Pātañjalayogaśāstram / yas tyaktvā rūpam ādyaṃ prabhavati jagato 'nekadhānugrahāya | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532527 (0.057): prakṣīṇa-kleśa-rāśir..viṣam..aviṣadhara1..+anekavaktraḥ..subhogī...[pra-kṣi2,..aviṣadhara,..subhoga],.. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532557 (0.0): deva1..+ahi-īśaḥ..sa..vaḥ..+..avyāt..sita-vimala-tanur..yogada1..yoga-yuktaḥ... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532572 (0.0): deva1..+ahi-īśaḥ..sa..vaḥ..+..avyāt..sita-vimala-tanur..yogada1..yoga-yuktaḥ... / YS_1.1(1): atha..yoga-anuśāsanam..... | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 16 (0.038): (Pas_1) KA_I,1.1 5 Ro_I,1 4 {3/10} śabdānuśāsanam śāstram adhikṛtam / veditavyam . | Vacaspati: Bhamati (vacbhamu.htm.txt) 25504139 (0.043): yathā vā loke 'atha śabdānuśāsanam' iti, 'atha yogānuśāsanam' iti ca ; / tatkimatrādhikārārtho na gṛhyata ityata āha nādhikārārthaḥ / | Patanjali: Yogasutra (patyog_u.htm.txt) 21050815 (0.052): atha yogānuśāsanam || YS_1.1 || / yogaś cittavṛttinirodhaḥ || YS_1.2 || | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5231178 (0.059): adhikārārthaḥ prayujyate . śabdānuśāsanam śāstram adhikṛtam veditavyam . | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532586 (0.062): YBh_1.1(2): sa..ca..sārva-bhaumaś..cittasya..dharmaḥ... / YBh_1.1(3): / kṣiptam..mūḍham..vikṣiptam..ekāgram..niruddham..iti..citta-bhūmi1P..... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532589 (0.012): YBh_1.1(2): sa..ca..sārva-bhaumaś..cittasya..dharmaḥ... / YBh_1.1(3): / kṣiptam..mūḍham..vikṣiptam..ekāgram..niruddham..iti..citta-bhūmi1P..... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532616 (0.027): yas..tu+..ekāgra7..cetasi..sad-bhūtam..artham..(pradyotayati..(kṣiṇoti..ca;..kleśān..karma-bandhanāni..(ślathayati;..nirodham..abhimukham..(karoti...sa..samprajñāta1..yoga..iti+..(ākhyāyate...[pra-dyut,..kṣi2,..ślath,..kṛ1,..ā-khyā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532642 (0.050): YBh_1.1(4): sarva-vṛtti-nirodha7..tu+..asamprajñātaḥ..samādhiḥ... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272162 (0.063): vṛttayo niroddhavyāḥ. āsāṃ nirodhe saṃprajñāto vā samādhir bhavaty / asaṃprajñāto veti. 1.11 | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050819 (0.009): atha yogānuśāsanam || YS_1.1 || / yogaś cittavṛttinirodhaḥ || YS_1.2 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532659 (0.018): tasya..lakṣaṇa-abhidhitsā3..+..idam..sūtram..(pravavṛte...[lakṣaṇa-abhidhitsā,..pra-vṛt] / YS_1.2(4): yogaś..citta-vṛtti-nirodhaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17780066 (0.039): | tathā ca pātañjala sūtram yogaś citta vṛtti nirodhaḥ [YogaS 1.2] iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27089771 (0.039): | tathā ca pātañjala-sūtram - yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | | Bhagavadgita (bhg4c__u.htm.txt) 17779852 (0.043): arthaḥ | tathā ca bhagavān patañjalir asūtrayat yogaś citta vṛtti nirodhaḥ / [YogaS 1.2] iti | yogo bhavati duḥkhahā [6.17] iti yat prāg uktaṃ tad etad | Bhagavadgita 6 (bhg4c06u.htm.txt) 27089557 (0.043): arthaḥ | tathā ca bhagavān patañjalir asūtrayat yogaś citta-vṛtti-nirodhaḥ / [YogaS 1.2] iti | yogo bhavati duḥkhahā [6.17] iti yat prāg uktaṃ tad etad | Bhagavadgita (bhg4c__u.htm.txt) 17773168 (0.047): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082875 (0.047): karmy eva saṃnyāsī ca yogī ca bhavatīty arthaḥ | tathā hi - yogaś / citta-vṛtti-nirodhaḥ [YogaS 1.2] pramāṇa-viparyaya-vikalpa-nidrā-smṛtaya | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271655 (0.048): tatra kiṃcit saṃprajñāyata ity asaṃprajñātaḥ. dvividhaḥ sa yogaś / cittavṛttinirodha iti. 1.2 / tadavasthe cetasi viṣayābhāvād buddhibodhātmā puruṣaḥ kiṃsvabhāva iti --- | Bhagavadgita (bhg4c__u.htm.txt) 17779259 (0.058): uktam | tathā ca pātañjalaṃ sūtram yogaś citta vṛtti nirodhaḥ [YogaS 1.2] | Bhagavadgita (bhg4c__u.htm.txt) 17781864 (0.058): etan mūlakam eva ca yogaś citta vṛtti nirodhaḥ [YogaS 1.2] iti sūtram | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27088964 (0.058): uktam | tathā ca pātañjalaṃ sūtram yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091570 (0.058): etan-mūlakam eva ca yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti sūtram | | ||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532661 (0.049): YS_1.2(4): yogaś..citta-vṛtti-nirodhaḥ. / YBh_1.2(4): / sarvaśabdānugrahaṇāt..samprajñāta1..