lakṣaṇātmā / / mukhyārthabādhādyabhāvāt / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068358 (0.023): hetvabhāvān lakṣaṇā // 15 // / mukhyārthabādhāditrayaṃ hetuḥ // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 3, (jsbh3-3u.htm.txt) 24324379 (0.023): tadbādhābhāvāt iha tu mukhyendrānugrahe sarvathā pūṣāṅgapeṣaṇasya | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9384294 (0.025): kṣīṇatvāt / / na lakṣaṇā / / mukhyārthabādhādihetutritayābhāvāt / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8724681 (0.036): skhaladgatitvābhāve mukhyārthabādhāderlakṣaṇānibandhanasyānāśaṅkanīyatvāt | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362283 (0.038): hetvabhāvānna lakṣaṇā // MKpr K_15 // / mukhyārthabādhāditrayaṃ hetuḥ //15// | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9629559 (0.039): mukhyārthabādhādyabhāvannāpi lakṣyaḥ api tu | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8720423 (0.043): saṃsṛṣṭārthetyarthaḥ / / mukhyeti / / mukhyārthabādhāditrayaṃ yatsahakāri tadapekṣata iti tathā / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516437 (0.046): 'vaśyam aṅgīkartavyaḥ | tathā ca sati prayojane lakṣaṇā | tac ca na / mukhyārthabādhanimittavat pramāṇāntarād boddhavyam | tadartham eva | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3792336 (0.050): trayāṇāmapi vyaṅgyānāṃ mukhyārthabādhavirahādapi na lakṣaṇā bodhiketi | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8740549 (0.051): kramasyāsaṃlakṣaṇe mukhyārthabādhādisphuraṇasya lakṣaṇāhetorasambhavāditi | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8746271 (0.058): mukhyārthabādhādilakṣaṇāsāmagrīmanapekṣyaiva vyaṅgyārthaviśrāntirityalaṃ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385117 (0.061): vācyasyaiva yadyatrasiddhistadabhidhaiva syānna lakṣaṇā / / tasyā hi mukhyārthabādha eva jīvitam / | ||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362621 (0.0): na ca lakṣaṇā mukhyārthabādhādyabhāvāt / api tvañjanaṃ vyañjanameva | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362629 (0.0): na ca lakṣaṇā mukhyārthabādhādyabhāvāt / api tvañjanaṃ vyañjanameva / vyāpāraḥ / yathā / {bhadrātmano duradhirohatanorviśāla | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362640 (0.0): {bhadrātmano duradhirohatanorviśāla / vaṃśonnateḥkṛtaśilīmukhavigrahasya / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362653 (0.0): (Śivasvāmin's Kapphinābhyudaya 1.38) / tadyukto vyañjakaḥ śabdo ... | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541878 (0.030): tadyukto vyañjakaḥ śabdo yatso 'rthāntarayuk tathā / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21196675 (0.061): pyānupūrvyucchedastu na yukta eveti tu śabdārthaḥ ityuktamiti // | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8739268 (0.062): na na yukta iti / / yukta evetyarthaḥ / / vyaṅgyādīnāṃ pañcānāṃ yaddhvanivyavahāryatvamukt, tadanuguṇatayā | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362664 (0.0): ... yatso 'rthāntarayuk tathā / / artho 'pi vyañjakastatra sahakāritayā mataḥ // MKpr K_20 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541884 (0.0): tadyukto vyañjakaḥ śabdo yatso 'rthāntarayuk tathā / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362671 (0.0): artho 'pi vyañjakastatra sahakāritayā mataḥ // MKpr K_20 // / tatheti vyañjakaḥ //20// | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23069131 (0.010): nahi pramāṇāntaravedyo 'rtho vyañjakaḥ // / iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ // 3 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370291 (0.018): śabdārthālaṅkārabhedādbahavo bhedāḥ te cālaṅkāranirṇaye nirṇeṣyante // / iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ || 6 || | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075255 (0.018): atra ca śabdārthālaṃkārabhedādbahavo bhedāḥ, te cālaṃkāranirṇaye / nirṇeṣyante // / iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ //6 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21066162 (0.030): śaucīyo nāma tṛtīyo vilāsaḥ | / 4. Vaisnavalamkara Vilasa | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13367785 (0.031): cārthāntarasaṃkramitavācyarasadhvanyoḥ saṃkaraḥ / evamanyadapyudāhāryam // / iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ ||4|| | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072965 (0.031): evamanyadapyudāhāryam // / iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ //4 // // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363198 (0.031): śabdeti / nahi pramāṇāntaravedyo 'rtho vyañjakaḥ //23// / iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ //3// | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26702739 (0.044): śrīsiṅgabhūpālakīrtisudhāsāra śītalāyāṃ camatkāracandrikāyā- malaṅkṛtau / rasaviveko nāma pañcamo vilāsaḥ // | Karunapundarikasutra (bsu018_u.htm.txt) 7668877 (0.044): mahāsattvāveko 'rajavairocano nāma dvitīyaḥ svargavairocano nāma, | Santideva: Bodhicaryavatara (bsa003_u.htm.txt) 1148655 (0.046): iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ pāpadeśanā nāma / dvitīyaḥ paricchedaḥ || / 3 Bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ / | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19558267 (0.046): ityānandabhaṭṭaprokte vallālacarite vaṇigāvarṣaṇaṃ nāma dvitīyo 'dhyāyaḥ / / atha tṛtīyo 'dhyāyaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24255818 (0.046): āviṣkārātiśayaśceti--idaṃ tu nānubhāvikamuktam / / kāvyaprakāśe tu śikṣādānameva lakṣyārthastatrānāyāsa eva | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9115349 (0.046): āviṣkārātiśayaśceti idaṃ tu nānubhāvikamuktam / / kāvyaprakāśe tu śikṣādānameva lakṣyārthastatrānāyāsa eva | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16662379 (0.046): vṛttau 'bhramim' iti / / idaṃ pāṇḍivatyādi ca kāvyaprakāśe 'pyudāhṛtam / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18098240 (0.047): iti nāṭakaprakaraṇe kalyāṇasvapno nāma prathamoṅkaḥ // / (atha dvitīyo 'ṅkaḥ) | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18099496 (0.048): // iti vijayayātrāvilāso nāma dvitīyo 'ṅkaḥ // / (atha tṛtīyo 'ṅkaḥ) | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883897 (0.050): ihi sāhityārpaṇo vākyasvarūpanirūpaṇo nāma dvitīyaḥ paricchedaḥ / / tṛtīyaḥ paricchedaḥ | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28775753 (0.050): savṛttikāyā vākyārthamātrṛkāyā upoddhāto nāma prathamaḥ / paricchedassamāptaḥ // / PARICCHEDA 2 / atha savṛttervākyārthamātṛkāyā dvitīyaḥ paricchedaḥ / | Karunapundarikasutra (bsu018_u.htm.txt) 7679948 (0.052): tasyāṃ ca parṣadi rahagarjito nāma bodhisattvo dvitīyaśca jyotiraśmirnāma | |
Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23069133 (0.009): iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ // 3 // / // atha caturtha ullāsaḥ // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23067384 (0.010): iti kāvyaprakāse kāvyasya prayojanakāraṇasvarūpaviśeṣanirṇayo nāma / prathama ullāsaḥ // 1. // / // atha dvitīya ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362677 (0.020): iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ ||2|| / tṛtīya ullāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363199 (0.024): iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ //3// / caturtha ullāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13367787 (0.027): iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ ||4|| / atha pañcama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072967 (0.027): iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ //4 // // / // atha pañcama ullāsaḥ // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1751265 (0.043): rasārṇava sudhākara nāmni nāṭyālaṅkāra śāstre rasikollāso nāma / dvitīyo vilāsaḥ / tṛtīyo vilāsaḥ | Simhabhupala: Rasarnavasudhakara (only karikas) (simhrsku.htm.txt) 23236510 (0.046): rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre rasikollāso nāma / dvitīyo vilāsaḥ / ||SRs_3.2|| / tṛtīyo vilāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075106 (0.048): iti kāvyaprakāśe dhavaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ //5// / // atha ṣaṣṭha ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370293 (0.050): iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ || 6 || / atha saptama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075256 (0.050): iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ //6 // / // atha saptama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370133 (0.050): iti kāvyaprakāśe dhvaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ || 5 || / atha ṣaṣṭha ullāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13378213 (0.052): iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7// / atha aṣṭama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23081796 (0.052): iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7// / // atha aṣṭama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13381008 (0.059): iti kāvyaprakāśe śabdālaṅkāranirṇayo nāma navama ullāsaḥ // / atha daśama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23084283 (0.059): iti kāvyaprakāśe śabdālaṃkāranirṇayo nāma navama ullāsaḥ // / // atha daśama ullāsaḥ // | |||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362682 (0.0): tṛtīya ullāsaḥ / arthāḥ proktāḥ purā teṣām ... / arthāḥ vācyalakṣyavyaṅgyāḥ / teṣāṃ vācakalākṣaṇikavyañjakānām // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362689 (0.044): ... arhtavyañjakatocyate / / kīdṛśītyāha / vaktṛboddhavyakākūnāṃ vākyavācyānyasannidheḥ // MKpr K_21 // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362690 (0.044): ... arhtavyañjakatocyate / / kīdṛśītyāha / vaktṛboddhavyakākūnāṃ vākyavācyānyasannidheḥ // MKpr K_21 // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362701 (0.0): vaktṛboddhavyakākūnāṃ vākyavācyānyasannidheḥ // MKpr K_21 // / prastāvadeśakālādervaiśiṣṭyāt pratibhājuṣām / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541907 (0.0): vaktṛboddhavyakākūnāṃ vākyavācyānyasannidheḥ // MKpr-K_21 // / prastāvadeśakālādervaiśiṣṭyāt pratibhājuṣām / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21201649 (0.035): ityādyanuvyākhyāsudhāyorvaiśeṣikādhakaraṇe vastṛtamityarthaḥ / / 1.nakālādeḥ ka ca cha kha. 2.tvena cha kha. 3.sāṃśa kuṃ. | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362710 (0.019): prastāvadeśakālādervaiśiṣṭyāt pratibhājuṣām / / yo 'rthasyānyārthadhīheturvyāpāro vyaktireva sā // MKpr K_22 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541913 (0.019): prastāvadeśakālādervaiśiṣṭyāt pratibhājuṣām / / yo 'rthasyānyārthadhīheturvyāpāro vyaktireva sā // MKpr-K_22 // | Brhaspatismrti (brhasp_u.htm.txt) 11220858 (0.037): BP1.2.009a/ na kenacit (kṛto yas tu sas^aprasiddha (udāhṛtaḥ/ / BP1.2.009b/ anyārthaḥ svārthahīnaś ca sadoṣaḥ (parikīrtitaḥ// | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5039288 (0.043): *{6/486: E1,6; E2: 6.8.39}* / rūpānyatvān na jātiśabdaḥ syāt // MS_6,8.39 //{*6/487*} | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4164734 (0.044): punarunnītasyaivānyārthatvam, na pūrvasya- iti cet | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17328464 (0.047): kathaṃ sarvasya tadanyatayā vyāptyasādhanam? anyathāikasyāpi tadanyatvaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11243914 (0.049): pradhānāstitvamekatvamarthavattvamathānyatā / / pārārthyañca tathānaikyaṃ viyogo yoga eva ca // 10 // | Vimalamitra(?): Abhidharmadipa, Karikas: 1-383 only! (vabhdilu.htm.txt) 14819937 (0.050): cakṣurādidvibhāve 'pi dvyutpattiḥ karmatṛ(tri)tvaśāt // [53] // / [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgaytaḥ / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20963704 (0.051): sarvaṃ vā/ ādye anyajñānenānumitipratibdho na syāt/ / anyānumitinaikenāmitipratibandha iti tu nānubhavānusārī/ dvitīye militaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18320280 (0.052): tata eva kṛtaparapakṣadūṣaṇo 'pi bhavet / / anyārthatāṃ darśitavatā'gamasya parābhimatārthātpracyāvitatvāt / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17318942 (0.052): pratyakṣānupalambhābhyāṃ niścitarūpatve 'pi tādṛśasyātādṛśād api bhāvaḥ / samāśaṅkyate yathāparidṛṣṭād anyatvena | tatra yo 'sāv | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9464496 (0.053): vaktavyam, anupalabdhilakṣaṇaprāptānāmapi tatra vyavaccedāt / / (4.11) ekātmapariccedāt tasya tadanyātmavyavaccedo bhavati | Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9379854 (0.053): pratideśaṃ cānyānyarūpā, yathoktam / Q: glanir vilumpikā dehe. . . / iti / [Spandakārikā 3.8] | Gautama: Nyayasutra (nystik_u.htm.txt) 2356500 (0.054): athānyasya cedanyat kāryam, kasmāt sarvaṃ sarvasya na bhavati, / anyatvāviśiṣāt / / tataśca sa evātiprasaṅgaḥ / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12105658 (0.054): 'pi tādṛśasyātādṛśādapi bhāvaḥ samāśaṅkyate yathāparidṛṣṭādanyatvena | / tatra yo 'sāvagnyādisāmagrījanyo dhūmaviśeṣa ekadā niścitastadapekṣayā | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5005581 (0.054): *{4/472: E2: 5,112; E6: 2,69}* / tathā cānyārthadarśanam//5.1.7// / evaṃ cānyārthaṃ darśayati, vyatyastam ṛtavyā upadadhāti{*4/473*}. | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27256355 (0.054): kiṃvaśiṣṭam / / tato draṣciranyadanyatvena vibhaktaṃ yatpaśyedyadupalabheta yaddhi | Arcata: Hetubindutika (arhebt2u.htm.txt) 12079280 (0.055): bhedaṃ" vailakṣaṇyamanyarūpamidaṃ na bhavatīti "abhilapantī" / abhimukhayantī dṛṣṭavailakṣaṇye pravartamānatayā "smṛtirutpannā" | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26501197 (0.056): anyatāyā abhāvaḥ/ tatra yad uktam anyatve 'py abhyāsopacārād iti etad | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20987675 (0.056): svārthānvayāna 4 nubhāvakatvaṃ tasya tadevāparyavasānam / / anyānanubhāvakatvaṃ ca anvayānubhavaprāgabhāvaḥ / ata eva | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362718 (0.0): yo 'rthasyānyārthadhīheturvyāpāro vyaktireva sā // MKpr K_22 // / boddhavyaḥ pratipādyaḥ / kākurdhvanervikāraḥ / prastāvaḥ prakaraṇam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362724 (0.0): boddhavyaḥ pratipādyaḥ / kākurdhvanervikāraḥ / prastāvaḥ prakaraṇam / / arthasya vācyalakṣyavyaṅgyātmanaḥ / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23080826 (0.037): (2) rasasya svaśapdena vā vācyatvam / / krameṇodāharaṇam-- tāmanahgajayamaṅgalaśriyaṃ kiṃciduccabhūjamūlalokitām / | Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) (kvrtrsuu.htm.txt) 13697865 (0.054): padādāviti sūtre prapaṃcitamasti / / krameṇodāharaṇaṃ yathā / / vaṃdārudevavṛndairahamahamikayā sadaiva yā vaṃdyā / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362725 (0.006): arthasya vācyalakṣyavyaṅgyātmanaḥ / / krameṇodāharaṇāni / / {a_ipihulaṃ jalakuṃbhaṃ ghettūṇa samāgadahmi sahi turi_aṃ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362737 (0.0): samase_asalilaṇīsāsaṇīsahā vīsamāmi khaṇaṃ //13//} | ||||||||||||||||||||
Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28782406 (0.021): auṇiddaṃ dobballaṃ cintā alasaṃtaṇaṃ saṇīsasiam / maha mandabhāiṇīe keraṃ sahi tuha paribhavai//"" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362763 (0.036): atra cauryaratahopanaṃ gamyate / / {oṇṇiddaṃ dobballaṃ cintā alasattaṇaṃ saṇīsasi_aṃ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12921393 (0.054): MSS_6435 1 utkocapāritoṣaka bhāṭasubhāṣitatarārthacauryāṃśāḥ / | ||||||||||||||||||
Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101353 (0.008): ceṭī (sabhayakampaṃ) a sāmiṇi ! rakkhohi rakkhehi asaraṇaṃ ṇiravarāha / imaṃ jaṇaṃ / / tuha attiāe hiḍiṃbassamaṃ gacchatīe ahaṃ balakkāreṇa ṇīdā / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141721 (0.012): vacchassa tuha bhāduṇo a dhaṇuvvedasikkhāṇiuṇattaṇaṃ / tuha bi edaṃ | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14159996 (0.012): hattheṇa gahīdahatthāsi saṃbuttā | tado saṃbhamena ghusmantīe tuha haḍheṇa | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1759839 (0.018): saha maṇi balaehiṃ bāha dhārā galaṃti | / tuha suhaa bioe tīa ubbeaṇīe | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18106105 (0.018): mā hodu kassa vi phphuḍaṃ ia muddhe kuṇasi vallahaṃ hiae / / ghosijjai tuha bhāo savvaṃgīṇehi pulaehiṃ // ViPrud_4.86 // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071373 (0.018): saubhāgyabalaṃ dhairyeṇa soḍhuṃ na śakyate, ityutprekṣā vā / / ollollakaraaraakhkhaehi tuha loaṇesu maha diṇṇam / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17451263 (0.018): vidūṣakaḥ - jai maṃ ṇa pattiāasi esā Maṇoramā tuha vesaṃ dhāraantī ciṭṭhai | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18107028 (0.019): amohasisirovaārā vahuā virahajjareṇa gurueṇa / / dāṇiṃ ruddaṇaresara ! kāṃkhai tuha daṃsaṇāmiaaṃ // ViPrud_4.122 // | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28782410 (0.053): auṇiddaṃ dobballaṃ cintā alasaṃtaṇaṃ saṇīsasiam / maha mandabhāiṇīe keraṃ sahi tuha paribhavai//"" | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141378 (0.059): {Pkt_122}tado deva bhaṇidaṃ a kumāleṇa re re tādāhikkhebamuhala / majjhamapaṇḍava maha sarā tuha sarīraṃ ujjhia aṇṇassiṃ ṇa ṇibaḍanti / tti | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13384976 (0.061): tuha suhaa vioe tīa ubbiggirīe / saha a taṇuladāe dubbalā jīvidāsā //495//} | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23087633 (0.061): tuha suhaa vioe tīa uvviggirīe saha a taṇuladāe dubbalā jīvidāsā // 495 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362773 (0.062): maha mandabhā_iṇī_e keraṃ sahi tuha vi ahaha parihava_i //14//} | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072170 (0.064): buḍḍhā vi ṇavoḍhavvia paravahuā ahaha harai tuha hiaam // 92 // | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141706 (0.064): {Pkt_127}tado a deva bhaṇiaṃ sāmiṇā aṅgarāeṇa / bho viodala asamatto tuha / maha bi samalavvābāro / tā aṇumaṇṇa maṃ muhuttaaṃ / pekkhāma dāva | ||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362799 (0.0): (Hāla's Gāthāsaptaśatī 956) / atra dūtyāstatkāmukopabhogo vyajyate / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa05cu.htm.txt) 3794905 (0.061): tathāvidhābhiprāyo dūtyāstatkāmukopabhāgobhiprāyaḥ / | |||||||||||||||||||
Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14130778 (1.192): tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayāṃ $ vane vyādhaiḥ sārdhaṃ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23077614 (1.192): hāsyarasavyañjakametadvṛttam (6) nyūnapadaṃ yathā tathābhūtāṃ dṛṣṭvā / nṛpasadasi pāñcālatanayāṃ vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362807 (0.027): atra dūtyāstatkāmukopabhogo vyajyate / / {tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayāṃ | ||||||||||||||||||
Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14130794 (0.0): tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayāṃ $ vane vyādhaiḥ sārdhaṃ / suciramuṣitaṃ valkaladharaiḥ & | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362823 (0.0): vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ valkaladharaiḥ / / virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13373142 (0.0): virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ / guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu //220[= 15]//} | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23077630 (0.0): nṛpasadasi pāñcālatanayāṃ vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ | |||||||||||||||||
Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14130796 (0.0): virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ ē̃ guruḥ khedaṃ khinne mayi / bhajati nādyāpi kuruṣu // 1.11 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362825 (0.0): guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu //15 [=220]//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362842 (0.0): atra mayi na yogyaḥ khedaḥ kuruṣu tu yogya iti kākvā prakāśyate / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13373144 (0.0): guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu //220[= 15]//} | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23077632 (0.0): virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ guruḥ khedaṃ khinne mayi / bhajati nādyāpi kuruṣu // 220 // | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362850 (0.0): na ca vācyasiddhyaṅgamatra kākuriti guṇībhūtavyaṅgyatvaṃ śaṅgyam / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362842 (0.029): atra mayi na yogyaḥ khedaḥ kuruṣu tu yogya iti kākvā prakāśyate / / na ca vācyasiddhyaṅgamatra kākuriti guṇībhūtavyaṅgyatvaṃ śaṅgyam / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362863 (0.0): praśnamātreṇāpi kākorviśrānteḥ / / {ta_i_ā maha gaṇḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 922631 (0.0): bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro / / sā marai tujbhkta aaso etnaṃ dhammakkharaṃ bhaṇimo" //" | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071374 (0.018): ollollakaraaraakhkhaehi tuha loaṇesu maha diṇṇam / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28782408 (0.018): auṇiddaṃ dobballaṃ cintā alasaṃtaṇaṃ saṇīsasiam / maha mandabhāiṇīe keraṃ sahi tuha paribhavai//"" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6264318 (0.019): bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro / / sā marai tujjha aaso etnaṃ dhammakkharaṃ bhaṇimo" //" | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139858 (0.020): ṇibbhacchiaviuravaaṇavīassa avahīridapidāmahahidobadesaṅkurassa | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14153119 (0.020): bi ārohissadi so maha dhaṇṇassa kaṇṇassa adidhī | [kundalate! api nāma | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758455 (0.020): paridebideṇa | diṭṭhā kkhu mae tattahodīe mālabiāe piasahī baulābaliā | / suṇābidāa maha jaṃ bhavadā saṃdiṭṭhaṃ | [alaṃ bhavato dhīratāṃ ujjhitvā | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141841 (0.021): aviṇaaṇokaṇṇadhāra kaṇṇa tumhehiṃ maha parokkhaṃ bahuhiṃ mahorahehiṃ / parivāria eāī maha puttao ahimaṇṇū vābādido / ahaṃ uṇa tumhāṇaṃ | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14156883 (0.022): jaṭilā - (apavārya, sālīka-sneham) ayi bacche, sadā maṃ palohia lalidā / ahisāredi tti / maha puttassa purado bahūḍiā aliaṃ jebba tumaṃ sandūsedi | tā kitti | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9440836 (0.023): vacca maha bbia ekkei hontu ṇīsāsaroiabbāiṃ / | ||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21039436 (0.011): naṃ.ja.ka. 3.maditi nāsti e. 4.ṇarūpeṣṭa u.e. 5.ptatvā u.e. | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362868 (0.032): {ta_i_ā maha gaṇḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / / eṇhiṃ sacce_a ahaṃ te a kavālā ṇa sā diṭṭhī //16//} | Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 (gp01-11u.htm.txt) 18275460 (0.050): sneha paramparāyāḥ parādhīnaḥ | sā ca sādguṇyasya, tac ca / sarva samañjasatāyāḥ | sā cātra yathā tathā na mad vidhe | saiva ca khalu | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6452092 (0.056): madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridṣadoṣātpunaḥ | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362899 (0.0): atra matsakhīṃ kapolapratibimbitāṃ paśyataste dṛṣṭiranyaivābhūt calitāyāṃ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362906 (0.0): atra matsakhīṃ kapolapratibimbitāṃ paśyataste dṛṣṭiranyaivābhūt calitāyāṃ / tu tasyāmanyaiva jātetyaho pracchannakāmukatvaṃ te iti vyajyate / | ||||||||||||||||||||
Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19127184 (0.0): yathā vā uddeśo 'yaṃ saṃrasaviṭapi śreṇiśobhātiśāyī / kuñjotkarṣāṅkuritahariṇīvibhramo narmadāyāḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12929096 (0.0): MSS_6817 1 uddeśo'yaṃ sarasakadalīśreṇiśobhātiśāyī kuñjotkarṣā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362918 (0.0): tu tasyāmanyaiva jātetyaho pracchannakāmukatvaṃ te iti vyajyate / / {uddeśo 'yaṃ sarasakadalīśreṇiśobhātiśāyī | ||||||||||||||||||
Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19127192 (1.192): kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12929084 (1.192): MSS_6816 2 kiṃcaitasmin suratasacivāstanvi te vānti vātā yeṣāmagre sarati | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12929110 (1.192): MSS_6817 2 kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12929102 (0.025): kuritaramaṇīvibhramo narmadāyāḥ / / MSS_6817 2 kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362925 (0.032): kiṃ caitasmin suratasuhṛdastanvi te vānti vātā / yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ //17//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362918 (0.035): kuñjotkarṣāṅkuritaramaṇīvibhramo narmadāyāḥ / / kiṃ caitasmin suratasuhṛdastanvi te vānti vātā | |||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12929087 (0.057): MSS_6816 2 kiṃcaitasmin suratasacivāstanvi te vānti vātā yeṣāmagre sarati / kalitākaṇṭhakopo manobhūḥ // | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19127195 (0.057): kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati / kalitākāṇḍakopo manobhūḥ // VjivC_1.97 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12929113 (0.057): MSS_6817 2 kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati / kalitākāṇḍakopo manobhūḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362928 (0.057): yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ //17//} | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362947 (1.192): {ṇolle_i aṇollamaṇā attā maṃ gharabharammi sa_alammi / | Mammata: Kavyaprakasa (mamkpbiu.htm.txt) 8379571 (0.056): ṇihuaramaṇabhmi loaṇa- 328 / ṇollei aṇollamaṇā 18 | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14249971 (0.044): anyathā svoktyaiva vyaṅgyākṣepaḥ syāt / / atra ca 'kassa vā ṇa hoi roso' ityetadanusāreṇa vyākhyā kartavyā / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362948 (0.045): {ṇolle_i aṇollamaṇā attā maṃ gharabharammi sa_alammi / / khaṇamettaṃ ja_i saṃjhā_i ho_i ṇa va ho_i vīsāmo //18//} | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18097097 (0.056): amhāṇaṃ īrimaṇariṃdacariāṇuūlo ṇaṭṭāḍaṃbaro hoi ṇa ve tti sajjhaseṇa vevai | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9440918 (0.059): kassa ba ṇa hoi roso daṭṭhūṇa piyāe sa-bbaṇaṃ aharaṃ / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362979 (0.054): atra saṃdhyā saṃketakāla iti taṭasthaṃ prati kayāciddyotyate / | ||||||||||||||||||||
Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18089709 (0.029): taha taha aṇuṇaanto pio tue hiaa rosakaluseṇa / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23090216 (0.039): udāharaṇam-- sā vasai tujjha hiae sā ccia acchīsu sā a vaaṇeśu / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13387975 (0.039): {sā vasai tujjha hiae sā ccia acchīsu sā a vaaṇesu / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17450764 (0.039): Āraṇyikāyāḥ samarpayati) Maṇorame tumaṃ vi Ṇalagiri-ggahaṇa-parituṭṭheṇa / tādeṇa ajja-uttassa diṇṇāiṃ ābharaṇāiṃ Indīvariā-saāsādo geṇhia | Mahendravarman I: Mattavilasaprahasana (mmatvipu.htm.txt) 13950125 (0.040): Devasomā - bhaavaṃ! candasamāgadaṃ via paosaṃ bhaavantaṃ pekkhantīe ajja / āṇandadī via me diṭṭhī / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14134310 (0.040): {Pkt_60}ajjautta ṇa hu kiṃ bi me saṅkākālaṇaṃ tumhesu saṇṇihidesu / kiṃ tu / ajjauttassa evva maṇorahasaṃpattiṃ abhiṇandāmi / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15149015 (0.041): (4.133) Vāsavadattā | kadhaṃ | mama dukkhakāriṇīe vaaṇādo evvaṃ / ajjhavasidaṃ ajjautteṇa | tā ahaṃ pi aṇugamissaṃ | | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18104938 (0.041): āacchai evva pie kīsa kareṃtī gaāgaāāsaṃ / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15149080 (0.041): (4.137) Sāgarikā | haddhī haddhī | ā | samantado pajjalido hudavaho ajja / dukkhāvasāṇaṃ me karissadi | | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4245102 (0.041): tadyathā-- sijjai romañcijjai vevai ratthātulaggapaḍilaggo / / sopāso ajja vi suhaa jeṇāsi volīṇo // // | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22780538 (0.042): kiṃṇuhu edāe saha uvavisantīe ajja pahlādidaṃ via me hiaaṃ (BhSv_5.6:39) | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15143417 (0.042): (1.37) Cetyau | evvaṃ bhaṭṭiṇī viṇṇavedi jadhā | ajja mae maarandujjāṇaṃ / gadua rattāsoasaṃṭhidassa bhaavado kusumāuhassa pūā ṇivvattidavvā | tattha | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23209360 (0.042): Āraṇyikāyāḥ samarpayati) Maṇorame tumaṃ vi Ṇalagiriggahaṇaparituṭṭheṇa / tādeṇa ajjauttassa diṇṇāiṃ ābharaṇāiṃ Indīvariāsaāsādo geṇhia | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15145053 (0.043): (2.33) Vidūṣakaḥ | sāhu re sirikaṇḍadāsa sāhu | jeṇa diṇṇametteṇa jjevva | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8741193 (0.043): tathā . cumbijjai asahuttaṃ avarundhijjai sahassahuttammi / / viramia puṇo ramijjai pio jaṇo ṇatthi punaruttam // | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14136003 (0.044): {Pkt_92}vaśāgandhe ajja kkhu ahaṃ śāmiṇīe hiḍimbādevīe śavahumāṇaṃ / śaddābia āṇatte jaha luhilappiā ajja pahudi tue ajjauttaśśa bhīmaśeṇaśśa | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365698 (0.044): {sahi vira i ūṇa māṇassa majjha dhīrattaṇeṇa āsāsaṃ / / pi adaṃsaṇavihaṅkhalelakkhaṇammi sahasatti teṇa osari aṃ //69//} | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23089962 (0.044): tujjha muheṇa kisoari caṃdo ubhamijjai jaṇeṇa // 554 // | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147067 (0.044): (3.6) Kāñcanamālā | jai evvaṃ tā suṇaṃ | ajja kkhu mae rāaulādo | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23205928 (0.048): (nepathyābhimukham avalokya) kahaṃ eso piavaasso ajja devīe / virahukkaṇṭhaviṇodaṇāṇimittaṃ dhārāgharujjāṇe evva patthido | tā jāva | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362996 (0.0): {suvva_i samāgamissadi tujjha pi_o añjaṃ paharametteṇa / / eme a kitti ciṭṭhasi tā sahi sañjesu karaṇijjaṃ //19//} | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14156893 (0.052): maha puttassa purado bahūḍiā aliaṃ jebba tumaṃ sandūsedi | tā kitti / lāhavaṃ sahesi | | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363021 (0.0): (Hāla's Gāthāsaptaśatī 962) / atropapatiṃ pratyabhisartuṃ prastutā na yuktamiti kayācinnivāryate / | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12832258 (0.0): MSS_1751 1 anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363030 (0.0): atropapatiṃ pratyabhisartuṃ prastutā na yuktamiti kayācinnivāryate / / {anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ / | |||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12832267 (0.0): MSS_1751 1 anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ / / MSS_1751 2 nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racito'ñjalirvaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363035 (0.0): {anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ / / nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racitoñjalirvaḥ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363053 (0.0): atra vivikto 'yaṃ deśa iti pracchannakāmukastvayābhisāryatāmiti āśvastāṃ | ||||||||||||||||||||
Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1757223 (0.019): māhaba sahatthaṇimmāṇamaṇoharā baula mālā māladī ṇibbisesaṃ pia sahīe / daṭṭabbā | sabbadā hiaeṇa a dhāraṇijjā iti | [priya sakhi ! sarvadā | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17451787 (0.019): ahiṇava-rāa-kkhittā mahuariā vāmaeṇa kāmeṇa / / uttamai patthantīdaṭṭhuṃ pia-daṃsaṇaṃ daiaṃ // HPri_3.9 // | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14154213 (0.019): buṭhṭhiāe | (prakāśam) ayye gaggīe bhaṇidaṃ ajja māhabīpupphehiṃ pūido | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15149016 (0.020): (4.133) Vāsavadattā | kadhaṃ | mama dukkhakāriṇīe vaaṇādo evvaṃ / ajjhavasidaṃ ajjautteṇa | tā ahaṃ pi aṇugamissaṃ | | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17450103 (0.021): garu-maaṇa-saṃdāva-ṇīsaha-sarīrassa pia-vaassassa vaaṇeṇa devīṇaṃ / Vāsavadattā-Padumāvadīṇaṃ aṇṇaṇam a devīṇaṃ bhavaṇāiṃ aṇṇesanteṇa ṇa sā | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758454 (0.021): paridebideṇa | diṭṭhā kkhu mae tattahodīe mālabiāe piasahī baulābaliā | / suṇābidāa maha jaṃ bhavadā saṃdiṭṭhaṃ | [alaṃ bhavato dhīratāṃ ujjhitvā | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15144328 (0.021): (2.3) Susaṃgatā | halā ṇiuṇie | kahiṃ dāṇiṃ tumaṃ vimhaākhittahiaā via / idhaṭṭhidaṃ maṃ avadhīria ido adikkamasi | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14142162 (0.022): lūṇādabattacābacāmarakeduvaṃsaṃ saggabbhaṭṭhaṃ via sulakumālaṃ ekkeṇa evva / hiaamammabhediṇā silīmuheṇa bhiṇṇadehaṃ rahamajjhe pallatthaṃ / | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23206854 (0.022): vidūṣakaḥ - (nirūpya) esā kkhu devīe pariāriā Indīvariā | tā gummantariā / bhavia pekkha mha | [(nirūpya) eṣā khalu devyāḥ paricārikendīvarikā | tad | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15144052 (0.022): vāridā bhavia pekkhāmi | vilokya | kadhaṃ | paccakkho jjevva bhaavaṃ / kusumāuho pūaṃ paḍicchadi | tā ahaṃ pi imehiṃ kusumehiṃ idhaṭṭhidā jevva | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15145958 (0.022): (2.97) Sāgarikā | sahi | tumaṃ jevva suṇa jāe ālekkhaviṇṇāṇaṃ vaṇṇīadi | | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101292 (0.023): irisasahāvā evva tumaṃ / / tā ṇikkāraṇakoviṇiṃ hodiṃ amuvaṭṭiuṃ ahaṃ ṇa pajjattār / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147652 (0.023): pi savisesasalāhaṇīaṃ taṇuṃ samuvvahanto udido via dudiācando adhiadaraṃ / sohadi piavaasso | tā jāva ṇaṃ uvasappāmi | upasṛtya | sotthi bhavado | | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101319 (0.023): vakkasīladullalie ! lūṇakaṇṇāsiaṃ tumaṃ bandhiūṇa kārāgharabhāaṇaṃ karemi | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17447648 (0.023): ceṭī - āṇatta mhi devīe Vāsavadattāe | hanje Indīvarie ajja mae / Agatthi-mahesiṇo aggho dādavvo | tā gaccha tumaṃ | sehāliā-kusuma-mālaṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 899898 (0.023): vivāheṇa ṇibbuttakallāṇā piasahī sauntalā aṇurūvabhattubhāiṇī saṃvutteti | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147407 (0.023): (4.6) Vidūṣakaḥ | sodvegam | hā bhodi sāarie | adiṇigghiṇaṃ devīe kadaṃ | / (4.7) Susaṃgatā | iaṃ ca raaṇamālā tāe jīvidaṇirāsāe ajjavasantaassa | Mahendravarman I: Mattavilasaprahasana (mmatvipu.htm.txt) 13950125 (0.023): Devasomā - bhaavaṃ! candasamāgadaṃ via paosaṃ bhaavantaṃ pekkhantīe ajja | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139930 (0.023): kadhaṃ eādasāṇaṃ akkhohiṇīṇaṃ ṇāako bhavia mahārāo dujjohaṇo pāidapuriso / via asalāhaṇīe bhūmie upaviṭṭho ciṭṭhadi / atha vā tassa kkhu edaṃ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7616485 (0.023): nāndīmukhī: sahi citte suṇāhi imāe bundāe gadua bhaabadī biṇṇattā hanta" | |
