Manu1.01a/ manum ekāgram āsīnam abhigamya) maharṣayaḥ | | Manusmrti (manu2p_u.htm.txt) 18572140 (5.960): manum ekāgram āsīnam abhigamya maharṣayaḥ / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572140 (5.960): manum ekāgram āsīnam abhigamya maharṣayaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572148 (0.019): manum ekāgram āsīnam abhigamya maharṣayaḥ / / pratipūjya yathānyāyam idaṃ vacanam abruvan // Mn_1.1 // | Manusmrti (manu1__u.htm.txt) 21496042 (0.053): Manu5.57c/ caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ || / Manu5.58a/ dantajāte 'anujāte ca kṛta.cūḍe ca saṃsthite | | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572154 (0.0): bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ / / antaraprabhavānāṃ ca dharmān no vaktum arhasi // Mn_1.2 // | Manusmrti (manu2piu.htm.txt) 2529349 (0.025): dharmādharmau vyavecayat Mn_1.26b / dharmān no vaktum arhasi Mn_1.2d | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3449318 (0.064): divyāḥ tvadasādhāraṇyo vibhūtayo yāḥ, tās tvam evāśeṣeṇa vaktum arhasi / / tvam eva vyañjayetyarthaḥ / yābhir anantābhir vibhūtibhiḥ yair | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572158 (0.024): antaraprabhavānāṃ ca dharmān no vaktum arhasi // Mn_1.2 // / tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ / | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27569381 (0.058): bahavaḥ puruṣā brahmannutāho eka eva tu | / ko hyatra puruṣaṇsreṣṭhastaṃ bhavān vaktumarhati"53 | 2.104 |" | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572165 (0.018): tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ / / acintyasyāprameyasya kāryatattvārthavit prabho // Mn_1.3 // | Manusmrti (manu2piu.htm.txt) 2522078 (0.031): kārpāsam upavītaṃ syād Mn_2.44a / kāryatattvārthavit prabho Mn_1.3d | Harivamsa (complete) (hv_cumiu.htm.txt) 16243173 (0.033): tattvārtham anubhāṣitaiḥ *HV_113.44cd*1514:2b / tattvārthavit tadā viṣṇoḥ HV_App.I,21.60a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25039516 (0.037): tattvārthapariniṣṭitā HV_App.I,42A.536b / tattvārthavit tadā viṣṇoḥ HV_App.I,21.60a | Harivamsa (complete) (hv_cumiu.htm.txt) 16211379 (0.052): gatān abhimukhaṃ hatvā HV_App.I,12.169a / gatānāgatatattvavit HV_App.I,29.864b | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1406236 (0.054): so 'yam anena mithyābhimānena badhyate2 // 27 // / yaḥ punas tattvavin nāsau badhyata ity āha | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8982006 (0.056): kāryagauravam āsādya Nar_1.170c / kāryatattvārthavit prabho Mn_1.3d | Harivamsa, Appendix I. (hv_appau.htm.txt) 579093 (0.057): tam uvācātha dharmātmā $ gatānāgatatattvavit / HV_App.I,29.864 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22064645 (0.057): tam uvācātha dharmātmā gatānāgatatattvavit / HV_App.I,29.864 / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15343122 (0.060): vedaśāstrārthatattvajñaḥ $ sarvakāryābhicintakaḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7236889 (0.060): vedaśāstrārthatattvajñaḥ sarvakāryābhicintakaḥ / | Manusmrti (manu1__u.htm.txt) 21495811 (0.063): Manu5.42a/ eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ | / Manu5.42c/ ātmānaṃ ca paśuṃ ca eva gamayaty uttamaṃ gatim || | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1406243 (0.063): tattvavit tu3 mahābāho guṇakarmavibhāgayoḥ4 / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7060178 (0.064): śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ / / prasādāt pārvatīśasya yogamuttamamāptavān // KūrmP_1,18.6 // | Garuda-Purana (garup3_u.htm.txt) 24966468 (0.064): durlakṣaṇaiḥ sadā vīndra saṃśrutaistattvavidbhavet / | ||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16342672 (0.038): pravyaktaṃ baladehabhit HV_App.I,29.638b / pravyāharata dharmavit HV_68.17d / praVrttiḥ puṇḍarīkākṣe HV_App.I,33.19a | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27600917 (0.041): daśatrikaiḥ śatairvṛto yatīśvaraiḥ sa sarvavit | / vipāṭit ātmakaupinādisarvamātrako'bhavat | 17.238 | | Harivamsa, Appendix I. (hv_appiu.htm.txt) 24980291 (0.044): atha vāyur ghanībhūtvā HV_App.I,41.1551a / atha vā sarvavid viṣṇuḥ HV_App.I,31.2711a | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15940790 (0.047): tattvajñānamavāpnoti kapīndrasya prasādataḥ / / atha mantrātaraṃ vākṣye bhūtavidrāvaṇaṃ param // NarP_1,75.98 // | Agni-Purana (agp_bi_u.htm.txt) 4846011 (0.048): khaḍgadhārī rakṣakaḥ syātdārathiḥ syādbalādivit /AP_220.004ab/ / sūdādhyakṣo hito vijño mahānasagato hi saḥ //AP_220.004cd/ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3356496 (0.048): mantravidevāsmi mantravitkarmavidityarthaḥ / / 'mantreṣu karmāṇī'ti hi vakṣyati nā'tmavinnā'tmānaṃ vedbhi / | Yaska: Nirukta (niruktau.htm.txt) 9539913 (0.049): 13,8: yajñam.ye.viśvatodhāram.sarvatodhāram.suvidvāṃso.vitenira.iti/ / 13,8: atha.eṣā.vācaḥ.pravalhitā.iva/ | Tarkarahasya (tarkrsau.htm.txt) 24339472 (0.050): iti sā yogyatāmānamātmāmeyaḥ phalaṃ svavid[337]| |[338]" | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20683594 (0.051): 13,052.032a aviśaṅkaś ca kuśikas tathety āha sa dharmavit / 13,052.032c na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye | Jonaraja and Pseudo-Jonaraja: Rajatarangini (jonart_au.htm.txt) 17438326 (0.051): dattasvakīyavastrānnaś Śiryabhaṭṭo 'tha dharmavit / / tenaivĀtharvavedaṃ taṃ dvijaputrān apāṭhayat // JRt_B.1273 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15875055 (0.051): tad brūhi tvaṃ mahābhāga yogaṃ yogaviduttama / / vijñātayo gaśāstrārthastvamasyāṃ nimisaṃtatau // NarP_1,47.2 // | Manusmrti (manu2p_u.htm.txt) 18572172 (0.053): sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ / / pratyuvācārcya tān sarvān maharṣīñ śrūyatām iti // Mn_1.4 // | Garuda-Purana (garup3_u.htm.txt) 24966467 (0.055): durlakṣaṇaiḥ sadā vīndra saṃśrutaistattvavidbhavet / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8970180 (0.060): amāvyākhyānamucyate Ang_1.609b / amitaujā mahātmabhiḥ Mn_1.4b | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16528159 (0.063): paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho, / 'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho, | ||||||
Manusmrti (manu2p_u.htm.txt) 18572177 (1.788): sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ / / pratyuvācārcya tān sarvān maharṣīñ śrūyatām iti // Mn_1.4 // | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23707181 (0.057): maharṣin sa tadā dṛṣṭvā praṇipatyābhivādya ca/ pratyuvāca ṛṣīn sarvān | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572190 (0.063): apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // Mn_1.5 // / tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572198 (1.192): tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam / / mahābhūtādi vṛttaujāḥ prādur āsīt tamonudaḥ // Mn_1.6 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572205 (0.026): mahābhūtādi vṛttaujāḥ prādur āsīt tamonudaḥ // Mn_1.6 // / yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4143555 (0.050): itiyo 'sāvatīndriyo 'grāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ /" | |||||||||||||||||||
Yaska: Nirukta (niruktau.htm.txt) 9543142 (0.045): 14,37: ``na.asad.āsīn.na.u.sad.āsīt.tadānīm''.iti.ca/ / 14,37: sā.eṣā.ātmajijñāsā/ / 14,37: saiṣā.sarvabhūtajijñāsā/ | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16907029 (0.046): yajñadānavratāni ca BrP_45.44d / yajñadevo jaganmayaḥ BrP_161.56b / yajñadvīpaḥ sa ucyate BrP_151.21d | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8640313 (0.049): pracurānandatvāddhyānandamayaḥ / / na tu tadvikānatvāt / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4143559 (0.051): itiyo 'sāvatīndriyo 'grāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ / / sarvabhūtamayo 'cintyaḥ sa eva svayamudbabhau" /" | Manusmrti (manu2p_u.htm.txt) 18572209 (0.051): yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ / / sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // Mn_1.7 // | Yaska: Nirukta (niruktau.htm.txt) 9542310 (0.052): 14,24: ity.adhidaivatam/ / 14,24: atha.adhyātmam/ / tad.bhavati.bhūteṣu.bhuvaneṣu.jyeṣṭham.avyaktam.yato.jāyata.ugras.tveṣa.nṛmṇo.jñānanṛmṇah/ | Agni-Purana (agp_bi_u.htm.txt) 4809978 (0.056): pradhānañca pumāṃś caiva sarvabhūtātmabhṛtayā(6) //AP_120.017cd/ | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15867356 (0.057): ahṝṅkārasya yaḥ sraṣṭā sarvabhūtabhaghavāyavai / | Valmiki: Ramayana, 7. Uttarakanda (ram_07_u.htm.txt) 22240458 (0.059): 7.004.012c bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10351474 (0.059): 12,200.033d*0545_03 śāsitāraṃ ca pāpānāṃ pitṝṇāṃ samavartinam / 12,200.033d*0545_04 asṛjat sarvabhūtātmā nidhipaṃ ca dhaneśvaram | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6879720 (0.062): evaṃ kāmakrodhābhyāmakāmākrodhābhyāṃ ca tanmayo bhūtvā dharmamayo | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15774857 (0.064): <12328.36/1> chādayāmi jagad viśvaṃ !bhūtvā sūrya ivā7ṃśubhiḥ ! / <12328.36/2> sarva-bhūtā1dhivāsaś ca !vāsudevas tato hy aham !!12328.36! | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4366744 (0.064): [k: After the ref., K1.3 Ñ2 V3 Dn Ds2 D2 6 ins.: :k] / sarvadevamayo yas tu sarvadharmamayas tu yaḥ | *HV_35.0*505:1 | | ||||||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640110 (0.045): so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ / | Manusmrti (manu2p_u.htm.txt) 18572217 (0.045): so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066328 (0.045): so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ / / apa eva sasarjādau tāsu vīryamavāsṛjat // | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355206 (0.045): so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8647365 (0.063): 'svāt'; svakīyāccharīrāt vividhāḥ prajāḥ 'sisṛkṣuḥ'; sraṣṭumicchuḥ | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730899 (0.063): tataḥ svayaṃbhūr bhagavān % sisṛkṣur vividhāḥ prajāḥ // BrP_1.37 // / apa eva sasarjādau $ tāsu vīryam athāsṛjat & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002231 (0.063): tataḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ // BrP_1.37 // / apa eva sasarjādau tāsu vīryam athāsṛjat / | ||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8647264 (0.0): so 'bhidhyāya śarīrātsvātsisṛkṣurvividhāḥ prajāḥ / / apa eva sasarjādau tāsu vīryamavāsṛjat / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1384627 (0.0): prādurāsīt tamonudaḥ sisṛkṣur vividhāḥ prajāḥ / / apa eva sasarjādau tāsu vīryam apāsṛjat // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730904 (0.023): tataḥ svayaṃbhūr bhagavān % sisṛkṣur vividhāḥ prajāḥ // BrP_1.37 // / apa eva sasarjādau $ tāsu vīryam athāsṛjat & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002236 (0.023): tataḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ // BrP_1.37 // / apa eva sasarjādau tāsu vīryam athāsṛjat / | Agni-Purana (agp_bi_u.htm.txt) 4753277 (0.026): tataḥ svayaṃbhūrbhagavān(3) sisṛkṣurvividhāḥ prajāḥ //AP_17.006cd/ / apa eva sasarjādau tāsu vīryamavāsṛjat(4) /AP_17.007ab/ | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4331164 (0.026): viṣṇuḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ / / apa eva sasarjādau tāsu vīryam avāsṛjat // HV_1.23 // | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640112 (0.033): so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ / / apa eva sasarjādau tāsu bījamavāsṛjat // | Manusmrti (manu2p_u.htm.txt) 18572222 (0.033): so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ / / apa eva sasarjādau tāsu vīryam avāsṛjat // Mn_1.8 // | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066333 (0.033): so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ / / apa eva sasarjādau tāsu vīryamavāsṛjat // | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355208 (0.033): so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ / / apa eva sasarjādau tāsu bījamavāsṛjat // | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3796958 (0.041): yaḥ śarīrād abhidhyāya $ sisṛkṣurvividhaṃ jagat & / apa eva sasarjādau % tāsu vīryam avāsṛjat // MatsP_2.28 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8836490 (0.041): yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat / / apa eva sasarjādau tāsu vīryam avāsṛjat // MatsP_2.28 // | Suryasiddhanta (surysidu.htm.txt) 2964921 (0.047): 12.13a: prakṛtyantargato devo bahir antaś ca sarvagaH/ / 12.13b: saṅkarṣaṇo +apaH sṛṣṭvādau tāsu vīryam avāsṛjat// | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15444663 (0.050): 05,045.003f*0294_01 apa eva sasarjādau tāsu vīryam athāsṛjat | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9590861 (0.050): [6.23] manau: evaṃ apa eva sasarjādau tāsu vīryam avāsṛjat //" ity / ārabhya [ManuDhŚ 1.8cd]" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11553870 (0.050): [6.23] *{54}*manau: evaṃ apa eva sasarjādau tāsu vīryam avāsṛjat / //*{55}*" ity ārabhya [ManuDhŚ 1.8cd]" | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15328332 (0.053): brahmā svayaṃbhūrbhagavān % sisṛkṣurvividhāḥ prajāḥ // LiP_1,70.138 // / sasarja sṛṣṭiṃ tadrūpāṃ $ kalpādiṣu yathāpurā & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7222098 (0.053): brahmā svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ // LiP_1,70.138 // / sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā / | Agni-Purana (agp_bi_u.htm.txt) 4772654 (0.063): aniruddhaḥ sa ca brahmā apa ādau sasarja ha //AP_59.008cd/ / tasmin hiraṇmayañcāṇḍaṃ so 'sṛjat pañcabhūtavat /AP_59.009ab/ | ||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640121 (0.0): apa eva sasarjādau tāsu bījamavāsṛjat // / tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355217 (0.0): apa eva sasarjādau tāsu bījamavāsṛjat // / tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8647270 (5.960): apa eva sasarjādau tāsu vīryamavāsṛjat / / tadaṇaḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20648879 (0.016): 13,013.006d@003_0266 paścād buddhvā sasarjāpas tāsu vīryam avāsṛjat / 13,013.006d@003_0267 tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15444670 (0.016): 05,045.003f*0294_01 apa eva sasarjādau tāsu vīryam athāsṛjat / 05,045.003f*0294_02 tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham | Manusmrti (manu2p_u.htm.txt) 18572228 (0.016): apa eva sasarjādau tāsu vīryam avāsṛjat // Mn_1.8 // / tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9590152 (0.016): [3.1] paścād buddhvā sasarjāpaḥ tāsu vīryam avāsṛjat // [MBh 13, App. / [3.2] tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham / [MBh 13, App. | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066338 (0.031): apa eva sasarjādau tāsu vīryamavāsṛjat // / tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / | Suryasiddhanta (surysidu.htm.txt) 2964924 (0.036): 12.13b: saṅkarṣaṇo +apaH sṛṣṭvādau tāsu vīryam avāsṛjat// / 12.14a: tadaṇḍam abhavad dhaimaṃ sarvatra tamasāvṛtam/ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11553001 (0.045): App. 3.266] / [3.2] tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham / [MBh 13, App. | |||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15444674 (5.960): 05,045.003f*0294_02 tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham / 05,045.003f*0294_03 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8647276 (5.960): tadaṇaḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640127 (5.960): tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / / tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ // | Manusmrti (manu2p_u.htm.txt) 18572233 (5.960): tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham / / tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // Mn_1.9 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9590868 (5.960): [6.24] tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ //" iti [ManuDhŚ" | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355223 (5.960): tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / / tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ // | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066345 (0.028): tasmin yajñe svayaṃ brahmā sarvalokapitāmahaḥ // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20648879 (0.045): 13,013.006d@003_0267 tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham / 13,013.006d@003_0268 ahaṃkṛtvā tatas tasmin sasarja prabhur īśvaraḥ | Satvatatantra (satvtanu.htm.txt) 16991838 (0.054): parameṣṭhī surajyeṣṭho brahmā viśvasṛjāṃpatiḥ / / abjayonir haṃsavāhaḥ sarvalokapitāmahaḥ // SatvT_6.209 | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19590826 (0.058): 01,006.005a tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ | Valmiki: Ramayana, 7. Uttarakanda (ram_07_u.htm.txt) 22269770 (0.058): 7.094.002c māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ / 7.094.003a pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8647409 (0.059): 'tat'; vīryaṃ brahmāṇḍākhyamabhavat / 'yasmin'; aṇḍe 'sarvalokapitāmaho'; / brahmā caturmukhaḥ 'svayaṃ'; svatantrāt hareḥ sākṣājjajñe ityarthaḥ / | |||||||||
Agni-Purana (agp_bi_u.htm.txt) 4753285 (0.019): āpo nārā iti proktā āpo vai narasūnavaḥ //AP_17.007cd/ | Manusmrti (manu2p_u.htm.txt) 18572240 (0.019): tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // Mn_1.9 // / āpo narā iti proktā āpo vai narasūnavaḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8974016 (0.025): āpo devagaṇāḥ proktā YS99v_95a / āpo narā iti proktā Mn_1.10a / āpo nonmajjayanti ca Mn_8.115b | Manusmrti (manu2piu.htm.txt) 2519728 (0.025): āpo narā iti proktā Mn_1.10a / āpo nonmajjayanti ca Mn_8.115b | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730912 (0.044): āpo nārā iti proktā % āpo vai narasūnavaḥ // BrP_1.38 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002244 (0.044): āpo nārā iti proktā āpo vai narasūnavaḥ // BrP_1.38 // | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640147 (0.045): āpo nārā iti proktā āpo vai narasūnavaḥ / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066365 (0.045): āpo nārā iti proktā āpo vai narasūnavaḥ / | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355243 (0.045): āpe nārā iti proktā āpo vai narasūnavaḥ / | Narasimha-Purana (narsipiu.htm.txt) 27386879 (0.046): āpo nārā iti proktā NsP_3.14a / āpo vai narasūnavaḥ NsP_3.14b | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16765461 (0.049): āpo vai narasūnavaḥ BrP_1.38d / āpo vai mātaraḥ smṛtāḥ BrP_126.10b | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10439403 (0.055): 12,328.035c āpo nārā iti proktā āpo vai narasūnavaḥ | Agni-Purana (agp_bi_u.htm.txt) 4918509 (0.055): āpo nārā iti proktā āpo vai narasūnavaḥ /AP_*2.014ab/ | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22739495 (0.055): āpo nārā iti proktā āpo vai nara-sūnavaḥ | | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6987806 (0.055): āpo nārā iti proktā āpo vai nara sūnavaḥ | | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27010337 (0.055): <12328.35/2> āpo nārā iti proktā !āpo vai narasūnavaḥ ! | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15774840 (0.055): <12328.35/2> āpo nārā iti proktā !āpo vai nara-sūnavaḥ ! | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25380983 (0.055): āpo nārā iti proktā āpo vai narasūnavaḥ // ŚivP_7.1,11.15ab/ | Visnu-Purana (vipce_au.htm.txt) 23385745 (0.055): āpo nārā iti proktā $ āpo vai narasūnavaḥ & | Visnu-Purana (vipce_pu.htm.txt) 5092406 (0.055): āpo nārā iti proktā āpo vai narasūnavaḥ / | |
Manusmrti (manu2p_u.htm.txt) 18572245 (0.030): āpo narā iti proktā āpo vai narasūnavaḥ / / tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // Mn_1.10 // | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640153 (0.031): āpo nārā iti proktā āpo vai narasūnavaḥ / / tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066371 (0.031): āpo nārā iti proktā āpo vai narasūnavaḥ / / tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // ityādineti / | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355249 (0.031): āpe nārā iti proktā āpo vai narasūnavaḥ / / tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26861779 (0.032): āpo nārā iti proktā % munibhis tattvadarśibhiḥ // BrP_180.16 // / ayanaṃ tasya tāḥ pūrvaṃ $ tena nārāyaṇaḥ smṛtaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11133090 (0.032): āpo nārā iti proktā munibhis tattvadarśibhiḥ // BrP_180.16 // / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26784152 (0.033): viṣṇos tās tv ayanaṃ pūrvaṃ % tena nārāyaṇaḥ smṛtaḥ // BrP_60.25 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11055467 (0.033): viṣṇos tās tv ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // BrP_60.25 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10439408 (0.038): 12,328.035c āpo nārā iti proktā āpo vai narasūnavaḥ / 12,328.035e ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27010342 (0.038): <12328.35/2> āpo nārā iti proktā !āpo vai narasūnavaḥ ! / <12328.35/3> ayanaṃ mama tat pūrvam !ato nārāyaṇo hy aham !!12328.35! | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15774845 (0.038): <12328.35/2> āpo nārā iti proktā !āpo vai nara-sūnavaḥ ! / <12328.35/3> ayanaṃ mama tat pūrvam !ato nārāyaṇo hy aham !!12328.35! | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730916 (0.042): āpo nārā iti proktā % āpo vai narasūnavaḥ // BrP_1.38 // / ayanaṃ tasya tāḥ pūrvaṃ $ tena nārāyaṇaḥ smṛtaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002248 (0.042): āpo nārā iti proktā āpo vai narasūnavaḥ // BrP_1.38 // / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / | Visnu-Purana (vipce_au.htm.txt) 23385750 (0.056): āpo nārā iti proktā $ āpo vai narasūnavaḥ & / ayanaṃ tasya tāḥ pūrvaṃ % tena nārāyaṇaḥ smṛtaḥ // ViP_1,4.6 // | Visnu-Purana (vipce_pu.htm.txt) 5092411 (0.056): āpo nārā iti proktā āpo vai narasūnavaḥ / / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // ViP_1,4.6 // | Agni-Purana (agp_bi_u.htm.txt) 4918512 (0.057): āpo nārā iti proktā āpo vai narasūnavaḥ /AP_*2.014ab/ / ayanaṃ tasya tat pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //AP_*2.014cd/ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8647285 (0.057): āpo nārā iti proktā āpo vai narasūnavaḥ / / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / iti vyāsasmṛteḥ / | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22739498 (0.057): āpo nārā iti proktā āpo vai nara-sūnavaḥ | / tasya tā ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||12|| | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6987809 (0.057): āpo nārā iti proktā āpo vai nara sūnavaḥ | / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22735895 (0.060): tasya tāny ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || / ity anena lakṣito yo nārāyaṇaḥ sa tavāṅgaṃ tvaṃ punar aṅgīty arthaḥ | | |
Brahmanda-Purana (brndp1_u.htm.txt) 8469637 (0.0): etadbrahmavanaṃ caiva brahmavṛkṣasya tasya tat // BndP_1,5.102 // / avyaktaṃ kāraṇaṃ yatra nityaṃ sadasadātmakam / | Manusmrti (manu2p_u.htm.txt) 18572252 (0.0): tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // Mn_1.10 // / yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakaṃ / | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730845 (5.960): svavaṃśadhāraṇaṃ kṛtvā % svargaloke mahīyate // BrP_1.32 // / avyaktaṃ kāraṇaṃ yat tan $ nityaṃ sadasadātmakam & | Brahmanda-Purana (brndp1_u.htm.txt) 8467468 (5.960): āsaṃyamātpravakṣyāmi bhūtasargamanuttamam / / avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam // BndP_1,3.8 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 653937 (5.960): purastād brahmasaṃpannaṃ $ brahmaṇo yad adakṣiṇam // HV_App.I,41.603 // / avyaktaṃ kāraṇaṃ yat tan $ nityaṃ sadasadātmakam / HV_App.I,41.604 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22139495 (5.960): purastād brahmasaṃpannaṃ brahmaṇo yad adakṣiṇam // HV_App.I,41.603 // / avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam / HV_App.I,41.604 / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4331061 (5.960): svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate // HV_1.16 // / avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7043621 (5.960): anantaścāprameyaśca niyantā viśvatomukhaḥ // KūrmP_1,4.5 // / avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam / | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13801908 (0.003): nityaṃ śrāddhāhniko dvijaḥ HV_16.9b / nityaṃ sadasadātmakam HV_1.17b | Visnu-Purana (visnup_u.htm.txt) 10105114 (0.017): procyate prakṛtiḥ sīkṣmā nityaṃ sadasadātmakam // ViP_1,2.19 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2662124 (0.025): yat tat tri guṇam avyaktaṃ nityaṃ sad asad ātmakam / / pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat // BhP_03.26.010 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2131285 (0.025): yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23191545 (0.025): yat tat tri-guṇam avyaktaṃ / nityaṃ sad-asad-ātmakam | / pradhānaṃ prakṛtiṃ prāhur | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13422447 (0.025): paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam / | Bhagavata-Purana 3 (bhp_03u.htm.txt) 15413529 (0.031): BhP_03.26.010/1 yat tat tri-guṇam avyaktaṃ nityaṃ sad-asad-ātmakam / BhP_03.26.010/2 pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002175 (0.035): svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate // BrP_1.32 // / avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam / | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13356007 (0.037): ato na sannāsadidaṃ jagat sadasadātmakam / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16860263 (0.044): nityaṃ sadasadātmakam BrP_1.33b / nityaṃ saptasu nārada BrP_174.8b | Brahmanda-Purana (brndp1_u.htm.txt) 8464738 (0.044): imānnarasya vai bhāvānnityaṃ sadasadātmakān / / aviṃśakaḥ punastānvai kriyābhāvārthamīśvaraḥ // BndP_1,1.5 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16308992 (0.045): nityaṃ śrāddhāhniko dvijaḥ HV_16.9b / nityaṃ sadasadātmakam HV_App.I,41.604b | |
Manusmrti (manu2p_u.htm.txt) 18572260 (0.027): yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakaṃ / / tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // Mn_1.11 // | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1384651 (0.027): tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572265 (0.037): tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // Mn_1.11 // / tasminn aṇḍe sa bhagavān uṣitvā parivatsaram / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572271 (0.025): tasminn aṇḍe sa bhagavān uṣitvā parivatsaram / / svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // Mn_1.12 // | Brahmanda-Purana (brndp2_u.htm.txt) 4612611 (0.061): yanmārttaṇḍo bhavetyuktastvaṇḍātsoṃḍe dvidhākṛte / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572276 (0.015): svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // Mn_1.12 // / tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame / | Valmiki: Ramayana, 6. Yuddhakanda (ram_06_u.htm.txt) 27035183 (0.027): 6.027.010c sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati / 6.027.011a dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572283 (0.0): tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame / / madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvataṃ // Mn_1.13 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9039335 (0.046): madhye vyoma diśaś cāṣṭāv Mn_1.13c / madhye śākuṭakādīni Ang_1.529a | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572289 (0.0): madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvataṃ // Mn_1.13 // / udbabarhātmanaś caiva manaḥ sadasadātmakam / | Manusmrti (manu1__u.htm.txt) 21482997 (0.020): Manu1.74c/ pratibuddhaś ca sṛjati) manaḥ sad.asad.ātmakam || / Manu1.75a/ manaḥ sṛṣṭiṃ vikurute) codyamānaṃ sisṛkṣayā | | Manusmrti (manu1__u.htm.txt) 21482102 (0.051): Manu1.11a/ yat tat kāraṇam avyaktaṃ nityaṃ sad.asad.ātmakaṃ | / Manu1.11c/ tad.visṛṣṭaḥ sa puruṣo loke brahmā iti kīrtyate) || | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13356007 (0.053): ato na sannāsadidaṃ jagat sadasadātmakam / | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13801907 (0.057): nityaṃ sadasadātmakam HV_1.17b / nityaṃ sāṃnidhyatā caiva HV_105.6c | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572294 (0.037): udbabarhātmanaś caiva manaḥ sadasadātmakam / / manasaś cāpy ahaṃkāram abhimantāram īśvaram // Mn_1.14 // | Manusmrti (manu1__u.htm.txt) 21482997 (0.059): Manu1.74c/ pratibuddhaś ca sṛjati) manaḥ sad.asad.ātmakam || / Manu1.75a/ manaḥ sṛṣṭiṃ vikurute) codyamānaṃ sisṛkṣayā | | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572298 (0.049): manasaś cāpy ahaṃkāram abhimantāram īśvaram // Mn_1.14 // / mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572301 (0.013): mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca / / viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // Mn_1.15 // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11627160 (0.064): karaṇāntarāṇāṃ prakṛtir upapadyate karaṇatvāt manovat. ato / nāhaṅkārikāṇīndriyāṇi. na ca tadvṛttir amūrtā prāpyakāriṇīti pramāṇavatī | |||||||||||||||||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640020 (0.0): manunā 'pyuktam | / teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām / | Manusmrti (manu2p_u.htm.txt) 18572308 (0.0): viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // Mn_1.15 // / teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām / | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355101 (0.0): sūtrakāreṇa / vyaktibhedaḥ karmaviśeṣāditi / manunā 'pyuktam / / teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28066223 (0.034): vyaktibhedaḥ karmaviśeṣāditi manunāpyuktam | / teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572313 (0.0): teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām / / saṃniveśyātmamātrāsu sarvabhūtāni nirmame // Mn_1.16 // | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3640024 (1.192): teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām / / sanniveśyātmamātrāsu sarvabhūtāni nirmame // iti / | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13355105 (1.192): teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām / / sanniveśyātmamātrāsu sarvabhūtāni nirmame // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572320 (1.192): saṃniveśyātmamātrāsu sarvabhūtāni nirmame // Mn_1.16 // / yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572328 (0.022): tasmāc charīram ity āhus tasya mūrtiṃ manīṣiṇaḥ // Mn_1.17 // / tad āviśanti bhūtāni mahānti saha karmabhiḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572335 (0.0): tad āviśanti bhūtāni mahānti saha karmabhiḥ / / manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // Mn_1.18 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572341 (0.0): manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // Mn_1.18 // / teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572345 (0.047): teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām / / sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavaty avyayād vyayam // Mn_1.19 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572354 (0.0): sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavaty avyayād vyayam // Mn_1.19 // / ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12887684 (0.017): MSS_4781 1 ādyādyasya guṇaṃ teṣām avāpnoti paraḥ paraḥ / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8720933 (0.058): ityādiranvitābidhānavādimataprakriyānyato 'vadheyā / / yatpara iti / / yo 'rthaḥ paraḥ pradhānapratipādyaḥ tātparyaviṣayo yasya saḥ śabdārthaḥ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8971215 (0.059): avācyo dīkṣito nāmnā Mn_2.128a / avāpnoti paraḥ paraḥ Mn_1.20b / avikreyāṇi vikrīṇan Nar_1.63a | |||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12887691 (0.0): MSS_4781 1 ādyādyasya guṇaṃ teṣām avāpnoti paraḥ paraḥ / / MSS_4781 2 yo yo yāvatithaścaiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // | Manusmrti (manu2p_u.htm.txt) 18572363 (0.0): ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ / / yo yo yāvatithaś caiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // Mn_1.20 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9069988 (0.037): sa sa tāvad guṇaḥ smṛtaḥ Mn_1.20d / sasatre dānadharme ca Ang_2,9.9a | Manusmrti (manu2piu.htm.txt) 2546520 (0.037): sa sa tāvad guṇaḥ smṛtaḥ Mn_1.20d / sa sadācāra ucyate Mn_2.18d | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8720933 (0.042): ityādiranvitābidhānavādimataprakriyānyato 'vadheyā / / yatpara iti / / yo 'rthaḥ paraḥ pradhānapratipādyaḥ tātparyaviṣayo yasya saḥ śabdārthaḥ | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15784018 (0.042): <12339.14/1> tatra yaḥ paramā3tmā hi !sa nityaṃ nir-guṇaḥ smṛtaḥ ! | Vararuci: Satagatha (bsa060_u.htm.txt) 22582229 (0.045): āsaktirna bhaveddyāvat tāvattu guṇa eva saḥ / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15783852 (0.062): <12339.2/1> na sa śakyas tvayā draṣṭuṃ !mayā9nyair vā9pi sattama ! / <12339.2/2> sa-guṇo nir-guṇo viśvo !jñāna-dṛśyo hy asau smṛtaḥ !!12339.2! | Visnusarma: Pancatantra (vispancu.htm.txt) 21443958 (0.062): akāraṇa dveṣa paro hi yo bhavet / kathaṃ naras taṃ paritoṣayati ||Panc_1.306|| | ||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10945226 (5.960): ' sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak / | Manusmrti (manu2p_u.htm.txt) 18572369 (5.960): yo yo yāvatithaś caiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // Mn_1.20 // / sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375741 (0.021): manuḥ / sarveṣāṃ tu nāmāni karmāṇi ca pṛthak pṛthak / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9593231 (0.024): [20.16] manu: sarveṣāñ ca sa nāmāni karmāṇi ca pṛthak pṛthak /" | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2576131 (0.034): yadi cu sṛṣṭipralayaparamparāmanādimaṅgīkṛtya pratisṛṣṭi sarveṣāṃ caiva / nāmāni karmāṇi ca pṛthakpṛthak / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15784018 (0.046): <12339.14/1> tatra yaḥ paramā3tmā hi !sa nityaṃ nir-guṇaḥ smṛtaḥ ! | Vararuci: Satagatha (bsa060_u.htm.txt) 22582229 (0.058): āsaktirna bhaveddyāvat tāvattu guṇa eva saḥ / | ||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10945231 (0.0): ' sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak / / vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame' // | Manusmrti (manu2p_u.htm.txt) 18572374 (0.0): sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak / / vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // Mn_1.21 // | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2576136 (0.0): nāmāni karmāṇi ca pṛthakpṛthak / / vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame ityādivacanaiḥ | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375746 (0.0): sarveṣāṃ tu nāmāni karmāṇi ca pṛthak pṛthak / / vedaśabdebhya evādau pṛthaksaṃsthāś ca nirmame // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9593236 (0.0): [20.16] manu: sarveṣāñ ca sa nāmāni karmāṇi ca pṛthak pṛthak / / [20.17] vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame //" [ManuDhŚ" | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572379 (0.038): vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // Mn_1.21 // / karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ / | Pauskara-Samhita (ps27-43u.htm.txt) 28877317 (0.054): upavāsepyaśaktānāṃ karmabrahmaratātmanām / / parapīḍasamaṃviddhi sadānaṃ sarvamācaret // Paus_31.261 // | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15781254 (0.054): <12335.84/1> tattvam eko mahā-yogī !harir nārāyaṇaḥ prabhuḥ ! / <12335.84/2> sa-brahmakānāṃ lokānām !ṛṣīṇāṃ ca mahā4tmanām !!12335.84! | Manusmrti (manu1__u.htm.txt) 21496771 (0.061): Manu5.105c[104ṃc]/ vāyuḥ karma arka.kālau ca śuddheḥ kartqṇi dehinām || / Manu5.106a[105ṃa]/ sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ | | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15775059 (0.064): <12328.51/1> evaṃ hi vara-daṃ nāma !keśave7ti mamā7rjuna ! / <12328.51/2> devānām atha sarveṣām !ṛṣīṇāṃ ca mahā4tmanām !!12328.51! | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572386 (0.036): karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ / / sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // Mn_1.22 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572392 (0.0): sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // Mn_1.22 // / agnivāyuravibhyas tu trayaṃ brahma sanātanam / | Nityakarmapujavidhi (nitkarpu.htm.txt) 15152480 (0.047): | bhāvanā | tato yaṅkāreṇa vāyumaṇḍalaṃ raṅkāreṇāgnimaṇḍalaṃ tadupari | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21063176 (0.050): nadīṃ jyotīṃṣi vīkṣitvā na vāyv agni mukho 'pi vā | / prayādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // Hbhv_3.166 // | CUMULATIVE PADA INDEX of metric Sanskrit portions (saivjvbu.htm.txt) 27308783 (0.062): siddhāṃ tu paramaṃ gūhyaṃ JñS_23.2a / sinā jñānatrayaṃ jāgrat GNP_46a | Bhagavata-Purana 6 (bhp_06u.htm.txt) 14170616 (0.062): BhP_06.09.021/1 vāyvambarāgnyapkṣitayastrilokā brahmādayo ye | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2710604 (0.062): vāyvambarāgnyapkṣitayastrilokā brahmādayo ye vayamudvijantaḥ / | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572401 (0.015): agnivāyuravibhyas tu trayaṃ brahma sanātanam / / dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // Mn_1.23 // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, (jsbh2-1u.htm.txt) 939704 (0.041): | Brhaspatismrti (brhasp_u.htm.txt) 11230261 (0.047): BP1.15.006a/ vidyā trayī samākhyātā ṛg.yajus.sāma.lakṣaṇā / / BP1.15.006b/ tad.arthaṃ guru.śuśrūṣāṃ (prakuryāc ca pracoditām // | Pauskara-Samhita (ps27-43u.htm.txt) 28899942 (0.053): homārtham ṛgyajuḥsāmapāṭhakān viniveśya ca // Paus_41.121 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2088230 (0.056): śāstrayonitvāt / / ṛgyajuḥsāmātharvāścetyādinoktaṃ śāstraṃ yoniḥ kāraṇamabhivyañjakaṃ | Brhaspatismrti: Vyavaharakanda (brhasppu.htm.txt) 9423557 (0.061): vidyā trayī samākhyātā ṛgyajuḥsāmalakṣaṇā / / tadarthaṃ guruśuśrūṣāṃ prakuryāc ca pracoditām // Brh_1,15.6 // | Brahmanda-Purana (brndp1_u.htm.txt) 8479797 (0.064): aṅgapratyaṅgasaṃyogātkālātmā pratitāmahaḥ / / ṛksāmayajuṣāṃ yoniḥ pañcānāṃ patirīśvaraḥ // BndP_1,13.121 // | Badarayana: Brahmasutra, Adhyaya 4 (brsgor4u.htm.txt) 16537333 (0.064): ṛci sāmavatpṛthivyāmagnirdṛśyate, ataḥ sāmyātpṛthivyevargagniḥ sāmeti / dhyānaṃ vihitaṃ, tatra yadi ṛksāmātmakayoḥ karmāṅgayoḥ pṛthivyagnidṛṣṭhiḥ | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16066065 (0.064): ṛci sāmavatpṛthivyāmagnirdṛśyate, ataḥ sāmyātpṛthivyevargagniḥ sāmeti / dhyānaṃ vihitaṃ, tatra yadi ṛksāmātmakayoḥ karmāṅgayoḥ | ||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572406 (0.045): dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // Mn_1.23 // / kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā / | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20831915 (0.025): 14,096.015d@004_1053 sarvadānāni vai rājan dadāti vasudhāṃ dadan / 14,096.015d@004_1054 sāgarān saritaḥ śailān samāni viṣamāṇi ca | Manusmrti (manu2p_u.htm.txt) 18572411 (0.033): kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā / / saritaḥ sāgarāñ śailān samāni viṣamāni ca // Mn_1.24 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572416 (0.045): saritaḥ sāgarāñ śailān samāni viṣamāni ca // Mn_1.24 // / tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572418 (0.045): tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca / / sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // Mn_1.25 // | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4331218 (0.045): tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim / / sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatim // HV_1.28 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572425 (0.0): karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5880633 (0.053): sarvalokabhūtaniyantṛtvaṃ ca jīvasyādṛṣṭadvārā / / tadupārjitau hi dharmādharmau niyacchata ityanayā dvārā jīvo niyacchati / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175416 (0.057): evamagre 'pi yathāyathamantarbhāvaḥ draṣṭavyaḥ/ dharmādharmau iti/ / tajjaniketyarthaḥ/ etacca sphuṭamākare/ rāgaḥ / icchāviśeṣaḥ/ | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572432 (0.043): karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat / / dvandvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // Mn_1.26 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28120516 (0.060): bhāvaḥ/ ātmasukhaduḥkhādīti/ vijātīyātmamanassaṃyogasya | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8388496 (0.060): BhP_07.07.042/2 sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ / BhP_07.07.043/1 kāmān kāmayate kāmyairyadarthamiha pūruṣaḥ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12533630 (0.063): kartrā ced aham ity evam anubhūyeta muktatā / / sukhaduḥkhavinirmoko nāhaṃkartari yujyate // SamUpad_I,18.159 // | Adhyardhasatika Prajnaparamita (= AśP) (adhsatpu.htm.txt) 27454833 (0.064): sarvasamatāpraveśani | sarvaduḥkhakṣayaṅkari | sarvasukhapradāyike | | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572440 (0.0): dvandvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // Mn_1.26 // / aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16070829 (0.024): smṛtiḥ api 'aṇvyo mātrāvināśinyo daśārdhānāṃ tu yāḥsmṛtāḥ / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572452 (0.0): tābhiḥ sārdham idaṃ sarvaṃ saṃbhavaty anupūrvaśaḥ // Mn_1.27 // / yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16070831 (0.032): smṛtiḥ api 'aṇvyo mātrāvināśinyo daśārdhānāṃ tu yāḥsmṛtāḥ / / tābhiḥ sārdhamidaṃ sarvaṃ saṃbhavatyanupūrvaśaḥ' ityādyā / | Manusmrti (manu2piu.htm.txt) 2539648 (0.039): yaṃ tu karmaṇi yasmin sa Mn_1.28a / yaṃ tu paśyen nidhiṃ rājā Mn_8.38a | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22741344 (0.050): yāḥ / pratibhāvitā jātāḥ, tābhiḥ saha ity arthaḥ | pratiśabdāl labhyate | yathā | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7846589 (0.054): patmannādhūnomi madhuntamānāṃ tvā patmannādhūnomītyetā vai / daivīrāpastadyāścaiva daivīrāpo yāścemā | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14213673 (0.056): vidhānametaddhenūnāṃ sarvāsāmiha paṭhyate // NarP_2,42.20 // / yāstu pāparvināśinyaḥ kīrtitā daśadhenavaḥ / | Sardulakarnavadana (divav33u.htm.txt) 6646138 (0.061): u11.4cd/.vāstūnāṃ guṇadauṣau ca pravakṣyāmy anupūrvaśaḥ// / u11.5ab/.samaṃ syāc caturasraṃ ca vistīrṇā ca^eva mṛttikā/ | Bharata: Natyasastra (bharnatu.htm.txt) 28005161 (0.064): yāstāḥ saptasvarā jñeyā yāścaitāḥ ṣaṭsvarāḥ smṛtāḥ / / kadācit ṣāḍavībhūtāḥ kadāciccauḍuve matāḥ // BhN_28.54 // | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572457 (5.960): yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ / / sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // Mn_1.28 // | ||||||||||||||||||||
Visnu-Purana (vipce_au.htm.txt) 23387334 (0.0): hiṃsrāhiṃsre mṛdukrūre $ dharmādharmāv ṛtānṛte & | Visnu-Purana (vipce_pu.htm.txt) 5093997 (0.0): tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ // ViP_1,5.60 // / hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte / | Brahmanda-Purana (brndp1_u.htm.txt) 8469510 (0.005): tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // BndP_1,5.92 // / hiṃsrāhiṃsre mṛdukrūre dharmādharmauṃ kṛtākṛte / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10946726 (0.023): tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ // / hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte / | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25382192 (0.023): tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ // ŚivP_7.1,12.65ab/ / hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte // ŚivP_7.1,12.65cd/ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10373242 (0.023): 12,224.047c tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ / 12,224.048a hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15329791 (0.023): tānyeva pratipadyante $ sṛjyamānāḥ punaḥ punaḥ & / hiṃsrāhiṃsre mṛdukrūre % dharmādharme nṛtānṛte // LiP_1,70.253 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7223558 (0.023): tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ / / hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte // LiP_1,70.253 // | Manusmrti (manu2p_u.htm.txt) 18572461 (0.023): sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // Mn_1.28 // / hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte / | Brahmanda-Purana (brndp3_u.htm.txt) 25732171 (0.032): tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // BndP_3,4.31 // / hiṃsrāhiṃsre mṛdukūre dharmādharmāvṛtānṛte / | Visnu-Purana (vipce_iu.htm.txt) 7820380 (0.037): hiṃsā bhāryā tv adharmasya ViP_1,7.28a / hiṃsrāhiṃsre mṛdukrūre ViP_1,5.61a | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20558264 (0.049): 12,224.047c tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ / 12,224.048a hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 29021294 (0.057): hiṃsrāhiṃsre mṛdukrūre LiP_1,70.253c / hīnatvādahayaḥ smṛtāḥ LiP_1,70.231b | ||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20964165 (0.054): tadvyāptyādyabhāvānātmakatvādupādhipratikūlatarkādivadavyāptyunnāyakameva/ / na tu svayaṃ hetvābhāsaḥ/ yattu prahataṃ vipakṣamātravṛttitvaṃ 1 rūpaṃ | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15789280 (0.055): tyāga jāgarūka samayata eva, na tu tad vinimayata iti svayaṃ yan gacchann | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18349460 (0.061): nāstyaupamaṃ yasyāsāvanaupamaḥ / / yadvopamāyā ayamaupamaḥ / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572483 (0.024): yathā rtuliṅgāny ṛtavaḥ svayam eva rtuparyaye / / svāni svāny abhipadyante tathā karmāṇi dehinaḥ // Mn_1.30 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572491 (0.0): svāni svāny abhipadyante tathā karmāṇi dehinaḥ // Mn_1.30 // / lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ / | Manusmrti (manu2piu.htm.txt) 2538061 (0.056): mukhabāhūrupādataḥ Mn_1.31b / mukham uktaṃ svayaṃbhuvā Mn_1.92d | |||||||||||||||||||
Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19560616 (0.0): lokānāntu vivṛddhyarthaṃ mukhavāhūrupādataḥ / / brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdrañca niravarttayat // Valc_2,9.5 // | Manusmrti (manu2p_u.htm.txt) 18572497 (0.027): lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ / / brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // Mn_1.31 // | Manusmrti (manu1__u.htm.txt) 21508313 (0.049): Manu8.410c/ paśūnāṃ rakṣaṇaṃ ca eva dāsyaṃ śūdraṃ dvijanmanām || / Manu8.411a/ kṣatriyaṃ ca eva vaiśyaṃ ca brāhmaṇo vṛttikarśitau | | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22293633 (0.063): yatāmaśvaḥ prathama etyatha rāsabho 'thajaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca / śūdraṃ / cānu rāsabho brāhmaṇamajaḥ | |||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4753440 (0.0): saptaite janayanti sma prajā rudrāś ca sattama /AP_17.016ab/ / dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat //AP_17.016cd/ | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26731076 (0.0): sṛjyamānāḥ prajā naiva % vivardhante yadā tadā // BrP_1.51 // / dvidhā kṛtvātmano deham $ ardhena puruṣo 'bhavat & | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4331437 (0.0): sṛjyamānāḥ prajā naiva vivardhante yadā tadā | *HV_1.36*34 | / dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat / | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002406 (0.026): sṛjyamānāḥ prajā naiva vivardhante yadā tadā // BrP_1.51 // / dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat / | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19560630 (0.035): sṛjyamāmāḥ prajā naiva vivarddhante yadā yadā / / dvidhā kṛtvātmano dehamarddhena puruṣo 'bhavat / | Manusmrti (manu2p_u.htm.txt) 18572499 (0.037): brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // Mn_1.31 // / dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15329986 (0.041): dvidhā kṛtvā svakaṃ deham $ ardhena puruṣo 'bhavat & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7223753 (0.041): dvidhā kṛtvā svakaṃ deham ardhena puruṣo 'bhavat / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9010650 (0.045): dvidvāro dvigatis tathā Nar_M1.9d / dvidhā kṛtvātmano deham Mn_1.32a | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7045985 (0.057): dvidhākarot punardehamardhena puruṣo 'bhavat / | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13795011 (0.060): dvidhā kṛtvā ca tat punaḥ HV_30.13b / dvidhā kṛtvātmano deham HV_1.37a | Harivamsa (complete) (hv_cumiu.htm.txt) 16289471 (0.062): dvidhā kṛtvātmano deham HV_1.37a / dvidhā kṛtvā mahāgurvīṃ HV_App.I,31.1776a | |||||||||
Manusmrti (manu2p_u.htm.txt) 18572508 (0.0): dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat / / ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // Mn_1.32 // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7045992 (0.020): dvidhākarot punardehamardhena puruṣo 'bhavat / / ardhena nārī puruṣo virājamasṛjat prabhuḥ // KūrmP_1,8.6 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572517 (1.788): ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // Mn_1.32 // / tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ / | Manusmrti (manu2piu.htm.txt) 2525976 (0.042): tapas taptvāsṛjad yaṃ tu Mn_1.33a / tapas tapsyan dvijottamaḥ Mn_2.166b | Garuda-Purana (garup1_u.htm.txt) 6796467 (0.045): asaṃtyajya ca gārhasthayaṃ sa taptvā ca mahattapaḥ / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15783786 (0.055): <12338.22/2> sṛjyante cā7pare brahman !sa cai7kaḥ puruṣo virāṭ !!12338.22! | RGVEDA 10 (rv_10_u.htm.txt) 13059811 (0.060): RV_10.154.02.1{12} tapasā ye anādhṛṣyāstapasā ye svaryayuḥ / RV_10.154.02.2{12} tapo yecakrire mahastāṃścidevāpi gachatāt | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8998515 (0.061): tapasaivāsṛjat prabhuḥ Mn_11.243[242M]b / tapastaptvā vareṇātha Ang_1.503c | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10925516 (0.064): sa tapastaptvā / / idaṃsarvamasṛjata / / yadidaṃ kiñca' (tai. 2.6) iti / | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572522 (0.063): taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // Mn_1.33 // / ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572531 (0.0): taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // Mn_1.33 // / ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7060020 (0.029): tayośca garuḍo dhīmān tapastaptvā suduścaram / / prasādācchūnilaḥ prāpto vāhanatvaṃ hareḥ svayam // KūrmP_1,17.14 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8998524 (0.040): tapastaptvā vareṇātha Ang_1.503c / tapas taptvā suduścaram Mn_1.34b | Manusmrti (manu2piu.htm.txt) 2525971 (0.040): tapasaivāsṛjat prabhuḥ Mn_11.243[242M]b / tapas taptvā suduścaram Mn_1.34b | Harivamsa (complete) (hv_cumiu.htm.txt) 16249391 (0.047): tapas taptvā sudāruṇam HV_App.I,31.247b / tapas taptvā suduścaram HV_App.I,30.307b | Harivamsa, Appendix I. (hv_appau.htm.txt) 608626 (0.047): mayā sṛṣṭaṃ svadehena $ tapas taptvā suduścaram // HV_App.I,30.307 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22094178 (0.047): mayā sṛṣṭaṃ svadehena tapas taptvā suduścaram // HV_App.I,30.307 // | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15677624 (0.050): 09,047.042a anayā hi tapasvinyā tapas taptaṃ suduścaram / 09,047.042c anaśnantyā pacantyā ca samā dvādaśa pāritāḥ | Valmiki: Ramayana, 1. Balakanda (ram_01_u.htm.txt) 26678936 (0.051): 1.045.008c kuśaplavanam āsādya tapas tepe sudāruṇam / 1.045.009a tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha | Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15571874 (0.054): sajjanmāntarabhāvitaṃ jñānaṃ śrutiprakāśitārthaviṣayaṃ tapo / 'nvālocayadatapyata / / ata tu sa evaṃ tapastaptvā śrautaṃ jñānamanvālocya sṛṣṭisādhanabhūtaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10925514 (0.057): sa tapo 'tapyata / / sa tapastaptvā / / idaṃsarvamasṛjata / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7043281 (0.060): anyathā vividhairyajñairiṣṭvā vanamathākṣayet / / tapastaptvā tapoyogād viraktaḥ saṃnyased yadi // KūrmP_1,3.7 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19871351 (0.063): 03,164.022a bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam / 03,164.022b*0841_01 duścaraṃ ghoram astrāṇāṃ tapasaś copadarśanam | Kalidasa: Kumarasambhava (kakumsau.htm.txt) 27109195 (0.064): sthāne tapo duścaram etadartham $ aparṇayā pelavayāpi taptam & | Kalidasa: Kumarasambhava (kakumspu.htm.txt) 1070255 (0.064): sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam / | ||||||