+api..yoga..iti+..ākhyāyate...[ā-khyā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532671 (0.002): YBh_1.2(4): cittam..hi..prakhyāpravṛttisthitiśīlatvāt..triguṇam... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532684 (0.062): prakhyārūpam..hi..cittasattvam..rajastamas3ḍu..saṃsṛṣṭam..aiśvaryaviṣayapriyam..bhavati... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532696 (0.014): tad..eva..tamasā..+..anuviddham..adharmājñānāvairāgyānaiśvarya-upagam..bhavati...[anu-vyadh] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532704 (0.014): tad..eva..prakṣīṇamohāvaraṇam..sarvataḥ..pradyotamānam..anuviddham..rajas-mātrā3..dharmajñānavairāgyaiśvarya-upagam..bhavati...[pra-kṣi,..pra-dyut,..anu-vyadh] | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851868 (0.059): dharmo jñānaṃ virāga aiśvaryamiti sāttvikā buddhidharmāḥ / / adharmājñānāvairāgyānaiśvaryābhidhānāścatvārastāmasāḥ / | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532714 (0.0): tad..eva..prakṣīṇamohāvaraṇam..sarvataḥ..pradyotamānam..anuviddham..rajas-mātrā3..dharmajñānavairāgyaiśvarya-upagam..bhavati...[pra-kṣi,..pra-dyut,..anu-vyadh] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532704 (0.033): tad..eva..prakṣīṇamohāvaraṇam..sarvataḥ..pradyotamānam..anuviddham..rajas-mātrā3..dharmajñānavairāgyaiśvarya-upagam..bhavati...[pra-kṣi,..pra-dyut,..anu-vyadh] | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25259282 (0.061): dharmādi dharma jñāna vairāgyaiśvarya rūpa pāda catuṣṭayam | aṃsa dvayor | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532724 (0.0): tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532732 (0.0): tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547543 (0.019): pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282782 (0.019): sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285409 (0.019): pratyayavivekanimnasya sattvapuruṣānyatākhyātimātrapravāhiṇaś | Patanjali: Yogasutra (patyog_u.htm.txt) 21051875 (0.028): sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545091 (0.028): sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca. | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851092 (0.030): duḥkhatrayaṃ svātmanyabhimanyamānaḥ kaivalyaṃ prārthayate tattu / sattvapuruṣānyatākhyātikāraṇakaṃ sattvapuruṣānyatākhyātiśca | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13353461 (0.037): / sattvapuruṣānyatākhyātirūpadṛgdṛśyavivekagrahottaraṃ yathoktarītyā | Tattvamimamsa (tattvmiu.htm.txt) 23767195 (0.047): sattvapuruṣānyatākhyātinibandhanam na ca sattvapuruṣānyatākhyātiḥ | Bhagavadgita (bhg4c__u.htm.txt) 17778040 (0.052): uktaṃ sattva puruṣānyatā khyāti mātrasya sarva bhāvādhiṣṭhātṛtvaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087745 (0.052): uktaṃ -- sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātṛtvaṃ | Patanjali: Yogasutra (yogasutu.htm.txt) 19206772 (0.052): sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātṛtvaṃsarva-jñātṛtvaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5898089 (0.053): yā yā puruṣārthakriyā śabdādyupabhogalakṣaṇā ca / sattvapuruṣānyatākhyātilakṣaṇā ca sā sarvā mahati buddhau samāpyata iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536461 (0.054): teṣām..tanūkaraṇāt..punaḥ..kleśair..aparāmṛṣṭā..sattvapuruṣānyatāmātrakhyātiḥ..sūkṣmā..prajñā..samāptādhikārā..pratiprasavāya..kalpiṣyata..iti...