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 890145 (0.022): maha sahi dārai ḍhaṃsai āasadhaṭṭīvva kālauraivva hiaaṃ // / atha dhṛtiḥ | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15144052 (0.022): vāridā bhavia pekkhāmi | vilokya | kadhaṃ | paccakkho jjevva bhaavaṃ / kusumāuho pūaṃ paḍicchadi | tā ahaṃ pi imehiṃ kusumehiṃ idhaṭṭhidā jevva | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15145958 (0.022): (2.97) Sāgarikā | sahi | tumaṃ jevva suṇa jāe ālekkhaviṇṇāṇaṃ vaṇṇīadi | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14134308 (0.023): {Pkt_60}ajjautta ṇa hu kiṃ bi me saṅkākālaṇaṃ tumhesu saṇṇihidesu / kiṃ tu / ajjauttassa evva maṇorahasaṃpattiṃ abhiṇandāmi / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14142162 (0.024): lūṇādabattacābacāmarakeduvaṃsaṃ saggabbhaṭṭhaṃ via sulakumālaṃ ekkeṇa evva / hiaamammabhediṇā silīmuheṇa bhiṇṇadehaṃ rahamajjhe pallatthaṃ / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15146032 (0.025): (2.101) Susaṃgatā | sahi | tumaṃ jevva ekkā salāhaṇīā jāe bhaṭṭā evvaṃ | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14154213 (0.026): buṭhṭhiāe | (prakāśam) ayye gaggīe bhaṇidaṃ ajja māhabīpupphehiṃ pūido | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15144751 (0.026): (2.16) Susaṃgatā | sahi | mā lajja mā lajja | īdisassa kaṇṇaāraanassa / avassaṃ jevva īdise vare ahilāseṇa hodavvaṃ | tadhā vi jadhā ṇa ko vi | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147447 (0.026): (4.9) Susaṃgatā | kṛtāṇjaliḥ | tāe jjevva aṇuggahaṃ karanto aṅgīkaredu | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101292 (0.027): irisasahāvā evva tumaṃ / / tā ṇikkāraṇakoviṇiṃ hodiṃ amuvaṭṭiuṃ ahaṃ ṇa pajjattār / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15149016 (0.027): (4.133) Vāsavadattā | kadhaṃ | mama dukkhakāriṇīe vaaṇādo evvaṃ / ajjhavasidaṃ ajjautteṇa | tā ahaṃ pi aṇugamissaṃ | | Sukasaptati (suksaptu.htm.txt) 24365600 (0.027): vihivihiaṃ laddha piasaṃgo jīviaṃ dhaṇaṃ dhaṇṇaṃ / / juttaṃ savvaṃ jaṇavaaṇaṃ viaṇaviḍambaṇā ṇihilā // Suk_70.11 (=332) // | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147033 (0.027): (3.3) Madanikā | upasṛtya sasmitam | halā kañcaṇamāle | kiṃ ajjavasantaeṇa / kadaṃ jeṇa so evvaṃ salāhīadi | | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22777342 (0.027): *{vidūṣakaḥ}* - adhaṇṇassa mama koiḷāṇaṃ akkhiparivaṭṭo via / kukkhiparivaṭṭo saṃvutto (BhSv_4.0:20) | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147069 (0.028): (3.6) Kāñcanamālā | jai evvaṃ tā suṇaṃ | ajja kkhu mae rāaulādo | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17448989 (0.028): vidūṣakaḥ - bho tume evva puttaliaṃ bhañjia dāṇiṃ rodisi | ṇa maha kkhu | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14148223 (0.028): {Pkt_183}halā buddhimadie bhaṇāhi mama vaaṇeṇa piasahiṃ subhaddaṃ / ajja / vacchāe uttarāe cauttho māso paḍibaṇṇassa gabbhassa / tumaṃ evva edaṃ | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14133582 (0.029): {Pkt_47}jaṃ kiṃ bi ettha accāhidaṃ taṃ bhāīrahīppamuhāṇaṃ ṇaīṇaṃ salileṇa / avaharīadu / bhaavadāṇaṃ bamhaṇāṇaṃ bi āsīsāe āhudihudeṇa pajjalideṇa | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23211009 (0.029): ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia / duvāraṭṭhideṇa iha ṇiruddhā | ṇa uṇa maha akkandantīe saddo | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17452445 (0.029): ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia / duvāra-ṭṭhideṇa iha ṇiruddhā | ṇa uṇa maha akkandantīe saddo | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363097 (0.0): (Hāla's Gāthāsaptaśatī 851) / atrādya madhusamaye yadi vrajasi tadāhaṃ tāvat na bhavāmi | Divyavadana (divyav_u.htm.txt) 21613817 (0.031): sphuṭati, hṛdayaṃ me dhūmāyati, diśo me na pratibhānti/ / 308.006. na tāvattvaṃ dvāraśālāyā nirgatā bhaviṣyasi yāvanme vāyava | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6454961 (0.042): svabharturantikamupatiṣṭhāsurasahāyatayā yāvadvyākulībhavāmi tāvanmamaiva / duhītā saha yūnā kenāpi tamevoddeśamāgamat / | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28083247 (0.042): santamudakamantaścaitsīdyāvadudakaṃ samavāyāttāvattāvadanvavasarpāsīti sa / tāvattāvadevānvavasasarpa tadapyetaduttarasya | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8160632 (0.042): etac chrutvā tamāha sma tamāsnayasi cenmama / / tato 'haṃ tava dāsyāmi dhanaṃ vaidyasya tasya ca // SoKss_10,5.182 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16194265 (0.042): kim idaṃ devadeveśa HV_App.I,31.1105a / kim idaṃ nātra jānāmi *HV_108.11cd*1214:17a / kim idaṃ budbudāyate HV_App.I,32.58b | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767765 (0.043): na strī na pumān na na puṃsakaṃ | na ca + ahaṃ | na mama | na ca apy | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767800 (0.043): pumān na na puṃsakaṃ na ca + ahaṃ na mama na ca + apy anyasya kasya cit || | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10545589 (0.045): kāmyaṃ ca tatra nityatvaṃ tāvat skandapūrāṇe / parātpataraṃ nāsti śivarātriḥ parātparam / | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6454499 (0.046): baddhvainaṃ mahyamarpayata' iti yāvadasaukrandati tāvadahaṃ sthavire | Mahavastu-Avadana (mhvastuu.htm.txt) 18791545 (,0.047): yathāhaṃ bhavati nigṛhṇeyaṃ tato tvaṃ mama śiṣyā" | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5875737 (0.048): brahmaṇyeva pradhānaṃ hi brahmacchando na tatra tu // / 'autsargikaṃ tāvadyadaprasiddhārthānuvādakatvaṃ | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8116147 (0.048): anicchantī haṭhānnītā vivāhy ahamihāmunā / / kiṃ tadā ca mayā noktaṃ nāsiṣye te gṛheṣviti // SoKss_9,2.53 // | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20996743 (0.049): liṅgatvamityāha tatra na tāvaditi // anyathāsiddhepīti // ghaṭākāraṇe / tadgatarūpakāraṇe mṛtpiṇḍarūpa ityarthaḥ / kāraṇa 5 tveneti // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28190963 (0.049): nāma jātigatamekatvam? na tāvat guṇaḥ/ tatra tadanaṅgīkārāt/ | Mahavastu-Avadana (mhvastuu.htm.txt) 18652144 (0.053): paryaṃkaṃ eṣo hi paryaṅkaṃ bandhāmi tāvan na bhindāmi yāvan na imeṣāṃ | Maricinamadharani (maricdhu.htm.txt) 18068169 (0.053): śatror anūpagacchati / so 'haṃ bhikṣavo mārīcīnāmadevatāyā nāma jānāmi / / aham api @ayam api@@ na dṛśyate na badhyate na nirudhyate na virudhyate na | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23714443 (0.053): yāvanna bhūyo nijamāvrajāmi mahāśramaṃ dhautavapuḥ sutīrthāt / / tvayā na tāvattviha vardhitavyaṃ no ced viśapsye 'hamavajñayā te // | Yamuna: Stotraratna (yamsr_pu.htm.txt) 2510340 (0.053): yadi me na dayiṣyase tato dayanīyas tava nātha durlabhaḥ || YStr_50 || | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160712 (0.053): ghaṭatvaprakārakajñātatāvattvāt yannaivaṃ tannaivam iti/ jñātatā ca | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363111 (0.0): tava tu na jānāmi gatimiti vyajyate / // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363118 (0.0): ādigrahaṇācceṣṭādeḥ / tatra ceṣṭāyā yathā / {dvāropāntanirantare mayi tayā saundaryasāraśriyā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363125 (0.0): {dvāropāntanirantare mayi tayā saundaryasāraśriyā / prollāsyoruyugaṃ parasparasamāsaktaṃ samāsāditam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363133 (0.0): prollāsyoruyugaṃ parasparasamāsaktaṃ samāsāditam / / ānītaṃ purataḥ śiroṃśukamadhaḥ kṣipte cale locane | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363135 (0.0): ānītaṃ purataḥ śiroṃśukamadhaḥ kṣipte cale locane / vācastatra nivāritaṃ prasaraṇaṃ saṃkocite dorlate //22//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363148 (0.038): atra ceṣṭayā pracchannakāntaviṣaya ākūtaviśeṣo dhvanyate / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363155 (0.0): atra ceṣṭayā pracchannakāntaviṣaya ākūtaviśeṣo dhvanyate / / nirākāṅkṣapratipattaye prāptāvasaratayā ca punaḥ punarudāhriyate / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363165 (1.192): nirākāṅkṣapratipattaye prāptāvasaratayā ca punaḥ punarudāhriyate / / vaktrādīnāṃ mithaḥsaṃyoge dvikādibhedena / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363167 (0.025): vaktrādīnāṃ mithaḥsaṃyoge dvikādibhedena / / anena krameṇa lakṣyavyaṅgyayośca vyañjakatvamudāhāryam //21 22// | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363179 (0.0): anena krameṇa lakṣyavyaṅgyayośca vyañjakatvamudāhāryam //21 22// / śabdapramāṇavedyo 'rtho vyanaktyarthāntaraṃ yataḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6232843 (0.064): ivādyarthasya tu vyañjakatvamevetyarthaḥ / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363181 (0.0): śabdapramāṇavedyo 'rtho vyanaktyarthāntaraṃ yataḥ / / arthasya vyañjakatve tacchabdasya sahakāritā // MKpr K_23 // | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16674560 (0.054): tathā ca yato 'rthasya vyaṅgyatvamato vyañjakatvaṃ śabdasyaiva tacca | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6232843 (0.057): āpātata āśaṅkate naca kalpabādīnāmiti ācāramatra vācakatvam; / ivādyarthasya tu vyañjakatvamevetyarthaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883815 (0.058): ekasya vyañjakatve tadanyasya sahakāritā // VisSd_2.18 // / yataḥ śabdo vyañjakatve 'pyarthāntaramapekṣate, artho 'pi śabdam, | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16675412 (0.062): yadvā viṣayaśabdasyārthaḥ / / arthāntaraṃ śabdasya viṣayo na bhavedityarthaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16677552 (0.063): prakāraṇādyavacchinnaśabdavaśenaivārthasya tathāvidhaṃ vyañjakatvamiti / śabdasya tatropayogaḥ kathamapahnūyate / | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363192 (0.0): arthasya vyañjakatve tacchabdasya sahakāritā // MKpr K_23 // / śabdeti / nahi pramāṇāntaravedyo 'rtho vyañjakaḥ //23// | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363198 (0.0): śabdeti / nahi pramāṇāntaravedyo 'rtho vyañjakaḥ //23// / iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ //3// | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13367785 (0.006): cārthāntarasaṃkramitavācyarasadhvanyoḥ saṃkaraḥ / evamanyadapyudāhāryam // / iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ ||4|| | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072965 (0.006): evamanyadapyudāhāryam // / iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ //4 // // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068730 (0.010): artho 'pi vyañjakastatra sahakāritayā mataḥ // 20 // / tatheti vyañjakaḥ // / iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ // 2 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370291 (0.015): śabdārthālaṅkārabhedādbahavo bhedāḥ te cālaṅkāranirṇaye nirṇeṣyante // / iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ || 6 || | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075255 (0.015): nirṇeṣyante // / iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ //6 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362671 (0.023): artho 'pi vyañjakastatra sahakāritayā mataḥ // MKpr K_20 // / tatheti vyañjakaḥ //20// / iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ ||2|| | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16657311 (0.035): śloko 'yaṃ kāvyaprakāśe 'pyudāhṛtaḥ / / vṛtyukataṃ vyañjakatvaṃ vivṛṇoti me ityādi / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370132 (0.046): iti kāvyaprakāśe dhvaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ || 5 || / atha ṣaṣṭha ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075103 (0.046): iti kāvyaprakāśe dhavaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ //5// / // atha ṣaṣṭha ullāsaḥ // | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19558267 (0.048): ityānandabhaṭṭaprokte vallālacarite vaṇigāvarṣaṇaṃ nāma dvitīyo 'dhyāyaḥ / / atha tṛtīyo 'dhyāyaḥ / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101074 (0.049): iti vīrarudravijayo nāma tṛtīyo 'ṅkaḥ // / // atha caturtho 'ṅkaḥ // | Santideva: Bodhicaryavatara (bsa003_u.htm.txt) 1148655 (0.050): iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ pāpadeśanā nāma / dvitīyaḥ paricchedaḥ || / 3 Bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21066164 (0.051): śaucīyo nāma tṛtīyo vilāsaḥ | / 4. Vaisnavalamkara Vilasa / caturtho vilāsaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa02cu.htm.txt) 24255818 (0.052): āviṣkārātiśayaśceti--idaṃ tu nānubhāvikamuktam / / kāvyaprakāśe tu śikṣādānameva lakṣyārthastatrānāyāsa eva | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9115349 (0.052): āviṣkārātiśayaśceti idaṃ tu nānubhāvikamuktam / / kāvyaprakāśe tu śikṣādānameva lakṣyārthastatrānāyāsa eva | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13381004 (0.053): iti kāvyaprakāśe śabdālaṅkāranirṇayo nāma navama ullāsaḥ // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23084279 (0.053): iti kāvyaprakāśe śabdālaṃkāranirṇayo nāma navama ullāsaḥ // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 883897 (0.053): ihi sāhityārpaṇo vākyasvarūpanirūpaṇo nāma dvitīyaḥ paricchedaḥ / / tṛtīyaḥ paricchedaḥ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18099496 (0.058): // iti vijayayātrāvilāso nāma dvitīyo 'ṅkaḥ // / (atha tṛtīyo 'ṅkaḥ) | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363203 (1.192): iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ //3// / caturtha ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068732 (0.009): iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ // 2 // / // atha tṛtīya ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13367787 (0.012): iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ ||4|| / atha pañcama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072967 (0.012): iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ //4 // // / // atha pañcama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363211 (0.020): caturtha ullāsaḥ / yadyapi śabdārthayornirṇaye kṛte doṣaguṇāla.amkārāṇāṃ svarūpamabhidhānīyaṃ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23067386 (0.022): iti kāvyaprakāse kāvyasya prayojanakāraṇasvarūpaviśeṣanirṇayo nāma / prathama ullāsaḥ // 1. // / // atha dvitīya ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362672 (0.032): iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ ||2|| / tṛtīya ullāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370135 (0.040): iti kāvyaprakāśe dhvaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ || 5 || / atha ṣaṣṭha ullāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13370293 (0.040): iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ || 6 || / atha saptama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075257 (0.040): iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ //6 // / // atha saptama ullāsaḥ // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23075104 (0.041): iti kāvyaprakāśe dhavaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama / ullāsaḥ //5// / // atha ṣaṣṭha ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13378213 (0.046): iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7// / atha aṣṭama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23081796 (0.046): iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7// / // atha aṣṭama ullāsaḥ // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1751265 (0.047): rasārṇava sudhākara nāmni nāṭyālaṅkāra śāstre rasikollāso nāma / dvitīyo vilāsaḥ / tṛtīyo vilāsaḥ | Simhabhupala: Rasarnavasudhakara (only karikas) (simhrsku.htm.txt) 23236510 (0.051): rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre rasikollāso nāma / dvitīyo vilāsaḥ / ||SRs_3.2|| / tṛtīyo vilāsaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13379352 (0.054): iti kāvyaprakāśe guṇālaṅkārabhedaniyataguṇanirṇayo nāma aṣṭama ullāsaḥ / atha navama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23082816 (0.054): iti kāvyaprakāśe guṇālaṃkārabhedaniyataguṇanirṇayo nāma aṣṭama ullāsaḥ //8 / // atha navama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13381007 (0.054): iti kāvyaprakāśe śabdālaṅkāranirṇayo nāma navama ullāsaḥ // / atha daśama ullāsaḥ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23084283 (0.054): iti kāvyaprakāśe śabdālaṃkāranirṇayo nāma navama ullāsaḥ // / // atha daśama ullāsaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13361253 (0.058): iti kāvyaprakāśe kāvyasya prayojanakāraṇasvarūpaviśeṣanirṇayo nāma / prathama ullāsaḥ || 1 || / krameṇa śabdārthayoḥ svarūpamāha | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363217 (0.0): yadyapi śabdārthayornirṇaye kṛte doṣaguṇāla.amkārāṇāṃ svarūpamabhidhānīyaṃ / tathāpi dharmiṇi pradarśite dharmāṇāṃ heyopādeyatā jñāyata iti prathamaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10918949 (0.061): śāstramantareṇānavagamyamānatvāt / / yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ, | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363226 (0.0): tathāpi dharmiṇi pradarśite dharmāṇāṃ heyopādeyatā jñāyata iti prathamaṃ / kāvyabhedāt āha | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541937 (0.026): avivakṣitavācyo tastatra vācyaṃ bhaveddhvanau / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8712111 (0.059): kutretyata āha vivakṣitānyapara vācyaprabhedādāviti / / avivakṣitavācya iti / / avivakṣitavācyadhvanāvityarthaḥ / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363241 (0.0): avivakṣitavācyo yastatra vācyaṃ bhaveddhvanau / / arthāntare saṅkramitamatyantaṃ vā tiraskṛtam // MKpr K_24 // | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14217394 (0.049): avivakṣita vācyasya dhvaner vācyaṃ dvidhā matam // DhvK_2.1 // / arthāntare saṅkramitamatyantaṃ vā tiraskṛtam / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14217382 (0.051): tatrāvivakṣitavācyasya prabhedapratipādanāyedamucyate / arthāntare saṅkramitam atyantaṃ vā tiraskṛtam / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388168 (0.051): yaduktam / 'arthāntare saṃkramitamatyantaṃ vā tiraskṛtam / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8737780 (0.051): atra vyaṅgyamekaikatra padārthe upaskārakārīti vācyaṃ pradhānam / / vyaṅgyaprādhānye tu na kācidalaṅkārateti nirūpitamityalaṃ bahunā / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541939 (0.053): avivakṣitavācyo tastatra vācyaṃ bhaveddhvanau / / arthāntare saṅkrimitamatyantaṃ vā tiraskṛtam // MKpr-K_24 // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9442653 (0.054): Dhv_2.1: / arthāntare saṅkramitam atyantaṃ vā tiraskṛtam / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388127 (0.062): vyaṅgyasyāvivakṣitatve satītyarthaḥ / / yaduktam | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363245 (0.0): lakṣaṇāmūlagūḍhavyaṅgyaprādhānye satyeva avivakṣitaṃ vācyaṃ yatra sa / 'dhvanau'; ityanuvādāt dhvaniriti jñeyaḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363252 (0.0): 'dhvanau'; ityanuvādāt dhvaniriti jñeyaḥ / / tatra ca vācyaṃ kvacidanupayujyamānatvādarthāntare pariṇamitam / yathā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363258 (0.0): tatra ca vācyaṃ kvacidanupayujyamānatvādarthāntare pariṇamitam / yathā / {tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894732 (0.0): vākyagato yathā / tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24087170 (0.022): vākyagato yathā--- / tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati /" | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363263 (0.0): {tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati / / ātmīyāṃ matimāsthāya sthitimatra vidhehi tat //23//} | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894738 (0.0): tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati / / ātmīyāṃ matimāsthāya sthitimatra vidhehi tat" //" | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363274 (0.0): atra vacanādi upadeśādirūpatayā pariṇamati / | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12933625 (0.0): MSS_7037 1 upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363279 (0.0): atra vacanādi upadeśādirūpatayā pariṇamati / / kvacidanupapadyamānatayā atyantaṃ tiraskṛtam / yathā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363287 (0.0): kvacidanupapadyamānatayā atyantaṃ tiraskṛtam / yathā / {upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param / | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516189 (0.0): vaktṛsvarūpaparyālocanāt sā yathā -- / upakṛtaṃ bahu tatra kim ucyate sujanatā prathitā bhavatā param | | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 882513 (0.0): apakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /" | ||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12933633 (0.0): MSS_7037 1 upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param / / MSS_7037 2 vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363294 (0.0): {upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param / / vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516195 (0.0): upakṛtaṃ bahu tatra kim ucyate sujanatā prathitā bhavatā param | / vidadhad īdṛśam eva sadā sakhe sukhitam āssva tataḥ śaradām | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 882521 (0.0): apakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param / / vidadhadīdṛśameva sadā sakhe ! sukhitamāssva tataḥ śaradāṃ śatam" //" | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363312 (0.055): vivakṣitaṃ cānyaparaṃ vācyaṃ yatrāparastu saḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363316 (0.0): vivakṣitaṃ cānyaparaṃ vācyaṃ yatrāparastu saḥ / / anyaparaṃ vyaṅgyaniṣṭham / eṣa ca | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893612 (0.041): vivakṣitānyaparavācyastvabhidhāmūlaḥ, ata evātra vācyaṃ vivakṣitam / / anyaparaṃ vyaṅgyaniṣṭham / / atra hi vācyor'thaḥ svarūpaṃ prakāśayanneva vyaṅgyārthasya prakāśakaḥ / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363325 (0.027): anyaparaṃ vyaṅgyaniṣṭham / eṣa ca / ko 'pyalakṣyakramavyaṅgyo lakṣyavyaṅgyakramaḥ paraḥ // MKpr K_25 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541953 (0.058): po 'pyalakṣyakramavyañgyo lakṣyavyaṅgyakramaḥ paraḥ // MKpr-K_25 // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363333 (0.0): ko 'pyalakṣyakramavyaṅgyo lakṣyavyaṅgyakramaḥ paraḥ // MKpr K_25 // / alakṣyeti / na khalu vibhāvānubhāvavyabhicāriṇa eva rasaḥ / api tu | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9452884 (0.058): rasādīnām api vibhāvānubhāvādi-rūpa-vācyāvyatiriktatvam eva lakṣyeta / na / caivam; na hi vibhāvānubhāva-vyabhicāriṇa eva rasā iti kasyacid avagamaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 884718 (0.061): nanu yadi vibhāvānubhāvavyabhicāribhirmmilitaireva rasastat kathaṃ | Bharata: Natyasastra (bharnatu.htm.txt) 27963791 (0.063): vibhāvānubhāvavyabhicāriṇaḥ sthāyibhāvānupāśritā bhavanti | | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16671633 (0.063): yata ityādi na caivamityantaṃ granthamityarthaḥ / / na hi vibhāvānubhāvavyabhicāriṇa eva rasā iti kasyācidavagamaḥ / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28797158 (0.063): atrocyate-- prakaṭair vibhāvānubhāvavyabhicāribhir alakṣyakramatayaiva | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363341 (0.0): rasastaiḥ ityasti kramaḥ / sa tu lāghavānna lakṣyate //25// / atra | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28112110 (0.053): dhvaṃse nātivyāptiḥ/ guṇa iti lakṣyanirdeśaḥ/ lāghavādāha | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16671656 (0.063): sa tu lāghavānna prakāśyate 'ityalakṣyakramā eva santo vyaṅgyā rasādayaḥ' | ||||||||||||||||||
Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28783526 (0.0): ityalakṣyakramopalakṣaṇād / rasabhāvatadābhāsabhāvaśāntibhāvodayabhāvasaṃdhibhāvaśabalatvānāṃ | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27444815 (0.0): rasabhāvatadābhāsa- $ bhāvaśāntinibandhanāḥ & | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26924817 (0.0): rasabhāvatadābhāsa-bhāvaśāntinibandhanāḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363351 (0.0): rasabhāvatadābhāvabhāvaśāntyādirakramaḥ / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541966 (0.0): rasabhāvatadābhāvabhāvaśāntyādirakramaḥ / / bhinno rasādyalaṅkārādalaṅkāryatayā sthitaḥ // MKpr-K_26 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093944 (0.0): rasabhāvatadābhāsabhāvaśāntyādirakramaḥ /" | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220274 (0.027): paunaruktyamāśaṅkate rataccetyādi / / rasa bhāva tad ābhāsa tat praśānty ādir akramaḥ / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9442841 (0.027): rasa-bhāva-tad-ābhāsa-tat-praśānty-ādir akramaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220289 (0.043): rasabhāvatadābhāsatatpraśāntyādirakramaḥ / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9615087 (0.050): tatra yadā rasabhāvarasābhāsa bhāvābhāsabhāvodayabhāvaśānti | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8743879 (0.054): tadbhedaśabdena ca rasabhāvatadābhāsatatpraśamabhedāstadavāntarabhedāśca, | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14224891 (0.054): rasabhāvatadābhāsatatpraśamalakṣaṇaṃ mukhyamarthamanuvartamānā yatra | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14231405 (0.054): ye ca svagatāstasyāṅgino 'rthasya rasabhāvatadābhāsatatpraśamalakṣaṇā | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4242901 (0.056): bahuvistāro 'yaṃ rasabhāvatadābhāsatatpraśamanalakṣaṇo mārgo yathāsvaṃ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18107849 (0.056): etad alaṅkārasarvasve prapañcenoktam / rasabhāvatadābhāsatatpraśamananibandhane rasavatpreyaūrjasvisamāhitāni /" | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16648517 (0.061): pratipādyā vyaṅgyā ye rasabhāvatadābhāsatatpraśamāstadāśritānāṃ mukhyatayā | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3490148 (0.063): abhivyañjakatvasyokteṣvalaṅkāreṣvantarbhāvādavyāptyabhāvaḥ / / rasabhāvatadābhāsatatpraśamānāṃ tu | ||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363352 (0.0): rasabhāvatadābhāvabhāvaśāntyādirakramaḥ / / bhinno rasādyalaṅkārādalaṅkāryatayā sthitaḥ // MKpr K_26 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541967 (0.0): rasabhāvatadābhāvabhāvaśāntyādirakramaḥ / / bhinno rasādyalaṅkārādalaṅkāryatayā sthitaḥ // MKpr-K_26 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093950 (0.0): rasabhāvatadābhāsabhāvaśāntyādirakramaḥ / / bhinno rasādyalaṃkārādalaṃkāryatayā sthitaḥ //" | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28785850 (0.024): na hi guṇībhūtasya ratyāde rasadhvanivyapadeśahetutvaṃ yuktam/ bhinno / rasādyalaṃkārād alaṃkāryatayā sthitaḥ" iti siddhāntāt/" | |||||||||||||||||
Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28783530 (0.0): rasabhāvatadābhāsabhāvaśāntibhāvodayabhāvasaṃdhibhāvaśabalatvānāṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363367 (0.0): ādigrahaṇād bhāvodayabhāvasaṃdhibhāvaśabalatvāni / pradhānatayā yatra | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13368231 (0.0): rasavadādyalaṅkārāḥ / yadyapi bhāvodayabhāvasaṃdhibhāvaśabalatvāni | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18111453 (0.0): rasavatpreyaūrjasvisamāhitabhāvodayabhāvasaṃdhibhāvaśabalatāsu | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 925322 (0.0): tadākhyakā bhāvodayabhāvasaṃdhibhāvaśabalanāmāno 'laṅkārāḥ / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093949 (0.051): bhinno rasādyalaṃkārādalaṃkāryatayā sthitaḥ // / rasabhāvodāharaṇaṃ tatsvarūpanirūpaṇaprapañce rasaprakaraṇe bhaviṣyati // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073356 (0.057): ete ca rasavadādyalaṃkārāḥ / / yadyapi bhāvodayabhāvasaṃdhibāvaśabalatvāni nālaṃkāratayā, uktāni tathāpi | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363371 (0.0): ādigrahaṇād bhāvodayabhāvasaṃdhibhāvaśabalatvāni / pradhānatayā yatra / sthito rasādistatrālaṅkāryaḥ yathodāhariṣyate / anyatra tu pradhāne | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363383 (0.0): sthito rasādistatrālaṅkāryaḥ yathodāhariṣyate / anyatra tu pradhāne / vākyārthe yatrāṅgabhūto rasādistatra guṇībhūtavyaṅgye | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19141320 (0.023): yathābhiyuktataraustairevābhyadhāyi / pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 925514 (0.023): ata eva dhvanikāreṇoktam / pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /" | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9387605 (0.040): yaduktam / 'pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16662570 (0.048): vyākhyātametat 'pradhāne 'nyatra vākyārthe' ityatra / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6275769 (0.058): ********** END OF COMMENTARY ********** / pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /" | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641419 (0.062): yadā tu avākyārthībhāvādaṅgabhūto rasādiḥ, | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14226386 (0.063): vṛttikāreṇa pradarśanādityarthaḥ / / saṅkīrṇo rasādiraṅgabhūto yathā kṣipto hastāvalagnaḥ prasabhamabhihato | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363390 (0.015): vākyārthe yatrāṅgabhūto rasādistatra guṇībhūtavyaṅgye / rasavatpreyaūrjasvisamāhitādayo 'laṅkārāḥ / te ca guṇībhūtavyaṅgyābhidhāne | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14221889 (0.031): ahgatvamasti rasādīnāṃ rasavatpreya ūrjasvisamāhitālahkārarūpatāyāmiti | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27444821 (0.050): rasabhāvatadābhāsa- $ bhāvaśāntinibandhanāḥ & / rasavatpreyaūrjasvi- % samāhitamayābhidhāḥ // JCand_5.116 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26924823 (0.050): rasabhāvatadābhāsa-bhāvaśāntinibandhanāḥ / / rasavatpreyaūrjasvi-samāhitamayābhidhāḥ // JCand_5.116 // | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641830 (0.052): rasavatpreyaūrjasvisamāhitacatuṣṭayam // / rasavattvapriyatvābhyām ūrjaḥpraśamayogataḥ / | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363395 (0.0): rasavatpreyaūrjasvisamāhitādayo 'laṅkārāḥ / te ca guṇībhūtavyaṅgyābhidhāne | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16689192 (0.060): guṇībhūtavyaṅgyenaivetyarthaḥ / / ramyataratvamiti / / alaṅkāratvātsvato ramyatvamastīti tarappratyayaḥ / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28786627 (0.063): śrīvatsalāñchanoktam udāharaṇaṃ parāstam/ tasya guṇībhūtavyaṅgyatvena / rasadhvaniprasaṅge 'nudāharaṇīyatvāt/ nanu akaruṇam avakṛtya-" ity atrāpi" | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16697219 (0.064): vyaṅgyasyārthasya prādhānye dhvanisaṃjñitakāvyaprakāraḥ guṇabhāge tu / guṇībhūtavyaṅgyatā / / tato 'nyadrasabhāvāditātparyarahitaṃ vyaṅgyārthaviśeṣaprakāśanaśaktiśūnyaṃ | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9456805 (0.064): vyaṅgyasyārthasya prādhānye dhvani-saṃjñita-kāvya-prakāraḥ guṇa-bhāve tu / guṇībhūta-vyaṅgyatā / tato 'nyad rasa-bhāvādi-tātparya-rahitaṃ | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363401 (0.0): tatra rasasvarūpamāha / kāraṇānyatha kāryāṇi sahakārīṇi yāni ca / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541978 (0.0): bhinno rasādyalaṅkārādalaṅkāryatayā sthitaḥ // MKpr-K_26 // / kāraṇānyatha kāryāṇi sahakārīṇi yāni ca / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103902 (0.0): tathā coktaṃ kāvyaprakāśe / kāraṇānyatha kāryāṇi sahakārīṇi yāni ca /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9119479 (0.0): sāmānyatastu / kāraṇāni ca kāryāṇi sahakārīṇi yāni ca /" | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363404 (0.0): kāraṇānyatha kāryāṇi sahakārīṇi yāni ca / / ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ // MKpr K_27 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541981 (0.0): kāraṇānyatha kāryāṇi sahakārīṇi yāni ca / / ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ // MKpr-K_27 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103909 (0.0): kāraṇānyatha kāryāṇi sahakārīṇi yāni ca / / ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9119486 (0.0): kāraṇāni ca kāryāṇi sahakārīṇi yāni ca / / ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /" | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 885260 (0.056): ratyādyudvodhakā loke vibhāvāḥ kāvyanāṭyayoḥ / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8745064 (0.060): bhūyo 'vadhṛtasvakāraṇavyāptikaiḥ sthāyino ratyāderavagamo bhavati, | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363422 (0.0): ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ // MKpr K_27 // / vibhāvā anubhāvāstat kathyante vyabhicāriṇaḥ / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23541997 (0.0): ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ // MKpr-K_27 // / vibhāvā abubhāvāstat kathyante vyabhicāriṇaḥ / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103913 (0.0): ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ / / vibhāvāścānubhāvāśca kathyante vyabhicāriṇaḥ //" | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28783642 (0.026): (1) tathā cāhuḥ- vyaktaḥ sa tair vibhāvādyaiḥ / sthāyībhāvo rasaḥ smṛtaḥ" iti/ vyakto vyaktiviṣayīkṛtaḥ/ vyaktiś ca" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9119490 (0.033): ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ / / vibhāvā anubhāvāśca kathyante vyabhicāriṇaḥ //" | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1725605 (0.042): ānīyamānaḥ svādutvaṃ sthāyī bhāvo rasaḥ smṛtaḥ | / atha vibhāvāḥ | Dhananjaya: Dasarupaka, Paricchedas 1-4 (without Dhanika's exposition Avaloka") (dhandasu.htm.txt) 1053248 (0.047): ānīyamānaḥ svādyatvaṃ sthāyī bhāvo rasaḥ smṛtaḥ // DhDaś_4.1 //" | Simhabhupala: Rasarnavasudhakara (only karikas) (simhrsku.htm.txt) 23229180 (0.059): ānīyamānaḥ svādutvaṃ sthāyī bhāvo rasaḥ smṛtaḥ | / tatra jñeyo vibhāvas tu rasa-jñāpana-kāraṇam ||SRs_1.59|| | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103667 (0.061): ānīyamānaḥ svādutvaṃ sthāyī bhāvo rasaḥ smṛtaḥ // / bhāvasya sthāyitvaṃ nāma sajātīyavijātīyānabhibhūtatayā" | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445040 (0.063): krodhasthāyī raso raudro $ vibhāvādyaiḥ samanvitaḥ & | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925041 (0.063): krodhasthāyī raso raudro vibhāvādyaiḥ samanvitaḥ / | ||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363424 (0.044): vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo rasaḥ smṛtaḥ // MKpr K_28 // / uktaṃ hi bharatena {vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ} iti | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28792478 (0.063): vibhāvasya, hantapadagamyasya hṛdayavaikalyarūpānubhāvasya saṃyogād / vipralambharasābhivyakte rasadhvanitvaṃ śakyate vaktum tathāpi smṛter | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385810 (0.064): vibhāvānubhāvavyabhicārisaṃyogād rasībhūtaḥ san vācyopaskārakaḥ / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363442 (0.0): etadvivṛṇvate {vibhāvairlalanodyānādibhirālambanoddīpanakāraṇaiḥ | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14223070 (0.062): tatra lalanādibhirālambanavibhāvaiḥ sthāyī ratyādiko janitaḥ, | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363450 (0.0): etadvivṛṇvate {vibhāvairlalanodyānādibhirālambanoddīpanakāraṇaiḥ / ratyādiko bhāvo janitaḥ anubhāvaiḥ kaṭākṣabhujākṣepaprabhṛtibhiḥ kāryaiḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363452 (0.046): ratyādiko bhāvo janitaḥ anubhāvaiḥ kaṭākṣabhujākṣepaprabhṛtibhiḥ kāryaiḥ / pratītiyogyaḥ kṛtaḥ vyabhicāribhirnirvedādibhiḥ sahakāribhirupacito | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363468 (0.0): pratītiyogyaḥ kṛtaḥ vyabhicāribhirnirvedādibhiḥ sahakāribhirupacito / mukhyayā vṛttyā rāmādāvanukārye tadrūpasaṃdhānānnartake 'pi pratīyamāno | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363479 (0.0): mukhyayā vṛttyā rāmādāvanukārye tadrūpasaṃdhānānnartake 'pi pratīyamāno / rasaḥ} iti bhaṭṭalollaṭaprabhṛtayaḥ / | Bhrgu-Samhita (bhrgus_u.htm.txt) 12714609 (0.059): rāmo rāmaśca rāmaśca kṛṣṇaḥ karkirime daśa / | Narasimha-Purana (narsipiu.htm.txt) 27424615 (0.062): rāmo 'sau kauśalīputraḥ NsP_48.20a / rāmo 'ham atra duṣṭātmann NsP_52.80c | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363480 (0.0): rāma evāyam ayameva rāma iti {na rāmo 'yam} ityauttarakālike bādhe rāmo | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363492 (0.0): samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇayā citraturagādinyāyena | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14223520 (0.058): rāmo 'yaṃ sītāviṣayakaratimānityarthaḥ / / sāmājikānāṃ citraturaganyāyena naṭe rāmādibuddharjāyate / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363500 (0.0): rāmo 'yamiti pratipattyā grāhye naṭe / {seyaṃ mamāṅgeṣu sudhārasacchaṭā supūrakarpūraśalākikā dṛśoḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363511 (0.0): {seyaṃ mamāṅgeṣu sudhārasacchaṭā supūrakarpūraśalākikā dṛśoḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363524 (0.048): {daivādahamadya tayā capalāyatanetrayā viyuktaśca / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363543 (0.0): ityādikāvyānusaṃdhānabalācchikṣābhyāsanirvartitasvakāryaprakaṭanena ca | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363551 (0.0): ityādikāvyānusaṃdhānabalācchikṣābhyāsanirvartitasvakāryaprakaṭanena ca / naṭenaiva prakāśitaiḥ kāraṇakāryasahakāribhiḥ kṛtrimairapi | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363556 (0.0): naṭenaiva prakāśitaiḥ kāraṇakāryasahakāribhiḥ kṛtrimairapi / tathānabhimanyamānairvibhāvādiśabdavyapadeśyaiḥ {saṃyogāt}, | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9145784 (0.049): sāratvānnardeśaḥ / / tasya ca vibhāvādiśavālitasvaprakāśānandramayatvaṃ | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9445506 (0.050): sākṣac-chabda-niveditebhyo vibhāvānubhāva-vyabhicāribhyo rasādīnāṃ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16645876 (0.053): tathāpi viśiṣṭakṣutikaśabdasamarthyamāṇāste vibhāvādayastathā bhavantīti | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14616728 (0.054): u[152.8]bhayatrāviśiṣṭarūpasaṃyogavaśād gamyagamakabhāvam i^6cchatām ity | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16654454 (0.055): vibhāvādīnāṃ tadrasocatānāṃ yathāsvarūpavedanaṃ phalaparyantībhūtatayā | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9452893 (0.056): caivam; na hi vibhāvānubhāva-vyabhicāriṇa eva rasā iti kasyacid avagamaḥ / / ata eva ca vibhāvādi-pratīty-avinābhāvinī rasādīnāṃ pratītir iti | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9385813 (0.058): vibhāvānubhāvavyabhicārisaṃyogād rasībhūtaḥ san vācyopaskārakaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16699895 (0.059): ekavyañjakānupraveśastu taireva padaiḥ guṇībhūtavya vyaṅgyasya / pradhānībhūtasya carasasya vibhāvādidvāratayābhivyañjanāt / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28788359 (0.062): vyañjanamātraniṣpādya ity uktatvāt/ yatra vibhāvādibhir abhivyaktasya | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28797155 (0.064): rasāder apy abhivyañjanād aṣṭādaśatvaprasaṅgāt/ / atrocyate-- prakaṭair vibhāvānubhāvavyabhicāribhir alakṣyakramatayaiva | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28788398 (0.064): ca/ evaṃ sthāyivyabhicāriṇām api śabdavācyatvaṃ doṣaḥ/ evaṃ / vibhāvānubhāvayor asamyakpratyaye vilambena pratyaye vā na rasāsvāda iti | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14232544 (0.064): tannāntarīyarīyakatayeti / / tatpadena vibhāvādidhaṭanā parāmṛśyate | ||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363572 (0.0): tathānabhimanyamānairvibhāvādiśabdavyapadeśyaiḥ {saṃyogāt}, / gamyagamakabhāvarūpāt anumīyamāno 'pi | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14616728 (0.060): u[152.8]bhayatrāviśiṣṭarūpasaṃyogavaśād gamyagamakabhāvam i^6cchatām ity | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641195 (0.063): tathā kāntāvyatirikte devatādiviṣaye vyañjito ratyādirapi bhāvaḥ / / tasmādvūyabhicāristhāyyātmakatayā bhāvo dvijātiko 'vagantavyaḥ / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363578 (0.0): vastusaudaryabalādrasanīyatvenānyānumīyamānavilakṣaṇaḥ sthāyitvena / saṃbhāvyamāno ratyādirbhāvastatrāsannapi sāmājikānāṃ vāsanayā carvyamāṇo | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14223111 (0.044): sthāyitvena vyapadiśyamāno yo ratyādirityarthaḥ / | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19139511 (0.050): akliṣṭaḥ kadarthanāvirahitaḥ pratyagratāmanoharo yo ratyādiḥ / sthāyibhāvastasya paripoṣaḥ śṛṅgāraprabhṛtirasatvāpādanam, sthāyyeva tu" | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641195 (0.051): tathā kāntāvyatirikte devatādiviṣaye vyañjito ratyādirapi bhāvaḥ / / tasmādvūyabhicāristhāyyātmakatayā bhāvo dvijātiko 'vagantavyaḥ / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28797165 (0.056): atrocyate-- prakaṭair vibhāvānubhāvavyabhicāribhir alakṣyakramatayaiva / vyajyamāno ratyādiḥ sthāyibhāvo rasībhavati, na saṃlakṣyakramatayā/ | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363591 (0.0): saṃbhāvyamāno ratyādirbhāvastatrāsannapi sāmājikānāṃ vāsanayā carvyamāṇo / rasa iti śrīśaṅkukaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9122603 (0.053): (ka) sādhāraṇyeneti ubhayasādhāraṇyenetyarthaḥ, na / tvātmagatatvenaiva naiva rāmādigatatvenaivetyarthaḥ / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363604 (0.0): na tāṭasthyena nātmagatatvena rasaḥ pratīyate notpadyate nābhivyajyate api / tu kāvye nāṭye cābhidhāto dvitīyena vibhāvādisādhāraṇīkaraṇātmanā | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1746124 (0.042): sthāyy anumāne abhyāsa pāṭavavatāṃ sahṛdayānāṃ kāvye nāṭye ca / vibhāvādi pada vyapadeśyaiḥ (mamaivaite śatror evaite taṭasthasyaivaite na | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363607 (0.0): tu kāvye nāṭye cābhidhāto dvitīyena vibhāvādisādhāraṇīkaraṇātmanā / bhāvakatvavyāpāreṇa bhāvyamānaḥ sthāyī | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363617 (5.960): bhāvakatvavyāpāreṇa bhāvyamānaḥ sthāyī / sattvodrekaprakāśānandamayasaṃvidviśrāntisatattvena bhogena bhujyate iti | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1746083 (0.054): abhidhā paryāyeṇa sādhāraṇīkaraṇātmanā bhāvanā vyāpāreṇa sva sambandhitayā | Utpaladeva: Ajadapramatrsiddhi (utajp_pu.htm.txt) 26716102 (0.060): saṃkucitaśuktikena katham / anavacchinnaprakāśānandamayapūrṇāhaṃtāsphurattātmanaḥ | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28784829 (0.060): vibhāvānubhāvavyabhicāriṇāṃ samyaksādhāraṇātmatayā yogād / bhāvakatvavyāpāreṇa bhāvanād rasasya" | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363628 (0.0): sattvodrekaprakāśānandamayasaṃvidviśrāntisatattvena bhogena bhujyate iti / bhaṭṭanāyakaḥ / / loke pramadābhiḥ sthāyyanumāne 'bhyāsapāṭavavatāṃ kāvye nāṭye ca taireva | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1746120 (0.037): sthāyy anumāne abhyāsa pāṭavavatāṃ sahṛdayānāṃ kāvye nāṭye ca | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363631 (0.0): loke pramadābhiḥ sthāyyanumāne 'bhyāsapāṭavavatāṃ kāvye nāṭye ca taireva / kāraṇatvādiparihāreṇa | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363640 (5.960): kāraṇatvādiparihāreṇa / vibhāvanādivyāpāravattvādalaukikavibhāvādiśabdavyavahāryairmamaivaite | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14223980 (0.049): tannidānabhūtāyā hṛdayasaṃvādādyupakṛtāyā vibhāvādisāmagpyā / lokottararūpatvāt / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16645876 (0.052): tathāpi viśiṣṭakṣutikaśabdasamarthyamāṇāste vibhāvādayastathā bhavantīti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28203675 (0.052): hetumāha [101] dravyalaukiketyādi/ tathā cāyaṃ / rasatadabhāvānyataravān | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9445506 (0.055): sākṣac-chabda-niveditebhyo vibhāvānubhāva-vyabhicāribhyo rasādīnāṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9145784 (0.056): sāratvānnardeśaḥ / / tasya ca vibhāvādiśavālitasvaprakāśānandramayatvaṃ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16699895 (0.057): ekavyañjakānupraveśastu taireva padaiḥ guṇībhūtavya vyaṅgyasya / pradhānībhūtasya carasasya vibhāvādidvāratayābhivyañjanāt / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28788398 (0.058): ca/ evaṃ sthāyivyabhicāriṇām api śabdavācyatvaṃ doṣaḥ/ evaṃ / vibhāvānubhāvayor asamyakpratyaye vilambena pratyaye vā na rasāsvāda iti | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363553 (0.059): tathānabhimanyamānairvibhāvādiśabdavyapadeśyaiḥ {saṃyogāt}, | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28211234 (0.061): yogajapratyāsattijanyatādṛśapratyakṣe ca vyabhicāranirasāya / laukikatvaniveśanam/ śabdasamavetavṛttilaukikaviṣayatāsaṃbandhena | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9452892 (0.064): caivam; na hi vibhāvānubhāva-vyabhicāriṇa eva rasā iti kasyacid avagamaḥ / / ata eva ca vibhāvādi-pratīty-avinābhāvinī rasādīnāṃ pratītir iti | |||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363647 (0.0): vibhāvanādivyāpāravattvādalaukikavibhāvādiśabdavyavahāryairmamaivaite / śatrorevaite taṭasthasyaivaite na mamaivaite | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1746133 (0.0): vibhāvādi pada vyapadeśyaiḥ (mamaivaite śatror evaite taṭasthasyaivaite na | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363656 (0.042): na śatrorevaite na taṭasthasyaivaite iti / saṃbandhaviśeṣasvīkāraparihāraniyamānadhyavasāyāt sādhāraṇyena | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363664 (0.0): saṃbandhaviśeṣasvīkāraparihāraniyamānadhyavasāyāt sādhāraṇyena / pratītairabhivyaktaḥ sāmājikānāṃ vāsanātmatayā sthitaḥ sthāyī ratyādiko | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1746155 (0.018): anya sambandhitvena ca sādhāraṇyāt pratītair abhivyaktībhūto vāsanātmatayā / sthitaḥ sthāyī ratyādiḥ pānaka rasa nyāyena carvyamāṇo | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363674 (0.0): pratītairabhivyaktaḥ sāmājikānāṃ vāsanātmatayā sthitaḥ sthāyī ratyādiko / niyatapramātṛgatatvena sthito 'pi | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363689 (0.0): sādhāraṇopāyabalāt / tatkālavigalitaparimitapramātṛbhāvavaśonmiṣitavedyāntarasaṃparkaśūnyāparimitabhāvena | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363699 (0.0): tatkālavigalitaparimitapramātṛbhāvavaśonmiṣitavedyāntarasaṃparkaśūnyāparimitabhāvena / pramātrā sakalasahṛdayasaṃvādabhājā sādhāraṇyena svākāra ivābhinno 'pi | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363710 (0.0): pramātrā sakalasahṛdayasaṃvādabhājā sādhāraṇyena svākāra ivābhinno 'pi / gocarīkṛtaścarvyamāṇataikaprāṇovibhāvādijīvitāvadhiḥ pānakarasanyāyena | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363717 (0.0): gocarīkṛtaścarvyamāṇataikaprāṇovibhāvādijīvitāvadhiḥ pānakarasanyāyena / carvyamāṇaḥ pura iva parisphuran hṛdayamiva praviśan sarvāṅgīṇamivāliṅgan | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363727 (0.0): carvyamāṇaḥ pura iva parisphuran hṛdayamiva praviśan sarvāṅgīṇamivāliṅgan / anyat / sarvamiva tirodadhat brahmāsvādamivānubhāvayan alaukikacamatkārakārī | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363732 (0.0): sarvamiva tirodadhat brahmāsvādamivānubhāvayan alaukikacamatkārakārī / śṛṅgārādiko rasaḥ / sa ca na kāryaḥ / vibhāvādivināṃśe 'pi tasya | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 884911 (0.021): tasmānna kāryaḥ / yadi rasaḥ kāryaḥ syāttadā vibhāvādijñānakāraṇaka eva syāt / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9617292 (0.058): mukharīkṛtaḥ saniṣpandaṃ vilasadrasāyana rasā sārānusārī śṛṅgārādiko raso / yāvanna syādityatra kevalavarṇā sāmyañcaturṣvapi pādeṣvalaṅkāraḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9123712 (0.064): ********** END OF COMMENTARY ********** / yadi rasaḥ kāryaḥ syāttadā vibhāvādijñānakāraṇaka eva syāt / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363743 (0.0): śṛṅgārādiko rasaḥ / sa ca na kāryaḥ / vibhāvādivināṃśe 'pi tasya / saṃbhavaprasaṅgāt / nāpi jñāpyaḥ siddhasya tasyāsaṃbhavāt / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363754 (0.0): saṃbhavaprasaṅgāt / nāpi jñāpyaḥ siddhasya tasyāsaṃbhavāt / / api tu vibhāvādibhirvyañjitaścarvaṇīyaḥ / kārakajñāpakābhyāmanyat kva | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28788359 (0.048): vyañjanamātraniṣpādya ity uktatvāt/ yatra vibhāvādibhir abhivyaktasya | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9145784 (0.050): sāratvānnardeśaḥ / / tasya ca vibhāvādiśavālitasvaprakāśānandramayatvaṃ | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13140848 (0.057): kintv etasyāḥ prabhāvo 'pi vairūpye sati kuñcati | / vairūpyas tu vibhāvāder anaucityam udīryate || RBhrs_2,5.100 || | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14223980 (0.060): tannidānabhūtāyā hṛdayasaṃvādādyupakṛtāyā vibhāvādisāmagpyā / lokottararūpatvāt / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28797155 (0.060): rasāder apy abhivyañjanād aṣṭādaśatvaprasaṅgāt/ / atrocyate-- prakaṭair vibhāvānubhāvavyabhicāribhir alakṣyakramatayaiva | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 464822 (0.060): upādhyadhīnatvatannāśanaśyatvaḍatvādyairapi netyarthaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14232544 (0.060): tannāntarīyarīyakatayeti / / tatpadena vibhāvādidhaṭanā parāmṛśyate | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16027370 (0.061): Yāj3.151a/ jāti.rūpa.vayo.vṛtta.vidyā.ādibhir ahamkṛtah / / Yāj3.151c/ śabda.ādi.viṣaya.udyogam karmaṇā manasā girā // | ||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363761 (0.0): dṛṣṭamiti cet na kvaciddṛṣṭamityalaukikasiddherbhūṣaṇametanna dūṣaṇam / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9124666 (0.032): kāvyaprakāśakāraḥ alaukikasiddherbhūṣaṇaṃ natu dūṣaṇam / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363768 (1.192): dṛṣṭamiti cet na kvaciddṛṣṭamityalaukikasiddherbhūṣaṇametanna dūṣaṇam / / carvaṇāniṣpattyā tasya niṣpattirupacariteti kāryo 'pyucyatām / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363781 (0.0): carvaṇāniṣpattyā tasya niṣpattirupacariteti kāryo 'pyucyatām / / laukikapratyakṣādipramāṇatāṭasthyāvabodhaśālimitayogijñānavedyāntarasaṃsparśarahitasvātmamātraparyavasitaparimitetarayogisaṃvedanavilakṣaṇalokottarasvasaṃvedanagocara | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363789 (0.0): laukikapratyakṣādipramāṇatāṭasthyāvabodhaśālimitayogijñānavedyāntarasaṃsparśarahitasvātmamātraparyavasitaparimitetarayogisaṃvedanavilakṣaṇalokottarasvasaṃvedanagocara | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363802 (0.0): laukikapratyakṣādipramāṇatāṭasthyāvabodhaśālimitayogijñānavedyāntarasaṃsparśarahitasvātmamātraparyavasitaparimitetarayogisaṃvedanavilakṣaṇalokottarasvasaṃvedanagocara / iti pratyeyo 'pyabhidhīyatām / tadgrāhakaṃ ca na nirvikalpakaṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9124217 (0.016): svaprakāśarūpasya svameva grāhakaṃ, tattu na / nirvikalpakamityāha vibhāvādīti / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 884993 (0.062): vibhāvādiparāmarśaviṣayatvāt sacetasām / | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13611443 (0.062): vibhāvādi-parāmarśa-viṣayatvāt sacetasām / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363814 (0.0): vibhāvādiparāmarśapradhānatvāt / nāpi savikalpakaṃ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363814 (0.0): carvyamāṇasyālaukikānandamayasya svasaṃvedanasiddhatvāt / / ubhayābhāvasvarūpasya cobhayātmakatvamapi pūrvavallokottaratāmeva gamayati | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363829 (0.0): ubhayābhāvasvarūpasya cobhayātmakatvamapi pūrvavallokottaratāmeva gamayati / na tu / virodhamiti śrīmadācāryābhinavaguptapādāḥ // | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8703815 (0.064): atha tatrabhavantaḥ śrīmadācāryābhinavaguptapādāḥ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363840 (0.0): virodhamiti śrīmadācāryābhinavaguptapādāḥ // / vyāghrādayo vibhāvā bhayānakasyeva vīrādbhutaraudrāṇām aśrupātādayo | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363841 (0.0): vyāghrādayo vibhāvā bhayānakasyeva vīrādbhutaraudrāṇām aśrupātādayo / 'nubhāvāḥ śṛṅgārasyeva karuṇabhayānakayoḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363856 (1.192): cintādayo vyabhicāriṇaḥ śṛṅgārasyaeva vīrakaruṇabhayānakānām iti | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8726066 (0.063): tava mate kāvyarūpatayā prasajyamāna ityarthaḥ / / manāgapīti / / śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363868 (0.0): pṛthaganaikāntikatvāt sūtre militā nirdiṣṭāḥ / / {viyadalimalināmbugarbhameghaṃ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363876 (0.0): madhukarakokilakūjitairdiśāṃ śrīḥ / / dharaṇirabhinavāṅkurāṅkaṭaṅkā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363890 (0.0): ityādau / {parimṛditamṛṇālīmlānamaṅgaṃ pravṛttiḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363895 (0.0): {parimṛditamṛṇālīmlānamaṅgaṃ pravṛttiḥ / kathamapi parivāraprārthanābhiḥ kriyāsu / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363902 (0.030): kathamapi parivāraprārthanābhiḥ kriyāsu / / kalayati ca himāṃśorniṣkalaṅkasya lakṣmīṃ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363918 (0.0): ityādau / {durādutsukamāgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26079539 (0.0): amaroḥ (Amaru 11, Svsu.ā. 1581, Spdśā.pa. 3535, Skmsa.u.ka. 704) / dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ $ saṃśliṣyaty aruṇaṃ | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14447497 (0.0): dūra proṣitakair avākara parīhāsāḥ sva kāntāśmasu VidSrk_13.5 *(310)a / dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ VidSrk_21.7 *(641)a | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17354482 (0.0): amaroḥ (Amaru 11, Svsu.ā. 1581, Spdśā.pa. 3535, Skmsa.u.ka. 704) / dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ saṃśliṣyaty aruṇaṃ | Amaru: Amarusataka (amaru_u.htm.txt) 24188332 (0.008): premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ ||43||(48) / dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21971207 (0.010): dūrādutsakamāgate vivasitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ" | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24277610 (0.010): karavāṇi yānti śatadhā yatkañucke sandhayaḥ // VidSrk_21.6 *(640) //. / dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ $ saṃśliṣyaty aruṇaṃ | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10888327 (0.010): karavāṇi yānti śatadhā yatkañucke sandhayaḥ // VidSrk_21.6 *(640) //. / dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyaty aruṇaṃ | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27477686 (0.023): dūraṃ yadi kṣipasi bhīmajavair marudbhiḥ VidSrk_33.82a *(1100a) / dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ VidSrk_21.7a *(641a) | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16101127 (0.030): dūrāt+utsukam+āgate vicalitam+sambhāṣiṇi sphāritam+ | |||||||||||
Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26079539 (0.035): dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ $ saṃśliṣyaty aruṇaṃ / gṛhīta vasane kiṃcin nata bhrū latam & | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17354482 (0.035): dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ saṃśliṣyaty aruṇaṃ / gṛhīta vasane kiṃcin nata bhrū latam / | Amaru: Amarusataka (amaru_u.htm.txt) 24188332 (0.035): dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ / saṃśliṣyatyaruṇaṃ gṛhītavasane kiñcin natabhrūlatam | | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363918 (0.035): {durādutsukamāgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ / saṃśliṣyatyaruṇaṃ gṛhītavasane kiñcāñcitabhrūlatam / | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21971206 (0.054): dūrādutsakamāgate vivasitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ / gṛhītavasane kopāñcitabhrūtalam /" | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24277609 (0.054): dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ $ saṃśliṣyaty aruṇaṃ / gṛhītavasane kopāñcitabhrūlatam & | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10888326 (0.054): dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyaty aruṇaṃ / gṛhītavasane kopāñcitabhrūlatam / | ||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24188345 (1.788): māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363931 (1.788): māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26079552 (1.788): māninyāś caraṇānati vyatikare bāṣpāmbu pūrṇekṣaṇaṃ % cakṣur jātam aho | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17354495 (1.788): māninyāś caraṇānati vyatikare bāṣpāmbu pūrṇekṣaṇaṃ cakṣur jātam aho | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14452778 (0.043): māninyāś caraṇānati vyatikare bāṣpāmbu pūrṇekṣaṇaṃ VidSrk_21.7 *(641)c | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21971224 (0.053): māninyāścaraṇānativyatikare bāṣpāmbupūrṇāṃ kṣaṇāc cakṣurjātamaho / prapañcacaturaṃ jātāgasi preyasi //" | |||||||||||||||
Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21971227 (0.0): māninyāścaraṇānativyatikare bāṣpāmbupūrṇāṃ kṣaṇāc cakṣurjātamaho / prapañcacaturaṃ jātāgasi preyasi //" | Amaru: Amarusataka (amaru_u.htm.txt) 24188352 (0.037): cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi ||44||(49) | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363938 (0.037): cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //29//} | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26079558 (0.037): māninyāś caraṇānati vyatikare bāṣpāmbu pūrṇekṣaṇaṃ % cakṣur jātam aho / prapañca caturaṃ jātāgasi preyasi // VidSrk_21.7 *(641) // | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14444327 (0.037): cakṣur jātam aho prapañca caturaṃ jātāgasi preyasi VidSrk_21.7 *(641)d | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17354502 (0.037): māninyāś caraṇānati vyatikare bāṣpāmbu pūrṇekṣaṇaṃ cakṣur jātam aho / prapañca caturaṃ jātāgasi preyasi // VidSrk_21.7 *(641) // | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27470325 (0.037): cakṣur jātam aho prapañcacaturaṃ jātāgasi preyasi VidSrk_21.7d *(641d) | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24277629 (0.037): māninyāś caraṇānativyatikare bāṣpāmbupūrṇaṃ kṣaṇāc % cakṣur jātam aho / prapañcacaturaṃ jātāgasi preyasi // VidSrk_21.7 *(641) //. | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10888347 (0.037): māninyāś caraṇānativyatikare bāṣpāmbupūrṇaṃ kṣaṇāc cakṣur jātam aho / prapañcacaturaṃ jātāgasi preyasi // VidSrk_21.7 *(641) //. | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16101148 (0.037): cakṣus+jātam+aho prapañcacaturam+jātāgasi preyasi // VidSrk_21.7 *(641) // | |||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363952 (0.0): (Amaruśataka 44) / ityādau ca / yadyapi vibhāvānāmanubhāvānāmautsukyavrīḍāharṣakopāsūyāprasādānāṃ ca | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363960 (0.0): yadyapi vibhāvānāmanubhāvānāmautsukyavrīḍāharṣakopāsūyāprasādānāṃ ca / vyabhicāriṇāṃ kevalānāmatra sthitiḥ, | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1005700 (0.053): / ekatve sati naiva dvayāśritvaṃ tāvad yuktam / | |||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21184550 (0.002): viṣayopādhiketyuktāvapyuktadoṣātādavasthyānmātretyuktiḥ / viṣayopādhikatve / sati taditarānupādhikatvaṃ hi tadarthaḥ / tatra | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28183903 (0.021): idānīntanakṛtisādhyasandhyāvandanakaḥ etatkāle śucitve sati / jīvitvāt yo naivam sa naivam yathā bauddhaḥ', 'aham | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24429440 (0.021): tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2975015 (0.021): sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi / tatpradhānatvāt' (bra. sū. 3.2.14) iti vinigamanakāraṇavacanamanavakāśaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28091628 (0.022): lakṣaṇaṃ bhramabhinnatve sati jñānatvamiti/ atra lakṣaṇe śuktirajatayoḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17331244 (0.023): prayujyatām, bādhāyāḥ sadbhāvābhyupagame sati tadupalambhānupalambhayor / viśeṣābhāvād iti nānupalabhyamānabādhatvam api [S. 199b.] hetulakṣaṇaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28168960 (0.024): tattadbhinnā sthitasthāpakavṛttibhinnā ca yā jātiḥ tadvattve sati / guṇatvamiti tadarthaḥ/ yadrūpāvacchinnasāmānādhikaraṇyasya | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21217526 (0.025): utkarṣeti // utkarṣavatve satyapakarṣavatvādityarthaḥ / ekaikasya gaganā 7 | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18325326 (0.025): kinnāma viśeṣaṇasya vyabhicāranirāsaupayikatve sati / / tadatra kathamityata āha na tviti // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28210945 (0.034): kecittu janyanityapratyakṣasādhāraṇaṃ jñānākaraṇakatve sati / jñānatvaṃ lakṣaṇam/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20958092 (0.035): prabalapramāṇaviruddhatvāditi bādhitatve sati savyabhicāritvādityādyapi / prayujyeta/ evaṃ svasyātiśaktijñāpanāyānekahetūktirapi | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7557411 (0.038): apare tu saty api sāmānyaviśeṣatve āmamoḥ numaś ca samāveśam icchanti, na | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, (jsbh2-1u.htm.txt) 941702 (0.039): ataeva pratyudāharaṇamātramityadhikaraṇāntagranthe mātrapadātsūcayiṣyate / / satyapyarthaikatve iti // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28139020 (0.039): liṅgaviṣayakabodhajanakatve sati vākyatvamiti tadarthaḥ/ asti ca | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279804 (0.040): dharmatvam aprasādhyam. sati ca dharmatve lakṣaṇabhedo 'pi vācyo na | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17333649 (0.041): kim iti neśyate yato niścayo vijñānam eva tadviśeṣatvād asyeti | / siddhāntavāy āha na na karttavyaṃ kintu kartavyam eva tasya [S. | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28116344 (0.042): tathā satīti/ ātmānyatve sati | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3480705 (0.043): pṛthaguccāraṇaṃ, tadā viśeṣāpādane sati vyatareko bhavati / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28199941 (0.044): cābhipretyārthamāha [85] cākṣuṣatve satītyādi/ [85] rūpādāviti/ idaṃ ca | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7141825 (0.044): sukhaduḥkhatabdodhānyatve satyanyatrācāritārthatvāt, | |
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8726076 (0.0): manāgapīti / / śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ / | Bharata: Natyasastra (bharnatu.htm.txt) 27961651 (0.0): śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ / / bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // BhN_6.15 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363978 (0.0): sṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542011 (0.0): sṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ / / bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // MKpr-K_29 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 890518 (0.004): sukhaduḥkhādibhirbhāvairbhāvastadbhāvabhāvanam" atha rasasya bhedānāha / śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /" | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27149456 (0.009): śabdasparśarūparasagandhā rasāḥ / śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ // | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13613731 (0.013): śṛṅgāra-hāsya-karuṇa-raudra-vīra-bhayānakāḥ / | Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22875339 (0.014): śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ / / bībhatsādbhutaśāntāś ca nava kāvye rasāḥ smṛtāḥ // ST_1.9 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103705 (0.014): śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ / | Amarasimha: Namalinganusasana [Amarakosa], Kanda 1 (amark1pu.htm.txt) 23044071 (0.017): (1.7.441) śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ / (1.7.442) bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ | Agni-Purana (agp_bi_u.htm.txt) 4897496 (0.017): śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ //AP_338.008cd/ | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13881112 (0.022): śṛṅgāra-hāsya-karuṇā $ raudra-vīra-bhayānakāḥ & | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28785170 (0.025): akhilalokānubhavasiddhatvāc ca kāvye so 'vaśyaṃ svīkāryaḥ/ atra eva aṣṭau / nāṭye rasāḥ smṛtāḥ" ity upakramya "śānto 'pi navamo rasaḥ" iti" | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482982 (0.028): śṛṅgārahāsyakaraṇaraudravīrabhayānakāḥ / / bībhatsādbhutaśāntāśca nava nāṭye rasāḥ smṛtāḥ // UKss_4.4 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892826 (0.029): ādyaḥ karuṇabībhatsaraudravīrabhayānakaiḥ // VisSd_3.254 // | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13614760 (0.029): ādyaḥ karuṇa-bībhatsa-raudra-vīra-bhayānakaiḥ // VisSd_3.254 // | Ratnakarasanti: Bhramaharanama Hevajrasadhana (rabhramu.htm.txt) 19554412 (0.029): śṛṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ / / karuṇādbhutaśāntaiś ca navanāṭyarasair yutam // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9139717 (0.042): atha rasasya bhedānāha / śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28785000 (0.051): śāntasya śamasādhyatvān naṭe ca tadasaṃbhavāt/ / aṣṭāv eva rasā nāṭye na śāntas tatra yujyate//"" | ||
Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071483 (1.788): tathāhi-nava rasāḥ / / tatra śṛhgārasya dvau bhedau / / saṃbhogo vipralambhaśva / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363986 (0.048): tatra śṛṅgārasya dvau bhedau / saṃbhogo vipralambhaśca / tatrādyaḥ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363997 (0.0): tatra śṛṅgārasya dvau bhedau / saṃbhogo vipralambhaśca / tatrādyaḥ / parasparāvalokanāliṅganādharapānaparicumbanādyanantatvādaparicchedya | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893944 (0.032): tathāhi ekasyaiva śṛṅgārasyaiko 'pi saṃbhogarūpo bhedaḥ / parasparāliṅganādharapānacumbanādibhedāt pratyekaṃ ca" | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071488 (0.037): saṃbhogo vipralambhaśva / / saṃbhogasyāpi / parasparāvalokanāliṅganaparicumbanādikusumoccayajalakelisūryāṃstamayacandrodayaṣaḍṛtuvarṇanādayo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24084000 (0.048): tathāhi---ekasyaiva śṛṅgārasyaiko 'pi saṃbhogarūpo bhedaḥ / parasparāliṅganādharapānacumbanādibhedāt pratyekaṃ ca" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365905 (0.061): saṃbhogo vipralambhaśca / saṃbhogasyāpi / parasparāvalokanāliṅganaparicumbanādikusumoccayajalakelisūryāstamayacandrodayaṣaḍṛtuvarṇanādayo | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364005 (0.0): parasparāvalokanāliṅganādharapānaparicumbanādyanantatvādaparicchedya / eka eva gaṇyate / yathā / {śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanair | Amaru: Amarusataka (amaru_u.htm.txt) 24189377 (5.960): sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi ||77||(79) / śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28791892 (5.960): paripākabhaṅgaḥ syāt/ yathāmarukakavipadye-- / śūnyaṃ vāsagṛhaṃ vilokya śayanād utthāya kiṃcicchanair" | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4242631 (0.010): ityādeḥślokasya, śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanai- | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881671 (0.010): tatra raso yathā / śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanai | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6863014 (0.010): ********** END OF COMMENTARY ********** / śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanairnidrāvyājamupāgatasya | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9458339 (0.044): śūnyaṃ vāsa-gṛhaṃ vilokya śayanād utthāya kiṃcic chanair | ||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24189387 (0.0): nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham || | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9458349 (0.0): nidrā-vyājam upāgatasya suciraṃ nirvarṇya patyur mukham / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28791903 (0.0): nidrāvyājam upāgatasya suciraṃ nirvarṇya patyur mukham/ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364013 (0.0): {śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanair / nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881679 (0.0): śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanai / rnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6863022 (0.0): śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanairnidrāvyājamupāgatasya / suciraṃ nirvarṇya patyurmukham / | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4242639 (0.038): ityādeḥślokasya, śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanai- / rnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / | ||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4242650 (0.0): rnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / / visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9458360 (0.0): nidrā-vyājam upāgatasya suciraṃ nirvarṇya patyur mukham / / visrabdhaṃ paricumbya jāta-pulakām ālokya gaṇḍa-sthalīṃ | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28791913 (0.0): nidrāvyājam upāgatasya suciraṃ nirvarṇya patyur mukham/ / vistrabdhaṃ paricumbya jātapulakām ālokya gaṇḍasthalīṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364024 (0.0): nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / / viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881689 (0.0): rnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / / vistrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī | Amaru: Amarusataka (amaru_u.htm.txt) 24189398 (0.015): nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham || / visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍastalīṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6863223 (0.016): utphullaromāñcāṅkitāṃ gaṇḍasthalīṃ vilokya lajjānamramukhī | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2604148 (0.039): svaśabdavācyatvaṃ na doṣaḥ / / yathā---lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbane vidheye" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2604202 (0.039): kintu adhikapadākhyo vākyadoṣo 'pi / / yathā---lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā"iti /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9207099 (0.039): svaśabdavācyatvaṃ na doṣaḥ / / yathā lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbane vidheye" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9207153 (0.039): kintu adhikapadākhyo vākyadoṣo 'pi / / yathā lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā"iti /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6863025 (0.051): suciraṃ nirvarṇya patyurmukham / / vistrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī | |||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187695 (0.0): sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam ||22||(26) / tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ | Amaru: Amarusataka (amaru_u.htm.txt) 24189401 (0.0): lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā ||78||(82) | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4242653 (0.0): visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī / priyeṇa hasatā bālā ciraṃ cumbitā // // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9458363 (0.0): visrabdhaṃ paricumbya jāta-pulakām ālokya gaṇḍa-sthalīṃ / lajjā-namra-mukhī priyeṇa hasatā bālā ciraṃ cumbitā // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364027 (0.0): viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ / lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //30//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364038 (0.0): {tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2604205 (5.960): kintu adhikapadākhyo vākyadoṣo 'pi / / yathā---lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā"iti /" Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9207101 (5.960): svaśabdavācyatvaṃ na doṣaḥ / / yathā lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbane vidheye" Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9207156 (5.960): kintu adhikapadākhyo vākyadoṣo 'pi / / yathā lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā"iti /" | ||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187700 (0.0): tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ / lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi | | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364044 (0.0): {tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ / lakṣmīmityabhidhāyini priyatame tadvīṭikāsaṃspṛśi / | |||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187710 (0.0): lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi | / śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364053 (0.0): lakṣmīmityabhidhāyini priyatame tadvīṭikāsaṃspṛśi / / śayyopāntaniviṣṭasasmitasakhīnetrotsavānandito | |||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187714 (0.0): śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito / niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ ||23||(27) | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364056 (0.0): śayyopāntaniviṣṭasasmitasakhīnetrotsavānandito / niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ //31//} | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364070 (0.0): (Amaruśataka 23) / aparastu abhilāṣaviraherṣyāpravāsaśāpahetuka iti pañcavidhaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9142761 (0.013): yattu kaiścid abhilāṣapravāserṣyāvirahaśāpahetukatvena pañcadhā | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18107146 (0.038): vipralambhaḥ punarabhilāṣerṣyāvirahapravāsahetukatvena caturvidhaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14231798 (0.044): tadā pūrvakāle / / vipralambhasyāpyabhilāṣerṣyāvirahapravāsavipralambhādayaḥ / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9443759 (0.053): vipralambhasyāpy abhilāṣerṣyā-viraha-pravāsa-vipralambhādayaḥ / teṣāṃ ca | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28785965 (0.060): pañcavidhaṃ prāñcaḥ pravāsādibhir upādhibhir āmananti/ te ca / pravāsābhilāṣaviraherṣyāśāpānāṃ viśeṣānupalambhān nāsmābhiḥ prapañcitāḥ/ | |||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364079 (0.0): aparastu abhilāṣaviraherṣyāpravāsaśāpahetuka iti pañcavidhaḥ / / krameṇodāharaṇam | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 890725 (0.014): krameṇodāharaṇāni / premārdrāḥ praṇayaspṛśaḥ paricayādudrāḍharāgodayā stāstā mugdhadṛśo" | |||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 890728 (0.0): premārdrāḥ praṇayaspṛśaḥ paricayādudrāḍharāgodayā stāstā mugdhadṛśo" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364081 (0.056): {premārdrāḥ praṇayaspṛśaḥ paricayādudgāḍharāgodayāḥ / tāstā mugdhadṛśo nisargamadhurāśceṣṭā bhaveyurmayi / | |||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 890744 (0.0): yāsvantaḥ karaṇasya bāhyakaraṇavyāpārarodhī kṣaṇā dāśaṃsāparikalpitāsvapi | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364093 (0.029): tāstā mugdhadṛśo nisargamadhurāśceṣṭā bhaveyurmayi / / yāsvantaḥkaraṇasya bāhyakaraṇavyāpārarodhī kṣaṇāt | |||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12832272 (0.0): MSS_1752 1 anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd yo māṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364108 (0.0): {anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 890746 (0.0): yāsvantaḥ karaṇasya bāhyakaraṇavyāpārarodhī kṣaṇā dāśaṃsāparikalpitāsvapi / bhavatyānandasāndro layaḥ //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9140333 (0.052): yāsvantaḥ karaṇasya bāhyakaraṇavyāpārarodhī kṣaṇā dāśaṃsāparikalpitāsvapi / bhavatyānandasāndro layaḥ // / ************* COMMENTARY *************" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364098 (0.060): āśaṃsāparikalpitāsvapi bhavatyānandasāndro layaḥ //32//} | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7564876 (0.061): tvām icchati tvadyati / / madyati / / tvamivācarati tvadyate / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7569771 (0.063): abhyāsanimitte pratyaye hanter aṅgasya yo 'bhyāsaḥ tasmād eva+etat kutvam / iha na bhavati, hananīyitum icchati jihananīyiṣati // | ||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12832297 (0.0): necchati nāgataśca hahahā ko'yaṃ vidheḥ prakramaḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364132 (0.0): yo māṃ necchati nāgataśca hahahā ko 'yaṃ vidheḥprakramaḥ / | |||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12832299 (0.012): vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364134 (0.012): bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi //33//} | |||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187788 (0.0): sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364153 (0.0): eṣā virahotkaṇṭhitā / / {sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 886412 (0.0): sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti" | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21971173 (0.064): sā patyuḥ prathamāparādhakaraṇe śikṣopadeśaṃ vinā no janāti / savibhramāṅgavalanā vakrokticitrāṃ gatim /" | |||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187795 (0.0): sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā / no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam | | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364160 (0.0): {sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā / no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 886419 (0.0): sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti / savibhramāṅgavalanāvakroktisaṃsūcanam /" | ||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187806 (0.0): no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam | / svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364171 (0.0): no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam / / svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21971194 (0.0): svacchairacchakapolamūlamūlagalitaiḥ paryastanetrotpalā bālā kevalameva | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 886430 (0.0): savibhramāṅgavalanāvakroktisaṃsūcanam / / svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9128836 (0.059): tataḥ svacchaiḥ akaluṣaiḥ acchakapolamūlagalitaiḥ | ||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187808 (0.0): svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā / bālā kevalameva roditi luṭhallolālakairaśrubhiḥ ||26||(29) | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364173 (0.0): svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā / bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //34//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364186 (0.0): (Amaruśataka 29) / {prasthānaṃ valayaiḥ kṛtaṃ priyasakhairasrairajasraṃ gataṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 886432 (0.0): svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi / luṭhallolālakairaśrubhiḥ // | Amaru: Amarusataka (amaru_u.htm.txt) 24187936 (1.192): prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7935502 (1.192): rudrasya || (ST 2.87) / prasthānaṃ valayaiḥ kṛtaṃ priyasakhair ajasraṃ gataṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9128732 (0.034): svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi / luṭhallolālakairaśrubhiḥ // / ************* COMMENTARY ************* | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21971195 (0.037): svacchairacchakapolamūlamūlagalitaiḥ paryastanetrotpalā bālā kevalameva / roditi luṭhallolodakairaśrubhiḥ //" | |||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187941 (0.0): prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ / dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ | | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364192 (0.0): {prasthānaṃ valayaiḥ kṛtaṃ priyasakhairasrairajasraṃ gataṃ / dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ / | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7935507 (0.0): prasthānaṃ valayaiḥ kṛtaṃ priyasakhair ajasraṃ gataṃ / dhṛtyā na kṣaṇam āsitaṃ vyavasitaṃ cittena gantuṃ puraḥ | | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 891446 (0.0): prasthānaṃ vabayaiḥ kṛtaṃ | |||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 891456 (0.0): kṣaṇamāsitaṃ, vyavasitaṃ cittena gantuṃ puraḥ / / yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita ! | Amaru: Amarusataka (amaru_u.htm.txt) 24187953 (0.011): gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā / gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31|| (35) | Amaru: Amarusataka (amaru_u.htm.txt) 24191628 (0.011): gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā / gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31||(35) | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364203 (0.011): dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ / / yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7935518 (0.011): gantuṃ niścita-cetasi priyatame sarve samaṃ prasthitā / gantavye sati jīvita-priya-suhṛt-sārthaḥ kim u tyajyate || 314 || | ||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187956 (0.0): gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā / gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31|| (35) | Amaru: Amarusataka (amaru_u.htm.txt) 24191631 (0.0): gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā / gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31||(35) | Kalidasa: Meghaduta (kmeghdiu.htm.txt) 4555645 (0.0): tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ KMgD_8a / tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām KMgD_102a | Kalidasa: Meghaduta (meghdk_u.htm.txt) 27747729 (0.0): hantaikasmin kvacid api na te caṇḍi sādṛśyam asti // 2.44 // / tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām $ | Kalidasa: Meghaduta (meghdksu.htm.txt) 21048545 (0.0): tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām Md_2.45a | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvau.htm.txt) 26653107 (0.0): tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām $ ātmānaṃ te caraṇapatitaṃ | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghviu.htm.txt) 27023396 (0.0): tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ KMdV_8a / tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām KMdV_102a | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvpu.htm.txt) 2554961 (0.0): tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364205 (0.0): yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā / gantavye sati jīvita priyasuhṛtsārthaḥ kimu tyajyate //35//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364221 (0.0): gantavye sati jīvita priyasuhṛtsārthaḥ kimu tyajyate //35//} | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388348 (0.0): 'tvāmālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyā mātmānaṃ te caraṇapatitaṃ | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1736008 (0.0): viṣādena, yathā / tvām ālikhya praṇaya kupitāṃ dhātu rāgaiḥ śilāyām | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 891460 (0.020): yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita ! / priyasuhṛtsārthaḥ kimu tyajyate //" | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7935519 (0.021): gantavye sati jīvita-priya-suhṛt-sārthaḥ kim u tyajyate || 314 || | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9142446 (0.024): gatatve sati valayādipriyasuhṛtsārthaḥ / / kimu tyajyate tenaiva saha gamyatāmityarthaḥ / | Kalidasa: Meghaduta (kmeghdiu.htm.txt) 4554533 (0.042): ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum KMgD_102b | Kalidasa: Meghaduta (meghdksu.htm.txt) 21047389 (0.042): ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum Md_2.45b | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghviu.htm.txt) 27022272 (0.042): ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum KMdV_102b | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1736015 (0.042): tvām ālikhya praṇaya kupitāṃ dhātu rāgaiḥ śilāyām | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9142414 (0.044): priyasuhṛtsārthaḥ kimu tyajyate // / ************* COMMENTARY *************" | |
Kalidasa: Meghaduta (kmeghdau.htm.txt) 28857429 (0.0): tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām $ ātmānaṃ te caraṇapatitaṃ / yāvad icchāmi kartum & / asrais tāvan muhur upacitair dṛṣṭir ālupyate me % krūras tasminn api na | Kalidasa: Meghaduta (kmeghdau.htm.txt) 28857436 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālupyate me % krūras tasminn api na | Kalidasa: Meghaduta (kmeghdiu.htm.txt) 4554507 (0.0): avyāpannām avihatagatir drakṣyasi bhrātṛjāyām KMgD_10b / asrais tāvan muhur upacitair dṛṣṭir ālupyate me KMgD_102c | Kalidasa: Meghaduta (kmeghdiu.htm.txt) 4554534 (0.0): ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum KMgD_102b | Kalidasa: Meghaduta (kmeghdpu.htm.txt) 2935226 (0.0): tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ / yāvad icchāmi kartum / / asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na | Kalidasa: Meghaduta (kmeghdpu.htm.txt) 2935233 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na | Kalidasa: Meghaduta (meghdk_u.htm.txt) 27747735 (0.0): ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum & | Kalidasa: Meghaduta (meghdk_u.htm.txt) 27747742 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālupyate me % | Kalidasa: Meghaduta (meghdksu.htm.txt) 21047363 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālupyate me Md_2.45c | Kalidasa: Meghaduta (meghdksu.htm.txt) 21047389 (0.0): ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum Md_2.45b | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvau.htm.txt) 26653113 (0.0): tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām $ ātmānaṃ te caraṇapatitaṃ / yāvad icchāmi kartum & | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvau.htm.txt) 26653120 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālipyate me % krūras tasminn api na | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghviu.htm.txt) 27022273 (0.0): ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum KMdV_102b | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvpu.htm.txt) 2554967 (0.0): tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ / yāvad icchāmi kartum / | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvpu.htm.txt) 2554974 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālipyate me krūras tasminn api na | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364226 (0.0): mātmānaṃ te caraṇapatitaṃ yāvadicchāmi kartum / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364234 (0.0): asraistāvanmuhurupacitairdṛṣṭirālupyate me | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388352 (0.0): 'tvāmālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyā mātmānaṃ te caraṇapatitaṃ / yāvadicchāmi kartum / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1736027 (0.0): ātmānaṃ te caraṇa patitaṃ yāvad icchāmi kartum | | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghviu.htm.txt) 27022245 (0.035): avyāpannām avihatagatir drakṣyasi bhrātṛjāyām KMdV_11b / asrais tāvan muhur upacitair dṛṣṭir ālipyate me KMdV_102c | |
Kalidasa: Meghaduta (kmeghdau.htm.txt) 28857436 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālupyate me % krūras tasminn api na / sahate saṃgamaṃ nau kṛtāntaḥ // KMgD_102 // | Kalidasa: Meghaduta (kmeghdiu.htm.txt) 4554971 (0.0): krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ KMgD_102d | Kalidasa: Meghaduta (kmeghdpu.htm.txt) 2935233 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na / sahate saṃgamaṃ nau kṛtāntaḥ // KMgD_102 // | Kalidasa: Meghaduta (meghdk_u.htm.txt) 27747742 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālupyate me % / krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // 2.45 // | Kalidasa: Meghaduta (meghdksu.htm.txt) 21047856 (0.0): krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ Md_2.45d | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvau.htm.txt) 26653120 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālipyate me % krūras tasminn api na / sahate saṃgamaṃ nau kṛtāntaḥ // KMdV_102 // | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghviu.htm.txt) 27022717 (0.0): krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ KMdV_102d | Kalidasa: Meghaduta, according to Vallabhadeva's commentary (kmeghvpu.htm.txt) 2554974 (0.0): asrais tāvan muhur upacitair dṛṣṭir ālipyate me krūras tasminn api na / sahate saṃgamaṃ nau kṛtāntaḥ // KMdV_102 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12878504 (0.0): MSS_4302 1 ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364234 (0.0): asraistāvanmuhurupacitairdṛṣṭirālupyate me / krūrastasminnapi na sahate saṃgamaṃ nau kṛtāntaḥ //36//} | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1736028 (0.024): krūras tasminn api na sahate saṅgamaṃ nau kṛtāntaḥ ||SRs_1.568|| [me.dū. | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388365 (0.041): astraistāvanmuhurupacitairddaṣṭirālipyate me krūrasta sminnapi na sahate / saṃgamaṃ nau kṛtāntaḥ' // / atra vibhāvānubhāvavyabhicāribhirabhivyakta eva rasaḥ / | |||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12878519 (0.0): MSS_4302 1 ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364263 (0.0): mantrābhasāṃ pratipadaṃ pṛṣataiḥ pavitre / / tārasvaraṃ prathitathūtkamadātprahāraṃ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364282 (0.0): (Govindaṭhakkura's Kāvyapradīpa) / {hā mātastvaritāsi kutra kimidaṃ hā devatāḥ kvāśiṣaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9143874 (0.0): tatra bandhuviyoge yathā hā mātastvaritāsi kutra kimidaṃ hā" | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364293 (0.0): {hā mātastvaritāsi kutra kimidaṃ hā devatāḥ kvāśiṣaḥ / dhik prāṇān patito 'śanirhutavahaste 'ṅgeṣu dagdhe dṛśau / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9143884 (0.0): devatāḥ kvāśiṣaḥ dhik prāṇān patito 'śanirhutavahaste 'ṅgeṣu dagdhe dṛśau | |||||||||||||||||||
Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14137455 (0.0): VERSE_3.24 / kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ $ | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28786323 (0.0): tu kṛtam anumataṃ dṛṣṭaṃ vā yair idaṃ gurupātakam" iti padye" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364312 (0.0): (Nārāyaṇabhaṭṭa,Jayantabhaṭṭollekhaḥ) / {kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13374721 (0.0): {kṛtamanumatamityādi //258[=39]//} / [kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1743872 (0.0): vadhena śatru viṣaya krodho, yathā / kṛtam anumataṃ dṛṣṭaṃ vā yair idaṃ guru pātakaṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892039 (0.0): mohāmarṣādayastatra bhāvāḥ syurvyabhicāriṇaḥ / / kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6859945 (0.0): kathaṃ vā kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakam" ityādiślekaḥ" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364298 (0.046): ścitrasthānapi rodayanti śatadhā kurvanti bhittīrapi //38//} | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9143891 (0.048): itthaṃ ghargharamadhyaruddhakaruṇāpaurāṅganānāṃ giraḥ citrasthānapi / rodayanti śatadhā kurvanti bhittīrapi // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9144080 (0.057): idaṃ svayaṃ mṛtasya mama pituḥ śiracchedarūpaṃ gurupātakaṃ / yairudāyudhairmanujapaśubhirnirmayādairbhavaddhiḥ kṛtamanumataṃ dṛṣṭaṃ vā | |||||||||||
Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14137468 (0.0): kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ $ / manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ & | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364319 (0.0): {kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ / manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13374723 (0.0): [kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ / manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1743877 (0.0): kṛtam anumataṃ dṛṣṭaṃ vā yair idaṃ guru pātakaṃ / manuja paśubhir nirmaryādair bhavadbhir udāyudhaiḥ | | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892052 (0.0): kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ / manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9144080 (0.034): idaṃ svayaṃ mṛtasya mama pituḥ śiracchedarūpaṃ gurupātakaṃ / yairudāyudhairmanujapaśubhirnirmayādairbhavaddhiḥ kṛtamanumataṃ dṛṣṭaṃ vā | |||||||||||||||
Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14137471 (0.0): narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā- ē̃ mayamahamasṛṅmedomāṃsaiḥ / karomi diśāṃ balim // 3.24 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892055 (0.0): narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā mayamahamasṛṅmedomāṃsaiḥ / karomi diśāṃ balim //" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364343 (1.788): {kṣudrā saṃtrāsamete vijahita harayaḥ kṣuṇṇaśakrebhakumbhā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364327 (0.025): mayamaha[ma]sṛṅmedomāṃsaiḥ karomi diśāṃ balim //39//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13374736 (0.025): mayamaha[ma]sṛṅmedomāṃsaiḥ karomi diśāṃ balim //39//] | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1743886 (0.044): ayam aham asṛṅ medo māṃsaiḥ karomi diśāṃ balim ||SRs_2.298|| (ve.saṃ. | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9144056 (0.052): narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā mayamahamasṛṅmedomāṃsaiḥ / karomi diśāṃ balim // / ************* COMMENTARY *************" | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1731686 (0.056): kṣudrāḥ santrāsam enaṃ vijahitaharayo bhinna śakrebha kumbhā | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364358 (0.0): {kṣudrā saṃtrāsamete vijahita harayaḥ kṣuṇṇaśakrebhakumbhā / yuṣmaddeheṣu lajjāṃ dadhati paramamī sāyakā niṣpatantaḥ / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1731700 (0.017): saumitre tiṣṭha pātraṃ tvam api na hi ruṣāṃ nanv ahaṃ meghanādaḥ | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1731688 (0.062): yuṣmad gātreṣu lajjāṃ dadhati paramam amī sāyakāḥ sampatantaḥ | | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364364 (0.059): kiñcidbhrūbhaṅgalīlāniyamitajaladhiṃ rāmamanveṣayāmi //40//} | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1731706 (0.059): kiñcid bhrū bhaṅga līlā niyamita jaladhiṃ rāmam anveṣayāmi ||SRs_1.380|| | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364376 (0.0): (Harṣa's Nāgānanda 11.2) / {grīvābhaṅgābhirāmaṃ muhuranupatati syandane baddhadṛṣṭiḥ | Kalidasa: Abhijnanasakuntalam (ksakunpu.htm.txt) 26530974 (1.192): itānīm api (p.12) / * grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19139931 (1.192): sthānakamullikhitam / / grīvābhaṅgābhirāmaṃ muhuranupatati syandane dattadṛṣṭiḥ paścārdhena | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27470064 (1.192): grāsārthinī nabhasi visphurati sma saṃdhyā VidSrk_27.15d *(872d) / grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ VidSrk_35.2a | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24291395 (1.192): katipayakavayyaḥ kavalitāḥ // VidSrk_35.1 *(1148) //. / grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ $ paścārdhena | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10902113 (1.192): katipayakavayyaḥ kavalitāḥ // VidSrk_35.1 *(1148) //. / grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ paścārdhena | Kalidasa: Abhijnanasakuntalam (ksakunxu.htm.txt) 5518251 (0.027): * grīva-ābhaṅga-abhirāmaṃ muhur anupatati syandane datta-dṛṣṭiḥ | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16115736 (0.030): grīvābhaṅgābhirāmam+muhus+anupatati syandane dattadṛṣṭis+ | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26094616 (0.051): grīvābhaṅābhirāmaṃ muhur anupatati syandane datta dṛṣṭiḥ $ paścārdhena | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14476973 (0.051): VidSrk_35.1 *(1148)d grīvābhaṅābhirāmaṃ muhur anupatati syandane | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17369561 (0.051): grīvābhaṅābhirāmaṃ muhur anupatati syandane datta dṛṣṭiḥ paścārdhena | ||||||||||
Kalidasa: Abhijnanasakuntalam (ksakunpu.htm.txt) 26530983 (0.0): * paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam / | Kalidasa: Abhijnanasakuntalam (ksakunxu.htm.txt) 5518260 (0.0): * paśca-ardhena praviṣṭaḥ śara-patana-bhayād bhūyasā pūrva-kāyam / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364385 (0.0): paścārdhena praviṣṭaḥ śarapatanabhayādbhūyasā pūrvakāyam / | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26094625 (0.0): grīvābhaṅābhirāmaṃ muhur anupatati syandane datta dṛṣṭiḥ $ paścārdhena / praviṣṭaḥ śarapatana bhayād bhūyasā pūrva kāyam & | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14461394 (0.0): VidSrk_35.2 *(1149)a paścārdhena praviṣṭaḥ śarapatana bhayād bhūyasā | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17369570 (0.0): grīvābhaṅābhirāmaṃ muhur anupatati syandane datta dṛṣṭiḥ paścārdhena / praviṣṭaḥ śarapatana bhayād bhūyasā pūrva kāyam / | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27484028 (0.0): paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam VidSrk_35.2b | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24291404 (0.0): grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ $ paścārdhena / praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam & | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10902122 (0.0): grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ paścārdhena / praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam / | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16115748 (0.0): paścārdhena praviṣṭas+śarapatanabhayāt+bhūyasā pūrvakāyam / | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19139938 (0.034): grīvābhaṅgābhirāmaṃ muhuranupatati syandane dattadṛṣṭiḥ paścārdhena / praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam / | ||||||||||
Kalidasa: Abhijnanasakuntalam (ksakunxu.htm.txt) 5518268 (0.025): * paśca-ardhena praviṣṭaḥ śara-patana-bhayād bhūyasā pūrva-kāyam / / * darbhair ardha-avalīḍhaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16115760 (0.035): śaṣpais+ardhāvalīḍhais+śramavivṛtamukhabhraṃśibhis+kīrṇavartmā | Kalidasa: Abhijnanasakuntalam (ksakunpu.htm.txt) 26530993 (0.047): * darbhair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19139950 (0.047): darbhairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364395 (0.047): darbhairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10902132 (0.047): śaṣpair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26094632 (0.053): śaṣpair ardhāvalīḍhaiḥ śrama vivṛta mukha bhraṃśibhiḥ kīrṇa vartmā % | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14484854 (0.053): VidSrk_35.2 *(1149)b śaṣpair ardhāvalīḍhaiḥ śrama vivṛta mukha bhraṃśibhiḥ | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17369577 (0.053): śaṣpair ardhāvalīḍhaiḥ śrama vivṛta mukha bhraṃśibhiḥ kīrṇa vartmā | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24291411 (0.053): śaṣpair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā % | |||||||||||
Kalidasa: Abhijnanasakuntalam (ksakunpu.htm.txt) 26531001 (0.0): * darbhair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā / * paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // KSak_1.7 | Kalidasa: Abhijnanasakuntalam (ksakunxu.htm.txt) 5518279 (0.0): * darbhair ardha-avalīḍhaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā / * paśya+udagra-plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19139954 (0.0): darbhairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā / paśyodagraplutatvādviyati bahutaraṃstokamurvyāṃ prayāti // VjivC_3.31 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364403 (0.0): darbhairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā / paśyodagraplutatvādviyati bahutaraṃ stokamurvyāṃ prayāti //41//} | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14469220 (0.0): VidSrk_35.2 *(1149)c paśyodagra plutatvād viyati bahutaraṃ stokam urvyāṃ | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17369589 (0.0): śaṣpair ardhāvalīḍhaiḥ śrama vivṛta mukha bhraṃśibhiḥ kīrṇa vartmā / paśyodagra plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2 | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27484141 (0.0): paśyairāvatakāntadantamusalacchedopameyākṛtiḥ VidSrk_29.12b *(908b) / paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti VidSrk_35.2d | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10902140 (0.0): śaṣpair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā / paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2 | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16115768 (0.0): śaṣpais+ardhāvalīḍhais+śramavivṛtamukhabhraṃśibhis+kīrṇavartmā / paśyodagraplutatvāt+viyati bahutaram+stokam+urvyām+prayāti // VidSrk_35.2 | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26094639 (0.020): śaṣpair ardhāvalīḍhaiḥ śrama vivṛta mukha bhraṃśibhiḥ kīrṇa vartmā % / paśyodagra plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2 | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24291418 (0.020): śaṣpair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā % / paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2 | ||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12921229 (0.0): MSS_6427 1 utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchophabhūyāṃsi | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364419 (0.0): (Kālidāsa's Abhijñānaśakuntalam 1.7) / {utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūtsedhabhūyāṃsi māṃsā | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26104612 (0.0): pāṇineḥ | (Skmsa.u.ka. 2364) / utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchopha bhūyāṃso māṃsāny $ | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14479502 (0.0): VidSrk_44.2 *(1529)d utkṛtyotkṛtya kṛttiṃ prathamam atha | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17379559 (0.0): pāṇineḥ | (Skmsa.u.ka. 2364) / utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchopha bhūyāṃso māṃsāny | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24300776 (0.0): utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchophabhūyāṃso māṃsāny $ | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10911484 (0.0): utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchophabhūyāṃso māṃsāny | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16125535 (0.0): utkṛtya+utkṛtya kṛttim+prathamam+atha pṛthūcchophabhūyāṃso māṃsāni+ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892373 (0.0): māho 'pasmāra āvego vyādhiśca maraṇādayaḥ / / utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchothabhūyāṃsi māṃsā " | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9144646 (0.0): moho 'pasmāra āvego vyādhiśca maraṇādayaḥ / / utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchothabhūyāṃsi māṃsāny" | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27461118 (0.050): utkīrṇaṃ kuśalaiḥ praśastiṣu sadā gītaṃ ca nākesadāṃ VidSrk_32.6c *(1000c) / utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchophabhūyāṃso māṃsāny | ||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364429 (0.0): {utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūtsedhabhūyāṃsi māṃsā / nyaṃsasphikpṛṣṭhapiṇḍyādyavayavasulabhānyugrapūtīni jagdhvā / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892383 (0.0): utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchothabhūyāṃsi māṃsā / nyaṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9144661 (0.0): aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12921239 (0.057): māṃsānya aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūt īni jagdhvā / | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27455448 (0.057): aṅgasphikpṛṣṭhapiṇḍādyavayavasulabhāny agrapūtīni jagdhvā VidSrk_44.3b | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24300788 (0.057): aṅgasphikpṛṣṭhapiṇḍādyavayavasulabhāny agrapūtīni jagdhvā & | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10911496 (0.057): aṅgasphikpṛṣṭhapiṇḍādyavayavasulabhāny agrapūtīni jagdhvā / | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26104624 (0.057): aṅga sphik pṛṣṭha piṇḍādy avayava sulabhāny agra pūtīni jagdhvā & | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17379571 (0.057): aṅga sphik pṛṣṭha piṇḍādy avayava sulabhāny agra pūtīni jagdhvā / | ||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364437 (0.0): nyaṃsasphikpṛṣṭhapiṇḍyādyavayavasulabhānyugrapūtīni jagdhvā / / ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkā | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892392 (0.0): nyaṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā / / āteḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkā | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9144666 (0.0): aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā / / ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27458788 (0.038): āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād VidSrk_44.3c | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24300797 (0.038): āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād % aṅkasthād | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10911505 (0.038): āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād aṅkasthād | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26104633 (0.042): ātta srnāyvyv antra netraḥ prakaṭita daśanaḥ preta raṅgaḥ karaṅkād % | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14487253 (0.042): VidSrk_44.3 *(1530)b ātta srnāyvyv antra netraḥ prakaṭita daśanaḥ / preta raṅgaḥ karaṅkād | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17379580 (0.042): ātta srnāyvyv antra netraḥ prakaṭita daśanaḥ preta raṅgaḥ karaṅkād | ||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12921261 (0.0): MSS_6427 2 āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretara kaḥ kara kād a / kasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364445 (0.0): ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkā / daṅkasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14471582 (0.0): VidSrk_44.3 *(1530)c aṅka sthād asthi saṃstha sthapuṭa gatam api kravyam | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17379591 (0.0): aṅka sthād asthi saṃstha sthapuṭa gatam api kravyam avyagram atti // | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27455414 (0.0): aṅkasthād asthisaṃsthasthapuṭagatam api kravyam avyagram atti VidSrk_44.3d | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10911516 (0.0): āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād aṅkasthād / asthisaṃsthasthapuṭagatam api kravyam avyagram atti // VidSrk_44.3 *(1530) | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24300804 (0.017): āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād % aṅkasthād / asthisaṃsthasthapuṭagatam api kravyam avyagram atti // VidSrk_44.3 *(1530) | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16125567 (0.017): aṅkasthāt+asthisaṃsthasthapuṭagatam+api kravyam+avyagram+atti // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892392 (0.042): āteḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkā / daṅkasthādasthiṃsthaṃ sthapuṭagatamapi kravyamadhyagramatti //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9144713 (0.064): aṅkasthāt śavāt asthisaṃsthaṃ sthapuṭagatamapi kravyaṃmāṃsaṃ | |||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364460 (0.0): {citraṃ mahāneṣa batāvatāraḥ kva kāntireṣābhinavaiva bhaṅgiḥ / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28787231 (0.052): citraṃ mahān eṣa navāvatāraḥ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364467 (0.0): {citraṃ mahāneṣa batāvatāraḥ kva kāntireṣābhinavaiva bhaṅgiḥ / / lokottaraṃ dhairyamaho prabhāvaḥ kāpyākṛtirnūtana eṣa sargaḥ //43//} | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28787237 (0.048): citraṃ mahān eṣa navāvatāraḥ | Bharata: Natyasastra (bharnatu.htm.txt) 27961670 (0.048): ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā / / jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // BhN_6.17 // | ||||||||||||||||||
Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28785191 (0.035): ratiḥ śokaś ca nirvedakrodhotsāhaś ca vismaya/ / hāso bhayaṃ jugupsā ca sthāyibhāvāḥ kramād amī//"" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364491 (0.035): ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā / / jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // MKpr K_30 // | Bharata: Natyasastra (bharnatu.htm.txt) 27961674 (0.035): ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā / / jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // BhN_6.17 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542022 (0.039): ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā / / jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // MKpr-K_30 // | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482571 (0.056): tatraratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā / / jugupsāvismayasamāḥ sthāyibhāvāḥ prakīrtitāḥ //" | Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22875353 (0.061): ratir hāsaś ca śokaś ca krodhotsāhau bhayaṃ tathā / / jugupsāvismayaśamāḥ sthāyibhāvāḥ prakīrtitāḥ // ST_1.10 // | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13881128 (0.061): ratir hāsaś ca śokaś ca $ krodhotsāhau bhayaṃ tathā & / jugupsāvismaya-śamāḥ % sthāyi-bhāvāḥ prakīrtitāḥ // ST_1.10 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103722 (0.061): ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā / / jugupsāvismayaśamāḥ sthāyibhāvā nava kramāt // ViPrud_4.1 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 890390 (0.064): ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā / / jugupsā vismayaścetthamaṣṭau proktāḥ śamo 'pi ca // VisSd_3.175 // | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13613637 (0.064): ratir hāsaś ca śokaś ca krodhotsāhau bhayaṃ tathā / / jugupsā vismayaś cettham aṣṭau proktāḥ śamo 'pi ca // VisSd_3.175 // | |||||||||||
Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445144 (0.0): vedyamānā nigadyante % bhāvāḥ sāhityavedibhiḥ // JCand_6.14 // / nirvedaglāniśaṅkākhyās $ tathāsūyāmadaśramāḥ & | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925145 (0.0): vedyamānā nigadyante bhāvāḥ sāhityavedibhiḥ // JCand_6.14 // / nirvedaglāniśaṅkākhyās tathāsūyāmadaśramāḥ / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103853 (0.0): atha vyabhicāribhāvāḥ / nirvedaglāniśaṅkākhyāstathāsūyāmadaśramāḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364500 (0.009): jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // MKpr K_30 // / spaṣṭam //30// / vyabhicāriṇo brūte | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542032 (0.009): jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // MKpr-K_30 // / nirvedaglāniśaṅkākhyāstathāsūyā madaśramāḥ / | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482583 (0.013): nirvedagalāniśaṅkākhyāstathāsūyāmadaśramāḥ / / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // | Bharata: Natyasastra (bharnatu.htm.txt) 27961683 (0.017): jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // BhN_6.17 // / nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ / | ||||||||||||||
Bharata: Natyasastra (bharnatu.htm.txt) 27961691 (0.012): nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ / / ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ // BhN_6.18 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445150 (0.012): nirvedaglāniśaṅkākhyās $ tathāsūyāmadaśramāḥ & / ālasyaṃ caiva dainyaṃ ca % cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925151 (0.012): nirvedaglāniśaṅkākhyās tathāsūyāmadaśramāḥ / / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364507 (0.012): nirvedaglāniśaṅkākhyāstathāsūyā madaśramāḥ / / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // MKpr K_31 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542039 (0.012): nirvedaglāniśaṅkākhyāstathāsūyā madaśramāḥ / / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // MKpr-K_31 // | Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22875372 (0.012): nirvedo'tha tathā glāniḥ śaṅkāsūyā madaḥ śramaḥ / / ālasyaṃ caiva dainyaṃ ca cintā moho dhṛtiḥ smṛtiḥ // ST_1.11 // | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13881147 (0.012): nirvedo'tha tathā glāniḥ $ śaṅkāsūyā madaḥ śramaḥ & / ālasyaṃ caiva dainyaṃ ca % cintā moho dhṛtiḥ smṛtiḥ // ST_1.11 // | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482588 (0.012): nirvedagalāniśaṅkākhyāstathāsūyāmadaśramāḥ / / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103859 (0.012): nirvedaglāniśaṅkākhyāstathāsūyāmadaśramāḥ / / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // ViPrud_4.5 // | ||||||||||||
Bharata: Natyasastra (bharnatu.htm.txt) 27961699 (0.0): ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ // BhN_6.18 // / vrīḍā capalatā harṣa āvego jaḍatā tathā / | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925159 (0.0): ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15 // / vrīḍā capalatā harṣa āvego jaḍatā tathā / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364515 (0.0): ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // MKpr K_31 // / vrīḍā capalatā harṣa āvego jaḍatā tathā / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542047 (0.0): ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // MKpr-K_31 // / vrīḍā capalatā harṣa āvego jaḍatā tathā / | Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22875380 (0.0): ālasyaṃ caiva dainyaṃ ca cintā moho dhṛtiḥ smṛtiḥ // ST_1.11 // / vrīḍā capalatā harṣa āvego jaḍatā tathā / | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482595 (0.0): ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // / vrīḍā capalata harṣa āvego jaḍatā tathā / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103867 (0.0): ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // ViPrud_4.5 // / vrīḍā capalatā harṣa āvego jaḍatā tathā / | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445158 (0.019): ālasyaṃ caiva dainyaṃ ca % cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15 // / vrīḍā capalatā harṣa $ āvego jaḍatā tathā & | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13881155 (0.019): ālasyaṃ caiva dainyaṃ ca % cintā moho dhṛtiḥ smṛtiḥ // ST_1.11 // / vrīḍā capalatā harṣa $ āvego jaḍatā tathā & | ||||||||||||
Bharata: Natyasastra (bharnatu.htm.txt) 27961705 (0.0): vrīḍā capalatā harṣa āvego jaḍatā tathā / / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // BhN_6.19 // | Bharata: Natyasastra (bharnatu.htm.txt) 27961712 (0.0): suptaṃ vibodho 'marṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // BhN_6.20 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445164 (0.0): vrīḍā capalatā harṣa $ āvego jaḍatā tathā & / garvo viṣāda autsukyaṃ % nidrāpasmāra eva ca // JCand_6.16 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445171 (0.0): garvo viṣāda autsukyaṃ % nidrāpasmāra eva ca // JCand_6.16 // / suptaṃ prabodho 'marṣaś cāpy $ avahittham athogratā & | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925165 (0.0): vrīḍā capalatā harṣa āvego jaḍatā tathā / / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // JCand_6.16 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925172 (0.0): garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // JCand_6.16 // / suptaṃ prabodho 'marṣaś cāpy avahittham athogratā / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364521 (0.0): vrīḍā capalatā harṣa āvego jaḍatā tathā / / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // MKpr K_32 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364528 (0.0): suptaṃ prabodhomarṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // MKpr K_33 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542053 (0.0): vrīḍā capalatā harṣa āvego jaḍatā tathā / / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // MKpr-K_32 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542060 (0.0): suptaṃ prabodhomarṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // MKpr-K_33 // | Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22875385 (0.0): vrīḍā capalatā harṣa āvego jaḍatā tathā / / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // ST_1.12 // | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13881160 (0.0): vrīḍā capalatā harṣa $ āvego jaḍatā tathā & / garvo viṣāda autsukyaṃ % nidrāpasmāra eva ca // ST_1.12 // | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482599 (0.0): vrīḍā capalata harṣa āvego jaḍatā tathā / / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482607 (0.0): garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // / suptaṃ vibodho 'marṣaścāpyavahitthamathogratā / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103871 (0.0): vrīḍā capalatā harṣa āvego jaḍatā tathā / / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // ViPrud_4.6 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103880 (0.0): suptirvibodho 'marṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // ViPrud_4.7 // | Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22875392 (0.029): garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // ST_1.12 // / suptaṃ prabodho'marṣaś cāpy avahitthā tathogratā / | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13881167 (0.029): garvo viṣāda autsukyaṃ % nidrāpasmāra eva ca // ST_1.12 // / suptaṃ prabodho'marṣaś cāpy $ avahitthā tathogratā & | |||
Bharata: Natyasastra (bharnatu.htm.txt) 27961714 (1.192): suptaṃ vibodho 'marṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // BhN_6.20 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445173 (1.192): suptaṃ prabodho 'marṣaś cāpy $ avahittham athogratā & / matir vyādhis tathonmādas % tathā maraṇam eva ca // JCand_6.17 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925174 (1.192): suptaṃ prabodho 'marṣaś cāpy avahittham athogratā / / matir vyādhis tathonmādas tathā maraṇam eva ca // JCand_6.17 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364530 (1.192): suptaṃ prabodhomarṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // MKpr K_33 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542062 (1.192): suptaṃ prabodhomarṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // MKpr-K_33 // | Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22875394 (1.192): suptaṃ prabodho'marṣaś cāpy avahitthā tathogratā / / matir vyādhis tathonmādas tathā maraṇam eva ca // ST_1.13 // | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13881169 (1.192): suptaṃ prabodho'marṣaś cāpy $ avahitthā tathogratā & / matir vyādhis tathonmādas % tathā maraṇam eva ca // ST_1.13 // | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3482610 (1.192): suptaṃ vibodho 'marṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103881 (1.192): suptirvibodho 'marṣaścāpyavahitthamathogratā / / matirvyādhistathonmādastathā maraṇameva ca // ViPrud_4.7 // | ||||||||||||
Bharata: Natyasastra (bharnatu.htm.txt) 27961722 (0.031): trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ / / trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ // BhN_6.21 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445181 (0.031): trāsaś caiva vitarkaś ca $ vijñeyā vyabhicāriṇaḥ & / trayastriṃśad ime bhāvāḥ % samākhyātās tu nāmataḥ // JCand_6.18 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925182 (0.031): trāsaś caiva vitarkaś ca vijñeyā vyabhicāriṇaḥ / / trayastriṃśad ime bhāvāḥ samākhyātās tu nāmataḥ // JCand_6.18 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364544 (0.063): triṃstriśadamī bhāvāḥ samākhyātāstu nāmataḥ // MKpr K_34 // / nirvedasyāmaṅgalaprāyasya prathamamanupādeyatve 'pyupādānaṃ vyabhicāritve | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364551 (0.0): triṃstriśadamī bhāvāḥ samākhyātāstu nāmataḥ // MKpr K_34 // / nirvedasyāmaṅgalaprāyasya prathamamanupādeyatve 'pyupādānaṃ vyabhicāritve | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364564 (0.0): nirvedasthāyibhāvo 'sti śānto 'pi navamo rasaḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364571 (0.0): nirvedasthāyibhāvo 'sti śānto 'pi navamo rasaḥ / / {ahau vā hāre vā kusumaśayane vā dṛṣadi vā | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12876434 (0.041): MSS_4205 1 ahau vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā / kusumaśayane vā dṛṣadi vā / | |||||||||||||||||||
Bhartrhari: Satakatraya (1. Nitisataka, 2. Srngarasataka, 3. Vairagyasataka) (bharst_u.htm.txt) 24423462 (0.0): tṛṇe vā straiṇe vā mama sama-dṛśo yānti divasāḥ / kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ || BharSt_3.100*3 || | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364585 (0.0): maṇau vā loṣṭe vā balavati ripau vā suhṛdi vā / / tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12876448 (0.022): MSS_4205 2 tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacit | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364598 (0.0): ratirdevādiviṣayā vyabhicārī tathāñjitaḥ // MKpr K_35 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542090 (0.0): nirvedasthāyibhāvo 'sti śānto 'pi navamo rasaḥ / / ratirdevādiviṣayā vyabhicārī tathāñjitaḥ // MKpr-K_35 // | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641209 (0.0): yadāha ratirdevādiviṣayā vyabhicārī tathāñjitaḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12876448 (0.054): puṇye'raṇye śiva śiva śiveti pralapataḥ // / MSS_4206 1 ahnastriścaturambubhiḥ snapayasi svaṃ puṣkarāvarjitair bhuṅkṣe | Bhartrhari: Satakatraya (1. Nitisataka, 2. Srngarasataka, 3. Vairagyasataka) (bharst_u.htm.txt) 24423462 (0.056): kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ || BharSt_3.100*3 || | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364584 (0.056): kvacitpuṇyāraṇye śiva śiva śiveti pralapataḥ //44//} | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28787706 (0.064): ratir devādiviṣayā vyabhicārī tathāñjitaḥ/ / bhāvaḥ proktas tadābhāsā hy anaucityapravartitāḥ//"" | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364608 (0.0): ratirdevādiviṣayā vyabhicārī tathāñjitaḥ // MKpr K_35 // / bhāvaḥ proktaḥ ... | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641209 (5.960): yadāha ratirdevādiviṣayā vyabhicārī tathāñjitaḥ / / bhāvaḥ proktaḥ...................... // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542090 (0.032): ratirdevādiviṣayā vyabhicārī tathāñjitaḥ // MKpr-K_35 // / bhāvaḥ proktastadābhāsā anaucityapravarttitāḥ / | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28787706 (0.064): ratir devādiviṣayā vyabhicārī tathāñjitaḥ/ / bhāvaḥ proktas tadābhāsā hy anaucityapravartitāḥ//"" | |||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12959565 (0.0): MSS_8381 1 kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364621 (0.0): ādiśabdānmunigurunṛpaputrādiviṣayā / kāntāviṣayā tu vyaktā śṛṅgāraḥ / | Utpaladeva: Sivastotravali (utsivsau.htm.txt) 11240974 (0.0): svātmapakṣaparipūrite jagaty asya nityasukhinaḥ kuto bhayam // UtSst_13.16 / kaṇṭhakoṇaviniviṣṭam īśa te kālakūṭam api me mahāmṛtam & | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364628 (0.0): {kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam / / apyupāttamamṛtaṃ bhavadvapurbhedavṛtti yadi me na rocate //45//} | Utpaladeva: Sivastotravali (utsivsau.htm.txt) 11240981 (0.0): kaṇṭhakoṇaviniviṣṭam īśa te kālakūṭam api me mahāmṛtam & / apy upāttam amṛtaṃ bhavadvapur bhedavṛtti yadi rocate na me // UtSst_13.17 | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12959572 (0.033): MSS_8381 1 kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam / / MSS_8381 2 apyupāttamamṛtaṃ bhavadvapur bhedavṛtti yadi me na rocate // | ||||||||||||||||||
Magha: Sisupalavadha (maghspvu.htm.txt) 3378018 (0.0): haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritai kṛtarṃ śubhai / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364645 (0.0): (Utpalarāja, Utpalarājīya) / {haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritaiḥ kṛtaṃ | |||||||||||||||||||
Magha: Sisupalavadha (maghspvu.htm.txt) 3378024 (0.0): haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritai kṛtarṃ śubhai / / śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye 'pi yogyatām // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364651 (0.0): {haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritaiḥ kṛtaṃ / śubhaiḥ / / śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye 'pi yogyatām | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364663 (0.0): (Māgha's Siśupālavadha 1.26) / evamanyadapyudāhāryam / añjitavyabhicārī yathā / {jāne kopaparāṅmukhī priyatamā svapnedya dṛṣṭā mayā | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388382 (0.021): 'jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ saṃspṛśa | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24093209 (0.021): yathā--- jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9158795 (0.021): yathā jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ" | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 7975895 (0.053): sadaiva tvaddidṛkṣā me bhavatyadya punarmayā / / svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā // SoKss_2,5.121 // | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364676 (0.0): {jāne kopaparāṅmukhī priyatamā svapnedya dṛṣṭā mayā / mā māṃ saṃspṛśa pāṇineti rudatī gantuṃ pravṛttā puraḥ / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388391 (0.024): 'jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ saṃspṛśa | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24093215 (0.024): yathā--- jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9158804 (0.024): yathā jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ" | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 7975895 (0.050): sadaiva tvaddidṛkṣā me bhavatyadya punarmayā / / svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā // SoKss_2,5.121 // | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364686 (0.0): mā māṃ saṃspṛśa pāṇineti rudatī gantuṃ pravṛttā puraḥ / / no yāvatparirabhya cāṭuśatakairāśvāsayāmi priyāṃ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388402 (0.0): no yāvat parirabhya cāṭukaśataurāśrāsayāmi priyāṃ bhrātastāvadahaṃ śaṭhena | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388392 (0.039): pāṇineti rudatī gantuṃ pravṛttā tataḥ / / no yāvat parirabhya cāṭukaśataurāśrāsayāmi priyāṃ bhrātastāvadahaṃ śaṭhena | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9158809 (0.039): saṃspṛśa pāṇineti rudatī gantuṃ pravṛttā tataḥ / / no yāvat parirabhya cāṭukaśatairāśvāsayāmi priyāṃ bhratastāvadahaṃ | |||||||||||||||||
Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388407 (0.0): no yāvat parirabhya cāṭukaśataurāśrāsayāmi priyāṃ bhrātastāvadahaṃ śaṭhena / vidhinā nidrādaridrīkṛtaḥ' // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9158820 (0.0): no yāvat parirabhya cāṭukaśatairāśvāsayāmi priyāṃ bhratastāvadahaṃ / śaṭhena vidhinā nidrāharidrīkṛtaḥ //" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364688 (1.192): bhrātastāvadahaṃ śaṭhena vidhinā nidrādaridrīkṛtaḥ //47//} | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21313123 (0.060): nyāyavirodhāt, śāstrāntareṣvaprasiddhatvācca //11// / athāsyaipakāryasya vidhimāha / vrīhīṇāṃcatuśsarāvaṃtūṣṇīṃ nirupya pārvaṇāvat | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311137 (0.063): (adhīte// / Baudh3.9.1/ atha^ato^anaśnat.pārāyaṇa.vidhiṃ (vyākhyāsyāmaḥ // | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364708 (0.032): atra vidhiṃ pratyasūyā / / ... tadābhāsā anaucityapravarttitāḥ / | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3490269 (0.040): yatrāpi bhāvastathā rasabhāvābhāsā rasabhāvatadābhāsapraśamāśca | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6862995 (0.055): karmakarttari, vā prayogāditi vakṣyate / / tadābhāsāḥ rasābhāsā bhāvābhāsāśca ādiśabdāt bhāvasya śāntirudayaḥ | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9615082 (0.059): tatra yadā rasabhāvarasābhāsa bhāvābhāsabhāvodayabhāvaśānti | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364718 (0.0): tadābhāsā rasābhāsā bhāvābhāsāśca / tatra rasābhāso yathā / {stumaḥ kaṃ vāmākṣi kṣaṇamapi vinā yaṃ na ramase | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388422 (0.026): 'stumaḥ kaṃ vāmākṣi kṣaṇamapi vinā ya na ramase vilebhe kaḥ prāṇān | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364725 (0.0): {stumaḥ kaṃ vāmākṣi kṣaṇamapi vinā yaṃ na ramase / vilebhe kaḥ prāṇān raṇamakhamukhe yaṃ mṛgayase / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388429 (0.0): 'stumaḥ kaṃ vāmākṣi kṣaṇamapi vinā ya na ramase vilebhe kaḥ prāṇān / paṇamakhamukhe yaṃ mṛgayase / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364736 (0.0): vilebhe kaḥ prāṇān raṇamakhamukhe yaṃ mṛgayase / / sulagne ko jātaḥ śaśimukhi yamāliṅgasi balāt | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388440 (0.0): paṇamakhamukhe yaṃ mṛgayase / / sulagne ko jātaḥ śaśimukhi yamāliṅgasi balāt tapaḥśrīḥ pasyaiṣā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364738 (0.0): sulagne ko jātaḥ śaśimukhi yamāliṅgasi balāt / tapaḥśrīḥ kasyaiṣā madananagari dhyāyasi tu yam //48//} | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388447 (0.0): sulagne ko jātaḥ śaśimukhi yamāliṅgasi balāt tapaḥśrīḥ pasyaiṣā / madananagari dhyāyasi tu yam' // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364754 (0.030): atrānekakāmukaviṣayamabhilāpaṃ tasyāḥ stuma ityādyanugataṃ | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364766 (0.0): atrānekakāmukaviṣayamabhilāpaṃ tasyāḥ stuma ityādyanugataṃ / bahuvyāpāropādānaṃ vyanakti / bhāvābhāso yathā | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388463 (0.0): 'rākāsudhākaramukhī taralāyatākṣī sā smerayauvanataraṅgitavibhramāṅgī / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364777 (0.0): {rākāsudhākaramukhī taralāyatākṣī / sā smerayauvanataraṅgitavibhramāṅgī / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388477 (1.192): 'rākāsudhākaramukhī taralāyatākṣī sā smerayauvanataraṅgitavibhramāṅgī / / tatkiṃ karomi vidadhe kathamatra maittrīṃ tatsvīkṛtivyatikare ka | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388469 (0.008): 'rākāsudhākaramukhī taralāyatākṣī sā smerayauvanataraṅgitavibhramāṅgī / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364790 (0.011): atra cintā anaucityapravartitā / evamanye 'pyudāhāryāḥ // | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388479 (0.044): tatkiṃ karomi vidadhe kathamatra maittrīṃ tatsvīkṛtivyatikare ka / ivābhyupāyaḥ // / 'atrānaucityapravṛttā cinteti bhāvābhāsaḥ / | |||||||||||||||||||
Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103996 (1.192): daśarūpake / bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā tathā'; /" | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893415 (1.192): bhāvasya śāntāvudaye saṃdhimiśritayoḥ kramāt / / bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā matā // VisSd_3.267 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445202 (0.029): bhāvasya śāntir udayaḥ $ sandhiḥ śabalatā tathā & | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925203 (0.029): bhāvasya śāntir udayaḥ sandhiḥ śabalatā tathā / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364795 (0.029): atra cintā anaucityapravartitā / evamanye 'pyudāhāryāḥ // / bhāvasya śāntirudayaḥ sandhiḥ śabalatā tathā // MKpr K_36 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542100 (0.029): bhāvasya śāntirudayaḥ sandhiḥ śabalatā tathā // MKpr-K_36 // | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13614937 (0.029): bhāvasya śāntir udayaḥ sandhiḥ śabalatā matā // VisSd_3.267 // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6863001 (0.029): tadābhāsāḥ rasābhāsā bhāvābhāsāśca ādiśabdāt bhāvasya śāntirudayaḥ / sandhiḥ śabalatā ca / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9147816 (0.031): ********** END OF COMMENTARY ********** / bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā matā // VisSd_3.267 // | ||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364803 (0.0): karameṇodāharaṇam / {tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ | ||||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187672 (0.059): kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate | / ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364813 (0.059): kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate / / ityukte kva tadityudīrya sahasā tat saṃpramārṣṭuṃ mayā | |||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187683 (0.0): kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate | / ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364819 (0.0): kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate / / ityukte kva tadityudīrya sahasā tat saṃpramārṣṭuṃ mayā | |||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24187687 (0.0): ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā / sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam ||22||(26) | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364829 (0.007): sāśliṣṭā(cx: saṃśliṣṭā) rabhasena tatsukhavaśāttanvyā ca | |||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24189519 (0.0): nigūḍhāntaḥkopātkaṭhiṇahṛdaye saṃvṛtiriyam ||82||(14) / ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12943186 (0.0): MSS_7565 1 ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364842 (0.0): (Amaruśataka 26) / atra kopasya / / {ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9141745 (0.0): gotraskhalite yathā ekasmin śayane vipakṣaramaṇīnāmagrahe mugdhayā" | |||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24189531 (0.0): sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi | / āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12943203 (0.0): sadyaḥkopaparāṅmukhaglapitayā cāṭūni kurvannapi / / MSS_7565 2 āvegādavadhīritaḥ priyatamas tūṣṇīṃ sthitas tatkṣaṇaṃ mā bhūt | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364848 (0.0): {ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā / sadyo mānaparigrahaglapitayā cāṭūni kurvannapi / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364856 (0.0): sadyo mānaparigrahaglapitayā cāṭūni kurvannapi / / āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇaṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9141761 (0.0): sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi / / āvegādavadhīritaḥ priyatamaḥ tūṣṇīṃ sthitaḥ tat kṣaṇād mābhūt supta | ||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9141764 (0.0): āvegādavadhīritaḥ priyatamaḥ tūṣṇīṃ sthitaḥ tat kṣaṇād mābhūt supta / ivetyamandavalitagrīvaṃ punarvokṣitaḥ // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12943207 (0.019): MSS_7565 2 āvegādavadhīritaḥ priyatamas tūṣṇīṃ sthitas tatkṣaṇaṃ mā bhūt / supta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364860 (0.019): mā bhūtsupta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ //51//} | Amaru: Amarusataka (amaru_u.htm.txt) 24189285 (0.033): mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam ||74||(76) | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12886845 (0.041): bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam // | Amaru: Amarusataka (amaru_u.htm.txt) 24189538 (0.055): mā bhūssupta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ ||83||(22) | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27481003 (0.056): nābhūd āgata ity amandavalitodgrīvaṃ punar vīkṣitam VidSrk_22.29d *(728d) | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364876 (0.0): (Amaruśataka 22) / atrautsukyasya / / {utsiktasya tapaḥparākramanidherabhyāgamādekataḥ | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12926187 (0.060): MSS_6677 1 utsiktasya tapaḥparākramanidherasyāgamādekataḥ satsa gapriyatā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364875 (0.054): satsaṃgapriyatā ca vīrarabhasotphālaśca māṃ karṣataḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364888 (0.037): satsaṃgapriyatā ca vīrarabhasotphālaśca māṃ karṣataḥ / / vaidaihīparirambha eṣa ca muhurścaitanyamāmīlayan | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12926211 (0.0): MSS_6677 2 vaidehīparirambha eṣa ca muhuścaitanyamāmīlayann ānandī / haricandanenduśiśirasnigdho ruṇaddhyanyataḥ // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364892 (0.0): vaidaihīparirambha eṣa ca muhurścaitanyamāmīlayan / ānandī haricandanenduśiśirasnigdho ruṇaddhyanyataḥ //52//} | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220787 (0.0): locanam kvacidyvabhicāryantaraśabalataiva viśrāntipadam / / yathā kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9451256 (0.015): kvākaryaṃ śaśa-lakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā / doṣāṇāṃ praśamāya me śrutam aho kope 'pi kāntaṃ mukham / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364907 (0.016): atrāvegaharṣayoḥ / / {kvākāryaṃ śaśalakṣaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13377684 (0.016): {'kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam'; ityādau //331[=53]//} / [kvākāryaṃ śaśalakṣaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 912217 (0.044): sañcāryāderviruddhasya bādhyatvena vaco guṇaḥ / / yathā kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam " ityādi /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2610658 (0.044): ********** END OF COMMENTARY ********** / yathā--kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam-" ityādi /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9213586 (0.049): ********** END OF COMMENTARY ********** / yathā kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam " ityādi /" | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23081347 (0.052): bādhyatvenoktirna paramadoṣaḥ, yāvat prakṛtarasaparipoṣakṛt / / yathā kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam'; ityādau // 331 //" | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16661970 (0.052): labdhapratiṣṭhe tu vivakṣite rase virodhirasāṅgānāṃ bādhyatvenoktāvadoṣo / yathā kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ | ||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220795 (0.0): yathā kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ / praśamāya me śrutamaho kope 'pi kāntaṃ mukham / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16661982 (0.0): praśamāya me śrutamaho kope 'pi kāntaṃ mukham / / kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā cetaḥ | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9451264 (0.0): kvākaryaṃ śaśa-lakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā / doṣāṇāṃ praśamāya me śrutam aho kope 'pi kāntaṃ mukham / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364915 (0.0): {kvākāryaṃ śaśalakṣaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā / doṣāṇāṃ praśamāya na śrutamaho kope 'pi kāntaṃ mukham / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13377686 (0.014): [kvākāryaṃ śaśalakṣaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā / doṣāṇāṃ praśamāya na śrutamaho kope 'pi kāntaṃ mukham / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641993 (0.048): śrutaṃ doṣapraśamāyeti matiḥ / / aho kope 'pi mukhaṃ kāntamiti smṛtiḥ / | |||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16661987 (0.0): praśamāya me śrutamaho kope 'pi kāntaṃ mukham / / kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā cetaḥ | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9451269 (0.0): doṣāṇāṃ praśamāya me śrutam aho kope 'pi kāntaṃ mukham / / kiṃ vakṣyanty apakalmaṣāḥ kṛta-dhiyaḥ svapne 'pi sā durlabhā | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364920 (0.0): doṣāṇāṃ praśamāya na śrutamaho kope 'pi kāntaṃ mukham / / kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893519 (0.021): praśamāya me śrutamaho, kope 'pi kāntaṃ mukham / / kiṃ vakṣyantyapakalmaṣā kṛtadhiyaḥ, svapne 'pi sā durlabhā cetaḥ | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220795 (0.036): praśamāya me śrutamaho kope 'pi kāntaṃ mukham / / kiṃ vakṣyantyapakalmaṣāḥ kutadhiyaḥ svapne 'pi sā durlabhā cetaḥ | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9641993 (0.044): aho kope 'pi mukhaṃ kāntamiti smṛtiḥ / / kiṃ vakṣyantyapakalmaṣā iti śaṅkā / | |||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220808 (0.0): kiṃ vakṣyantyapakalmaṣāḥ kutadhiyaḥ svapne 'pi sā durlabhā cetaḥ / sāvasthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893527 (0.0): svāsthyamupaihi, kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati //" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364927 (1.192): cetaḥ svāsthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16661993 (0.029): svāsthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ pāsyati // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9451275 (0.029): cetaḥ svāsthyam upaihi kaḥ khalu yuvā dhanyo 'dharaṃ pāsyati // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9147949 (0.032): svāsthyamupaihi, kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati // / ************* COMMENTARY *************" | |||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893530 (0.0): svāsthyamupaihi, kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati // / atra vitakāraitsukyamatismaraṇaśaṅkādainyadhūticintānāṃ śabalatā /" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364945 (5.960): atra vitarkautsukyamatismaraṇaśaṅkādainyadhṛticintānāṃ śabalatā / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14220808 (0.062): sāvasthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati // / atra hi vitakāraitsukye matismaraṇe śahkādainye dhṛticintane parasparaṃ | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364948 (0.0): atra vitarkautsukyamatismaraṇaśaṅkādainyadhṛticintānāṃ śabalatā / / bhāvasthitistūktā udāhṛtā ca //36// | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364958 (0.0): bhāvasthitistūktā udāhṛtā ca //36// / mukhye rase 'pi te 'ṅgitvaṃ prāpnuvanti kadācana / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364965 (0.0): mukhye rase 'pi te 'ṅgitvaṃ prāpnuvanti kadācana / / te bhāvaśāntyādayaḥ / aṅgitvaṃ rājānugatavivāhapravṛttabhṛtyavat // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892968 (5.960): ityuktadiśā paramālocanayā paramaviśrāntisthānena rasena sahaiva vartamānā / api rājānugatavivāhapravṛttabhṛtyavadāpātato yatra pradhānyenābhivyaktā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364973 (0.0): te bhāvaśāntyādayaḥ / aṅgitvaṃ rājānugatavivāhapravṛttabhṛtyavat // / anusvānābhasaṃlakṣyakramavyaṅgyasthitistu yaḥ // MKpr K_37 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542116 (0.0): mukhye rase 'pi teṅgitvaṃ prāpnuvanti kadācana / / anusvānābhasaṃlakṣyakramavyaṅgyasthitistu yaḥ // MKpr-K_37 // | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4243051 (0.063): bhedau, asaṃlakṣyakramavyaṅgyasaṃlakṣyakramavyaṅgyau | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14231153 (0.064): anyathā hi teṣāmanityadoṣataiva na syāt / / evamayamasaṃlakṣyakramadṛyoto dhvanerātmā pradarśitaḥ sāmānyena / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364983 (0.0): anusvānābhasaṃlakṣyakramavyaṅgyasthitistu yaḥ // MKpr K_37 // / śabdārthobhayaśaktyutthastridhā sa kathito dhvaniḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365964 (0.035): dvyuttha iti śabdārthobhayaśaktimūlaḥ // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542125 (0.036): anusvānābhasaṃlakṣyakramavyaṅgyasthitistu yaḥ // MKpr-K_37 // / śabdārthobhayaśaktyutthastridhā sa kathito dhvaniḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366870 (0.042): śabdārthobhayaśaktyudbhavastu padaprakāśyo na bhavatīti | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072209 (0.042): vākyaprakāśye tu pūrvamudāhṛtam śabdārthobhayaśaktyudbhavastu padaprakāśyo | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18091054 (0.057): sā trividhā śabdārthobhayaśaktimūlatvena / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894677 (0.057): saṃlakṣyakramavyaṅgyatvena ca śabdārthobhayaśaktimūlatayā | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13615023 (0.064): eko 'pi bhedo 'nantatvāt saṅkhyeyas tasya naiva yat // VisSd_4.5 // / śabdārthobhaya-śakty-utthe vyaṅgyo 'nusvāna-sannibhe / | |||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14244905 (0.0): arthāntaranyāsadhvaniḥ śabdaśaktimūlānuraṇanarūpavyaṅgyo | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13364999 (0.0): śabdārthobhayaśaktyutthastridhā sa kathito dhvaniḥ / / śabdaśaktimūlānuraṇanarūpavyaṅgyaḥ, arthaśaktimūlānuraṇanarūpavyaṅgyaḥ, | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3490407 (0.0): śabdaśaktimūlānuraṇanarūpavyaṅgayatayā sahṛdayairvyañjakatvāmuktaṃ | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3490723 (0.009): vastvalaṅkārayoḥ pratīyamānayorvācyena saha kramavyavahāraḥ / pravartitor'thaśaktimūlānuraṇanarūpavyaṅgyo dhvanirityuktaṃ, na tu | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9446238 (0.014): arthāntaranyāsa-dhvaniḥ śabda-śakti-mūlānuraṇana-rūpa-vyaṅgyo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9158040 (0.025): (lo, i) anenetyādau arthaśaktimūlānuraṇanarūpavyaṅgyasyāgūḍhatvam / | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19131883 (0.026): eṣa eva ca śabdaśaktimūlānuraṇanarūpavyaṅgyasya padadhvanerviṣayaḥ, bahuṣu | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16673381 (0.026): tatrāpi kathamiti ceducyate / arthaśaktimūlānuraṇanarūpavyaṅgye dhvanau tāvadabhidheyasya | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16673429 (0.027): śabdaśaktimūlānuraṇanarūpavyaṅgye tu dhvanau gāvo vaḥ pāvanānāṃ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16673631 (0.027): padaprakāśaśabdaśaktimūlānuraṇanarūpavyaṅgye 'pi dhvanau | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8717723 (0.032): sahakāriṇaḥ sarvatrānapāyādvācyasāmarthyakṣiptatvam / / śabdaśaktimūlānuraṇanavyaṅgye 'pyarthasāmarthyadeva pratīyamānāvagatiḥ, | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9453090 (0.035): katham iti ced ucyate-artha-śakti-mūlānuraṇana-rūpa-vyaṅgye dhvanau tāvad | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9453138 (0.035): śabda-śakti-mūlānuraṇana-rūpa-vyaṅgye tu dhvanau-gāvo vaḥ pāvanānāṃ" | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9453181 (0.035): pada-prakāśa-śabda-śakti-mūlānuraṇana-rūpa-vyaṅgye 'pi dhvanau | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16702795 (0.035): atra hyupamārūpakābhyāṃ śabdaśaktyudbhavānuraṇanarūpavyaṅgyasya dhvaneḥ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093771 (0.036): atha śabdaśaktimūladhvaniḥ / / sa ca vastvalaṃkāragatatvena dvividhaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14241031 (0.042): tṛtīyaprakāreti / / śabdārthebhayaśaktimūladhvaniprakāretyarthaḥ / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13368299 (0.043): atra śabdaśaktimūlānuraṇanarūpo rāmeṇa sahopamānopameyabhāvo | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073421 (0.043): atra śabdaśaktimūlānuraṇanarūpo rāmeṇa sahopamānopameyabhāvo vācyāṅgatāṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9156962 (0.045): vākyaṃ janasthāna ityādi / / evabharthaśaktimūlānuraṇanarūpasya vyaṅgyasyāpi vyaṅgyatve udāhāryyam | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365000 (0.018): śabdaśaktimūlānuraṇanarūpavyaṅgyaḥ, arthaśaktimūlānuraṇanarūpavyaṅgyaḥ, | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3490722 (0.029): vastvalaṅkārayoḥ pratīyamānayorvācyena saha kramavyavahāraḥ / pravartitor'thaśaktimūlānuraṇanarūpavyaṅgyo dhvanirityuktaṃ, na tu | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3490407 (0.032): śabdaśaktimūlānuraṇanarūpavyaṅgayatayā sahṛdayairvyañjakatvāmuktaṃ | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9446238 (0.043): arthāntaranyāsa-dhvaniḥ śabda-śakti-mūlānuraṇana-rūpa-vyaṅgyo | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14244905 (0.046): arthāntaranyāsadhvaniḥ śabdaśaktimūlānuraṇanarūpavyaṅgyo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9158040 (0.048): (lo, i) anenetyādau arthaśaktimūlānuraṇanarūpavyaṅgyasyāgūḍhatvam / | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19131883 (0.048): eṣa eva ca śabdaśaktimūlānuraṇanarūpavyaṅgyasya padadhvanerviṣayaḥ, bahuṣu | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16673380 (0.052): tatrāpi kathamiti ceducyate / arthaśaktimūlānuraṇanarūpavyaṅgye dhvanau tāvadabhidheyasya | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071548 (0.053): dvayuttha iti śabdārthobhayaśaktimūlaḥ // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9453138 (0.055): śabda-śakti-mūlānuraṇana-rūpa-vyaṅgye tu dhvanau-gāvo vaḥ pāvanānāṃ" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9156961 (0.059): vākyaṃ janasthāna ityādi / / evabharthaśaktimūlānuraṇanarūpasya vyaṅgyasyāpi vyaṅgyatve udāhāryyam | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14241030 (0.061): tṛtīyaprakāreti / / śabdārthebhayaśaktimūladhvaniprakāretyarthaḥ / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9453088 (0.061): katham iti ced ucyate-artha-śakti-mūlānuraṇana-rūpa-vyaṅgye dhvanau tāvad | ||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365008 (0.025): ubhayaśaktimūlānuraṇanarūpavyaṅgyaśceti trividhaḥ //37// / alaṅkāro 'tha vastveva śabdādyatrāvabhāsate // MKpr K_38 // | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9631853 (0.037): dvidhā nyāyata uktaḥ alaṅkāro 'tha vastveva śabdādyatrāvabhāsate / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093784 (0.037): alaṅkāro 'tha vastveva śabdādyatrāvabhāsate / / pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā //" | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542132 (0.051): alaṅkāro 'tha vastveva śabdādyatrāvabhāsate // MKpr-K_38 // / pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365017 (5.960): pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9631856 (5.960): dvidhā nyāyata uktaḥ alaṅkāro 'tha vastveva śabdādyatrāvabhāsate / / pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093786 (0.059): alaṅkāro 'tha vastveva śabdādyatrāvabhāsate / / pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā //" | ||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12937643 (0.0): MSS_7261 1 ullāsya kālakaravālamahāmbuvāhaṃ devena yena | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365029 (0.0): pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā / / vastveti, analaṅkāraṃ vastumātram / ādyo yathā | |||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12937654 (0.0): MSS_7261 1 ullāsya kālakaravālamahāmbuvāhaṃ devena yena / jaraṭhorjitagarjitena / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365039 (0.0): {ullāsya kālakaravālamahāmbuvāhaṃ / devena yena jaraṭhorjitagarjitena / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365053 (0.042): (Śivasvāmin's Kapphinābhyudaya 1.24) / atra vākyasyāsaṃbaddhārthābhidhāyakatvaṃ mā prasāṅkṣīditi | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10740238 (0.056): viṣayamātrapradarśanatātparyeṇa / api tu pūrvaṃ viṣayavākyasya / anudāhṛtatvāttadarthatayā / tadgataitacchabdaparāmarśanayasamarpaṇārthamananyasādhāraṇasvato | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9109733 (0.064): tayoḥ parasparamanvitārthabodhakatvādeva / / atra ca vākyasyāśvitānekārthabodhakatvādekārthabodhakatvenaiva | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365060 (0.0): atra vākyasyāsaṃbaddhārthābhidhāyakatvaṃ mā prasāṅkṣīditi / prākaraṇikāprākaraṇikayorupamānopameyabhāvaḥ kalpanīya ityatropamālaṅkāro | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9445253 (0.024): vākyasyāsambaddhārthābhidhāyitvaṃ mā prasāṅkṣīd ity / aprākaraṇika-prākaraṇikārthayor upamānopameya-bhāvaḥ kalpayitavyaḥ | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14239015 (0.037): prasaṅkṣīdityaprākāraṇikaprākaraṇikārthayorupamānopameyabhāvaḥ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18116042 (0.040): saṃbandhe upamānopameyabhāvaḥ kalpyate tatra sahoktiḥ / / prākaraṇikāprākaraṇikaviṣayatvādupamānopameyabhāvasya sahārthasaṃbandhena | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9627171 (0.040): sa ca guṇapradhānabhāvaḥ sahārthaprayuktaḥ / / dvayośca prākaraṇikatvādupamānopameyabhāvo vaivakṣikaḥ / | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3485735 (0.043): ataḥ padārthasamanvayasyātrānupapattiḥ / / upamānopameyabhāvastvatra vākyārthaviśrāntisthānaṃ kṛṣṇarātrivadviśobhatāṃ | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3486910 (0.045): eṣa cātropamānopameyabhāvaḥ upamānāntarābhāve paryavasitaḥ / | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3476559 (0.045): umamānasyopamānatvāvagatirityārtho 'tropamānopameyabhāvaḥ / / atra ca upameyavartikiñjalkālīnaṣaṭpadatvābhidhānasāmarthyādaparamapi | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3481358 (0.046): tatsajātīyasya padmasya vikāśinaścandrakarāṇāṃ ca yadyādhārādheyabhāvaḥ / syāttadātropamānopameyabhāvo bhavediti saṃbhāvanā pravṛttā / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9625757 (0.047): aupamyasya gamyatvaṃ prāgvadevetyāha tatrevādya prayogādityādi / / yaścātropamānopameyabhāvaḥ sa tulyayogitāto vilakṣaṇa ityāha sa cetyādi / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6252998 (0.048): śleṣāṃ vdyarthatā / / upamānopameyabhāvo 'tra vaivakṣikaḥ / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 4, (jsbh1-4u.htm.txt) 1923059 (0.048): pracchannakṛtatvarūpagamyasādhāraṇadharmeṇopamānopameyabhāva ucyate, na tu | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3476117 (0.048): prāptārthatvāt / / upamānopameyabhāvaśca nātyantaṃ sādharmyeṇa upādāne sati bhavati | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9626998 (0.050): nanu sahārthatve ka upamānopameyabhāva ityata āha upamānopameyatvaṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 915693 (0.050): vivakṣitatvādupamānopameyabhāvo na vivakṣita iti nopamādhvanirna vā śleṣa | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13387623 (0.053): upamānāntaravivakṣayānādarārthamupameyabhāvaḥ kalpyate tat / upameyasyopamānapratikūlavartitvāt ubhyarūpaṃ pratīpam / krameṇodāharaṇam | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23089916 (0.053): upamānāntaravivakṣayānādarārthamupameyabhāvaḥ kalpyate tat / upameyasyopamānapratikūlavartitvāt ubhayarūpaṃ pratīpam / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6249758 (0.054): iha ca tulyayogitāyāṃ hasaścandra ivābhātī'tyādivad dvayoḥ / prakṛtatve 'pyupamānopameyabhāvo vaivakṣikaḥ /" | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18118953 (0.055): copamānatvenāprākaraṇikatvam / prākaraṇikāprākaraṇikayoryathā | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23086543 (0.064): prākaraṇikāprākaraṇikānāma arthāt upamānopameyānām dharmaḥ kriyādiḥ, | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365071 (0.0): {tigmarucirapratāpo vidhuraniśākṛdvibho madhuralīlaḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365078 (0.0): {tigmarucirapratāpo vidhuraniśākṛdvibho madhuralīlaḥ / / matimānatattvavṛttiḥpratipadapakṣāgraṇīrvibhāti bhavān //55//} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365093 (0.0): atraikaikasya padasya dvipadatve virodhābhāsaḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365099 (0.0): atraikaikasya padasya dvipadatve virodhābhāsaḥ / / {amitaḥ samitaḥ prāptairutkarṣairharṣada prabho / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9150244 (0.045): he harṣada prabho ! samitaḥ yuddhāt prāptaurutkarṣairamitaḥ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894093 (0.060): umāvallabha umāvallabha ivetyupamālaṅkāro vyaṅgyaḥ / / amitaḥ samitaḥ prāptairutkarṣairharṣada ! prabho ! /" | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365102 (0.0): {amitaḥ samitaḥ prāptairutkarṣairharṣada prabho / / ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi //56//} | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894101 (0.0): amitaḥ samitaḥ prāptairutkarṣairharṣada ! prabho ! / / ahitaḥ sahitaḥ sādhu yaśobhirasatāmasi" //" | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12844602 (0.025): MSS_2456 1 amitaḥ samitaḥ prāptair utkarṣairharṣada prabho / / MSS_2456 2 ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi // | ||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3670459 (0.0): {nirupādānasaṃbhāramabhittāveva tanvate / / jagaccitraṃ namastasmai kalāślādhyāya śūline //}(stavaci. 9 | Bhatta Narayana: Stavacintamani (bhnstcbu.htm.txt) 22772335 (0.0): nirupādānasambhāram $ abhittāv eva tanvate & / jagaccitraṃ namas tasmai % kalāślāghyāya śūline // BhStc_9 // | Bhatta Narayana: Stavacintamani (bhnstcpu.htm.txt) 25362735 (0.0): nirupādānasambhāram abhittāv eva tanvate / / jagaccitraṃ namas tasmai kalāślāghyāya śūline // BhStc_9 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365117 (0.0): {nirupādānasaṃbhāramabhittāveva tanvate / / jagaccitraṃ namastasmai kalāślādhyāya śūline //57//} | Bhatta Narayana: Stavacintamani (bhnstcxu.htm.txt) 4634585 (0.015): nirupādānasambhāram+abhittau+eva tanvate | / jagaccitram+namas+tasmai kalāślāghyāya śūline || 9 | ||||||||||||||||
Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23073777 (0.054): avicitraṃ vastumātram vicitraṃ tvalaṃkārarupam / / yadyapi prādānyena tadalaṃkāryam tathāpi brāhnaṇaśramaṇanyāyena tathocyate | ||||||||||||||||||||
Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388608 (0.0): sa evobhayaśaktimūlo yathā / 'panthia ṇa ettha sattharamatthi maṇaṃ pattharatthale ggāme / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894029 (0.0): panthi a ! ṇa ettha sattharamatthi maṇaṃ pattharatthale gāme / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365145 (0.015): {panthi_a ṇa ettha sattharamaitthi maṇaṃ pattharatthale gāme / | ||||||||||||||||||
Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388616 (0.0): 'panthia ṇa ettha sattharamatthi maṇaṃ pattharatthale ggāme / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894030 (5.960): panthi a ! ṇa ettha sattharamatthi maṇaṃ pattharatthale gāme / / uṇṇaa paoharaṃ pekkhia ūṇa jai vasati tā vasasu // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365146 (0.028): {panthi_a ṇa ettha sattharamaitthi maṇaṃ pattharatthale gāme / | ||||||||||||||||||
Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388634 (0.0): udgatipayodharaṃ prekṣya yadi vasasi tad vasa') // / atra yadyupabhogakṣamo 'si tadā āssveti vastu vakraucityamāśritya | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894044 (0.040): atra sattharādiśabdaśaktyā yadyupabhogakṣamo 'si tadāssveti vastu vyajyate | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365187 (0.0): {śaniraśaniśca tamuccairnihanti kupyasi narendra yasmai tvam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365190 (0.0): {śaniraśaniśca tamuccairnihanti kupyasi narendra yasmai tvam / / yatra prasīdasi punaḥ sa bhātyudāronudāraśca //59//} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365203 (0.019): aviruddhāvapi tvadanuvartanārthamekaṃ kārya kuruta iti dhvanyate / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365215 (0.0): aviruddhāvapi tvadanuvartanārthamekaṃ kārya kuruta iti dhvanyate / / arthaśaktyudbhavo 'pyartho vyañjakaḥ saṃbhavī svataḥ // MKpr K_39 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542149 (0.0): pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā / / arthaśaktyudbhavo 'pyartho vyañjakaḥ saṃbhavī svataḥ // MKpr-K_39 // | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14437688 (0.047): vastuna iti | tathā vastu vālaṅkṛtir vāpi dvidhārthaḥ sambhavī svataḥ | / kaveḥ / prauḍhokti siddho vā tan nibaddhasya veti ṣaṭ | | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13615053 (0.052): vastu vālaṅkṛtir veti dvidhārthaḥ saṃbhavī svataḥ // VisSd_4.7 // / kaveḥ prauḍhokti-sikto vā tan nibaddhasya veti ṣaṭ / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9616021 (0.059): athārthaśaktimūlovyañjakor'thaḥ svataḥ saṃbhavī kaviprauḍhoktiniṣpāditaḥ | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365220 (0.0): arthaśaktyudbhavo 'pyartho vyañjakaḥ saṃbhavī svataḥ // MKpr K_39 // / prauḍhoktimātrātsiddho vā kavestenombhitasya vā / | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542154 (0.0): arthaśaktyudbhavo 'pyartho vyañjakaḥ saṃbhavī svataḥ // MKpr-K_39 // / prauḍhoktimātrātsiddho vā kavestenombhitasya vā / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14437689 (0.039): vastuna iti | tathā vastu vālaṅkṛtir vāpi dvidhārthaḥ sambhavī svataḥ | / kaveḥ / prauḍhokti siddho vā tan nibaddhasya veti ṣaṭ | | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365237 (0.0): vastvalaṅkāramathavā tenāyaṃ dvādaśātmakaḥ / / svataḥsaṃbhavī na kevalaṃ bhaṇitamātraniṣpanno yāvadbahirapyaucityena | Jayadeva (alias Piyusavarsa): Candraloka (jaycndau.htm.txt) 27445438 (0.058): catvāro vastv alaṃkāram $ alaṃkāras tu vastu yat & / alaṃkāram alaṃkāro % vastu vastu vyanakti tat // JCand_7.7 // | Jayadeva (alias Piyusavarsa): Candraloka (jaycndpu.htm.txt) 26925438 (0.058): catvāro vastv alaṃkāram alaṃkāras tu vastu yat / / alaṃkāram alaṃkāro vastu vastu vyanakti tat // JCand_7.7 // | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365250 (1.192): svataḥsaṃbhavī na kevalaṃ bhaṇitamātraniṣpanno yāvadbahirapyaucityena / saṃbhāvyamānaḥ / kavinā pratibhāmātreṇa bahirasannapi nirmitaḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365256 (0.020): kavinibaddhena vaktreti vā dvividhopara iti trividhaḥ / vastu vālaṅkāro | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365266 (0.042): dvādaśabhedo 'rthaśaktyudbhavo dhvaniḥ / krameṇodāharaṇam | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365274 (0.0): dvādaśabhedo 'rthaśaktyudbhavo dhvaniḥ / krameṇodāharaṇam | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388568 (0.025): 'alasasiromaṇi dhuttāṇaṃ aggimo putti dhaṇasamiddhimao / | Sukasaptati (suksaptu.htm.txt) 24362405 (0.025): duhia payārehiṃ gaia dhaṇa kiṃ gajjahi khalameha // Suk_57.5 (=257) // | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14153949 (0.025): paccakkhīkidā siviṇa-saṃgiṇāara-kuṃjara bibbhamāsi | tā phuḍaṃ kadhehi, / taiajaṇasaṃgajogge tasmiṃ osare dīhasuttā nīvī-sahaarī jhatti ṇikkantā ṇa | |||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14249338 (0.0): keṇa vi gāmataḍāe abbhaṃ uttāṇaaṃ phaliham // / atra hi pratiyamānasya mugdhavadhvā jaladharapratibimbadarśanasya | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23090571 (0.0): so ṇatthi ettha gāme jo eaṃ mahamahantalāaṇṇaṃ / / taruṇāṇa hiaalūḍiṃ parisakkantīṃ ṇivārei // 569 // / atrānuprāso rūpakaṃ cānyonyānapekṣe / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24148177 (0.0): abhyāsavikāreṣvapavādā utsargānna bādhante/ 'ajīgaṇat'/ atra | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 382558 (0.0): (P_8,3.56) KA_III,438.1 19 Ro_V,464 465 {26/27} evam api saha ḍena / saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5487234 (0.0): ṣatvatukoḥ ekādeśasya asiddhatvāt na eṣaḥ sāḍśabdaḥ . evam api saha ḍena / saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . tasmāt sahigrahaṇam kartavyam | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9632453 (0.0): saṃbhāvyamānairutprekṣyamāṇaiḥ / / atrātivyātpimāśāṅkate nanu kāryādityādi / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 908865 (0.0): hiaeṇa phiṭṭai lajjāi khuṭṭai dihīe sā // / atra ṭakārāḥ śṛṅgārasaparipanthinaḥ kevalaṃ śaktipradarśanāya nibaddhāḥ /" | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8736000 (5.960): kira pahiṇusai sasimaṇaṃ cande piāmuhe diṭṭhe // / atrārthāntaranyāsastāvadvācyatvenābhāt.i, vyatirekāpahnutī tu vyaṅgyatvena | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9390112 (5.960): indidirammi indami joiṇṇo sarisasaṃkappo' // / ('indāvarammi ') atra svarapaunaruktyasya | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9396776 (5.960): maragaasevālovariṇigaṇṇatu hikkamīṇacakkāajuama' // / ityatra ca rūpake tathānyālaṅkāreṣvaucityameva nopayogaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 922635 (5.960): sā marai tujbhkta aaso etnaṃ dhammakkharaṃ bhaṇimo // / atra dūtītvasya vastuno niṣedhaḥ /" | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4948560 (1.192): śrūyate. atra}* / *{2/260: E2: 3,90; E4: 3,206; E5: 2,494; E6: 1,107}* / *{2/261: E2,4: nāsām}* | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4953434 (1.192): *{2/346: E2: 3,181; E4: 3,388; E4: 2,583; E6: 1,127}* / *{2/347: E2,4: atrānyāny}* | Karunapundarikasutra (bsu018_u.htm.txt) 7638590 (1.192): āvarasurā punakanitāṃ paṇḍitāṃ āyinakaṇḍi jabhāme gandhare atra runimakare | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19144949 (1.192): vākyārthena sāmyaṃ punaḥ nātra paribhāsate / / candramaūehiṃṇisā ṇalinī kamalehiṃ kusumagucchehiṃ laā / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24144168 (1.192): yaṇādeśaḥ, na śabdhamāśritya guṇa ityantaraṅgatvād guṇa eva syādityuktam/ / atra kaiyaṭaḥ/ siverbāhulakādauṇādike na pratyaye guṇavalopoṭhāṃ prasaṅge | Sarvajnatakaradharani (sjdh_u.htm.txt) 10694700 (1.192): sūre, sarvasūrā āvarasūrā, punakanitāṃ, maṇḍitāṃ āyinakaṇḍi jabhāme, / gandhare, atra runimakare, bhirohini siddhamatte, vilokamate, | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9615210 (0.000): ṇiddhasaraṃ parugrantī savibbhamaṃ haṇā i thaṇāvaṭṭham // / atra patimaraṇāmaṇḍanojjvalaveṣāyāḥ taruṇeṣu pārśvamupagateṣu satsu sadyaḥ | Mahavastu-Avadana (mhvastuu.htm.txt) 18696632 (0.002): vātātapehi ca hanyantasya bubhukṣāye pipāsāye śuṣyantasya mama na kadāci | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20942941 (0.002): dikakṣyā 1 svityuktam/ mama tu netyayuktam/ ākāṅkṣiṣyamāṇasyāpyādāveva | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365309 (0.0): (Hāla's Gāthāsaptaśatī 970) / atra mamaivopabhogya iti vastunā vastu vyajyate / | Brahmanda-Purana (brndp2_u.htm.txt) 4611054 (0.063): śastragrahaṇasādhyatvādyuṣmadīpsitavastunaḥ / / kiṅkarttavyaṃ mayātreti mama ḍolāyate manaḥ // BndP_2,57.22 // | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365320 (0.0): atra mamaivopabhogya iti vastunā vastu vyajyate / / {dhanyāsi yā kathayasi priyasaṃgame 'pi | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516230 (0.0): dhanyāsi yā kathayasi priyasaṅgame 'pi | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21974631 (0.0): dhanyāstu yāḥ kathayatha priyasaṅgame 'pi viśrabdhacāṭukaśatāni / ratāntareṣu / / nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiñcidapi" | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 886554 (0.0): dhanyāsi yā kathayasi priyasaṃgame 'pi viśrabdhacāṭukaśatāni ratāntareṣu" | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26077582 (0.033): dhanyāsi yat kathayasi priya saṃgamena $ narma smitaṃ ca vadanaṃ ca rasaṃ | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14448043 (0.033): dhanyāsi yat kathayasi priya saṃgamena VidSrk_19.16 *(574)a | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17352526 (0.033): dhanyāsi yat kathayasi priya saṃgamena narma smitaṃ ca vadanaṃ ca rasaṃ ca | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27479128 (0.033): dhanyāsi yat kathayasi priyasaṃgamena VidSrk_19.16a *(574a) | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24275813 (0.033): dhanyāsi yat kathayasi priyasaṃgamena $ narmasmitaṃ ca vacanaṃ ca rasaṃ ca | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10886528 (0.033): dhanyāsi yat kathayasi priyasaṃgamena narmasmitaṃ ca vacanaṃ ca rasaṃ ca | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16099256 (0.033): dhanyā+asi yat+kathayasi priyasaṃgamena narmasmitam+ca vacanam+ca rasam+ca | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365311 (0.058): atra mamaivopabhogya iti vastunā vastu vyajyate / / {dhanyāsi yā kathayasi priyasaṃgame 'pi | |||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365327 (0.0): viśrabdhacāṭukaśatāni ratāntareṣu / / nīvīṃ prati praṇihite tu kare priyeṇa | Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516237 (0.0): visrambdhacāṭukaśatāni ratāntareṣu | / nīvīṃ prati praṇihite ca kare priyeṇa | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21974638 (0.0): dhanyāstu yāḥ kathayatha priyasaṅgame 'pi viśrabdhacāṭukaśatāni / ratāntareṣu / / nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiñcidapi" | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24275827 (0.0): nīvīṃ prati praṇihite tu kare priyeṇa % sakhyaḥ śapāmi yadi kiṃcid api | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10886542 (0.0): nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcid api | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 886560 (0.0): dhanyāsi yā kathayasi priyasaṃgame 'pi viśrabdhacāṭukaśatāni ratāntareṣu / nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcadapi" | Vidyakara: Subhasitaratnakosa (vidsrixu.htm.txt) 16099269 (0.021): nīvīm+prati praṇihite tu kare priyeṇa sakhyas+śapāmi yadi kiṃcit+api | Vidyakara: Subhasitaratnakosa (vidsrgau.htm.txt) 26077593 (0.057): nīvīṃ prati praṇihite tu kare priyeṇa % sakhyaḥ śapāmi yadi kiṃcid api | Vidyakara: Subhasitaratnakosa (vidsrgpu.htm.txt) 17352537 (0.057): nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcid api | Vidyakara: Subhasitaratnakosa (vidsrgiu.htm.txt) 14449404 (0.057): nīvīṃ prati praṇihite tu kare priyeṇa VidSrk_19.16 *(574)c | Vidyakara: Subhasitaratnakosa (vidsriiu.htm.txt) 27482543 (0.057): nīvīṃ prati praṇihite tu kare priyeṇa VidSrk_19.16c *(574c) | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9129201 (0.063): nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcadapi | |||||||||
Mammata: Sabdavyaparavicara (msabdvvu.htm.txt) 4516237 (0.030): nīvīṃ prati praṇihite ca kare priyeṇa / sakhyaḥ śapāmi yadi kiṃcid api smarāmi || | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365337 (0.038): atra tvamadhanyā ahaṃ tu dhanyeti vyatirekālaṅkāraḥ / / {darpāndhagandhagajakumbhakapāṭakūṭa | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365329 (0.053): nīvīṃ prati praṇihite tu kare priyeṇa / sakhyaḥ śapāmi yadi kiñcidapi smarāmi //61//} / (Śārṅgadharapaddhati) | Divyavadana (divyav_u.htm.txt) 21644166 (0.059): 439.003. pratigṛhyatām/ / 439.003. sa āha vismarāmi, satyam yattva kiṃciddattakamiti/ | Vidyakara: Subhasitaratnakosa (vidsrimu.htm.txt) 24275827 (0.059): nīvīṃ prati praṇihite tu kare priyeṇa % sakhyaḥ śapāmi yadi kiṃcid api / smarāmi // VidSrk_19.16 *(574) // | Vidyakara: Subhasitaratnakosa (vidsripu.htm.txt) 10886542 (0.059): nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcid api / smarāmi // VidSrk_19.16 *(574) // | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21974638 (0.064): nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiñcidapi / smarāmi // / kāraṇaparāvṛttyā hetuvyatyayaḥ /" | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19658582 (0.064): 01,116.021a dhanyā tvam asi bāhlīki matto bhāgyatarā tathā | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365351 (0.0): {darpāndhagandhagajakumbhakapāṭakūṭa | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365341 (0.022): atra tvamadhanyā ahaṃ tu dhanyeti vyatirekālaṅkāraḥ / / {darpāndhagandhagajakumbhakapāṭakūṭa | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365360 (0.0): saṃkrāntinighnaghanaśoṇitaśoṇaśociḥ / / vīrairvyaloki yudhi kopakaṣāyakāntiḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365375 (0.0): atropamālaṅkāreṇa sakalaripubalakṣayaḥ kṣaṇāt kariṣyate iti vastu / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093351 (0.063): atrālambata iti nidarśanālaṅkāreṇa sakalaripukṣayaḥ kṣaṇāt kṛta iti vastu | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365386 (0.0): atropamālaṅkāreṇa sakalaripubalakṣayaḥ kṣaṇāt kariṣyate iti vastu / / {gāḍhakāntadaśanakṣatavyathāsaṃkaṭādarivadhūjanasya yaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894261 (0.013): veṇudāriṇaḥ kṣayaṃ kariṣyatīti vastu vyajyate / / gāḍhakāntadaśanakṣatavyathā saṅkaṭādaribadhūjanasya yaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9150838 (0.033): ********** END OF COMMENTARY ********** / gāḍhakāntadaśanakṣatavyathā saṅkaṭādaribadhūjanasya yaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9150898 (0.052): vidrumasya pravālasya dalāni ratakālīnagāḍhakāntadaśanakṣatavyathārūpāt / saṃkaṭādāpado 'mocayat / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9150888 (0.054): yo rājā yudhi nijādharaṃ nirdaśan arivadhūjanasya oṣṭharūpāṇi / vidrumasya pravālasya dalāni ratakālīnagāḍhakāntadaśanakṣatavyathārūpāt | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365393 (0.0): {gāḍhakāntadaśanakṣatavyathāsaṃkaṭādarivadhūjanasya yaḥ / / oṣṭhavidrumadalānyamocayannirdaśan yudhi ruṣā nijādharam //63//} | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894270 (0.0): gāḍhakāntadaśanakṣatavyathā saṅkaṭādaribadhūjanasya yaḥ / / oṣṭhavidrumadalānyamocayannidarśan yudhi ruṣā nijādharam // | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9150882 (0.057): yo rājā yudhi nijādharaṃ nirdaśan arivadhūjanasya oṣṭharūpāṇi | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365408 (0.0): (Viśvanātha's Sāhityadarpaṇa 4.9) / atra virodhālaṅkāreṇādharanirdaśanasamakālameva śatravo vyāpāditā iti | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365413 (0.0): atra virodhālaṅkāreṇādharanirdaśanasamakālameva śatravo vyāpāditā iti / tulyayogitā mama kṣatyāpyanyasya kṣatirnivartatāmiti tadbuddhirutprekṣyate | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365418 (0.0): tulyayogitā mama kṣatyāpyanyasya kṣatirnivartatāmiti tadbuddhirutprekṣyate | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 918664 (0.059): atra svarūpotprekṣā yathā pūrvodāharaṇeṣu smārasya vijayastambhaḥ" iti /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6245249 (0.059): atra svarūpotprekṣā yathā / pūrvodāharaṇeṣu smārasya vijayastambhaḥ" iti /" | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365429 (0.0): eṣūdāharaṇeṣu svataḥsaṃbhavī vyañjakaḥ / / {kailāsasya prathamaśikhare veṇusaṃmūrchanābhiḥ | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365436 (0.0): {kailāsasya prathamaśikhare veṇusaṃmūrchanābhiḥ / śrutvā kīrtiṃ vibudharamaṇīgīyamānāṃ yadīyām / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365443 (0.0): srastāpāṅgāḥ sarasabisinīkāṇḍasaṃjātaśaṅkāḥ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365462 (0.0): (Govindaṭhakkura's Kāvyapradīpa) / atra vastunā yeṣāmapyarthādhigamo nāsti teṣāmapyevamādibuddhijananena | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365468 (0.0): atra vastunā yeṣāmapyarthādhigamo nāsti teṣāmapyevamādibuddhijananena / camatkāraṃ karoti tvatkīrtiriti vastu dhvanyate / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365472 (1.192): camatkāraṃ karoti tvatkīrtiriti vastu dhvanyate / / {kesesu balāmoḍi_a teṇa a samarammi ja_asirī gahi_ā / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8741219 (0.014): kuviāo pasannāo oraṇṇamuhīo vihasamāṇāo / / jaha gahio taha hiaaṃ haranti ucchintamahilāo // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9442306 (0.014): kubiāo pasaṇnāo oraṇṇa-muhīo vihasamāṇāo / / jaha gahiā taha hiaaṃ haranti ucchinta-mahilāo // | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19133552 (0.014): taha ruṇṇaṃ kaṇha visāhīāe rohagaggaragirāe / / jaha kassa vi jammasae vi koi mā vallaho hou // VjivC_2.60 // | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15143737 (0.015): (1.56) Vāsavadattā | aaṃ so rattāsoapāavo jahiṃ pūaṃ nivvattaissaṃ | teṇa | Mahendravarman I: Mattavilasaprahasana (mmatvipu.htm.txt) 13947693 (0.017): Devasomā - teṇa hi aṇṇesaṇaṇimittaṃ savvaṃ {kañcīuraṃ : kañcīpuram CF} | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18106776 (0.017): saha maha maṇo vilaggai ruddaṇarendammi kīsa kuviāo / / teṇāhaṃ vi vimukkā sahio tuhmesu kā vattā // ViPrud_4.113 // | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22777133 (0.018): suppacchadaṇāe sayyāe ṇiddaṃ ṇa ḷabhāmi jaha vādasoṇidaṃ abhido via | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17447144 (0.019): vidūṣakaḥ - ṇaṃ bhaṇido mhi Indīvariāe jaha ajja uvavāsa-ṇiama-ṭṭhiā devī | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18106637 (0.021): jaha jaha hasai miacchī jovvaṇalacchīe sikhkhiā mahuraṃ / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18106392 (0.021): amahurāi ruddaṇaravaicariāi vahūe ṇaṃ suṇaṃtīe / / taṇugovaṇaeṇa paaḍo jaha bhāo ṇa taha pulaehiṃ // ViPrud_4.98 // | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147515 (0.022): (4.16) Vidūṣakaḥ | kadhidaṃ jevva sāmaṇṇajaṇadullaheṇa imiṇā paricchaeṇa | / savvadhā mahāhijaṇasaṃbhavāe tāe hodavvaṃ ti | susaṃgade | piavaasso dāṇiṃ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17448727 (0.024): vidūṣakaḥ - hodi saala-puḍhavī-parittāṇa-samattheṇa Vaccha-rāeṇa / parittāantī ceḍiṃ Indīvariaṃ akkandasi | [bhavati | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14152910 (0.024): rādhā (saromāñcam): lalide kā kkhu kahnatti sunīadi jeṇa kealaṃ kaṇṇassa | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14133278 (0.025): {Pkt_40}halā haṃ tado tassa adisaidadivvarūbiṇo ṇaulassa daṃsaṇeṇa ussuā | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758326 (0.025): tassa adisaidadibba rūbiṇo ṇaulassa daṃsaṇeṇa ucchuā jādā hida hiaā a | | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101487 (0.025): tā paccāsaṇṇo via mahāhiseasamao / / teṇa rāauttassa maṃgalaṇīrāaṇadīvariṃchcholiṃ ṇivvaṭṭeduṃ abbhaṃtaraṃ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18106273 (0.026): kassa kie keṇa kiaṃ kāaipuraitthiāṇa suṃderaṃ / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17452443 (0.027): ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14136119 (0.030): {Pkt_94}vaśāgandhe teṇa hi śāmiṇā viodaleṇa duśśāśaṇaśśa luhilaṃ pāduṃ | |