Manusmrti (manu2p_u.htm.txt) 18572538 (0.022): ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram / / patīn prajānām asṛjaṃ maharṣīn ādito daśa // Mn_1.34 // | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10351268 (0.0): 12,200.017a brahmā tu sasṛje putrān mānasān dakṣasaptamān / 12,200.017c marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730975 (0.0): sasarja sṛṣṭiṃ tadrūpāṃ $ sraṣṭum icchan prajāpatīn & / marīcim atryaṅgirasau % pulastyaṃ pulahaṃ kratum // BrP_1.43 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002307 (0.0): sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatīn / / marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum // BrP_1.43 // | Garuda-Purana (garup1_u.htm.txt) 6695260 (0.0): bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca // GarP_1,5.2 // / marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21065873 (0.0): sarve te tṛptim āyāntu mad dattenāmbunā sadā // Hbhv_3.342 // / marīcim atry aṅgirasau pulastyaṃ pulahaṃ kratum | | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4331232 (0.0): sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatim // HV_1.28 // / marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum / | Agni-Purana (agp_bi_u.htm.txt) 4753423 (0.006): marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /AP_17.015ab/. | Agni-Purana (agp_bi_u.htm.txt) 4919072 (0.006): marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratuṃ //AP_*4.018cd/ | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3854795 (0.006): sarve te tṛptimāyāntu % maddattenāmbunā sadā // MatsP_102.18 // / marīcimatryaṅgirasaṃ $ pulastyaṃ pulahaṃ kratum & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8894301 (0.006): sarve te tṛptimāyāntu maddattenāmbunā sadā // MatsP_102.18 // / marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / | Narasimha-Purana (narsipau.htm.txt) 23933336 (0.006): tadā mānasaputrān sa % sadṛśān ātmano 'sṛjat // NsP_5.17 // / marīcim atryaṅgirasaṃ $ pulastyaṃ pulahaṃ kratum & | Narasimha-Purana (narsippu.htm.txt) 16998325 (0.006): tadā mānasaputrān sa sadṛśān ātmano 'sṛjat // NsP_5.17 // / marīcim atryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18870373 (0.006): gate rukme tadā kṛṣṇaḥ samāmantrya dvijottamān / / marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum // RKV_142.53 // | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19560599 (0.007): marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / / vaśiṣṭhañca mahātejāḥ so 'sṛjatsapta mānasān // Valc_2,9.4 // | Manusmrti (manu2p_u.htm.txt) 18572544 (0.021): patīn prajānām asṛjaṃ maharṣīn ādito daśa // Mn_1.34 // / marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7042062 (0.028): parīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18850048 (0.029): manasā tasya saṃjātā daśaiva ṛṣipuṃgavāḥ // RKV_85.5 // / marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum / | Visnu-Purana (visnup_u.htm.txt) 10108449 (0.030): bhṛguṃ pulastyaṃ pulahaṃ kratumaṅgirasaṃ tathā / / marīciṃ dabhamatriṃ ca vasiṣṭhaṃ caiva mānasān // ViP_1,7.5 // | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13826081 (0.059): marīcipramukhās tadā HV_5.8d / marīcim atryaṅgirasau HV_1.29a | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16899268 (0.061): marīcipramukhās tadā BrP_4.35d / marīcim atryaṅgirasau BrP_1.43c | |
Manusmrti (manu2p_u.htm.txt) 18572555 (0.0): marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum / / pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca // Mn_1.35 // | Agni-Purana (agp_bi_u.htm.txt) 4919072 (0.021): marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratuṃ //AP_*4.018cd/ / pracetasaṃ vaśiṣṭhañca ??? ??? ??? ??? mahāmatiṃ /AP_*4.019ab/ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21065877 (0.022): marīcim atry aṅgirasau pulastyaṃ pulahaṃ kratum | / pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca | | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8894305 (0.022): marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / / pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3854797 (0.025): marīcimatryaṅgirasaṃ $ pulastyaṃ pulahaṃ kratum & / pracetasaṃ vasiṣṭhaṃ ca % bhṛguṃ nāradameva ca \ | Narasimha-Purana (narsipau.htm.txt) 23933339 (0.025): marīcim atryaṅgirasaṃ $ pulastyaṃ pulahaṃ kratum & / pracetasaṃ vasiṣṭhaṃ ca % bhṛguṃ caiva mahāmatim // NsP_5.18 // | Narasimha-Purana (narsippu.htm.txt) 16998328 (0.025): marīcim atryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / / pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ caiva mahāmatim // NsP_5.18 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18850051 (0.025): marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum / / pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca // RKV_85.6 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26730976 (0.029): marīcim atryaṅgirasau % pulastyaṃ pulahaṃ kratum // BrP_1.43 // / vasiṣṭhaṃ ca mahātejāḥ $ so 'sṛjat sapta mānasān & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11002308 (0.029): marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum // BrP_1.43 // / vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān / | Harivamsa, Appendix I. (hv_appau.htm.txt) 652953 (0.035): dakṣaṃ marīcim atriṃ ca $ pulastyam pulahaṃ kratum / HV_App.I,41.493 / / vasiṣṭhaṃ gautamaṃ caiva $ bhṛgum aṅgirasaṃ munim // HV_App.I,41.494 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22138510 (0.035): dakṣaṃ marīcim atriṃ ca pulastyam pulahaṃ kratum / HV_App.I,41.493 / / vasiṣṭhaṃ gautamaṃ caiva bhṛgum aṅgirasaṃ munim // HV_App.I,41.494 // | Bhagavadgita 10 (bhg4c10u.htm.txt) 12541565 (0.039): bhṛguṃ marīcim atriṃ ca pulastyaṃ pulahaṃ kratum | / vasiṣṭhaṃ ca mahātejāḥ so 'sṛjan manasā sutān | | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8978921 (0.043): ete brāhmaṇakutsāḥ syus YS182v_5.3c / etebhyo hi dvijāgryebhyo Mn_11.3a / ete manūṃs tu saptān yān Mn_1.36a | Agni-Purana (agp_bi_u.htm.txt) 4753424 (0.044): marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /AP_17.015ab/. / vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ(2) //AP_17.015cd/ | ||||||
Manusmrti (manu2p_u.htm.txt) 18572562 (0.0): ete manūṃs tu saptān yān asṛjan bhūritejasaḥ / / devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // Mn_1.36 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572566 (0.045): devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // Mn_1.36 // / yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān / | Visnudharmah (vdhasrtu.htm.txt) 13503483 (0.052): gandharvān yakṣarākṣasān__Vdha_028.042 / gandharvāpsarasāṃ saṃbhaiḥ__Vdha_031.014 | Divyavadana (divyav_u.htm.txt) 21663561 (0.061): 508.030. nāhaṃ nāgo naiva yakṣo na devo daityo nāhaṃ nāpi gandharvarājaḥ/ / 509.001. <509>rakṣo nāhaṃ nāpi vidyādharo 'pi jātistulyā saṃpratīhi tvayā | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21115979 (0.061): kīrtanad deva devasya viṣṇor amita tejasaḥ | / yakṣa rakṣasa vetala bhūta preta vinayakaḥ // Hbhv_11.361 // | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14194218 (0.064): tyaktvāmarāndaityagaṇāṃśca sarvāngandharvayakṣoragarākṣasāṃśca / / saṃdṛśyamānānmama nātha hetoḥ snehānvitāhaṃ tava mandarādrau // | ||||||||||||||||
Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4331300 (0.032): kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ // HV_1.33 // / vidyuto 'śanimeghāṃś ca rohitendradhanūṃsi ca / | Manusmrti (manu2p_u.htm.txt) 18572576 (0.044): nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam // Mn_1.37 // / vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca / | Agni-Purana (agp_bi_u.htm.txt) 4753393 (0.045): sasarja sṛṣṭintadrūpāṃ sraṣṭumicchan prajāpatiḥ /AP_17.012ab/ / vidyutośanimeghāṃś ca rohitendradhanūṃṣi ca //AP_17.012cd/ | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572583 (0.039): vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca / / ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // Mn_1.38 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572588 (0.032): ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // Mn_1.38 // / kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572592 (0.027): kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān / / paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // Mn_1.39 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15825398 (0.049): mṛgāṃśca vividhāṃstatra mānuṣāṃśca sarīsṛpān / / vihaṅgamānplavaṅgāṃśca praśastāṃstānabhakṣayat // NarP_1,9.48 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572600 (0.0): paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // Mn_1.39 // / kṛmikīṭapataṅgāṃś ca yūkāmakṣikamatkuṇam / | Parasarasmrti (pars1__u.htm.txt) 9581570 (0.059): Par7.31ab/.mārjāra.makṣikā.kīṭa.pataṅga.kṛmi.dardurāḥ./ | |||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21482580 (0.025): Manu1.45a/ svedajaṃ daṃśa.maśakaṃ yūkā.makṣika.matkuṇam | / Manu1.45c/ ūṣmaṇaś ca upajāyante) yac ca anyat kiṃ cid īdṛṣam || | Manusmrti (manu2p_u.htm.txt) 18572605 (0.027): kṛmikīṭapataṅgāṃś ca yūkāmakṣikamatkuṇam / / sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // Mn_1.40 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572615 (0.014): sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // Mn_1.40 // / evam etair idaṃ sarvaṃ manniyogān mahātmabhiḥ / | Manusmrti (manu2piu.htm.txt) 2537519 (0.061): mantraiḥ śākalahomīyair Mn_11.256[255M]a / manniyogān mahātmabhiḥ Mn_1.41b / manyante vai pāpakṛto Mn_8.85a | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572621 (0.0): yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam // Mn_1.41 // / yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572632 (0.045): tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // Mn_1.42 // / paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572637 (1.192): paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ / / rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // Mn_1.43 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572643 (0.0): rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // Mn_1.43 // / aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ / | Manusmrti (manu1__u.htm.txt) 21519504 (0.046): Manu12.42a/ sthāvarāḥ kṛmi.kīṭāś ca matsyāḥ sarpāḥ sa.kacchapāḥ | / Manu12.42c/ paśavaś ca mṛgāś ca eva jaghanyā tāmasī gatiḥ || | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17940169 (0.058): paśavaḥ pakṣiṇaścaiva nakrā matsyāḥ sarīsṛpāḥ // MarkP_49.16 // / avārakā hyaṇḍajā vā te hyadharmaprasūtayaḥ / | Divyavadana (divyav_u.htm.txt) 21631073 (0.062): 380.010. vidyāddeśaṃ tamutsṛṣṭaṃ devatā ṛṣisādhubhiḥ//548// / 380.011. matsyāḥ kūrmāśca sarpāśca mriyante yatra jāṅgalāḥ/ | Sardulakarnavadana (divav33u.htm.txt) 6640307 (0.062): u1.142cd/.vidyād deśaṃ tam utsṛṣṭaṃ devatā^ṛṣisādhubhiḥ// / u1.143ab/.matsyāḥ kūrmāś ca sarpāś ca mriyante yatra jāṅgalāḥ/ | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572649 (5.960): aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ / / yāni caivaM: prakārāṇi sthalajāny audakāni ca // Mn_1.44 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9075184 (0.059): sthalajāudakaśākāni Mn_6.13a / sthalajāny audakāni ca Mn_1.44d / sthalanimnonnatādibhiḥ Nar_11.5b | Manusmrti (manu2piu.htm.txt) 2548073 (0.059): sthalajāudakaśākāni Mn_6.13a / sthalajāny audakāni ca Mn_1.44d | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572656 (0.0): yāni caivaM: prakārāṇi sthalajāny audakāni ca // Mn_1.44 // / svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam / | Manusmrti (manu2p_u.htm.txt) 18572601 (0.021): kṛmikīṭapataṅgāṃś ca yūkāmakṣikamatkuṇam / / sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // Mn_1.40 // | Manusmrti (manu1__u.htm.txt) 21482515 (0.025): Manu1.40a/ kṛmi.kīṭa.pataṅgāṃś ca yūkā.makṣika.matkuṇam | / Manu1.40c/ sarvaṃ ca daṃśa.maśakaṃ sthāvaraṃ ca pṛthagvidham || | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7423879 (0.064): kṣrudra jantu vācināṃ dvandvaḥ ekavad bhavati / / daṃśamaśakam / / yūkālikṣam / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572660 (1.192): svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam / / ūṣmaṇaś copajāyante yac cānyat kiṃ cid īdṛṣam // Mn_1.45 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572669 (0.0): ūṣmaṇaś copajāyante yac cānyat kiṃ cid īdṛṣam // Mn_1.45 // / udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20088196 (0.059): 06,005.016c sarveṣām eva bhūtānām anyonyenābhijīvanam / 06,005.017a udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1676481 (0.063): jarāyujāṇḍajoṣmajodbhijjākhyāścatvāro bhedāḥ śāstrāntare draṣṭavyāḥ / / udbhijjāḥ sthāvarāḥ // / 'bhautikaḥ sargaḥ'; iti / bhūteṣu bhavo bhautikaḥ, lokotpāda ityarthaḥ / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572677 (0.0): udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ / / oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // Mn_1.46 // | Agni-Purana (agp_bi_u.htm.txt) 4907209 (0.040): vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ(?) //AP_362.013cd/ / oṣadhyaḥ phalapākāntāḥ palāśī drudrumāgamāḥ /AP_362.014ab/ | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411894 (0.041): (2.4.109) vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ / (2.4.110) oṣadhyaḥ phalapākāntāḥ syuravandhyah phalegrahiḥ | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22893644 (0.048): oṣadhayaḥ phalapākāntāḥ / / apuṣpeṇa ye phalavantaste vanaspatayaḥ / | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4300146 (0.057): Baudh1.5.9.4ab/ amedhyeṣu ca ye vṛkṣā uptāḥ puṣpa.phala.upagāḥ / / Baudh1.5.9.4cd/ teṣām api na (duṣyanti puṣpāṇi ca phalāni ca // | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26057407 (0.058): phalī vanspatirjñeyo vṛkṣāḥ puṣpaphalopagāḥ / / oṣadhyaḥ phalapākāntā latāgulmāś ca vīrudhaḥ // | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7595378 (0.058): phalī vanspatirjñeyo vr̥kṣāḥ puṣpaphalopagāḥ / / oṣadhyaḥ phalapākāntā latāgulmāś ca vīrudhaḥ // | Mahavastu-Avadana (mhvastuu.htm.txt) 18648158 (0.063): saṃsthāti // puṣpopagā vṛkṣā puṣpanti phalopagā vṛkṣā phalanti / ye tatra | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572683 (5.960): oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // Mn_1.46 // / apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ / | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4300146 (0.049): Baudh1.5.9.4ab/ amedhyeṣu ca ye vṛkṣā uptāḥ puṣpa.phala.upagāḥ / / Baudh1.5.9.4cd/ teṣām api na (duṣyanti puṣpāṇi ca phalāni ca // | Mahavastu-Avadana (mhvastuu.htm.txt) 18648158 (0.058): saṃsthāti // puṣpopagā vṛkṣā puṣpanti phalopagā vṛkṣā phalanti / ye tatra | Maitrayani-Samhita (maitrs_au.htm.txt) 9996743 (0.062): parṇasya praṇatvam, tasmāt sarve 'nye vanaspatayaḥ parṇinas, athaiṣa parṇa | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572686 (1.192): apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ / / puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // Mn_1.47 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572693 (5.960): puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // Mn_1.47 // / gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572699 (0.022): gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ / / bījakāṇḍaruhāṇy eva pratānā vallya eva ca // Mn_1.48 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572704 (0.0): bījakāṇḍaruhāṇy eva pratānā vallya eva ca // Mn_1.48 // / tamasā bahurūpeṇa veṣṭitāḥ karmahetunā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572711 (0.046): antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // Mn_1.49 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572717 (0.0): antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // Mn_1.49 // / etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572723 (0.025): etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ / / ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // Mn_1.50 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572729 (0.0): ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // Mn_1.50 // / evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572734 (0.023): evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ / / ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // Mn_1.51 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572740 (0.0): ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // Mn_1.51 // / yadā sa devo jāgarti tad evaṃ ceṣṭate jagat / | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 963430 (0.005): [ku.5.622] atrāpyāgamasaṃvādaḥ- yadā sa devo jāgarti tadedaṃ ceṣṭate" | Asanga: Sravakabhumi (srabhusu.htm.txt) 6317317 (0.057): tadyathā jātarūparajataṃ dakṣeṇa karmāreṇa vā, karmā[rā]ntevāsinā vā / kālena kālaṃ yadā saṃtāpitaṃ ca bhavati | vigatamalakaṣāye bhāve | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572747 (1.192): yadā sa devo jāgarti tad evaṃ ceṣṭate jagat / / yadā svapiti śāntātmā tadā sarvaṃ nimīlati // Mn_1.52 // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10781633 (1.192): avyakte sarvabhūtānām īśe jāgarti jāgrati // RKS_19.38 // / yadā svapiti śāntātmā tadā sarvaṃ nimīlitam / | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 963435 (1.192): [ku.5.622] atrāpyāgamasaṃvādaḥ- yadā sa devo jāgarti tadedaṃ ceṣṭate / jagat / / yadā svapiti śāntātmā tadā sarvaṃ nimīlati" //" | Manusmrti (manu2piu.htm.txt) 2539074 (0.032): yadā sa devo jāgarti Mn_1.52a / yadā svapiti śāntātmā Mn_1.52c / yadā svayaṃ na kuryāt tu Mn_8.9a | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9045023 (0.059): yadā sākṣī na vidyate Nar_20.1a / yadā svapiti śāntātmā Mn_1.52c / yadā svayaṃ na kuryāt tu Mn_8.9a | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572752 (0.0): yadā svapiti śāntātmā tadā sarvaṃ nimīlati // Mn_1.52 // / tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572759 (0.0): tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ / / svakarmabhyo nivartante manaś ca glānim ṛcchati // Mn_1.53 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572765 (0.030): svakarmabhyo nivartante manaś ca glānim ṛcchati // Mn_1.53 // / yugapat tu pralīyante yadā tasmin mahātmani / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572772 (0.0): yugapat tu pralīyante yadā tasmin mahātmani / / tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ // Mn_1.54 // | Ksemendra: Bharatamanjari (ksbhm06u.htm.txt) 1431426 (0.056): carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat / / tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā // Bhmj_6.123 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572777 (1.192): tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572784 (0.0): tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ / / na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // Mn_1.55 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8997651 (0.059): tadaiṣu sarvam apy etat Mn_8.130c / tadotkrāmati mūrtitaḥ Mn_1.55d / tadopadaṃśaṃ svīkuryān Ang_1.238c | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572792 (0.0): na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // Mn_1.55 // / yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572799 (0.0): samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // Mn_1.56 // / evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram / | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16027055 (0.051): Yāj3.128c/ jaghanād antarikṣam ca jagac ca sa.cara.acaram // / Yāj3.129a/ yady evam sa katham brahman pāpa.yoniṣu (jāyate / | Manusmrti (manu1__u.htm.txt) 21482844 (0.055): Manu1.63c/ sve sve 'antare sarvam idam utpādya) āpuś) cara.acaram || | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572812 (0.0): saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // Mn_1.57 // / idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ / | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3463476 (0.054): śāstram, tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tavoktam / etad" | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 7960571 (0.061): athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi / / abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam // SoKss_1,7.12 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572818 (0.0): idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ / / vidhivad grāhayām āsa marīcyādīṃs tv ahaṃ munīn // Mn_1.58 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572823 (0.053): vidhivad grāhayām āsa marīcyādīṃs tv ahaṃ munīn // Mn_1.58 // / etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśesataḥ / | ||||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1401304 (0.010): 9. rajastamasotūtkāṭe / 10. tatparyārthaḥ / 11. tvaṃ munistraiguṇyo bhava | Harivamsa, Appendix I. (hv_appau.htm.txt) 650522 (0.018): agādhe salile stabdhe $ mārkaṇḍeyaḥ plavan muniḥ / HV_App.I,41.228 / / [k: T1.2 G1.3.5 M2.4 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22136080 (0.018): agādhe salile stabdhe mārkaṇḍeyaḥ plavan muniḥ / HV_App.I,41.228 / / [k: T1.2 G1.3.5 M2.4 ins. :k] | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28078369 (0.021): vyāhṛtām mithunena nānunikrāmātsa sarvam parājayātā atha sarvamitare | Visnu-Purana (vipce_pu.htm.txt) 5123057 (0.022): śiśiraḥ pañcamaś cāsīt maitreya sumahāmuniḥ // ViP_3,4.22 // / D3,T1.3,G3 ins.: | Divyavadana (divyav_u.htm.txt) 21650656 (0.024): 460.027. tena paurāṇāṃ sakāśāt sarvaṃ śrutam/ / 460.028. tairamarṣitam/ / 460.028. tamārāgitam/ / 460.028. tato yogandharāyaṇasyājñā dattā gaccha mākandikamanupamayā saha | Kalidasa: Abhijnanasakuntalam (ksakunpu.htm.txt) 26538961 (0.024): * kṛtābhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ / / * muṣṭaṃ pratigrāhayatā svam arthaṃ pātrīkṛto dasyur ivāsi yena // | Kalidasa: Abhijnanasakuntalam (ksakunxu.htm.txt) 5526413 (0.024): * kṛta-abhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ / / * muṣṭaṃ pratigrāhayatā svam arthaṃ pātrī-kṛto dasyur iva+asi yena // | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6450382 (0.027): bhagavatpādamūlamaśaraṇam, śaraṇamastu mamama kṛpaṇāyā hiraṇyaretā deva / eva ityudamanāyata / / sa tu muniranuvimṛśya gaṇikāmātaramavadat saṃprati gaccha gṛhān /" | ||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1401304 (0.022): 9. rajastamasotūtkāṭe / 10. tatparyārthaḥ / 11. tvaṃ munistraiguṇyo bhava | Kalidasa: Abhijnanasakuntalam (ksakunpu.htm.txt) 26538961 (0.029): * kṛtābhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ / / * muṣṭaṃ pratigrāhayatā svam arthaṃ pātrīkṛto dasyur ivāsi yena // | Kalidasa: Abhijnanasakuntalam (ksakunxu.htm.txt) 5526413 (0.029): * kṛta-abhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ / / * muṣṭaṃ pratigrāhayatā svam arthaṃ pātrī-kṛto dasyur iva+asi yena // | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6450382 (0.030): bhagavatpādamūlamaśaraṇam, śaraṇamastu mamama kṛpaṇāyā hiraṇyaretā deva / eva ityudamanāyata / / sa tu muniranuvimṛśya gaṇikāmātaramavadat saṃprati gaccha gṛhān /" | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4342885 (0.032): muṣṭiprahārair ahanann unmimeṣa tadā muniḥ | *HV_10.48*212:5 | / [k: D6 T1.2 G M ins.: :k] | Harivamsa, Appendix I. (hv_appau.htm.txt) 650522 (0.033): agādhe salile stabdhe $ mārkaṇḍeyaḥ plavan muniḥ / HV_App.I,41.228 / / [k: T1.2 G1.3.5 M2.4 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22136080 (0.033): agādhe salile stabdhe mārkaṇḍeyaḥ plavan muniḥ / HV_App.I,41.228 / / [k: T1.2 G1.3.5 M2.4 ins. :k] | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28078370 (0.034): vyāhṛtām mithunena nānunikrāmātsa sarvam parājayātā atha sarvamitare | Visnu-Purana (vipce_pu.htm.txt) 5123057 (0.035): śiśiraḥ pañcamaś cāsīt maitreya sumahāmuniḥ // ViP_3,4.22 // / D3,T1.3,G3 ins.: | Manusmrti (manu1__u.htm.txt) 21498336 (0.039): Manu6.43c/ upekṣako 'a.saṃkusuko munir bhāvasamāhitaḥ | [M.a.sāṃkusuko ] / Manu6.44a/ kapālaṃ vṛkṣamūlāni kucelam asahāyatā | [M.kucailam ] | Brahmanda-Purana (brndp2_u.htm.txt) 4590022 (0.043): ityuktastenasa muniḥ kārttavīryeṇa sādaram / / saṃbhāvayitvā nitarāṃ tatheti pratyabhāṣata // BndP_2,28.25 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16150288 (0.045): anāyuḥ siṃhikā muniḥ HV_App.I,41.497b / anāropyam asaṃbhedyaṃ HV_71.40c | Manusmrti (manu2p_u.htm.txt) 18572837 (0.047): tatas tathā sa tenokto maharṣimanunā bhṛguḥ / | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23754191 (0.054): pulastya uvāca/ / / ityevamuktaḥ sa munistadā vai tena rakṣasā / | |||||||
Manusmrti (manu2p_u.htm.txt) 18572844 (0.011): tatas tathā sa tenokto maharṣimanunā bhṛguḥ / / tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // Mn_1.60 // | Manusmrti (manu2piu.htm.txt) 2537590 (0.052): maharṣimanunā bhṛguḥ Mn_1.60b / maharṣīñ śrūyatām iti Mn_1.4d | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572850 (0.021): tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // Mn_1.60 // / svāyaṃbhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9064322 (0.056): ṣaḍrātropoṣitaḥ snātvā YS182v_3.54c / ṣaḍvaṃśyā manavo 'pare Mn_1.61b | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572857 (0.0): svāyaṃbhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare / / sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // Mn_1.61 // | Manusmrti (manu2piu.htm.txt) 2547689 (0.036): sṛtīś cāsyāntarātmanaḥ Mn_6.63d / sṛṣṭavantaḥ prajāḥ svāḥ svā Mn_1.61c | |||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15864671 (0.015): svāyaṃbhuvo manuḥ pūrvaṃ tataḥ svārociṣastathā / / uttamastāmasaścaiva raivataścākṣuṣastathā // NarP_1,40.20 // | Manusmrti (manu2p_u.htm.txt) 18572866 (0.017): sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // Mn_1.61 // / svārociṣaś cottamaś ca tāmaso raivatas tathā / | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26735032 (0.019): svāyaṃbhuvo manuḥ pūrvaṃ $ manuḥ svārociṣas tathā & / uttamas tāmasaś caiva % raivataś cākṣuṣas tathā // BrP_5.4 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11006363 (0.019): svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā / / uttamas tāmasaś caiva raivataś cākṣuṣas tathā // BrP_5.4 // | Garuda-Purana (garup3_u.htm.txt) 24951273 (0.020): bṛhaspateśca putrastu utathyaḥ parikīrtitaḥ // GarP_3,5.46 // / raivataścākṣuṣaścaiva tathā svārociṣaḥ smṛtaḥ / / uttamo brahmasāvarṇī rudrasāvarṇireva ca // GarP_3,5.47 // | Visnu-Purana (vipce_au.htm.txt) 23414428 (0.025): svāyaṃbhuvo manuḥ pūrvaṃ $ manuḥ svārociṣas tathā & / uttamas tāmasaś caiva % raivataś cākṣuṣas tathā // ViP_3,1.6 // | Visnu-Purana (vipce_pu.htm.txt) 5121087 (0.025): svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā / / uttamas tāmasaś caiva raivataś cākṣuṣas tathā // ViP_3,1.6 // | Visnu-Purana (visnup_u.htm.txt) 10134245 (0.025): svāyaṃbhuvo manuḥ pūrvaṃ paraḥ svārociṣas tathā / / uttamastāmasaścaiva raivataścākṣuṣas tathā // ViP_3,1.6 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15283435 (0.028): manuḥ svāyambhuvastvādyas $ tataḥ svārociṣo dvijāḥ & / uttamastāmasaścaiva % raivatāścākṣuṣas tathā // LiP_1,7.23 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7177468 (0.028): manuḥ svāyambhuvastvādyas tataḥ svārociṣo dvijāḥ / / uttamastāmasaścaiva raivatāścākṣuṣas tathā // LiP_1,7.23 // | Brahmanda-Purana (brndp1_u.htm.txt) 8509126 (0.033): svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā / / uttamastāmasaścaiva raivataścākṣuṣastathā // BndP_1,36.3 // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7080485 (0.033): manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ / / uttamastāmasaścaiva raivataścākṣuṣastathā // KūrmP_1,49.4 // | Agni-Purana (agp_bi_u.htm.txt) 4845266 (0.037): svāyambhuvaḥ svārociṣa auttamistāmaso manuḥ //AP_219.014cd/ / raivataścākṣuṣaḥ ṣaṣṭho vaivasvata iheritaḥ /AP_219.015ab/ | Visnu-Purana (vipce_au.htm.txt) 23414649 (0.055): narendrāḥ sumahāvīryā % babhūvur munisattama // ViP_3,1.23 // / svārociṣaś cottamaś ca $ tāmaso raivatas tathā & | Visnu-Purana (vipce_pu.htm.txt) 5121307 (0.055): narendrāḥ sumahāvīryā babhūvur munisattama // ViP_3,1.23 // / svārociṣaś cottamaś ca tāmaso raivatas tathā / | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7080662 (0.063): ete saptarṣayo viprāstatrāsan raivate 'ntare // KūrmP_1,49.18 // / svārociṣaścottamaśca tāmaso raivatastathā / | |||||
Manusmrti (manu2p_u.htm.txt) 18572870 (0.022): cākṣuṣaś ca mahātejā vivasvatsuta eva ca // Mn_1.62 // / svāyaṃbhuvādyāḥ saptaite manavo bhūritejasaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572874 (0.035): svāyaṃbhuvādyāḥ saptaite manavo bhūritejasaḥ / / sve sve 'ntare sarvam idam utpādyāpuś carācaram // Mn_1.63 // | Manusmrti (manu1__u.htm.txt) 21482754 (0.055): Manu1.57a/ evaṃ sa jāgrat.svapnābhyām idaṃ sarvaṃ cara.acaram | / Manu1.57c/ saṃjīvayati) ca ajasraṃ pramāpayati) ca avyayaḥ || | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16027055 (0.057): Yāj3.128c/ jaghanād antarikṣam ca jagac ca sa.cara.acaram // / Yāj3.129a/ yady evam sa katham brahman pāpa.yoniṣu (jāyate / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4995403 (0.060): *{4/150: So E1,6, E2 (Fn.); E2 om. sve sve}* | Gautama: Nyayasutra (nystik_u.htm.txt) 2340114 (0.062): tathāpyetadvidyāpratipādyameva pramāṇādyupajīvya sve sve vyutpādye tattve / pravartantra, na tu pramāṇādyapi vyutpādayanti / | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572886 (5.960): sve sve 'ntare sarvam idam utpādyāpuś carācaram // Mn_1.63 // / nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372784 (0.027): 12,224.011c apratarkyam avijñeyaṃ brahmāgre samavartata / 12,224.012a kāṣṭhā nimeṣā daśa pañca caiva; triṃśat tu kāṣṭhā gaṇayet | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8922824 (0.035): nimeṣatulyakālāni mātrālabdhekṣarāṇi ca // MatsP_142.3 // / kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu / | Visnudharmah (vdhapadu.htm.txt) 1144581 (0.038): nimeṣā daśa pañca ca__Vdha_104.011 / kāṣṭhātriṃśat kalā jñeyā__Vdha_104.011 | Visnu-Purana (vipce_au.htm.txt) 23409006 (0.041): mahātmabhir mahātmā vai $ .... .... // ViP_2,8.58*9:2 // / kāṣṭhā nimeṣā daśa pañca caiva $ triṃśac ca kāṣṭhā gaṇayet kalāṃ tām & | Visnu-Purana (vipce_pu.htm.txt) 5115666 (0.041): mahātmabhir mahātmā vai .... .... // ViP_2,8.58*9:2 // / kāṣṭhā nimeṣā daśa pañca caiva triṃśac ca kāṣṭhā gaṇayet kalāṃ tām / | Visnu-Purana (visnup_u.htm.txt) 10128890 (0.041): vālakhilyādibhiścaiva jagataḥ pālanodyataḥ // ViP_2,8.58 // / kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayetkalāṃ ca / | Brahmanda-Purana (brndp1_u.htm.txt) 8489098 (0.042): vālakhilyaiśca munibhirdhṛtārciḥ samarīcibhiḥ // BndP_1,21.115 // / kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayetkalāṃ tu / | Visnu-Purana (vipce_iu.htm.txt) 7744775 (0.049): kāṣṭhayor antaraṃ dvayoḥ ViP_2,10.1b / kāṣṭhātriṃśat kalā triṃśat ViP_1,3.8c | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883331 (0.052): kāṣṭhā nimeṣā daśa pañca caiva $ triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu & | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21979760 (0.056): kāṣṭā nimeṣā daśa pañca triṃśacca kāṣṭhāḥ kathitāḥ kaleti / | Amarasimha: Namalinganusasana [Amarakosa], Kanda 1 (amark1pu.htm.txt) 23042964 (0.056): (1.4.272) aṣṭādaśa nimeṣāstu kāṣṭā triṃśat tu tāḥ kalā / (1.4.273) tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām | Harivamsa, Appendix I. (hv_appau.htm.txt) 521821 (0.057): nimeṣaiḥ pañcadaśabhiḥ $ kāṣṭhā triṃśat tu tāḥ kalā / HV_App.I,2.5 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22007387 (0.057): nimeṣaiḥ pañcadaśabhiḥ kāṣṭhā triṃśat tu tāḥ kalā / HV_App.I,2.5 / | Harivamsa (complete) (hv_cumiu.htm.txt) 16193741 (0.057): kāṣṭhasaṃcayamūlavān HV_App.I,18.723b / kāṣṭhā triṃśat tu tāḥ kalā HV_App.I,2.5b | ||||||
Manusmrti (manu2p_u.htm.txt) 18572891 (0.031): nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā / / triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // Mn_1.64 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 521823 (0.046): nimeṣaiḥ pañcadaśabhiḥ $ kāṣṭhā triṃśat tu tāḥ kalā / HV_App.I,2.5 / / triṃśatkalo muhūrtas tu $ triṃśatā tair manīṣiṇaḥ // HV_App.I,2.6 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22007389 (0.046): nimeṣaiḥ pañcadaśabhiḥ kāṣṭhā triṃśat tu tāḥ kalā / HV_App.I,2.5 / / triṃśatkalo muhūrtas tu triṃśatā tair manīṣiṇaḥ // HV_App.I,2.6 // | Visnu-Purana (vipce_au.htm.txt) 23385333 (0.061): kāṣṭhā pañcadaśākhyātā $ nimeṣā munisattama & / kāṣṭhātriṃśat kalā triṃśat % kalā mauhūrtiko vidhiḥ // ViP_1,3.8 // | Visnu-Purana (vipce_pu.htm.txt) 5091994 (0.061): kāṣṭhā pañcadaśākhyātā nimeṣā munisattama / / kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ // ViP_1,3.8 // | Visnu-Purana (visnup_u.htm.txt) 10105896 (0.061): kāṣṭhā pañcadaśākhyātā nimeṣā munisattama / / kāṣṭhātriṃśatkalā triṃśatkalā mauhūrtiko vidhiḥ // ViP_1,3.8 // | Amarasimha: Namalinganusasana [Amarakosa], Kanda 1 (amark1pu.htm.txt) 23042964 (0.064): (1.4.272) aṣṭādaśa nimeṣāstu kāṣṭā triṃśat tu tāḥ kalā / (1.4.273) tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7044436 (0.064): kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ / / kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ // KūrmP_1,5.4 // | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572896 (0.028): triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // Mn_1.64 // / ahorātre vibhajate sūryo mānuṣadaivike / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12876122 (0.052): MSS_4187 1 ahorātre vibhajate sūryo mānuṣadaivike / | Manusmrti (manu2piu.htm.txt) 2519300 (0.064): ahorātram upāsīrann Mn_11.183[182M]c / ahorātraṃ tu tāvataḥ Mn_1.64d / ahorātre vibhajate Mn_1.65a | ||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372833 (0.0): 12,224.014a ahorātre vibhajate sūryo mānuṣalaukike / 12,224.014c rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12876128 (0.0): MSS_4187 1 ahorātre vibhajate sūryo mānuṣadaivike / / MSS_4187 2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // | Manusmrti (manu2p_u.htm.txt) 18572904 (0.0): ahorātre vibhajate sūryo mānuṣadaivike / / rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // Mn_1.65 // | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883356 (0.0): ahorātre vibhajate $ sūryo mānuṣalaukike & / rātriḥ svapnāya bhūtānāṃ % ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8922849 (0.0): ahorātre vibhajate sūryo mānuṣalaukike / / rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5 // | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572910 (0.026): rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // Mn_1.65 // / pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372837 (0.027): 12,224.014c rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ / 12,224.015a pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ | Brahmanda-Purana (brndp1_u.htm.txt) 8499948 (0.027): tatrāhaḥ karmaceṣṭāyāṃ rātriḥ svapnāya kalpate / / pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ // BndP_1,29.8 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15281429 (0.027): muhūrtapañcadaśikā $ rajanī tādṛśaṃ tvahaḥ & / pitrye rātryahanī māsaḥ % pravibhāgastayoḥ punaḥ // LiP_1,4.10 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7175462 (0.027): muhūrtapañcadaśikā rajanī tādṛśaṃ tvahaḥ / / pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ // LiP_1,4.10 // | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883365 (0.027): rātriḥ svapnāya bhūtānāṃ % ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5 // / pitrye rātryahanī māsaḥ $ pravibhāgas tayoḥ punaḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8922858 (0.027): rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5 // / pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9030951 (0.063): pravibhāgas tayoḥ punaḥ Mn_1.67b / pravibhāgas tu pakṣayoḥ Mn_1.66b / pravivedaṃ dvādaśābdaḥ K_333a | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572918 (0.0): pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ / / karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // Mn_1.66 // | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883369 (0.050): kṛṣṇapakṣas tvahasteṣāṃ % śuklaḥ svapnāya śarvarī // MatsP_142.6 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8922862 (0.050): kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī // MatsP_142.6 // | ||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372852 (0.029): 12,224.015c kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī / 12,224.016a daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ | Manusmrti (manu2p_u.htm.txt) 18572924 (0.029): karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // Mn_1.66 // / daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883434 (0.032): divye rātryahanī varṣaṃ $ pravibhāgastayoḥ punaḥ & / ahastu yadudakcaiva % rātriryā dakṣiṇāyanam \ | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8922927 (0.032): divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ / / ahastu yadudakcaiva rātriryā dakṣiṇāyanam / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15281501 (0.037): divye rātryahanī varṣaṃ % pravibhāgastayoḥ punaḥ // LiP_1,4.15 // / ahastatrodagayanaṃ $ rātriḥ syāddakṣiṇāyanam & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7175534 (0.037): divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ // LiP_1,4.15 // / ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam / | |||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372857 (0.024): 12,224.016a daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ / 12,224.016c ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam | Manusmrti (manu2p_u.htm.txt) 18572930 (0.024): daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ / / ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // Mn_1.67 // | Brahmanda-Purana (brndp1_u.htm.txt) 8500025 (0.028): divye rātryahanī varṣa pravibhāgastayoḥ punaḥ // BndP_1,29.13 // / ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15281506 (0.030): divye rātryahanī varṣaṃ % pravibhāgastayoḥ punaḥ // LiP_1,4.15 // / ahastatrodagayanaṃ $ rātriḥ syāddakṣiṇāyanam & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7175539 (0.030): divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ // LiP_1,4.15 // / ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883434 (0.057): divye rātryahanī varṣaṃ $ pravibhāgastayoḥ punaḥ & / ahastu yadudakcaiva % rātriryā dakṣiṇāyanam \ | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8922927 (0.057): divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ / / ahastu yadudakcaiva rātriryā dakṣiṇāyanam / | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572935 (0.0): ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // Mn_1.67 // / brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28098692 (0.042): cānayanamiti dhātvarthamukhyaviśeṣyako bodhaḥ/ atra pramāṇaṃ tu / 'bhāvapradhānamākhyātam' iti niruktavacanaṃ 'kriyāpradhānamākhyātam' | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25339415 (0.043): te hi vaiśiṣikādyāśritapratyakṣānantarānumānaprāmāṇyapratipādanena / pratibodhyanta / / evaṃ hivaiśiṣikā'paṭhanti dvividhaṃ / pramāṇamālocitādhyavasānamanālocitānugamanaṃ ceti / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7525864 (0.045): tatpramāṇam ity arthaḥ / / golavaṇam / / aśvalavaṇam / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12088469 (0.045): pratyakṣam'; bhavet? | upamānaṃ tu pramāṇameva na bhavati, kathaṃ / tavdyāpāra upasaṃhriyeta nigamanena? | yadi cāvaśyaṃ dṛṣṭānte | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20935881 (0.046): prathamapramāṇadārḍhyahetutvena prathamānugrāhakam/ tathā tarkopi svayaṃ / pramāṇameva pramāṇasyānugrāhakaḥ/ sādhakaṃ bādhakaṃ vā pramāṇameva hi | Garuda-Purana (garup2_u.htm.txt) 14331432 (0.048): khagha pradarśyametattu mayoktaṃ te samāsataḥ / | Divyavadana (divyav_u.htm.txt) 21527398 (0.049): kathayanti pūrṇa, vayaṃ tvāmuddiśya dūrādāgatāḥ/ / 021.007. yadi nāvatarasi, tvameva pramāṇamiti/ | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422963 (0.053): sarvāsāmarthasaṃvitve saṃvidāte viparyavaḥ || / sarvameva pramāṇaṃ syātvarūpādiṣṭa saṃśrayāt | | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19507305 (0.055): yathā aṅguliḥ dvādaśatilāś ca śarapramāṇaṃ bhavati / / prathyantaṃ tu pramāṇam / / tasyāpi caturaśravadekaṃ pārśvaṃ, trayodaśāṅgulaṃ daśatilonamaparaṃ, | Harivamsa, Appendix I. (hv_appau.htm.txt) 645204 (0.057): śrotuḥ śrāvayitā rājan $ kathayāmi samāsataḥ / **HV_App.I,40.36**4:1 / [k: T1.2 G1.3 5 M2.4 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22130760 (0.057): śrotuḥ śrāvayitā rājan kathayāmi samāsataḥ / **HV_App.I,40.36**4:1 / / [k: T1.2 G1.3 5 M2.4 ins. :k] | |||||||||
Manusmrti (manu2p_u.htm.txt) 18572940 (1.192): brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ / / ekaikaśo yugānāṃ tu kramaśas tan nibodhata // Mn_1.68 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572946 (0.0): ekaikaśo yugānāṃ tu kramaśas tan nibodhata // Mn_1.68 // / catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883572 (0.061): catvāryāhuḥ sahasrāṇi $ varṣāṇāṃ tatkṛtaṃ yugam & / tasya tāv acchatī saṃdhyā % saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8923065 (0.061): catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam / / tasya tāv acchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572951 (0.0): catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam / / tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // Mn_1.69 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372891 (0.020): 12,224.019a catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / 12,224.019c tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19882856 (0.021): 03,186.018a catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / 03,186.018c tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19882869 (0.037): 03,186.019a trīṇi varṣasahasrāṇi tretāyugam ihocyate / 03,186.019c tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param | Harivamsa, Appendix I. (hv_appau.htm.txt) 522033 (0.045): catvāry eva sahasrāṇi $ varṣāṇāṃ tu kṛtaṃ yugam // HV_App.I,2.25 // / tāvac chatī bhavet saṃdhyā $ saṃdhyāṃśaś ca tathā nṛpa / HV_App.I,2.26 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22007599 (0.045): catvāry eva sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam // HV_App.I,2.25 // / tāvac chatī bhavet saṃdhyā saṃdhyāṃśaś ca tathā nṛpa / HV_App.I,2.26 / | Harivamsa, Appendix I. (hv_appau.htm.txt) 522062 (0.052): tathā varṣasahasre dve $ dvāparaṃ parikīrtitam // HV_App.I,2.29 // / tasyāpi dviśatī saṃdhyā $ saṃdhyāśaś ca tathāvidhaḥ // HV_App.I,2.30 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22007628 (0.052): tathā varṣasahasre dve dvāparaṃ parikīrtitam // HV_App.I,2.29 // / tasyāpi dviśatī saṃdhyā saṃdhyāśaś ca tathāvidhaḥ // HV_App.I,2.30 // | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883574 (0.055): catvāryāhuḥ sahasrāṇi $ varṣāṇāṃ tatkṛtaṃ yugam & / tasya tāv acchatī saṃdhyā % saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8923067 (0.055): catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam / / tasya tāv acchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 // | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4187441 (0.056): catvāri āhuḥ sahasrāṇi [varṣāṇām yat kṛtam yugam] | / tasya tāvat śatī sandhyā sandhyāṃśaḥ ca tathāvidhaḥ || | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4214294 (0.059): catvāri āhuḥ sahasrāṇi varṣāṇām yat kṛtam yugam | / tasya tāvat śatī sandhyā sandhyāṃśaḥ ca tathāvidhaḥ || | |||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372896 (0.0): 12,224.019c tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ / 12,224.020a itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu | Brahmanda-Purana (brndp1_u.htm.txt) 8500181 (0.0): tasya tāvacchatī saṃdhyā saṃdhyāṃśaḥ saṃdhyāyā samaḥ // BndP_1,29.25 // / itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3883584 (0.0): tasya tāv acchatī saṃdhyā % saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 // / itareṣu sasaṃdhyeṣu $ sasaṃdhyāṃśeṣu ca triṣu & | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25379504 (0.0): tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // ŚivP_7.1,8.13cd/ / itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu // ŚivP_7.1,8.14ab/ | Manusmrti (manu2p_u.htm.txt) 18572956 (0.025): tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // Mn_1.69 // / itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8923077 (0.030): tasya tāv acchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 // / itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / | Manusmrti (manu2piu.htm.txt) 2520093 (0.034): itareṣu tv apāṅktyeṣu Mn_3.182[172M]a / itareṣu sasaṃdhyeṣu Mn_1.70a | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4187443 (0.036): tasya tāvat śatī sandhyā sandhyāṃśaḥ ca tathāvidhaḥ || / itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu | | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572962 (0.025): itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / / ekāpāyena vartante sahasrāṇi śatāni ca // Mn_1.70 // | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4187451 (0.053): itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu | / ekāpāyena vartante sahasrāṇi śatāni ca || | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572971 (0.028): ekāpāyena vartante sahasrāṇi śatāni ca // Mn_1.70 // / yad etat parisaṃkhyātam ādāv eva caturyugam / | Brahmanda-Purana (brndp2_u.htm.txt) 4557725 (0.052): caturyugaikasa ptatyā saṃkhyātaṃ pūrvameva tu / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572976 (0.025): etad dvādaśasāhasraṃ devānāṃ yugam ucyate // Mn_1.71 // / daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572981 (0.015): daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā / / brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca // Mn_1.72 // | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1421619 (0.029): daivikānāṃ yugānān tu sahasraṃ parisaṅkhyayā / / brāhmam ekam ahar jñeyaṃ tāvatī rātrir eva4 ca // iti / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572990 (0.0): tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1421625 (0.034): brāhmam ekam ahar jñeyaṃ tāvatī rātrir eva4 ca // iti / / sahasrayugaparyantam ahar brahmaṇo jāgaritāvasthā / caturdaśam | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18572994 (0.049): tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ / / rātriṃ ca tāvatīm eva te 'horātravido janāḥ // Mn_1.73 // | ||||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 677229 (0.029): etad evārcayiṣyanti $ parāvaravido janāḥ // HV_App.I,42A.528 // / [k: T1 G3 M2 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22162778 (0.029): etad evārcayiṣyanti parāvaravido janāḥ // HV_App.I,42A.528 // / [k: T1 G3 M2 ins. :k] | Manusmrti (manu2p_u.htm.txt) 18572999 (0.035): rātriṃ ca tāvatīm eva te 'horātravido janāḥ // Mn_1.73 // / tasya so 'harniśasyānte prasuptaḥ pratibudhyate / / pratibuddhaś ca sṛjati manaḥ sadasadātmakam // Mn_1.74 // | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17947105 (0.055): krauñcāḥ kuruvakāścaiva kṣudravīṇāśca ye janāḥ / / rasālayā sakaikeyā bhogaprasthāḥ sayāmunāḥ // MarkP_58.42 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20717074 (0.055): janāś ca / 13,105.031a ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṃ | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1501882 (0.057): 08,049.049b*0698_03 smṛtir dhāryā iti tv eke vadanti bahavo janāḥ / 08,049.049b*0698_04 na tu tān pratyasūyāmi nātra sarvaṃ vidhīyate | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4394765 (0.057): tasmād bruvanti putreti putraṃ dharmavido janāḥ // HV_66.20 // / [k: After 20, D6,T1.2,G,M,G(ed.) ins.: :k] | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17947033 (0.062): gurusvirāḥ phalguṇakā veṇumatyāñca ye janāḥ / / tathā phalgulukā ghorā guruhāśca kalāstathā // MarkP_58.36 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10315354 (0.064): 12,134.005c ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ | ||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573004 (0.0): rātriṃ ca tāvatīm eva te 'horātravido janāḥ // Mn_1.73 // / tasya so 'harniśasyānte prasuptaḥ pratibudhyate / / pratibuddhaś ca sṛjati manaḥ sadasadātmakam // Mn_1.74 // | Manusmrti (manu1__u.htm.txt) 21482145 (0.020): Manu1.14a/ udbabarha) ātmanaś ca eva manaḥ sad.asad.ātmakam | / Manu1.14c/ manasaś ca apy ahaṃkāram abhimantāram īśvaram || [M. ahaṅkāram] | Manusmrti (manu2piu.htm.txt) 2537378 (0.043): manaḥ satyena śudhyati Mn_5.109[108M]b / manaḥ sadasadātmakam Mn_1.14b / manaḥ sadasadātmakam Mn_1.74d | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13356007 (0.057): ato na sannāsadidaṃ jagat sadasadātmakam / | Manusmrti (manu2p_u.htm.txt) 18572288 (0.062): udbabarhātmanaś caiva manaḥ sadasadātmakam / / manasaś cāpy ahaṃkāram abhimantāram īśvaram // Mn_1.14 // | ||||||||||||||||
Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3797442 (0.032): śarīrayogāj jīvo 'pi % śarīrī gadyate budhaiḥ // MatsP_3.22 // / manaḥ sṛṣṭiṃ vikurute $ codyamānaṃ sisṛkṣayā & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8836974 (0.032): śarīrayogāj jīvo 'pi śarīrī gadyate budhaiḥ // MatsP_3.22 // / manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10373087 (0.034): 12,224.034c dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam / 12,224.035a manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā | Manusmrti (manu2p_u.htm.txt) 18573010 (0.034): pratibuddhaś ca sṛjati manaḥ sadasadātmakam // Mn_1.74 // / manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15326701 (0.035): mahān sṛṣṭiṃ vikurute % codyamānaḥ sisṛkṣayā // LiP_1,70.11 // / mano mahānmatirbrahma $ pūrbuddhiḥ khyātirīśvaraḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7220468 (0.035): mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā // LiP_1,70.11 // / mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ / | Manusmrti (manu2piu.htm.txt) 2537381 (0.040): manaḥ sadasadātmakam Mn_1.74d / manaḥ sṛṣṭiṃ vikurute Mn_1.75a | Manusmrti (manu1__u.htm.txt) 21482145 (0.045): Manu1.14a/ udbabarha) ātmanaś ca eva manaḥ sad.asad.ātmakam | / Manu1.14c/ manasaś ca apy ahaṃkāram abhimantāram īśvaram || [M. ahaṅkāram] | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573015 (0.024): manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / / ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // Mn_1.75 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10373088 (0.043): 12,224.035a manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / 12,224.035c ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ | |||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10373099 (0.0): 12,224.035c ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ / 12,224.036a ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ | Manusmrti (manu2p_u.htm.txt) 18573022 (0.0): ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // Mn_1.75 // / ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10441217 (0.040): 12,329.047B tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur / vivāyamānaḥ śarīram aspṛśat | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27012181 (0.040): <12329.47/2> tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur / vivāyamānaḥ śarīram aspṛśat ! | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15776788 (0.040): <12329.47/2> tasya tapas tapyamānasya sarva-gandha-vahaḥ śucir vāyur / vivāyamānaḥ śarīram aspṛśat ! | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20202854 (0.053): 07,060.024a tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573031 (0.0): ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / / balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // Mn_1.76 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10373101 (0.022): 12,224.036a ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / 12,224.036c balavāñ jāyate vāyus tasya sparśo guṇo mataḥ | Manusmrti (manu2piu.htm.txt) 2546492 (0.030): sa vai sparśaguṇo mataḥ Mn_1.76d / sa vyavasyen narādhipaḥ Mn_7.13b | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17937883 (0.045): sparśatanmātrameveha jāyate nātra saṃśayaḥ / / balavān jāyate vāyustasya sparśaguṇo mataḥ // MarkP_45.41 // | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17938033 (0.055): dviguṇo jāyate vāyustasya sparśo guṇo mataḥ / / rūpantathaivāviśataḥ śabdasparśaguṇāvubhau // MarkP_45.53 // | Visnu-Purana (vipce_au.htm.txt) 23384833 (0.058): balavān abhavad vāyus $ tasya sparśo guṇo mataḥ & / ākāśaṃ śabdamātraṃ tu % sparśamātraṃ samāvṛṇot // ViP_1,2.39 // | Visnu-Purana (vipce_pu.htm.txt) 5091495 (0.058): balavān abhavad vāyus tasya sparśo guṇo mataḥ / / ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot // ViP_1,2.39 // | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15781168 (0.060): <12335.79/1> nārāyaṇā3tmakaś cā7pi !sparśo vāyu-guṇaḥ smṛtaḥ ! | Narasimha-Purana (narsipau.htm.txt) 23931910 (0.060): balavān abhavad vāyus % tasya sparśo guṇo mataḥ // NsP_1.45 // | Narasimha-Purana (narsippu.htm.txt) 16996900 (0.060): balavān abhavad vāyus tasya sparśo guṇo mataḥ // NsP_1.45 // | |||||||||||