[klp] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274769 (0.054): sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya | ||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532753 (0.0): citiśaktir..apariṇāminī+..apratisaṃkramā..darśitaviṣayā..śuddhā..ca..+..anantā..ca..sattvaguṇātmikā..ca..+..iyam..ataḥ+..viparītā..vivekakhyātir..iti...[pariṇāma,..pari-nam,..vipari-i] | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654312 (0.063): iti paṭhitam / caitanyam iti hi dharmavācakopalakṣaṇam , / {citiśaktirapariṇāminī} / {............ taddṛśeḥ kaivalyam /}(yo. sū. 2 25) | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532773 (0.044): YBh_1.2(6): tadavastham..saṃskāra-upagam..bhavati. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777242 (0.039): samādhijasya saṃskārasyāpi nirodhān nirbījo nirālambano / 'saṃprajñāta samādhir bhavati | sa ca sopāyaḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086948 (0.039): samādhijasya saṃskārasyāpi nirodhān nirbījo nirālambano / 'saṃprajñāta-samādhir bhavati | sa ca sopāyaḥ prāk sūtritaḥ -- | Bhagavadgita (bhg4c__u.htm.txt) 17777298 (0.059): sa bījād vilakṣaṇo nirbījo 'saṃprajñāta samādhir ity arthaḥ | / asamprajñātasya hi samādher dvāv upāyāv uktāv abhyāso vairāgyaṃ ca | tatra | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087004 (0.059): sarvathā nivṛttiko 'nyaḥ pūrvoktāt sa-bījād vilakṣaṇo nirbījo / 'saṃprajñāta-samādhir ity arthaḥ | asamprajñātasya hi samādher dvāv upāyāv | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17773168 (0.015): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082875 (0.015): karmy eva saṃnyāsī ca yogī ca bhavatīty arthaḥ | tathā hi - yogaś / citta-vṛtti-nirodhaḥ [YogaS 1.2] pramāṇa-viparyaya-vikalpa-nidrā-smṛtaya | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7164344 (0.031): yadyapyacetana eva bhrāmyatīti sāṃkhyābhyupagamo yathāhuḥ, / yogaścittavṛttinirodhaḥ / / iti, tāstu | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532795 (0.033): tadavastha7..cetasi..viṣayābhāvād..buddhibodhātman1..puruṣaḥ..kiṃsvabhāva..iti.. | Bhagavadgita (bhg4c__u.htm.txt) 17780066 (0.037): | tathā ca pātañjala sūtram yogaś citta vṛtti nirodhaḥ [YogaS 1.2] iti | / yatrety ādi padānāṃ yoga saṃjñitaṃ vidyād iti caturthenānvayaḥ | ātmanā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27089771 (0.037): | tathā ca pātañjala-sūtram - yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | / yatrety-ādi-padānāṃ yoga-saṃjñitaṃ vidyād iti caturthenānvayaḥ | ātmanā | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24811366 (0.038): paramātmacintanam / yogaś cittavṛttinirodhaḥ / ādiśabdena | Bhagavadgita (bhg4c__u.htm.txt) 17779852 (0.039): arthaḥ | tathā ca bhagavān patañjalir asūtrayat yogaś citta vṛtti nirodhaḥ / [YogaS 1.2] iti | yogo bhavati duḥkhahā [6.17] iti yat prāg uktaṃ tad etad | Bhagavadgita 6 (bhg4c06u.htm.txt) 27089557 (0.039): arthaḥ | tathā ca bhagavān patañjalir asūtrayat yogaś citta-vṛtti-nirodhaḥ / [YogaS 1.2] iti | yogo bhavati duḥkhahā [6.17] iti yat prāg uktaṃ tad etad | Patanjali: Yogasutra (patyog_u.htm.txt) 21050819 (0.047): yogaś cittavṛttinirodhaḥ || YS_1.2 || / tadā draṣṭuḥ svarūpe 'vasthānam || YS_1.3 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205835 (0.047): atha yogānuśāsanam ||1.1|| / yogaś citta-vṛtti-nirodhaḥ ||1.2|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271552 (0.048): yogaś cittavṛttinirodhaḥ || YS_1.2 || / sarvaśabdāgrahaṇāt saṃprajñāto 'pi yoga ity ākhyāyate. cittaṃ hi | Bhagavadgita (bhg4c__u.htm.txt) 17779259 (0.052): uktam | tathā ca pātañjalaṃ sūtram yogaś citta vṛtti nirodhaḥ [YogaS 1.2] / iti | iṣṭa prāpti lakṣaṇena phalena tam eva lakṣayati | yatra ca yasminn | Bhagavadgita 6 (bhg4c06u.htm.txt) 27088964 (0.052): uktam | tathā ca pātañjalaṃ sūtram yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] / iti | iṣṭa-prāpti-lakṣaṇena