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8741219 (0.0): kuviāo pasannāo oraṇṇamuhīo vihasamāṇāo / / jaha gahio taha hiaaṃ haranti ucchintamahilāo // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9442306 (0.0): kubiāo pasaṇnāo oraṇṇa-muhīo vihasamāṇāo / / jaha gahiā taha hiaaṃ haranti ucchinta-mahilāo // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1748072 (0.0): caraṇoāsaṇisaṇṇassa tassa bharimo aṇālabantassa | | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18097033 (0.0): eārisaguṇamahagghapaāvaruddacariaṃ ahikariaṃto tassa kaiṇo saṃpuṇṇo | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14243723 (5.960): vīrāṇaṃ ramai ghusiṇaruṇammi ṇa tadā piāthaṇucchaṅge / / diṭhṭhī riugaakumbhatthalammi jaha bahalasindūre // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18098731 (5.960): ajaha haricaṃdassa bhue jaha rahuṇāhassa bāhuphalaammi / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18116616 (5.960): bahuvaḷḷaho khu rāā sahi tassa siriṃmi ṇibhbharāsattī / / ṇūṇā sirie vi tumaṃ appāṇaṃ kiṃ ṇu ḷahuvasi // ViPrud_8.126 // | Patna Dharmapada (dhppat_u.htm.txt) 4681122 (0.001): māṃsāni tassa vaddhanti praṃñā tassa na vaddhanti || / 210 Dhp309 / cattāri ṭṭhāṇāni naro pramatto āpajjate paradāropasevī | | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17453171 (0.001): tādo de | tā tava kiṃ edaṃ āakkhidavvaṃ | tassa samahiaṃ saṃvaccharaṃ / Kaliṃga-hadaeṇa baddhassa | tā ṇa juttaṃ edaṃ uttantaṃ aṇ-iṭṭhaṃ suṇia | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23211720 (0.001): tādo de | tā tava kiṃ edaṃ āakkhidavvaṃ | tassa samahiaṃ saṃvaccharaṃ / Kaliṃgahadaeṇa baddhassa | tā ṇa juttaṃ edaṃ uttantaṃ aṇiṭṭhaṃ suṇia | Patna Dharmapada (dhppat_u.htm.txt) 4679178 (0.003): śokā tassa pravaddhaṃti ovaṭṭhā beruṇā iva || / Uv3:9 / ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām | | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101494 (0.003): teṇa rāauttassa maṃgalaṇīrāaṇadīvariṃchcholiṃ ṇivvaṭṭeduṃ abbhaṃtaraṃ | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758100 (0.004): yathā veṇī saṃhāre dvitīyāṅke [2.10 padyād anantaraṃ], bhānumatī tado ahaṃ / tassa adisaidadibba rūbiṇo ṇaulassa daṃsaṇeṇa ucchuā jādā hida hiaā a | | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758973 (0.004): dvitīyā baccha, imassa mittiā morassa raṃmattaṇaṃ dekkha tti bhaṇido' si | | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19133552 (0.006): taha ruṇṇaṃ kaṇha visāhīāe rohagaggaragirāe / / jaha kassa vi jammasae vi koi mā vallaho hou // VjivC_2.60 // | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14155559 (0.006): rādhikā - dei, saraṇṇassa jaṇassa saṃrakkhaṇe akkhamāsi tahabi parihasesi | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22779325 (0.012): {ātmagatam} aho sadakkhiññassa jaṇassa parijaṇo vi sadakkhiñño evva hodi | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071881 (0.013): ekacchattaṃ via kuṇai bhuaṇarajjaṃ vijaṃbhaṃto // 84 // / (10) atra vastunā yeṣāṃ kāmināmasau rājā smarastebhyo na kaśvidapi | Patna Dharmapada (dhppat_u.htm.txt) 4680195 (0.013): hanti bālassa śukrāṅggaṃ (?) muddham assa nipātaye || / Uv13:2 / yāvad eva hy anarthāya jñāto bhavati bāliśaḥ | | Patna Dharmapada (dhppat_u.htm.txt) 4680243 (0.014): na me pratibalā assa kiccā 'kiccesu kesuci || / Uv13:4 / mām eva nityaṃ jānīyur gṛhī pravrajitas tathā | | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365508 (0.0): (Hāla's Gāthāsaptaśatī 971) / atra keśagrahaṇāvalokanoddīpitamadanā iva kandarāstadvidhurān kaṇṭhe | Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18528025 (0.028): 2502-5 /// + + + .. .. yitum arthatovān[u]prāptuṃ parihīṇo smṛ nuttarāyā / dharmapratipantitaḥ yanm ahaṃ keśaśmaśrūṇy acatārya | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365519 (0.0): atra keśagrahaṇāvalokanoddīpitamadanā iva kandarāstadvidhurān kaṇṭhe / gṛhṇanti ityutprekṣā / ekatra saṃgrāme vijayadarśanāttasyārayaḥ palāyya | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365532 (0.0): guhāsu tiṣṭhantīti kāvyaheturalaṅkāraḥ / na palāyya gatāstadvairiṇo 'pi tu / tataḥ parābhavaṃ saṃbhāvya tān kandarā na tyajantītyapahnutiśca / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365520 (0.027): gṛhṇanti ityutprekṣā / ekatra saṃgrāme vijayadarśanāttasyārayaḥ palāyya / guhāsu tiṣṭhantīti kāvyaheturalaṅkāraḥ / na palāyya gatāstadvairiṇo 'pi tu | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkpbiu.htm.txt) 8379349 (5.960): gāḍhāliṅganavāmanīkṛta(amaruśa-) 330 / gāḍhāliṅgaṇarahasujjuammi 66 | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365544 (0.021): {gāḍhāliṅgaṇarahasujja ammi da i e lahu samosara i / / māṇaṃsiṇīṇa māṇo pīlaṇabhī a vva hi a āhiṃ //66//} | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18120534 (0.022): pecchai imaṃ ṇarindo pavisai maaṇo a galai māṇo a / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141946 (0.023): {Pkt_131}tado a deva paḍisiddhabhīmaseṇasamalakammālambheṇa gaṇḍīviṇā / viraidā aṅgarāavisaseṇarahakūlaṃkasāo duve bāṇaṇaīo / tehiṃ bi duvehiṃ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093696 (0.033): uvaha haḷā vahuāe taha ārūḍho vi ṇibhbharo māṇo / / ṇivaisamāamalaṃbhamasaṃjāabhao vva osarai // ViPrud_2.56 // | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8133265 (0.038): viraho hiaa sahijjaï māṇo [evva] parivaḍhḍhaṇīo te // SoKss_9,5.125 // / % v v | v v v| v v v| | v v v | % Upagīti | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365531 (0.041): tataḥ parābhavaṃ saṃbhāvya tān kandarā na tyajantītyapahnutiśca / | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365545 (0.0): {gāḍhāliṅgaṇarahasujja ammi da i e lahu samosara i / / māṇaṃsiṇīṇa māṇo pīlaṇabhī a vva hi a āhiṃ //66//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365568 (0.0): (Hāla's Gāthāsaptaśatī 934) / atrotprekṣayā pratyāliṅganādi tatra vijṛmbhate iti vastu / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18120534 (0.019): pecchai imaṃ ṇarindo pavisai maaṇo a galai māṇo a / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093508 (0.022): osarai sahīhi samaṃ lajjā vahuāe siḍhilamāṇāe / / appaggahaṇabhayeṇa vva savihagae maṇohare daie // ViPrud_2.52 // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093697 (0.027): uvaha haḷā vahuāe taha ārūḍho vi ṇibhbharo māṇo / / ṇivaisamāamalaṃbhamasaṃjāabhao vva osarai // ViPrud_2.56 // | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8133265 (0.030): viraho hiaa sahijjaï māṇo [evva] parivaḍhḍhaṇīo te // SoKss_9,5.125 // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071369 (0.031): saubhāgyabalaṃ dhairyeṇa soḍhuṃ na śakyate, ityutprekṣā vā / / ollollakaraaraakhkhaehi tuha loaṇesu maha diṇṇam / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2608843 (0.035): ede assasamohā paḍanti āsāsu duddhadhāra vva // / iyaṃ vidūṣakoktiḥ / / ************* COMMENTARY *************" | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23067516 (0.036): ṇimmalamaragaabhāaṇapariṭhṭhiā saṃkhasutti vva //8// / atra niṣpandatvena, āśvastatvam, tena ca janarahitatvam, ataḥ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17454567 (0.054): saṃbhāvaissadi | tā edaṃ ettha juttaṃ (prakāśam sa-saṃbhramam |)| Maṇorame / lahu iha evva āṇehi taṃ | ṇāa-loādo gahida-visa-vijjo ajja-utto ettha | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23213087 (0.054): saṃbhāvaissadi | tā edaṃ ettha juttaṃ (prakāśam sasaṃbhramam |)| Maṇorame / lahu iha evva āṇehi taṃ | ṇāaloādo gahidavisavijjo ajjautto ettha kusalo | | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9403212 (0.059): dharmaṃ utprekṣita ityarthaḥ / / yadāha śrīmammaṭaḥ / 'vyāpanādi lepanādirūpatayā saṃbhāvitam' iti / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147981 (0.061): hāstikaprāyam ātmasainyaṃ sajjīkṛtavān | / (4.48) Vidūṣakaḥ | vijaavammaṃ | lahuṃ ācakkha | vedadi me hiaaṃ | | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9612879 (0.061): tatrārtho vācyaḥ, pratīyamānaśca / / yathā bhama dhaṃmia vīsattho so suṇāo ajja mārio deṇa / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147446 (0.064): (4.9) Susaṃgatā | kṛtāṇjaliḥ | tāe jjevva aṇuggahaṃ karanto aṅgīkaredu | ||||||
Sukasaptati (suksaptu.htm.txt) 24363078 (5.960): baddhamaṇiāi kanto tahea addhacchipicchilā dhāri / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365568 (0.027): atrotprekṣayā pratyāliṅganādi tatra vijṛmbhate iti vastu / / {jā ṭheraṃvva hasantī ka iva aṇaṃburuhavaddhaviṇivesā / | |||||||||||||||||||
Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22776613 (0.0): {parikramyāvalokya} ammo iaṃ cintāsuññahiaā ṇīhārapaḍihadacandaḷehā via / amaṇḍidabhaddaaṃ vesaṃ dhāraandī piaṅgusiḷāpaṭṭae uvaviṭṭhā (BhSv_3:12) | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22777436 (0.0): *{ceṭī}* - bhaṭṭidārie tāṇi kusumidāṇi ṇāma pavāḷantaridehiṃ via / mottiālambaehiṃ āidāṇi kusumehiṃ (BhSv_4.0:28) | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139929 (0.0): kadhaṃ eādasāṇaṃ akkhohiṇīṇaṃ ṇāako bhavia mahārāo dujjohaṇo pāidapuriso / via asalāhaṇīe bhūmie upaviṭṭho ciṭṭhadi / atha vā tassa kkhu edaṃ | Harsadeva: Naganandanataka (harnagau.htm.txt) 6217325 (0.0): vacchatthalamhi daiā diṇṇuppalavāsiā muhe mairā / / sīsammi a seharao ṇiccaṃ via saṃṭhiā jassa // Nā_3.2 // | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15143534 (0.0): tuha āgamaṇadaṃsidāaraṃ via maarandujjāṇaṃ lakkhīadi | tā avaloedu | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147651 (0.0): pi savisesasalāhaṇīaṃ taṇuṃ samuvvahanto udido via dudiācando adhiadaraṃ | Sukasaptati (suksaptu.htm.txt) 24363078 (0.0): baddhamaṇiāi kanto tahea addhacchipicchilā dhāri / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18104482 (0.0): maaṇasarukkiṇaṇāo via ṭṭhiā ṇiccaḷaṃgīo // ViPrud_4.21 // | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17450566 (1.192): ṇāḍaovaṇibaddhaṃ sāṇubhavaṃ vi amhāṇaṃ ajja-utta-caridaṃ a-diṭṭha-puvvaṃ / via disantaṃ ahiaaraṃ kodūhalaṃ vaḍḍhaadi | [bhagavati aho te kavitvam | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23209166 (1.192): ṇāḍaovaṇibaddhaṃ sāṇubhavaṃ vi amhāṇaṃ ajjauttacaridaṃ adiṭṭhapuvvaṃ via / disantaṃ ahiaaraṃ kodūhalaṃ vaḍḍhaadi | [bhagavati aho te kavitvam | | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071881 (0.003): ekacchattaṃ via kuṇai bhuaṇarajjaṃ vijaṃbhaṃto // 84 // / (10) atra vastunā yeṣāṃ kāmināmasau rājā smarastebhyo na kaśvidapi | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14153006 (0.006): guṇāsohara-pūreṇa purei | tatthabi baccho bia baccā laiī ṇetta-bhiṅgaṃ | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141866 (0.006): bhaṇia sagavvaṃ āpphālidaṃ ṇeṇa vajjaṇigghādaṇigghosabhīsaṇajīāravaṃ | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1726836 (0.006): majjhaṇṇe jaṇa suṇṇe kariṇīe bhakkhidesu kamalesu | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141020 (0.006): {Pkt_116}tado a deva taṃ tārisaṃ pekkhia sattuṇo samaravvābāracaurattaṇaṃ / avibhāviatūṇīramuhadhaṇugguṇagamaṇāgamaṇasarasaṃdhāṇamokkhacaḍulakaraaleṇa | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14148222 (0.006): {Pkt_183}halā buddhimadie bhaṇāhi mama vaaṇeṇa piasahiṃ subhaddaṃ / ajja / vacchāe uttarāe cauttho māso paḍibaṇṇassa gabbhassa / tumaṃ evva edaṃ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17452446 (0.006): ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia / duvāra-ṭṭhideṇa iha ṇiruddhā | ṇa uṇa maha akkandantīe saddo | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17448914 (0.006): salilassa ūrū-tthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23207584 (0.006): salilassa ūrūtthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | [hañje | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101390 (0.006): aa eārisaṃ rāaulamahūsavaṃ ujjhia hiḍiṃbālaagaṃḍaselesu kiṃ tti mattaaṃ | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365611 (0.0): atrotprekṣayā camatkāraikakāraṇaṃ navaṃ navaṃ jagat ajaḍāsanasthā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365618 (0.060): nirmimīte iti vyatirekaḥ / eṣu kaviprauḍhoktimātraniṣpanno vyañjakaḥ / / {je laṅkāgirimehalāse khali ā saṃbhogakhiṇṇora i | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365634 (0.028): {je laṅkāgirimehalāse khali ā saṃbhogakhiṇṇora i / phārupphullaphaṇāvalīkavalaṇe pattā dariddattaṇaṃ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365645 (0.0): phārupphullaphaṇāvalīkavalaṇe pattā dariddattaṇaṃ / / te ehṇiṃ mala ānilā virahiṇīṇīsāsasaṃpakkiṇo | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9132723 (0.048): taha te jhatti pauttā vahue savvaṅgavibbhamā saalā /" | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14133279 (0.058): {Pkt_40}halā haṃ tado tassa adisaidadivvarūbiṇo ṇaulassa daṃsaṇeṇa ussuā / jādā / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758104 (0.058): tassa adisaidadibba rūbiṇo ṇaulassa daṃsaṇeṇa ucchuā jādā hida hiaā a | | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365645 (0.0): te ehṇiṃ mala ānilā virahiṇīṇīsāsasaṃpakkiṇo / jādā jhatti sisuttaṇe vi bahalā tāruṇṇapuṇṇā vi a //68//} | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365689 (0.0): (Rājaśekhara's Karpūramañjarī 1.19) / atra niḥśvāsaiḥ prāptaiśvaryā vāyavaḥ kiṃ kiṃ na kurvantīti vastunā vastu | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18102374 (0.029): via sumerukaṇaataḍaṃ mahendro via pakhkhivakkavaṭṭiṇaṃ cakkadharo via | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139931 (0.033): kadhaṃ eādasāṇaṃ akkhohiṇīṇaṃ ṇāako bhavia mahārāo dujjohaṇo pāidapuriso / via asalāhaṇīe bhūmie upaviṭṭho ciṭṭhadi / atha vā tassa kkhu edaṃ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17450565 (0.035): ṇāḍaovaṇibaddhaṃ sāṇubhavaṃ vi amhāṇaṃ ajja-utta-caridaṃ a-diṭṭha-puvvaṃ / via disantaṃ ahiaaraṃ kodūhalaṃ vaḍḍhaadi | [bhagavati aho te kavitvam | | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147652 (0.035): pi savisesasalāhaṇīaṃ taṇuṃ samuvvahanto udido via dudiācando adhiadaraṃ / sohadi piavaasso | tā jāva ṇaṃ uvasappāmi | upasṛtya | sotthi bhavado | | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18104481 (0.036): kāaipuretthiāo pekhkhaṃtīo ṇareṃdakaṃdappaṃ / / maaṇasarukkiṇaṇāo via ṭṭhiā ṇiccaḷaṃgīo // ViPrud_4.21 // | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15144328 (0.037): (2.3) Susaṃgatā | halā ṇiuṇie | kahiṃ dāṇiṃ tumaṃ vimhaākhittahiaā via / idhaṭṭhidaṃ maṃ avadhīria ido adikkamasi | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141609 (0.037): ṇijjhāia addhapahe evva bhāīrahī via bhaavadā visamaloaṇeṇa tidhā kidā | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22777343 (0.038): *{vidūṣakaḥ}* - adhaṇṇassa mama koiḷāṇaṃ akkhiparivaṭṭo via / kukkhiparivaṭṭo saṃvutto (BhSv_4.0:20) | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15145501 (0.039): (2.60) Vidūṣakaḥ | bho | esā dāsīe dhīā caduvvedī via bamhaṇo ricāiṃ / paḍhiduṃ pauttā | | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071881 (0.041): ekacchattaṃ via kuṇai bhuaṇarajjaṃ vijaṃbhaṃto // 84 // / (10) atra vastunā yeṣāṃ kāmināmasau rājā smarastebhyo na kaśvidapi | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101487 (0.042): tā paccāsaṇṇo via mahāhiseasamao / / teṇa rāauttassa maṃgalaṇīrāaṇadīvariṃchcholiṃ ṇivvaṭṭeduṃ abbhaṃtaraṃ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17448914 (0.044): salilassa ūrū-tthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23207584 (0.044): salilassa ūrūtthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | [hañje | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9132723 (0.056): taha te jhatti pauttā vahue savvaṅgavibbhamā saalā /" | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22781714 (0.057): ayyautta tādo vā ambā vā kiṃṇukhu bhaṇissadi tti āviggā via saṃvuttā | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15143535 (0.057): tuha āgamaṇadaṃsidāaraṃ via maarandujjāṇaṃ lakkhīadi | tā avaloedu | Mahendravarman I: Mattavilasaprahasana (mmatvipu.htm.txt) 13950124 (0.059): Devasomā - bhaavaṃ! candasamāgadaṃ via paosaṃ bhaavantaṃ pekkhantīe ajja / āṇandadī via me diṭṭhī / | Mahendravarman I: Mattavilasaprahasana (mmatvipu.htm.txt) 13947345 (0.060): Devasomā - bhaavaṃ! bhaavadī vāruṇī via aṇavagīamahurā kañcī / | |
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644686 (0.004): sihipiñchakaṇṇaūrā bahuā vāhassa gavvirī bhamai / / muttāphalaraiapasāhaṇāṇaṃ majjhe savattīṇam // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366621 (0.032): pa osetyādipadadyotyaṃ vastu vyajyate // / {sahi ṇavaṇihuvaṇasamarammi aṅkavālīsahī e ṇiviḍā e / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093275 (0.051): rātrīṇāmasṛṣṭimabhilaṣantīti bahuvastu vastunā vyajyate / / [II.5.10vastunālaṅakāradhvaniḥ] | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9154297 (0.056): muhurttaḥ sandhyākālaḥ; bahuvinghaḥ bhūtādyāveśasambhāvanādāyitvām / / ataḥ svataḥ sambhavinā vastunā vasuta vyajyate / | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18093533 (0.060): atrotprekṣayā'liṅganarūpaṃ vastu vyajyate // / [II.5.15alaṅkāreṇālaṅāradhvaniḥ] | ||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5028400 (5.960): *{6/153: E2: 5,298; E6: 2,170}* / *{6/154: E1,6,E2 (v.l.); E2: sahayoga eṣaḥ, ekasmin}* | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15881859 (5.960): ṛgvaryyān svarabhaktiṃ ca chandomānena nirddiśet / / pratyayeta sahārephamimīte svarabhaktayā // NarP_1,50.190 // | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 382557 (5.960): (P_8,3.56) KA_III,438.1 19 Ro_V,464 465 {26/27} evam api saha ḍena / saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5487233 (5.960): ṣatvatukoḥ ekādeśasya asiddhatvāt na eṣaḥ sāḍśabdaḥ . evam api saha ḍena / saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . tasmāt sahigrahaṇam kartavyam | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9408668 (5.960): asyāśca śuddhasāmānyarūpatvaṃ yathā / 'malaāṇileṇa saha sorahavāsieṇa daiāṇaṃ / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7592961 (1.192): nyaṣīvyat / / vyaṣīvyat / / paryasīvyat / / nyasīvyat / / vyasīvyat / / saha pariṣahate / | Yaska: Nirukta (niruktau.htm.txt) 9530654 (0.000): 9,13: bahudhā.te.ghosam.manyatām.visthitam.sthāvaram.jaṅgamaṃś.ca.yat/ / sa.dundubhi8.saha.josana.indrena.ca.devaiś.ca.dūrād.dūrataram.apasedha.śatrūn/ | Atharvavedaparisistas (avpari_u.htm.txt) 13565556 (0.001): manomāpāyanasahaparisunniyojasahāntau | tunyam atha saptamātraṃ pūrvabhāge | Jiva Gosvamin: Samkalpakalpadruma (jivskd_u.htm.txt) 12496639 (0.002): iyivān; 5. (b) suo; 6. (b) sahapāṭavaḥ / yas tarṇakān purā muñcann añcan bāla-balānvitaḥ | | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17911442 (0.002): putraste śocyatāṃ prāpto bharyaṃyā śaivyayā saha / / sa nāpaśyat punarapi dhāvamānaḥ punaḥ punaḥ // MarkP_8.153 // | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644686 (0.004): sihipiñchakaṇṇaūrā bahuā vāhassa gavvirī bhamai / / muttāphalaraiapasāhaṇāṇaṃ majjhe savattīṇam // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365703 (0.038): pi adaṃsaṇavihaṅkhalelakkhaṇammi sahasatti teṇa osari aṃ //69//} | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23210319 (0.039): piavaasseṇa Āraṇṇiā diṭṭhā tadappahudi teṇa saha mae rattiṃdivaṃ ṇiddā ṇa | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14146412 (0.045): jai maddīsudāṇaṃ ekadareṇa saha saṃgāmo teṇa patthido bhave tado accāhidaṃ | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15143737 (0.047): (1.56) Vāsavadattā | aaṃ so rattāsoapāavo jahiṃ pūaṃ nivvattaissaṃ | teṇa / hi me pūāṇimittāiṃ uvaaraṇāiṃ uvaṇehi | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14136119 (0.048): {Pkt_94}vaśāgandhe teṇa hi śāmiṇā viodaleṇa duśśāśaṇaśśa luhilaṃ pāduṃ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17451738 (0.054): jada-ppahudi pia-vaasseṇa Āraṇṇiā diṭṭhā tada-ppahudi teṇa saha mae / rattiṃ-divaṃ ṇiddā ṇa diṭṭhā | tā aṇṇado ṇikkamia suvissaṃ | [dāsyāḥ sute | ||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365732 (0.0): (Hāla's Gāthāsaptaśatī 936) / atra vastunākṛte 'pi prārthane prasanneti vibhāvanā priyadarśanasya | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365738 (0.0): atra vastunākṛte 'pi prārthane prasanneti vibhāvanā priyadarśanasya / saubhāgyabalaṃ dhairyeṇa soḍhuṃ na śakyate ityutprekṣā vā / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7408814 (0.061): parāpūrvasya jayateḥ prayoge 'soḍho, yo 'rthaḥ soḍhuṃ na śakyate, tat | |||||||||||||||||||
Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758455 (0.009): paridebideṇa | diṭṭhā kkhu mae tattahodīe mālabiāe piasahī baulābaliā | / suṇābidāa maha jaṃ bhavadā saṃdiṭṭhaṃ | [alaṃ bhavato dhīratāṃ ujjhitvā | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141841 (0.012): aviṇaaṇokaṇṇadhāra kaṇṇa tumhehiṃ maha parokkhaṃ bahuhiṃ mahorahehiṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6264318 (0.012): bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro / / sā marai tujjha aaso etnaṃ dhammakkharaṃ bhaṇimo" //" | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28782410 (0.014): auṇiddaṃ dobballaṃ cintā alasaṃtaṇaṃ saṇīsasiam / maha mandabhāiṇīe keraṃ sahi tuha paribhavai//"" | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068877 (0.018): taiā maha gaṃḍatthalaṇimiaṃ diṭhṭhiṃ ṇa ṇesi aṇṇatto / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362860 (0.018): {ta_i_ā maha gaṇḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 922631 (0.018): bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro / / sā marai tujbhkta aaso etnaṃ dhammakkharaṃ bhaṇimo" //" | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14156885 (0.018): jaṭilā - (apavārya, sālīka-sneham) ayi bacche, sadā maṃ palohia lalidā / ahisāredi tti / maha puttassa purado bahūḍiā aliaṃ jebba tumaṃ sandūsedi | tā kitti | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068814 (0.018): maha maṃdabhāiṇīe keraṃ sahi tuha vi ahaha parihavai //14// / atra dūtyāstatkāmukopabhogo vyajyate / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14140836 (0.020): vihasia bhaṇidaṃ / are re visaseṇa piduṇo bi dāva de ṇa juttaṃ maha / kubidassa abhimuhaṃ ṭhāduṃ / kiṃ uṇa bhavado bālassa / tā gaccha / | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14153207 (0.022): bamhaāriṇaṃ / daṭṭhūṇa vikkhuhidaṃ maha hadahiaam | tā imassa mahāpābassa aggippaveso | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17451263 (0.024): vidūṣakaḥ - jai maṃ ṇa pattiāasi esā Maṇoramā tuha vesaṃ dhāraantī ciṭṭhai | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139858 (0.024): ṇibbhacchiaviuravaaṇavīassa avahīridapidāmahahidobadesaṅkurassa | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14153119 (0.024): rādhā (sāsraṃ): kundalaie, abi ṇāma imassa ekassa bi hadaṇttassa maggaṃ / kkhaṇaṃ / bi ārohissadi so maha dhaṇṇassa kaṇṇassa adidhī | [kundalate! api nāma | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14135508 (0.024): paccaggahadāṇaṃ maṃśae jai uṇhe luhile a lambhai / / tā eśe maha paliśśame khaṇamettaṃ evva lahu ṇaśśai // 3.2 // | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141378 (0.024): {Pkt_122}tado deva bhaṇidaṃ a kumāleṇa re re tādāhikkhebamuhala / majjhamapaṇḍava maha sarā tuha sarīraṃ ujjhia aṇṇassiṃ ṇa ṇibaḍanti / tti | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101353 (0.024): tuha attiāe hiḍiṃbassamaṃ gacchatīe ahaṃ balakkāreṇa ṇīdā / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1759839 (0.024): saha maṇi balaehiṃ bāha dhārā galaṃti | / tuha suhaa bioe tīa ubbeaṇīe | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18106105 (0.025): mā hodu kassa vi phphuḍaṃ ia muddhe kuṇasi vallahaṃ hiae / / ghosijjai tuha bhāo savvaṃgīṇehi pulaehiṃ // ViPrud_4.86 // | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141720 (0.028): vacchassa tuha bhāduṇo a dhaṇuvvedasikkhāṇiuṇattaṇaṃ / tuha bi edaṃ | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365754 (0.010): {ollollakara ara akhkha ehi tuha lo aṇesu maha diṇṇaṃ / / rattaṃsu aṃ pasā o koveṇa puṇo ime ṇa akkami ā //70//} | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141841 (0.014): aviṇaaṇokaṇṇadhāra kaṇṇa tumhehiṃ maha parokkhaṃ bahuhiṃ mahorahehiṃ | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758455 (0.014): paridebideṇa | diṭṭhā kkhu mae tattahodīe mālabiāe piasahī baulābaliā | / suṇābidāa maha jaṃ bhavadā saṃdiṭṭhaṃ | [alaṃ bhavato dhīratāṃ ujjhitvā | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 901984 (0.017): yathā tatraiva draupadī visumaridaṃ edaṃ vāvāraṃ ṇādhassa pasādeṇa / puṇo vi sikkhissaṃ" /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6264318 (0.018): bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro / / sā marai tujjha aaso etnaṃ dhammakkharaṃ bhaṇimo" //" | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28782408 (0.019): auṇiddaṃ dobballaṃ cintā alasaṃtaṇaṃ saṇīsasiam / maha mandabhāiṇīe keraṃ sahi tuha paribhavai//"" | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14140836 (0.019): vihasia bhaṇidaṃ / are re visaseṇa piduṇo bi dāva de ṇa juttaṃ maha / kubidassa abhimuhaṃ ṭhāduṃ / kiṃ uṇa bhavado bālassa / tā gaccha / | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14156885 (0.019): jaṭilā - (apavārya, sālīka-sneham) ayi bacche, sadā maṃ palohia lalidā / ahisāredi tti / maha puttassa purado bahūḍiā aliaṃ jebba tumaṃ sandūsedi | tā kitti | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23068877 (0.021): taiā maha gaṃḍatthalaṇimiaṃ diṭhṭhiṃ ṇa ṇesi aṇṇatto / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13362860 (0.021): {ta_i_ā maha gaṇḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 922632 (0.021): bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro / / sā marai tujbhkta aaso etnaṃ dhammakkharaṃ bhaṇimo" //" | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141376 (0.022): {Pkt_122}tado deva bhaṇidaṃ a kumāleṇa re re tādāhikkhebamuhala / majjhamapaṇḍava maha sarā tuha sarīraṃ ujjhia aṇṇassiṃ ṇa ṇibaḍanti / tti | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139858 (0.023): ṇibbhacchiaviuravaaṇavīassa avahīridapidāmahahidobadesaṅkurassa | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14153119 (0.023): rādhā (sāsraṃ): kundalaie, abi ṇāma imassa ekassa bi hadaṇttassa maggaṃ / kkhaṇaṃ / bi ārohissadi so maha dhaṇṇassa kaṇṇassa adidhī | [kundalate! api nāma | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14242145 (0.023): sāaraviiṇṇajovbaṇahatthālambaṃ samuṇṇamantehim / / abbhuṭṭhāṇaṃ via mammahasya diṇṇaṃ tuha thaṇohim // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1747723 (0.024): gaṇḍa paricuṃbaṇāpulaiaṅga ṇa puṇo cirāissaṃ ||SRs_2.419|| (gā.sa. 1.20) | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 891058 (0.028): gaṇḍapariumbaṇāpulaiaṅga ! ṇa puṇo cirāissaṃ //" | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17452964 (0.032): pia-sahīe Āraṇṇiāe uvari aṇukampaṃ ṇa geṇhai | sā tavassiṇī attaṇo / bandhaṇassa kileseṇa taha ṇa saṃtappadi jaha bhaṭṭiṇo daṃsaṇa-ṇirāsadāe | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23211516 (0.032): piasahīe Āraṇṇiāe uvari aṇukampaṃ ṇa geṇhai | sā tavassiṇī attaṇo / bandhaṇassa kileseṇa taha ṇa saṃtappadi jaha bhaṭṭiṇo daṃsaṇaṇirāsadāe | | Sukasaptati (suksaptu.htm.txt) 24352431 (0.033): acchīhiṃ cia bhaṇiaṃ hiaattthaṃ jo jaṇo ṇa lakkhei / / teṇa paḍibohieṇa e kiṃ kīrai ṇa kkhu alleṇa // Suk_11.6 (=88) // | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365781 (0.040): (Hāla's Gāthāsaptaśatī 971) / atra kimiti locane kupite vahasi iti uttarālaṅkāreṇa na | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365793 (0.0): atra kimiti locane kupite vahasi iti uttarālaṅkāreṇa na / kevalamārdranakhakṣatāni gopāyasi yāvatteṣāmahaṃ prasādapātraṃ jāteti | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365800 (0.0): kevalamārdranakhakṣatāni gopāyasi yāvatteṣāmahaṃ prasādapātraṃ jāteti / vastu / / {mahilāsahassabhari e tuha hi a e suha a sā amā antī / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894536 (0.0): kāmasyāyamunmādakaḥ kālaḥ prāptastatkathaṃ mānini mānaṃ na muñcasīti vastu / vyajyate / / mahilāsahassabharie tuha hiae suhaa sā amāantī /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9151737 (0.015): ********** END OF COMMENTARY ********** / mahilāsahassabharie tuha hiae suhaa sā amāantī /" | ||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894541 (0.0): mahilāsahassabharie tuha hiae suhaa sā amāantī / / aṇudiṇamaṇaṇṇakammā aṅga taṇuttraṃ pi taṇuei" //" | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365804 (0.039): {mahilāsahassabhari e tuha hi a e suha a sā amā antī / / aṇudiṇamaṇaṇṇakammā aṅgaṃ taṇu aṃ vi taṇu e i //71//} | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365833 (0.0): atra hetvalaṅkāreṇa tanostanūkaraṇepi tava hṛdaye na vartate iti / viśeṣoktiḥ / eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro vyañjakaḥ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894559 (0.039): tanostanūkaraṇo 'pi tava hṛdaye na vartata iti viśeṣoktyalaṅkāro vyajyate | |||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14241900 (0.0): kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro | Anandavardhana: Dhvanyaloka, Uddyota 4, (andhvc4u.htm.txt) 4243487 (0.0): arthaśaktyudbhavānuraṇanarūpavyaṅgyasya / kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīratvena navatvam / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365839 (0.0): atra hetvalaṅkāreṇa tanostanūkaraṇepi tava hṛdaye na vartate iti / viśeṣoktiḥ / eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro vyañjakaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365846 (0.0): viśeṣoktiḥ / eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro vyañjakaḥ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366860 (0.0): tvadīyamācaritaṃ vaktuṃ na śaktyamityākṣepaḥ paravahūpadaprakāśyaḥ / / eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīraḥ // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072199 (0.0): tvadīyamācaritaṃ vaktuṃ na śakyamityākṣepaḥ paravahūpadaprakāśyaḥ / / eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīraḥ / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9445795 (0.020): kavi-nibaddha-vaktṛ-prauḍhokti-mātra-niṣpanna-śarīro yathodāhṛtam | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9458621 (0.020): artha-śakty-udbhavānuraṇana-rūpa-vyaṅgyasya / kavi-nibaddha-vaktṛ-prauḍhokti-mātra-niṣpanna-śarīratvena navatvam / yathā | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14241709 (0.026): uktastasyāpi dvau prakārau kaveḥ kavinibaddhasya vā vaktuḥ / prauḍhoktimātraniṣpannaśarīra ekaḥ, svatassambhavī ca dvitīyaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644323 (0.034): atra kavinibaddhavaktṛprauḍhoktiśarīrārthaśaktyudbhave | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894474 (0.034): atra kavinibaddhavaktṛprauḍhoktisiddhena kāmaśarāṇāṃ koṭisaṃkhyatvaprāptyo | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894512 (0.034): atra kavinibaddhavaktṛprauḍhoktisiddhenotprekṣālaṅkāreṇa | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9151722 (0.036): māninī pratīyamuktirityabhiprāyeṇa / kavinibaddhavaktṛprauḍhoktisiddhamudāharaṇamidam / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644341 (0.037): 'prauḍhoktimātraniṣpannaśarīraḥ sambhavī svataḥ' iti prācyakārikāyā | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24086201 (0.038): Vijñapriyā: / kavinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha---mahilāsahasseti | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9151795 (0.038): Vijñapriyā: / kavinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha mahilāsahasseti | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644246 (0.038): vākyārthaḥ kaviprauḍhoktimātraniṣpannaśarīro manmathonmāthakadanāvasthāṃ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366562 (0.038): // eṣu kaviprauḍhoktimātraniṣpannaśarīraḥ // | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14249203 (0.039): kavinibaddhavaktṛprauḍhoktikṛtaśarīraḥ svatassambhavī ca / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14241834 (0.042): kaviprauḍhoktimātrasiddhaḥ, kavinibaddhavaktṛpraurḍhektimātrasiddhaḥ, | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365846 (0.043): viśeṣoktiḥ / eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro vyañjakaḥ / / evaṃ dvādaśa bhedāḥ // | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12810028 (0.0): MSS_0517 1 atandracandrābharaṇā samuddīpitamanmathā / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365861 (0.0): {atandracandrābharaṇā samuddīpitamanmathā / / tārakātaralā śyāmā sānandaṃ na karoti kam //72//} | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365875 (0.038): (Govindaṭhakkura's Kāvyapradīpa) / atropamā vyaṅgyā // / ... bhedā aṣṭādaśāsya tat // MKpr K_41 // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365884 (0.0): ... bhedā aṣṭādaśāsya tat // MKpr K_41 // / asyeti dhvaneḥ //41// / nanu rasādīnāṃ bahubhedatvena kathamaṣṭādaśetyata āha / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365892 (0.0): nanu rasādīnāṃ bahubhedatvena kathamaṣṭādaśetyata āha / / rasādīnāmanantatvādbheda eko hi gaṇyate / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893887 (0.010): tatrādyo rasabhāvādireka evātra gaṇyate / / eko 'pi bhedo 'nantatvāt saṃkhyeyastasya naiva yat // VisSd_4.5 // | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13615016 (0.010): tatrādyo rasa-bhāvādir eka evātra gaṇyate / / eko 'pi bhedo 'nantatvāt saṅkhyeyas tasya naiva yat // VisSd_4.5 // | Mammata: Kavyaprakasa (Karikavali) (mamkprku.htm.txt) 23542179 (0.037): rasādīnāmanantatvādbheda eko hi gaṇyate / / vākye dvyutthaḥ pade 'pyanye prabandhe 'pyarthaśaktibhūḥ // MKpr-K_42 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363996 (0.054): parasparāvalokanāliṅganādharapānaparicumbanādyanantatvādaparicchedya / eka eva gaṇyate / yathā | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365898 (0.0): rasādīnāmanantatvādbheda eko hi gaṇyate / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23069890 (0.032): bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // 29 // / tatra śṛhgārasya dvau bhedau / / saṃbhogo vipralambhaśva / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 893887 (0.037): tatrādyo rasabhāvādireka evātra gaṇyate / / eko 'pi bhedo 'nantatvāt saṃkhyeyastasya naiva yat // VisSd_4.5 // | Visvanatha (kaviraja): Sahityadarpana (visvsdpu.htm.txt) 13615016 (0.037): tatrādyo rasa-bhāvādir eka evātra gaṇyate / / eko 'pi bhedo 'nantatvāt saṅkhyeyas tasya naiva yat // VisSd_4.5 // | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365909 (0.0): anantatvāditi / tathāhi nava rasāḥ / tatra śṛṅgārasya dvau bhedau / / saṃbhogo vipralambhaśca / saṃbhogasyāpi | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365918 (0.0): parasparāvalokanāliṅganaparicumbanādikusumoccayajalakelisūryāstamayacandrodayaṣaḍṛtuvarṇanādayo | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23069897 (1.788): bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // 29 // / tatra śṛhgārasya dvau bhedau / / saṃbhogo vipralambhaśva / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13363990 (0.061): parasparāvalokanāliṅganādharapānaparicumbanādyanantatvādaparicchedya | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365926 (0.0): parasparāvalokanāliṅganaparicumbanādikusumoccayajalakelisūryāstamayacandrodayaṣaḍṛtuvarṇanādayo / bahavo bhedāḥ / vipralambhasyābhilāṣādaya uktāḥ / tayorapi | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365934 (0.0): bahavo bhedāḥ / vipralambhasyābhilāṣādaya uktāḥ / tayorapi / vibhāvānubhāvavyabhicārivaicitryam / tatrāpi | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9124924 (0.058): ayamarthaḥ ratyādayastāvaduddīpanavibhāvānubhāvavyabhicāriṇāmakāryamityuktameva | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9149657 (0.061): uttamamadhyamādhamatvabhedena vaicitryaṃ bodhyam / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19327108 (0.061): krameṇa vibhāvānubhāva vyabhicāriṇa ucyante | tatra tasyā bhāvatvaṃ prīti | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14231802 (0.062): vipralambhasyāpyabhilāṣerṣyāvirahapravāsavipralambhādayaḥ / / teṣāṃ ca pratyekaṃ vibhāvānubhāvavyabhicāribhedaḥ / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9443763 (0.062): vipralambhasyāpy abhilāṣerṣyā-viraha-pravāsa-vipralambhādayaḥ / teṣāṃ ca / pratyekaṃ vibhāvānubhāva-vyabhicāri-bhedaḥ / teṣāṃ ca | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18103932 (0.064): nāyikānāyakakaṭākṣabhrūvikṣepanirvedādayaḥ, kāvyanāṭyayostu / vibhāvānubhāvavyabhicāriśabdavyapadeśyā bhavanti / | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365942 (0.0): nāyakayoruttamamadhyamādhamaprakṛtitvam / tatrāpi deśakālāvasthādibhedā | Ruyyaka: Sahrdayalila (ruysahlu.htm.txt) 10468069 (0.043): niveśyaḥ / etat samavāyo veṣaḥ / sa ca deśa+kāla+prakṛti+avasthā+sātmyena | Arcata: Hetubindutika (arhebt2u.htm.txt) 12112619 (0.061): anuvṛtterabhāvāt kutaḥ sāmānyātmatā? | na hyasau deśakālāvasthāniyato | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17325970 (0.061): kutaḥ sāmānyātmatā? | na hy asau deśakālāvasthāniyato viśeṣo 'nyam | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14231810 (0.062): teṣāṃ ci deśakālādyāśrayāvasthābheda iti svagatabhedāpekṣayaikasya | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9443770 (0.062): pratyekaṃ vibhāvānubhāva-vyabhicāri-bhedaḥ / teṣāṃ ca / deśa-kālādy-āśrayāvasthā-bheda iti svagata-bhedāpekṣayaikasya | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp07u.htm.txt) 29023852 (0.064): phaladānamiti cet / / na deśakālāvasthādisahakārisahitābhyāṃ 726dharmādharmābhyāmeva phalam, na | ||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365955 (0.0): ityekasyaiva rasasyānantyam / / kā gaṇanā tvanyeṣāṃ / kramatvaṃ tu sāmānyamāśritya rasādidhvanibheda eka | ||||||||||||||||||||
Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9384316 (0.030): vyañjanavyāpira ityādi so 'yamevāgre vimṛṣyati / / atha cavyaṅgayasya śabdārthobhayamūlatvena prasiddhastrividho viśeṣaṇānāṃ | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8726210 (0.036): vṛttāvabhidheyasāmarthyākṣiptatvamupasaṃhṛtaṃ, tattu / śabdārthobhayagatadhvananavyāpāragamyatvarūpamiti | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9616415 (0.039): paunaruktyaprakārāṇām eṣāṃ yadetadādau vacanantinnirūpayiṣyamāṇānāṃ / śabdārthobhayāśrayatayā kakṣyāvibhāgaṃ ghaṭayituṃ kakṣyāvibhāgasyaiva ca | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18323739 (0.047): api tarhi vyutpādakasya (śabda)śaktitattvajñattvam / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388217 (0.049): śabdaśaktimūla iti na punararthaśaktimūlaḥ / | Ruyyaka: Alamkarasarvasva (ruyalssu.htm.txt) 7323841 (0.049): astamityasyobhayārthatvāt // / tadanyathārūpā yathā - / 'kumudavanaiḥ saha saṃprati vighaṭante cakravākamithunāni' / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4992799 (0.050): *{4/86: E2: padapāṃsugrahaṇavākye}* / *{4/87: E2: 5,22; E6: 2,12}* / arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimittatvāt tadartho hi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28157361 (0.050): duvacatvāditi/ na ca śaktilakṣaṇānyataratvameva vṛttitvaṃ suvacamiti | Agni-Purana (agp_bi_u.htm.txt) 4900561 (0.053): tatra vyutpattirarthasya yā sāmayikateti sā //AP_345.017cd/ / śabdārthavupakurvāṇo nāmnobhayaguṇaḥ smṛtaḥ /AP_345.018ab/ | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23070810 (0.053): ubhayaśaktimūlānuraṇanarūpavyaṅgyaśveti trividhaḥ // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5026445 (0.054): *{6/72: E2 (v.l.): haviṣobhayaśabdasya}* / *{6/73: E1,6; E2: ko vā viśeṣa}* / *{6/74: E2 (v.l.): tad ucyate}* | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388734 (0.055): ityarthaśaktimalo 'laṅkāradhvaniḥ / / ubhayaśaktimūlo yathā / 'jaṇahiaavidāraṇae dhārāsalilallulie ṇa ramai tahā / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23052178 (0.056): pratyakāraṇatvena lokataḥ pūrvaṃ śāstrapravṛttyā prayojanavadarthāvagama / iti kaustubhakārāḥ. | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28196056 (0.056): tādṛśasamudāyatvaniṣṭhanyūnavṛttitānirūpakatvena viśeṣaṇīyam/ tena / na lakṣaṇādivākye 'tivyāptiḥ/ tādṛśasamudāyatvaṃ ca vyāptisambandhena | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28196319 (0.056): ca tādṛśasamudāyatvaniṣṭhanyūnavṛttitānirūpakatvena viśeṣaṇīyam/ / tena na lakṣaṇādivākye 'tivyāptiḥ/ tādṛśasamudāyatvaṃ ca | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7114652 (0.057): viśvaśaktirityatra yāvatkāryāstomaḥ, tasyaiva tacchaktiviṣayatvāt / / viśvajñātetyatra yāvañjñeyaprapañcaḥ, tasyaiva pajjñānaviṣayatvāt / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28198183 (0.058): iti sūcanāya/ śītasparśavatyaḥ āpaḥ ityādisaṅgrahavākye 'pi / evameva bodhyam/ na / tu tadapi lakṣaṇapraviṣṭam/ evaṃ uttaratrāpi/ | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10644428 (0.058): śaktiklapanābhiyā hyanyatra lakṣaṇānumatā iha tu laghīyasyā / ubhayasādharaṇāpadārthamātraśaktyā mukhyasyaivocitatvāt / | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26702770 (0.059): traividhyaṃ kathitaṃ teṣāṃ śabdārthobhayasaṃbhayāt / / atra śabdagatāḥ prājñairekādaśa samīritāḥ // Ckc_6.2 // | Ruyyaka: Alamkarasarvasva (ruyalssu.htm.txt) 7318802 (0.059): saṃlakṣyakramavyaṅgyaḥ śabdārthobhayaśaktimūlo / vastudhvaniralaṅkāradhvaniśceti / | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365981 (0.0): dvyuttha iti śabdārthobhayaśaktimūlaḥ // / ... pade 'pyanye ... | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16645269 (0.059): vicchittiśobhinaikena bhūṣaṇeneva kāminī / / padadyotyena sukaverdhvaninī bhāti bhāratī // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9447688 (0.059): vicchitti-śobhinaikena bhūṣaṇeneva kāminī / / pada-dyotyena sukaver dhvaninā bhāti bhāratī // | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365985 (0.0): apiśabdādvākyepi / ekāvayavasthitena bhūṣaṇena kāminīva padadyotyena / vyaṅgyena vākyavyaṅgyāpi bhāratī bhāsate / tatra padaprakāśyatve | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365993 (0.0): vyaṅgyena vākyavyaṅgyāpi bhāratī bhāsate / tatra padaprakāśyatve / krameṇodāharaṇāni | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13365996 (0.004): {yasya mitrāṇi mitrāṇi śatravaḥ śatravastathā / / anukampyonukampyaśca sa jātaḥ sa ca jīvati //73// (1)} | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10295660 (0.063): 12,091.020c mitrāṇi ca na vardhante tathāmitrībhavanty api / 12,091.020d*0218_01 śatravo hy api mitrāṇi tadā mitraṃ bhavanty api | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366020 (0.0): atra dvitīyamitrādiśabdā / āśvastatvaniyantraṇīyatvasnehapātratvādisaṃkramitavācyāḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366025 (0.0): āśvastatvaniyantraṇīyatvasnehapātratvādisaṃkramitavācyāḥ / / {khalavavahārā dīsanti dāruṇā jahavi tahavi dhīrāṇaṃ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366027 (0.0): {khalavavahārā dīsanti dāruṇā jahavi tahavi dhīrāṇaṃ / / hi_a_ava_assavahuma_ā ṇa hu vavasā_ā vimujjhanti //74// (2)} | Jagannatha: Pranabharana, with auto-commentary (jagpranu.htm.txt) 13669699 (0.031): mālaikusumasaricchaṃ bhamara bhamaṃto ṇa pāvesi // / '; ityatra tu na prāpsyasītyuktvā kvacittvadagocare sthale bhaviṣyatīti | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366065 (0.0): {lāvaṇyaṃ tadasau kāntistadrūpaṃ sa vacaḥkramaḥ / / tadā sudhāspadamabhūdadhunā tu jvaro mahān //75//} | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894824 (0.0): lāvaṇyaṃ tadasau kāntistadrūpaṃ sa vacaḥ kramaḥ / / tadā sudhāspadamabhūdadhunā tu jvaro mahān" //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9153016 (0.031): na ca tadā sudhāspadamabhūdityatra sarveṣāṃ tadādipadārthānāmanvayāt | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24087312 (0.040): tadā sudhāspadamabhūdadhunā tu jvaro mahān // / ************* COMMENTARY *************" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9152902 (0.041): tadā sudhāspadamabhūdadhunā tu jvaro mahān // / Locanā:" | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366081 (0.0): atra tadādipadairanubhavaikagocarā arthāḥ prakāśyante / yathā vā | ||||||||||||||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24189068 (0.0): mugdhe mudghatayaiva netumakhilaḥ kālaḥ kimārabhyate / mānaṃ dhatsva dhṛtiṃ vadhāna ṛjutāṃ dūre kuru preyasi | | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366088 (0.0): atra tadādipadairanubhavaikagocarā arthāḥ prakāśyante / yathā vā / {mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366095 (0.0): {mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate / mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi / | Amaru: Amarusataka (amaru_u.htm.txt) 24189074 (0.058): mānaṃ dhatsva dhṛtiṃ vadhāna ṛjutāṃ dūre kuru preyasi | / sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366106 (1.788): nīcaiḥśaṃsa hṛdi sthito hi nanu me prāṇeśvaraḥ śroṣyati //76// | Amaru: Amarusataka (amaru_u.htm.txt) 24189086 (0.005): nīceḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati ||67||(70) | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366119 (0.0): atra bhītānaneti / etena hi nīcaiḥśaṃsanavidhānasya yuktatā gamyate / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366129 (0.0): atra bhītānaneti / etena hi nīcaiḥśaṃsanavidhānasya yuktatā gamyate / / bhāvādīnāṃ padaprakāśyatve 'dhikaṃ na vaicitryamiti na tadudāhriyate / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366137 (0.0): bhāvādīnāṃ padaprakāśyatve 'dhikaṃ na vaicitryamiti na tadudāhriyate / / {rudhiravisaraprasādhitakaravālakarālarucirabhujaparighaḥ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366142 (0.0): {rudhiravisaraprasādhitakaravālakarālarucirabhujaparighaḥ / / jhaṭiti bhrukuṭiviṭaṅkitalalāṭapaṭṭo vibhāsi nṛpa bhīma //77// (4)} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366160 (0.0): atra bhīṣaṇīyasya bhīmasena upamānam / / {bhuktimuktikṛdekāntasamādeśanatatparaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894867 (0.0): bhuktimuktikṛdekāntasamādeśanatatparaḥ /" | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366165 (0.0): {bhuktimuktikṛdekāntasamādeśanatatparaḥ / / kasya nānandanisyandaṃ vidadhāti sadāgamaḥ //78// (5)} | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894873 (0.0): bhuktimuktikṛdekāntasamādeśanatatparaḥ / / kasya nānandanisyandaṃ vidadhāti sadāgamaḥ" //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9153118 (0.034): kasya nānandanisyandaṃ vidadhāti sadāgamaḥ // / ************* COMMENTARY *************" | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366178 (0.034): kācit saṃketadāyinamevaṃ mukhyayā vṛttyā śaṃsati / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366185 (0.035): kācit saṃketadāyinamevaṃ mukhyayā vṛttyā śaṃsati / / {sāyaṃ snānamupāsitaṃ malayajenāṅgaṃ samālepitaṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894945 (0.064): sāyaṃ snānamupāsitaṃ malayajenāṅga samālepitaṃ yāto | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366192 (0.0): {sāyaṃ snānamupāsitaṃ malayajenāṅgaṃ samālepitaṃ / yāto 'stācalamaulimambaramaṇirvisrabdhamatrāgatiḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894954 (0.0): sāyaṃ snānamupāsitaṃ malayajenāṅga samālepitaṃ yāto / 'stācalamaulimambaramaṇivistrabdhamatrāgatiḥ / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366202 (0.0): yāto 'stācalamaulimambaramaṇirvisrabdhamatrāgatiḥ / / āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894965 (0.0): 'stācalamaulimambaramaṇivistrabdhamatrāgatiḥ / / āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366205 (0.0): āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā / netradvandvamamīlanavyatikaraṃ śaknoti tenāsitum //79// (6)} | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894970 (0.0): āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā / netradvandvamamīlanavyatikaraṃ śaknoti te nāsitum //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9153548 (0.055): yena klamena tava netradvandvam amīlanavyatikaraṃ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9153456 (0.061): netradvandvamamīlanavyatikaraṃ śaknoti te nāsitum // / ************* COMMENTARY *************" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9153569 (0.062): amīlanavyatikaraṃ yathā syāttathā'situṃ sthātumityarthaḥ / | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366225 (0.0): atra vastunā kṛtapuruṣaparicayā klāntāsīti vastu adhunāpadadyotyaṃ | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 894982 (0.020): atra svataḥ saṃbhavinā vastunā kṛtaparapuruṣaparicayā klāntāsīti vastu | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366233 (0.0): atra vastunā kṛtapuruṣaparicayā klāntāsīti vastu adhunāpadadyotyaṃ / vyajyate / / {tadprāptimahāduḥkhavilīnāśeṣapātakā / | Visnu-Purana (vipce_au.htm.txt) 23446829 (0.0): tadaprāptimahāduḥkha % vilīnāśeṣapātakā // ViP_5,13.21 // | Visnu-Purana (vipce_pu.htm.txt) 5153492 (0.0): tadaprāptimahāduḥkhavilīnāśeṣapātakā // ViP_5,13.21 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 895012 (0.0): vaiśiṣṭyam / / tadaprāptimahāduḥkhavilīnāśeṣapātakā / | Visnu-Purana (visnup_u.htm.txt) 10166529 (0.049): tadaprāptimahāduḥkhavilīnāśeṣapātakā // ViP_5,13.21 // / cintayatī jagatsūtiṃ parabrahmasvarūpiṇam / | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366240 (0.0): {tadprāptimahāduḥkhavilīnāśeṣapātakā / / taccintāvipulāhlādakṣīṇapuṇyacayā tathā //80// | Visnu-Purana (vipce_au.htm.txt) 23446821 (0.0): tanmayatvena govindaṃ % dadhyau mīlitalocanā // ViP_5,13.20 // / taccintāvipulāhlāda $ kṣīṇapuṇyacayā tathā & | Visnu-Purana (vipce_pu.htm.txt) 5153484 (0.0): tanmayatvena govindaṃ dadhyau mīlitalocanā // ViP_5,13.20 // / taccintāvipulāhlādakṣīṇapuṇyacayā tathā / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 895019 (0.0): tadaprāptimahāduḥkhavilīnāśeṣapātakā / / taccintāvipulāṅlādakṣīṇapuṇyacayā tathā // | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366242 (1.192): taccintāvipulāhlādakṣīṇapuṇyacayā tathā //80// / cintayantī jagatsūtiṃ parabrahmasvarūpiṇam / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 895021 (1.788): taccintāvipulāṅlādakṣīṇapuṇyacayā tathā // / cintayantī jagatsūtiṃ paraṃ brahmasvarūpiṇam / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366260 (0.0): cintayantī jagatsūtiṃ parabrahmasvarūpiṇam / / nirucchvāsatayā muktiṃ gatānyā gopakanyakā //81// (7)} | Visnu-Purana (vipce_au.htm.txt) 23446840 (0.016): cintayantī jagatsūtiṃ $ parabrahmasvarūpiṇam & / nirucchvāsatayā muktiṃ % gatānyā gopakanyakā // ViP_5,13.22 // | Visnu-Purana (vipce_pu.htm.txt) 5153503 (0.016): cintayantī jagatsūtiṃ parabrahmasvarūpiṇam / / nirucchvāsatayā muktiṃ gatānyā gopakanyakā // ViP_5,13.22 // | Visnu-Purana (visnup_u.htm.txt) 10166539 (0.028): cintayatī jagatsūtiṃ parabrahmasvarūpiṇam / / nirucchvāsatayā muktiṃ gatānyā gopakanyakā // ViP_5,13.22 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 895028 (0.041): cintayantī jagatsūtiṃ paraṃ brahmasvarūpiṇam / / nirucchvāsatayā muktiṃ gatānyā gopakanyakā //" | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366265 (0.0): atra janmasahastairupabhoktavyāni duṣkṛtasukṛtaphalāni / viyogaduḥkhacintanāhlādābhyāmanubhūtānītyuktam / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366270 (0.0): viyogaduḥkhacintanāhlādābhyāmanubhūtānītyuktam / / evaṃ cāśeṣacayapadadyotye atiśayoktī / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366279 (0.0): evaṃ cāśeṣacayapadadyotye atiśayoktī / / {kṣaṇadāsāvakṣaṇadā vanamavanaṃ vyasanamavyasanam / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9152284 (0.051): kṣaṇadāsāvakṣaṇadāvanamavanaṃ vyasanamavyasanam / / bata vīra ! tava dviṣatāṃ parāṅmukhe tvayi parāṅmukhaṃ sarvam" //" | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366281 (0.0): {kṣaṇadāsāvakṣaṇadā vanamavanaṃ vyasanamavyasanam / / bata vīra tava dviṣatāṃ parāṅmukhe tvayi parāṃṅmukhaṃ sarvam //82// | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9152286 (0.0): kṣaṇadāsāvakṣaṇadāvanamavanaṃ vyasanamavyasanam / / bata vīra ! tava dviṣatāṃ parāṅmukhe tvayi parāṅmukhaṃ sarvam" //" | DANDIN: DASAKUMARACARITA (danddk2u.htm.txt) 15760439 (0.032): na ced anena rūpeṇa mat-sapatnīr abhiramayiṣyasi / tatas tvayī7daṃ rūpaṃ saṅkrāmayeyam ' iti | | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6456762 (0.032): na cedanena rūpeṇa matsapatnīrabhiramayiṣyasi, tatastvayīdaṃ rūpaṃ / saṃkrāmayeyam' iti / | DANDIN: DASAKUMARACARITA (danddk1u.htm.txt) 7906047 (0.032): na ced anena rūpeṇa matsapatnīr abhiramayiṣyasi / tatas tvayīdaṃ rūpaṃ saṅkrāmayeyam ' iti | / sa tadaiva devy eveyam nopadhiḥ iti | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19684539 (0.048): 01,151.001d@092_0039 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet / 01,151.001d@092_0040 viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6452993 (0.051): coritasya tvayi / / tvayi tvapadiṣṭe sarvamasmatkuṭumbamavasīdet / | % Mahabharata: Asramavasikaparvan (mbh_15_u.htm.txt) 2618749 (0.059): 15,022.015c samādheyās tvayā vīra tvayy adya kuladhūr gatā | Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) (ratnakeu.htm.txt) 5190646 (0.063): mohāndhena mayā tvayi prakupitenoccaiḥ pradośaḥ kṛtaḥ / tat sarvaṃ pratideśayāmi puratas tvāṃ sākṣiṇaṃ sthāpya tu // RKP_3.91 | ||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366303 (0.0): atra śabdaśaktimūlavirodhāṅgenārthāntaranyāsena {vidhirapi tvāmanuvartate} | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9388228 (0.058): vyavasthānamiti prādhānyācchabdaśaktimūlatvamuktam / / evamarthaśaktimūlatve 'pi jñeyam / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16673916 (0.059): tasmādabhidhānābhidheyapratītyoriva locanam nanvevamārthatvaṃ / śabdaśaktimūlatvaṃ ceti viruddhamityāśaṅkyāha ārthyapīti / | ||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366308 (0.0): atra śabdaśaktimūlavirodhāṅgenārthāntaranyāsena {vidhirapi tvāmanuvartate} | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072101 (0.051): gantumicchasi tadā, aparaṃ ghaṭaṃ gṛhītvā gaccheti vastu kiṃtipadadyotyam / yathā vā vihalaṃkhalaṃ tumaṃ sahi daṭṭhūṇa kuḍheṇa taralataradiṭṭhim / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366618 (0.056): pa osetyādipadadyotyaṃ vastu vyajyate // / {sahi ṇavaṇihuvaṇasamarammi aṅkavālīsahī e ṇiviḍā e / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366724 (0.058): gantumicchasi tadā aparaṃ ghaṭaṃ gṛhītvā gaccheti vastu kinti pada dyotyam / {vihalaṅkhalaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ / | |||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366316 (0.0): iti sarvapadadyotyaṃ vastu / / {tuha vallahassa gosammi āsi aharo milāṇakamaladalo / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366352 (0.0): (Hāla's Gāthāsaptaśatī 998) / atra rūpakeṇa tvayāsya muhurmuhuḥ paricumbanaṃ tathā kṛtaṃ yena | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366359 (0.0): atra rūpakeṇa tvayāsya muhurmuhuḥ paricumbanaṃ tathā kṛtaṃ yena / mlānatvamiti milāṇādipadadyotyaṃ kāvyaliṅgam / eṣu svataḥ saṃbhavī | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28161948 (0.045): tadgrāhakasyetyarthaḥ/ 'sāmānye napuṃsakam' iti napuṃsakanirdeśaḥ/ / svatastvaṃ na syāditi/ yadā niruktaprāmāṇyasya | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366373 (0.055): {rā īsu candadhavalāsu lali amapphāli ūṇa jo cāvaṃ / / ekacchattaṃ vi a kuṇa i bhu aṇarajjaṃ vijaṃbhanto //84// (10)} | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28162120 (0.055): grāhyaprāmāṇyāśrayaviśeṣyakāprāmāṇyaprākarakajñānājanakajñānaviṣayakajñānajanakayāvatsāmagrījanyajñānaviṣayatvaṃ / svatastvamiti paryavasannam/ ayaṃ ghaṭaḥ ityākārakajñāne idaṃ jñānaṃ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21175244 (0.058): bhāvakāraṇotpādyakāryavivakṣāyāṃ svatastvavādinaṃ pratyasiddhiḥ / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050751 (0.059): eva, arthāvabodhastu gṛhītapadatadarthasaṅgatikasya svata eva bhavati, / natu tatrādhyayanavidhervyāpāraḥ; anyathā dharmāvabodhārthatve | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366361 (0.061): mlānatvamiti milāṇādipadadyotyaṃ kāvyaliṅgam / eṣu svataḥ saṃbhavī | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 895226 (0.063): vākyasamahena dyotyate / / atra svataḥ saṃbhavī vyañjakaḥ / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16658223 (0.063): apasara mā vṛthā prayāsaṃ kārṣīḥ daivasya viparivartayitumaśakyatvāditi / tiṅanto vyañjakaḥ tadanugṛhītāni padāntarāṇyapīti bhāvaḥ / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24770845 (0.064): pratiyoginaḥ prakṛte vedanasya prakāśastu svata evāsti / tata eva veditari / tadbhedapratyakṣe nānupapattiriti / vastutastattadasādhāraṇākāra eva | ||||||||||||
Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15143535 (0.003): tuha āgamaṇadaṃsidāaraṃ via maarandujjāṇaṃ lakkhīadi | tā avaloedu | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22776613 (0.003): {parikramyāvalokya} ammo iaṃ cintāsuññahiaā ṇīhārapaḍihadacandaḷehā via / amaṇḍidabhaddaaṃ vesaṃ dhāraandī piaṅgusiḷāpaṭṭae uvaviṭṭhā (BhSv_3:12) | Harsadeva: Naganandanataka (harnagau.htm.txt) 6217325 (0.003): vacchatthalamhi daiā diṇṇuppalavāsiā muhe mairā / / sīsammi a seharao ṇiccaṃ via saṃṭhiā jassa // Nā_3.2 // | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17450566 (0.003): ṇāḍaovaṇibaddhaṃ sāṇubhavaṃ vi amhāṇaṃ ajja-utta-caridaṃ a-diṭṭha-puvvaṃ / via disantaṃ ahiaaraṃ kodūhalaṃ vaḍḍhaadi | [bhagavati aho te kavitvam | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23209166 (0.003): ṇāḍaovaṇibaddhaṃ sāṇubhavaṃ vi amhāṇaṃ ajjauttacaridaṃ adiṭṭhapuvvaṃ via / disantaṃ ahiaaraṃ kodūhalaṃ vaḍḍhaadi | [bhagavati aho te kavitvam | | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071281 (0.003): jā ṭheraṃ va hasantā kaivaaṇaṃburuhabaddhaviṇivesā / / dāvei bhuaṇamaṃḍalamaṇṇaṃ via jaai sā vāṇī // 67 // | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22777436 (0.003): *{ceṭī}* - bhaṭṭidārie tāṇi kusumidāṇi ṇāma pavāḷantaridehiṃ via / mottiālambaehiṃ āidāṇi kusumehiṃ (BhSv_4.0:28) | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147651 (0.003): pi savisesasalāhaṇīaṃ taṇuṃ samuvvahanto udido via dudiācando adhiadaraṃ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18104482 (0.003): maaṇasarukkiṇaṇāo via ṭṭhiā ṇiccaḷaṃgīo // ViPrud_4.21 // | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139929 (0.003): kadhaṃ eādasāṇaṃ akkhohiṇīṇaṃ ṇāako bhavia mahārāo dujjohaṇo pāidapuriso / via asalāhaṇīe bhūmie upaviṭṭho ciṭṭhadi / atha vā tassa kkhu edaṃ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17448914 (0.006): salilassa ūrū-tthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23207584 (0.006): salilassa ūrūtthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | [hañje | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14155559 (0.009): rādhikā - dei, saraṇṇassa jaṇassa saṃrakkhaṇe akkhamāsi tahabi parihasesi | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23211730 (0.009): Kaliṃgahadaeṇa baddhassa | tā ṇa juttaṃ edaṃ uttantaṃ aṇiṭṭhaṃ suṇia / samīvaṭṭhidassa samatthassa bhattuṇo de evvam udāsīṇattaṇaṃ olambiduṃ tti | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17453184 (0.009): Kaliṃga-hadaeṇa baddhassa | tā ṇa juttaṃ edaṃ uttantaṃ aṇ-iṭṭhaṃ suṇia / samīva-ṭṭhidassa samatthassa bhattuṇo de evvam udāsīṇattaṇaṃ olambiduṃ tti | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139722 (0.009): adikaruṇaṃ kkhu ettha vaṭṭai / esā vīramādā samalaviṇihadaṃ puttaaṃ suṇia / rattaṃsuaṇivasaṇāe samaggabhūsaṇāe vahūe saha aṇumaradi /*saślāgham** | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1726836 (0.010): majjhaṇṇe jaṇa suṇṇe kariṇīe bhakkhidesu kamalesu | | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22775905 (0.026): *{vāsavadattā}* - haḷā adiciraṃ kandueṇa kīḷia ahiasañjādarāā parakeraā / via de hatthā saṃvuttā (BhSv_2:11) | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22777343 (0.028): *{vidūṣakaḥ}* - adhaṇṇassa mama koiḷāṇaṃ akkhiparivaṭṭo via / kukkhiparivaṭṭo saṃvutto (BhSv_4.0:20) | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18102373 (0.030): via sumerukaṇaataḍaṃ mahendro via pakhkhivakkavaṭṭiṇaṃ cakkadharo via | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366404 (1.192): atra vastunā yeṣāṃ kāmināmasau rājā smarastebhyo na kaścidapi | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16666700 (0.045): 'tīva duḥśliṣṭa ityalaṃ pūrvavaṃśyaiḥ saha bahunā saṃlāpena / / yeṣāmiti / / bhāvādhyāyasamāptāvasti ślokaḥ bahūnāṃ samavetānāṃ rūpaṃ yasya | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366410 (0.027): tadādeśaparāṅmukha iti jāgradbhirupabhogaparaireva tairniśātivāhyate iti | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366420 (0.0): bhu_aṇarajjapadadyotyaṃ vastu prakāśyate / / {niśitaśaradhiyārpayatyanaṅgo | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366432 (0.0): bhu_aṇarajjapadadyotyaṃ vastu prakāśyate / / {niśitaśaradhiyārpayatyanaṅgo | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366436 (0.0): dṛśi sudṛśaḥ svabalaṃ vayasyarāle / / diśi nipatati yatra sā ca tatra | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366451 (0.008): atra vastunā yugapadavasthāḥ prasparaviruddhā api prabhavantīti | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366457 (0.0): atra vastunā yugapadavasthāḥ prasparaviruddhā api prabhavantīti / vyatikarapadadyotyo virodhaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 901984 (0.029): yathā tatraiva draupadī visumaridaṃ edaṃ vāvāraṃ ṇādhassa pasādeṇa / puṇo vi sikkhissaṃ" /" | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15144448 (0.037): dullahajaṇapatthaṇāṇubandheṇa | aṇṇaṃ ca | jeṇa jjevva diṭṭhametteṇa īdiso / saṃtāvo vaṭṭadi puṇo vi taṃ jevva pekkhiduṃ ahilasasi tti aho de mūḍhadā | | Bhasa: Svapnavasavadatta (bhassv_u.htm.txt) 22775125 (0.040): ḷāvāṇaasaṃkittaṇeṇa puṇo ṇavīkido via me sandāvo (BhSv_1.12:22) | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071378 (0.041): ollollakaraaraakhkhaehi tuha loaṇesu maha diṇṇam / / rattaṃsuaṃ paāo koveṇa puṇo ime ṇa akkamiā // 70 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 891058 (0.043): gaṇḍapariumbaṇāpulaiaṅga ! ṇa puṇo cirāissaṃ //" | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23211012 (0.043): ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia / duvāraṭṭhideṇa iha ṇiruddhā | ṇa uṇa maha akkandantīe saddo | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17452964 (0.044): pia-sahīe Āraṇṇiāe uvari aṇukampaṃ ṇa geṇhai | sā tavassiṇī attaṇo / bandhaṇassa kileseṇa taha ṇa saṃtappadi jaha bhaṭṭiṇo daṃsaṇa-ṇirāsadāe | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23211516 (0.044): piasahīe Āraṇṇiāe uvari aṇukampaṃ ṇa geṇhai | sā tavassiṇī attaṇo / bandhaṇassa kileseṇa taha ṇa saṃtappadi jaha bhaṭṭiṇo daṃsaṇaṇirāsadāe | | Sukasaptati (suksaptu.htm.txt) 24352431 (0.045): acchīhiṃ cia bhaṇiaṃ hiaattthaṃ jo jaṇo ṇa lakkhei / / teṇa paḍibohieṇa e kiṃ kīrai ṇa kkhu alleṇa // Suk_11.6 (=88) // | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14149822 (0.046): {Pkt_201}ṇāha visumaridamhi edaṃ vābāraṃ / ṇāhassa pasāeṇa puṇo bi | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18104789 (0.046): aateḷḷokkaṃ vahai mahī taṃ dharai bhuo paāvaruddassa / / taṃ hiaeṇa dharaṃtī sāhasiī dubbalaṃgi mhi // ViPrud_4.34 // | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8741393 (0.047): ajjāeṃ pahāro ṇavaladāe diṇṇo pieṇa thaṇavaṭṭe / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9442327 (0.047): ajjāe pahāro ṇavala-dāe diṇṇo pieṇa thaṇa-baṭṭe / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8741193 (0.048): tathā . cumbijjai asahuttaṃ avarundhijjai sahassahuttammi / / viramia puṇo ramijjai pio jaṇo ṇatthi punaruttam // | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101487 (0.048): tā paccāsaṇṇo via mahāhiseasamao / / teṇa rāauttassa maṃgalaṇīrāaṇadīvariṃchcholiṃ ṇivvaṭṭeduṃ abbhaṃtaraṃ | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14147560 (0.048): ajja kiṃ saṃdiṭṭhaṃ dāva me deveṇa devaīṇandaṇeṇa puṇo bi kesaraaṇā / ārambhīadu tti / tā ubaṇehi me pupphadāmāiṃ / viraehi dāva kavariṃ / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15146051 (0.048): sarasakamaliṇīdalamuṇālaviraidaṃ tāe maaṇāvatthāsūaaṃ saaṇīaṃ lakkhīadi | | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15147033 (0.049): (3.3) Madanikā | upasṛtya sasmitam | halā kañcaṇamāle | kiṃ ajjavasantaeṇa / kadaṃ jeṇa so evvaṃ salāhīadi | | Mahendravarman I: Mattavilasaprahasana (mmatvipu.htm.txt) 13947693 (0.050): Devasomā - teṇa hi aṇṇesaṇaṇimittaṃ savvaṃ {kañcīuraṃ : kañcīpuram CF} | |
Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8741393 (0.047): ajjāeṃ pahāro ṇavaladāe diṇṇo pieṇa thaṇavaṭṭe / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9442327 (0.047): ajjāe pahāro ṇavala-dāe diṇṇo pieṇa thaṇa-baṭṭe / | Rupa Gosvami: Natakacandrika (RNc) (rnatc__u.htm.txt) 14153003 (0.053): guṇāsohara-pūreṇa purei | tatthabi baccho bia baccā laiī ṇetta-bhiṅgaṃ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644192 (0.056): cṛaṅkurāvaaṃsaṃ chaṇamapyasaramahadhghaṇamaṇaharasurāmoam / / asamappiaṃ pi gahiaṃ kusumasareṇa mahumāsalacchimuham // | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23089816 (0.058): yathā vā karajuagahiajasoātthaṇamuhaviṇivesiāharapuḍassa / | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366493 (5.960): atra viśuddhajātitvalakṣaṇahetvalaṅkāreṇa hāro 'navarataṃ kampamāna evāste | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366502 (0.048): iti ṇa cala i padadyotyaṃ vastu / / {so muddhasāmalaṅgo dhammillo kali alaliaṇi adeho / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366505 (0.053): iti ṇa cala i padadyotyaṃ vastu / / {so muddhasāmalaṅgo dhammillo kali alaliaṇi adeho / | ||||||||||||||||||||
Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9440840 (0.015): vacca maha bbia ekkei hontu ṇīsāsaroiabbāiṃ / | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366546 (0.0): atra rūpakeṇa muhurmuhurākarṣaṇena tathā keśapāśaḥ skandhayoḥ prāpto yathā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366553 (0.0): atra rūpakeṇa muhurmuhurākarṣaṇena tathā keśapāśaḥ skandhayoḥ prāpto yathā / rativiratāvapyanivṛttābhilāṣaḥ kāmko 'bhūditi khandha padadyotyā vibhāvanā | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366563 (0.027): rativiratāvapyanivṛttābhilāṣaḥ kāmko 'bhūditi khandha padadyotyā vibhāvanā | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644245 (0.052): vākyārthaḥ kaviprauḍhoktimātraniṣpannaśarīro manmathonmāthakadanāvasthāṃ | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366572 (0.0): // eṣu kaviprauḍhoktimātraniṣpannaśarīraḥ // / {ṇavapuṇṇimāmi aṅkassa suha a ko taṃ si bhaṇasu maha saccaṃ / | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1759839 (0.046): saha maṇi balaehiṃ bāha dhārā galaṃti | / tuha suhaa bioe tīa ubbeaṇīe | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18106957 (0.047): dūsei caṃdasiṭṭiṃ ṇiṃdai malaāṇilassa māhappaṃ / / ūsavaparaṃmuhī sā suhaa ! tumaṃ kiṃ ṇu maṃtesi // ViPrud_4.119 // | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13384976 (0.054): tuha suhaa vioe tīa ubbiggirīe / saha a taṇuladāe dubbalā jīvidāsā //495//} | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23087633 (0.054): tuha suhaa vioe tīa uvviggirīe saha a taṇuladāe dubbalā jīvidāsā // 495 // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1752665 (0.058): (sa sādhvasautsukyam) ammo rakkhaso tti suṇia saccaṃ sajjhasa kodahalāṇaṃ | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15146901 (0.058): saṃbhāvehi | saccaṃ jevva sīsaveaṇā samuppaṇṇā | tā gamissaṃ | | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071373 (0.059): ollollakaraaraakhkhaehi tuha loaṇesu maha diṇṇam / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14142861 (0.061): {Pkt_140}jāda jai saccaṃ jīvadi me vaccho tā kadhehi kassiṃ dese vaṭṭadi / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15145291 (0.063): daṇḍakakāṣṭham udyamya | ā dāsīe dhīe sārie | tumaṃ jaṇāsi | saccaṃ jevva | |||||||||||
Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1752665 (0.061): (sa sādhvasautsukyam) ammo rakkhaso tti suṇia saccaṃ sajjhasa kodahalāṇaṃ / majjhe baṭṭāmi | (aṃho rākṣasa iti śrutvā satyaṃ sādhvasa kautūhalayor | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14142861 (0.062): {Pkt_140}jāda jai saccaṃ jīvadi me vaccho tā kadhehi kassiṃ dese vaṭṭadi / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366604 (0.061): (Hāla's Gāthāsaptaśatī 986) / atra vastunā mayīvānyasyāmapi prathamamanuraktastvaṃ na tata iti ṇavetyādi | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366618 (0.023): pa osetyādipadadyotyaṃ vastu vyajyate // | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366620 (0.019): pa osetyādipadadyotyaṃ vastu vyajyate // / {sahi ṇavaṇihuvaṇasamarammi aṅkavālīsahī e ṇiviḍā e / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072101 (0.063): gantumicchasi tadā, aparaṃ ghaṭaṃ gṛhītvā gaccheti vastu kiṃtipadadyotyam / yathā vā vihalaṃkhalaṃ tumaṃ sahi daṭṭhūṇa kuḍheṇa taralataradiṭṭhim / | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366632 (0.027): {sahi ṇavaṇihuvaṇasamarammi aṅkavālīsahī e ṇiviḍā e / / hāro ṇivāri o vi a uccheranto tado kahaṃ rami aṃ //89// (15)} | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17450276 (0.031): pia-vaassassa avatthā tue vaṇṇidā tado di-uṇadarā bhaṭṭiṇo vi kide mama | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23208896 (0.033): Manoramā - Vasantaa alaṃ saṃkāe | jādisī Āraṇṇiāe kide attaṇo piavaassassa / avatthā tue vaṇṇidā tado diuṇadarā bhaṭṭiṇo vi kide mama piasahīe avatthā | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1726840 (0.037): majjhaṇṇe jaṇa suṇṇe kariṇīe bhakkhidesu kamalesu | / avisesaṇṇa kahaṃ bia gado si saṇa bāḍḍiaṃ daṭṭhuṃ ||SRs_1.131|| | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14147974 (0.037): bi appiaṃ suṇiduṃ atthi ṇibbandho tado vilambīadi / | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17451160 (0.038): ahavā devīe bhāadi | jai dāṇiṃ āacche tado ramaṇijjaṃ have | [cirayati | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14133277 (0.040): {Pkt_40}halā haṃ tado tassa adisaidadivvarūbiṇo ṇaulassa daṃsaṇeṇa ussuā | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15149409 (0.042): bhaṇidaṃ | ṇa kkhu īdiso sāmaṇṇajaṇassa paricchao bhodi tti | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14141018 (0.042): {Pkt_116}tado a deva taṃ tārisaṃ pekkhia sattuṇo samaravvābāracaurattaṇaṃ | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17451601 (0.043): vīṇaṃ vādaanto avaharedi maṃ Vaccha-rāo tado avassaṃ bandhaṇādo muñcemi | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14139931 (0.043): via asalāhaṇīe bhūmie upaviṭṭho ciṭṭhadi / atha vā tassa kkhu edaṃ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18098790 (0.044): vijjāvahūṇaṃ ahiaṃ daṭhṭhūṇa paimmi paṇaavissaṃbhaṃ / / khoṇī lacchī a kahaṃ vilaṃbiaṃ sahau juvarāe // ViPrud_3.2.7 // | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1758098 (0.045): yathā veṇī saṃhāre dvitīyāṅke [2.10 padyād anantaraṃ], bhānumatī tado ahaṃ / tassa adisaidadibba rūbiṇo ṇaulassa daṃsaṇeṇa ucchuā jādā hida hiaā a | | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23212023 (0.045): Vāsavadattā - bhaavadi edaṃ ettha saccaṃ | taha hāsida mhi jeṇa bhaavadīe / purado lajjāe kahaṃ vi ciṭṭhāmi | tā kiṃ takkerakāe kahāe | ṇam edeṇa evva | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14131599 (0.045): {Pkt_16}tado paḍiṇiuttamāṇā bhāṇumadīe diṭṭhā / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14142391 (0.046): {Pkt_136}tado deva sallena bhaṇidaṃ / aṅgarāa kkhalidatulaṃgamo | Harsadeva: Priyadarsika (hpriydau.htm.txt) 17453043 (0.047): Kāñcanamālā - kahaṃ aṇṇesantīe vi mae bhaavaī Saṃkiccāaṇī ṇa diṭṭhā | tā | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18101104 (0.047): irisamahagghāi bhūsaṇāi kudo coriāi / / kahaṃ ṇa viṇṇādaṃ tue dāsīeuttīe saalā diso jeūṇa | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15146114 (0.047): (2.104) Vidūṣakaḥ | nāṭyena mṛṇālikāṃ gṛhītvā | bho | aaṃ avaro tāe jjevva / pīṇatthaṇakilissantakomalamuṇālahāro | tā pekkhadu bhavaṃ | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14140674 (0.047): {Pkt_112}tado bhīmaseṇadhanaṃjaehiṃ abhijuttaṃ pidaraṃ pekkhia sasaṃbhamaṃ | |
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366664 (0.0): (Hāla's Gāthāsaptaśatī 996) / atra vastunā hāracchedānantaramanyadeva ratamavaśyamabhūt tatkathaya | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366670 (0.0): atra vastunā hāracchedānantaramanyadeva ratamavaśyamabhūt tatkathaya / kīdṛgiti vyatirekaḥ kahaṃpadagamyaḥ // | RGVEDA 9 (rv_09_u.htm.txt) 3196099 (0.040): RV_09.060.02.1{17} taṃ tvā sahasracakṣasamatho sahasrabharṇasam / RV_09.060.02.2{17} ati vāramapāviṣuḥ / RV_09.060.03.1{17} ati vārān pavamāno asiṣyadat kalaśānabhi dhāvati | |||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366682 (0.0): {pravisaṃtī gharavāraṃ vivali ava aṇā vilo i ūṇa pahaṃ / / khandhe ghettūṇa ghaḍaṃ hā hā ṇaṭṭhotti ru asi sahi kinti //90//} | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366714 (1.192): atra hetvalaṅkāreṇa saṃketaniketanaṃ gacchantaṃ dṛṣṭvā yadi tatra | ||||||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366720 (0.0): atra hetvalaṅkāreṇa saṃketaniketanaṃ gacchantaṃ dṛṣṭvā yadi tatra / gantumicchasi tadā aparaṃ ghaṭaṃ gṛhītvā gaccheti vastu kinti pada dyotyam | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366307 (0.051): iti sarvapadadyotyaṃ vastu / / {tuha vallahassa gosammi āsi aharo milāṇakamaladalo / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23071831 (0.051): tvāmanuvartate'; iti sarvapadadyotyaṃ vastu / / tuha vallahassa gosammi āsi aharo milāṇakamaladalo / | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366619 (0.052): pa osetyādipadadyotyaṃ vastu vyajyate // / {sahi ṇavaṇihuvaṇasamarammi aṅkavālīsahī e ṇiviḍā e / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23072037 (0.063): ṇavetyādipaosetyādipadadyotyaṃ vastu vyajyate / / sahiṃ ṇavaṇihuvamasamapammi aṃkavālīsahīe ṇibiḍāe / | ||||||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366735 (0.0): gantumicchasi tadā aparaṃ ghaṭaṃ gṛhītvā gaccheti vastu kinti pada dyotyam / {vihalaṅkhalaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15143113 (0.049): vāravilāsiṇījaṇavilasidaṃ avaloedu piavaasso | | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14133529 (0.053): {Pkt_46}tado haṃ ajjauttassa pabhādamaṅgalatūraravamisseṇa / vāravilāsiṇīsaṃgīdasaddeṇa paḍibodhidamhi / | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15145262 (0.054): (2.46) Vidūṣakaḥ | bho vaassa | tumaṃ bhaāluo jeṇa sāriaṃ bhūdaṃ ti | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15146031 (0.059): (2.101) Susaṃgatā | sahi | tumaṃ jevva ekkā salāhaṇīā jāe bhaṭṭā evvaṃ | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14242145 (0.060): sāaraviiṇṇajovbaṇahatthālambaṃ samuṇṇamantehim / / abbhuṭṭhāṇaṃ via mammahasya diṇṇaṃ tuha thaṇohim // | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23210259 (0.064): ghaṇabandhaṇasaṃruddhaṃ gaaṇaṃ daṭṭhūṇa māṇasaṃ eduṃ / / ahilasai rāahaṃso daiaṃ gheūṇa appaṇo vasaiṃ // HPri_3.8 // | Harsadeva: Ratnavalinatika (hdratn_u.htm.txt) 15145853 (0.064): (2.88) Susaṃgatā | sahi | diṭṭhiā vaḍḍhasi | eso de piavallaho tumaṃ jevva / ṇivvaṇṇaanto ciṭṭhadi | | |||||||||||||
Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13366735 (0.0): {vihalaṅkhalaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ / / vārapphaṃsamiseṇa a appā guru otti pāḍi a vihiṇṇo //91// (16)} |