Manusmrti (manu2p_u.htm.txt) 18573040 (0.0): balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // Mn_1.76 // / vāyor api vikurvāṇād virociṣṇu tamonudam / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20960291 (0.039): pratyuta sarvavipakṣavyāvṛttatvaṃ guṇa eva/ na tu doṣaḥ/ na ca | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9405454 (0.041): atrocitatvaṃ guṇaḥ / / aprakṛtavostu yathā / 'bhūbhāroddahamavyagre suciraṃ tvayi tiṣṭati / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15781168 (0.053): <12335.79/1> nārāyaṇā3tmakaś cā7pi !sparśo vāyu-guṇaḥ smṛtaḥ ! | |||||||||||||||||
Manusmrti (manu2piu.htm.txt) 2519733 (0.014): āpo nonmajjayanti ca Mn_8.115b / āpo rasaguṇāḥ smṛtāḥ Mn_1.78b | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8974022 (0.031): āpo nonmajjayanti ca Mn_8.115b / āpo rasaguṇāḥ smṛtāḥ Mn_1.78b / āpo rājā tathāṣṭamaḥ Nar_18.51d | Manusmrti (manu2p_u.htm.txt) 18573046 (0.046): jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3927037 (0.060): * ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ // VRrsBo_2.142;2 | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573052 (0.0): jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ / / adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // Mn_1.78 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10373126 (0.054): 12,224.038c adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate | Manusmrti (manu2piu.htm.txt) 2519731 (0.063): āpo nonmajjayanti ca Mn_8.115b / āpo rasaguṇāḥ smṛtāḥ Mn_1.78b | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573058 (0.033): adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // Mn_1.78 // / yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam / | ||||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 649262 (0.0): evaṃ dvādaśasāhasraṃ $ tatraitad yugam ucyate / HV_App.I,41.92 / / tad ekasaptatiguṇaṃ $ manvantaram ihocyate // HV_App.I,41.93 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22134819 (0.0): evaṃ dvādaśasāhasraṃ tatraitad yugam ucyate / HV_App.I,41.92 / / tad ekasaptatiguṇaṃ manvantaram ihocyate // HV_App.I,41.93 // | Manusmrti (manu2p_u.htm.txt) 18573065 (0.0): yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam / / tad ekasaptatiguṇaṃ manvantaram ihocyate // Mn_1.79 // | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4187272 (0.061): tad ekasaptatiguṇam manvantaram iha ucyate | / iti | ekasaptatiḥ caturyugāni manoḥ antaram | atra katham? ucyate ã ye | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573068 (0.027): tad ekasaptatiguṇaṃ manvantaram ihocyate // Mn_1.79 // / manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca / | Manusmrti (manu2piu.htm.txt) 2537539 (0.031): manyetāriṃ yadā rājā Mn_7.173[174M]a / manvantaram ihocyate Mn_1.79d / manvantarāṇy asaṃkhyāni Mn_1.80a | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9039807 (0.047): manvatriviṣṇuhārīta Yj_1.4a / manvantaram ihocyate Mn_1.79d / manvantarāṇy asaṃkhyāni Mn_1.80a | ||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372917 (1.788): 12,224.021c etad brahmavidāṃ tāta viditaṃ brahma śāśvatam / 12,224.022a catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge | Manusmrti (manu2p_u.htm.txt) 18573079 (1.788): krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // Mn_1.80 // / catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10438414 (0.055): 12,327.073c ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā / 12,327.073e catuṣpāt sakalo dharmo bhaviṣyaty atra vai surāḥ | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27009322 (0.055): <12327.73/2> ahiṃsyā yajñapaśavo !yuge 'smin naitad anyathā ! / <12327.73/3> catuṣpāt sakalo dharmo !bhaviṣyaty atra vai surāḥ !!12327.73! | Garuda-Purana (garup1_u.htm.txt) 6793318 (0.058): kṛtatretādvāparādiyugāvasthā nibodhame / / kṛte dharmaścatuṣpācca satyaṃ dānaṃ tapo dayā // GarP_1,223.5 // | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573085 (0.021): nādharmeṇāgamaḥ kaś cin manuṣyān prati vartate // Mn_1.81 // | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372928 (0.0): 12,224.022c nādharmeṇāgamaḥ kaś cit paras tasya pravartate / 12,224.023a itareṣv āgamād dharmaḥ pādaśas tv avaropyate | Manusmrti (manu2p_u.htm.txt) 18573090 (0.0): nādharmeṇāgamaḥ kaś cin manuṣyān prati vartate // Mn_1.81 // / itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ / | |||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372947 (1.192): 12,224.024a arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ | Manusmrti (manu2p_u.htm.txt) 18573104 (1.192): arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583348 (1.192): arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573110 (0.0): arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ / / kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ // Mn_1.83 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372953 (0.027): 12,224.024a arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ / 12,224.024c kṛte tretādiṣv eteṣāṃ pādaśo hrasate vayaḥ | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573116 (1.788): kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ // Mn_1.83 // / vedoktam āyur martyānām āśiṣaś caiva karmaṇām / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583360 (0.021): vedoktamāyurmarttyānāmāśiṣaścaiva karmaṇām / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573122 (0.039): phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // Mn_1.84 // / anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare / | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372972 (5.960): 12,224.025c āyūṃṣi cāśiṣaś caiva vedasyaiva ca yat phalam / 12,224.026a anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10382645 (5.960): 12,252.007c vedavādāś cānuyugaṃ hrasantīti ha naḥ śrutam / 12,252.008a anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare | Manusmrti (manu2p_u.htm.txt) 18573129 (5.960): phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // Mn_1.84 // / anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare / | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21982200 (5.960): tathaiva dharmān smarati manuḥ kalpāntare 'ntare (I,1, p. 112) // Par_1.21 / anye kṛtayuge dharmās tretāyāṃ dvāpare yuge / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583457 (0.037): manurapi (a. 1 ślo. 85 86) / anye kṛtayuge dharmāstretāyāṃ jñānamucyate / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20567671 (0.053): 12,252.007c vedavādāś cānuyugaṃ hrasantīti ha naḥ śrutam / 12,252.008a anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9003862 (0.064): tretāyāṃ dvāpare 'pare Mn_1.85b / tretāyāṃ dvāpare yuge Par_1.22b / tretāyāṃ māṃsam āśritāḥ Par_1.32b | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573134 (0.026): anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare / / anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // Mn_1.85 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583465 (0.026): anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // | Parasarasmrti (pars1__u.htm.txt) 9577276 (0.040): Par1.22ab/.anye.kṛta.yuge.dharmās.tretāyāṃ.dvāpare.yuge./ / Par1.22cd/.anye.kali.yuge.nṛṛṇāṃ.yuga.rūpa.anusārataḥ.// | ||||||||||||||||||
Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7068330 (0.0): dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate / | Manusmrti (manu2p_u.htm.txt) 18573143 (0.0): anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // Mn_1.85 // / tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583474 (0.0): anye kṛtayuge dharmāstretāyāṃ jñānamucyate / / anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372984 (1.788): 12,224.026c anye kaliyuge dharmā yathāśaktikṛtā iva / 12,224.027a tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583507 (1.788): mahābhārate / tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamuttamam / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583577 (0.015): viṣṇudharmottare / jñānaṃ paraṃ kṛtayuge tretāyāṃ ca tataḥ param / | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19564158 (0.034): vyāsa uvāca: / tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate / | Brahmanda-Purana (brndp1_u.htm.txt) 8471952 (0.036): nāti hiṃsati vānyonyaṃ nānugṛṅṇaṃti vai tadā // BndP_1,7.58 // / jñānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate / | Narasimha-Purana (narsipau.htm.txt) 23971713 (0.037): haribhaktiparān evaṃ $ na kalir bādhate dvijāḥ & / tapaḥ paraṃ kṛtayuge % tretāyāṃ dhyānam eva hi // NsP_54.51 // | Narasimha-Purana (narsippu.htm.txt) 17036698 (0.037): haribhaktiparān evaṃ na kalir bādhate dvijāḥ / / tapaḥ paraṃ kṛtayuge tretāyāṃ dhyānam eva hi // NsP_54.51 // | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21982215 (0.038): tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate / / dvāpare yajñam evāhuḥ dānam eva kalau yuge (I,1, p. 119) // Par_1.23 // | Visnudharmah (vdhapadu.htm.txt) 1145365 (0.039): tapaḥ paraṃ kṛtayuge__Vdha_105.004 / tretāyāṃ yajña eva hi__Vdha_105.004 | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583520 (0.048): dvāpare yajñamevāhurdānameva kalau yuge // / tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamuttamam / | Brahmanda-Purana (brndp1_u.htm.txt) 8497507 (0.056): yegī kṛtayuge caiva tretāyāṃ kraturucyate / | Manusmrti (manu2piu.htm.txt) 2527494 (0.057): tretāyāṃ jñānam ucyate Mn_1.86b / tretāyāṃ dvāpare 'pare Mn_1.85b | Parasarasmrti (pars1__u.htm.txt) 9577282 (0.060): Par1.22cd/.anye.kali.yuge.nṛṛṇāṃ.yuga.rūpa.anusārataḥ.// / Par1.23ab/.tapaḥ.paraṃ.kṛta.yuge.tretāyāṃ.jñānaṃ.ucyate./ | |||||
Manusmrti (manu2p_u.htm.txt) 18573150 (0.026): tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate / / dvāpare yajñam evāhur dānam ekaṃ kalau yuge // Mn_1.86 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15866543 (0.031): dvāpare yajñamevāhurdānamekaṃ kalau yuge // NarP_1,41.90 // | Narasimha-Purana (narsipau.htm.txt) 23971721 (0.031): dvāpare yajñam evāhur $ dānam ekaṃ kalau yuge & | Narasimha-Purana (narsippu.htm.txt) 17036706 (0.031): dvāpare yajñam evāhur dānam ekaṃ kalau yuge / | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19564162 (0.031): tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate / / dvāpare yajñamevāhurdānamekaṃ kalauyuge // Valc_2,15.1 // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7068333 (0.053): dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate / / dvāpare yajñamevāhurdānameva kalau yuge // KūrmP_1,27.17 // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583477 (0.053): tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate / / dvāpare yajñamevāhurdānameva kalau yuge // | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21982220 (0.053): tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate / / dvāpare yajñam evāhuḥ dānam eva kalau yuge (I,1, p. 119) // Par_1.23 // | Brahmanda-Purana (brndp1_u.htm.txt) 8471953 (0.055): jñānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate / / pavṛttaṃ dvāpare yuddhaṃ steyameva kalau yuge // BndP_1,7.59 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10372988 (0.057): 12,224.027a tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam / 12,224.027c dvāpare yajñam evāhur dānam eva kalau yuge | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583511 (0.057): tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamuttamam / / dvāpare yajñamevāhurdānameva kalau yuge // | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583524 (0.057): tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamuttamam / / dvāpare yajñamevāhuḥ kalau dānaṃ dayā damaḥ // | |||||||||
Manusmrti (manu2p_u.htm.txt) 18573156 (0.0): dvāpare yajñam evāhur dānam ekaṃ kalau yuge // Mn_1.86 // / sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573160 (0.029): sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ / / mukhabāhūrupajjānāṃ pṛthakkarmāṇy akalpayat // Mn_1.87 // | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16027021 (0.033): Yāj3.126a/ sahasra.ātmā mayā yo va[vā?] ādi.deva udāhṛtah / / Yāj3.126c/ mukha.bāhu.ūru.pajjāh (syus tasya varṇā yathā.kramam // | Agni-Purana (agp_bi_u.htm.txt) 4757053 (0.046): hṛcchiraś ca śikhā varma cāstranetrāntayodaraṃ /AP_25.012ab/ / praṣṭabāhūrujānūṃś ca jaṅghā pādau kramānnyaset //AP_25.012cd/ | Atharvavedaparisistas (avpari_u.htm.txt) 13576720 (0.062): (AVParis_22,2.3) ā skandhād uraso vāpi iti staudāyanaiḥ smṛtā | bāhumātrā / devadarśair jājalair ūrumātrikā || | |||||||||||||||||
Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19562742 (0.0): samyaksaṃkalpajaḥ kāmo dharmmamūlamidaṃ smṛtam // Valc_2,13.1 // / adhyāpanañcādhyayanaṃ yajanaṃ yājanaṃ tathā / / dānaṃ pratigrahaṃ karmma brāhmaṇānāmudāhṛtam // Valc_2,13.2 // | Manusmrti (manu1__u.htm.txt) 21514277 (0.0): Manu10.74c/ te samyag upajīveyuḥ) ṣaṭ karmāṇi yathākramam || / Manu10.75a/ adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā | | Manusmrti (manu2p_u.htm.txt) 18573174 (5.960): mukhabāhūrupajjānāṃ pṛthakkarmāṇy akalpayat // Mn_1.87 // / adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā / | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1989803 (0.020): dharmā iti yajanaṃ nārtvijyaṃ, adhyayanaṃ nādhyāpanaṃ dānaṃ na pratigrahaḥ | Manusmrti (manu2p_u.htm.txt) 18598742 (0.026): te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam // Mn_10.74 // / adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā / / dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ // Mn_10.75 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 525976 (0.029): jñeyaṃ (?) kṣatriyaviṭśūdrā $ jñeyāḥ svebhyaḥ svayonijāḥ // HV_App.I,6A.13 / adhyāpanaṃ cādhyayanaṃ $ yajanaṃ yājanaṃ tathā / HV_App.I,6A.14 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011542 (0.029): jñeyaṃ (?) kṣatriyaviṭśūdrā jñeyāḥ svebhyaḥ svayonijāḥ // HV_App.I,6A.13 / adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā / HV_App.I,6A.14 / | Kautilya: Arthasastra (kautil_u.htm.txt) 5561758 (0.029): KAZ01.3.05/ svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ / dānaṃ pratigrahaś ca // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10821354 (0.029): dvijasya ṣaṭ ca karmāṇi yajanaṃ yājanaṃ tathā / / adhyāpanaṃ cādhyayanaṃ dānaṃ caiva pratigrahaḥ // RKS_67.24 // | Narasimha-Purana (narsipau.htm.txt) 23973130 (0.034): tair eva satataṃ yas tu % pravṛttaḥ sukham edhate // NsP_57.20 // / adhyayanādhyāpanaṃ ca $ yajanaṃ yājanaṃ tathā & / dānaṃ pratigrahaś ceti % karmaṣaṭkam ihocyate // NsP_57.21 // | Narasimha-Purana (narsippu.htm.txt) 17038116 (0.034): tair eva satataṃ yas tu pravṛttaḥ sukham edhate // NsP_57.20 // / adhyayanādhyāpanaṃ ca yajanaṃ yājanaṃ tathā / / dānaṃ pratigrahaś ceti karmaṣaṭkam ihocyate // NsP_57.21 // | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1989778 (0.044): trayaḥ śūdrasyaikaḥ | ṣaḍ dharmā iti yajanamārvijya madhyayatamadhyāpanaṃ / dānaṃ pratigrahaḥ | catvāro dharmā iti yajanaṃ nārtvijyaṃ, parato | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7042263 (0.045): bhṛgvādayastadvadanācchrutvā dharmānathocire // KūrmP_1,2.35 // / yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20749276 (0.048): 13,134.057d@015_0757 dharmiṣṭhāni variṣṭhāni yāni tāni śṛṇūttame / 13,134.057d@015_0758 yajanaṃ yājanaṃ caiva dānaṃ pātre pratigrahaḥ | Garuda-Purana (garup1_u.htm.txt) 6714474 (0.051): viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa ! vai śṛṇu // GarP_1,49.1 // / yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21291421 (0.058): kāṇḍādigrahaṇāt pārāyaṇādhyayane yathākāṇḍamevādhyayanam, na tu / sambhinnasya pāṭhasyeti kecit / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20805087 (0.063): 14,045.021a adhītyādhyāpanaṃ kuryāt tathā yajanayājane / 14,045.021c dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret | ||||
Manusmrti (manu2p_u.htm.txt) 18573178 (0.033): dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat // Mn_1.88 // / prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19562857 (0.059): na bhaveddoṣabhāk tena jvalanārkasamo hi saḥ // Valc_2,13.10 // / bhūtānāṃ rakṣaṇaṃ dānamijyādhyayanameva ca / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573180 (0.049): prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / / viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // Mn_1.89 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573187 (0.039): viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // Mn_1.89 // / paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19562857 (0.059): bhūtānāṃ rakṣaṇaṃ dānamijyādhyayanameva ca / / śivārcanaṃ kṣatriyāṇāṃ tathā nārāyaṇārccanam // Valc_2,13.11 // | |||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12942511 (0.0): MSS_7526 1 ekameva tu śūdrasya prabhuḥ karma samādiśat / | Manusmrti (manu2p_u.htm.txt) 18573197 (0.0): paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / / vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca // Mn_1.90 // | Manusmrti (manu1__u.htm.txt) 21508304 (0.060): Manu8.410a/ vāṇijyaṃ kārayed) vaiśyaṃ kusīdaṃ kṛṣim eva ca | | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573206 (0.0): ekam eva tu śūdrasya prabhuḥ karma samādiśat / / eteṣām eva varṇānāṃ śuśrūṣām anasūyayā // Mn_1.91 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12942513 (0.052): MSS_7526 1 ekameva tu śūdrasya prabhuḥ karma samādiśat / / MSS_7526 2 eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayā // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573211 (0.026): ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ / / tasmān medhyatamaṃ tv asya mukham uktaṃ svayaṃbhuvā // Mn_1.92 // | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15783940 (0.061): <12339.9/1> tasyai7katvaṃ mahattvaṃ hi !sa cai7kaḥ puruṣaḥ smṛtaḥ ! / <12339.9/2> mahā-puruṣa-śabdaṃ sa !bibharty ekaḥ sanātanaḥ !!12339.9! | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573214 (0.020): tasmān medhyatamaṃ tv asya mukham uktaṃ svayaṃbhuvā // Mn_1.92 // / uttamāṅgodbhavāj jyeṣṭhyād brahmaṇaś caiva dhāraṇāt / | ||||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 525934 (0.023): uttamāṅgodbhavājjyaiṣṭhyād $ vedasyādhyāpanāttathā / HV_App.I,6A.8 / / sarvasyaivāsya sargasya $ dharmato brāhmaṇaḥ prabhuḥ // HV_App.I,6A.9 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011500 (0.023): uttamāṅgodbhavājjyaiṣṭhyād vedasyādhyāpanāttathā / HV_App.I,6A.8 / / sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // HV_App.I,6A.9 // | Manusmrti (manu2p_u.htm.txt) 18573220 (0.035): uttamāṅgodbhavāj jyeṣṭhyād brahmaṇaś caiva dhāraṇāt / / sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // Mn_1.93 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12922344 (0.044): MSS_6482 1 uttamā godbhavāj jyaiṣṭhyād brahmaṇaścaiva dhāraṇāt / / MSS_6482 2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573224 (0.029): sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // Mn_1.93 // / taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat / | ||||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21495431 (0.031): Manu5.16a/ pāṭhīna.rohitāv ādyau niyuktau havya.kavyayoḥ | / Manu5.16c/ rājīvān siṃhatuṇḍāś ca sa.śalkāś ca eva sarvaśaḥ || [M.rājīvāḥ | Manusmrti (manu2p_u.htm.txt) 18573232 (0.052): havyakavyābhivāhyāya sarvasyāsya ca guptaye // Mn_1.94 // / yasyāsyena sadāśnanti havyāni tridivaukasaḥ / | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308066 (0.059): Baudh2.8.15.5cd/ na tad devaṃ.gamaṃ [K: devagamaṃ] bhavati / havya.kavyeṣuyat^haviḥ // / Baudh2.8.15.6ab/ yac ca dattam anaṅguṣṭhaṃ yac ca^eva (pratigṛhyate / | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27004873 (0.060): <12323.53/3> nārāyaṇo mahad bhūtaṃ !viśvasṛg ghavyakavyabhuk !!12323.53! / <12323.54/001> [X K4.6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15768977 (0.060): <12323.53/3> nārāyaṇo mahad bhūtaṃ !viśva-sṛg ghavya-kavya-bhuk / <12323.54/001> [X K4.6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15818780 (0.061): namo hikṣamagarbhāya namo brahmādirupiṇe / / namaḥ sūryyādirupāya havyakavyabhuje namaḥ // NarP_1,4.62 // | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573236 (1.192): havyakavyābhivāhyāya sarvasyāsya ca guptaye // Mn_1.94 // / yasyāsyena sadāśnanti havyāni tridivaukasaḥ / | Harivamsa, Appendix I. (hv_appau.htm.txt) 525941 (0.027): sarvasyaivāsya sargasya $ dharmato brāhmaṇaḥ prabhuḥ // HV_App.I,6A.9 // / yasyāsyena sadāśnanti $ havyāni tridivaukasaḥ / HV_App.I,6A.10 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011507 (0.027): sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // HV_App.I,6A.9 // / yasyāsyena sadāśnanti havyāni tridivaukasaḥ / HV_App.I,6A.10 / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20827972 (0.059): 14,096.015d@004_0415 kiṃ punar ye ca kaunteya saṃdhyāṃ nityam upāsate / 14,096.015d@004_0416 yasyāsyena samaśnanti havyāni tridivaukasaḥ | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573242 (0.052): yasyāsyena sadāśnanti havyāni tridivaukasaḥ / / kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // Mn_1.95 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20827976 (0.059): 14,096.015d@004_0416 yasyāsyena samaśnanti havyāni tridivaukasaḥ / 14,096.015d@004_0417 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tathā | |||||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15420775 (0.0): 05,006.001 drupada uvāca / 05,006.001a bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ | Manusmrti (manu2p_u.htm.txt) 18573250 (0.0): kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // Mn_1.95 // / bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / | Garuda-Purana (garup2_u.htm.txt) 14344072 (0.026): brahmādyā devatāḥ sarvāstatra tiṣṭhanti sarvaśaḥ // GarP_2,12.10 // / bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ matijīvinaḥ / | Manusmrti (manu2piu.htm.txt) 2535321 (0.042): prāṇināṃ buddhijīvinaḥ Mn_1.96b / prāṇino 'ttāra eva ca Mn_5.30d / prāṇino 'hanyahany api Mn_5.30b | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9031832 (0.044): prāṇināṃ prāṇavṛttyarthaṃ Ang_2,10.14c / prāṇināṃ buddhijīvinaḥ Mn_1.96b / prāṇino 'ttāra eva ca Mn_5.30d | ||||||||||||||||
Garuda-Purana (garup2_u.htm.txt) 14344078 (0.0): bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ matijīvinaḥ / / matimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // GarP_2,12.11 // | Manusmrti (manu2p_u.htm.txt) 18573255 (0.0): bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / / buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // Mn_1.96 // | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15420776 (0.042): 05,006.001a bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / 05,006.001c buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ | Bhrgu-Samhita (bhrgus_u.htm.txt) 12752199 (0.053): rudrādibhissahājñā nātte 'pi jñeyā avaiṣṇavāḥ / / nareṣu brāhmaṇāśśreṣṭhā brāhmaṇeṣu vipaścitaḥ // BhS_30.123 // | Bhrgu-Samhita (bhrgus_u.htm.txt) 12751776 (0.059): aśvadthaḥkapilā gāvastulasī vaiṣṇavā dvijāḥ / / dvijeṣu brāhmāṇāśśreṣṭhā brāhmaṇeṣu ca caiṣṇavāḥ // BhS_30.91 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15854158 (0.061): buddhimastu narāḥ śreṣṭhā nareṣu brāhmaṇāstathā / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9034404 (0.064): buddhimatsu narāḥ śreṣṭhā Mn_1.96c / buddhimān kāladeśakau Ang_1.411b | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573257 (0.034): buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // Mn_1.96 // / brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ / | ||||||||||||||||||||
% Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15420790 (0.023): 05,006.002a dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ / 05,006.002b*0030_01 kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavādinaḥ | Manusmrti (manu2p_u.htm.txt) 18573264 (0.044): brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ / / kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // Mn_1.97 // | Bhrgu-Samhita (bhrgus_u.htm.txt) 12752207 (0.047): vipaścitsu kṛtadhiyasteṣu kartāra eva ca / / kartṛṣu brahmaviduṣo ye hi bhaktājanākdane // BhS_30.124 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 526417 (0.061): brāhmaṇeṣu ca vidvāṃso $ vidvatsu kṛtabuddhayaḥ / HV_App.I,6A.69 / / kṛtabuddhiṣu kartāraḥ $ kartṛṣu brahmavādinaḥ / HV_App.I,6A.70 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011982 (0.061): brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ / HV_App.I,6A.69 / / kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavādinaḥ / HV_App.I,6A.70 / | ||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20827984 (0.024): 14,096.015d@004_0417 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tathā / 14,096.015d@004_0418 utpattir eva viprasya mūrtir dharmasya śāśvatī | Manusmrti (manu2p_u.htm.txt) 18573269 (0.024): kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // Mn_1.97 // / utpattir eva viprasya mūrtir dharmasya śāśvatī / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12924307 (0.045): MSS_6588 1 utpattireva viprasya mūrtirdharmasya śāśvatī / | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20739932 (0.0): 13,128.031c sa hi dharmārtham utpanno brahmabhūyāya kalpate | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20827991 (0.0): 14,096.015d@004_0418 utpattir eva viprasya mūrtir dharmasya śāśvatī / 14,096.015d@004_0419 sa hi dharmārtham utpanno brahmabhūyāya kalpate | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12924314 (0.0): MSS_6588 2 sa hi dharmārthamutpanno brahmabhūyāya kalpate // | Manusmrti (manu2p_u.htm.txt) 18573276 (0.0): utpattir eva viprasya mūrtir dharmasya śāśvatī / / sa hi dharmārtham utpanno brahmabhūyāya kalpate // Mn_1.98 // | Manusmrti (manu2piu.htm.txt) 2538153 (0.048): mūrkhā dharmam atadvidaḥ Mn_12.115b / mūrtir dharmasya śāśvatī Mn_1.98b / mūlakarmaṇi cānāpteḥ Mn_9.290c | ||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20827964 (5.960): 14,096.015d@004_0413 brāhmaṇo hi mahad daivaṃ jātimātreṇa jāyate / 14,096.015d@004_0414 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10287189 (5.960): 12,073.006c īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye | Manusmrti (manu2p_u.htm.txt) 18573286 (5.960): brāhmaṇo jāyamāno hi pṛthivyām adhijāyate / / īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // Mn_1.99 // | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4309185 (0.021): Baudh2.10.18.26/ praṇavaṃ dhyāyan sapraṇavo [K: praṇavo brahma / praṇavaṃdhyāyet praṇavo] brahma.bhūyāya (kalpata iti ha^(uvāca prajāpatiḥ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1391937 (0.031): śrutyā smṛtyādhikārārthaṃ śraiṣṭyam eṣāṃ prakāśate10 // iti / / tathā ca manuḥ / brāhmaṇo jāyamāno hi pṛthivyām adhijāyate / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10358694 (0.055): 12,208.019c etaiś cāpagataiḥ sarvair brahmabhūyāya kalpate / 12,208.020a atha vā na pravarteta yogatantrair upakramet | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573291 (0.0): īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // Mn_1.99 // / sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃ cij jagatīgataṃ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10287193 (0.038): 12,073.006c īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye / 12,073.006d*0179_01 sarvasvaṃ brāhmaṇasyedaṃ yat kiṃ cid iha dṛśyate | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573297 (0.013): sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃ cij jagatīgataṃ / / śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // Mn_1.100 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9068933 (0.038): sarvaṃ vai brāhmaṇo 'rhati Mn_1.100d / sarvaṃ vyāhātebhirdadyāt Ang_1.802a | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20827998 (0.0): 14,096.015d@004_0419 sa hi dharmārtham utpanno brahmabhūyāya kalpate / 14,096.015d@004_0420 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10287269 (0.0): 12,073.010c jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ / 12,073.011a svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca | Bhagavata-Purana 4 (bhp_04u.htm.txt) 22533960 (0.0): BhP_04.22.045/2 sarva lokādhipatyaṃ ca veda-śāstra-vid arhati / BhP_04.22.046/1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2682124 (0.0): sarva lokādhipatyaṃ ca veda śāstra vid arhati // BhP_04.22.045 // / svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24035317 (0.0): tasmādapaharan brāhmaṇaḥ sumādatte svameva brāhmaṇo bhuṅkte svaṃ vaste | Manusmrti (manu2p_u.htm.txt) 18573306 (0.030): śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // Mn_1.100 // / svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / | % Mahabharata: Asvamedhikaparvan (mbh_14_u.htm.txt) 23652120 (0.056): 14,096.015d@004_0419 sa hi dharmārtham utpanno brahmabhūyāya kalpate / 14,096.015d@004_0420 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca | ||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20828002 (0.025): 14,096.015d@004_0420 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / 14,096.015d@004_0421 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ | Manusmrti (manu2p_u.htm.txt) 18573311 (0.027): svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / / ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // Mn_1.101 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573316 (0.034): ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // Mn_1.101 // / tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573321 (0.022): tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ / / svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat // Mn_1.102 // | ||||||||||||||||||||
Parasarasmrti (pars1__u.htm.txt) 9579047 (0.015): Par4.4cd/.gobhir.hataṃ.tathā.udbaddhaṃ.brāhmaṇena.tu.ghātitaṃ.// / Par4.5ab/.saṃspṛśanti.tu.ye.viprā.voḍhāraś.ca.agnidāś.ca.ye./ | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21919977 (0.017): yadvā kutarkeṇa na bādhanīyā / / kutārkikādanyenaiva vedavidācāryeṇa proktā matiḥ sujñānāyānubhavāya | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3211113 (0.017): yadvā kutarkeṇa na bādhanīyā / / kutārkikādanyenaiva vedavidācāryeṇa proktā matiḥ sujñānāyānubhavāya | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5025254 (0.020): *{6/37: E1,6; E2: saṃtiṣthate}* / *{6/38: E1,6; E2: atha tad}* / anyena vaitac chāstrād dhi kāraṇaprāptiḥ // MS_6,4.19 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16302113 (0.024): na śūlena na cānyena *HV_37.48*518:24a / na śūṣkeṇārdrakena ca HV_App.I,20.129b | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1389750 (0.032): jātyutkarṣo dvijātīnām anarthāya1 tato bhavet2 // iti / / smṛtir api / viduṣā brāhmaṇenedam adhyetavyaṃ3 prayatnataḥ / | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6806766 (0.044): brāhmaṇī śūdriṇī tathā YS182v_3.68b / brāhmaṇena prayatnataḥ YS99v_68b / brāhmaṇena vipaścitā YSS_2.77d | Manusmrti (manu2p_u.htm.txt) 18573322 (0.044): svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat // Mn_1.102 // / viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ / | Manusmrti (manu2p_u.htm.txt) 18573329 (0.044): svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat // Mn_1.102 // / viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ / / śiśyebhyaś ca pravaktavyaṃ samyaṅ nānyena kena cit // Mn_1.103 // | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2880487 (0.047): paribhuṃjīta / tad-bhogapradarśanārthamāha - // (301) na anyenātra / niḥsargaṃ akṣipet / anyena iti bhājanāntareṇa / niḥsargamiti | Laghuyamasmrti (AAL) (ys-99_iu.htm.txt) 9347550 (0.050): brahmalokāt kathañcana YS99v_90d / brāhmaṇena prayatnataḥ YS99v_68b / brāhmaṇo vā bahuśrutaḥ YS99v_56b | Manusmrti (manu1__u.htm.txt) 21485418 (0.053): Manu2.126c/ na abhivādyaḥ) sa viduṣā yathā śūdras tathā eva saḥ || | Manusmrti (manu1__u.htm.txt) 21486853 (0.061): Manu2.225c/ na ārtena apy avamantavyā) brāhmaṇena viśeṣataḥ || | ||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5025256 (0.044): *{6/37: E1,6; E2: saṃtiṣthate}* / *{6/38: E1,6; E2: atha tad}* / anyena vaitac chāstrād dhi kāraṇaprāptiḥ // MS_6,4.19 // | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2880487 (0.059): paribhuṃjīta / tad-bhogapradarśanārthamāha - // (301) na anyenātra / niḥsargaṃ akṣipet / anyena iti bhājanāntareṇa / niḥsargamiti | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21919977 (0.063): yadvā kutarkeṇa na bādhanīyā / / kutārkikādanyenaiva vedavidācāryeṇa proktā matiḥ sujñānāyānubhavāya | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3211113 (0.063): yadvā kutarkeṇa na bādhanīyā / / kutārkikādanyenaiva vedavidācāryeṇa proktā matiḥ sujñānāyānubhavāya | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573344 (0.0): manovāggehajair nityaṃ karmadoṣair na lipyate // Mn_1.104 // | Manusmrti (manu2piu.htm.txt) 2521755 (0.035): karmadoṣān apānudan Mn_6.95b / karmadoṣair na lipyate Mn_1.104d / karmaniṣṭhās tathāpare Mn_3.134[124M]d | Aryadeva: Cittavisuddhiprakarana (bsa006_u.htm.txt) 19205591 (0.039): [vikalpovimbasaṅkāśo dṛṣṭidoṣairna lipyate / / anbhasā lipyate naivayadvadudakacandramāḥ] // Cvp_116 // | Manusmrti (manu1__u.htm.txt) 21488276 (0.056): Manu3.71c[61ṃc]/ sa gṛhe 'api vasan) nityaṃ sūnādoṣair na lipyate) / Manu3.72a[62ṃa]/ devatā.atithi.bhṛtyānāṃ pitqṇām ātmanaś ca yaḥ | | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573352 (0.0): manovāggehajair nityaṃ karmadoṣair na lipyate // Mn_1.104 // / punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān / | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311355 (0.036): kṣipram(antardhīyate jñātīn punāti sapta^avarān sapta pūrvān / ātmānaṃpañcadaśaṃ paṅktiṃ ca (punāti // | Manusmrti (manu1__u.htm.txt) 21487749 (0.044): Manu3.38a/ daiva.ūḍhājaḥ sutaś ca eva sapta sapta para.avarān | / Manu3.38c/ ārṣa.ūḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāya.ūḍhajaḥ sutaḥ || | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14210805 (0.046): gaṅgāsaṃdarśanāttadvatsarvapāpaiḥ pramucyate // NarP_2,39.2 // / saptāvarān saptaparān pitṛṃstebhyaśca ye pare / | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308234 (0.063): Baudh2.9.16.8/ sat.putram (utpādya^ātmānaṃ (tārayati // / Baudh2.9.16.9/ sapta^avarān sapta pūrvān ṣaḍ anyān ātma.saptamān / | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573354 (0.039): punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān / / pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // Mn_1.105 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573363 (0.027): pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // Mn_1.105 // / idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12911184 (0.044): MSS_5927 1 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam / / MSS_5927 2 idaṃ yaśasyaṃ satatam idaṃ niḥśreyasaṃ param // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26897061 (0.055): idaṃ rahasyam āyuṣyaṃ % dhanyaṃ buddhivivardhanam // BrP_221.165 // / sarvapāpaharaṃ puṇyaṃ $ śrīpuṣṭyārogyadaṃ śivam & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11168363 (0.055): idaṃ rahasyam āyuṣyaṃ dhanyaṃ buddhivivardhanam // BrP_221.165 // / sarvapāpaharaṃ puṇyaṃ śrīpuṣṭyārogyadaṃ śivam / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20753468 (0.059): 13,134.057d@015_1474 evaṃ yuktasya lokasya laukyaṃ vṛttaṃ punaḥ śṛṇu / 13,134.057d@015_1475 dhanyaṃ yaśasyam āyuṣyaṃ svargīyaṃ paramaṃ vacaḥ | ||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12911184 (0.058): MSS_5927 1 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam / / MSS_5927 2 idaṃ yaśasyaṃ satatam idaṃ niḥśreyasaṃ param // | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881182 (0.0): MSS_4426 1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca / | Manusmrti (manu2p_u.htm.txt) 18573380 (0.0): asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām / / caturṇām api varṇānām ācāraś caiva śāśvataḥ // Mn_1.107 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881164 (0.034): MSS_4424 2 ācāraiḥ śudhyate deho vastraṃ kṣārodakairiva // / MSS_4425 1 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15346854 (0.060): yasmādācārahīnasya $ sādhanaṃ niṣphalaṃ bhavet & / ācāraḥ paramo dharma % ācāraḥ paramaṃ tapaḥ // LiP_1,85.128 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7240619 (0.060): yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet / / ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ // LiP_1,85.128 // | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573385 (0.024): ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca / / tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ // Mn_1.108 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881188 (0.026): MSS_4426 1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca / / MSS_4426 2 tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ // | Manusmrti (manu2piu.htm.txt) 2531978 (0.057): nityaṃ syād ātmavān dvijaḥ Mn_1.108d / nityaṃ syād gurusannidhau Mn_2.198b | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573394 (0.035): ācārād vicyuto vipro na vedaphalam aśnute / / ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // Mn_1.109 // | Brhadyamasmrti (ys182_iu.htm.txt) 2470013 (0.050): vedavedāṅgapāragaḥ YS182v_5.4b / vedācārarato vipro YS182v_5.4a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13833456 (0.058): yas teṣāṃ saptamo dvijaḥ HV_15.3b / yas tvam evam abhedyābhyāṃ HV_100.36a | Harivamsa (complete) (hv_cumiu.htm.txt) 16457934 (0.060): sa tu kelikilo vipro HV_46.29a / sa tu keśī bhṛśaṃ śrāntaḥ *HV_67.40*769:1a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13857692 (0.060): sa tu kelikilo vipro HV_46.29a / sa tu keśī bhṛśaṃ śrāntaḥ HV_67.40*769:1a | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573399 (0.0): ācārād vicyuto vipro na vedaphalam aśnute / / ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // Mn_1.109 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881368 (0.061): MSS_4438 1 ācārād vicyuto vipro na vedaphalamaśnute / / MSS_4438 2 ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk smṛtaḥ // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573405 (0.028): ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // Mn_1.109 // / evam ācārato dṛṣṭvā dharmasya munayo gatiṃ / | Naradasmrti (narads_u.htm.txt) 13224678 (0.041): N11.17c/ setuṃ pravartayet kaścin na sa tatphalabhāg bhavet // / N11.18a/ mṛte tu svāmini punas tadvaṃśye vāpi mānave / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881372 (0.051): MSS_4438 2 ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk smṛtaḥ // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12954018 (0.052): MSS_8100 1 evamācārato dṛṣṭvā dharmasya munayo gatim / | |||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12954024 (0.0): MSS_8100 1 evamācārato dṛṣṭvā dharmasya munayo gatim / / MSS_8100 2 sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // | Manusmrti (manu2p_u.htm.txt) 18573411 (0.0): evam ācārato dṛṣṭvā dharmasya munayo gatiṃ / / sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // Mn_1.110 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573421 (1.192): sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // Mn_1.110 // / jagataś ca samutpattiṃ saṃskāravidhim eva ca / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573430 (0.032): vratacaryopacāraṃ ca snānasya ca paraṃ vidhim // Mn_1.111 // / dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573439 (0.025): mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam // Mn_1.112 // / vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573445 (1.192): bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca // Mn_1.113 // / strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573450 (0.050): strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca / / rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // Mn_1.114 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573453 (0.042): rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // Mn_1.114 // / sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573460 (0.054): sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api / / vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // Mn_1.115 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573465 (0.037): vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // Mn_1.115 // / vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573470 (0.045): vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam / / āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // Mn_1.116 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573475 (0.036): āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // Mn_1.116 // / saṃsāragamanaṃ caiva trividhaṃ karmasaṃbhavam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573480 (0.036): saṃsāragamanaṃ caiva trividhaṃ karmasaṃbhavam / / niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // Mn_1.117 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573488 (0.0): niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // Mn_1.117 // / deśadharmāñ jātidharmān kuladharmāṃś ca śāśvatān / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9009032 (0.031): deśadharmāñ jātidharmān Mn_1.118a / deśadharmān apekṣya strī Nar_12.52a | Vasistadharmasutra (vasist_u.htm.txt) 23552118 (0.035): Va.19.7 deśa.dharma.jāti.kula.dharmān sarvān eva^etān | Vasistadharmasutra (vasist_u.htm.txt) 23544603 (0.056): deśa.dharma.jāti.dharma.kula.dharmān^śruti.abhāvāt^abravīt(brū-)^manus^// | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573492 (0.036): deśadharmāñ jātidharmān kuladharmāṃś ca śāśvatān / / pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // Mn_1.118 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573497 (0.047): pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // Mn_1.118 // / yathedam uktavāñ śāstraṃ purā pṛṣṭo manur mayā / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15994565 (0.058): mayācedaṃ purāṇaṃ tu vasiṣṭāya puroditam // NarP_1,109.33 // | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19738303 (0.060): 02,019.041c*0231_04 yūyaṃ mayā na yoddhavyā / 02,019.042a karma caitad viliṅgasya kiṃ vādya prasamīkṣitam | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573510 (0.019): tathedaṃ yūyam apy adya matsakāśān nibodhata // Mn_1.119 // / vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573515 (0.037): vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ / / hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // Mn_2.1 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9606333 (0.041): [93.19] manu: vidvadbhis sevitaṃ samyak nityam adveṣarāgibhiḥ / / [93.20] hṛdayenābhyanujñāto yo dharmas taṃ nibodhata //" iti [ManuDhŚ" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11576791 (0.041): [93.19] manu: vidvadbhis sevitaṃ samyak*{763}* nityam adveṣarāgibhiḥ / [93.20] hṛdayenābhyanujñāto yo dharmas taṃ nibodhata //" iti [ManuDhŚ" | ||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3324015 (0.0): na hi kāmātmatā na praśastetyevaṃvijñānavadbhiḥ kāmyāni karmāṇi | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12987633 (0.0): MSS_9630 1 kāmātmatā na praśastā na caivāstyakāmatā / | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27518976 (0.0): tathā coktam / ‘kāmātmatā na praśastā na caivehāstyakāmatā'; iti / | Manusmrti (manu2p_u.htm.txt) 18573525 (0.0): hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // Mn_2.1 // / kāmātmatā na praśastā na caivehāsty akāmatā / | Manusmrti (manu2piu.htm.txt) 2521980 (0.044): kāmātmatā na praśastā Mn_2.2a / kāmātmā viṣamaḥ kṣudro Mn_7.27c | ||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12987640 (0.0): MSS_9630 1 kāmātmatā na praśastā na caivāstyakāmatā / / MSS_9630 2 kāmyo hi vedādhigamaḥ karmayogaśca vaidikaḥ // | Manusmrti (manu2p_u.htm.txt) 18573531 (0.0): kāmātmatā na praśastā na caivehāsty akāmatā / / kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ // Mn_2.2 // | |||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22914321 (0.0): saṃnyasyed ity arthaḥ | saṃkalpa mūlā hi sarve kāmāḥ saṃkalpa mūlaḥ kāmo / vai yajñāḥ saṃkalpa saṃbhavāḥ [Manu 2.3] | Manusmrti (manu2p_u.htm.txt) 18573538 (0.0): kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ // Mn_2.2 // / saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasaṃbhavāḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9070495 (0.047): saṃkalpakaraṇe 'pi vā Ang_1.948b / saṃkalpamūlaḥ kāmo vai Mn_2.3a / saṃkalpavidhinānvaham Ang_1.877b | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573545 (0.0): saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasaṃbhavāḥ / / vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ // Mn_2.3 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9069505 (0.050): sarve sarveṣu vā smṛtāḥ Yj_2.69d / sarve saṃkalpajāḥ smṛtāḥ Mn_2.3d / sarve some pralīyante Par_12.24(23)c | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573553 (0.0): vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ // Mn_2.3 // / akāmasya kriyā kā cid dṛśyate neha karhi cit / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20790610 (0.027): 14,007.011a nāhaṃ tenānanujñātas tvām āvikṣita karhi cit / 14,007.011c yājayeyaṃ kathaṃ cid vai sa hi pūjyatamo mama | Manusmrti (manu2piu.htm.txt) 2528460 (0.058): dṛśyate neha karhi cit Mn_2.4b / dṛśyate yudhyamānayoḥ Mn_7.199[200M]b | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20676023 (0.061): 13,036.005a śrutvā ca nāvajānāmi nāparādhyāmi karhi cit / 13,036.005c abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām | |||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21509627 (0.023): Manu9.82c/ sā anujñāpya adhivettavyā) na avamānyā) ca karhi cit || | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20790609 (0.023): 14,007.011a nāhaṃ tenānanujñātas tvām āvikṣita karhi cit / 14,007.011c yājayeyaṃ kathaṃ cid vai sa hi pūjyatamo mama | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20676023 (0.040): 13,036.005a śrutvā ca nāvajānāmi nāparādhyāmi karhi cit / 13,036.005c abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5337531 (0.049): adhiśrayaṇodakāsecanataṇḍulāvapanaidhkopakarṣaṇkriyāḥ . tāḥ kaḥ cit / kārtsnyena karoti kaḥ cit akārtsnyena . yaḥ kārtsnyena karoti saḥ ucyate | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19775170 (0.051): 02,060.032a idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām / 02,060.032c na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4300759 (0.052): traividya.vṛddhebhyaḥ(saṃprayacchet // / Baudh1.5.11.15/ na tv eva kadā cit svayaṃ rājā brāhmaṇa.svam (ādadīta // | RGVEDA 10 (rv_10_u.htm.txt) 13039457 (0.052): 'nāśościdavitārāpamasya cit / RV_10.039.03.2{15} andhasya cin nāsatyā kṛśasya cid yuvāmidāhurbhiṣajā | Rgveda (rvh1-10u.htm.txt) 14106588 (0.052): RV_10,039.03a amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya / cit | / RV_10,039.03c andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15777302 (0.054): <12330.25/001> [X K7 D4.9 ins.:: nā8dimantaṃ na cā7ntaṃ ca !kadā-cid | Agni-Purana (agp_bi_u.htm.txt) 4903974 (0.055): tarhi ho 'min kāla iha karhi kasmiṃś ca kālake //AP_355.020cd/ / yathā thāli thami kathaṃ pūrvasyāndiśi sañcayet /AP_355.021ab/ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5298093 (0.056): akathitaśabdaḥ asti eva saṅkīrtite vartate . tat yathā kaḥ cit kam cit / sañcakṣya āha asau atra akathitaḥ . asaṃkīrtitaḥ iti gamyate . asti | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2245819 (0.056): vāsanā | nanu cidrūpānudayena katham atra jīvāditā nāsti | satyaṃ |" | Mahavastu-Avadana (mhvastuu.htm.txt) 18792928 (0.057): tāye śreṣṭhibhāryāye tathā upayācito samāno bhīto / ahaṃ na kasya cid / emināpi ācchindāmi eṣā ca me śreṣṭhibhāryā evaṃ yācati / yadi etasyā putro | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10316398 (0.057): 12,136.057a yasminn āśvasate kaś cid yaś ca nāśvasate kva cit | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5405654 (0.057): sañjñāyām kan yathā syāt . navagrāmakam . navarāṣṭrakam . navanagarakam . / kadā cit dvandvaḥ . kadā cit dvandvaḥ kavidheḥ bhavati pūrvavipratiṣedhena | Manusmrti (manu2piu.htm.txt) 2531761 (0.060): nāsphoṭayen na ca kṣveḍen Mn_4.64c / nāsya kaś cid vased gehe Mn_4.29c | |||||
Manusmrti (manu2p_u.htm.txt) 18573565 (0.027): yad yad dhi kurute kiṃ cit tat tat kāmasya ceṣṭitam // Mn_2.4 // / teṣu samyag vartamāno gacchaty amaralokatām / | ||||||||||||||||||||
Manusmrti (manu2piu.htm.txt) 2546220 (0.039): sarvān eva sadā svayam Mn_7.122[123M]b / sarvān kāmān samaśnute Mn_2.5d / sarvān kāmān samaśnute Mn_3.277[267M]b | Manusmrti (manu2p_u.htm.txt) 18573570 (0.040): teṣu samyag vartamāno gacchaty amaralokatām / / yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // Mn_2.5 // | Maitrayani-Samhita (maitrs_au.htm.txt) 10011596 (0.048): māhendre sarve kāmāḥ sarvān vā etat kāmān āpnoti sarvān vyaśnoti, indro | Maitrayani-Samhita (maitrs_pu.htm.txt) 3584974 (0.048): yo marutvatīyān grahān gṛhṇīte māhendre sarve kāmāḥ sarvān vā etat kāmān / āpnoti sarvān vyaśnotīndro vai vṛtram ahan so 'nyān devān atyamanyata sa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554252 (0.058): sarvānkāmānāpnotsarvā vyaṣṭīrvyāśnuta sarvānha vai kāmānāpnoti sarvā | Manusmrti (manu1__u.htm.txt) 21491223 (0.061): Manu3.277a[267ṃa]/ yukṣu kurvan) dina.ṛkṣeṣu sarvān kāmān samaśnute) | / Manu3.277c[267ṃc]/ ayukṣu tu pitqn sarvān prajāṃ prāpnoti) puṣkalām || | Harivamsa, Appendix I. (hv_appau.htm.txt) 586796 (0.063): prayacchantī satī strībhiḥ $ sarvān kāmān samaśnute // HV_App.I,29A.249 // / na ca saṃbhakṣayet kiṃcin $ nārī dhānyam atho phalam / HV_App.I,29A.250 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22072347 (0.063): prayacchantī satī strībhiḥ sarvān kāmān samaśnute // HV_App.I,29A.249 // / na ca saṃbhakṣayet kiṃcin nārī dhānyam atho phalam / HV_App.I,29A.250 / | |||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2444912 (0.0): 'vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13898502 (0.0): vedo'khilo dharma mūlaṃ smṛti śīle ca tad vidām | | Manusmrti (manu2p_u.htm.txt) 18573577 (0.0): vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24426019 (0.0): * vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13248578 (0.004): pramāṇatetyāśaṅkya, svādhyāyo 'dhyetavyaḥ" | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883855 (0.033): sūtrārambhaprayojanaṃ ca-yathaiva vedo dharmamūlaṃ tathā smṛtiśīle apīti | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883940 (0.044): vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / / ācāraścaiva sādhūnāṃ ātmanastuṣṭireva ca // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883870 (0.051): vedavidāṃ ca ye smṛtiśīle te api dharmamūle bhavataḥ te api vedāvirodhinī, | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883862 (0.057): na kevalaṃ veda eva dharmamūlaṃ, kiṃ tarhi- / tadvidāṃ ca smṛtiśīle // Gaut_1.2 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 586796 (0.060): prayacchantī satī strībhiḥ $ sarvān kāmān samaśnute // HV_App.I,29A.249 // / na ca saṃbhakṣayet kiṃcin $ nārī dhānyam atho phalam / HV_App.I,29A.250 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22072347 (0.060): prayacchantī satī strībhiḥ sarvān kāmān samaśnute // HV_App.I,29A.249 // / na ca saṃbhakṣayet kiṃcin nārī dhānyam atho phalam / HV_App.I,29A.250 / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28158897 (0.060): ityata āha smṛtimūleti/ / tanmūletyādi/ / smṛtyādimūlabhūtā kācit śākhā pāṭhataḥ paribhraṣṭetyanumīyata | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,2 (vnyps32u.htm.txt) 22486259 (0.062): smṛtiśca--- smṛtiśīle ca tadvidām / / ācāraścaiva sādhūnām" ityādi /" | ||||||||