phalena tam eva lakṣayati | yatra ca yasminn | Vacaspati: Bhamati (vacbhamu.htm.txt) 25552096 (0.061): evaṃ yogo dhyānaṃ upāyopeyayorabhedavivakṣayā / / cittavṛttinirodho hi yogastasyopāyo dhyānaṃ pratyayaikānatā / | Bhagavadgita (bhg4c__u.htm.txt) 17787615 (0.064): mano yasya tena vijñenāpi puṃsā citta vṛtti nirodha lakṣaṇo yogo duṣprāpaḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27097324 (0.064): mano yasya tena vijñenāpi puṃsā citta-vṛtti-nirodha-lakṣaṇo yogo duṣprāpaḥ | Bhagavadgita (bhg4c__u.htm.txt) 17781863 (0.064): etan mūlakam eva ca yogaś citta vṛtti nirodhaḥ [YogaS 1.2] iti sūtram | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091569 (0.064): etan-mūlakam eva ca yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti sūtram | | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532785 (0.064): YBh_1.2(6): dvividhaḥ..sa..yogaś..cittavṛttinirodha..iti. | |
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532808 (0.011): YS_1.3(7): tadā..draṣṭṛ6..svarūpa7..+avasthānam.. / YBh_1.3(7): svarūpapratiṣṭhā..tadānīm..citiśaktir..yathā..kaivalya7... | Patanjali: Yogasutra (patyog_u.htm.txt) 21050825 (0.029): yogaś cittavṛttinirodhaḥ || YS_1.2 || / tadā draṣṭuḥ svarūpe 'vasthānam || YS_1.3 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282897 (0.033): pratiprasave puruṣasyātyantiko guṇaviyogaḥ kaivalyaṃ tadā svarūpapratiṣṭhā / citiśaktir eva puruṣa iti. 3.50 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285799 (0.044): puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā / vā citiśaktir iti || YS_4.34 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532815 (0.046): YBh_1.3(7): svarūpapratiṣṭhā..tadānīm..citiśaktir..yathā..kaivalya7... / YBh_1.3(7): vyutthānacitta7..tu..sati..tathāpi..bhavantī..na..tathā. | Bhagavadgita (bhg4c__u.htm.txt) 17777648 (0.051): nivṛttāyāṃ svarūpa pratiṣṭhaḥ puruṣaḥ śuddhaḥ kevalo mukta ity ucyate | / tad uktaṃ tadā draṣṭuḥ svarūpe 'vasthānam [YogaS 1.3] iti | tadā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087354 (0.051): kevalo mukta ity ucyate | / tad uktaṃ -- tadā draṣṭuḥ svarūpe 'vasthānam [YogaS 1.3] iti | tadā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547958 (0.051): puruṣārthaśūnyānām..guṇānām..pratiprasavaḥ..kaivalyam..svarūpapratiṣṭhā..vā..citiśaktir..iti. | Patanjali: Yogasutra (patyog_u.htm.txt) 21052182 (0.056): puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā / citiśaktir iti || YS_4.34 || | ||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532822 (0.038): YBh_1.3(7): vyutthānacitta7..tu..sati..tathāpi..bhavantī..na..tathā. / YBh_1.4(7): katham..tarhi,..darśitaviṣayatvāt.. | Vacaspati: Bhamati (vacbhamu.htm.txt) 25507256 (0.055): yasminnasati brahmajijñāsā na bhavati sati tu bhavantī bhavatyevetyarthaḥ / tadāha ucyate nityānityavastuviveka ityādi / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532828 (0.032): YBh_1.4(7): katham..tarhi,..darśitaviṣayatvāt.. / YS_1.4(7): vṛttisārūpyam..itaratra.... | Patanjali: Yogasutra (patyog_u.htm.txt) 21050828 (0.055): tadā draṣṭuḥ svarūpe 'vasthānam || YS_1.3 || / vṛttisārūpyam itaratra || YS_1.4 || | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532849 (0.043): YBh_1.4(8): / tathā..ca..sūtram..--..ekam..eva..darśanam..khyātir..eva..darśanam"..iti..." | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276394 (0.044): dharmāḥ. tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253840 (0.060): pramāṇatvamabhyupagamyate tena yacchāstramekameva darśanaṃ khyātireva / darśanamiti taddhīyate / vakṣyati cācāryaḥ ete pradīpakalpāḥ" (ISk 36) | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532858 (0.0): cittam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatvena..svam..bhavati..puruṣasya..svāminaḥ... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276399 (0.0): dharmāḥ. tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538198 (0.005): tad..etad..dṛsyam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatva3..svam..bhavati..puruṣasya..dṛśirūpasya..svāminah,..anubhavakarmaviṣayatām..