Manusmrti (manu2p_u.htm.txt) 18573588 (0.0): vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / / ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca // Mn_2.6 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883945 (0.024): vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / / ācāraścaiva sādhūnāṃ ātmanastuṣṭireva ca // | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13898506 (0.024): vedo'khilo dharma mūlaṃ smṛti śīle ca tad vidām | / ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca || [Manu 2.6] | Gautama: Nyayasutra (nystik_u.htm.txt) 2444919 (0.048): yaḥ kaścitkasya ciddharmomanunā parikīrtitaḥ // | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,2 (vnyps32u.htm.txt) 22486261 (0.053): smṛtiśca--- smṛtiśīle ca tadvidām / / ācāraścaiva sādhūnām" ityādi /" | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573595 (0.032): yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ / / sa sarvo 'bhihito vede sarvajñānamayo hi saḥ // Mn_2.7 // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2952675 (0.041): nakārastūpariṣṭādupacāra upamārthīyo vede, na pratipedhārthaḥ;yathāśvaṃ na | Gautama: Nyayasutra (nystik_u.htm.txt) 2444920 (0.051): yaḥ kaścitkasya ciddharmomanunā parikīrtitaḥ // / sa sarvo 'bhihito vede sarvajñānamayo hi saḥ ... ityādibhiḥ | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573600 (5.960): sa sarvo 'bhihito vede sarvajñānamayo hi saḥ // Mn_2.7 // / sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9603147 (0.021): [76.10] sarvaṃ tu samavekṣyaitad akhilaṃ jñānacakṣuṣā / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11572024 (0.021): [76.10] sarvaṃ tu samavekṣyaitad akhilaṃ jñānacakṣuṣā*{617}* / | Visnu-Purana (visnup_u.htm.txt) 10145672 (0.045): yajurmayaḥsāmamayotharvaṇamayaḥsar vavedamayo manomayo jñānamayo na | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8640313 (0.053): pracurānandatvāddhyānandamayaḥ / / na tu tadvikānatvāt / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16907029 (0.053): yajñadevo jaganmayaḥ BrP_161.56b / yajñadvīpaḥ sa ucyate BrP_151.21d | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11572113 (0.062): !{617}! ManuDhŚ: sarvaṃ tu samavekṣya idaṃ nikhilaṃ jñānacakṣuṣā. | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24764243 (0.062): jñāturevātmatvaṃ na jñānamātnasyetyāha sarvam iti / cakāsate iti | Manusmrti (manu1__u.htm.txt) 21482048 (0.064): Manu1.07c/ sarvabhūtamayo 'acintyaḥ sa eva svayam udbabhau) ||| [M. sa | ||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573607 (0.0): sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā / / śrutiprāmāṇyato vidvān svadharme niviśeta vai // Mn_2.8 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9603153 (0.0): [76.10] sarvaṃ tu samavekṣyaitad akhilaṃ jñānacakṣuṣā / / [76.11] śrutiprāmāṇyato vidvān svadharme niviśeta vai // [ManuDhŚ" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11572028 (0.033): [76.10] sarvaṃ tu samavekṣyaitad akhilaṃ jñānacakṣuṣā*{617}* / / [76.11] śrutiprāmāṇyato vidvān svadharme niviśeta vai // [ManuDhŚ" | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573612 (0.0): śrutiprāmāṇyato vidvān svadharme niviśeta vai // Mn_2.8 // / śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24425864 (0.0): * tathā coktam / / * śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / | Laghuyamasmrti (AAL) (ys-99_iu.htm.txt) 9347901 (0.017): śrāddhe havanakāle ca YS99v_99a / śrutismṛtyuditaṃ dharmaṃ YS99v_1a | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6808760 (0.017): śrutaṃ ca pi([tavānpi])taraṃ mṛtam YS182v_5.10d / śrutismṛtyuditaṃ dharmaṃ YS99v_1a | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9063529 (0.022): śrutismṛtyuditaṃ dharmam Mn_2.9a / śrutismṛtyuditaṃ dharmaṃ YS99v_1a | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16017284 (0.049): Yāj1.154a/ dūrād ucchiṣṭa.viṇ.mūtra.pāda.ambhāmsi (samutsṛjet /(p.52) / Yāj1.154c/ śruti.smṛty.uditam samyaṅ nityam ācāram (ācaret // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15304689 (0.053): dhanyā dharmaṃ cariṣyanti $ yugānte dvijasattamāḥ & / śrutismṛtyuditaṃ dharmaṃ % ye carantyanasūyakāḥ // LiP_1,40.46 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7198460 (0.053): dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ / / śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ // LiP_1,40.46 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26897120 (0.053): sārāt sārataraṃ cedam % ākhyātaṃ dvijasattamāḥ // BrP_221.169 // / śrutismṛtyuditaṃ dharmaṃ $ na deyaṃ yasya kasyacit & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11168422 (0.053): sārāt sārataraṃ cedam ākhyātaṃ dvijasattamāḥ // BrP_221.169 // / śrutismṛtyuditaṃ dharmaṃ na deyaṃ yasya kasyacit / | Visnudharmah (vdhapadu.htm.txt) 1083373 (0.056): yenākhaṇḍaṃ vrataṃ bhavet__Vdha_025.003 / śrutismṛtyuditaṃ dharmaṃ__Vdha_025.004 | Manusmrti (manu1__u.htm.txt) 21493667 (0.057): Manu4.154c/ kṛta.añjalir upāsīta) gacchataḥ) pṛṣṭhato 'anviyāt) || / Manu4.155a/ śruti.smṛti.uditaṃ samyaṅ nibaddhaṃ sveṣu karmasu | | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16946983 (0.061): śrutismṛtī nītir athānnapāne BrP_129.77d / śrutismṛtyuditaṃ dharmaṃ BrP_221.170a | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18871934 (0.064): tasmāt sarvaprayatnena śrutismṛtyarthanoditān // RKV_146.44 // / dharmaṃ samācarannityaṃ pāpāṃśena na lipyate / | |||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20738231 (0.0): 13,125.038d@014B_0075 dānaṃ pañcavidhaṃ jñeyaṃ kāraṇair yair nibodha tat / 13,125.038d@014B_0076 iha kīrtim avāpnoti pretya cānuttamaṃ sukham | Manusmrti (manu2p_u.htm.txt) 18573619 (0.0): śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / / iha kīrtim avāpnoti pretya cānuttamaṃ sukham // Mn_2.9 // | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16016260 (0.019): Yāj1.87a/ pati.priya.hite yuktā sva.ācārā vijita.indriyā /(p.29) / Yāj1.87c/ sā^iha kīrtim (avāpnoti (pretya ca^anuttamām gatim // | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24425868 (0.033): * śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / / * iha kīrtim avāpnoti pretya cānuttamāṃ gatim iti // MrgTV_1,1.4:4 | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4387613 (0.051): dvāv anarthau sa labhate pretya ceha ca mānavaḥ // HV_59.22 // | Naradasmrti (narads_u.htm.txt) 13219771 (0.055): N1.45c/ tathāvidham avāpnoti sa phalaṃ pretya ceha ca // 45 / N1.46a/ tat punar dvādaśavidhaṃ prativarṇāśrayāt smṛtam / | Manusmrti (manu1__u.htm.txt) 21498837 (0.056): Manu6.80c/ tadā sukham avāpnoti pretya ca iha ca śāśvatam || | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10545714 (0.058): sarvān kāmānavāpnoti pretya ceha ca mānavaḥ / / sarvādhikārikatvaṃ cāsya tatraivoktam | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15479812 (0.059): 05,131.042a svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ / 05,131.042c sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim | Brhaspatismrti (brhasp_u.htm.txt) 11224162 (0.060): BP1.7.007b/ tathāvidham (avāpnoti tatphalaṃ pretya ca^iha ca // / BP1.7.008a/ tat punar dvādaśavidhaṃ prativarṇāśrayaṃ (smṛtam / | |||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883635 (0.0): śrutiśtu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ // | Manusmrti (manu2p_u.htm.txt) 18573627 (0.0): iha kīrtim avāpnoti pretya cānuttamaṃ sukham // Mn_2.9 // / śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9011756 (0.053): dharmaśāstraṃ tu vai smṛtiḥ Mn_2.10b / dharmaśāstraṃ puraskṛtya Nar_M1.29a | Manusmrti (manu2piu.htm.txt) 2529251 (0.053): dharmaśāstraṃ tu vai smṛtiḥ Mn_2.10b / dharmaśāstrāṇi caiva hi Mn_3.232[222M]b | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573632 (0.0): śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ / / te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // Mn_2.10 // | ||||||||||||||||||||
Manusmrti (manu2piu.htm.txt) 2549085 (0.001): hṛṣṭaṃ puṣṭaṃ balaṃ svakam Mn_7.171[172M]b / hetuśāstrāśrayād dvijaḥ Mn_2.11b / hemakāraṃ tu pārthivaḥ Mn_9.292b | Manusmrti (manu2p_u.htm.txt) 18573639 (0.025): te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // Mn_2.10 // / yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ / | Manusmrti (manu1__u.htm.txt) 21495847 (0.039): Manu5.44c/ ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau || / Manu5.45a/ yo 'ahiṃsakāni bhūtāni hinasty ātmasukha.icchayā | | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573646 (0.0): yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ / / sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // Mn_2.11 // | ||||||||||||||||||||
Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19562727 (0.0): vyāsa uvāca: / vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ / | Manusmrti (manu2p_u.htm.txt) 18573653 (0.0): sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // Mn_2.11 // / vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9603135 (0.0): [76.8] manu: vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /" | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3281094 (0.0): śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16015056 (0.051): Yāj1.7a/ śrutih smṛtih sad.ācārah svasya ca priyam ātmanah /(p.4) | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13249387 (0.054): ādipadena śrutiḥ smṛtiḥ sadācāraḥ svasyayat priyamātmanaḥ /" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11572012 (0.062): [76.8] manu: vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / / [76.9] etac catuṣṭayaṃ prāhuḥ*{616}* sākṣād dharmasya lakṣaṇam //" | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573657 (0.030): vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / / etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam // Mn_2.12 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573663 (0.014): etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam // Mn_2.12 // / arthakāmeṣv asaktānāṃ dharmajñānaṃ vidhīyate / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573669 (0.031): arthakāmeṣv asaktānāṃ dharmajñānaṃ vidhīyate / / dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // Mn_2.13 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840479 (0.054): 14,096.015d@004_2491 guroś cāpi hṛtaṃ rājan svargastham api pātayet / 14,096.015d@004_2492 dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573678 (0.0): dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // Mn_2.13 // / śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8977157 (0.028): ubhābhyāṃ tarpaṇe dadyād YS99v_99c / ubhāv api tu tāv eva Mn_8.377a / ubhāv api hi tau dharmau Mn_2.14c | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15048693 (0.045): bhagavān āha: iti hi subhūte. yaś ca abhāvo yaś ca mārga ubhāv etau / dharmau na saṃyuktau na visaṃyuktauv arūpiṇāv anidarśanāv apratighāv | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10386524 (0.059): 12,260.003a ubhau dharmau mahābhāgāv ubhau paramaduścarau | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10410890 (0.059): 12,304.002c tāv ubhāv ekacaryau tu ubhāv anidhanau smṛtau | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20544229 (0.063): 12,210.007c anādyantāv ubhāv etāv aliṅgau cāpy ubhāv api / 12,210.008a ubhau nityau sūkṣmatarau mahadbhyaś ca mahattarau | Brahmanda-Purana (brndp1_u.htm.txt) 8490761 (0.063): yugākṣakoḍī te tasya arthakāmāvubhau smṛtau / / saptāśvarūpāśchandāsi vahanto vāmato dhuram // BndP_1,22.71 // | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573681 (0.018): śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8977157 (0.036): ubhābhyāṃ tarpaṇe dadyād YS99v_99c / ubhāv api tu tāv eva Mn_8.377a / ubhāv api hi tau dharmau Mn_2.14c / ubhāv apy aśucī syātāṃ YS99v_17a | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15048693 (0.046): bhagavān āha: iti hi subhūte. yaś ca abhāvo yaś ca mārga ubhāv etau / dharmau na saṃyuktau na visaṃyuktauv arūpiṇāv anidarśanāv apratighāv | Manusmrti (manu2piu.htm.txt) 2520728 (0.062): ubhābhyām apy ajīvaṃs tu Mn_10.82a / ubhāv api tu tāv eva Mn_8.377a / ubhāv api hi tau dharmau Mn_2.14c / ubhe ta ekaśulkena Mn_8.204c | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10386524 (0.063): 12,260.003a ubhau dharmau mahābhāgāv ubhau paramaduścarau | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6955667 (0.064): 22522 hetoḥ/ tathā hi yac ca mahāyānaṃ yā ca sarvākārajñatā ubhāv etau / dharmau na / 22523 saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 777178 (0.064): sarvākārajñatā ubhāv etau dharmau na saṃyuktau na visaṃyuktau arūpiṇau | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15113601 (0.064): kasya hetoḥ? tathā hi yac ca mahāyānaṃ yā ca sarvākārajñatā ubhāv etau / dharmau na saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573690 (0.030): udite 'nudite caiva samayādhyuṣite tathā / / sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ // Mn_2.15 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573698 (0.052): sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ // Mn_2.15 // / niṣekādiśmaśānānto mantrair yasyodito vidhiḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887442 (0.058): smṛtiśca-niṣekādiśmaśānānto mantrairyasyodito vidhiḥ /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27268302 (0.058): smṛtiśca niṣekādiśmaśānānto mantrairyasyodito vidhiḥ /" | ||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887443 (0.051): smṛtiśca-niṣekādiśmaśānānto mantrairyasyodito vidhiḥ / / tasyā śāstre 'dhikāro 'smiñjñeyo nānyasya kasyacit"iti /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27268303 (0.051): smṛtiśca niṣekādiśmaśānānto mantrairyasyodito vidhiḥ / / tasyā śāstre 'dhikāro 'smiñjñeyo nānyasya kasyacit"iti /" | Manusmrti (manu2p_u.htm.txt) 18573699 (0.051): niṣekādiśmaśānānto mantrair yasyodito vidhiḥ / / tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasya cit // Mn_2.16 // | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840500 (0.028): 14,096.015d@004_2495 himavadvindhyayor madhyam āryāvartaṃ pracakṣate / 14,096.015d@004_2496 sarasvatīdṛṣadvatyor devanadyor yad antaram | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14776191 (0.028): vāsaḥ puṃsāṃ kurukṣetre muktiruktā caturvidhā // VamPSm_12.8 // / sarasvatīdṛṣadvatyordevanadyoryadantaram / | Manusmrti (manu2p_u.htm.txt) 18573706 (0.061): tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasya cit // Mn_2.16 // / sarasvatīdṛśadvatyor devanadyor yad antaram / | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840506 (0.0): 14,096.015d@004_2496 sarasvatīdṛṣadvatyor devanadyor yad antaram / 14,096.015d@004_2497 tad devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14776196 (0.0): sarasvatīdṛṣadvatyordevanadyoryadantaram / / taṃ devanirmitaṃ deśaṃ brahmavartaṃ pracakṣate // VamPSm_12.9 // | Manusmrti (manu2p_u.htm.txt) 18573715 (1.192): sarasvatīdṛśadvatyor devanadyor yad antaram / / taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // Mn_2.17 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573721 (0.0): taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // Mn_2.17 // / tasmin deśe ya ācāraḥ pāramparyakramāgataḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840513 (0.026): 14,096.015d@004_2497 tad devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate / 14,096.015d@004_2498 yasmin deśe ya ācāraḥ pāraṃparyakramāgataḥ | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840519 (0.0): 14,096.015d@004_2498 yasmin deśe ya ācāraḥ pāraṃparyakramāgataḥ / 14,096.015d@004_2499 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate | Manusmrti (manu2p_u.htm.txt) 18573727 (0.0): tasmin deśe ya ācāraḥ pāramparyakramāgataḥ / / varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // Mn_2.18 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573738 (0.0): varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // Mn_2.18 // / kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840522 (0.029): 14,096.015d@004_2499 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate / 14,096.015d@004_2500 kurukṣetraṃ ca matsyāś ca pāñcālāḥ śūrasenayaḥ | Manusmrti (manu2piu.htm.txt) 2522330 (0.047): kumbhīdhānyaka eva vā Mn_4.7b / kumbhīpākāṃś ca dāruṇān Mn_12.76d / kurukṣetraṃ ca matsyāś ca Mn_2.19a / kurukṣetrāṃś ca matsyāṃś ca Mn_7.193[194M]a | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17946686 (0.051): madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ / / dharmāraṇyā jyotiṣikā gauragrīvā guḍāśmakāḥ // MarkP_58.7 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797677 (0.057): vṛṣṭyambajais tu tair eṣa deśaḥ syād devamātṛkaḥ // Rajni_2.10 | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573747 (0.0): eṣa brahmarṣideśo vai brahmāvartād anantaraḥ // Mn_2.19 // / etad deśaprasūtasya sakāśād agrajanmanaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840533 (0.040): 14,096.015d@004_2501 ete brahmarṣideśās tu brahmāvartād anantarāḥ / 14,096.015d@004_2502 etaddeśaprasūtasya sakāśād agrajanmanaḥ | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573754 (0.0): svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ // Mn_2.20 // / himavadvindhyayor madhyaṃ yat prāg vinaśanād api / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840546 (1.192): 14,096.015d@004_2503 svaṃ cāritraṃ tu gṛhṇīyuḥ pṛthivyāṃ sarvamānavāḥ / 14,096.015d@004_2504 himavadvindhyayor madhyaṃ yat prāg viśasanād api | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21979073 (0.042): himavadvindhyayormadhyaṃ yatprāgvinaśanādapi /" | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573764 (0.0): himavadvindhyayor madhyaṃ yat prāg vinaśanād api / / pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ // Mn_2.21 // | Manusmrti (manu2piu.htm.txt) 2519967 (0.0): ā samāvartanāt kuryāt Mn_2.108c / ā samudrāc ca paścimāt Mn_2.22b / ā samudrāt tu vai pūrvād Mn_2.22a | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840549 (0.014): 14,096.015d@004_2504 himavadvindhyayor madhyaṃ yat prāg viśasanād api / 14,096.015d@004_2505 pratyag eva prayāgāt tu madhyadeśaḥ prakīrtitaḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840490 (0.036): 14,096.015d@004_2493 dvitīyaṃ dharmaśāstrāṇi tṛtīyaṃ lokasaṃgrahaḥ / 14,096.015d@004_2494 ā samudrāc ca yat pūrvād ā samudrāc ca paścimāt | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21979076 (0.049): himavadvindhyayormadhyaṃ yatprāgvinaśanādapi / / pratyageva prayāgāñca madhyadeśaḥ prakīrttitaḥ" //" | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573770 (0.024): ā samudrāt tu vai pūrvād ā samudrāc ca paścimāt / / tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ // Mn_2.22 // | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840555 (0.032): 14,096.015d@004_2505 pratyag eva prayāgāt tu madhyadeśaḥ prakīrtitaḥ / 14,096.015d@004_2506 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ | Manusmrti (manu2p_u.htm.txt) 18573774 (0.032): tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ // Mn_2.22 // / kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ / | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840562 (5.960): 14,096.015d@004_2506 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ / 14,096.015d@004_2507 sa jñeyo yajñiyo deśo mlecchadeśas tataḥ param | Manusmrti (manu2p_u.htm.txt) 18573782 (5.960): kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ / / sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ // Mn_2.23 // | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411284 (0.025): (2.1.16) pratyanto mlecchadeśaḥ syānmadhyaddeśastu madhyamaḥ | Visnusmrti (visnu_pu.htm.txt) 17402590 (0.061): sa mlecchadeśo jijñeya āryāvartas tataḥ paraḥ || Vi_84.4 || | Visnusmrti (visnus_u.htm.txt) 18210155 (0.061): Viṣṇu 84.04c/ sa mleccha-deśo jijñeya āryāvartas tataḥ paraḥ // | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573789 (0.0): sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ // Mn_2.23 // / etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ / | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840574 (0.0): 14,096.015d@004_2509 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ | Manusmrti (manu2p_u.htm.txt) 18573794 (0.0): etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ / / śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ // Mn_2.24 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573799 (0.040): śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ // Mn_2.24 // / eṣā dharmasya vo yoniḥ samāsena prakīrtitā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573804 (0.040): eṣā dharmasya vo yoniḥ samāsena prakīrtitā / / saṃbhavaś cāsya sarvasya varṇadharmān nibodhata // Mn_2.25 // | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840592 (0.0): 14,096.015d@004_2511 dānaṃ caiva yathāśakti niyamāś ca yamaiḥ saha / 14,096.015d@004_2512 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām | Manusmrti (manu2p_u.htm.txt) 18573810 (0.0): saṃbhavaś cāsya sarvasya varṇadharmān nibodhata // Mn_2.25 // / vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9604820 (0.0): [85.9] āśvamedhike bhagavān: vaidikaiḥ karmabhiḥ puṇyaiḥ niṣekādir" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11574851 (0.0): [85.9] āśvamedhike bhagavān: vaidikaiḥ karmabhiḥ puṇyaiḥ niṣekādir / dvijanmanām /*{711}*" | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19563175 (0.036): punanti khalu yajñena karṣakā devapūjanāt // Valc_2,13.34 // / vaidikaiḥ karmmabhiḥ puṇyairniṣekādirdvijanmanām / | ||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840598 (0.0): 14,096.015d@004_2512 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām / 14,096.015d@004_2513 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10713165 (0.0): manuḥ / kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca| | Manusmrti (manu2p_u.htm.txt) 18573816 (0.0): vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām / / kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Mn_2.26 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9604825 (0.0): [85.9] āśvamedhike bhagavān: vaidikaiḥ karmabhiḥ puṇyaiḥ niṣekādir / dvijanmanām / / [85.10] kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // [MB.h 14 | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19563180 (,1.788): vaidikaiḥ karmmabhiḥ puṇyairniṣekādirdvijanmanām / / kāryyaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Valc_2 | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11574854 (0.036): [85.9] āśvamedhike bhagavān: vaidikaiḥ karmabhiḥ puṇyaiḥ niṣekādir / dvijanmanām /*{711}* / [85.10] kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // [MB.h 14 | Manusmrti (manu2p_u.htm.txt) 18573820 (0.0): kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Mn_2.26 // / gārbhair homair jātakarma cauḍamauñjīnibandhanaiḥ / | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10713169 (0.041): kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca| / gārbhairhomairjātakarmacaulamauñjīnibandhanaiḥ|| iti| | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050154 (0.053): 'gārbhaimairjātakarmacaulamauñjīnibandhanaiḥ / / baijikaṃ gārbhikaṃ caino dvijānāmapamṛjyate / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9604832 (0.057): [85.11] gārbhair homair jātakarmanāmacaulopanāyanaiḥ / [MBh 14, App. | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11574863 (0.057): [85.11] gārbhair homair jātakarma*{712}*nāmacaulopanāyanaiḥ / [MBh 14, | ||||||||||
Manusmrti (manu2p_u.htm.txt) 18573826 (0.010): gārbhair homair jātakarma cauḍamauñjīnibandhanaiḥ / / baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // Mn_2.27 // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050159 (0.034): 'gārbhaimairjātakarmacaulamauñjīnibandhanaiḥ / / baijikaṃ gārbhikaṃ caino dvijānāmapamṛjyate / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573832 (0.0): baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // Mn_2.27 // / svādhyāyena vratair homais traividyenejyayā sutaiḥ / | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840615 (0.0): 14,096.015d@004_2516 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9604848 (0.0): App. 4.2515] / [85.13] mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ / iti [MBh" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27524290 (0.037): ‘mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ', ‘yasyaite | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11574877 (0.040): 14, App. 4.2515] / [85.13] mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ / iti [MBh" | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853635 (0.052): ata eva smṛtiḥ 'mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ' / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25505020 (0.052): ata eva smṛtiḥ 'mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ' / | Manusmrti (manu2p_u.htm.txt) 18573836 (0.053): svādhyāyena vratair homais traividyenejyayā sutaiḥ / / mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ // Mn_2.28 // | ||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19877993 (0.0): 03,177.028c tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ / 03,177.029a prāṅ nābhivardhanāt puṃso jātakarma vidhīyate | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21298243 (0.0): jātaṃ jātamātram, prāṅnābhivardhanāt puṃso jātakarma vidhīyate // | Manusmrti (manu2p_u.htm.txt) 18573843 (0.0): mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ // Mn_2.28 // / prāṅ nābhivardhanāt puṃso jātakarma vidhīyate / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573849 (0.041): prāṅ nābhivardhanāt puṃso jātakarma vidhīyate / / mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // Mn_2.29 // | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21298816 (0.051): prāśanaṃ caturṇāmante sakṛdeva hiraṇyena gṛhātvā / / mantravatprāśanaṃ cāsya hiraṇyamadhusarpiṣām'; /" | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573853 (0.021): mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // Mn_2.29 // / nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet / | Harivamsa, Appendix I. (hv_appau.htm.txt) 526079 (0.026): nāmadheyaṃ daśamyāṃ tu $ dvādaśyām atha kārayet // HV_App.I,6A.27 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011645 (0.026): nāmadheyaṃ daśamyāṃ tu dvādaśyām atha kārayet // HV_App.I,6A.27 // | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4185362 (0.043): anyat ca ã / nāmadheyam daśamyām tat dvādaśyām vā asya kārayet | | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573859 (5.960): nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet / / puṇye tithau muhūrte vā nakṣatre vā guṇānvite // Mn_2.30 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19727314 (0.018): 02,002.012c gadācakrāsiśārṅgādyair āyudhaiś ca samanvitam / 02,002.013a tithāv atha ca nakṣatre muhūrte ca guṇānvite | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27813687 (0.035): atha pakṣe site devi % candratārābalānvite // Ras_2.47 // / puṇye tithau muhūrte ca $ lagne saumyagrahekṣite & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11787060 (0.035): atha pakṣe site devi candratārābalānvite // Ras_2.47 // / puṇye tithau muhūrte ca lagne saumyagrahekṣite / | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4185366 (0.039): puṇye ahani muhūrtte vā nakṣatre vā guṇānvite || | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19926474 (0.056): 03,267.014a tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ / 03,267.014c tithau praśaste nakṣatre muhūrte cābhipūjite | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573865 (0.0): puṇye tithau muhūrte vā nakṣatre vā guṇānvite // Mn_2.30 // / maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573871 (0.0): maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam / / vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // Mn_2.31 // | Visnusmrti (visnu_pu.htm.txt) 17393559 (0.051): dhanopetaṃ vaiśyasya // Vi_27.8 // / jugupsitaṃ śūdrasya // Vi_27.9 // | Visnusmrti (visnus_u.htm.txt) 18200473 (0.052): Viṣṇu 27.08 dhana-upetaṃ vaiśyasya // / Viṣṇu 27.09 jugupsitaṃ śūdrasya // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573876 (0.037): śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573883 (1.192): śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam / / vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // Mn_2.32 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573888 (0.033): vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // Mn_2.32 // / strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573896 (0.0): strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam / / maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // Mn_2.33 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573904 (0.0): maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // Mn_2.33 // / caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt / | ||||||||||||||||||||
Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10573575 (0.055): gaubhilaḥ: / ūnaṣāṇmāsikaṃ ṣaṣṭhe māsyūne conamāsikam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573914 (0.034): ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule // Mn_2.34 // / cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573919 (0.025): cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ / / prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt // Mn_2.35 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573927 (0.021): prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt // Mn_2.35 // / garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam / | Harivamsa, Appendix I. (hv_appau.htm.txt) 526104 (0.041): prāpte tu pañcame varṣe tv $ akṣarābhyāsam ucyate // HV_App.I,6A.29 // / garbhāṣṭamābde kurvīta $ brāhmaṇasyopanāyanam / HV_App.I,6A.30 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011670 (0.041): prāpte tu pañcame varṣe tv akṣarābhyāsam ucyate // HV_App.I,6A.29 // / garbhāṣṭamābde kurvīta brāhmaṇasyopanāyanam / HV_App.I,6A.30 / | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16015172 (0.048): Yāj1.14a/ garbha.aṣṭame^aṣṭame vā^abde brāhmaṇasya^upanāyanam / / Yāj1.14c/ rājñām ekādaśe sā^eke viśām eke yathā.kulam // | Agni-Purana (agp_bi_u.htm.txt) 4822567 (0.060): yathākulantu cūḍākṛd brāhmaṇasyopanāyanaṃ /AP_153.007ab/ / garbhāṣṭame 'ṣṭame vābde garbhādekādaśe nṛpe //AP_153.007cd/ | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3281195 (0.060): garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / | Garuda-Purana (garup1_u.htm.txt) 6733709 (0.063): garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / / rajñāmekādaśe saike viśāmeke yathākulam // GarP_1,94.1 // | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573933 (0.0): garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam / / garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ // Mn_2.36 // | Manusmrti (manu2piu.htm.txt) 2523453 (0.0): garbhāt tu dvādaśe viśaḥ Mn_2.36d / garbhād ekādaśe rājño Mn_2.36c | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8987662 (0.024): garbhāt tu dvādaśe viśaḥ Mn_2.36d / garbhād ekādaśe rājño Mn_2.36c / garbhādhānam ṛtau puṃsaḥ Yj_1.11a | Agni-Purana (agp_bi_u.htm.txt) 4822573 (0.046): garbhāṣṭame 'ṣṭame vābde garbhādekādaśe nṛpe //AP_153.007cd/ / garbhāttu dvādaśe vaiśye ṣoḍaśābdādito na hi /AP_153.008ab/ | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573939 (0.026): garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ // Mn_2.36 // / brahmavarcasakāmasya kāryo viprasya pañcame / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573946 (0.0): brahmavarcasakāmasya kāryo viprasya pañcame / / rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame // Mn_2.37 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22884947 (0.029): rājño balārthinaṣṣaṣṭhe vaiśyasyārthārthino 'ṣṭame // / visamāsaḥ kāmyabhedajñāpanārthaḥ / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573952 (1.788): rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame // Mn_2.37 // / ā ṣodaśād brāhmaṇasya sāvitrī nātivartate / | Naradasmrti (narads_u.htm.txt) 13220498 (0.027): N1.98c/ āpatsv api hi kaṣṭāsu brāhmaṇasya na vārdhuṣam // 98 / N1.99a/ brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ / | Patna Dharmapada (dhppat_u.htm.txt) 4676603 (0.036): dhi brāhmaṇassa hantāraṃ ya ssa vā su na muccati || / Uv33:63 / na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ | | Visnusmrti (visnu_pu.htm.txt) 17393644 (0.061): ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate / / ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ || Vi_27.26 || | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573957 (0.026): ā ṣodaśād brāhmaṇasya sāvitrī nātivartate / / ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // Mn_2.38 // | Visnusmrti (visnu_pu.htm.txt) 17393649 (0.026): ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate / / ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ || Vi_27.26 || | |||||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18200579 (0.0): Viṣṇu 27.27a/ ata ūrdhvaṃ trayo^apy ete yathā-kālam a-saṃskṛtāḥ / / Viṣṇu 27.27c/ sāvitrī-patitā vrātyā bhavanty\ ārya-vigarhitāḥ // | Manusmrti (manu2p_u.htm.txt) 18573965 (0.027): ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ / / sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // Mn_2.39 // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050510 (0.053): ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ / / sāvitrīpatitā vrātyā bhavantyarthavigarhitāḥ / | Visnusmrti (visnu_pu.htm.txt) 17393656 (0.060): ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ / / sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ || Vi_27.27 || | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573971 (0.0): naitair apūtair vidhivad āpady api hi karhi cit / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573975 (0.026): naitair apūtair vidhivad āpady api hi karhi cit / / brāhmān yaunāṃś ca saṃbandhān nācared brāhmaṇaḥ saha // Mn_2.40 // | Katyayanasmrti (katy2piu.htm.txt) 12516435 (0.062): brāhmaṇaiḥ saha nānyathā K_475d / brāhmaṇo yatra na syāt tu K_067a | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573982 (0.022): brāhmān yaunāṃś ca saṃbandhān nācared brāhmaṇaḥ saha // Mn_2.40 // / kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ / | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10803893 (0.060): durmanāḥ sūryasenas tu brāhmaṇaiḥ saha satvaram / | Manusmrti (manu1__u.htm.txt) 21507800 (0.063): Manu8.377a/ ubhāv api tu tāv eva brāhmaṇyā guptayā saha | / Manu8.377c/ viplutau śūdravad daṇḍyau) dagdhavyau) vā kaṭāgninā || | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573988 (0.053): vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // Mn_2.41 // / mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18573995 (0.0): vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // Mn_2.41 // / mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885264 (0.025): yathā'ha manuḥ- / mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9043112 (0.039): maukyaṃ vāgapahārakaḥ Mn_11.51[50M]b / mauñjī trivṛt samā ślakṣṇā Mn_2.42a / mauñjīdattamathāpi vā Ang_1.326d | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428589 (0.050): upavītī bhavennityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.13 // / mauñjī trivṛt samā ślakṣaṇā kāryā viprasya mekhalā / | Manusmrti (manu2piu.htm.txt) 2538373 (0.064): maukyaṃ vāgapahārakaḥ Mn_11.51[50M]b / mauñjī trivṛt samā ślakṣṇā Mn_2.42a / mauñjībandhanacihnitam Mn_2.170b | ||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885271 (0.0): mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / / kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // | Manusmrti (manu2p_u.htm.txt) 18574002 (0.0): mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / / kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // Mn_2.42 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574008 (0.0): kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // Mn_2.42 // / muñjālābhe tu kartavyāḥ kuśāśmantakabalvajaiḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574014 (0.037): muñjālābhe tu kartavyāḥ kuśāśmantakabalvajaiḥ / / trivṛtā granthinaikena tribhiḥ pañcabhir eva vā // Mn_2.43 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885297 (0.050): muñjābhāve tu kartavyā kuśāśmantakabalbajaiḥ / / trivṛtā granthinaikena tribhiḥ pañcabhireva veti // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574017 (0.024): trivṛtā granthinaikena tribhiḥ pañcabhir eva vā // Mn_2.43 // / kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13251873 (0.053): kārpāsamupavītaṃ syāt viprasyordhvaṃ vṛtaṃ trivṛt /" | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574027 (0.0): kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt / / śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // Mn_2.44 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574035 (0.0): śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // Mn_2.44 // / brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574038 (0.0): brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau / / pailavāudumbarau vaiśyo daṇḍān arhanti dharmataḥ // Mn_2.45 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574037 (0.025): pailavāudumbarau vaiśyo daṇḍān arhanti dharmataḥ // Mn_2.45 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885569 (0.050): keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / / lalāṭasammito rājñaḥ syāttu nāsāntiko viśaḥ // | Manusmrti (manu2p_u.htm.txt) 18574045 (0.050): keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / / lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // Mn_2.46 // | Brhaspatismrti (brhasp_u.htm.txt) 11226647 (0.058): BP1.9.020a/ tāḍanaṃ bandhanaṃ ca^ eva tathā^eva ca viḍannakam / [p.97] / BP1.9.020b/ eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ // | |||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885575 (0.0): keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / / lalāṭasammito rājñaḥ syāttu nāsāntiko viśaḥ // | Manusmrti (manu2p_u.htm.txt) 18574054 (0.0): keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / / lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // Mn_2.46 // | Manusmrti (manu2piu.htm.txt) 2548263 (0.044): syāt tu nāsāntiko viśaḥ Mn_2.46d / syāt turīyaṃ tu yavīyasaḥ Mn_9.112d | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574058 (0.030): lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // Mn_2.46 // / ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885533 (0.052): ṛjavaste tu sarve syuravraṇāḥsaumyadarśanāḥ / | |||||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889186 (0.0): tathāca manuḥ- / pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram / | Manusmrti (manu2p_u.htm.txt) 18574072 (0.035): anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ // Mn_2.47 // / pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram / | |||||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889193 (0.0): pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram / / pradakṣiṇaṃ parotyāgniṃ caredbhaikṣaṃ yathāvidhi // | Manusmrti (manu2p_u.htm.txt) 18574078 (0.0): pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram / / pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // Mn_2.48 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574085 (0.0): pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // Mn_2.48 // / bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp01u.htm.txt) 23226519 (0.011): bhavatpūrva caredbhaikṣamupanīto dvijottamaḥ /" | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429104 (0.011): nivedya gurave 'śnīyād vāgyatastadanujñayā // KūrmP_2,12.52 // / bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ / | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429112 (0.0): bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ / / bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // KūrmP_2,12.53 // | Manusmrti (manu2p_u.htm.txt) 18574091 (0.0): bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ / / bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram // Mn_2.49 // | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp01u.htm.txt) 23226525 (0.0): bhavatpūrva caredbhaikṣamupanīto dvijottamaḥ / / bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram" //" | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24789505 (0.063): Ap1.1.3.29/ bhavat.madhyayā rājanyaḥ / / Ap1.1.3.30/ bhavat.antyayā vaiśyaḥ / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574097 (0.023): bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram // Mn_2.49 // / mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429118 (0.031): bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // KūrmP_2,12.53 // / mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9036321 (0.056): bhaginīṃ mātur eva ca YS182v_3.4b / bhaginīṃ svasutāṃ tathā Par_10.9b | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3293206 (0.061): pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api / / mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā // Yj_3.232 // | |||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429123 (0.0): mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām / / bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet // KūrmP_2,12.54 // | Manusmrti (manu2p_u.htm.txt) 18574104 (0.0): mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām / / bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet // Mn_2.50 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574108 (0.032): bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet // Mn_2.50 // / samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574114 (0.043): nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // Mn_2.51 // | ||||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21490668 (0.045): Manu3.238a[228ṃa]/ yad veṣṭita.śirā bhuṅkte) yad bhuṅkte) dakṣiṇā.mukhaḥ | / Manu3.238c[228ṃc]/ sa.upānatkaś ca yad bhuṅkte) tad vai rakṣāṃsi bhuñjate) | Manusmrti (manu2p_u.htm.txt) 18574117 (0.054): nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // Mn_2.51 // / āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20718646 (0.054): 13,107.025a āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / 13,107.025c dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13435282 (0.033): śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ // KūrmP_2,19.2 // | Manusmrti (manu2p_u.htm.txt) 18574126 (0.033): śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ // Mn_2.52 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20718650 (0.051): 13,107.025c dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574140 (0.0): upaspṛśya dvijo nityam annam adyāt samāhitaḥ / / bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // Mn_2.53 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22886602 (0.060): trirācāmedapaḥ pūrvaṃ dvirunmṛjyāttato mukham / / khāni copaspṛśedadbhirātmānaṃ hṛdayaṃ śiraḥ // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574142 (0.032): bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // Mn_2.53 // / pūjayed aśanaṃ nityam adyāc caitad akutsayan / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574156 (0.0): dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // Mn_2.54 // / pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati / | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26835296 (0.057): yameśvaraṃ tato yas tu $ yamatīrthe tu pūjitam & | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574156 (0.058): pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati / / apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam // Mn_2.55 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574161 (0.046): apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam // Mn_2.55 // / nocchiṣṭaṃ kasya cid dadyān nādyād etat tathāntarā / | ||||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21492525 (0.0): Manu4.75c/ na ca nagnaḥ śayīta) iha na ca ucchiṣṭaḥ kva cid vrajet) || | Manusmrti (manu2p_u.htm.txt) 18574174 (0.033): na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kva cid vrajet // Mn_2.56 // | Manusmrti (manu2piu.htm.txt) 2529975 (0.037): na caivaināṃ prayaccet tu Mn_9.89c / na cocchiṣṭaḥ kva cid vrajet Mn_2.56d | Manusmrti (manu2p_u.htm.txt) 18580816 (0.043): na ca nagnaḥ śayīteha na cocchiṣṭaḥ kva cid vrajet // Mn_4.75 // | |||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891324 (0.0): anāyuṣyamanārogyarmasvagyaṃ cātibhojanam // / apuṇyaṃ lokavidviṣṭaṃ tasmāttatparivarjayet // | Manusmrti (manu2p_u.htm.txt) 18574191 (0.0): anārogyam anāyuṣyam asvargyaṃ cātibhojanam / / apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // Mn_2.57 // | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16015240 (0.032): Yāj1.18c/ prāg vā brāhmeṇa tīrthena dvijo nityam (upaspṛśet // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21100377 (0.033): anārogyam anāyuṣyam asvargyaṃ cātibhojanam | / apuñyaṃ loka vidviṣṭaṃ tasmāt tat parivarjayet // Hbhv_9.381 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429224 (0.040): anārogyamanāyuṣyamasvargyaṃ cātibhojanam / / apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet // KūrmP_2,12.62 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429512 (0.043): brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12825145 (0.047): MSS_1342 1 anārogyamanāyuṣyam asvargyaṃ cātibhojanam / / MSS_1342 2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // | Garuda-Purana (garup1_u.htm.txt) 6733769 (0.055): prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet // GarP_1,94.5 // | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3281254 (0.055): prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // Yj_1.18 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8972470 (0.056): asvargyaṃ cātibhojanam Mn_2.57b / asvargyaṃ lokavidviṣṭaṃ Yj_1.156c / asvargyā lokanāśāya K_044a | |||||||||||
Manusmrti (manu2p_u.htm.txt) 18574194 (0.0): brāhmeṇa vipras tīrthena nityakālam upaspṛśet / / kāyatraidaśikābhyāṃ vā na pitryeṇa kadā cana // Mn_2.58 // | Mahavastu-Avadana (mhvastuu.htm.txt) 18713084 (0.048): [_Mvu_2.368_] na so hanyati īrṣyāye na ca mānena kadā cana // / so anīrṣu sūrataś caiva kṣāntiye pāramiṃgato / | Manusmrti (manu1__u.htm.txt) 21515332 (0.049): Manu11.18a[17ṃa]/ brāhmaṇasvaṃ na hartavyaṃ) kṣatriyeṇa kadā cana | / Manu11.18c[17ṃc]/ dasyu.niṣkriyayos tu svam a.jīvan hartum arhati) || | RGVEDA 1 (rv_01_u.htm.txt) 1362918 (0.057): RV_01.150.02.2{19} kadā cana prajigato adevayoḥ / RV_01.150.03.1{19} sa candro vipra martyo maho vrādhantamo divi | Rgveda (rvh1-10u.htm.txt) 13985008 (0.057): RV_1,150.02c kadā cana prajigato adevayoḥ || / RV_1,150.03a sa candro vipra martyo maho vrādhantamo divi | | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18960727 (0.062): (AVŚ_11,4[6].21e) na rātrī nāhaḥ syān na vy uchet kadā cana ||21|| / (AVŚ_11,4[6].22a) aṣṭācakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574200 (0.0): kāyatraidaśikābhyāṃ vā na pitryeṇa kadā cana // Mn_2.58 // / aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574206 (0.041): aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate / / kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ // Mn_2.59 // | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20719798 (0.040): 13,107.101a sve sve tīrthe samācamya kārye samupakalpite / 13,107.101c triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhaven naraḥ | Manusmrti (manu1__u.htm.txt) 21497254 (0.045): Manu5.139a[137ṃa]/ trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham | | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22886599 (0.045): trirācāmedapaḥ pūrvaṃ dvirunmṛjyāttato mukham / | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27156562 (0.047): nirguṇaṃ lakṣayitvā tu punar dhāmyo yathāvatā / / dvistrirevamaśeṣaṃ tu dhmātaḥ sattvaṃ vimuñcati // GRhtCM_4.12:7 // | Garuda-Purana (garup1_u.htm.txt) 6733788 (0.055): triḥ prāśyāpo dvirunmṛjya khānyādbhiḥ samupaspṛśet / | Bhiksunivinaya (bhivin_u.htm.txt) 27870611 (0.062): lohakena vā kāyaṃ veṭhayati | na kṣamati dvir api vellakaṃ trir api / vellakaṃ veṭhayituṃ | atha khu eka parivellakaṃ veṭhayitavyaṃ | atha dāni | |||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22886603 (0.033): trirācāmedapaḥ pūrvaṃ dvirunmṛjyāttato mukham / / khāni copaspṛśedadbhirātmānaṃ hṛdayaṃ śiraḥ // | Manusmrti (manu2p_u.htm.txt) 18574219 (0.036): trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham / / khāni caiva spṛśed adbhir ātmānaṃ śira eva ca // Mn_2.60 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574227 (0.0): khāni caiva spṛśed adbhir ātmānaṃ śira eva ca // Mn_2.60 // / anuṣṇābhir aphenābhir adbhis tīrthena dharmavit / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8966938 (0.062): adbhis tīrthena dharmavit Mn_2.61b / adbhis tu prakṛtisthābhir Yj_1.20c | Manusmrti (manu2piu.htm.txt) 2517690 (0.062): adbhis tīrthena dharmavit Mn_2.61b / adbhis tu prokṣaṇaṃ śaucaṃ Mn_5.118[117M]a | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574229 (0.035): anuṣṇābhir aphenābhir adbhis tīrthena dharmavit / / śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ // Mn_2.61 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574243 (0.0): śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ // Mn_2.61 // / hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429460 (0.048): na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā // KūrmP_2,13.14 // / hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ / | |||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21619577 (0.036): 328.005. tasmātte brāhmaṇa bravīmi saṃjñāmātramidaṃ lokasya yadidaṃ / brāṃhaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāka iti vā/ | Manusmrti (manu2p_u.htm.txt) 18574249 (0.044): vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // Mn_2.62 // | Maitrayani-Samhita (maitrs_au.htm.txt) 10005837 (0.047): udbhinnaṃ rājñaḥ // iti catvāro vai puruṣās, brāhmaṇo rājanyo vaiśyaḥ / śūdras teṣām evainam udbhedayati tataḥ pañcākṣān prayachann āha diśo | Garuda-Purana (garup1_u.htm.txt) 6792957 (0.051): śudhye ccāndrāyaṇādvipraḥ prājāpatyena bhūmipaḥ / / vaiśyaḥ sāntapanācchūdraḥ pañcāhobhirviśudhyati // GarP_1,222.48 // | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12073374 (0.054): catvāro vai varṇāḥ | brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana / bhavati yaḥ | Divyavadana (divyav_u.htm.txt) 21618624 (0.054): 323.023. kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśyaḥ śūdra iti/ / 323.024. vaiśyasy dvau putrau, vaiśyaḥ śūdra iti/ | Garuda-Purana (garup1_u.htm.txt) 6733810 (0.058): śudhyeraṃstrī ca śūdraśca sakṛtspṛṣṭābhirantataḥ // GarP_1,94.8 // | Sardulakarnavadana (divav33u.htm.txt) 6628826 (0.060): iti vā vaiśya iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ/ putrāya me | Sardulakarnavadana (divav33u.htm.txt) 6627054 (0.060): ucyate brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra ity vā/ sarvam / idam ekam eveti vijñaya putrāya me śārdūlakarṇāya prakṛtiṃ | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6807507 (0.061): yaḥ karoty ekarātreṇa YS182v_3.12a / yaḥ kṣatriyas tathā vaiśyaḥ YS78v_8a / yaḥ pratyavasito vipraḥ YS78v_48a | Yamasmrti (ys-78_iu.htm.txt) 14711252 (0.061): yaḥ kanyāṃ na prayacchati YS78v_22b / yaḥ kṣatriyas tathā vaiśyaḥ YS78v_8a / yaḥ pratyavasito vipraḥ YS78v_48a | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579241 (0.061): udbhinnaṃ rājñaḥ // iti catvāro vai puruṣā brāhmaṇo rājanyo vaiśyaḥ śūdras / teṣām evainam udbhedayati tataḥ pañcākṣān prayachann āha diśo abhyabhūd | Divyavadana (divyav_u.htm.txt) 21618615 (0.062): 323.022. evaṃ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti/ / 323.023. tadyathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti/ | Sardulakarnavadana (divav33u.htm.txt) 6627207 (0.062): bhavanti/tad yathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti/ kṣatriyasya | |||||||