āpannam..yataḥ...[upakāra] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276575 (0.058): saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050833 (0.038): vṛttisārūpyam itaratra || YS_1.4 || / vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532880 (0.044): YBh_1.5(9): tāḥ..punaḥ+..niroddhavyā..bahutva7..sati..cittasya.. / YS_1.5(9): vṛtti1P..pañcatayī1P..kliṣṭākliṣṭāḥ..: [ni-rudh] | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28798693 (0.058): prahhāsvaratvāc cittasya / / kathaṃ nākliṣṭā na śuddhā / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532905 (0.060): YBh_1.5(10): kliṣṭapravāhapatitā..api+..akliṣṭāḥ. / YBh_1.5(10): kliṣṭacchidra7P+..api+....akliṣṭā..bhavanti... | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532904 (0.040): YBh_1.5(9): khyātiviṣayā..guṇādhikāravirodhin1PF..+..akliṣṭāḥ... / YBh_1.5(10): kliṣṭapravāhapatitā..api+..akliṣṭāḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532905 (0.060): YBh_1.5(10): kliṣṭapravāhapatitā..api+..akliṣṭāḥ. / YBh_1.5(10): kliṣṭacchidra7P+..api+....akliṣṭā..bhavanti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532935 (0.0): tad..evambhūtam..cittam..avasitādhikāram..ātmakalpena..vyavatiṣṭhate..pralayam..vā..gacchatīti...[ava-so,..vyava-sthā] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050841 (5.960): vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Bhagavadgita (bhg4c__u.htm.txt) 17773174 (0.026): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS / 1.2] pramāṇa viparyaya vikalpa nidrā smṛtaya [YogaS 1.6] iti vṛttayaḥ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272132 (0.028): jāgratsamaye tv abhāvitasmartavyeti. sarvāḥ smṛtayaḥ / pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti. sarvāś caitā | Patanjali: Yogasutra (yogasutu.htm.txt) 19205853 (0.039): vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ [ ] ||1.5|| / pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ ||1.6|| | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3270946 (0.045): yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante / 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532955 (0.045): YBh_1.5(10): tāḥ..kliṣṭāś..ca..+..akliṣṭāś..ca..pañcadhā..vṛtti1P... / YS_1.6(10): pramāṇaviparyayavikalpanidrāsmṛti1P. | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082880 (0.064): citta-vṛtti-nirodhaḥ [YogaS 1.2] pramāṇa-viparyaya-vikalpa-nidrā-smṛtaya | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050844 (0.0): pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || / pratyakṣānumānāgamāḥ pramāṇāni || YS_1.7 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532960 (0.011): YS_1.6(10): pramāṇaviparyayavikalpanidrāsmṛti1P. / YS_1.7(10): pratyakṣānumānāgamāḥ..pramāṇāni. | Bhagavadgita (bhg4c__u.htm.txt) 17773193 (0.040): pramāṇāni ṣaḍ iti vaidikāḥ | pratyakṣānumānāgamāḥ / pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | antarbhāva bahir bhāvābhyāṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082900 (0.040): vaidikāḥ | pratyakṣānumānāgamāḥ pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | | Patanjali: Yogasutra (yogasutu.htm.txt) 19205855 (0.041): pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ ||1.6|| / pratyakṣānumānāgamāḥ pramāṇāni ||1.7|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532969 (0.048): YBh_1.7(11): / indriyapraṇālikā3..cittasya..bāhyavastūparāgāt..tadviṣayā..sāmānyaviśeṣātmanaḥ..+..arthasya..viśeṣāvadhāraṇapradhānā..vṛttiḥ..pratyakṣam..pramāṇam... | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373793 (0.063): candanādi, karṣādinā ghṛtādi, prasthādinā vā vrīhyādītyādivat | / pratyakṣānumānāgamāḥ pramāṇāni | prameyā vyaktāvyaktajñāḥ | pramātā ātmā | | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532976 (0.0): indriyapraṇālikā3..cittasya..bāhyavastūparāgāt..tadviṣayā..sāmānyaviśeṣātmanaḥ..