Manusmrti (manu2p_u.htm.txt) 18574256 (1.192): vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // Mn_2.62 // / uddhṛte dakṣine pāṇāv upavīty ucyate dvijaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574261 (0.0): uddhṛte dakṣine pāṇāv upavīty ucyate dvijaḥ / / savye prācīnāvītī nivītī kaṇṭhasajjane // Mn_2.63 // | ||||||||||||||||||||
Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21290039 (0.035): tatrāhanyavādānaṃ vāsasaḥ 'udagayanapūrvapakṣāhaḥ'iti niyamāt / / mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum / | Manusmrti (manu2p_u.htm.txt) 18574267 (0.037): savye prācīnāvītī nivītī kaṇṭhasajjane // Mn_2.63 // / mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891382 (0.044): kamaṇḍaludhāraṇaṃ jñāpayati- / mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum / | Visnusmrti (visnu_pu.htm.txt) 17393676 (0.044): yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api || Vi_27.28 || / mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / | Visnusmrti (visnus_u.htm.txt) 18200599 (0.045): Viṣṇu 27.29a/ mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / | Bhagavata-Purana 12 (bhp_12u.htm.txt) 19546708 (0.061): BhP_12.08.008/3 bibhrat kamaṇḍaluṃ daṇḍam upavītaṃ sa-mekhalam / BhP_12.08.009/1 kṛṣṇājinaṃ sākṣa-sūtraṃ kuśāṃś ca niyamarddhaye | |||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891387 (0.0): mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum / / apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // | Manusmrti (manu2p_u.htm.txt) 18574272 (0.0): mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / / apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // Mn_2.64 // | Visnusmrti (visnu_pu.htm.txt) 17393681 (0.0): mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / / apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat || Vi_27.29 || | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21290043 (0.047): mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum / / apsu prāsya vinaṣṭāni dhāryāṇyanyāni mantravat //26// | Visnusmrti (visnus_u.htm.txt) 18200602 (0.048): Viṣṇu 27.29a/ mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / / Viṣṇu 27.29c/ apsu prāsya\ vinaṣṭāni gṛhṇīta-anyāni mantra-vat // | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574277 (0.044): apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // Mn_2.64 // / keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574286 (0.0): keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate / / rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ // Mn_2.65 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9058585 (0.023): vaiśyasya dviguṇaṃ bhavet YS182v_4.13d / vaiśyasya dvyadhike mataḥ Mn_2.65d | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28069245 (0.064): tāni vā etāni | catvāri vāca ehīti brāhmaṇasyāgahyādraveti vaiśyasya ca / rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574291 (0.033): rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ // Mn_2.65 // / amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ / | Manusmrti (manu2piu.htm.txt) 2547948 (0.049): strīṇām asaṃskṛtānāṃ tu Mn_5.72[71M]a / strīṇām āvṛd aśeṣataḥ Mn_2.66b / strīṇāṃ kṣetragṛhasya ca Mn_11.163[162M]b | Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) (kvrtrsuu.htm.txt) 13698364 (0.053): yuktaṃ bhavati tadā '; 'ryāgītiryathā / / strīṇāṃ harṣavatīnāṃ saśiraḥkampastuvanti (?) vigatavikalpāḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28228192 (0.060): smaraṇajanyasaṃskāre 'vyāptirityatrāha [300] etanmata iti/ navyamata / ityarthaḥ/ / viśeṣaguṇalakṣaṇam | |||||||||||||||||
Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21300152 (0.006): amantrikā tu kāryeyaṃ strīṇāmāvṛdaśeṣataḥ // / saṃskārārtha śarīrasya yathākālaṃ yathākramam" //" | Manusmrti (manu2p_u.htm.txt) 18574296 (0.039): amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ / / saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam // Mn_2.66 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574302 (0.0): saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam // Mn_2.66 // / vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22888941 (0.059): kutaḥ ? 'vaivāhiko vidhiḥ strīṇāmaupanāyanikaḥ smṛtaḥ'; iti / smṛtyantaradarśanāt / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574309 (0.0): vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ / / patisevā gurau vāso gṛhārtho 'gniparikriyā // Mn_2.67 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574315 (0.0): patisevā gurau vāso gṛhārtho 'gniparikriyā // Mn_2.67 // / eṣa prokto dvijātīnām aupanāyaniko vidhiḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574321 (0.0): eṣa prokto dvijātīnām aupanāyaniko vidhiḥ / / utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata // Mn_2.68 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574327 (5.960): utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata // Mn_2.68 // / upanīya guruḥ śiṣyaṃ śikṣayec chaucam āditaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4822641 (0.038): strīṇāmamantratastāni vivāhastu samantrakaḥ //AP_153.012cd/ / upanīya guruḥ śiṣyaṃ sikṣayecchaucamāditaḥ /AP_153.013ab/ | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4822642 (0.0): upanīya guruḥ śiṣyaṃ sikṣayecchaucamāditaḥ /AP_153.013ab/ / ācāramagnikāryaṃ ca sandhyopāsanameva ca //AP_153.013cd/ | Manusmrti (manu2p_u.htm.txt) 18574331 (0.045): upanīya guruḥ śiṣyaṃ śikṣayec chaucam āditaḥ / / ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca // Mn_2.69 // | |||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1403633 (0.032): 2. ... kṣaramudbhīthamupāsītyudīthāvayavasyoṅkāsyopāsanaṃ / 3. tatravasthitaṃ / 4. na codbhīthādyupāsanasaṃvandhādapavargahetutvaṃ kiṃ tarhe ... dānena | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4299585 (0.043): Baudh1.4.7.1-2ab/ tataḥ śaucaṃ tataḥ pānaṃ saṃdhyā.upāsanam eva ca / / Baudh1.4.7.1-2cd/ nir.viśaṅkena kartavyaṃ yadi^(icchet ^śreya ātmanaḥ // | Brhadyamasmrti (ys182_iu.htm.txt) 2470333 (0.052): saṃdhyāhīno hi yo vipraḥ YS182v_4.51c / saṃdhyopāsanam eva ca YS182v_4.51b | ||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21515641 (0.045): Manu11.39a[38ṃa]/ puṇyāny anyāni kurvīta) śraddadhāno) jita.indriyaḥ | / Manu11.39c[38ṃc]/ na tv alpa.dakṣiṇair yajñair yajeta iha kathaṃ cana || | Manusmrti (manu2p_u.htm.txt) 18574344 (0.050): brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // Mn_2.70 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15923334 (0.051): svayamarddhānprabhuñjīta brahmacārī jitendriyaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20769822 (0.059): 13,134.057d@015_4237 dhūtapāpmā ca tejasvī laghvāhāro jitendriyaḥ / 13,134.057d@015_4238 niḥśoko nirmalo dāntaḥ paścād yogaṃ samācaret | Harivamsa, Appendix I. (hv_appau.htm.txt) 708018 (0.060): bhakto nārāyaṇaṃ devaṃ $ śraddadhāno jitendriyaḥ // / **HV_App.I,42B.3071**235:26 // / sakhilānāṃ sakalpānāṃ $ sapādānāṃ kramaiḥ saha / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22193568 (0.060): bhakto nārāyaṇaṃ devaṃ śraddadhāno jitendriyaḥ // / **HV_App.I,42B.3071**235:26 // / sakhilānāṃ sakalpānāṃ sapādānāṃ kramaiḥ saha / | Agni-Purana (agp_bi_u.htm.txt) 4804487 (0.063): pratigrāhādupāvṛtto laghvāhāro jitendriyaḥ //AP_109.002cd/ / niṣpapastīrthayātrī tu sarvayajñaphalaṃ labhet /AP_109.003ab/ | ||||||||||||||
GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9024538 (0.041): pādo rājānam ṛcchati Nar_M3.11d / pādau grāhyau guroḥ sadā Mn_2.71b | Manusmrti (manu1__u.htm.txt) 21515641 (0.047): Manu11.39a[38ṃa]/ puṇyāny anyāni kurvīta) śraddadhāno) jita.indriyaḥ | / Manu11.39c[38ṃc]/ na tv alpa.dakṣiṇair yajñair yajeta iha kathaṃ cana || | Manusmrti (manu2p_u.htm.txt) 18574351 (0.051): brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // Mn_2.70 // / brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15923334 (0.058): svayamarddhānprabhuñjīta brahmacārī jitendriyaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4804487 (0.058): pratigrāhādupāvṛtto laghvāhāro jitendriyaḥ //AP_109.002cd/ / niṣpapastīrthayātrī tu sarvayajñaphalaṃ labhet /AP_109.003ab/ | Manusmrti (manu1__u.htm.txt) 21493535 (0.062): Manu4.145a/ maṅgala.ācārayuktaḥ syāt) prayata.ātmā jita.indriyaḥ | / Manu4.145c/ japec) ca juhuyāc) ca eva nityam agnim atandritaḥ || | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574352 (0.057): brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā / / saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // Mn_2.71 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574362 (0.025): saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // Mn_2.71 // / vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428699 (0.044): nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ // KūrmP_2,12.21 // / vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22887504 (0.049): vyatyastapāṇinā kāryamupasaṅgrahaṇaṃ guroḥ / / savyena savyaḥ spṛṣṭavyo dakṣiṇena tu dakṣiṇaḥ // | ||||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22887508 (0.012): vyatyastapāṇinā kāryamupasaṅgrahaṇaṃ guroḥ / / savyena savyaḥ spṛṣṭavyo dakṣiṇena tu dakṣiṇaḥ // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428700 (0.048): vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ / / savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // KūrmP_2,12.22 // | Manusmrti (manu2p_u.htm.txt) 18574363 (0.048): vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ / / savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // Mn_2.72 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574370 (0.054): savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // Mn_2.72 // / adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ / | Manava-Grhyasutra (=Maitrayaniyamanava-Grhyasutra) (manavgsu.htm.txt) 4740430 (0.056): prāṅmukhyāḥ prātyāṅmuka ūrdhvastiṣṭannāsīnāyā dakṣiṇa muttānaṃ dakṣiṇena / nīcārikta mariktena- yathendrohastamagrahīt savitā varuṇo bhagaḥ / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574376 (0.032): adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ / / adhīṣva bho iti brūyād virāmo 'stv iti cāramet // Mn_2.73 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430446 (0.039): adhīṣva bho iti brūyād virāmo 'stviti cāramet // KūrmP_2,14.41 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574384 (0.0): adhīṣva bho iti brūyād virāmo 'stv iti cāramet // Mn_2.73 // / brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā / | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14237609 (0.054): yathā 'tasyā vinā' ityādau, tatra tāvatsarvathā 'camahia' ityante / | Vagisvarakirti: Mrtyuvancanopadesa (vamvupau.htm.txt) 27761889 (0.064): oṃ ādau tata āṅkāraḥ $ syād īṅkāras tataḥ param & | Vagisvarakirti: Mrtyuvancanopadesa (vamvuppu.htm.txt) 10761729 (0.064): oṃ ādau tata āṅkāraḥ syād īṅkāras tataḥ param / | |||||||||||||||||
Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5931512 (0.038): snehocitāś ca ye snehyās tān pūrvaṃ rūkṣayet tataḥ | / saṃsnehya śodhayed evaṃ sneha vyāpan na jāyate || 38 || | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14237609 (0.055): yathā 'tasyā vinā' ityādau, tatra tāvatsarvathā 'camahia' ityante / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28228860 (0.059): saṃyuktatvam ghaṭakapālādau tadasambhavāt/ na ca yayordvayormandhye | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7513588 (0.060): putrapatyoḥ kevalayoḥ uttarapadayoḥ idaṃ samprasāraṇaṃ, tadādau tadante ca / na bhavati, kārīṣagandhyāputrakulam, kāriṣagandhyāparamaputraḥ iti / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574394 (0.014): sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati // Mn_2.74 // / prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430454 (0.034): adhīṣva bho iti brūyād virāmo 'stviti cāramet // KūrmP_2,14.41 // / prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ / | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430457 (0.016): prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ / / prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati // KūrmP_2,14.42 // | Manusmrti (manu2p_u.htm.txt) 18574397 (0.016): prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ / / prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati // Mn_2.75 // | |||||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18205359 (0.054): Viṣṇu 55.10a/ a-kāraṃ ca^apy u-kāraṃ ca ma-kāraṃ ca prajā-patiḥ / | Santideva: Siksasamuccaya (sanss10u.htm.txt) 22945652 (0.055): apramāṇâkāraṃ kalyāṇamitrâkāraṃ gauravâkāraṃ pradakṣiṇâkāraṃ suvacanâkāraṃ | Santideva: Siksasamuccaya (sanss10u.htm.txt) 22945643 (0.057): chandâkāram āśayâkāram adhyāśayâkāraṃ prayogâkāraṃ nirmāṇâkāram | Santideva: Siksasamuccaya (sanss10u.htm.txt) 22945801 (0.058): kārâkāraṃ kuśalâbhisaṃskārâkāraṃ satvâdhiṣṭhānâkāraṃ avipraṇāśâkāraṃ | |||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993969 (0.034): chandasā, ādityās tvāñjantu jāgatena chandasā bhūr bhuvaḥ svar lājī3 śācī3 | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567433 (0.034): chandasādityās tvāñjantu jāgatena chandasā bhūr bhuvaḥ svar lājī3 śācī3 | Maitrayani-Samhita (maitrs_pu.htm.txt) 3509877 (0.047): manyeta ṛtum atyanaiṣam iti // bhūr bhuvaḥ svaḥ // iti purastād dhotor | Divyavadana (divyav_u.htm.txt) 21621121 (0.047): 334.005. paśyema śaradāṃ śatam/ / 334.005. iyaṃ śūdrāṇāṃ sāvitrī/ / 334.006. bhūrbhuvaḥ svaḥ/ | Vaitana-Srautasutra [=Vaitanasutra] (vaitss_u.htm.txt) 12790603 (0.048): viśvebhyo devebhyaḥ [TB 3.7.6.1+2, MānŚS 5.2.15.2]> | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1681313 (0.049): aneno haike vācaṃ visarjayani | bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ | Divyavadana (divyav_u.htm.txt) 21621057 (0.050): velāyāṃ sāvitrīṃ bhāṣate sma/ / 333.030. bhūrbhuvaḥ svaḥ/ / 333.030. tatsaviturvireṇyaṃ bhargo devasya dhīmahi/ | Visnusmrti (visnus_u.htm.txt) 18205368 (0.052): Viṣṇu 55.10c/ veda-trayān niraduhad\ bhūr bhuvaḥ svar iti^iti ca // / Viṣṇu 55.11a/ tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat\ / | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10739162 (0.053): sa vai bhūrbhuvaḥ svariti | etāsu vyāhṛtiṣu gāyati bhūriti vā ayaṃ loko | Jaimini-Grhyasutra (jaimigsu.htm.txt) 28821153 (0.062): nāmāsītyasāviti nāmadheyaṃ dadyāttatrācāryo japati hiṃ bhūrbhuvaḥ / svārāgantrā samaganmahi pra su martyaṃ yuyotana / | |||||||||||
Visnusmrti (visnu_pu.htm.txt) 17398073 (5.960): vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca || Vi_55.10 || / tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat / | Visnusmrti (visnus_u.htm.txt) 18205375 (5.960): Viṣṇu 55.10c/ veda-trayān niraduhad\ bhūr bhuvaḥ svar iti^iti ca // / Viṣṇu 55.11a/ tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat\ / | Manusmrti (manu2p_u.htm.txt) 18574416 (0.019): vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // Mn_2.76 // / tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat / | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10739162 (0.046): sa vai bhūrbhuvaḥ svariti | etāsu vyāhṛtiṣu gāyati bhūriti vā ayaṃ loko | Jaimini-Grhyasutra (jaimigsu.htm.txt) 28820100 (0.055): bhūrbhuvaḥ svaḥ svāhetyathāstīrṇāndarbhānānīya praṇītānāṃ ca sruvasya | Kausikasutra (kaussu_u.htm.txt) 5713527 (0.057): svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā> iti | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1769250 (0.057): havyamūhiṣe | ayā no dhehi bheṣajaṃ svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ / svāhā svaḥ svāhoṃ bhūrbhuvaḥ svaḥ svāhā iti || KauśS_1,5.13 ||] | Vaitana-Srautasutra [=Vaitanasutra] (vaitss_u.htm.txt) 12790603 (0.057): viśvebhyo devebhyaḥ [TB 3.7.6.1+2, MānŚS 5.2.15.2]> | Divyavadana (divyav_u.htm.txt) 21621057 (0.061): velāyāṃ sāvitrīṃ bhāṣate sma/ / 333.030. bhūrbhuvaḥ svaḥ/ / 333.030. tatsaviturvireṇyaṃ bhargo devasya dhīmahi/ | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1681313 (0.064): aneno haike vācaṃ visarjayani | bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ | Vaitana-Srautasutra [=Vaitanasutra] (vaitss_u.htm.txt) 12791937 (0.064): utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti | ||||||||||
Manusmrti (manu2p_u.htm.txt) 18574419 (0.056): tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat / / tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // Mn_2.77 // | Visnusmrti (visnu_pu.htm.txt) 17398074 (0.056): tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat / / tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ || Vi_55.11 || | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574425 (0.038): tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // Mn_2.77 // / etad akṣaram etāṃ ca japan vyāhṛtipūrvikām / | Visnusmrti (visnu_pu.htm.txt) 17398083 (0.038): tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ || Vi_55.11 || / etad akṣaram etāṃ ca japan vyāhṛtipūrvikām / | Visnusmrti (visnus_u.htm.txt) 18205387 (0.051): Viṣṇu 55.11c/ tad ity ṛco^asyāḥ sāvitryāḥ parame-ṣṭhī prajāpatiḥ // / Viṣṇu 55.12a/ etad akṣaram etāṃ ca japan vyāhṛti-pūrvikām / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574431 (0.0): etad akṣaram etāṃ ca japan vyāhṛtipūrvikām / / saṃdhyayor vedavid vipro vedapuṇyena yujyate // Mn_2.78 // | Visnusmrti (visnu_pu.htm.txt) 17398090 (0.0): etad akṣaram etāṃ ca japan vyāhṛtipūrvikām / / saṃdhyayor vedavid vipro vedapuṇyena yujyate || Vi_55.12 || | Visnusmrti (visnus_u.htm.txt) 18205394 (0.0): Viṣṇu 55.12a/ etad akṣaram etāṃ ca japan vyāhṛti-pūrvikām / / Viṣṇu 55.12c/ saṃdhyayor vedavid vipro veda-puṇyena yujyate\ // | Manusmrti (manu2piu.htm.txt) 2546810 (0.044): saṃdhyayor eva cobhayoḥ Mn_4.113b / saṃdhyayor vedavid vipro Mn_2.78c / saṃdhyāyoś ca yathā divā Mn_K4.50[51M]d | Manusmrti (manu2piu.htm.txt) 2542899 (0.061): vedanindaka eva ca Mn_3.161[151M]d / vedapuṇyena yujyate Mn_2.78d / vedapradānād ācāryaṃ Mn_2.171a | ||||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17398098 (0.0): sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ / | Visnusmrti (visnus_u.htm.txt) 18205403 (0.0): Viṣṇu 55.13a/ sahasra-kṛtvas tv abhyasya\ bahir etat trikaṃ dvijaḥ / | Manusmrti (manu2p_u.htm.txt) 18574439 (0.022): saṃdhyayor vedavid vipro vedapuṇyena yujyate // Mn_2.78 // / sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ / | Manusmrti (manu2piu.htm.txt) 2546626 (0.042): sahasā duṣṭacetasaḥ Mn_3.225[215M]d / sahasrakṛtvas tv abhyasya Mn_2.79a / sahasrapataye svayam Mn_7.117[118M]d | |||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18205409 (0.040): Viṣṇu 55.13c/ mahato^apy enaso māsāt tvacā^iva^ahir vimucyate\ // | Visnusmrti (visnu_pu.htm.txt) 17398103 (0.041): sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ / / mahato 'py enaso māsāt tvacevāhir vimucyate || Vi_55.13 || | Manusmrti (manu2p_u.htm.txt) 18574445 (0.041): sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ / / mahato 'py enaso māsāt tvacevāhir vimucyate // Mn_2.79 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574451 (0.027): etayā rcā visaṃyuktaḥ kāle ca kriyayā svayā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574453 (0.0): etayā rcā visaṃyuktaḥ kāle ca kriyayā svayā / / brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu // Mn_2.80 // | Visnusmrti (visnu_pu.htm.txt) 17398115 (0.044): etattrayavisaṃyuktaḥ kāle ca kriyayā svayā / / viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu || Vi_55.14 || | Manusmrti (manu1__u.htm.txt) 21511739 (0.063): Manu9.229a/ kṣatra.viś.śūdrayonis tu daṇḍaṃ dātum aśaknuvan | | ||||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18205429 (0.032): Viṣṇu 55.15a/ oṃ-kāra-pūrvikās tisro mahā-vyāhṛtayo^a-vyayāḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574466 (0.054): tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham // Mn_2.81 // / yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ / | ||||||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18205447 (0.020): Viṣṇu 55.16a/ yo^adhīte^ahany ahany etāṃ trīṇi varṣāṇy a-tandritaḥ / | Visnusmrti (visnu_pu.htm.txt) 17398137 (0.028): yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ / | Manusmrti (manu2p_u.htm.txt) 18574475 (0.033): yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ / / sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // Mn_2.82 // | Agni-Purana (agp_bi_u.htm.txt) 4843477 (0.055): yo 'dhīte 'hanyahanyetāstrīṇi varṣāṇyatantritaḥ /AP_215.004ab/ / sa brahmaparamabhyeti vāyubhūtaḥ khamūrtimān //AP_215.004cd/ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9054796 (0.056): vijñeyaṃ pūrvapakṣavat Nar_M2.31d / vijñeyaṃ brahmaṇo mukham Mn_2.81d | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550441 (0.058): tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācrīḥ syādbrahmaṇo vā / etadrūpaṃ / yadaharyadā vai rājā kāmayate'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881683 (0.063): dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ // / MSS_4459 1 ācinvānamahanyahanyahani sākārān vihārakramān | ||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4843485 (0.0): yo 'dhīte 'hanyahanyetāstrīṇi varṣāṇyatantritaḥ /AP_215.004ab/ / sa brahmaparamabhyeti vāyubhūtaḥ khamūrtimān //AP_215.004cd/ | Manusmrti (manu2p_u.htm.txt) 18574482 (0.0): sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // Mn_2.82 // | Visnusmrti (visnu_pu.htm.txt) 17398145 (0.0): sa brahma param abhyeti vāyubhūtaḥ khamūrtimān || Vi_55.16 || | Visnusmrti (visnus_u.htm.txt) 18205455 (0.0): Viṣṇu 55.16c/ sa brahma param abhyeti\ vāyu-bhūtaḥ kha-mūrti-mān // | Manusmrti (manu2piu.htm.txt) 2541761 (0.008): vāmadevo na liptavān Mn_10.106d / vāyubhūtaḥ khamūrtimān Mn_2.82d | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9054134 (0.057): vāyubhūtaḥ khamūrtimān Mn_2.82d / vāyubhūtās tu gacchanti Par_12.12c | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574491 (0.0): sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // Mn_2.82 // / ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ / | Visnusmrti (visnu_pu.htm.txt) 17398154 (0.011): sa brahma param abhyeti vāyubhūtaḥ khamūrtimān || Vi_55.16 || / ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ / | Visnusmrti (visnus_u.htm.txt) 18205464 (0.011): Viṣṇu 55.17a/ eka-akṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4827298 (0.037): dvijasampādanañcaiva sampannantasya tat phalaṃ //AP_165.017cd/ / ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ parantapaḥ /AP_165.018ab/ | Agni-Purana (agp_bi_u.htm.txt) 4843493 (0.038): sa brahmaparamabhyeti vāyubhūtaḥ khamūrtimān //AP_215.004cd/ / ekākṣaraṃ paraṃ brahma prāṇāyāmaparantapaḥ /AP_215.005ab/ | Agni-Purana (agp_bi_u.htm.txt) 4911913 (0.047): etedekākṣaraṃ brahma etadekākṣaraṃ paraṃ /AP_371.028ab/ / detadekākṣaraṃ jñātvā yo yadicchati tasya tat //AP_371.028cd/ | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574498 (0.0): ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ / / sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate // Mn_2.83 // | Agni-Purana (agp_bi_u.htm.txt) 4843497 (0.000): ekākṣaraṃ paraṃ brahma prāṇāyāmaparantapaḥ /AP_215.005ab/ / sāvitryāstu parannāsti maunāt satyaṃ viśiṣyate //AP_215.005cd/ | Visnusmrti (visnu_pu.htm.txt) 17398159 (0.018): ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ / / sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate || Vi_55.17 || | Visnusmrti (visnus_u.htm.txt) 18205473 (0.018): Viṣṇu 55.17c/ sāvitryās tu paraṃ na^anyan maunāt satyaṃ viśiṣyate // | Manusmrti (manu2piu.htm.txt) 2547329 (0.062): sāvitrīṃ ca japen nityaṃ Mn_11.225[224M]a / sāvitryās tu paraṃ nāsti Mn_2.83c | Garuda-Purana (garup1_u.htm.txt) 6796269 (0.062): nāsti viṣṇoḥ paraṃ dhtheyaṃ tapo nānaśanātparam / | |||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17398168 (0.0): sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate || Vi_55.17 || / kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ / | Visnusmrti (visnus_u.htm.txt) 18205482 (0.0): Viṣṇu 55.17c/ sāvitryās tu paraṃ na^anyan maunāt satyaṃ viśiṣyate // / Viṣṇu 55.18a/ kṣaranti\ sarvā vaidikyo juhoti-yajati-kriyāḥ / | Manusmrti (manu2p_u.htm.txt) 18574504 (0.029): sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate // Mn_2.83 // / kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ / | ||||||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17398172 (0.018): kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ / / akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ || Vi_55.18 || | Visnusmrti (visnus_u.htm.txt) 18205487 (0.018): Viṣṇu 55.18c/ akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā ca^eva prajāpatiḥ // | Manusmrti (manu2p_u.htm.txt) 18574508 (0.036): kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ / / akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // Mn_2.84 // | ||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11621165 (0.0): [583] dāḥ ye / [584] ta / vidhiyajñāj japayajño viśiṣṭo daśabhir | Visnusmrti (visnu_pu.htm.txt) 17398182 (0.0): akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ || Vi_55.18 || | Visnusmrti (visnus_u.htm.txt) 18205497 (0.012): Viṣṇu 55.19a/ vidhi-yajñāj japa-yajño viśiṣṭo daśabhir guṇaiḥ / | Manusmrti (manu2p_u.htm.txt) 18574516 (0.024): akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // Mn_2.84 // / vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ / | Vasistadharmasutra (vasist_u.htm.txt) 23554830 (0.048): Va.26.9 ārabhbha.yajñāt^japa.yajñas^viśiṣṭhas^daśabhis^guṇais^(c)/{BṣPṣ | Visnusmrti (visnus_u.htm.txt) 18205487 (0.052): Viṣṇu 55.18c/ akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā ca^eva prajāpatiḥ // | Pasupatasutra (pasupbhu.htm.txt) 23884007 (0.056): * uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ // PSBh_1.39:4 | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574521 (5.960): vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ / / upāṃśuḥ syāc chataguṇaḥ sāhasro mānasaḥ smṛtaḥ // Mn_2.85 // | Pasupatasutra (pasupbhu.htm.txt) 23884015 (0.013): * upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ // PSBh_1.39:5 | Visnusmrti (visnu_pu.htm.txt) 17398185 (0.019): vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ / / upāṃśuḥ syāc chataguṇaḥ sahasro mānasaḥ smṛtaḥ || Vi_55.19 || | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15346714 (0.039): māhātmyaṃ vācikasyaiva % japayajñasya kīrtitam // LiP_1,85.118 // / tasmācchataguṇopāṃśuḥ $ sahasro mānasaḥ smṛtaḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7240479 (0.039): māhātmyaṃ vācikasyaiva japayajñasya kīrtitam // LiP_1,85.118 // / tasmācchataguṇopāṃśuḥ sahasro mānasaḥ smṛtaḥ / | Vasistadharmasutra (vasist_u.htm.txt) 23554840 (0.061): Va.26.9 upāṃśus^syāt(as-)^śata.guṇas^sāhasras^mānasas^smṛtas^(c)// | Agni-Purana (agp_bi_u.htm.txt) 4880792 (0.064): uccairjapādviśiṣṭaḥ syādupāṃśurdaśabhirguṇaiḥ /AP_292.028ab/ / jihvājape śataguṇaḥ sahasro mānasaḥ smṛtaḥ //AP_292.028cd/ | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574526 (0.026): upāṃśuḥ syāc chataguṇaḥ sāhasro mānasaḥ smṛtaḥ // Mn_2.85 // / ye pākayajñās catvāro vidhiyajñasamanvitāḥ / | Visnusmrti (visnu_pu.htm.txt) 17398193 (0.026): upāṃśuḥ syāc chataguṇaḥ sahasro mānasaḥ smṛtaḥ || Vi_55.19 || / ye pākayajñāś catvāro vidhiyajñasamanvitāḥ / | Visnusmrti (visnus_u.htm.txt) 18205510 (0.051): Viṣṇu 55.19c/ upāṃśuḥ syāc\^śata-guṇaḥ sahasro mānasaḥ smṛtaḥ // / Viṣṇu 55.20a/ ye pākayajñāś catvāro vidhi-yajña-samanvitāḥ / | ||||||||||||||||||
Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15346703 (0.0): yāvantaḥ karmayajñāḥ syuḥ % pradānāni tapāṃsi ca // LiP_1,85.117 // / sarve te japayajñasya $ kalāṃ nārhanti ṣoḍaśīm & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7240468 (0.0): yāvantaḥ karmayajñāḥ syuḥ pradānāni tapāṃsi ca // LiP_1,85.117 // / sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm / | Manusmrti (manu2p_u.htm.txt) 18574533 (0.0): ye pākayajñās catvāro vidhiyajñasamanvitāḥ / / sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm // Mn_2.86 // | Vasistadharmasutra (vasist_u.htm.txt) 23554857 (0.0): Va.26.10 ye pāka.yajñās^catvāras^vidhi.yajña.samanvitās(sam-anu-i-)^(c)/ / Va.26.10 sarve te japa.yajñasya kalām^na^arhanti(arh-) ṣoḍaśīm (c)// | Visnusmrti (visnu_pu.htm.txt) 17398200 (0.0): ye pākayajñāś catvāro vidhiyajñasamanvitāḥ / / te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm || Vi_55.20 || | Visnusmrti (visnus_u.htm.txt) 18205520 (0.0): Viṣṇu 55.20c/ te sarve japa-yajñasya kalāṃ na^arhanti\ ṣoḍaśīm // | Agni-Purana (agp_bi_u.htm.txt) 4912778 (0.033): japayajñasya vai yajñāḥ kalāṃ nārhanti ṣoḍaśīṃ /AP_373.034ab/ | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28927861 (0.034): kalāṃ nārhanti ṣoḍaśīm LiP_1,85.118b / kalāṃ nārhanti ṣoḍaśīm LiP_1,89.21d | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11061834 (0.057): tāni śrīpuruṣākhyasya kalāṃ nārhanti ṣoḍaśīm // BrP_69.11 // | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10839160 (0.058): ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm / | Garuda-Purana (garup1_u.htm.txt) 6800329 (0.059): jñānayajñasya sarvāṇi kalāṃ nārhanti ṣocśīm // GarP_1,237.12 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8897868 (0.062): prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm // MatsP_110.19 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15853563 (0.064): nārāyaṇārcanasyaite kalāṃ nārhanti ṣoḍaśīm / / kiṃ vai vedairmakhaiḥ śāstraiḥ kiṃvā tīrthaniṣevaṇaiḥ // NarP_1,30.111 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26790520 (0.064): tāni śrīpuruṣākhyasya % kalāṃ nārhanti ṣoḍaśīm // BrP_69.11 // / yathā sarveśvaro viṣṇuḥ $ sarvalokottamottamaḥ & | |||||||
Visnusmrti (visnus_u.htm.txt) 18205527 (0.0): Viṣṇu 55.20c/ te sarve japa-yajñasya kalāṃ na^arhanti\ ṣoḍaśīm // / Viṣṇu 55.21a/ japyena^eva tu saṃsidhyed\ brāhmaṇo na^atra saṃśayaḥ / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27827109 (0.034): gajendrapuṭanaṃ dadyāt % mriyate nātra saṃśayaḥ // Ras_12.106 // / haṃsāṅghriṃ śukatuṇḍīṃ ca $ gṛhītvā mardayed rasam & | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11800475 (0.034): gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // Ras_12.106 // / haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Parasarasmrti (pars1__u.htm.txt) 9584154 (0.038): Par11.6cd/.tila.darbha.udakaiḥ.prokṣya.śudhyate.na.atra.saṃśayaḥ.// / Par11.7ab/.eka.paṅkty.upaviṣṭānāṃ.viprāṇāṃ.saha.bhojane./ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5007364 (0.039): pratibandhād{*4/533*} ukthyāny utkṛṣyante, kiṃ tadā ṣoḍaśy / utkṛṣṭavyaḥ{*4/534*}, neti bhavati saṃśayaḥ. kiṃ prāptam? notkraṣṭavyaḥ. | Mahavastu-Avadana (mhvastuu.htm.txt) 18720350 (0.039): sā dāni devī praruṇḍā / ayaṃ brāhmaṇo mama ayyako vā payyako vā atha vā | Parasarasmrti (pars1__u.htm.txt) 9579237 (0.039): Par4.15cd/.ghorāyāṃ.bhrūṇa.hatyāyāṃ.yujyate.na.atra.saṃśayaḥ.// / Par4.16ab/.daridraṃ.vyādhitaṃ.mūrkhaṃ.bhartāraṃ.yā.avamanyate./ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27288381 (0.040): cakre prasūtam brahmaṇā mitreṇa saṃ haivāsmai tadānṛdhe / tattadavakLptameva | yadbrāhmaṇo 'rājanyaḥ syādyadyu rājānaṃ labheta | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8992310 (0.043): chudhyate nātra saṃśayaḥ Par_10.13d / churikāyāś ca bhedane Mn_8.325b | Divyavadana (divyav_u.htm.txt) 21534747 (0.043): 'smītyavagantumarhasi//9// / 044.007. atha sa brāhmaṇo 'bhiprasannaḥ/ / 044.007. tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī | Divyavadana (divyav_u.htm.txt) 21619676 (0.043): brāhmaṇametadavocat etacca mayā brāhmaṇā adhītaṃ bhūyaścottaram/ / 328.015. bhūyaścottaram/ / 328.015. yadapi te brāhmaṇa evaṃ syāt ahamasmi mantreṣu pāraṃ prāpta iti, | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2153544 (0.044): sarvāṃl lokāṃstārayitrī % punastvaṃ nātra saṃśayaḥ // SkP_7.9 // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19163623 (0.044): sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ // SkP_7.9 // | Divyavadana (divyav_u.htm.txt) 21620261 (0.044): saha saṃbandho bhaviṣyatīti/ / 330.020. na punastvayā brāhmaṇa evaṃ draṣṭavyam/ | Visnu-Purana (visnup_u.htm.txt) 10120694 (0.044): mamo padiṣṭaṃ sakalaṃ gurumā nātra saṃśayaḥ / / gṛhītantu mayā kintu na sadetanmataṃmama // ViP_1,19.34 // | Katyayanasmrti (katy1__u.htm.txt) 2858843 (0.045): K.937b/ sadyo vā sabhikena^eva kitāvāt tu na saṃśayaḥ // / K.938a/ eka.rūpā dvi.rūpā vā dyūte yasya^akṣadevinaḥ / | Katyayanasmrti (katy2p_u.htm.txt) 28816975 (0.045): sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ // K_937 // / ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 509738 (0.045): atastatsaṃśayātmakaṃ vā jāyate niścayatayā jātasya viṣaye vā āhāyarḥ / saṃśayo bhavati / / natu sākṣi(siddhe)darśane doṣasambhavaḥ / | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6951713 (0.046): 21108 āsravā aparikṣīṇā iti naitat sthānaṃ vidyate/ atra ca me kaścic / chramaṇo / 21109 vā brāhmaṇo vā peyālaṃ yāvad brāhmaṃ cakraṃ pravarta{{yāmi | Divyavadana (divyav_u.htm.txt) 21640798 (0.046): 428.021. jātibrāhmaṇa evāyaṃ bhaviṣyatīti/ / 428.021. sa yatra kvacinnimantritako gacchati, tameva panthakamādāya | |
Visnusmrti (visnus_u.htm.txt) 18205534 (0.0): Viṣṇu 55.21c/ kuryād\ anyan na vā kuryān\ maitro brāhmaṇa ucyate\ // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10280871 (0.032): 12,060.012a pariniṣṭhitakāryas tu svādhyāyenaiva brāhmaṇaḥ / 12,060.012c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10375587 (0.032): 12,230.013c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4151643 (0.032): smṛteśca - japyenaiva tu saṃsidhyedbrāhmaṇo nātra saṃśayaḥ / / kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate //" | Manusmrti (manu2p_u.htm.txt) 18574546 (0.032): japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ / / kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // Mn_2.87 // | Visnusmrti (visnu_pu.htm.txt) 17398213 (0.032): japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ / / kuryād anyan na vā kuryān maitro brāhmaṇa ucyate || Vi_55.21 || | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27203900 (0.042): smṛteśca japyenaiva tu saṃsidhyedbrāhmaṇo nātra saṃśayaḥ / / kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate //" | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8996008 (0.060): tatsamo nātra saṃśayaḥ YS182v_4.23b / tat sarvam ācared yukto Mn_2.223c | Agni-Purana (agp_bi_u.htm.txt) 4852555 (0.063): devānāṃ pūjanaṃ kuryānna chindyādāyamatra tu //AP_235.022cd/ / nāvamānayettaddeśyānāgatya svapuraṃ punaḥ /AP_235.023ab/ | ||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12913579 (0.008): MSS_6043 1 indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu / / MSS_6043 2 saṃyame yatnamātiṣṭhed vidvān yanteva vājinām // | Manusmrti (manu2p_u.htm.txt) 18574557 (0.008): kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // Mn_2.87 // / indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574562 (0.030): saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām // Mn_2.88 // / ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ / | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20803456 (0.0): 14,042.012c ahaṃkāraprasūtāni tāni vakṣyāmy ahaṃ dvijāḥ / 14,042.013a śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378812 (0.0): 12,239.011a ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ / 12,239.011b*0688_01 śrotraṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15327069 (0.0): ekādaśaṃ manastatra % svaguṇenobhayātmakam // LiP_1,70.40 // / śrotraṃ tvak cakṣuṣī jihvā $ nāsikā caiva pañcamī & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7220836 (0.0): ekādaśaṃ manastatra svaguṇenobhayātmakam // LiP_1,70.40 // / śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15544596 (0.0): vākpāṇipādaṃ pāyuśca % upasthaḥ karmasaṃjñakam // SvaT_10.1093 // / śrotraṃ tvakcakṣuṣī jihvā $ nāsikā pañcamī smṛtā & | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27801801 (0.0): vākpāṇipādaṃ pāyuśca upasthaḥ karmasaṃjñakam // SvaT_10.1093 // / śrotraṃ tvakcakṣuṣī jihvā nāsikā pañcamī smṛtā / | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15548102 (0.012): śrotraṃ tvakcakṣuṣau jihvā $ nāsikā caiva pañcamī & | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27805302 (0.012): śrotraṃ tvakcakṣuṣau jihvā nāsikā caiva pañcamī / | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15542456 (0.020): tasmādvai saṃpravartante $ pañca buddhīndriyāṇi tu & / śrotraṃ tvakcakṣuṣī jihvā % nāsikā ca yathākramam // SvaT_10.924 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27799662 (0.020): tasmādvai saṃpravartante pañca buddhīndriyāṇi tu / / śrotraṃ tvakcakṣuṣī jihvā nāsikā ca yathākramam // SvaT_10.924 // | Garuda-Purana (garup1_u.htm.txt) 6800701 (0.021): vākpāṇipādaṃ pāyuścāpyupasthamatha dhīndriyam / / śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ syātpañca vāyavaḥ // GarP_1,239.3 // | Malinivijayottaratantra (malinivu.htm.txt) 23672106 (0.023): 1.31cd: vaikārikāt tato 'kṣāṇi tanmātrāṇi tṛtīyakāt / 1.32ab: śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ buddhīndriyāṇi tu | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17937995 (0.025): śrotaṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī // MarkP_45.50 // | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8836917 (0.027): prādur bhavanti cānyāni tathā karmavaśāni tu // MatsP_3.18 // / śrotraṃ tvak cakṣuṣī jihvā nāsikā ca yathākramam / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10375790 (0.028): 12,231.009a karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10389980 (0.028): 12,267.012a cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26910705 (0.028): karṇau tvak cakṣuṣī jihvā $ nāsikā caiva pañcamī & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11182004 (0.028): karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī / | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3797385 (0.029): śrotraṃ tvak cakṣuṣī jihvā $ nāsikā ca yathākramam & | Manusmrti (manu2p_u.htm.txt) 18574573 (0.030): ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ / / tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ // Mn_2.89 // | |
Manusmrti (manu2p_u.htm.txt) 18574580 (0.0): śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / / pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā // Mn_2.90 // | Garuda-Purana (garup1_u.htm.txt) 6800696 (0.051): tataḥ saptadaśaṃ liṅgaṃ pañcakarmendriyāṇi ca // GarP_1,239.2 // / vākpāṇipādaṃ pāyuścāpyupasthamatha dhīndriyam / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20803457 (0.052): 14,042.013a śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / 14,042.013c pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet | Garuda-Purana (garup1_u.htm.txt) 6703545 (0.061): sparśo vāk pāṇi pādaṃ ca pāyūpasthaṃ śrutitvacam // GarP_1,23.32 // | Garuda-Purana (garup3_u.htm.txt) 24950826 (0.062): vākpāṇipādaṃ pāyuśca upastheti daśa smṛtāḥ / | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574585 (0.039): pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā // Mn_2.90 // / buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574590 (0.043): buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ / / karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate // Mn_2.91 // | Bhagavadgita (bhg4c__u.htm.txt) 17737340 (0.060): 'śuddhāntaḥ karaṇa saṃnyāsi vyatirekārthaḥ | indriyāṇi jñānendriyāei / śrotrādīni manasā saha niyamya pāpa hetu śabdādi viṣayāsakter nivartya | Bhagavadgita 3 (bhg4c03u.htm.txt) 5219416 (0.060): 'śuddhāntaḥ-karaṇa-saṃnyāsi-vyatirekārthaḥ | indriyāṇi jñānendriyāei / śrotrādīni manasā saha niyamya pāpa-hetu-śabdādi-viṣayāsakter nivartya | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2021859 (0.061): paśyati arupañca paśyati | tadā śabdādīnamapi paśyet | tathā cet / śrotrādīnīndriyāṇi nāvaśyakāni syuḥ | na tu sambhavati | | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574596 (0.0): karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate // Mn_2.91 // / ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam / | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3638767 (0.038): ekādaśaṃ manaścātra svaguṇenobhayātmakam // | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354772 (0.038): ekādaśaṃ manaścātra svaguṇenobhayātmakam // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7043827 (0.044): taijasānīndriyāṇi syurdevā vaikārikā daśa // KūrmP_1,4.22 // / ekādaśaṃ manastatra svaguṇenobhayātmakam / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15327062 (0.044): sādhakānīndriyāṇi syur $ devā vaikārikā daśa & / ekādaśaṃ manastatra % svaguṇenobhayātmakam // LiP_1,70.40 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7220829 (0.044): sādhakānīndriyāṇi syur devā vaikārikā daśa / / ekādaśaṃ manastatra svaguṇenobhayātmakam // LiP_1,70.40 // | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25380311 (0.044): buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca // ŚivP_7.1,10.15cd/ / ekādaśaṃ manastatra svaguṇenobhayātmakam // ŚivP_7.1,10.16ab/ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9076398 (0.058): svakṣetre saṃskṛtāyāṃ tu Mn_9.166a / svaguṇenobhayātmakam Mn_2.92b / svagṛhasyāntime tyajet Ang_1.897d | Manusmrti (manu2piu.htm.txt) 2548359 (0.058): svakṣetre saṃskṛtāyāṃ tu Mn_9.166a / svaguṇenobhayātmakam Mn_2.92b / svajane duḥkhajīvini Mn_11.9[08M]b | ||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574603 (0.0): ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam / / yasmin jite jitāv etau bhavataḥ pañcakau gaṇau // Mn_2.92 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574605 (0.045): yasmin jite jitāv etau bhavataḥ pañcakau gaṇau // Mn_2.92 // / indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574612 (0.034): indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam / / saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // Mn_2.93 // | Manusmrti (manu1__u.htm.txt) 21519073 (0.050): [M.kāma.krodhau susaṃyamya) tataḥ siddhiṃ nigacchati] / Manu12.12a/ yo 'asya ātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate) | | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19627272 (0.0): 01,070.044b*0693_06 na jātu kāmaḥ kāmānām upabhogena śāmyati | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19633578 (0.0): 01,080.009d*0839_01 tejasā tava satputra pūrṇaṃ yauvanam uttamam / 01,080.009d*0840_01 na jātu kāmaḥ kāmānām upabhogena śāmyati | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20707824 (0.0): 13,094.030d*0426_01 na jātu kāmaḥ kāmānām upabhogena śāmyati | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20768452 (0.0): 13,134.057d@015_4000 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham / 13,134.057d@015_4001 na jātu kāmaḥ kāmānām upabhogena śāmyati | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10360202 (0.0): 12,211.044d*0616_01 na jātu kāmaḥ kāmānām upabhogena śāmyati | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10360839 (0.0): 12,211.048d@018_0098 na jātu kāmaḥ kāmānām upabhogena śāmyati | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735731 (0.0): na jātu kāmaḥ kāmānām upabhogena śāmyati | | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15324559 (0.0): tābhir eva naraḥ śrīmān $ nānyathā karmakoṭikṛt & / na jātu kāmaḥ kāmānām % upabhogena śāmyati // LiP_1,67.16 // | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27518657 (0.0): uktaṃ hi ‘na jātu kāmaḥ kāmānāmupabhogena śāmyati'; iti / | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27524824 (0.0): uktaṃ hi / ‘na jātu kāmaḥ kāmānāmupabhogena śāmyati', ‘bhogābhyāsamanu vivardhante | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3816827 (0.0): pūrṇam matvā tataḥ kālaṃ % pūruṃ putramuvāca ha // MatsP_34.9 // / na jātu kāmaḥ kāmānām $ upabhogena śāmyati & | Pasupatasutra (pasupbhu.htm.txt) 23896432 (0.0): * uktaṃ hi / na jātu kāmaḥ kāmānām upabhogena śāmyati / haviṣā | Visnu-Purana (vipce_pu.htm.txt) 5139703 (0.0): na jātu kāmaḥ kāmānām upabhogena śāmyati / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11247040 (0.0): na jātu kāmaḥ kāmānāmupabhogena śāmyati / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7218325 (0.024): tābhir eva naraḥ śrīmān nānyathā karmakoṭikṛt / / na jātu kāmaḥ kāmānām upabhogena śāmyati // LiP_1,67.16 // | % Mahabharata: Anusasanaparvan (mbh_13_u.htm.txt) 26295907 (0.025): 13,094.030d*0426_01 na jātu kāmaḥ kāmānām upabhogena śāmyati | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15284117 (0.025): tasmādvirāgaḥ kartavyo % manasā karmaṇā girā // LiP_1,8.24 // / na jātu kāmaḥ kāmānām $ upabhogena śāmyati & | Manusmrti (manu2p_u.htm.txt) 18574618 (0.028): saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // Mn_2.93 // / na jātu kāmaḥ kāmānām upabhogena śāmyati / | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26741757 (0.032): yābhiḥ pratyāharet kāmān % sarvaśo 'ṅgāni kūrmavat // BrP_12.39 // / na jātu kāmaḥ kāmānām $ upabhogena śāmyati & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11013089 (0.032): yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat // BrP_12.39 // / na jātu kāmaḥ kāmānām upabhogena śāmyati / | |
Manusmrti (manu2p_u.htm.txt) 18574631 (0.0): na jātu kāmaḥ kāmānām upabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // Mn_2.94 // | Manusmrti (manu2piu.htm.txt) 2539404 (1.788): yaś caitān kevalāṃs tyajet Mn_2.95b / yaś caitān prāpnuyāt sarvān Mn_2.95a | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4352577 (0.018): na jātu kāmaḥ kāmānām upabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // HV_22.37 // | Brahmanda-Purana (brndp2_u.htm.txt) 4622473 (0.021): na jātu kāmaḥ kāmānamupabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivarddhate // BndP_2,68.97 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19633582 (0.021): 01,080.009d*0840_01 na jātu kāmaḥ kāmānām upabhogena śāmyati / 01,080.009d*0840_02 haviṣā kṛṣṇavartmeva bhūya evābhivardhate | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26741760 (0.022): na jātu kāmaḥ kāmānām $ upabhogena śāmyati & / haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // BrP_12.40 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11013092 (0.022): na jātu kāmaḥ kāmānām upabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // BrP_12.40 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15284120 (0.022): na jātu kāmaḥ kāmānām $ upabhogena śāmyati & / haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // LiP_1,8.25 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15324561 (0.022): na jātu kāmaḥ kāmānām % upabhogena śāmyati // LiP_1,67.16 // / haviṣā kṛṣṇavartmeva $ bhūya evābhivardhate & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15348565 (0.022): na jātu kāmaḥ kāmānām $ upabhogena śāmyati & / haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // LiP_1,86.24 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7178150 (0.022): na jātu kāmaḥ kāmānām upabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // LiP_1,8.25 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7218327 (0.022): na jātu kāmaḥ kāmānām upabhogena śāmyati // LiP_1,67.16 // / haviṣā kṛṣṇavartmeva bhūya evābhivardhate / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7242330 (0.022): na jātu kāmaḥ kāmānām upabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // LiP_1,86.24 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10337480 (0.023): 12,171.016a yaḥ kāmān prāpnuyāt sarvān yaś cainān kevalāṃs tyajet | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9046106 (0.026): yaś caitān kevalāṃs tyajet Mn_2.95b / yaś caitān prāpnuyāt sarvān Mn_2.95a / yaś caivam uktvāhaṃ dātā Yj_2.231c | Visnu-Purana (vipce_au.htm.txt) 23433045 (0.027): na jātu kāmaḥ kāmānām $ upabhogena śāmyati & / haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // ViP_4,10.13 // | Visnu-Purana (vipce_pu.htm.txt) 5139706 (0.027): na jātu kāmaḥ kāmānām upabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // ViP_4,10.13 // | Visnu-Purana (visnup_u.htm.txt) 10152582 (0.027): na jātu kāmaḥ kāmānāmupabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // ViP_4,10.23 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11247043 (0.027): na jātu kāmaḥ kāmānāmupabhogena śāmyati / / haviṣā kṛṣṇavartmeva bhūya evābhivardhate // | Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3816830 (0.031): na jātu kāmaḥ kāmānām $ upabhogena śāmyati & / haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // MatsP_34.10 // | |