+..arthasya..viśeṣāvadhāraṇapradhānā..vṛttiḥ..pratyakṣam..pramāṇam... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271837 (0.053): saṃbandho yas tadviṣayā sāmānyāvadhāraṇapradhānā vṛttir anumānam. yathā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533008 (0.054): anumeyasya..tulyajātīya7P..anuvṛtta1..bhinnajātīya5P..vyāvṛttaḥ..sambandha1..yas..tadviṣayā..sāmānyāvadhāraṇapradhānā..vṛttir..anumānam...[anu-vṛt,..vyā-vṛt] | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 1, (jsbh3-1u.htm.txt) 8529299 (0.058): viśeṣaviṣayatvāt sāmānyavākyasya / viśeṣaparyavasāyitvenopasaṃhāratvopapādanaṃ somanāthakṛtaṃ -------- | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14617363 (0.061): bhinnābhinnād rūpād viśeṣasāmānyātmano[164.11]r ity atra viśeṣaśabdena | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 497397 (0.062): tataśca sāmānyaviśeṣaviṣayatvānna virodhaḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2100523 (0.064): katham / / viśeṣasāmānyatayā viśeṣasāmānyaviṣayatayā / | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532983 (0.014): YBh_1.7(11): phalam..aviśiṣṭaḥ..pauruṣeyaś..cittavṛttibodhaḥ...[vi-śiṣ] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533009 (5.960): anumeyasya..tulyajātīya7P..anuvṛtta1..bhinnajātīya5P..vyāvṛttaḥ..sambandha1..yas..tadviṣayā..sāmānyāvadhāraṇapradhānā..vṛttir..anumānam...[anu-vṛt,..vyā-vṛt] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271810 (0.053): sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533020 (0.017): yathā..deśāntaraprāpti5..gatimat+..candratārakam..caitravat,..vindhyaś..ca..+..aprāptir..agatiḥ... | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1669188 (0.0): āptebhyo yā śrutiparamparayā śrutirāgatā āptavacanam, tairdṛṣṭo 'numito / vārthaḥ, paratra svabodhasadṛśabodhāntarotpattaye śabdenopadiśyate / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533031 (0.0): āpta3..dṛṣṭaḥ..+..anumitaḥ+..vā..+..arthaḥ..paratra..svabodhasaṃkrānti4..śabda3..+..upadiśyate,..śabdāt..tadarthaviṣayā..vṛttiḥ..śrotṛ6..āgamaḥ... | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533049 (0.001): yasya..+..aśraddheyārthaḥ..vaktṛ1..na..dṛṣṭānumitārthaḥ..sa..āgamaḥ..plavate...[śrad-dhā,..plu] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533061 (0.044): mūlavaktṛ7..tu..dṛṣṭānumitārtha7..nirviplavaḥ..syāt...[vi-plu..] | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5015134 (0.060): gomithunam{*5/200*} iti. na ca, etad dṛṣṭārthe saty ānamane 'dṛṣṭārthaṃ | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050851 (0.0): pratyakṣānumānāgamāḥ pramāṇāni || YS_1.7 || / viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205860 (0.038): viparyayo mithyā-jñānam atad-rūpa-pratiṣṭham ||1.8|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533070 (0.047): YS_1.8(12): viparyaya1..mithyājñānam..atadrūpapratiṣṭham... | ^ (brsvbh2u.htm.txt) 23605879 (0.051): pañcavṛttir manovad vyapadiśyate | BBs_2,4.12 | / 'viparyayo mithyājñānamatadrūpapratiṣṭham'yathā marumarīcikādiṣu | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24779458 (0.056): nirodhaparatvātprakaraṇasya na vṛttisvarūpe tātparyaṃ viparyayavat / / nahyatadrūpapratiṣṭhaṃ mithyājñānaṃ kiñcidasti, | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533079 (0.030): YS_1.8(12): viparyaya1..mithyājñānam..atadrūpapratiṣṭham... / YBh_1.8(13): sa..kasmād..na..pramāṇam... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533094 (0.028): YBh_1.8(13): tatra..pramāṇa3..bādhanam..apramāṇasya..dṛṣṭam... / YBh_1..8(13): / tadyathā..--..dvicandradarśanam..sadviṣaya3..+..ekacandradarśana3..bādhyata..iti... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533086 (0.047): YBh_1.8(13): bhūtārthaviṣayatvāt..pramāṇasya... / YBh_1.8(13): tatra..pramāṇa3..bādhanam..apramāṇasya..dṛṣṭam... | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533110 (0.0): sā..+..iyam..pañcaparvan1..[parva1F?]..bhavaty..avidyā,..avidyāsmitārāgadveṣābhiniveśāḥ..kleśā..iti... | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675360 (5.960): kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / | Patanjali: Yogasutra (patyog_u.htm.txt) 21051157 (5.960): samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || / avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206142 (5.960): samādhi-bhāvanārthaḥ kleśa-tanūkaraṇārthaś ca ||2.2|| / avidyāsmitā-rāga-dveṣābhiniveśāḥ kleśāḥ [ ] ||2.3|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536479 (5.960): YS_2.3(59): avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274785 (5.960): atha ke kleśāḥ kiyanto veti --- / avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || | Bhagavadgita (bhg4c__u.htm.txt) 17769991 (0.015): catur avasthatvāt | tathā hi avidyāsmitā rāga dveṣābhiniveśāḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736057 (0.015): catur-avasthatvāt | tathā hi - avidyāsmitā-rāga-dveṣābhiniveśāḥ | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641039 (0.016): sā ca pañcadhā avidyāsmitārāgadveṣābhiniveśāḥ kleśajanakatvāt kleśā iti | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346301 (0.030): tatrāvidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6981348 (0.030): avidyāsmitārāga dveṣābhiniveśāḥ pañca kleśāḥ viimohas taiḥ vaicitryaṃ | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322961 (0.030): kṣetrajña iti | / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ | | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767560 (0.030): bādhitānuvṛttirūpo 'haṃpratyaya ityatrāpyāha tathe ti / / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ / kleśagrahaṇaṃ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674826 (0.031): dyāsmitārāgadveṣābhiniveśādayaḥ kleśāḥ , dharmādharmādirūpāṇi karmāṇi , | Bhagavadgita (bhg4c__u.htm.txt) 17814580 (0.040): svasattā sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād / avidyāsmitā rāga dveṣābhiniveśa kāraṇāvaraṇa vikṣepātmaka śakti prabhāvāj | Bhagavadgita 9 (bhg4c09u.htm.txt) 18457503 (0.040): svasattā-sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād / avidyāsmitā-rāga-dveṣābhiniveśa-kāraṇāvaraṇa-vikṣepātmaka-śakti-prabhāvāj | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851470 (0.050): avidyā pañcavidhā tathāhi avidyā 'smitārāgadveṣābhiniveśā | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496933 (0.061): anātmasvātmakhyātiravidyā sā ca vidyāvirodhinī pañcaparvā bhavati tāni ca / parvāṇi avidyāsmitārāgadveṣābhiniveśākhyāni / | Bhagavadgita (bhg4c__u.htm.txt) 17773217 (0.061): mithyā jñānam tasya pañca bhedā avidyāsmitā rāga dveṣābhiniveśaḥ [YogaS / 2.3] ta eva ca kleśāḥ | śabda jñānānupātī vastu śūnyo vikalpaḥ [YogaS 1.9] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082925 (0.061): avidyāsmitā-rāga-dveṣābhiniveśaḥ [YogaS 2.3] ta eva ca kleśāḥ | | |
Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22824730 (0.015): viparyayajñānasandeharūpā ca / tad uktaṃ tamo moho mahāmohas tāmisro | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945653 (0.016): āha kā sā pañcaparvāvidyeti | / ucyate | / tamo moho mahāmohastāmisro 'ndhatāmisraśceti | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11282694 (0.023): pañca viparyayabhedā bhavanti / tamo moho mahāmohastāmisro 'ndhatāmisra iti / tatrāśreyasi | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10416562 (0.023): pañca parvāṇi / 12,308.191d@029B_0118 tamo moho mahāmohas tāmisro 'ndhatāmisra iti | tama | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7382668 (0.023): viparyayasya ca tamo moho mahāmohas tāmisro 'ndhatāmisra iti pañca bhedāḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675350 (0.023): 'pañca viparyayabhedāḥ'; ityādi / ajñānākhyasya sargasya bhedāḥ pañca- / tamo moho mahāmohastāmisro 