Manusmrti (manu2p_u.htm.txt) 18574634 (0.026): yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet / / prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // Mn_2.95 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10337484 (0.027): 12,171.016a yaḥ kāmān prāpnuyāt sarvān yaś cainān kevalāṃs tyajet / 12,171.016c prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574643 (0.0): prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // Mn_2.95 // / na tathaitāni śakyante saṃniyantum asevayā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574649 (0.0): viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ // Mn_2.96 // / vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574655 (0.0): vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca / / na vipraduṣṭabhāvasya siddhiṃ gacchati karhi cit // Mn_2.97 // | Brahmanda-Purana (brndp2_u.htm.txt) 4578541 (0.053): abhyukṣayettatastasya yadyanmīmāṃsita bhavet / / evamācamatastasya vedā yajñāstapāṃsi ca // BndP_2,14.108 // | |||||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22892784 (0.0): yathā'ha manuḥ- / śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo nara / | Manusmrti (manu2p_u.htm.txt) 18574661 (0.0): na vipraduṣṭabhāvasya siddhiṃ gacchati karhi cit // Mn_2.97 // / śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9037571 (0.020): bhuktvā gatvā ca yoṣitam YS99v_28b / bhuktvā ghrātvā ca yo naraḥ Mn_2.98b | Moksopaya (also known as Yogavasistha") (motik_2u.htm.txt) 25240512 (0.030): śāntasvarūpanirṇayadvāreṇa śamasvarūpaṃ niścinoti / śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham /" | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2211660 (0.030): śāntasvarūpanirṇayadvāreṇa śamasvarūpaṃ niścinoti / śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham /" | Angirasasmrti (angirsau.htm.txt) 13193627 (0.055): śūdraṃ praśasya svastivacane / ghrātvā pītvā nirīkṣyātha $ spṛṣṭvā ca pratigṛhya ca & | Angirasasmrti (angirspu.htm.txt) 4729296 (0.055): śūdraṃ praśasya svastivacane / ghrātvā pītvā nirīkṣyātha spṛṣṭvā ca pratigṛhya ca / | ||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22892792 (0.016): na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // | Manusmrti (manu2p_u.htm.txt) 18574670 (0.016): śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ / / na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // Mn_2.98 // | |||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12913511 (1.192): MSS_6038 1 indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam / | Manusmrti (manu2p_u.htm.txt) 18574675 (1.192): na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // Mn_2.98 // / indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24784311 (0.034): tadasya harati prajñāṃ vāyurnāvamivāmbhasi iti / manuśca | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574680 (0.030): indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam / / tenāsya kṣarati prajñā dṛteḥ pādād ivodakam // Mn_2.99 // | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24784314 (0.037): hi sarveṣāṃ yadyekaṃ kṣaratīndriyam / tenāsya kṣarati prajñā dṛteḥ | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12913518 (0.059): MSS_6038 2 tato'sya kṣarati prajñā dṛteḥ pādādivodakam // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574686 (0.0): tenāsya kṣarati prajñā dṛteḥ pādād ivodakam // Mn_2.99 // / vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā / | Narasimha-Purana (narsipau.htm.txt) 23935175 (0.053): hṛdi kṛtvendriyagrāmaṃ % manaḥ saṃyamya tattvataḥ // NsP_7.42 // | Narasimha-Purana (narsippu.htm.txt) 17000161 (0.053): hṛdi kṛtvendriyagrāmaṃ manaḥ saṃyamya tattvataḥ // NsP_7.42 // | ||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21491579 (0.044): Manu4.16c/ atiprasaktiṃ ca eteṣāṃ manasā saṃnivartayet) || / Manu4.17a/ sarvān parityajed) arthān svādhyāyasya virodhinaḥ | | Manusmrti (manu2p_u.htm.txt) 18574691 (0.053): sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum // Mn_2.100 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9069080 (0.060): sarvān keśān samuddhṛtya YS99v_54a / sarvān pañcanakhāṃs tathā Mn_5.17d / sarvān parityajed arthān Mn_4.17a | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574699 (1.192): sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum // Mn_2.100 // / pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet sāvitrīm ārkadarśanāt / | Manusmrti (manu1__u.htm.txt) 21492782 (0.052): Manu4.93a/ utthāya) āvaśyakaṃ kṛtvā) kṛta.śaucaḥ samāhitaḥ | / Manu4.93c/ pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet) svakāle ca aparāṃ ciram ||[ | Manusmrti (manu2piu.htm.txt) 2534411 (0.062): pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet Mn_4.93c / pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet Mn_2.101a | Varahagrhyasutra (vargs_u.htm.txt) 23837182 (0.062): vāgyataḥ prāg grāmāt saṃdhyām āset / / tiṣṭhanpūrvām / / sāvitrīṃ trir adhītya adhvanām adhvapate svastyasyādhvanaḥ pāramaśīya / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574705 (0.0): pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet sāvitrīm ārkadarśanāt / / paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt // Mn_2.101 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574713 (0.017): paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt // Mn_2.101 // / pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889755 (0.047): 'tiṣṭhetpūrvāmāsītottarāṃ sajyotipyā jyotiṣo darśanādvāgyato | Gautama-Dharmasutra (gautdh_u.htm.txt) 14318372 (0.060): GautAA_1,2.17 / GautSt_2.11: tiṣṭhet pūrvām āsītottarāṃ sajyotiṣyā | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889481 (0.060): tiṣṭhetpūrvāmāsītottarāṃ sajyotiṣyā jyotiṣo darśanādvāgyataḥ // Gaut_2.17 | |||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889537 (0.0): pūrvāṃ sandhyāṃ japan tiṣṭhennaiśameno vyapohati / / paścimāṃ tu samāsīno malaṃ hanti divā kṛtam // | Manusmrti (manu2p_u.htm.txt) 18574718 (0.0): pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati / / paścimāṃ tu samāsīno malaṃ hanti divākṛtam // Mn_2.102 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9020694 (0.062): naiveśikāni ca tataḥ Yj_1.333c / naiśam eno vyapohati Mn_2.102b | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574726 (0.0): paścimāṃ tu samāsīno malaṃ hanti divākṛtam // Mn_2.102 // / na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām / | Manusmrti (manu2piu.htm.txt) 2530098 (0.0): na tiṣṭhati tu yaḥ pūrvāṃ Mn_2.103a / na tiṣṭhan na parāṅmukhaḥ Mn_2.195d | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4305260 (0.059): Baudh2.4.7.15-2ab/ anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām / / Baudh2.4.7.15-2cd/ saṃdhyāṃ na^(upāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13435616 (0.061): na tiṣṭhati tu yaḥ purvāṃ nāste saṃdhyāṃ tu paścimām / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574734 (5.960): na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām / / sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ // Mn_2.103 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9608875 (5.960): [106.5] sa śūdravatbahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11579960 (0.058): [106.5] sa śūdravatbahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ / / [106.6] yathā śmaśānajaṃ*{812}* kāṣṭham anarhaṃ sarvakarmasu // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574740 (1.192): sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ // Mn_2.103 // / apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430529 (0.029): dharmāṅgāni purāṇāni māṃsaistarpayate surān // KūrmP_2,14.47 // / apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ / | Manusmrti (manu2piu.htm.txt) 2532550 (0.061): naitair apūtair vidhivad Mn_2.40a / naityakaṃ vidhim āsthitaḥ Mn_2.104b | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574745 (0.036): apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ / / sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // Mn_2.104 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430535 (0.055): apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ / / gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ // KūrmP_2,14.48 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574754 (0.022): sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // Mn_2.104 // / vedopakaraṇe caiva svādhyāye caiva naityake / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574761 (0.035): nānurodho 'sty anadhyāye homamantreṣu caiva hi // Mn_2.105 // / naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam / | Manusmrti (manu2piu.htm.txt) 2536150 (0.039): brahmavāstoṣpatibhyāṃ tu Mn_3.89[79M]c / brahmasattraṃ hi tat smṛtam Mn_2.106b | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574765 (0.042): naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam / / brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // Mn_2.106 // | Manusmrti (manu2piu.htm.txt) 2536150 (0.047): brahmavāstoṣpatibhyāṃ tu Mn_3.89[79M]c / brahmasattraṃ hi tat smṛtam Mn_2.106b | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9035022 (0.058): brahmā sarvalokapitāmahaḥ Mn_1.9d / brahmāhutihutaṃ puṇyam Mn_2.106c / brahmecārī yatiścāpi Ang_2,9.9a | ||||||||||||||||||
SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7845843 (0.034): tristāvantaṃ jayati bhūyāṃsaṃ cākṣayyaṃ ya evaṃ vidvānaharahaḥ / svādhyāyamadhīte / tasmātsvāhyāyo'dhyetavyaḥ / payāahutayo ha vā etā devānām yadṛcaḥ sa ya evaṃ vidvānṛco'harahaḥ | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4299239 (0.041): Baudh1.2.4.7-5 atha yat svādhyāyam (adhīte ya eva^asya^ātmani pādas tameva | Manusmrti (manu2p_u.htm.txt) 18574773 (0.046): yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ / | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7845857 (0.059): payāahutayo ha vā etā devānām yadṛcaḥ sa ya evaṃ vidvānṛco'harahaḥ / svādhyāyamadhīte payāahutibhireva taddevāṃstarpayati ta enaṃ | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7845939 (0.059): vidvānatharvāṅgiraso'harahaḥ svādhyāyamadhīte medāahutibhireva | Manusmrti (manu1__u.htm.txt) 21498461 (0.061): Manu6.52a/ kḷpta.keśa.nakha.śmaśruḥ pātrī daṇḍī kusumbhavān | / Manu6.52c/ vicaren niyato nityaṃ sarvabhūtāny a.pīḍayan || | Harivamsa (complete) (hv_cumiu.htm.txt) 16366388 (0.063): bheṣajaṃ sarvathā devaḥ HV_App.I,31.427a / bhaikṣeta niyataḥ śuciḥ HV_App.I,6A.33b | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574782 (0.032): tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu // Mn_2.107 // | Naradasmrti (narads_u.htm.txt) 13219929 (0.033): N1.57a/ vaiśyavṛttāv avikreyaṃ brāhmaṇasya payo dadhi / / N1.57c/ ghṛtaṃ madhu madhūcchiṣṭaṃ lākṣākṣārarasāsavāḥ // 57 | Manusmrti (manu1__u.htm.txt) 21490496 (0.040): Manu3.226a[216ṃa]/ guṇāṃś ca sūpa.śākādyān payo dadhi ghṛtaṃ madhu | / Manu3.226c[216ṃc]/ vinyaset) prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ || | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21294705 (0.042): tenobhayoḥ pātrayoḥ kāṃmya niyamaḥ siddho bhavati / / itiśabdaḥ prakāre dadhi madhviti vā payo madhviti veti //10// | Bhagavata-Purana 5 (bhp_05u.htm.txt) 26554150 (0.047): skandhebhyo nīcīnāḥ / payo-dadhi-madhu-ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādayaḥ sarva eva | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2698054 (0.047): evaṃ kumuda nirūḍho yaḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ / payo dadhi madhu ghṛta guḍānnādy ambara śayyāsanābharaṇādayaḥ sarva eva | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20688367 (0.048): 13,061.060c dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ / 13,061.061a madhusarpiḥpravāhinyaḥ payodadhivahās tathā | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26059742 (0.049): aṇaḥ apragṛhyasañjñasya avasāne vartamānasya vā anunāsikādeśo bhavati / / dadhiṃ, dadhi / / madhuṃ, madhu / / kumārīṃ, kumārī / | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22287039 (0.049): yatpuṣkaraparṇamupadadhāti yatkūrmaṃ yaddadhi madhu ghṛtaṃ yatkiṃ / cātrānnamupadadhāti saivānnaṃ pañcamīṣṭakaivamu pañceṣṭakaḥ | Harivamsa, Appendix I. (hv_appau.htm.txt) 530438 (0.051): na ca śiṣṭaṃ payas takraṃ $ ghṛtaṃ vā dadhi leśakam / HV_App.I,9A.28 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22016000 (0.051): na ca śiṣṭaṃ payas takraṃ ghṛtaṃ vā dadhi leśakam / HV_App.I,9A.28 / | Manusmrti (manu1__u.htm.txt) 21498461 (0.052): Manu6.52a/ kḷpta.keśa.nakha.śmaśruḥ pātrī daṇḍī kusumbhavān | / Manu6.52c/ vicaren niyato nityaṃ sarvabhūtāny a.pīḍayan || | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26458534 (0.053): gṛhṇīte tatra pañca hiraṇyaśakalānprāsyatyathaitattrayaṃ samāsiktam / bhavati dadhi / madhu ghṛtam pātryāṃ vā sthālyāṃ vorubilyāṃ tadupariṣṭāddarbhamuṣṭiṃ | Parasarasmrti (pars1__u.htm.txt) 9577925 (0.053): Par1.65ab/.lavaṇaṃ.madhu.tailaṃ.ca.dadhi.takraṃ.ghṛtaṃ.payaḥ./ / Par1.65cd/.na.duṣyet.śūdra.jātīnāṃ.kuryāt.sarveṣu.vikrayaṃ.// | Visnu-Purana (visnup_u.htm.txt) 10133675 (0.054): yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi / / guḍaṃphalādīni tathā pārthivāḥ paramāṇavaḥ // ViP_2,15.30 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5029959 (0.056): hi te śrūyanta iti, na hi payo dadhi ca nāstīti sthaviṣṭhānāṃ na | Harivamsa (complete) (hv_cumiu.htm.txt) 16366389 (0.056): bheṣajaṃ sarvathā devaḥ HV_App.I,31.427a / bhaikṣeta niyataḥ śuciḥ HV_App.I,6A.33b | Agni-Purana (agp_bi_u.htm.txt) 4762439 (0.056): pradyumnena payastajjāt dadhi nārāyaṇād ghṛtam /AP_34.010ab/ / ekadvitryādivārāṇi ghṛtādvai bhāgatodhikam //AP_34.010cd/ | Kauthuma-Grhyasutra (kauthgsu.htm.txt) 6482568 (0.056): vapanaṃ kārayitvā aṣṭo brahmaṇānniyojya aṣṭo mṛnmayeṣu dadhimadhvājyapayaḥ / śarkarīdakaṃ nālikerajalaṃ puroṣaṃ gaṃgātoyaṃ etānpūrayitvāhatena vāsasā | Manjusrimulakalpa (bsu041_u.htm.txt) 11391370 (0.057): ghṛtatandulodanaṃ kṣīradadhi madhu ca sarvamupahṛtya tāmrabhājane | |
Manusmrti (manu2p_u.htm.txt) 18574790 (0.0): tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu // Mn_2.107 // / agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam / | Manusmrti (manu2piu.htm.txt) 2517349 (0.061): agnīn ātmani vaitānān Mn_6.25a / agnīndhanaṃ bhaikṣacaryām Mn_2.108a | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574795 (0.036): agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam / / ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // Mn_2.108 // | ||||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430402 (0.0): harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ // KūrmP_2,14.38 // / ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ / | Manusmrti (manu2p_u.htm.txt) 18574804 (0.0): ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // Mn_2.108 // / ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574809 (0.023): ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ / / āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ // Mn_2.109 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8974066 (0.042): āptabhāvena kurvīta Nar_6.4c / āptaḥ śakto 'rthadaḥ sādhuḥ Mn_2.109c | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574824 (0.023): jānann api hi medhāvī jaḍaval loka ācaret // Mn_2.110 // | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12820587 (0.015): MSS_1080 1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati / | Visnusmrti (visnu_pu.htm.txt) 17394109 (0.015): adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati / | Visnusmrti (visnus_u.htm.txt) 18201064 (0.016): Viṣṇu 29.07a/ a-dharmeṇa ca yaḥ prāha\ yaś ca^a-dharmeṇa pṛcchati\ / | Manusmrti (manu2p_u.htm.txt) 18574829 (0.035): jānann api hi medhāvī jaḍaval loka ācaret // Mn_2.110 // / adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati / | |||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4299082 (0.020): Baudh1.2.4.1ab/ dharma.arthau yatra na (syātāṃ śuśrūṣā vā^api tadvidhā / | Manusmrti (manu2p_u.htm.txt) 18574833 (0.027): adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati / / tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // Mn_2.111 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19588587 (0.031): 01,003.094A yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati / 01,003.095A tayor anyataraḥ praiti vidveṣaṃ cādhigacchati | Manusmrti (manu2p_u.htm.txt) 18574841 (0.033): tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // Mn_2.111 // / dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā / | Visnusmrti (visnu_pu.htm.txt) 17394120 (0.035): tayor anyataraḥ praiti vidveṣaṃ vādhigacchati || Vi_29.7 || / dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840623 (0.037): 14,096.015d@004_2517 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā | Visnusmrti (visnus_u.htm.txt) 18201076 (0.038): Viṣṇu 29.08a/ dharma-arthau yatra na syātāṃ\ śuśrūṣā vā^api tad-vidhā / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10428320 (0.046): 12,314.048a yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati / 12,314.048c tayor anyataraḥ praiti vidveṣaṃ vādhigacchati | Visnusmrti (visnu_pu.htm.txt) 17394113 (0.047): adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati / / tayor anyataraḥ praiti vidveṣaṃ vādhigacchati || Vi_29.7 || | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12820592 (0.049): MSS_1080 1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati / / MSS_1080 2 tayoranyataraḥ praiti vidveṣaṃ vādhigacchati // | Visnusmrti (visnus_u.htm.txt) 18201069 (0.058): Viṣṇu 29.07a/ a-dharmeṇa ca yaḥ prāha\ yaś ca^a-dharmeṇa pṛcchati\ / / Viṣṇu 29.07c/ tayor anyataraḥ praiti\ vidveṣaṃ vā^adhigacchati\ // | ||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840626 (0.0): 14,096.015d@004_2517 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā / 14,096.015d@004_2518 vidyā tasmin na vaptavyā śubhaṃ bījam ivoṣare | Manusmrti (manu2p_u.htm.txt) 18574846 (0.0): dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā / / tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // Mn_2.112 // | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4299083 (0.056): Baudh1.2.4.1ab/ dharma.arthau yatra na (syātāṃ śuśrūṣā vā^api tadvidhā / / Baudh1.2.4.1cd/ vidyayā saha martavyaṃ na ca^enām ūṣare (vapet // [cf. ṃ | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574852 (0.0): tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // Mn_2.112 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840626 (0.052): 14,096.015d@004_2518 vidyā tasmin na vaptavyā śubhaṃ bījam ivoṣare | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574858 (0.0): vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā / / āpady api hi ghorāyāṃ na tv enām iriṇe vapet // Mn_2.113 // | Manusmrti (manu2piu.htm.txt) 2530157 (0.0): na tv enām iriṇe vapet Mn_2.113d / na tv eva jyāyaṃsīṃ vṛttim Mn_10.95c | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574864 (0.030): āpady api hi ghorāyāṃ na tv enām iriṇe vapet // Mn_2.113 // / vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574876 (0.0): asūyakāya māṃ mādās tathā syāṃ vīryavattamā // Mn_2.114 // / yam eva tu śuciṃ vidyān niyatabrahmacāriṇam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574883 (0.0): yam eva tu śuciṃ vidyān niyatabrahmacāriṇam / / tasmai māṃ brūhi viprāya nidhipāyāpramādine // Mn_2.115 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574884 (0.047): tasmai māṃ brūhi viprāya nidhipāyāpramādine // Mn_2.115 // / brahma yas tv ananujñātam adhīyānād avāpnuyāt / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21090934 (0.060): vādyaṃ dattvā tathā viprah śakra lokam avāpnuyāt | / svayaṃ vadyena sampūjya tasyaivanucaro bhavet // Hbhv_8.294 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574895 (0.0): brahma yas tv ananujñātam adhīyānād avāpnuyāt / / sa brahmasteyasaṃyukto narakaṃ pratipadyate // Mn_2.116 // | ||||||||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25776840 (0.030): guruktaṃ paruṣaṃ vākyamāśiṣaṃ paricintayet // BndP_3,43.38 // / laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca / / ādadīta tato jñānaṃ pūrvaṃ tamabhivādayet // BndP_3,43.39 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428712 (0.038): savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // KūrmP_2,12.22 // / laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā / / ādadīta yato jñānaṃ taṃ pūrvamabhivādayet // KūrmP_2,12.23 // | Manusmrti (manu2p_u.htm.txt) 18574902 (0.038): sa brahmasteyasaṃyukto narakaṃ pratipadyate // Mn_2.116 // / laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430205 (0.040): mohādvā yadi vā lobhāt tyaktena patito bhavet // KūrmP_2,14.22 // / laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca / / ādadīta yato jñānaṃ na taṃ druhyet kadācana // KūrmP_2,14.23 // | Visnusmrti (visnu_pu.htm.txt) 17394413 (0.040): tadādānam asya brahmasteyaṃ narakāya bhavati // Vi_30.42 // / laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā / / ādadīta yato jñānaṃ na taṃ druhyet kadācana || Vi_30.43 || | ||||||||||||||||
Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544206 (0.038): gāyatrīmātra sāro 'pi varaṃ vipraḥ suyantritaḥ / | Kalpadrumavadanamala (klpdrapu.htm.txt) 28910573 (0.038): gāyatrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ / | Manusmrti (manu2p_u.htm.txt) 18574908 (0.038): ādadīta yato jñānaṃ taṃ pūrvam abhivādayet // Mn_2.117 // / sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20828570 (0.053): 14,096.015d@004_0510 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ / 14,096.015d@004_0511 sāvitrīmātrasāro 'pi varo vipraḥ suyantritaḥ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9052938 (0.055): varaṃ vipraḥ suyantritaḥ Mn_2.118b / varaṃ syādgulphayoradhaḥ Ang_1.780b | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574918 (0.036): sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ / / nāyantritas trivedo 'pi sarvāśī sarvavikrayī // Mn_2.118 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20828571 (0.058): 14,096.015d@004_0511 sāvitrīmātrasāro 'pi varo vipraḥ suyantritaḥ / 14,096.015d@004_0512 nāyantritaś caturvedī sarvāśī sarvavikrayī | Asvaghosa (attrib.): Vajrasuci (bsa020_u.htm.txt) 23544207 (0.063): gāyatrīmātra sāro 'pi varaṃ vipraḥ suyantritaḥ / / nāyantritaścaturvedī sarvāśī sarvavikrayī // Vs_49 // | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18899012 (0.063): gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ / / nāyantritaścaturvedī sarvāśī sarvavikrayī // RKV_200.20 // | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574919 (1.788): nāyantritas trivedo 'pi sarvāśī sarvavikrayī // Mn_2.118 // / śayyāsane 'dhyācarite śreyasā na samāviśet / | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24797930 (0.052): Ap2.9.22.22/ ākāśe svayam / / Ap2.9.22.23/ [anupastīrṇe śayyā.āsane / / Ap2.9.22.24/ nave sasye [prāpte purāṇam [anujānīyāt // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574929 (0.0): śayyāsane 'dhyācarite śreyasā na samāviśet / | Manusmrti (manu2piu.htm.txt) 2543720 (0.033): śayyāsanasthaś caivainaṃ Mn_2.119c / śayyāsane 'dhyācarite Mn_2.119a | Manusmrti (manu1__u.htm.txt) 21486529 (0.040): Manu2.202c/ yāna.āsanasthaś ca eva enam avaruhya) abhivādayet) || / Manu2.203a/ prativāte 'anuvāte ca na āsīta) guruṇā saha | | Ratnamālāvadāna (ratnml_u.htm.txt) 12573502 (0.056): sadā śayyāsanasthas tat samutthātuṃ na caichata / | |||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20718755 (1.788): 13,107.031c sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ / 13,107.032a ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15439754 (1.788): 05,038.001 vidura uvāca / 05,038.001a ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12938613 (1.788): MSS_7309 1 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati / | Manusmrti (manu2p_u.htm.txt) 18574935 (1.788): śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet // Mn_2.119 // / ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 268837 (0.024): (P_6,1.84.2) KA_III,57.7 58.17 Ro_IV,399 402 {46/59} ūrdhvam prāṇāḥ hi / utkrāmanti yūnaḥ sthavire āyati . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5419781 (0.024): uktaḥ pratyutthāne ca guṇaḥ . katham . ūrdhvam prāṇāḥ hi utkrāmanti yūnaḥ / sthavire āyati . pratyutthānābhābhivādābhyām punaḥ tān pratipadyate iti . | |||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20718759 (1.192): 13,107.032a ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / 13,107.032c pratyutthānābhivādābhyāṃ punas tān pratipadyate | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15439756 (0.021): 05,038.001a ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / 05,038.001c pratyutthānābhivādābhyāṃ punas tān pratipadyate | Manusmrti (manu2p_u.htm.txt) 18574943 (0.021): ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / / pratyutthānābhivādābhyāṃ punas tān pratipadyate // Mn_2.120 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12938616 (0.045): MSS_7309 1 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati / / MSS_7309 2 pratyutthānābhivādābhyāṃ punas tān pratipadyate // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12842443 (0.051): MSS_2336 1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15441278 (0.051): 05,039.059c caure kṛtaghne viśvāso na kāryo na ca nāstike / 05,039.060a abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5419787 (0.055): sthavire āyati . pratyutthānābhābhivādābhyām punaḥ tān pratipadyate iti . | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574948 (0.0): abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / / catvāri tasya vardhante āyur dharmo yaśo balam // Mn_2.121 // | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15441282 (0.039): 05,039.060c catvāri saṃpravardhante kīrtir āyur yaśobalam | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12842448 (0.049): MSS_2336 1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / / MSS_2336 2 catvāri tasya vardhanta āyuḥ prajñā yaśo balam // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574955 (0.029): catvāri tasya vardhante āyur dharmo yaśo balam // Mn_2.121 // / abhivādāt paraṃ vipro jyāyāṃsam abhivādayan / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574961 (0.0): abhivādāt paraṃ vipro jyāyāṃsam abhivādayan / / asau nāmāham asmīti svaṃ nāma parikīrtayet // Mn_2.122 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574967 (1.192): asau nāmāham asmīti svaṃ nāma parikīrtayet // Mn_2.122 // / nāmadheyasya ye ke cid abhivādaṃ na jānate / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574969 (0.055): nāmadheyasya ye ke cid abhivādaṃ na jānate / / tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca // Mn_2.123 // | ||||||||||||||||||||
Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21299836 (0.024): dīrghābhiniṣṭhānāntaṃdīrghaścābhiniṣṭhānaścānte yasya nāmnastattathoktam / | Manusmrti (manu2p_u.htm.txt) 18574976 (0.031): tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca // Mn_2.123 // / bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane / | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26005713 (0.046): diṣvag ajcati iti viṣvadryaṅ / / devadryaṅ / / sarvanāmnaḥ tadryaṅ / / yadryaṅ adrisaghryorantodāttanipātanaṃ kṛtsvaranivṛttyartham / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7542283 (0.046): diṣvag ajcati iti viṣvadryaṅ / / devadryaṅ / / sarvanāmnaḥ tadryaṅ / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574987 (0.021): nāmnāṃ svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ // Mn_2.124 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18574990 (0.042): nāmnāṃ svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ // Mn_2.124 // / āyuṣmān bhava saumyeti vācyo vipro 'bhivādane / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428672 (0.048): āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ // KūrmP_2,12.19 // / āyuṣṇān bhava saumyeti vācyo vipro 'bhivādane / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575000 (0.035): akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // Mn_2.125 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428679 (0.058): akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // KūrmP_2,12.20 // | |||||||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7587617 (0.062): ṭigrahaṇaṃ vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, agnici3t iti // / pratyabhivāde 'śūdre (*8,2.83) / | ||||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21483382 (0.053): Manu1.103a/ viduṣā brāhmaṇena idam adhyetavyaṃ) prayatnataḥ | / Manu1.103c/ śiśyebhyaś ca pravaktavyaṃ) samyaṅ na anyena kena cit || | Harivamsa (complete) (hv_cumiu.htm.txt) 16457934 (0.056): sa tu kelikilo vipro HV_46.29a / sa tu keśī bhṛśaṃ śrāntaḥ *HV_67.40*769:1a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13857692 (0.056): satī tvam asi bhāmini HV_107.37d / sa tu kelikilo vipro HV_46.29a | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15852256 (0.059): brāhmaṇaṃ hṝnti yaḥ śūdrastaṃ muśalyaṃ virdurbudhāḥ // NarP_1,30.18 // | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27288363 (0.062): saṃ hyetau sṛjete sukṛtaṃ ca duṣkṛtaṃ ca no eva kṣatriyaḥ sarvamiva / brāhmaṇam / purodadhīta saṃ hyevaitau sṛjete kukṛtaṃ ca duṣkṛtaṃ ca sa yattato varuṇaḥ | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575014 (0.025): nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ // Mn_2.126 // / brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam / | ||||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428737 (0.021): brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam / / vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu // KūrmP_2,12.25 // | Manusmrti (manu2p_u.htm.txt) 18575020 (0.042): brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam / / vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // Mn_2.127 // | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428983 (0.043): avācyo dīkṣito nāmnā yavīyānapi yo bhavet / | Manusmrti (manu2p_u.htm.txt) 18575027 (0.043): vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // Mn_2.127 // / avācyo dīkṣito nāmnā yavīyān api yo bhavet / | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428989 (0.0): avācyo dīkṣito nāmnā yavīyānapi yo bhavet / / bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit // KūrmP_2,12.44 // | Manusmrti (manu2p_u.htm.txt) 18575034 (0.0): avācyo dīkṣito nāmnā yavīyān api yo bhavet / / bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // Mn_2.128 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9038498 (0.030): bhonane chardito yadi Ang_1.969b / bhobhavatpūrvakaṃ tv enam Mn_2.128c | Manusmrti (manu2piu.htm.txt) 2537117 (0.047): bhobhavatpūrvakaṃ tv enam Mn_2.128c / bhobhāva ṛṣibhiḥ smṛtaḥ Mn_2.124d | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575043 (0.020): bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // Mn_2.128 // / parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9022635 (0.038): parapatnī tu yā strī syād Mn_2.129a / parapatnīṣu sarvāsu YSS_1.37Ac | Manusmrti (manu2piu.htm.txt) 2533065 (0.038): parapatnī tu yā strī syād Mn_2.129a | Naradasmrti (narads_u.htm.txt) 13219381 (0.061): N1.18a/ yā tu sapradhanaiva strī sāpatyā cānyam āśrayet / | Naradasmrti (nars2_pu.htm.txt) 3615097 (0.061): yā tu sapradhanaiva strī sāpatyā cānyam āśrayet / | ||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428972 (0.021): teṣāmathākṣayāṃllokān provāca bhagavān manuḥ // KūrmP_2,12.42 // / mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn / | Manusmrti (manu2p_u.htm.txt) 18575052 (0.021): parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ / / tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca // Mn_2.129 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9063960 (0.054): śvaśurān ṛtvijo gurūn Mn_2.130b / śvaśurāya śyālakāya Ang_1.689c | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575063 (0.0): mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn / / asāv aham iti brūyāt pratyutthāya yavīyasaḥ // Mn_2.130 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9063980 (0.034): śvaśṛgālaplavaṅgādyair YS99v_25a / śvaśrūr atha pitṛśvasā Mn_2.131b | Manusmrti (manu2piu.htm.txt) 2544704 (0.055): śvaśrūr atha pitṛśvasā Mn_2.131b / śvasarpanakulākhubhiḥ Mn_4.126b | Naradasmrti (narads_u.htm.txt) 13226043 (0.064): N12.72a/ mātā mātṛṣvasā śvaśrūr mātulānī pitṛṣvasā / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575071 (0.0): mātṛśvasā mātulānī śvaśrūr atha pitṛśvasā / / saṃpūjyā gurupatnīvat samās tā gurubhāryayā // Mn_2.131 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430344 (0.050): mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā / / saṃpūjyā gurupatnīva samāstā gurubhāryayā // KūrmP_2,14.34 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575076 (1.192): saṃpūjyā gurupatnīvat samās tā gurubhāryayā // Mn_2.131 // / bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430354 (0.037): saṃpūjyā gurupatnīva samāstā gurubhāryayā // KūrmP_2,14.34 // / bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10308892 (0.050): 12,120.031a kālaprāptam upādadyān nārthaṃ rājā prasūcayet / 12,120.031c ahany ahani saṃduhyān mahīṃ gām iva buddhimān | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881683 (0.058): dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ // / MSS_4459 1 ācinvānamahanyahanyahani sākārān vihārakramān | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17907609 (0.059): indraśatrurameyātmā tvaṣṭṛtejopabṛṃhitaḥ / / ahanyahani so 'vardhadiṣupātaṃ mahābalaḥ // MarkP_5.7 // | ||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430358 (0.036): bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi / / viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // KūrmP_2,14.35 // | Manusmrti (manu2p_u.htm.txt) 18575080 (0.036): bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api / / viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // Mn_2.132 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10308892 (0.044): 12,120.031a kālaprāptam upādadyān nārthaṃ rājā prasūcayet / 12,120.031c ahany ahani saṃduhyān mahīṃ gām iva buddhimān | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881684 (0.050): dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ // / MSS_4459 1 ācinvānamahanyahanyahani sākārān vihārakramān | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12991254 (0.051): MSS_9808 1 kālaprāptamupādadyānnārthaṃ rājā prasūcayet / / MSS_9808 2 ahanyahani sanduhyānmahīṃ gāmiva buddhimān // | Divyavadana (divyav_u.htm.txt) 21590508 (0.056): 217.022. aparasminnahanyātmadvitīyaḥ/ / 217.022. anyasminnahanyekākī/ | Manusmrti (manu1__u.htm.txt) 21512308 (0.058): Manu9.269c/ tān prasahya) nṛpo hanyāt) sa.mitra.jñāti.bāndhavān || / Manu9.270a/ na ha ūḍhena vinā cauraṃ ghātayed) dhārmiko nṛpaḥ | | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21260407 (0.061): tena pūrvapakṣe mṛtasyāparapakṣa ekoddiṣṭaṃ kartavyaṃ na tvekādaśe 'hani / / anuṣṭhānañcai(tve) kādaśe 'hani / | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27935779 (0.063): upayujyante vaidarbhakānām. / 5.6.33 tathā praveśibhir eva jñāti-saṃbandhibhir nānyair upayujyante | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9665237 (0.063): 5.6.32/.svair eva putrair antaḥpurāṇi kāmacārair jananī^varjam upayujyante / vaidarbhakāṇām/ / 5.6.33/.tathā praveśibhir eva jñātisaṃbandhibhir na^anyair upayujyante | |||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430366 (0.024): viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // KūrmP_2,14.35 // / piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi / | Manusmrti (manu2p_u.htm.txt) 18575087 (0.024): viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // Mn_2.132 // / pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9025548 (0.059): pitur gehe tu yā kanyā YS182v_3.18a / pitur bhaginyāṃ mātuś ca Mn_2.133a | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430367 (0.045): piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi / / mātṛvad vṛttimātiṣṭhenmāt tābhyo garīyasī // KūrmP_2,14.36 // | Manusmrti (manu2p_u.htm.txt) 18575088 (0.045): pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api / / mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī // Mn_2.133 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4962653 (0.049): [242]{*3/125*} yat tu, ḍitthasya māteti, yuktaṃ tatrāvyāsaṅgi mātṛtvam, | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5032578 (0.050): yady api sā tuṇḍaḍapitthayor mātā, tathāpi tasyai dīyate. kārtsnena hi / tasya sā mātā bhavati. na hi vyāsajyate mātṛtvam. tadvad ihāpi draṣṭavyam. | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13204884 (0.064): ato ḍitthaḍabitthayormātā ḍitthasya mātetivacchakyata eva kevalena | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575101 (0.0): daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām / | Manusmrti (manu2piu.htm.txt) 2527982 (0.052): daśāpare tu kramaśo Mn_9.165c / daśābdākhyaṃ paurasakhyaṃ Mn_2.134a | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10233161 (0.058): tryabdhi[K.tryabda]^pañca^abdika^aśvaḥ/ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9006175 (0.064): daśābdaṃ vinivartayet K_701d / daśābdākhyaṃ paurasakhyaṃ Mn_2.134a | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575110 (0.0): daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām / / tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // Mn_2.134 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575116 (0.0): tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // Mn_2.134 // / brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9059903 (0.004): śatayojanam āyatam Par_12.70(69)b / śatavarṣaṃ tu bhūmipam Mn_2.135b / śatavallī mahāvallī Ang_1.521a | Visnusmrti (visnus_u.htm.txt) 18201699 (0.032): Viṣṇu 32.17a/ brāhmaṇaṃ daśa-varṣaṃ ca śata-varṣaṃ ca bhūmi-pam / | Visnusmrti (visnu_pu.htm.txt) 17394694 (0.032): etāni mānasthānāni garīyo yad yad uttaram || Vi_32.16 || / brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam / | |||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18201707 (0.0): Viṣṇu 32.17c/ pitā-putrau vijānīyād\ brāhmaṇas tu tayoḥ pitā // | Manusmrti (manu2p_u.htm.txt) 18575121 (0.063): brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam / / pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // Mn_2.135 // | Visnusmrti (visnu_pu.htm.txt) 17394698 (0.063): brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam / / pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā || Vi_32.17 || | ||||||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17394680 (0.0): gurudāreṣu kurvīta satāṃ dharmam anusmaran || Vi_32.15 || / vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī / | Visnusmrti (visnus_u.htm.txt) 18201685 (0.0): Viṣṇu 32.16a/ vittaṃ bandhur vayaḥ karma vidyā bhavati\ pañcamī / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429048 (1.192): patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // KūrmP_2,12.48 // / vidyā karma vayo bandhurvittaṃ bhavati pañcamam / | Madhva (Anandatirtha): Krsnamrtamaharnava (mdhvkmou.htm.txt) 2552000 (0.006): kriyate yena devo 'pi svapadād bhraśyate hi saḥ. // MKm_209 // / vittaṃ bandhur vayaḥ karma vidyā caiva tu pañcamī | Manusmrti (manu2p_u.htm.txt) 18575126 (0.031): pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // Mn_2.135 // / vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī / | Manusmrti (manu2piu.htm.txt) 2541999 (0.048): vittaṃ bandhur vayaḥ karma Mn_2.136a / vittāppatyor yamasya ca Mn_5.96[95M]b | |||||||||||||||
Madhva (Anandatirtha): Krsnamrtamaharnava (mdhvkmou.htm.txt) 2552006 (1.192): vittaṃ bandhur vayaḥ karma vidyā caiva tu pañcamī / etāni mānyasthānāni garīyo yad yad uttaram. // MKm_210 // | Manusmrti (manu2p_u.htm.txt) 18575134 (1.192): vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī / / etāni mānyasthānāni garīyo yad yad uttaram // Mn_2.136 // | Pasupatasutra (pasupbhu.htm.txt) 23891136 (1.192): * tathā vittaṃ bandhuryaśaḥ karma vidyā bhavati pañcamī / etāni / mānyasthānāni garīyo yadyaduttaram // PSBh_4.9:8 | Visnusmrti (visnu_pu.htm.txt) 17394686 (1.192): etāni mānasthānāni garīyo yad yad uttaram || Vi_32.16 || | Visnusmrti (visnus_u.htm.txt) 18201692 (1.192): Viṣṇu 32.16c/ etāni māna-sthānāni garīyo yad yad uttaram // | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575141 (0.022): etāni mānyasthānāni garīyo yad yad uttaram // Mn_2.136 // / pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429065 (0.052): mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt // KūrmP_2,12.49 // / pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca / | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429071 (0.040): yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // KūrmP_2,12.50 // | Manusmrti (manu2p_u.htm.txt) 18575146 (0.040): yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // Mn_2.137 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575154 (0.0): yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // Mn_2.137 // / cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575158 (0.023): cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ / / snātakasya ca rājñaś ca panthā deyo varasya ca // Mn_2.138 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575165 (1.192): snātakasya ca rājñaś ca panthā deyo varasya ca // Mn_2.138 // / teṣāṃ tu samāvetānāṃ mānyau snātakapārthivau / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575172 (0.0): teṣāṃ tu samāvetānāṃ mānyau snātakapārthivau / / rājasnātakayoś caiva snātako nṛpamānabhāk // Mn_2.139 // | Manusmrti (manu2piu.htm.txt) 2548141 (0.039): snātakācāryayos tathā Mn_4.130b / snātako nṛpamānabhāk Mn_2.139d | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9075482 (0.052): snātakācāryayos tathā Mn_4.130b / snātako nṛpamānabhāk Mn_2.139d / snātasnānena kurvīta Ang_1.264c | ||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 526153 (0.0): saṃbhāvayati cānnena $ sa vipro gurur ucyate // HV_App.I,6A.35 // / upanīya tu yaḥ śiṣyaṃ $ vedam adhyāpayeta tam / HV_App.I,6A.36 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011719 (0.0): saṃbhāvayati cānnena sa vipro gurur ucyate // HV_App.I,6A.35 // / upanīya tu yaḥ śiṣyaṃ vedam adhyāpayeta tam / HV_App.I,6A.36 / | Manusmrti (manu2p_u.htm.txt) 18575174 (0.030): rājasnātakayoś caiva snātako nṛpamānabhāk // Mn_2.139 // / upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ / | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2555768 (0.040): ucyate- upanīya tu yaḥ śiṣyaṃ vedamadhyāpayeddvijaḥ // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885101 (0.044): upanīya tu yaḥśiṣyaṃ vedamadhyāpayeddvijaḥ / / sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23049687 (0.045): taccādhyāpanaṃ 'upanīya tu yaḥ śiṣyaṃ vedamadhyāpayedvijaḥ / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23049704 (0.047): śiṣyamupanīya vedamadhyāpayediti / śrutyunnayanenācāryatvasiddhirūpaphalārthamiti pradhānaṃ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1389815 (0.056): tadrahitasya dvijāter api mokṣedhikāro14 noktaḥ / anadhītya dvijo vedam anutpādya tathā prajām15 / | Manusmrti (manu2piu.htm.txt) 2520598 (0.062): upanīya tu tat sarvaṃ Mn_3.228[218M]a / upanīya tu yaḥ śiṣyaṃ Mn_2.140a | ||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885108 (0.0): upanīya tu yaḥśiṣyaṃ vedamadhyāpayeddvijaḥ / / sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23049695 (0.0): sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate' ityādismṛtyā ācāryakāmaḥ | Manusmrti (manu2p_u.htm.txt) 18575183 (0.0): upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ / / sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate // Mn_2.140 // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11590544 (0.0): dvijaḥ | / sakalpaṃ sarahasyaṃ ca tam ācāryaṃ | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp01u.htm.txt) 23226751 (0.030): sakalpaṃ sarahasya ca tamācāryaṃ pracakṣate //" | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4310770 (0.044): /pūto deva.lokān (samaśnuta iti hi brāhmaṇam / iti hi brāhmaṇam // / Baudh3.8.1/ atha^ataś cāndrāyaṇasya kalpaṃ [K: / cāndrāyaṇakalpaṃ](vyākhyāsyāmaḥ // | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2555773 (0.058): ucyate- upanīya tu yaḥ śiṣyaṃ vedamadhyāpayeddvijaḥ // / sakalpaṃ sahahasyaṃ ca tamācārya pracakṣate // | ||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 526168 (0.0): tadarthabodhakaś caiva $ tam ācāryaṃ pracakṣate // HV_App.I,6A.37 // / ekadeśaṃ tu vedasya $ vedāṅgāny api vā punaḥ / HV_App.I,6A.38 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011734 (0.0): tadarthabodhakaś caiva tam ācāryaṃ pracakṣate // HV_App.I,6A.37 // / ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ / HV_App.I,6A.38 / | Manusmrti (manu2p_u.htm.txt) 18575189 (0.0): sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate // Mn_2.140 // / ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ / | Harivamsa (complete) (hv_cumiu.htm.txt) 16179370 (0.054): ekaduṣkṛtakāriṇyaḥ HV_77.17c / ekadeśaṃ tu vedasya HV_App.I,6A.38a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25000591 (0.057): ekatvaṃ ca pṛthaktvaṃ ca HV_App.I,41.1062a / ekadeśaṃ tu vedasya HV_App.I,6A.38a | ||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28116582 (0.021): dravyatvavyāpyeti/ dravyatvavyāpyatvaṃ ca dravyatvanyūnavṛttitvam na tu / tacchūnyāvṛttitvam/ ato dravyatvajātimādāya noktadoṣa iti | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20959610 (0.021): śepavaiyarthyam syāt 2/ pratyuta pakṣasapakṣavṛttitvaṃ guṇaḥ/ na tu doṣaḥ/ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21193453 (0.028): tādṛśādyabharatavṛttitvātsādhvavatvaṃsādhanavatvaṃ ca vyaktamiti bhāvaḥ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14592440 (0.033): tathābhūtabuddhyutpāde bādhakapramāṇam uktaṃ pareṇa | asāv eva vandīkṛtam / arthaṃ pratikurvann āha na tv iti [31.27] | vṛttir niyateti prakaraṇāt | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20960641 (0.033): atha vāsādhāraṇasya pakṣamātravṛttitvena nānvayavyāptidhīḥ/ nāpi | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,1 (vnyps31u.htm.txt) 27652008 (0.035): tena vyadhikaraṇavākyeṣvekapradhānārthe vṛttisaṃbhavepiva tasya / viśeṣyatavabhāvād vyavacchedyatā / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20919730 (0.035): sādhyatvāttadviśiṣṭānyasya pakṣatvaṃ syāt/ tadarthaṃ dharmagrahaṇam/ na ca | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19347788 (0.037): gopikānāṃ sakhībhis tāsāṃ viraha kāla kṣepāya tat tad bhāva poṣārthaṃ / kṛtrimatayivāṅgīkṛtaṃ, na tu tat tad bhāveneti samādheyam | kecic caivaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28165387 (0.037): tadabhāvavadviśeṣyakatatprakārakatvarūpāyathārthatvaṃ jñānavṛtti / netyarthaḥ/ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1411604 (0.038): 12. ... vṛttiyāvadādistāvacitta vṛttimūrdyāmubhdamāyānti va | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28169824 (0.039): sthitasthāpakavṛtti, na tadṛbhinnamiti na doṣa iti bhāvaḥ/ na | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9666224 (0.042): 6.2.59/.pratyāyanaṃ ca praṇidhibhir nāyakasya/ svayaṃ vā^ātmano / vṛtti^grahaṇam/ / 6.2.60/.na tv eva^artheṣu vivādaḥ/ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21221801 (0.043): tādṛśapṛthivyaptejovāyvātmanaḥsvasamaveto 'dviṣṭhaśceti tadvṛttiśabdatve | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20941040 (0.043): punarapyanumānaṃ dvividham/ sārthaṃ parārthaṃ ca 1 / tatra / paropadeśānapakṣaṃ svārtham/ tatsāpekṣaṃ parārtham/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28221243 (0.044): prāguktavyabhicārādīnāmābhāsatānupapateraśakyaparihāratvāditi/ / maivam/ yataḥ / svavṛttibhedapratiyogitāvacchedakatvasvāvacchinnasāmānādhikaraṇyobhayasambandhena | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11936816 (0.044): tatsabhāgāv ity arthaḥ. na tu punar vijñānam anindriyārthakaṃ. avaśyaṃ hi | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18807653 (0.055): hṛdisthaṃ deva jānāmi gataṃ tadvedagarjanāt / / vedānuccarato me 'dya tava śaṅkara cāgrataḥ // RKV_9.23 // | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2872446 (0.064): nipatya pratigṛhṇīta // tataḥ svayaṃ tasya (18) upādhyāyaḥ (VinSū 8) / prāvṛṇuyāt / prāvṛṇvaṃśca | |||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840653 (0.0): 14,096.015d@004_2523 niṣekādīni karmāṇi yaḥ karoti yathāvidhi | Harivamsa, Appendix I. (hv_appau.htm.txt) 526135 (0.0): guruṃ raviṃ samabhyarcya $ bhaikṣeta niyataḥ śuciḥ // HV_App.I,6A.33 // / niṣekādīni karmāṇi $ yaḥ karoti yathāvidhi / HV_App.I,6A.34 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011701 (0.0): guruṃ raviṃ samabhyarcya bhaikṣeta niyataḥ śuciḥ // HV_App.I,6A.33 // / niṣekādīni karmāṇi yaḥ karoti yathāvidhi / HV_App.I,6A.34 / | Manusmrti (manu2p_u.htm.txt) 18575200 (0.0): yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // Mn_2.141 // / niṣekādīni karmāṇi yaḥ karoti yathāvidhi / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050418 (0.059): anye - 'niṣekādikakarmāṇiḥ yaḥ karoti yathāvidhi / / saṃbhāvayati cāntena sa vipro gururucyate / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15882716 (0.060): kṛtvā proktāni karmāṇi tadvarddhvāni karoti yaḥ / | |||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 526143 (0.0): niṣekādīni karmāṇi $ yaḥ karoti yathāvidhi / HV_App.I,6A.34 / / saṃbhāvayati cānnena $ sa vipro gurur ucyate // HV_App.I,6A.35 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011709 (0.0): niṣekādīni karmāṇi yaḥ karoti yathāvidhi / HV_App.I,6A.34 / / saṃbhāvayati cānnena sa vipro gurur ucyate // HV_App.I,6A.35 // | Manusmrti (manu2p_u.htm.txt) 18575206 (0.0): niṣekādīni karmāṇi yaḥ karoti yathāvidhi / / saṃbhāvayati cānnena sa vipro gurur ucyate // Mn_2.142 // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050418 (0.056): anye - 'niṣekādikakarmāṇiḥ yaḥ karoti yathāvidhi / / saṃbhāvayati cāntena sa vipro gururucyate / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575213 (0.021): saṃbhāvayati cānnena sa vipro gurur ucyate // Mn_2.142 // / agnyādheyaṃ pākayajñān agniṣṭomādikān makhān / | Manusmrti (manu2piu.htm.txt) 2517322 (0.048): agnivāyuravibhyas tu Mn_1.23a / agniṣṭomādikān makhān Mn_2.143b / agniṣvāttāś ca devānāṃ Mn_3.195[185M]c | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575219 (0.035): agnyādheyaṃ pākayajñān agniṣṭomādikān makhān / / yaḥ karoti vṛto yasya sa tasya rtvig ihocyate // Mn_2.143 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4985862 (0.060): āha yad ṛtvijāṃ kāryam, kathaṃ tat keṣāṃcid ṛtvikśabdakānāṃ na syāt. / ucyate evaṃ tarhi dvividho 'yam ṛtvikśabdaḥ, ṛtuyajananimittaḥ, | Visnusarma: Pancatantra (vispancu.htm.txt) 21457699 (0.064): sakṛd uktaṃ na gṛhṇāti svayaṃ vā na karoti yaḥ | / yasya saṃpuṭikā nāsti kutas tasya subhāṣitam ||Panc_2.172|| | ||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4988772 (0.040): *{3/755: E2: 4,425; E4: 4,976; E6: 1,286}* / *{3/756: E2,4: samāmnātāt}* / ṛtvikphalaṃ karaneṣv arthavattvāt // MS_3,8.25 // | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26021219 (0.043): dantyoṣṭhyapūrvo 'py oṣṭhyapūrvo bhavati ity atra api bhavati, vuvūrṣati / ṛtvijam, prāvuvūrṣati kambalam / | Harivamsa (complete) (hv_cumiu.htm.txt) 16355785 (0.052): brahmakṣatrottaraḥ sattvyāṃ *HV_23.40*358:5a / brahmakṣetram ihocyate HV_App.I,41.1135b | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19391188 (0.055): dharmamudrāyāśca 'śūnyākāro'; noktaḥ | tasmādihāpi nocyate | / athavātaduktyā ca tadukteḥ |'; anātmākāroktyā ca śūnyatāpyuktā bhavati || | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575237 (0.0): ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau / / sa mātā sa pitā jñeyas taṃ na druhyet kadā cana // Mn_2.144 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9067413 (0.042): samājotsavadarśanaiḥ Nar_19.10b / sa mātā sa pitā jñeyas Mn_2.144c | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6807123 (0.052): mātaraṃ gurupatnīṃ ca YS99v_35a / mātā caiva pitā caiva YS182v_3.22a / mātā caiva pitā caiva YS78v_23a | Manusmrti (manu1__u.htm.txt) 21507996 (0.052): Manu8.389a/ na mātā na pitā na strī na putras tyāgam arhati) | | Manusmrti (manu2piu.htm.txt) 2545596 (0.053): sa mātā sa pitā jñeyas Mn_2.144c / samātiṣṭhed divāniśam Mn_7.44b | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9040578 (0.053): mātā caiva pitā caiva YS182v_3.22a / mātā caiva pitā caiva YS78v_23a / mātā tābhyo garīyasī Mn_2.133d | Divyavadana (divyav_u.htm.txt) 21615562 (0.054): tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūtām/ / 313.007. na haivaṃ draṣṭavyam/ / 313.007. rājā śuddhodano māyādevī tena kālena tena samayena | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18972066 (0.055): (AVŚ_14,2.37a) saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ | | Jiva Gosvamin: Gopalacampu - Uttaracampu 5-6 (gu05-06u.htm.txt) 5811031 (0.057): tanūjasya vārtā, asya ca śrī-man-mad-agrajasya bhavān eva dharmataḥ pitā; / sa pitā sā ca jananī yau puṣñītāṃ sva-putravat | | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24033396 (0.059): pitarau punarmātā ca pitā ca / / tayoścāpi yatra ghātikaṃ karma yathā tathā vā tanniyataṃ saṃpadyate nānyat | Divyavadana (divyav_u.htm.txt) 21530967 (0.060): bhikṣavaḥ putrasya mātāpitarau iti/ / 031.032. tanmama mātā marīcike lokadhātau upapannā, <32>sā ca bhagavato | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428851 (0.061): yāvat pitā ca mātā ca dvāvetau nirvikāriṇau / / tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ // KūrmP_2,12.34 // | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18932032 (0.061): (AVŚ_5,30.5a) yat te mātā yat te pitā jamir bhrātā ca sarjataḥ | | Avadanasataka (avsata_u.htm.txt) 5690179 (0.063): anupravrajeyam iti | tato 'sya mātāpitarau nānujānītaḥ | tatas tenaiko | Manusmrti (manu1__u.htm.txt) 21510867 (0.063): Manu9.167c/ svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ || / Manu9.168a/ mātā pitā vā dadyātāṃ) yam adbhiḥ putram āpadi | | ||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12935701 (0.0): MSS_7159 1 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā / | Manusmrti (manu2p_u.htm.txt) 18575242 (0.0): sa mātā sa pitā jñeyas taṃ na druhyet kadā cana // Mn_2.144 // / upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840690 (0.007): 14,096.015d@004_2528 vivṛṇoti ca mantrārthān ācāryaḥ so 'bhidhīyate / 14,096.015d@004_2529 upādhyāyād daśācārya ācāryāṇāṃ śataṃ pitā | Harivamsa, Appendix I. (hv_appau.htm.txt) 526182 (0.031): yo 'dhyāpayati vṛttyartham $ upādhyāyaḥ sa ucyate // HV_App.I,6A.39 // / upādhyāyād daśācāryā $ ācāryāṇāṃ śataṃ pitā / HV_App.I,6A.40 / | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011747 (0.037): upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā / HV_App.I,6A.40 / | Vasistadharmasutra (vasist_u.htm.txt) 23549750 (0.037): Va.13.48 upādhyāyāt^daśa^ācāryās^ācāryāṇām^śatam^pitā (c)/ | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891696 (0.047): upādhyāyaddaśācārya ācāryāttu śataṃ pitā / | Manusmrti (manu2piu.htm.txt) 2519464 (0.059): ācāryaṃ svam upādhyāyaṃ Mn_5.91[90M]a / ācāryaḥ śiṣya eva vā Mn_9.187d / ācāryāṇāṃ śataṃ pitā Mn_2.145b | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575248 (0.021): upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā / / sahasraṃ tu pitṝn mātā gauraveṇātiricyate // Mn_2.145 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 526184 (0.049): upādhyāyād daśācāryā $ ācāryāṇāṃ śataṃ pitā / HV_App.I,6A.40 / / sahasraṃ ca pitṝṇāṃ tu $ caibhyo mātā garīyasī // HV_App.I,6A.41 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011750 (0.049): upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā / HV_App.I,6A.40 / / sahasraṃ ca pitṝṇāṃ tu caibhyo mātā garīyasī // HV_App.I,6A.41 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891701 (0.049): upādhyāyaddaśācārya ācāryāttu śataṃ pitā / / sahasraṃ tu piturmātā gauraveṇātiricyate // | Manusmrti (manu1__u.htm.txt) 21507995 (0.058): Manu8.388c/ śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam || / Manu8.389a/ na mātā na pitā na strī na putras tyāgam arhati) | | ||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12924906 (0.0): MSS_6616 1 utpādakabrahmadātror garīyān brahmadaḥ pitā / | Manusmrti (manu2p_u.htm.txt) 18575255 (0.0): sahasraṃ tu pitṝn mātā gauraveṇātiricyate // Mn_2.145 // / utpādakabrahmadātror garīyān brahmadaḥ pitā / | Visnusmrti (visnu_pu.htm.txt) 17394425 (0.0): utpādakabrahmadātror garīyān brahmadaḥ pitā / | Visnusmrti (visnus_u.htm.txt) 18201406 (0.0): Viṣṇu 30.44a/ utpādaka-brahma-dātror garīyān brahma-daḥ pitā / | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7627306 (0.043): janmadaḥ brahma dātā ca garīyān brahma daḥ pitā | | ||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12924913 (5.960): MSS_6616 1 utpādakabrahmadātror garīyān brahmadaḥ pitā / / MSS_6616 2 brahmajanma hi viprasya pretya ceha ca śāśvatam // | Manusmrti (manu2p_u.htm.txt) 18575261 (5.960): utpādakabrahmadātror garīyān brahmadaḥ pitā / / brahmajanma hi viprasya pretya ceha ca śāśvatam // Mn_2.146 // | Visnusmrti (visnu_pu.htm.txt) 17394431 (5.960): utpādakabrahmadātror garīyān brahmadaḥ pitā / / brahmajanma hi viprasya pretya ceha ca śāśvatam || Vi_30.44 || | Visnusmrti (visnus_u.htm.txt) 18201414 (5.960): Viṣṇu 30.44c/ brahma-janma hi viprasya pretya\ ca^iha ca śāśvatam // | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575264 (0.030): brahmajanma hi viprasya pretya ceha ca śāśvatam // Mn_2.146 // / kāmān mātā pitā cainaṃ yad utpādayato mithaḥ / | Samaveda-Samhita (samavedu.htm.txt) 4691945 (0.057): 1 1 2 0910a jātaḥ pareṇa dharmaṇā yatsavṛdbhiḥ sahābhuvaḥ . / 1 1 2 0910c pitā yatkaśyapasyāgniḥ śraddhā mātā manuḥ kaviḥ .. 90 | Visnusmrti (visnu_pu.htm.txt) 17394434 (0.063): brahmajanma hi viprasya pretya ceha ca śāśvatam || Vi_30.44 || / kāmān mātā pitā cainaṃ yad utpādayato mithaḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552828 (0.063): mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891661 (0.063): tathāca manuḥ- / kāmānmātā pitā cainaṃ yadutpādayato mithaḥ / | ||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18201427 (0.056): Viṣṇu 30.45c/ saṃbhūtiṃ tasya tāṃ vidyād\ yad yonāv iha jāyate\ // | Visnusmrti (visnu_pu.htm.txt) 17394442 (0.056): kāmān mātā pitā cainaṃ yad utpādayato mithaḥ / / saṃbhūtiṃ tasya tāṃ vidyād yad yonāv iha jāyate || Vi_30.45 || | Manusmrti (manu2p_u.htm.txt) 18575273 (0.061): saṃbhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate // Mn_2.147 // / ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ / | ||||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891675 (0.0): sambhūtiṃ tasya tāṃ vidyāt yadyonāvabhijāyate // / ācāryastvasya yāṃ jātiṃ vidhivadvedapāragaḥ / | Visnusmrti (visnu_pu.htm.txt) 17394452 (5.960): saṃbhūtiṃ tasya tāṃ vidyād yad yonāv iha jāyate || Vi_30.45 || / ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ / | Manusmrti (manu2p_u.htm.txt) 18575279 (0.021): saṃbhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate // Mn_2.147 // / ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ / | ||||||||||||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22891677 (0.039): ācāryastvasya yāṃ jātiṃ vidhivadvedapāragaḥ / / utpādayati sāvitryā sā satyā sājarāmarā // | Manusmrti (manu2p_u.htm.txt) 18575281 (0.039): ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ / / utpādayati sāvitryā sā satyā sājarāmarā // Mn_2.148 // | Visnusmrti (visnu_pu.htm.txt) 17394454 (0.039): ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ / / utpādayati sāvitryā sā satyā sājarāmarā || Vi_30.46 || | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575289 (1.192): utpādayati sāvitryā sā satyā sājarāmarā // Mn_2.148 // / alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885059 (0.035): tathā ca manuḥ- / alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575295 (0.028): alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ / / tam apīha guruṃ vidyāc chrutopakriyayā tayā // Mn_2.149 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885064 (0.030): alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ / / tamapīha guruṃ vidyāt śrutopakriyayā tayā // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575300 (0.042): tam apīha guruṃ vidyāc chrutopakriyayā tayā // Mn_2.149 // / brāhmasya janmanaḥ kartā svadharmasya ca śāsitā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575306 (0.048): brāhmasya janmanaḥ kartā svadharmasya ca śāsitā / / bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ // Mn_2.150 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575312 (0.015): bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ // Mn_2.150 // / adhyāpayām āsa pitṝn śiśur āṅgirasaḥ kaviḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575321 (0.029): adhyāpayām āsa pitṝn śiśur āṅgirasaḥ kaviḥ / / putrakā iti hovāca jñānena parigṛhya tān // Mn_2.151 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575330 (0.030): te tam artham apṛcchanta devān āgatamanyavaḥ / / devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // Mn_2.152 // | ||||||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21071704 (0.0): manu smṛtau [2.153] / ajño bhavati vai bālaḥ pitā bhavati mantradaḥ | | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12809128 (0.0): MSS_0462 1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ / | Manusmrti (manu2p_u.htm.txt) 18575335 (0.0): devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // Mn_2.152 // / ajño bhavati vai bālaḥ pitā bhavati mantradaḥ / | ||||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21071711 (0.0): ajño bhavati vai bālaḥ pitā bhavati mantradaḥ | / ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Hbhv_4.351 // | Manusmrti (manu2p_u.htm.txt) 18575343 (0.0): ajño bhavati vai bālaḥ pitā bhavati mantradaḥ / / ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Mn_2.153 // | Manusmrti (manu2piu.htm.txt) 2533871 (0.048): pitety eva tu mantradam Mn_2.153d / piteva pālayet pūtrān Mn_9.108a | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12809135 (0.049): MSS_0462 2 ajñaṃ hi bāla ityāhuḥ pitetyeva tu mantradam // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9026119 (0.061): pitety eva tu mantradam Mn_2.153d / piteva pālayet pūtrān Mn_9.108a / pitaiva vā svayaṃ putrān Nar_13.4a | ||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19853795 (0.0): 03,133.012a na hāyanair na palitair na vittena na bandhubhiḥ | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15679574 (0.0): 09,050.047a na hāyanair na palitair na vittena na bandhubhiḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10426003 (0.0): 12,310.006a na hāyanair na palitair na vittena na bandhubhiḥ | Manusmrti (manu2p_u.htm.txt) 18575351 (0.0): ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Mn_2.153 // / na hāyanair na palitair na vittena na bandhubhiḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15879139 (0.0): na hāyanairna palitairna vittena na bandhubhiḥ / | ||||||||||||||||
Vallabhadeva: Subhasitavali (valsubhu.htm.txt) 15612430 (0.033): Subhv_0948-3 nanvarthaḥ sumahānayaṃ jalalavasvāmyasmayodgarjinaḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19853798 (0.037): 03,133.012a na hāyanair na palitair na vittena na bandhubhiḥ / 03,133.012c ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15679577 (0.037): 09,050.047a na hāyanair na palitair na vittena na bandhubhiḥ / 09,050.047c ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10426006 (0.037): 12,310.006a na hāyanair na palitair na vittena na bandhubhiḥ / 12,310.006c ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān | Manusmrti (manu2p_u.htm.txt) 18575354 (0.037): na hāyanair na palitair na vittena na bandhubhiḥ / / ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // Mn_2.154 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15879142 (0.037): na hāyanairna palitairna vittena na bandhubhiḥ / / ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān // NarP_1,50.7 // | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10038484 (0.038): hāsampādyocurājimevāsminnajāmahai sa yo na ujjeṣyati tasya na idam | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19127290 (0.039): ekor'thastu mahānayaṃ jalalavasvāmyasmayodgarjinaḥ saṃnahyanti na | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20639076 (0.039): 13,004.058a śayoruhaś cārumatsyaḥ śirīṣī cātha gārdabhiḥ / 13,004.058c ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552986 (0.039): grahāvapaśyattāvajuhottato vai sa mahānbhūyānabhavatsa yaḥ kāmayeta | Rgveda-Samhita: Padapatha text (rvpp_04u.htm.txt) 13712266 (0.040): gohe | ā | duroṣāḥ | pāśtyasya | hotā | yaḥ | naḥ | mahān | sam-varaṇeṣu | | RGVEDA 4 (rv_04_u.htm.txt) 8592319 (0.040): RV_04.021.06.2 ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ | Rgveda, Mandala 4 (rv_hn04u.htm.txt) 4081780 (0.040): RV_4,021.06c ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ || | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10281279 (0.051): 12,060.044c ārocitā naḥ sumahān sa dharmaḥ; sṛṣṭo brahmaṇā triṣu varṇeṣu | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8667094 (0.053): añjanti.yam.prathayanto.na.viprāḥ.saṃsīdasva.mahān.asi.ity.aktavatīm.ca.sannavatīm.ca.abhirūpe.abhiṣṭauti | ||||||
Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10794943 (1.788): durvāsāś cābravīd vākyaṃ prahasann iva taṃ nṛpam / / viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ // RKS_34.19 // | Visnusmrti (visnu_pu.htm.txt) 17394707 (1.788): pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā || Vi_32.17 || / viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / | Visnusmrti (visnus_u.htm.txt) 18201716 (1.788): Viṣṇu 32.18a/ viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / | Manusmrti (manu2p_u.htm.txt) 18575366 (0.018): ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // Mn_2.154 // / viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575371 (0.017): viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / / vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // Mn_2.155 // | Visnusmrti (visnu_pu.htm.txt) 17394711 (0.017): viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / / vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ || Vi_32.18 || | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10794948 (0.034): viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ // RKS_34.19 // / vaiśyānāṃ dhānyadhanataḥ śūdrāṇāṃ caiva janmataḥ / | Visnusmrti (visnus_u.htm.txt) 18201721 (0.044): Viṣṇu 32.18a/ viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / / Viṣṇu 32.18c/ vaiśyānāṃ dhānya-dhanataḥ śūdrāṇām eva janmataḥ // [End of | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19750045 (0.059): 02,035.017a jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ / 02,035.017b*0357_01 vaiśyānāṃ dhānyadhanavāñ śūdrāṇām eva janmataḥ | ||||||||||||||||
Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4393905 (0.0): na tena vṛddho bhavati yenāsya palitaṃ śiraḥ | *HV_65.71*753 | | Manusmrti (manu2p_u.htm.txt) 18575376 (0.0): vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // Mn_2.155 // / na tena vṛddho bhavati yenāsya palitaṃ śiraḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19853782 (0.050): 03,133.011a na tena sthaviro bhavati yenāsya palitaṃ śiraḥ / 03,133.011c bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ | ||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16745002 (0.043): pra.va.indrāya.vṛtrahantamāya.viprā.gātham.gāyata.yaj.jujoṣati.|.arcanty.arkam.marutaḥ.svarkā.ā.stobhati.śruto.yuvā.sa.indraḥ / upaprakṣe.madhumati.kṣiyantaḥ.puṣyema.rayim.dhīmahe.ta.indra.|.viśvato.dāvan.viśvato.na.ā.bhara.yam.tvā.śaviṣṭham.īmahe.|.sa.supraṇītī.nṛtamaḥ.svarāḷ.asi.maṃhiṣṭho.vāja.sātaye.|.tvam.hi.rādhasyata.eka.īśiṣe.sanād.amṛkta.ojasā.|.iti.ṣaṭ | Manusmrti (manu2p_u.htm.txt) 18575378 (0.044): na tena vṛddho bhavati yenāsya palitaṃ śiraḥ / / yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ // Mn_2.156 // | RGVEDA 8 (rv_08_u.htm.txt) 7302055 (0.052): RV_08.021.02.1{01} upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat | Samaveda-Samhita (samavedu.htm.txt) 4699364 (0.052): 4 1 1 22 02a upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat . | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10207140 (0.055): 8.31ab/ ādyo +aṅgirāḥ śrīmukha^bhāvasā^āhvau *yuvā sudhāteti[K.yuvātha | ||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4298483 (0.0): Baudh1.1.1.9cd/ prativaktā tu dharmasya na^itare tu sahasraśaḥ // / Baudh1.1.1.10ab/ yathā dārumayo hastī yathā carmamayo mṛgaḥ / | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10834216 (5.960): īśvara uvāca: / yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / | Manusmrti (manu2p_u.htm.txt) 18575390 (0.023): yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ // Mn_2.156 // / yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / | Vasistadharmasutra (vasist_u.htm.txt) 23545690 (0.023): Va.3.11 yas^ca kāṣṭha.mayas^hastī yas^ca carma.mayas^mṛgas^(c)/ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10268568 (0.026): 12,037.039a yathā dārumayo hastī yathā carmamayo mṛgaḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10290546 (0.026): 12,079.041a yathā dārumayo hastī yathā carmamayo mṛgaḥ | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18866138 (0.035): tena mantravihīnaṃ tu kāryaṃ loke na sidhyati // RKV_125.25 // / yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / | Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 (pars2_pu.htm.txt) 21986231 (0.042): pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api (II,1, p. 218) // Par_8.15 // / yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18833410 (0.042): yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / / brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ // RKV_50.3 // | ||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4298484 (0.055): Baudh1.1.1.10ab/ yathā dārumayo hastī yathā carmamayo mṛgaḥ / / Baudh1.1.1.10cd/ brāhmaṇaś ca^anadhīyānas trayas te nāma.dhārakāḥ // | Manusmrti (manu2p_u.htm.txt) 18575391 (0.060): yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / / yaś ca vipro 'nadhīyānas trayas te nāma bibhrati // Mn_2.157 // | |||||||||||||||||||
Parasarasmrti (pars1__u.htm.txt) 9581966 (0.057): Par8.17cd/.yathā.hutaṃ.anagnau.ca.amantro.brāhmaṇas.tathā.// / Par8.18ab/.yathā.ṣaṇḍho.aphalaḥ.strīṣu.yathā.gaur.ūṣarā.aphalā./ | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12874368 (0.049): MSS_4080 1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'muśāsanam / | ||||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12874374 (0.010): MSS_4080 1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'muśāsanam / / MSS_4080 2 vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā // | Manusmrti (manu2p_u.htm.txt) 18575419 (0.010): ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo 'nuśāsanam / / vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā // Mn_2.159 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575425 (0.0): vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā // Mn_2.159 // / yasya vāṅganasī śuddhe samyaggupte ca sarvadā / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10402943 (0.043): 12,288.023c yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ / 12,288.024a yasya vāṅmanasī gupte samyak praṇihite sadā | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575431 (0.031): yasya vāṅganasī śuddhe samyaggupte ca sarvadā / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9069849 (0.033): sa vai vārdhuṣiko nāma YS78v_37c / sa vai sarvam avāpnoti Mn_2.160c | |||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21494015 (0.0): Manu4.177c/ na syād) vāk.capalaś ca eva na paradrohakarma.dhīḥ || / Manu4.178a/ yena asya pitaro yātā yena yātāḥ pitāmahāḥ | | Manusmrti (manu2p_u.htm.txt) 18575440 (0.036): nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13431625 (0.047): bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ / | Manusmrti (manu2piu.htm.txt) 2530363 (0.050): na paradrohakarmadhīḥ Mn_2.161b / na paradrohakarmadhīḥ Mn_4.177d | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9014938 (0.051): na patiḥ strīkṛtaṃ tathā Yj_2.46d / na paradrohakarmadhīḥ Mn_2.161b | Manusmrti (manu1__u.htm.txt) 21494859 (0.058): Manu4.236a[237ṃa]/ na vismayeta) tapasā vaded) iṣṭvā) ca na anṛtam | / Manu4.236c[237ṃc]/ na ārto 'apy apavaded) viprān na dattvā) parikīrtayet) | Manusmrti (manu2p_u.htm.txt) 18582050 (0.064): na syād vākcapalaś caiva na paradrohakarmadhīḥ // Mn_4.177 // / yenāsya pitaro yātā yena yātāḥ pitāmahāḥ / | ||||||||||||||
Manusmrti (manu1__u.htm.txt) 21494015 (0.055): Manu4.177c/ na syād) vāk.capalaś ca eva na paradrohakarma.dhīḥ || / Manu4.178a/ yena asya pitaro yātā yena yātāḥ pitāmahāḥ | | Manusmrti (manu2p_u.htm.txt) 18575447 (0.061): yayāsyodvijate vācā nālokyāṃ tām udīrayet // Mn_2.161 // / sammānād brāhmaṇo nityam udvijeta viṣād iva / | Manusmrti (manu2piu.htm.txt) 2531642 (0.063): nālokyāṃ tām udīrayet Mn_2.161d / nālomikāṃ nātilomāṃ Mn_3.8c | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575451 (0.0): yayāsyodvijate vācā nālokyāṃ tām udīrayet // Mn_2.161 // / sammānād brāhmaṇo nityam udvijeta viṣād iva / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575461 (0.027): amṛtasyeva cākāṅkṣed avamānasya sarvadā // Mn_2.162 // / sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate / | Ksemendra: Bharatamanjari (ksbhm13u.htm.txt) 27691721 (0.043): sukhamāste sukhaṃ śete sukhaṃ ca pratibudhyate / / saṃtoṣavānnirāyāso nirapāyo nirāmayaḥ // Bhmj_13.723 // | |||||||||||||||||||
Manusmrti (manu2piu.htm.txt) 2547463 (0.029): sukhasya nityaṃ dāteha Mn_5.153[151M]c / sukhaṃ ca pratibudhyate Mn_2.163b / sukhaṃ carati loke 'sminn Mn_2.163c | Ksemendra: Bharatamanjari (ksbhm13u.htm.txt) 27691721 (0.038): sukhamāste sukhaṃ śete sukhaṃ ca pratibudhyate / / saṃtoṣavānnirāyāso nirapāyo nirāmayaḥ // Bhmj_13.723 // | Manusmrti (manu2p_u.htm.txt) 18575463 (0.039): sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate / / sukhaṃ carati loke 'sminn avamantā vinaśyati // Mn_2.163 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575472 (0.0): sukhaṃ carati loke 'sminn avamantā vinaśyati // Mn_2.163 // / anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ / | ||||||||||||||||||||
Prabodhananda Sarasvati Gosvami: Caitanyacandramrta (caitcanu.htm.txt) 12050650 (0.034): yan nāptaṃ karma-niṣṭhair na ca samadhigataṃ yat tapo-dhyāna-yogai- / rvairāgyais tyāga-tattva-stutibhir api na yat tarkitaṃ cāpi kaiścit | | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15773319 (0.036): <12327.39/2> kṣīro1dasyo7ttaraṃ kūlaṃ !jagmur loka-hitā1rthinaḥ / <12327.40/1> te tapaḥ samupātiṣṭhan !brahmo1ktaṃ veda-kalpitam ! | RGVEDA 3 (rv_03_u.htm.txt) 27511225 (0.041): pratīcīrdahatādarātīḥ / RV_03.018.02.1{18} tapo śvagne antarānamitrān tapā śaṃsamararuṣaḥ parasya | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26907889 (0.043): aviviktam avijñātaṃ % dāyādyam iha dhāryate // BrP_231.89 // / iṣṭavādas tapo nāma $ tapo hi sthavirīkṛtaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11179190 (0.043): aviviktam avijñātaṃ dāyādyam iha dhāryate // BrP_231.89 // / iṣṭavādas tapo nāma tapo hi sthavirīkṛtaḥ / | Manusmrti (manu2p_u.htm.txt) 18575476 (0.050): anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ / / gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ // Mn_2.164 // | RGVEDA 10 (rv_10_u.htm.txt) 13059811 (0.058): RV_10.154.02.1{12} tapasā ye anādhṛṣyāstapasā ye svaryayuḥ / RV_10.154.02.2{12} tapo yecakrire mahastāṃścidevāpi gachatāt | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12161015 (0.064): 7.1.19.1 [10.1] yā gā[*698] variṣṭhās sahasūr dharitre[*699] vasan / vasan[*700] vai vasunīha bhadrāḥ[*701] | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575484 (0.016): gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ // Mn_2.164 // / tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050672 (0.046): tapoviśeṣairvividhairvrataiśca śruticoditaiḥ /" | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18097842 (0.064): unmastakairmadhyamalokabhāgyaistapoviśeṣairanaghaiḥ pṛthivyāḥ / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575488 (0.043): tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ / / vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā // Mn_2.165 // | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050563 (0.046): vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā' iti smṛtyuktadharmāṇāṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 480321 (0.050): anenavedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā'; iti smṛtimupādatte" | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050678 (0.050): vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā iti smṛtyuktadharmāṇāṃ" | Manusmrti (manu2piu.htm.txt) 2545817 (0.057): sarasvatīdṛśadvatyor Mn_2.17a / sarahasyo dvijanmanā Mn_2.165d / sa rājā puruṣo daṇḍaḥ Mn_7.17a | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24177238 (0.064): vedādhyayanavidhānādityāśayena sūtre bhāṣye ca 'vedaḥ kṛtsno 'dhigantavyaḥ / sarahasyo dvijanmanā'; iti smṛtisamuccayārthakaścaśabdaḥ prāyoji / saḥ | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575493 (0.048): vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā // Mn_2.165 // / vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15773319 (0.057): <12327.39/2> kṣīro1dasyo7ttaraṃ kūlaṃ !jagmur loka-hitā1rthinaḥ / <12327.40/1> te tapaḥ samupātiṣṭhan !brahmo1ktaṃ veda-kalpitam ! | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16025623 (0.058): Yāj3.32c/ (śodhyasya mṛc ca toyam ca samnyāso vai dvijanmanām // / Yāj3.33a/ tapo vedavidām kṣāntir viduṣām varṣmaṇo jalam /(p.355) | ||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 525999 (0.0): vedam eva sadābhyāset $ tapas taptaṃ (pyed??) dvijottamaḥ / HV_App.I,6A.16 / vedābhyāso hi viprasya $ tapaḥ param ihocyate // HV_App.I,6A.17 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22011565 (0.0): vedam eva sadābhyāset tapas taptaṃ (pyed??) dvijottamaḥ / HV_App.I,6A.16 / / vedābhyāso hi viprasya tapaḥ param ihocyate // HV_App.I,6A.17 // | Manusmrti (manu2p_u.htm.txt) 18575502 (0.0): vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ / / vedābhyāso hi viprasya tapaḥ param ihocyate // Mn_2.166 // | Manusmrti (manu1__u.htm.txt) 21520064 (0.038): Manu12.82c/ naiḥśreyasakaraṃ karma viprasya idaṃ nibodhata) || / Manu12.83a/ vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ | | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16025623 (0.057): Yāj3.32c/ (śodhyasya mṛc ca toyam ca samnyāso vai dvijanmanām // / Yāj3.33a/ tapo vedavidām kṣāntir viduṣām varṣmaṇo jalam /(p.355) | Harivamsa (complete) (hv_cumiu.htm.txt) 16249565 (0.060): tapaḥ paramaduścaram HV_23.139b / tapaḥ param ihocyate HV_App.I,6A.17b | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15773319 (0.062): <12327.39/2> kṣīro1dasyo7ttaraṃ kūlaṃ !jagmur loka-hitā1rthinaḥ / <12327.40/1> te tapaḥ samupātiṣṭhan !brahmo1ktaṃ veda-kalpitam ! | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25043568 (0.063): tapaḥ paramaduścaram HV_App.I,31.845b / tapaḥ param ihocyate HV_App.I,6A.17b | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575508 (1.192): vedābhyāso hi viprasya tapaḥ param ihocyate // Mn_2.166 // / ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883736 (0.003): anye tvāhuḥ-adhyayanamātrādeva dharmasiddhiḥ, yathā'ha- / ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ / | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2168127 (0.057): sa tapyatyā nakhāgrebhyo % nityaṃ yo māṃ samāśritaḥ // SkP_28.6 // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19178203 (0.057): sa tapyatyā nakhāgrebhyo nityaṃ yo māṃ samāśritaḥ // SkP_28.6 // | |||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21517354 (0.050): Manu11.157a[156ṃa]/ māsikānnaṃ tu yo 'aśnīyād) asamāvartako dvijaḥ | / Manu11.157c[156ṃc]/ sa trīṇy ahāny upavased) ekāhaṃ ca udake vaset) || | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883741 (0.051): ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ / / yaḥ sragvyapi dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // | Manusmrti (manu2p_u.htm.txt) 18575513 (0.051): ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ / / yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // Mn_2.167 // | Manusmrti (manu1__u.htm.txt) 21493088 (0.052): Manu4.115c/ śva.khara.uṣṭre ca ruvati) paṅktau ca na paṭhed) dvijaḥ || / Manu4.116a/ na adhīyīta) śmaśānānte grāmānte govraje 'api vā | | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575522 (0.011): yo 'nadhītya dvijo vedam anyatra kurute śramam / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050519 (0.030): yo 'nadhītya dvijo vedānanyatra kurute śramam / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15847518 (0.035): anadhītya tu yo vedamanyatra kurute śramam // NarP_1,25.61 // | Vasistadharmasutra (vasist_u.htm.txt) 23545535 (0.036): Va.3.2 yas^anadhītya(adhi-i-) dvijas^vedam anyatra kurute(kṛ-) śramam (c)/ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9049004 (0.062): yo 'nadhītya dvijo vedam Mn_2.168a / yo na bhrātā na ca pitā Nar_M2.23a | Manusmrti (manu2piu.htm.txt) 2540394 (0.062): yo 'nadhītya dvijo vedam Mn_2.168a / yo na vetty abhivādasya Mn_2.126a | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885101 (0.064): upanīya tu yaḥśiṣyaṃ vedamadhyāpayeddvijaḥ / / sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate // | ||||||||||||||
Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23050526 (0.0): sa jīvanneva śūdratvamāśu gacchati sānvayaḥ' / | Manusmrti (manu2p_u.htm.txt) 18575530 (0.0): sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // Mn_2.168 // | Manusmrti (manu1__u.htm.txt) 21487427 (0.035): Manu3.15c/ kulāny eva nayanty) āśu sa.santānāni śūdratām || / Manu3.16a/ śūdrāvedī pataty) atrer utathyatanayasya ca | | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575532 (0.0): sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // Mn_2.168 // / mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane / | Bhiksunivinaya (bhivin_u.htm.txt) 27849650 (0.061): ākroṣitavyam manyasi paribhāṣitavyam manyasi | sā tvam evam ucyamānī na / pratikramasi dvitīyaṃ tṛtīyam adhyucyamāni na pratikramasi | etaṃ | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575542 (0.0): mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane / / tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // Mn_2.169 // | Bhiksunivinaya (bhivin_u.htm.txt) 27849651 (0.051): ākroṣitavyam manyasi paribhāṣitavyam manyasi | sā tvam evam ucyamānī na / pratikramasi dvitīyaṃ tṛtīyam adhyucyamāni na pratikramasi | etaṃ | Maitrayani-Samhita (maitrs_au.htm.txt) 9998442 (0.055): 'jāyata dvitīyam, tato dvitas tṛtīyam, tatas tritas, yad adbhyo | madhyantavibhagatika.html 19084670 (0.059): tatra jñānaparijñāyaparijñeyaṃ prathamaṃ tṛtīyañca / / dvitīyaṃ tūbhayaparijñeyaṃ / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575547 (0.0): tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // Mn_2.169 // / tatra yad brahmajanmāsya mauñjībandhanacihnitam / | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19878008 (0.0): 03,177.029b*0887_02 tatopanayanaṃ proktaṃ dvijātīnāṃ yathāvidhi / 03,177.029c tatrāsya mātā sāvitrī pitā tv ācārya ucyate | Manusmrti (manu2p_u.htm.txt) 18575552 (0.0): tatra yad brahmajanmāsya mauñjībandhanacihnitam / / tatrāsya mātā sāvitrī pitā tv ācārya ucyate // Mn_2.170 // | Visnusmrti (visnu_pu.htm.txt) 17393922 (0.009): tatrāsya mātā sāvitrī bhavati pitā tv *ācāryaḥ [ācārthaḥ] // Vi_28.38 // | Visnusmrti (visnus_u.htm.txt) 18200857 (0.009): Viṣṇu 28.38 tatra^asya mātā sāvitrī bhavati\ pitā tv *ācāryaḥ // | Vasistadharmasutra (vasist_u.htm.txt) 23544904 (0.025): Va.2.3 atra^asya mātā sāvitrī pitā tu^ācāryas^ucyate(vac-) (c)// | Manusmrti (manu1__u.htm.txt) 21486845 (0.055): Manu2.224c/ artha eva iha vā śreyas trivarga iti tu sthitiḥ || / Manu2.225a/ ācāryaś ca pitā ca eva mātā bhrātā ca pūrvajaḥ | | Manusmrti (manu2piu.htm.txt) 2533714 (0.058): pitācāryaḥ suhṛn mātā Mn_8.335a / pitā tv ācārya ucyate Mn_2.170d / pitā dadyāt kathaṃ cana Mn_9.215d | Yamasmrti (ys-78_iu.htm.txt) 14711185 (0.060): mahiṣīty ucyate bhāryā YS78v_36a / mātā caiva pitā caiva YS78v_23a | Sankhayana-Grhyasutra (sankhgsu.htm.txt) 16505290 (0.062): asāv.iti.nāma.asya.dadhāti.ghoṣavad.ādy.antar.antastham.dvy.akṣaram.catur.akṣaram.vā.api.vā.ṣaḍ.akṣaram.kṛtam.kuryān.na.taddhitam / ŚGS_1.24.5: tad.asya.pitā.mātā.ca.vidyātām / | ||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575557 (0.024): tatrāsya mātā sāvitrī pitā tv ācārya ucyate // Mn_2.170 // / vedapradānād ācāryaṃ pitaraṃ paricakṣate / | Sankhayana-Aranyaka (sankharu.htm.txt) 6850349 (0.057): dhāsyasīti | sa hovāca - nāham etad veda hantācāryaṃ pṛcchānīti | sa ha / pitaram āsādya papraccha - itīti māprākṣīt kathaṃ pratibravāṇīti | sa | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575563 (1.192): vedapradānād ācāryaṃ pitaraṃ paricakṣate / / na hy asmin yujyate karma kiñ cid ā mauñjibandhanāt // Mn_2.171 // | Manusmrti (manu2piu.htm.txt) 2531184 (0.055): na hy anadhyātmavit kaś cit Mn_6.82c / na hy asmin yujyate karma Mn_2.171c / nākanyāsu kva cin nṝṇāṃ Mn_8.226c | |||||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp01u.htm.txt) 23227762 (0.0): nābhivyāhārayed brahma svadhāninayanādṛte / / 24sa śūdreṇa samastāvadyāvadvedānna jāyate //" | Manusmrti (manu2p_u.htm.txt) 18575570 (0.049): nābhivyāhārayed brahma svadhāninayanād ṛte / / śūdreṇa hi samas tāvad yāvad vede na jāyate // Mn_2.172 // | Manusmrti (manu2piu.htm.txt) 2548409 (0.053): svadhākāraḥ parā hy āṣīḥ Mn_3.252[242M]c / svadhāninayanād ṛte Mn_2.172b | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9076663 (0.057): svadhāninayanād ṛte Mn_2.172b / svadhāśabdaṃ pitṛsthāne Ang_1.788a | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21261582 (0.059): iti vacanāt, ''na vabrahmābhivyāhārayodanyatra / svadhāninayanāt'(gau.dha.2 5) iti gautamavacanasthasvadhāśabdasya | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21315020 (0.064): tatra nāgnau karaṇaṃ, nābhiśrāvaṇaṃ, na pūrva nimantraṇaṃ, na daivaṃ, na / dhūpo, na dīpo, na svadhā, na namaskāraḥ, udaṅmukhāḥ brāhmaṇāḥ / | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575576 (0.0): nābhivyāhārayed brahma svadhāninayanād ṛte / / śūdreṇa hi samas tāvad yāvad vede na jāyate // Mn_2.172 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9047810 (0.029): yāvad vede na jāyate Mn_2.172d / yāvad vai bhartṛsātkṛtāḥ Yj_2.141d | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19878016 (0.037): 03,177.030a vṛttyā śūdrasamo hy eṣa yāvad vede na jāyate | Vasistadharmasutra (vasist_u.htm.txt) 23544984 (0.037): Va.2.6 vṛttyā śūdra.samas^hi^eṣa yāvat^vede na jāyate(jan-).(c) iti // | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp01u.htm.txt) 23227762 (0.039): nābhivyāhārayed brahma svadhāninayanādṛte / / 24sa śūdreṇa samastāvadyāvadvedānna jāyate //" | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575582 (0.032): śūdreṇa hi samas tāvad yāvad vede na jāyate // Mn_2.172 // / kṛtopanayanasyāsya vratādeśanam iṣyate / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575587 (0.041): kṛtopanayanasyāsya vratādeśanam iṣyate / / brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam // Mn_2.173 // | ||||||||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17393664 (0.0): yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā / | Visnusmrti (visnus_u.htm.txt) 18200585 (0.0): Viṣṇu 27.28a/ yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9044190 (0.006): yat sūtraṃ yā ca mekhalā Mn_2.174b / yatsodakalaśaśrāddhaṃ Ang_1.878a | Manusmrti (manu2p_u.htm.txt) 18575592 (0.027): brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam // Mn_2.173 // / yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575598 (0.032): yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā / / yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // Mn_2.174 // | Visnusmrti (visnu_pu.htm.txt) 17393667 (0.042): yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā / / yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api || Vi_27.28 || | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575604 (0.0): yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // Mn_2.174 // / sevetemāṃs tu niyamān brahmacārī gurau vasan / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575610 (1.192): sevetemāṃs tu niyamān brahmacārī gurau vasan / / sanniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ // Mn_2.175 // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6359273 (0.061): BhP_10.03.033/3 sanniyamyendriya grāmaṃ tepāthe paramaṃ tapaḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2759203 (0.061): sanniyamyendriya grāmaṃ tepāthe paramaṃ tapaḥ // BhP_10.03.033 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575619 (0.0): sanniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ // Mn_2.175 // / nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam / | Visnu-Purana (visnup_u.htm.txt) 10139417 (0.028): śucivastradharaḥ snāto devarṣipitṛtarpaṇam / / teṣāmeva hi tīrthenakurvīta susamāhitaḥ // ViP_3,11.27 // | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4304504 (0.028): (kurvīrandeva.ṛṣi.pitṛ.tarpaṇam // / Baudh2.3.5.5/ niruddhāsu na (kurvīrann aṃśa.bhāk tatra setu.kṛt // | Manusmrti (manu2piu.htm.txt) 2528535 (0.040): devarāya pradātavyā Mn_9.97c / devarṣipitṛtarpaṇam Mn_2.176b | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17928287 (0.044): tasmāt strātaḥ śucirbhūtvā devarṣipitṛtarpaṇam / | Manusmrti (manu2piu.htm.txt) 2531970 (0.056): nityaṃ sthitas te hṛdy eṣa Mn_8.91c / nityaṃ snātvā śuciḥ kuryād Mn_2.176a / nityaṃ syāt pāpakarmasu Mn_9.310b | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16002955 (0.057): kṛtvā saṃdhyādiniyamaṃ devarṣipitṛtarpaṇam / / tato daśāvatārāṇi samabhyarcetsa māhitaḥ // NarP_1,119.15 // | Visnu-Purana (vipce_au.htm.txt) 23420002 (0.061): śucivastradharaḥ snāto $ devarṣipitṛtarpaṇam & / teṣām eva hi tīrthena % kurvīta susamāhitaḥ // ViP_3,11.27 // | Visnu-Purana (vipce_pu.htm.txt) 5126661 (0.061): śucivastradharaḥ snāto devarṣipitṛtarpaṇam / / teṣām eva hi tīrthena kurvīta susamāhitaḥ // ViP_3,11.27 // | Visnu-Purana (vipce_au.htm.txt) 23420722 (0.062): snāto yathāvat kṛtvā ca $ devarṣipitṛtarpaṇam & / praśastaratnapāṇiś ca % bhuñjīta prayato gṛhī // ViP_3,11.76 // | Visnu-Purana (vipce_pu.htm.txt) 5127383 (0.062): snāto yathāvat kṛtvā ca devarṣipitṛtarpaṇam / / praśastaratnapāṇiś ca bhuñjīta prayato gṛhī // ViP_3,11.76 // | Visnu-Purana (visnup_u.htm.txt) 10140077 (0.062): snāto tathāvatkṛtvā ca devarṣipitṛtarpaṇam / | |||||||||
Manusmrti (manu2p_u.htm.txt) 18575630 (0.0): nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam / / devatābhyarcanaṃ caiva samidādhānam eva ca // Mn_2.176 // | Manusmrti (manu2p_u.htm.txt) 18575620 (0.028): nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam / / devatābhyarcanaṃ caiva samidādhānam eva ca // Mn_2.176 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8987453 (0.046): gandhaṃ mālyaṃ rasān striyaḥ Mn_2.177b / gandhākṣatayavādikam Ang_1.801b | Visnu-Purana (visnup_u.htm.txt) 10139416 (0.064): śucivastradharaḥ snāto devarṣipitṛtarpaṇam / / teṣāmeva hi tīrthenakurvīta susamāhitaḥ // ViP_3,11.27 // | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575635 (0.035): varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ / / śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // Mn_2.177 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575639 (0.039): śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // Mn_2.177 // / abhyaṅgam añjanaṃ cākṣṇor upānacchatradhāraṇam / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575647 (5.960): abhyaṅgam añjanaṃ cākṣṇor upānacchatradhāraṇam / / kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // Mn_2.178 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575655 (0.035): kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // Mn_2.178 // / dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam / | Narasimha-Purana (narsipau.htm.txt) 23973660 (0.035): kāmaṃ krodhaṃ ca lobhaṃ ca % parivādaṃ tathā nṛṇām // NsP_58.28 // / strīṇāṃ ca prekṣaṇālambham $ upaghātaṃ parasya ca & | Narasimha-Purana (narsippu.htm.txt) 17038645 (0.035): kāmaṃ krodhaṃ ca lobhaṃ ca parivādaṃ tathā nṛṇām // NsP_58.28 // / strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575664 (0.0): ekaḥ śayīta sarvatra na retaḥ skandayet kva cit / | Narasimha-Purana (narsipau.htm.txt) 23973666 (0.0): ekaḥ śayīta sarvatra % na retaḥ skandayet kvacit // NsP_58.29 // | Narasimha-Purana (narsippu.htm.txt) 17038651 (0.0): ekaḥ śayīta sarvatra na retaḥ skandayet kvacit // NsP_58.29 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575671 (0.040): ekaḥ śayīta sarvatra na retaḥ skandayet kva cit / / kāmād dhi skandayan reto hinasti vratam ātmanaḥ // Mn_2.180 // | ||||||||||||||||||||
Narasimha-Purana (narsipau.htm.txt) 23973675 (0.007): ekaḥ śayīta sarvatra % na retaḥ skandayet kvacit // NsP_58.29 // / svapne siktvā brahmacārī $ dvijaḥ śukram akāmataḥ & | Narasimha-Purana (narsippu.htm.txt) 17038660 (0.007): ekaḥ śayīta sarvatra na retaḥ skandayet kvacit // NsP_58.29 // / svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / | Manusmrti (manu2p_u.htm.txt) 18575677 (0.029): kāmād dhi skandayan reto hinasti vratam ātmanaḥ // Mn_2.180 // / svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / | Visnusmrti (visnu_pu.htm.txt) 17394033 (0.042): upaspṛśaṃs triṣavaṇam abdena sa viśudhyati || Vi_28.50 || / svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / | Visnusmrti (visnus_u.htm.txt) 18200981 (0.045): Viṣṇu 28.51a/ svapne siktvā\ brahma-cārī dvijaḥ śukram a-kāmataḥ / | ||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18200990 (0.052): Viṣṇu 28.51a/ svapne siktvā\ brahma-cārī dvijaḥ śukram a-kāmataḥ / / Viṣṇu 28.51c/ snātvā\^arkam arcayitvā\ triḥ punar mām ity ṛcaṃ japet\ // | Manusmrti (manu2p_u.htm.txt) 18575684 (0.053): svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / / snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // Mn_2.181 // | Narasimha-Purana (narsipau.htm.txt) 23973676 (0.053): svapne siktvā brahmacārī $ dvijaḥ śukram akāmataḥ & / snātvārkam arcayitvāgniṃ % punar mām ity ṛcaṃ japet // NsP_58.30 // | Narasimha-Purana (narsippu.htm.txt) 17038661 (0.053): svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / / snātvārkam arcayitvāgniṃ punar mām ity ṛcaṃ japet // NsP_58.30 // | Visnusmrti (visnu_pu.htm.txt) 17394039 (0.053): svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / / snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet || Vi_28.51 || | Manusmrti (manu2piu.htm.txt) 2534128 (0.059): punar mām ity ṛcaṃ japet Mn_2.181d / punar yas tv apadhāvati Mn_8.54b | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575692 (0.0): snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // Mn_2.181 // / udakumbhaṃ sumanaso gośakṛnmṛttikākuśān / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430142 (0.016): paropaghātaṃ paiśunyaṃ prayatnena vivarjayet // KūrmP_2,14.17 // / udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575693 (0.042): udakumbhaṃ sumanaso gośakṛnmṛttikākuśān / / āhared yāvad arthāni bhaikṣaṃ cāharahaś caret // Mn_2.182 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430142 (0.048): udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān / / āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret // KūrmP_2,14.18 // | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429141 (1.192): bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam // KūrmP_2,12.55 // / vedayajñairahīnānāṃ praśastānāṃ svakarmasu / | Manusmrti (manu2p_u.htm.txt) 18575704 (1.192): āhared yāvad arthāni bhaikṣaṃ cāharahaś caret // Mn_2.182 // / vedayajñair ahīnānāṃ praśastānāṃ svakarmasu / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575708 (0.024): vedayajñair ahīnānāṃ praśastānāṃ svakarmasu / / brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // Mn_2.183 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429145 (0.056): vedayajñairahīnānāṃ praśastānāṃ svakarmasu / / brahmacaryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // KūrmP_2,12.56 // | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429156 (0.0): guroḥ kule na bhikṣeta na jñātikulabandhuṣu / | Narasimha-Purana (narsipau.htm.txt) 23973586 (0.0): guroḥ kule na bhikṣeta % na jñātikulabandhuṣu // NsP_58.23 // | Narasimha-Purana (narsippu.htm.txt) 17038571 (0.0): guroḥ kule na bhikṣeta na jñātikulabandhuṣu // NsP_58.23 // | Manusmrti (manu2p_u.htm.txt) 18575717 (0.037): guroḥ kule na bhikṣeta na jñātikulabandhuṣu / / alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // Mn_2.184 // | Manusmrti (manu1__u.htm.txt) 21487100 (0.052): Manu2.243a/ yadi tv ātyantikaṃ vāsaṃ rocayeta) guroḥ kule | / Manu2.243c/ yuktaḥ paricared) enam ā śarīravimokṣaṇāt || | ||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429164 (0.0): alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // KūrmP_2,12.57 // | Manusmrti (manu2p_u.htm.txt) 18575725 (0.0): alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // Mn_2.184 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575731 (0.038): alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // Mn_2.184 // / sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429171 (0.058): sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575737 (1.192): sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave / / niyamya prayato vācam abhiśastāṃs tu varjayet // Mn_2.185 // | Manusmrti (manu2piu.htm.txt) 2532136 (0.045): niyamya prayato vācam Mn_2.185c / niyamya prayato vācaṃ Mn_K4.49[50M]c | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429173 (0.049): sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave / / niyamya prayato vācaṃ diśastvanavalokayan // KūrmP_2,12.58 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575742 (0.0): niyamya prayato vācam abhiśastāṃs tu varjayet // Mn_2.185 // / dūrād āhṛtya samidhaḥ sannidadhyād vihāyasi / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889220 (0.036): tathā ca smṛtyantaram- / dūrādāhṛtya samidhaḥ sannidadhyādvihāyasi / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575746 (0.0): dūrād āhṛtya samidhaḥ sannidadhyād vihāyasi / / sāyaM: prātaś ca juhuyāt tābhir agnim atandritaḥ // Mn_2.186 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889223 (0.023): dūrādāhṛtya samidhaḥ sannidadhyādvihāyasi / / sāyaṃ prātaśca juhuyāttābhiragnimatandritaḥ // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575751 (0.020): sāyaM: prātaś ca juhuyāt tābhir agnim atandritaḥ // Mn_2.186 // / akṛtvā bhaikṣacaraṇam asamidhya ca pāvakaṃ / | Visnusmrti (visnus_u.htm.txt) 18200997 (0.039): Viṣṇu 28.52a/ a-kṛtvā\ bhaikṣa-caraṇam a-samiddhya\ ca pāvakam / | Visnusmrti (visnu_pu.htm.txt) 17394046 (0.057): snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet || Vi_28.51 || / akṛtvā bhaikṣacaraṇam asamiddhya ca pāvakam / | Gandavyuhasutra (bsu016_u.htm.txt) 28620110 (0.058): agavamagavānāmatarum, atarumatarūṇāṃ heluvaḥ, heluvaḥ hetuvānāṃ mirahuḥ, / mirahuḥ mirahūṇāṃ caraṇam, caraṇaṃ caraṇānāṃ dhamanam, dhamanaṃ dhamanānāṃ | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889262 (0.058): tathācaca manuḥ- / akṛtvā bhaikṣacaraṇamasamidhya ca pāvakam / | ||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18201005 (0.0): Viṣṇu 28.52a/ a-kṛtvā\ bhaikṣa-caraṇam a-samiddhya\ ca pāvakam / / Viṣṇu 28.52c/ an-āturaḥ sapta-rātram avakīrṇi-vrataṃ caret\ // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889268 (0.024): anāturaḥ saptarātramavakīrṇivrataṃ caret // | Manusmrti (manu2p_u.htm.txt) 18575759 (0.024): anāturaḥ saptarātram avakīrṇivrataṃ caret // Mn_2.187 // | Visnusmrti (visnu_pu.htm.txt) 17394052 (0.024): anāturaḥ saptarātram avakīrṇivrataṃ caret || Vi_28.52 || | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4299295 (0.044): Baudh1.2.4.7-9cd/ sapta.rātram (akṛtvā^etad avakīrṇi.vrataṃ (caret // | ||||||||||||||||
Atharvavedaprayascittani (avpray_u.htm.txt) 26449971 (0.023): (AVPr_6.8:142/7-9) trayastriṃśad vai yajñasya tanvaḥ | ity ekānnatriṃśo / pākanagnim aśvaṇām ity arthalopān nivṛttis | | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15849695 (0.048): bhaikṣeṇa varttayennityaṃ naikānnādībhavedyatiḥ // NarP_1,27.95 // | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16025357 (0.050): Yāj3.15a/ ācārya.pitṛ.upādhyāyān (nirhṛtya^api vratī vratī /(p.331) / Yāj3.15c/ samkaṭa.annam ca na^(aśnīyān na ca taih saha (samvaset // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8991255 (0.052): carec cāndrāyaṇaṃ vratam YS78v_21d / carec cāndrāyaṇāni ca YS78v_49b / caret kṛcchraṃ dvijottamaḥ Mn_5.21b | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6803797 (0.052): carec cāndrāyaṇavratam YS182v_3.11d / carec cāndrāyaṇaṃ vratam YS182v_2.4d / carec cāndrāyaṇaṃ vratam YS78v_8d | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16028974 (0.054): Yāj3.261c/ kanyām (samudvahed eṣām sa.upavāsām akimcanām //(p.450) / Yāj3.262a/ cāndrāyaṇam (caret sarvān avakṛṣṭān (nihatya tu / | Brhadyamasmrti (ys182_iu.htm.txt) 2468390 (0.056): carec cāndrāyaṇadvayam YS182v_4.44b / carec cāndrāyaṇavratam YS182v_3.11d | Yamasmrti (ys-78_iu.htm.txt) 14710727 (0.056): catvāri khalu karmāṇi YS78v_76a / carec cāndrāyaṇaṃ vratam YS78v_8d | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8991236 (0.058): carec cāndrāyaṇadvayam YS182v_4.44b / carec cāndrāyaṇavratam YS182v_3.11d / carec cāndrāyaṇavratam YSS_1.23b | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10587910 (0.058): saṃvatsare vrataṃ caredityatrohasmāha śālākiḥ sāṃvatsarikānyeva | Yamasmrti (ys-78_iu.htm.txt) 14710734 (0.060): carec cāndrāyaṇaṃ vratam YS78v_21d / carec cāndrāyaṇāni ca YS78v_49b / cāṇḍālarajakastriyaḥ YS78v_18b | Agni-Purana (agp_bi_u.htm.txt) 4825679 (0.061): vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret //AP_161.008cd/ / madhūkaramasaṅkliptaṃ prākpraṇītamayācitaṃ /AP_161.009ab/ | Manusmrti (manu1__u.htm.txt) 21497108 (0.062): [M.paṇyaṃ] / Manu5.129c[127ṃc]/ brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ || | Manusmrti (manu1__u.htm.txt) 21516849 (0.063): Manu11.123a[122ṃa]/ tebhyo labdhena bhaikṣeṇa vartayann) ekakālikam | / Manu11.123c[122ṃc]/ upaspṛśaṃs) triṣavaṇaṃ tv abdena sa viśudhyati) || | |||||||
Manusmrti (manu2p_u.htm.txt) 18575773 (0.019): bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī / / bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā // Mn_2.188 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429204 (0.029): bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī / / bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā // KūrmP_2,12.60 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575780 (5.960): bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā // Mn_2.188 // / vratavad devadaivatye pitrye karmaṇy atha rṣivat / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22889876 (1.788): vratavaddevadaivatye pritrayai karmaṇyatharṣivat / | |||||||||||||||||||
AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24795173 (0.036): Ap2.2.4.17/ abhivādanāya-eva-uttiṣṭhed [abhivādyaś cet / / Ap2.2.4.18/ rājanya.vaiśyau ca / / Ap2.2.4.19/ śūdram [abhyāgataṃ karmaṇi [niyuñjyāt / atha-asmai [dadyāt / ( | Manusmrti (manu2p_u.htm.txt) 18575790 (0.043): kāmam abhyarthito 'śnīyād vratam asya na lupyate // Mn_2.189 // / brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4437951 (0.051): deveṣu samahendreṣu naitatkarma vidhīyate || *HV_109.50*1269:2 | | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4299356 (0.056): Baudh1.3.5.9/ brāhmaṇa.rājanya.vaiśya.rathakāreṣv āmaṃ (lipseta // | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575806 (0.027): rājanyavaiśyayos tv evaṃ naitat karma vidhīyate // Mn_2.190 // / codito guruṇā nityam apracodita eva vā / | Manusmrti (manu2piu.htm.txt) 2524521 (0.050): cailavac carmaṇāṃ śuddhir Mn_5.119[118M]a / cailāśakaś ca bhavati Mn_12.72c / codito guruṇā nityam Mn_2.191a | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575811 (0.056): kuryād adhyayane yatnam ācāryasya hiteṣu ca // Mn_2.191 // / śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca / / niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // Mn_2.192 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575812 (0.056): śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca / / niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // Mn_2.192 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575823 (0.0): niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // Mn_2.192 // / nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ / | Manusmrti (manu2piu.htm.txt) 2547201 (0.007): sādhyānāṃ pitaraḥ smṛtāḥ Mn_3.195[185M]b / sādhvācāraḥ susaṃvṛtaḥ Mn_2.193b / sānugebhyo baliṃ haret Mn_3.87[77M]d | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575831 (0.035): āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // Mn_2.193 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429927 (0.044): āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ // KūrmP_2,14.2 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575839 (0.0): āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // Mn_2.193 // / hīnānnavastraveṣaḥ syāt sarvadā gurusannidhau / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9078783 (0.050): hīnān kṛtvā vivāsayet Yj_1.339b / hīnānnavastraveṣaḥ syāt Mn_2.194a | Manusmrti (manu2piu.htm.txt) 2549024 (0.059): hīnānnavastraveṣaḥ syāt Mn_2.194a / hīnā hīnān prasūyante Mn_10.31c | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22890316 (0.064): nīcaiḥśayyāsanaṃ cāsya nityaṃ syādgurusannidhau / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575844 (0.0): hīnānnavastraveṣaḥ syāt sarvadā gurusannidhau / / uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet // Mn_2.194 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22890321 (0.029): nīcaiḥśayyāsanaṃ cāsya nityaṃ syādgurusannidhau / / uttiṣṭhetprathamaṃ cāsya caramaṃ caiva saṃviśet // | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6804072 (0.036): taḍāgaṃ pūrtam ucyate YS99v_69b / tataḥ karma samācaret YS182v_3.59b / tataḥ śuddhir vidhīyate YS99v_63d | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575860 (0.051): āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575864 (0.026): āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ / / pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // Mn_2.196 // | ||||||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18200747 (0.060): Viṣṇu 28.20 parāṅ-mukhasya^abhimukhaḥ // / Viṣṇu 28.21 dūra-sthasya^antikam upetya\ // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575880 (0.053): parāṅmukhasyābhimukho dūrasthasyaitya cāntikam / / praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ // Mn_2.197 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575887 (0.023): praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ // Mn_2.197 // / nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusannidhau / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22890316 (0.030): nīcaiḥśayyāsanaṃ cāsya nityaṃ syādgurusannidhau / | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429955 (0.0): nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau / / gurostu cakṣurviṣaye na yatheṣṭāsano bhavet // KūrmP_2,14.4 // | Manusmrti (manu2p_u.htm.txt) 18575894 (0.0): nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusannidhau / / guros tu cakṣurviṣaye na yatheṣṭāsano bhavet // Mn_2.198 // | Visnusmrti (visnu_pu.htm.txt) 17393828 (0.009): śayānasya praṇamya // Vi_28.22 // / tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt // Vi_28.23 // | Visnusmrti (visnus_u.htm.txt) 18200758 (0.009): Viṣṇu 28.23 tasya ca cakṣur-viṣaye na yathā^iṣṭa-āsanaḥ syāt\ // | |||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11607524 (0.058): evetyabhrāntapadena vyāvartitaṃ na pratyakṣaṃ bhavet. sākṣātkāritā tu / nānindriyajasya jñānasya sambhavatīti pratyakṣasūtre vakṣyāmaḥ. api | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9023467 (0.059): parokṣam arthavaikalyād Nar_M3.13c / parokṣaṃ na kathaṃcana K_388d / parokṣo durvicāraṇaḥ Nar_M1.35b | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429964 (0.061): nodāharedasya nāma parokṣamapi kevalam / / na caivāsyānukurvota gatibhāṣaṇaceṣṭitam // KūrmP_2,14.5 // | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24511766 (0.062): anyagrāhy anyādhyavasāyi tathā tena prakāreṇeti tathāśadārthaḥ | na / kevalaṃ pratyakṣam anyad gṛhṇāti, anyad adhyavasyati, kin tv anumānam apy | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575905 (0.031): nodāhared asya nāma parokṣam api kevalam / / na caivāsyānukurvīta gatibhāṣitaceṣṭitam // Mn_2.199 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053638 (0.041): nodāhared guror nāma parokṣam api kevalam | / na caivāsyānukurvīta gati bhāṣaṇa ceṣṭitam // Hbhv_1.92 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429964 (0.062): nodāharedasya nāma parokṣamapi kevalam / / na caivāsyānukurvota gatibhāṣaṇaceṣṭitam // KūrmP_2,14.5 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575911 (0.035): na caivāsyānukurvīta gatibhāṣitaceṣṭitam // Mn_2.199 // / guror yatra parivādo nindā vāpi pravartate / | Pasupatasutra (pasupbhu.htm.txt) 23880497 (0.035): * guroryatra parīvādo nindā yatra pravartate / karṇau tatra pidhātavyau / gantavyaṃ vā tato'nyataḥ // PSBh_1.9:229 | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429975 (0.049): na caivāsyānukurvota gatibhāṣaṇaceṣṭitam // KūrmP_2,14.5 // / guroryatra parīvādo nindā cāpi pravartate / / karṇaiṃ tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // KūrmP_2,14.6 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575920 (0.0): karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // Mn_2.200 // / parīvādāt kharo bhavati śvā vai bhavati nindakaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575926 (0.0): parīvādāt kharo bhavati śvā vai bhavati nindakaḥ / / paribhoktā kṛmir bhavati kīṭo bhavati matsarī // Mn_2.201 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20827881 (0.059): 14,096.015d@004_0399 kṛmir bhavaty abhibhavāt kīṭo bhavati matsarī | Manusmrti (manu2piu.htm.txt) 2522254 (0.064): kiṃ bhūtam adhikaṃ tataḥ Mn_1.95d / kīṭo bhavati matsarī Mn_2.201d / kītāś cāhipataṃgāś ca Mn_11.240[239M]a | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13429988 (0.0): dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ / | Manusmrti (manu2p_u.htm.txt) 18575936 (0.0): dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ / | Manusmrti (manu2p_u.htm.txt) 18575928 (0.034): paribhoktā kṛmir bhavati kīṭo bhavati matsarī // Mn_2.201 // / dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ / | Manusmrti (manu2piu.htm.txt) 2529694 (0.042): na kruddho nāntike striyāḥ Mn_2.202b / na kruddho nāpi taskaraḥ Mn_8.67d | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15828105 (0.056): hyatpahmastho 'piñyogyānāṃ dūrastha iva bhāsate / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19685044 (0.058): 01,151.018d@093_0010 bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat / 01,151.018d@093_0011 tataḥ kruddho visṛjyainaṃ sa bhīmas tasya rakṣasaḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28124825 (0.061): te dvividhe iti/ dikkṛtayorudāharaṇamāha dūrastha iti/ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24069311 (0.062): dūrasūkṣmavatānyapi rūpāṇi śabdhāśca tayiorviṣyaḥ / / āha cātra / dūrasthamāvṛtaṃ sūkṣmaṃ sarvataśca na paśyati / | Visnusarma: Pancatantra (vispancu.htm.txt) 21445096 (0.063): mahatāṃ yo 'parādhyena dūrastho 'smīti nāśvaset | | Gopathabrahmana (gopbra_u.htm.txt) 5060024 (0.063): (GBr_1,2.2o) taṃ ha snātaṃ svapantam āhuḥ svapitu mainaṃ bobudhatheti / (GBr_1,2.2p) sa yat kruddho vācā na kaṃ cana hinasti puruṣātpuruṣāt | |||||||||||
Manusmrti (manu2p_u.htm.txt) 18575943 (0.0): dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ / / yānāsanasthaś caivainam avaruhyābhivādayet // Mn_2.202 // | Manusmrti (manu1__u.htm.txt) 21485321 (0.040): Manu2.119c/ śayyā.āsanasthaś ca eva enaṃ pratyutthāya) abhivādayet) || / Manu2.120a/ ūrdhvaṃ prāṇā hy utkrāmanti) yūnaḥ sthavira āyati | | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575948 (0.030): prativāte 'nuvāte ca nāsīta guruṇā saha / / asaṃśrave caiva guror na kiṃ cid api kīrtayet // Mn_2.203 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9018325 (0.038): nāsiddhas taṃ vilaṅghayet Nar_M1.42d / nāsīta guruṇā saha Mn_2.203b | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575953 (1.192): prativāte 'nuvāte ca nāsīta guruṇā saha / | Siva-Upanisad (sivup_au.htm.txt) 26201916 (0.062): prativāte 'nuvāte vā $ na tiṣṭhed guruṇā saha & / asaṃśraye ca satataṃ % na kiṃcit kīrtayed guroḥ // 7.15 // | Siva-Upanisad (sivup_pu.htm.txt) 5707336 (0.062): prativāte 'nuvāte vā na tiṣṭhed guruṇā saha / / asaṃśraye ca satataṃ na kiṃcit kīrtayed guroḥ // 7.15 // | ||||||||||||||||||
GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8989688 (0.019): gośṛṅgamāṭram uddhṛtya YS99v_93c / go'śvoṣṭrayānaprāsāda Mn_2.204a | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430080 (0.019): go 'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca / | Manusmrti (manu2p_u.htm.txt) 18575961 (0.019): asaṃśrave caiva guror na kiṃ cid api kīrtayet // Mn_2.203 // / go'śvoṣṭrayānaprāsāda prastareṣu kaṭeṣu ca / | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430082 (0.041): go 'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca / / āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // KūrmP_2,14.14 // | Manusmrti (manu2p_u.htm.txt) 18575963 (0.041): go'śvoṣṭrayānaprāsāda prastareṣu kaṭeṣu ca / / āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // Mn_2.204 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575973 (0.0): āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // Mn_2.204 // / guror gurau sannihite guruvad vṛttim ācaret / | Vasistadharmasutra (vasist_u.htm.txt) 23549810 (0.0): Va.13.54 guros^gurau sannihite guruvat.vṛttis^iṣyate(iṣ-) (c)/ | Manusmrti (manu1__u.htm.txt) 21486595 (0.034): Manu2.207a/ śreyaḥsu guruvad vṛttiṃ nityam eva samācaret) | / Manu2.207c/ guruputreṣu ca āryeṣu guroś ca eva svabandhuṣu || [M.guruputre | Manusmrti (manu2piu.htm.txt) 2523665 (0.035): guruvat pratipūjyāḥ syuḥ Mn_2.210a / guruvad vṛttim ācaret Mn_2.205b | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430226 (0.038): utpathapratipannasya manustyāgaṃ samabravīt // KūrmP_2,14.24 // / gurorgurau sannihite guruvad bhaktimācaret / | Manusmrti (manu1__u.htm.txt) 21487178 (0.039): Manu2.247c/ gurudāre sapiṇḍe vā guruvad vṛttim ācaret) | / Manu2.248a/ eteṣv a.vidyamāneṣu) sthāna.āsana.vihāravān | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053648 (0.044): na caivāsyānukurvīta gati bhāṣaṇa ceṣṭitam // Hbhv_1.92 // / guror gurau sannihite guruvad dhṛtim ācaret | | Visnusmrti (visnu_pu.htm.txt) 17393861 (0.056): ṛte śilāphalakanauyānebhyaḥ // Vi_28.28 // / guror gurau saṃnihite guruvad varteta // Vi_28.29 // | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18575980 (0.005): guror gurau sannihite guruvad vṛttim ācaret / / na cānisṛṣṭo guruṇā svān gurūn abhivādayet // Mn_2.205 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430234 (0.021): gurorgurau sannihite guruvad bhaktimācaret / / na cātisṛṣṭo guruṇā svān gurūnabivādayet // KūrmP_2,14.25 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053655 (0.022): guror gurau sannihite guruvad dhṛtim ācaret | / na cāvisṛṣṭo guruṇā svān gurūn abhivādayet // Hbhv_1.93 // | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430240 (0.0): na cātisṛṣṭo guruṇā svān gurūnabivādayet // KūrmP_2,14.25 // / vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu / | Manusmrti (manu2p_u.htm.txt) 18575985 (0.0): na cānisṛṣṭo guruṇā svān gurūn abhivādayet // Mn_2.205 // / vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053654 (0.062): na cāvisṛṣṭo guruṇā svān gurūn abhivādayet // Hbhv_1.93 // | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430252 (0.0): vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu / / pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi // KūrmP_2,14.26 // | Manusmrti (manu2p_u.htm.txt) 18575996 (0.0): vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu / / pratiṣedhatsu cādharmād dhitaṃ copadiśatsv api // Mn_2.206 // | Manusmrti (manu1__u.htm.txt) 21486569 (0.034): Manu2.205a/ guror gurau sannihite) guruvad vṛttim ācaret) | / Manu2.205c/ na ca a.nisṛṣṭo guruṇā svān gurūn abhivādayet) || | Manusmrti (manu1__u.htm.txt) 21515015 (0.039): Manu10.126c/ na asya adhikāro dharme 'asti) na dharmāt pratiṣedhanam || / Manu10.127a/ dharma.ipsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ) | | Manusmrti (manu2piu.htm.txt) 2544617 (0.043): śreyaḥ kiṃ cit samācaret Mn_2.223b / śreyaḥsu guruvad vṛttiṃ Mn_2.207a | Manusmrti (manu1__u.htm.txt) 21487178 (0.063): Manu2.247c/ gurudāre sapiṇḍe vā guruvad vṛttim ācaret) | / Manu2.248a/ eteṣv a.vidyamāneṣu) sthāna.āsana.vihāravān | | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053521 (0.064): śreyas tu guruvad vṛttir nityam eva samācaret | | ||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576001 (0.0): śreyaḥsu guruvad vṛttiṃ nityam eva samācaret / / guruputreṣu cāryeṣu guroś caiva svabandhuṣu // Mn_2.207 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053527 (0.027): śreyas tu guruvad vṛttir nityam eva samācaret | / guru putreṣu dāreṣu guroś caiva sva bandhuṣu // Hbhv_1.84 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430256 (0.027): śreyaḥsu guruvad vṛttiṃ nityameva samācaret / / guruputreṣu dāreṣu guroścaiva svabandhuṣu // KūrmP_2,14.27 // | Manusmrti (manu1__u.htm.txt) 21487178 (0.062): Manu2.247c/ gurudāre sapiṇḍe vā guruvad vṛttim ācaret) | / Manu2.248a/ eteṣv a.vidyamāneṣu) sthāna.āsana.vihāravān | | |||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430265 (0.0): guruputreṣu dāreṣu guroścaiva svabandhuṣu // KūrmP_2,14.27 // / bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / | Manusmrti (manu2p_u.htm.txt) 18576008 (0.042): guruputreṣu cāryeṣu guroś caiva svabandhuṣu // Mn_2.207 // / bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / | |||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430272 (1.192): bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / / adhyāpayan gurusuto guruvanmānamarhati // KūrmP_2,14.28 // | Manusmrti (manu2p_u.htm.txt) 18576014 (1.192): bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / / adhyāpayan gurusuto guruvan mānam arhati // Mn_2.208 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8988367 (0.057): guruvad vṛttim ācaret Mn_2.247d / guruvan mānam arhati Mn_2.208d / guruvahnyatithīnāṃ tu Ang_2,8.6a | Manusmrti (manu2piu.htm.txt) 2523676 (0.057): guruvad vṛttim ācaret Mn_2.247d / guruvan mānam arhati Mn_2.208d / guruśuśrūṣayā tv evaṃ Mn_2.233c | |||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053536 (0.019): utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭa bhojane | | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430279 (0.019): utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane / | Manusmrti (manu2p_u.htm.txt) 18576020 (0.023): adhyāpayan gurusuto guruvan mānam arhati // Mn_2.208 // / utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane / | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576027 (0.056): utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane / / na kuryād guruputrasya pādayoś cāvanejanam // Mn_2.209 // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053538 (0.057): utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭa bhojane | / na kuryād guru putrasya pādayoḥ śaucam eva ca // Hbhv_1.85 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430281 (0.057): utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane / / na kuryād guruputrasya pādayoḥ śaucameva ca // KūrmP_2,14.29 // | ||||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053550 (0.007): guruvat paripūjyāś ca sa varṇā guru yoṣitaḥ | | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430293 (0.027): guruvat paripūjyāstu savarṇā guruyoṣitaḥ / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28112080 (0.029): catuviṃśatirguṃṇāḥ iti cet na/ ladhutvasya gurutvābhāvarūpatvāt | Manusmrti (manu2p_u.htm.txt) 18576032 (0.037): na kuryād guruputrasya pādayoś cāvanejanam // Mn_2.209 // / guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ / | Ksemendra: Avadanakalpalata (bsu078_u.htm.txt) 18188119 (0.056): krūraḥ kṛtāpakāro 'haṃ sugatasyādya pādayoḥ / / saralasya prasādāya ptāmi gurupātakah // KAvk_45.8 // | Bharata: Natyasastra (bharnatu.htm.txt) 27983924 (0.062): bhmau yadi pāde sbhāvapi ceṣṭāvabhikṛtirapi ca hi yadi khalu vihitā nāśca / samudrāḥ syurviniviṣṭā yadi ca khalu guru bhavati nidhanagatam / | |||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053555 (0.008): guruvat paripūjyāś ca sa varṇā guru yoṣitaḥ | | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430298 (0.026): guruvat paripūjyāstu savarṇā guruyoṣitaḥ / | Manusmrti (manu2p_u.htm.txt) 18576038 (0.036): guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ / | ||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430309 (1.192): asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ // KūrmP_2,14.30 // / abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca / | Manusmrti (manu2p_u.htm.txt) 18576049 (1.192): abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca / / gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // Mn_2.211 // | Manusmrti (manu2p_u.htm.txt) 18576042 (0.018): asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ // Mn_2.210 // / abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca / | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21053564 (0.044): asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ // Hbhv_1.86 // / abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca | | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576051 (0.027): gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // Mn_2.211 // / gurupatnī tu yuvatir nābhivādyeha pādayoḥ / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430311 (0.049): gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // KūrmP_2,14.31 // / gurupatnī tu yuvatī nābhivādyeha pādayoḥ / | Brahmanda-Purana (brndp3_u.htm.txt) 25727044 (0.051): pūrṇopūrṇo tataḥ kalpesthitvā vairājake punaḥ // BndP_3,2.63 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576062 (0.0): gurupatnī tu yuvatir nābhivādyeha pādayoḥ / / pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // Mn_2.212 // | Visnusmrti (visnu_pu.htm.txt) 17394647 (0.0): gurupatnī tu yuvatir nābhivādyeha pādayoḥ / / pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā || Vi_32.13 || | Visnusmrti (visnus_u.htm.txt) 18201649 (0.0): Viṣṇu 32.13c/ pūrṇa-viṃśati-varṣeṇa guṇa-doṣau vijānatā // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576066 (0.0): pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // Mn_2.212 // / svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20681479 (0.023): 13,048.036c nayante hy utpathaṃ nāryaḥ kāmakrodhavaśānugam / 13,048.037a svabhāvaś caiva nārīṇāṃ narāṇām iha dūṣaṇam | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576076 (0.037): ato 'rthān na pramādyanti pramadāsu vipaścitaḥ // Mn_2.213 // / avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ / | ||||||||||||||||||||
Bhrgu-Samhita (bhrgus_u.htm.txt) 12773336 (0.0): avidvāṃsamalaṃloke vidvāṃsamapi vā punaḥ // BhS_36.522 // / pramadāhyutpathaṃ netuṃ kāmakrodhavaśānugam / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12861103 (0.0): MSS_3351 1 avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ / / MSS_3351 2 pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam // | Manusmrti (manu2p_u.htm.txt) 18576085 (0.0): avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ / / pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // Mn_2.214 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8981530 (0.050): kāmakṛt kāmavārakaḥ Ang_1.510b / kāmakrodhavaśānugam Mn_2.214d | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20681472 (0.063): 13,048.036c nayante hy utpathaṃ nāryaḥ kāmakrodhavaśānugam | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576091 (0.0): pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // Mn_2.214 // / mātrā svasrā duhitrā vā na viviktāsano bhavet / | Bhagavata-Purana 9 (bhp_09u.htm.txt) 13008884 (0.011): BhP_09.19.017/1 mātrā svasrā duhitrā vā nāviviktāsano bhavet | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2753740 (0.011): tāṃ tṛṣṇāṃ duḥkhanivahāṃ śarmakāmo drutaṃ tyajet // BhP_09.19.016 // / mātrā svasrā duhitrā vā nāviviktāsano bhavet / | Garuda-Purana (garup1_u.htm.txt) 6743091 (0.034): dyutamarthaprayogañca parokṣe dāradarśanam // GarP_1,114.5 // / mātrā svastrā duhitrā vā na viviktāsano vaset / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576097 (0.027): mātrā svasrā duhitrā vā na viviktāsano bhavet / / balavān indriyagrāmo vidvāṃsam api karṣati // Mn_2.215 // | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2753746 (0.031): mātrā svasrā duhitrā vā nāviviktāsano bhavet / / balavān indriyagrāmo vidvāṃsamapi karṣati // BhP_09.19.017 // | Bhrgu-Samhita (bhrgus_u.htm.txt) 12773552 (0.035): smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati / / balavānindriyagrāmo vidvāṃsamapikarṣati // BhS_36.539 // | Bhagavata-Purana 9 (bhp_09u.htm.txt) 13008891 (0.042): BhP_09.19.017/1 mātrā svasrā duhitrā vā nāviviktāsano bhavet / BhP_09.19.017/2 balavān indriyagrāmo vidvāṃsamapi karṣati | Garuda-Purana (garup1_u.htm.txt) 6743097 (0.051): balavānindriyagrāmo vidvāṃsamapi karṣati // GarP_1,114.6 // | ||||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17394657 (1.192): kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi / | Visnusmrti (visnus_u.htm.txt) 18201658 (1.192): Viṣṇu 32.14a/ kāmaṃ tu guru-patnīnāṃ yuvatīnāṃ yuvā bhuvi / | Manusmrti (manu2p_u.htm.txt) 18576104 (0.028): kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi / / vidhivad vandanaṃ kuryād asāv aham iti bruvan // Mn_2.216 // | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576109 (0.034): kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi / / vidhivad vandanaṃ kuryād asāv aham iti bruvan // Mn_2.216 // | Visnusmrti (visnu_pu.htm.txt) 17394660 (0.034): kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi / / vidhivad vandanaṃ kuryād asāv aham iti bruvan || Vi_32.14 || | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576114 (0.034): vidhivad vandanaṃ kuryād asāv aham iti bruvan // Mn_2.216 // / viproṣya pādagrahaṇam anvahaṃ cābhivādanam / | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430329 (0.043): kurvota vandanaṃ bhūmyāmasāvahamiti bruvan // KūrmP_2,14.32 // / viproṣya pādagrahaṇamanvahaṃ cābhivādanam / | Visnusmrti (visnu_pu.htm.txt) 17394668 (0.047): vidhivad vandanaṃ kuryād asāv aham iti bruvan || Vi_32.14 || / viproṣya pādagrahaṇam anvahaṃ cābhivādanam / | Visnusmrti (visnus_u.htm.txt) 18201671 (0.059): Viṣṇu 32.15a/ viproṣya\ pāda-grahaṇam anvahaṃ ca^abhivādanam / | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576119 (0.0): viproṣya pādagrahaṇam anvahaṃ cābhivādanam / / gurudāreṣu kurvīta satāṃ dharmam anusmaran // Mn_2.217 // | Visnusmrti (visnu_pu.htm.txt) 17394673 (0.0): viproṣya pādagrahaṇam anvahaṃ cābhivādanam / / gurudāreṣu kurvīta satāṃ dharmam anusmaran || Vi_32.15 || | Visnusmrti (visnus_u.htm.txt) 18201678 (0.0): Viṣṇu 32.15a/ viproṣya\ pāda-grahaṇam anvahaṃ ca^abhivādanam / / Viṣṇu 32.15c/ guru-dāreṣu kurvīta\ satāṃ dharmam anusmaran // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13430333 (0.020): viproṣya pādagrahaṇamanvahaṃ cābhivādanam / / gurudāreṣu kurvota satāṃ dharmamanusmaran // KūrmP_2,14.33 // | |||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576125 (0.050): gurudāreṣu kurvīta satāṃ dharmam anusmaran // Mn_2.217 // / yathā khanan khanitreṇa naro vāry adhigacchati / | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15882524 (0.028): yathā khananankhanitreṇa bhūpalaṃ vāri vindati / / evaṃ gurugatāṃ vidyāṃ śūśrūṣuradhigacchati // NarP_1,50.234 // | Manusmrti (manu2p_u.htm.txt) 18576130 (0.040): yathā khanan khanitreṇa naro vāry adhigacchati / / tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati // Mn_2.218 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576134 (0.025): tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati // Mn_2.218 // / muṇḍo vā jaṭilo vā syād atha vā syāc chikhājaṭaḥ / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22885627 (0.044): muṇḍo vā jaṭilo vā syādasya vā syācchikhājaṭaḥ // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576144 (0.040): muṇḍo vā jaṭilo vā syād atha vā syāc chikhājaṭaḥ / / nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kva cit // Mn_2.219 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576150 (0.013): nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kva cit // Mn_2.219 // / taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ / | Visnusmrti (visnus_u.htm.txt) 18201011 (0.038): Viṣṇu 28.53a/ taṃ ced abhyudiyāt\ sūryaḥ śayānaṃ kāma-kārataḥ / | |||||||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 989967 (0.056): prativādina upaghātakāmanayā dharmiṇaḥ sadasattvamanveṣayanti, na tu / kāmacārataḥ / dharmiṇo 'sattvādicarcayāpi kim? yadi vādino | ||||||||||||||||||||
Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25331568 (0.029): sāmānyātsaṃśayo yuktastathā sa pratisādhanāt || iti / / yattvihāsādhāraṇasya saṃśayahetutvamuktaṃ tatparamatam / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5031167 (0.037): prastotrudgātror{*6/231*} udgātṛpratihartor vā yatrāpacchedaḥ{*6/232*}. / kiṃ tatra prāyaścittaṃ syāt, neti bhavati saṃśayaḥ. kiṃ tāvat prāptam. | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1827182 (0.041): yenaiva yānena sā ūḍhā tenaiva yadā anyā ūḍhā bhavati tadā idaṃ / prāyaścittaṃ bhavati | 'yedaṃ pūrvā' ityṛcā kartā vādhūyasya daśākhaṇḍaṃ | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576173 (0.0): prāyaścittam akurvāṇo yuktaḥ syān mahatainasā // Mn_2.221 // / ācamya prayato nityam ubhe saṃdhye samāhitaḥ / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576177 (0.023): ācamya prayato nityam ubhe saṃdhye samāhitaḥ / / śucau deśe japañ japyam upāsīta yathāvidhi // Mn_2.222 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 16001443 (0.064): dūrvāṣṭamīvrataṃ cātra kathitaṃ tacca me śṛṇu / / śucau deśe prajātāyāṃ dvarvāyāṃ dvijasattama // NarP_1,117.45 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576183 (0.035): śucau deśe japañ japyam upāsīta yathāvidhi // Mn_2.222 // / yadi strī yady avarajaḥ śreyaḥ kiṃ cit samācaret / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576185 (0.044): yadi strī yady avarajaḥ śreyaḥ kiṃ cit samācaret / / tat sarvam ācared yukto yatra cāsya ramen manaḥ // Mn_2.223 // | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6419862 (0.049): BhP_10.87.049/3 yathā brahmaṇy anirdeśye nīṛguṇe 'pi manaś caret / BhP_10.87.050/1 yo 'syotprekṣaka ādi madhya nidhane yo 'vyakta jīveśvaro | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8996010 (0.051): tatsamo nātra saṃśayaḥ YS182v_4.23b / tat sarvam ācared yukto Mn_2.223c | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6804072 (0.055): taḍāgaṃ pūrtam ucyate YS99v_69b / tataḥ karma samācaret YS182v_3.59b | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1818649 (0.057): tata uttaratantram | vaṇijādiartharatnadhānyaputralābho'sti sarvaṃ / vaṇijyotiparimuccairbhavati tataḥ kuryāt | 'indramahaṃ vaṇijam' iti | Mahavastu-Avadana (mhvastuu.htm.txt) 18790775 (0.057): aśrukaṇṭho rudanto pi ko śīlaṃ na samācaret* // / sa vai pramodeṣu rato na . . . . | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2815393 (0.059): yathā brahmaṇy anirdeśye nīṛguṇe 'pi manaś caret // BhP_10.87.049 // / yo 'syotprekṣaka ādi madhya nidhane yo 'vyakta jīveśvaro $ yaḥ sṛṣṭvedam | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25429039 (0.061): saṃdhānayogyaṃ saṃdhāya pratiṣṭhāvidhimācaret // ŚivP_7.2,36.62cd/ / berādvā vikalālliṃgāddevapūjāpurassaram // ŚivP_7.2,36.63ab/ | |||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576197 (0.0): tat sarvam ācared yukto yatra cāsya ramen manaḥ // Mn_2.223 // / dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca / | Manusmrti (manu2piu.htm.txt) 2529382 (0.023): dharmārthāv ucyate śreyaḥ Mn_2.224a / dharmārthau cānucintayet Mn_4.92b | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28785811 (0.039): yathā śayitā savidhe 'pyanīśvarā" ity atra nirūpitaḥ/ / yat tu citramīmāṃsāyām-- / "vāgarthāviva saṃpṛktau" ityatra rasadhvaniḥ/" | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26492620 (0.042): yathā vaktur abhiprāyas tathā śabdārthāv anujñeyau pratiṣedhyau vā na / cchandataḥ/ yadi vaktā pradhānaśabdaṃ prayuṅkte yathābhūtasyābhyanujñā | % Mahabharata: Salyaparvan (mbh_09_u.htm.txt) 15684607 (0.063): 09,059.018a dharmārthau dharmakāmau ca kāmārthau cāpy apīḍayan | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576201 (1.788): dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca / / artha eveha vā śreyas trivarga iti tu sthitiḥ // Mn_2.224 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576207 (0.023): artha eveha vā śreyas trivarga iti tu sthitiḥ // Mn_2.224 // / ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ / | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18932032 (0.034): (AVŚ_5,30.5a) yat te mātā yat te pitā jamir bhrātā ca sarjataḥ | | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881488 (0.039): MSS_4447 1 ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9040675 (0.040): mātā bhuktvā sa daivatam YS99v_80b / mātā bhrātā ca pūrvajaḥ Mn_2.225b | Brhaspatismrti (brhasp_u.htm.txt) 11220385 (0.044): BP1.1.152a/ na ca bhrātā na ca pitā na putro na niyogakṛt / | Yamasmrti (ys-78_au.htm.txt) 4314058 (0.050): māsi māsi rajas tasyāḥ % pitā pibati śoṇitam // YS78v_22 // / mātā caiva pitā caiva $ jyeṣṭho bhrātā tathaiva ca & | Yamasmrti (ys-78_pu.htm.txt) 26663117 (0.050): māsi māsi rajas tasyāḥ pitā pibati śoṇitam // YS78v_22 // / mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca / | Brhaspatismrti (brhasp_u.htm.txt) 11235494 (0.054): BP1.26.087b/ tad.abhāve pitā mātā bhrātā putrās ca kīrtitāḥ // | Maitrayani-Samhita (maitrs_au.htm.txt) 9920436 (0.054): indrāyādhyakṣāya, anu tvā mātā manyatām anu pitā, anu bhrātā sagarbhyas, | Maitrayani-Samhita (maitrs_au.htm.txt) 9922081 (0.054): dharṣā mānuṣās, adbhyas tvauṣadhībhyo juṣṭaṃ prokṣāmi, anu tvā mātā / manyatām anu pitā, anu bhrātā sagarbhyas, anu sakhā sayūthyas, anumānāvaha | Manusmrti (manu1__u.htm.txt) 21486064 (0.055): Manu2.170c/ tatra asya mātā sāvitrī pitā tv ācārya ucyate) || | Naradasmrti (narads_u.htm.txt) 13218535 (0.056): NM2.23a/ yo na bhrātā na ca pitā na putro na niyogakṛt / | Naradasmrti (nars2_pu.htm.txt) 3614297 (0.056): yo yasyārthe vivadate tayor jayaparājayau // Nar_M2.22 // / yo na bhrātā na ca pitā na putro na niyogakṛt / | Agni-Purana (agp_bi_u.htm.txt) 4815402 (0.057): sevācakraṃ pravakṣyāmi lābhālābhānusūcakaṃ(2) /AP_132.001ab/ / pitā mātā tathā bhrātā dampatī ca viśeṣataḥ //AP_132.001cd/ | Maitrayani-Samhita (maitrs_au.htm.txt) 10025068 (0.057): anv enaṃ mātā manyatām anu pitānu bhrātā saṃgarbhyas, anu sakhā sayūthyas, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3598424 (0.057): medhapataye medhaṃ prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā / manyatām anu pitānu bhrātā saṃgarbhyo 'nu sakhā sayūthya udīcīnāṃ asya | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6807121 (0.057): mātaraṃ gurupatnīṃ ca YS99v_35a / mātā caiva pitā caiva YS182v_3.22a / mātā caiva pitā caiva YS78v_23a | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11724717 (0.058): nanvekamapyanekarūpaṃ loke dṛṣṭaṃ, yathā somaśarmaiko 'pyācāryo māyulapitā / putro bhrātā bhartā jāmātā dvijottama ityanekarūpa ityata uktam | Manusmrti (manu2piu.htm.txt) 2537747 (0.059): mātā bhrātā ca pūrvajaḥ Mn_2.225b / mātāmahaṃ mātulaṃ ca Mn_3.148[138M]a / mātāmahyā dhanāt kiṃ cit Mn_9.193c | Brhaspatismrti: Vyavaharakanda (brhaspiu.htm.txt) 12693700 (0.061): pitācāryaḥ suhṛn mātā Brh_1,9.15a / pitāpitāmaho yasya Brh_1,7.36a | |
Manusmrti (manu2p_u.htm.txt) 18576208 (0.049): ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ / / nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // Mn_2.225 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881489 (0.054): MSS_4447 1 ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ / / MSS_4447 2 nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ // | Parasarasmrti (pars1__u.htm.txt) 9585461 (0.055): Par12.33ab(32ab)/.tasmād.vṛṣala.bhītena.brāhmaṇena.viśeṣataḥ./ / Par12.33cd(32cd)/.adhyetavyo.apy.eka.deśo.yadi.sarvaṃ.na.śakyate.// | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9040673 (0.059): mātā bhuktvā sa daivatam YS99v_80b / mātā bhrātā ca pūrvajaḥ Mn_2.225b | Manusmrti (manu1__u.htm.txt) 21483382 (0.061): Manu1.103a/ viduṣā brāhmaṇena idam adhyetavyaṃ) prayatnataḥ | / Manu1.103c/ śiśyebhyaś ca pravaktavyaṃ) samyaṅ na anyena kena cit || | ||||||||||||||||
Bhagavata-Purana 6 (bhp_06u.htm.txt) 14169400 (0.0): BhP_06.07.029/1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2709466 (0.0): api putravatāṃ brahman kimuta brahmacāriṇām // BhP_06.07.028 // / ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881593 (0.0): MSS_4454 1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881620 (0.0): MSS_4456 1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / | Manusmrti (manu2p_u.htm.txt) 18576219 (0.029): nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // Mn_2.225 // / ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9025476 (0.055): pitā mātā ca tiṣṭhataḥ Mn_4.239[240M]b / pitā mūrtiḥ prajāpateḥ Mn_2.226b / pitā mokṣitavya ṛṇād Nar_1.06c | |||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576226 (0.0): ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / / mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ // Mn_2.226 // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12881627 (0.017): MSS_4456 1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / / MSS_4456 2 mātā pṛthivyā mūrtiśca bhrātā svo mūrtirātmanaḥ // | Manusmrti (manu2piu.htm.txt) 2537744 (0.049): mātā pṛthivyā mūrtis tu Mn_2.226c / mātā bhrātā ca pūrvajaḥ Mn_2.225b | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576232 (0.0): mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ // Mn_2.226 // / yaṃ mātāpitarau kleśaṃ sahete saṃbhave nṛṇām / | ||||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13446747 (0.0): na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi // KūrmP_2,33.92 // | Manusmrti (manu2p_u.htm.txt) 18576239 (0.0): yaṃ mātāpitarau kleśaṃ sahete saṃbhave nṛṇām / / na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api // Mn_2.227 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576244 (0.029): na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api // Mn_2.227 // / tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576248 (0.029): tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā / / teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // Mn_2.228 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576253 (0.030): teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // Mn_2.228 // / teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate / | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22892680 (0.030): tathāca manuḥ- / teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576259 (0.034): teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate / / na tair anabhyanujñāto dharmam anyaṃ samācaret // Mn_2.229 // | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22892684 (0.063): teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate / / na tairanabhyanujñāto dharmamanyaṃ samācaret // | |||||||||||||||||||
Goraksanatha [= Gorakhnath]: Goraksasataka (gorst2au.htm.txt) 13623090 (0.022): trayaḥ kālās trayo vedās $ trayo lokās trayaḥ sverāḥ & | Goraksanatha [= Gorakhnath]: Goraksasataka (gorst2pu.htm.txt) 23900031 (0.022): trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10303535 (0.025): 12,109.005c yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ / 12,109.006a eta eva trayo lokā eta evāśramās trayaḥ / 12,109.006c eta eva trayo vedā eta eva trayo 'gnayaḥ | Manusmrti (manu2p_u.htm.txt) 18576265 (0.025): na tair anabhyanujñāto dharmam anyaṃ samācaret // Mn_2.229 // / ta eva hi trayo lokās ta eva traya āśramāḥ / | Manusmrti (manu2piu.htm.txt) 2525234 (0.025): ḍimbhāhavahatānāṃ ca Mn_5.95[94M]a / ta eva traya āśramāḥ Mn_2.230b / ta eva hi trayo lokās Mn_2.230a / ta eva hi trayo vedās Mn_2.230c | Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17924648 (0.036): tatra mātrātrayaṃ sarvamasti yaddevi nāsti ca / / trayo lokāstrayo vedāstraividyaṃ pāvakatrayam // MarkP_23.35 // | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14775856 (0.036): trayo lokāstrayo vedāstraividyaṃ pāvakatrayam / | Brahmanda-Purana (brndp1_u.htm.txt) 8467974 (0.036): eta eva trayo lokā eta eva trayo guṇāḥ / / eta eva trayo vedā eta eva trajo 'gnayaḥ // BndP_1,4.9 // | Siva-Upanisad (sivup_au.htm.txt) 26196100 (0.036): eta eva trayo lokā $ eta eva trayo guṇāḥ & / eta eva trayo vedā $ etac cā7nyat sthitaṃ tridhā // 2.6 // | Manusmrti (manu1__u.htm.txt) 21520254 (0.037): Manu12.97a/ cāturvarṇyaṃ trayo lokāś catvāraś ca āśramāḥ pṛthak | | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21244801 (0.038): sṛpastrayodaśa / bhānteṣu yabhrabhlabhastrayaḥ / mānteṣu / gamyamnamramaścatvāraḥ / śānteṣu kraśdaṃśdiśdṛśmṛśriśruśliśviśspṛśo daśa / | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8119819 (0.040): gatā vaidyādharaṃ lokaṃ mokṣyāścāmī tadā trayaḥ / / tvaṃ tu vidyādharībhūtāṃ prāpyaitāṃ hārayiṣyasi // SoKss_9,2.253 // | Kautilya: Arthasastra (kautil_u.htm.txt) 5580756 (0.041): (Filing of law suits) / KAZ03.1.01/ dharmasthās trayas trayo^amātyā | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1820944 (0.043): 'asyai rayim' (11.1.11) iti pādena avakṣiṇatīm || / [trayo lokāḥ (12.3.20) ityavakṣīṇānabhimṛśataḥ || punarāyantu | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13786466 (0.045): trayo varṇās trayo lokās HV_30.28a / trayo hṛtāś caturthaṃ tvaṃ HV_101.11c | Brahmanda-Purana (brndp1_u.htm.txt) 8486788 (0.045): pṛthivyādyāstu vādyantāparicchinnāstrayastu te / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16832437 (0.046): trayo lokās trayo devās BrP_179.37a / trayo varṇās trayo guṇāḥ BrP_179.37d | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1222219 (0.047): trayo 'nye rājasāḥ smṛtāḥ SvaT_11.142b / trayo lokās trayaḥ sverāḥ GorS(2)_85b | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15885340 (0.047): anaṅghāngodhugliṭ ca dve trayaścatvāra eva ca // NarP_1,52.37 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10416379 (0.048): 12,308.191d@029B_0091 budhyamāna iti tṛtīyaḥ | evam ete trayas trivargā / bhavanti | / 12,308.191d@029B_0093 trayas trivargān vijñāya yāthātathyena mānavaḥ | |
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10303544 (0.020): 12,109.006c eta eva trayo vedā eta eva trayo 'gnayaḥ / 12,109.007a pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ | Manusmrti (manu2p_u.htm.txt) 18576275 (0.020): ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ // Mn_2.230 // / pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ / | Mahavastu-Avadana (mhvastuu.htm.txt) 18643412 (0.032): tena tahiṃ dṛṣṭā sāmbalīkoṭarāto trayo pakṣiyo niryāntāyo ulūkī śārikā | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17413786 (0.036): (2.4.449) oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk / (2.4.450) trayo gaudheragaudhāragaudheyā godhikātmaje 1000 | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21244800 (0.036): sṛpastrayodaśa / bhānteṣu yabhrabhlabhastrayaḥ / mānteṣu / gamyamnamramaścatvāraḥ / śānteṣu kraśdaṃśdiśdṛśmṛśriśruśliśviśspṛśo daśa / | Manusmrti (manu2piu.htm.txt) 2533753 (0.052): pitā vai gārhapatyo 'gnir Mn_2.231a / pitā syād vedapāragaḥ Mn_3.136[126M]d | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24795582 (0.057): prajāpatyaḥ ) / Ap2.3.7.2/ yo- 'atithīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo | ||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10303551 (0.022): 12,109.007a pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ / 12,109.007c gurur āhavanīyas tu sāgnitretā garīyasī | Manusmrti (manu2p_u.htm.txt) 18576282 (0.022): pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ / / gurur āhavanīyas tu sāgnitretā garīyasī // Mn_2.231 // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576289 (0.022): triṣv apramādyann eteṣu trīn lokān vijayed gṛhī / / dīpyamānaḥ svavapuṣā devavad divi modate // Mn_2.232 // | Manusmrti (manu2piu.htm.txt) 2527477 (0.063): trīn māsān hāriṇena tu Mn_3.268[258M]b / trīn lokān vijayed gṛhī Mn_2.232b / trīn varṇān dhārmiko nṛpaḥ Mn_8.123b | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576295 (0.0): triṣv apramādyann eteṣu trīn lokān vijayed gṛhī / / dīpyamānaḥ svavapuṣā devavad divi modate // Mn_2.232 // | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23564512 (0.056): vapuṣā sūrya* iva pradīpyamānaḥ | / timiraṃ* vijighāṃsur* ātma+bhāsā | | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16843391 (0.059): devavan modate divi BrP_28.63b / devavākyaṃ nyavedayat BrP_127.36d | ||||||||||||||||||
Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12914018 (0.0): MSS_6071 1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / | Visnusmrti (visnu_pu.htm.txt) 17394538 (0.0): anādṛtyās tu yasyaite sarvās tasyāphalāḥ kriyāḥ || Vi_31.9 || / imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / | Visnusmrti (visnus_u.htm.txt) 18201530 (0.0): Viṣṇu 31.10a/ imaṃ lokaṃ mātṛ-bhaktyā pitṛ-bhaktyā tu madhyamam / | Manusmrti (manu2p_u.htm.txt) 18576302 (0.030): dīpyamānaḥ svavapuṣā devavad divi modate // Mn_2.232 // / imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / | Narada-Purana (or Naradiya-Purana), Part 2 (nardp2_u.htm.txt) 14206544 (0.043): bahurekhamatha sthūlāṃ khaṅgamārge jyadarśayat / / pitṛbhaktyā yutenaiva mātṛbhaktyādhikena vai // NarP_2,34.9 // | ||||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17394543 (0.0): imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / / guruśuśrūṣayā tv eva brahmalokaṃ samāśnute || Vi_31.10 || | Visnusmrti (visnus_u.htm.txt) 18201537 (0.0): Viṣṇu 31.10c/ guru-śuśrūṣayā tv eva brahma-lokaṃ samāśnute\ // | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12914025 (1.192): MSS_6071 1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / / MSS_6071 2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute // | Manusmrti (manu2p_u.htm.txt) 18576308 (1.192): imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / / guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute // Mn_2.233 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9034783 (0.062): brahmalokaṃ vrajaty eva YS182v_4.53a / brahmalokaṃ samaśnute Mn_2.233d / brahmalokāt kathañcana YS99v_90d | ||||||||||||||||
Visnusmrti (visnu_pu.htm.txt) 17394525 (0.020): sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20640490 (0.020): 13,007.025e yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam / 13,007.026a sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ | Visnusmrti (visnus_u.htm.txt) 18201517 (0.020): Viṣṇu 31.09a/ sarve tasya^ādṛtā dharmā yasya^ete traya ādṛtāḥ / | Manusmrti (manu2p_u.htm.txt) 18576315 (0.037): guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute // Mn_2.233 // / sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10303605 (0.055): 12,109.011a sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ | ||||||||||||||||
Visnusmrti (visnus_u.htm.txt) 18201522 (0.0): Viṣṇu 31.09a/ sarve tasya^ādṛtā dharmā yasya^ete traya ādṛtāḥ / / Viṣṇu 31.09c/ an-ādṛtyās tu yasya^ete sarvās tasya^a-phalāḥ kriyāḥ // | Visnusmrti (visnu_pu.htm.txt) 17394529 (0.014): sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / / anādṛtyās tu yasyaite sarvās tasyāphalāḥ kriyāḥ || Vi_31.9 || | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5948485 (0.031): āyuṣ mati kriyāḥ sarvāḥ sa phalāḥ saṃprayojitāḥ | | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20640494 (0.037): 13,007.026a sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / 13,007.026c anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10303613 (0.037): 12,109.011a sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ / 12,109.011c anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ | Manusmrti (manu2p_u.htm.txt) 18576321 (0.037): sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / / anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // Mn_2.234 // | Visnusmrti (visnu_iu.htm.txt) 14395922 (0.060): sarvās tasyāphalāḥ kriyāḥ Vi_31.9d / sarve tasyādṛtā dharmā Vi_31.9a | ||||||||||||||
Vimalakirtinirdesa (bsu061_u.htm.txt) 23913330 (0.030): prayogastāvaccādhyāśayaḥ / tāvadadhyāśayastāvacca nidhyaptiaḥ / / yāvannidhyaptiatāvacca pratipattiaḥ / yāvat pratipattistāvacca pariṇāmanā | Anandakanda (anandk_u.htm.txt) 21372699 (0.032): naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām / / yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ // Āk_1,23.38 // | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11898037 (0.034): īdṛśāni kuśalamūlāni bodhisattvānāṃ yaiḥ saṃmukhībhūtais tāvan na / vyuttiṣṭhaṃte yāvad ekāsana evānuttarā samyaksaṃbodhiḥ prāpteti. | Visnusmrti (visnus_u.htm.txt) 18201522 (0.036): Viṣṇu 31.09c/ an-ādṛtyās tu yasya^ete sarvās tasya^a-phalāḥ kriyāḥ // | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5948485 (0.037): āyuṣ mati kriyāḥ sarvāḥ sa phalāḥ saṃprayojitāḥ | / bhavanti bhiṣajāṃ bhūtyai kṛta jña iva bhū bhuji || 1+(1) || | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28115499 (0.038): śarīrendriyaviṣayeṣu kvacidantarbhāvo vācyamaḥ/ sa ca na sambabhavati/ / tathā hi na tāvat nityapṛthivyāḥ śarīre 'ntarbhāvaḥ sambhavati, nāpi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28190963 (0.039): nāma jātigatamekatvam? na tāvat guṇaḥ/ tatra tadanaṅgīkārāt/ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20996743 (0.040): liṅgatvamityāha tatra na tāvaditi // anyathāsiddhepīti // ghaṭākāraṇe / tadgatarūpakāraṇe mṛtpiṇḍarūpa ityarthaḥ / kāraṇa 5 tveneti // | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5875737 (0.041): brahmaṇyeva pradhānaṃ hi brahmacchando na tatra tu // / 'autsargikaṃ tāvadyadaprasiddhārthānuvādakatvaṃ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5367232 (0.042): tyūṅoḥ ca grahaṇam kartavyam . yuvatikā brahmabandhukā iti . ūṅgrahaṇena / tāvat na arthaḥ . na asti atra viśeṣaḥ ukārāntāt utpattau satyām ūṅantāt | Mahavastu-Avadana (mhvastuu.htm.txt) 18648918 (0.043): brāhmaṇā parikupitā icchanti hanituṃ jīvantīṃ // mālinī prāṃjalīkṛtā // / kṣamatha tāvat saptāhaṃ yāvad dadāmi dānaṃ // dadanto brāhmaṇā kāmakāro | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 968499 (0.043): sampādito hyanena niyogārthaḥ / / yāvadyāvaddhananasaṅkalpavān tāvattāvadviparītasaṅkalpenāpūrvaṃ" | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24045520 (0.044): na tu vibhaktavyā yāvattūṣṇim vā tiṣṭhati svayaṃ vā vyākarotīti / | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6454961 (0.044): svabharturantikamupatiṣṭhāsurasahāyatayā yāvadvyākulībhavāmi tāvanmamaiva / duhītā saha yūnā kenāpi tamevoddeśamāgamat / | Mahavastu-Avadana (mhvastuu.htm.txt) 18652144 (0.045): paryaṃkaṃ eṣo hi paryaṅkaṃ bandhāmi tāvan na bhindāmi yāvan na imeṣāṃ | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7848176 (0.046): kimṛte puruṣaścakṣurbhyāṃ syāditi yāvadvai bhāginaṃ svena bhāgadheyena na / nirbhajantyanirbhakto vai sa tāvanmanyate'tha yadaiva taṃ svena | Asanga: Sravakabhumi (srabhusu.htm.txt) 6289560 (0.046): aśnāti, svādayati | yathā cāśitavyaṃyāvatsvādayitavyaṃ tathā [a]śnāti | / yāvatsvādayitavyami (yāvatsvādayatī)yamasyocyate yāvat saṃprajānadvihāritā | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20934384 (0.047): kiñca tarkarūpaṃ hi jñānaṃ na tāvatsaṃśayaḥ/ ekakocikatvāt/ nāpi | Jiva Gosvamin: Gopalacampu - Uttaracampu 5-6 (gu05-06u.htm.txt) 5811546 (0.047): yavann āśnāsi mātas tvam iti niśamaye hanta nāśnāni tāvad / yady aśnāmīva tarhy apy anubhavad asu me ye'savaḥ śoṣamīyuḥ | | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5974695 (0.047): yāvad dṛṣṭer na saṃbhrāntir yāvan na kṣobhate manaḥ | / tāvad eva virantavyaṃ madyād ātma vatā sadā || 94 || | |
Manusmrti (manu2p_u.htm.txt) 18576333 (0.0): yāvat trayas te jīveyus tāvan nānyaṃ samācaret / / teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // Mn_2.235 // | Manusmrti (manu2piu.htm.txt) 2522367 (0.056): kuryāt priyahite rataḥ Mn_2.235d / kuryāt sarvārthacintakam Mn_7.121[122M]b | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576339 (0.055): teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // Mn_2.235 // / teṣām anuparodhena pāratryaṃ yad yad ācaret / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576347 (0.025): teṣām anuparodhena pāratryaṃ yad yad ācaret / / tat tan nivedayet tebhyo manovacanakarmabhiḥ // Mn_2.236 // | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16015366 (0.048): Yāj1.27a/ āhūtaś ca^apy (adhīyīta labdham ca^asmai (nivedayet / / Yāj1.27c/ hitam tasya^(ācaren nityam mano.vāk.kāya.karmabhih // | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576354 (0.0): triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate / / eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate // Mn_2.237 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8979550 (0.063): eṣa dharmaḥ paraḥ sākṣād Mn_2.237c / eṣa dharmaḥ paraḥ striyāḥ Yj_1.77b | Manusmrti (manu2piu.htm.txt) 2521405 (0.064): eṣa dharmaḥ paraḥ sākṣād Mn_2.237c / eṣa dharmaḥ sanātanaḥ Mn_4.138d | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576359 (0.040): eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate // Mn_2.237 // / śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576365 (0.0): śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api / / anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api // Mn_2.238 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576370 (0.042): anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api // Mn_2.238 // / viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam / | Garuda-Purana (garup1_u.htm.txt) 6740840 (0.044): amedhyātkāñcanaṃ grāhyaṃ strīratnaṃ duṣkulādapi // GarP_1,110.7 // / viṣādapyamṛtaṃ grāhyamamedhyādapi kāñcanam / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10330208 (0.058): 12,159.029c suvarṇam api cāmedhyād ādadīteti dhāraṇā / 12,159.030a strīratnaṃ duṣkulāc cāpi viṣād apy amṛtaṃ pibet | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576374 (0.046): viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam / / amitrād api sadvṛttam amedhyād api kāñcanam // Mn_2.239 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576384 (0.0): amitrād api sadvṛttam amedhyād api kāñcanam // Mn_2.239 // / striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam / | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19563510 (0.032): striyoratnānyatho vidyā dharmmaḥ śaucaṃ subhāṣitam / | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576392 (0.008): striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam / / vividhāni ca śīlpāni samādeyāni sarvataḥ // Mn_2.240 // | Harivamsa, Appendix I. (hv_appau.htm.txt) 646299 (0.034): virāṭaparvaṇi tathā $ vāsāṃsi vividhāni ca // HV_App.I,40.119 // / [k: D6 T1.2 G1.3 5 M2.4 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22131855 (0.034): virāṭaparvaṇi tathā vāsāṃsi vividhāni ca // HV_App.I,40.119 // / [k: D6 T1.2 G1.3 5 M2.4 ins. :k] | Karandavyuha (bsu019_u.htm.txt) 7100148 (0.039): mahāsattva āgacchati, tadā vividhāni kalpavṛkṣā vistaranti, cūtavṛkṣā / vistaranti, kundapuṣpāṇi satataṃ jāyante, campakavṛkṣā abhinamanti / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9056776 (0.056): vivitsā nirṇayaś caiva Nar_M1.30c / vividhāṇi ca ratnāni Mn_12.61c / vividhāni ca śīlpāni Mn_2.240c / vividhāni bhayāni ca Mn_12.77d | ||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576396 (0.030): abrāhmaṇād adhyāyanam āpatkāle vidhīyate / / anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ // Mn_2.241 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576405 (0.0): anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ // Mn_2.241 // / nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset / | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576405 (0.050): nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset / / brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // Mn_2.242 // | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576415 (0.0): brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // Mn_2.242 // / yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule / | ||||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21486255 (0.052): Manu2.183c/ brahmacāry āhared) bhaikṣaṃ gṛhebhyaḥ prayato 'anvaham || / Manu2.184a/ guroḥ kule na bhikṣeta) na jñāti.kula.bandhuṣu | | ||||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576425 (0.0): yuktaḥ paricared enam ā śarīravimokṣaṇāt // Mn_2.243 // / ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum / | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9046303 (0.001): yas tu śuśrūṣate gurum Mn_2.244b / yas tu samayiko bhavet Yj_2.186b | Manusmrti (manu2piu.htm.txt) 2539458 (0.052): yas tu śuśrūṣate gurum Mn_2.244b / yas tv adharmeṇa kāryāṇi Mn_8.174a | ||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576433 (0.016): ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum / / sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam // Mn_2.244 // | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9046302 (0.058): yas tu śuśrūṣate gurum Mn_2.244b / yas tu samayiko bhavet Yj_2.186b | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576439 (0.0): sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam // Mn_2.244 // / na pūrvaṃ gurave kiṃ cid upakurvīta dharmavit / | RGVEDA 10 (rv_10_u.htm.txt) 13044270 (0.064): RV_10.064.13.1{08} kuvidaṅga prati yathā cidasya naḥ sajātyasya / marutobubodhatha | |||||||||||||||||||
Manusmrti (manu2p_u.htm.txt) 18576446 (0.0): snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // Mn_2.245 // |