'ndhatāmisraśceti / ata eva sāṃkhyapravacane | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23181034 (0.025): pañca viparyayabhedāste yathā tamo moho mahāmohastāmisro 'ndhatāmisra | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28063632 (0.029): pañcaparvāvidyā || Tats_12 || / tamo moho mahāmohastāmisraścāndhatāmisraḥ // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346325 (0.037): eta eva pañca kleśāstantrāntare tamo moho mahāmohāḥ tāmisro 'ndhatāmisra | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15282129 (0.038): dvijāś ca buddhipūrvaṃ tu % brahmaṇo 'vyaktajanmanaḥ // LiP_1,5.1 // / tamo moho mahāmohas $ tāmisraścāndhasaṃjñitaḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7176162 (0.038): dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ // LiP_1,5.1 // / tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ / | Brahmanda-Purana (brndp1_u.htm.txt) 8468729 (0.039): pradhānasamakāle ca prādurbhūtastamo mayaḥ / / tamo moho mahāmohastāmisro hyandhasaṃjñitaḥ // BndP_1,5.31 // | Visnu-Purana (vipce_pu.htm.txt) 5093216 (0.039): tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15328357 (0.041): buddhyāś ca samakāle vai $ prādurbhūtas tamomayaḥ & / tamomoho mahāmohas % tāmisraścāndhasaṃjñitaḥ // LiP_1,70.140 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7222123 (0.041): buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ / / tamomoho mahāmohas tāmisraścāndhasaṃjñitaḥ // LiP_1,70.140 // | Narasimha-Purana (narsipau.htm.txt) 23932796 (0.041): abuddhipūrvakaṃ tasya % prādurbhūtaṃ tamas tadā // NsP_3.15 // / tamo moho mahāmohas $ tāmisro hy andhasaṃjñitaḥ & | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641105 (0.042): tamo moho mahāmohastāmisro 'ndhatāmiśraśceti / tattannāmakanarakapradatvāttattannāmakāḥ | | Narasimha-Purana (narsippu.htm.txt) 16997783 (0.050): abuddhipūrvakaṃ tasya prādurbhūtaṃ tamas tadā // NsP_3.15 // / tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ / | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25381323 (0.050): tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ // ŚivP_7.1,12.2ab/ | Visnu-Purana (vipce_au.htm.txt) 23386556 (0.050): tamo moho mahāmohas $ tāmisro hy andhasaṃjñitaḥ & | |
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3270979 (0.0): FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo | Bhagavadgita (bhg4c__u.htm.txt) 17773225 (0.0): 2.3] ta eva ca kleśāḥ | śabda jñānānupātī vastu śūnyo vikalpaḥ [YogaS 1.9] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082933 (0.0): avidyāsmitā-rāga-dveṣābhiniveśaḥ [YogaS 2.3] ta eva ca kleśāḥ | / śabda-jñānānupātī vastu-śūnyo vikalpaḥ [YogaS 1.9] pramā-bhrama-vilakṣaṇo | Patanjali: Yogasutra (patyog_u.htm.txt) 21050858 (0.0): viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || / śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533137 (0.0): YS_1.9(13): śabdajñānānupātī..vastuśūnyo..vikalpaḥ...[anupāta] | ^ (brsvbh2u.htm.txt) 23580166 (0.020): yathāhurvikalpavidaḥ 'śabdajñānānupātī vastuśūnyo vikalpaḥ'iti / | ^ (brsvbh2u.htm.txt) 23605900 (0.020): ataḥ so 'pi saṃgṛhītaḥ / / 'śabdajñānānupātī vastuśūnyo vikalpaḥ' / | Patanjali: Yogasutra (yogasutu.htm.txt) 19205867 (0.024): viparyayo mithyā-jñānam atad-rūpa-pratiṣṭham ||1.8|| / śabda-jñānānupātī vastu-śūnyo vikalpāḥ ||1.9|| | |||||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20958859 (0.051): samabalapramāṇavirodhaśceti ṭīkākārīyā / tayoriti// bādhapratipakṣayorityarthaḥ/ pramāṇalakṣaṇavākye āha | Gautama: Nyayasutra (nystik_u.htm.txt) 2328035 (0.053): uddyotakaragavīnāmatijaratīnāṃ samuddharaṇāt // / NyS_1,1.1: / pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchulajātinigrahasthānānāṃ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21180438 (0.054): nanu saṃśayasya grāhyasaṃśayaparyavannatayā 6 pramāṇāparipanthitvātkathaṃ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7139304 (0.054): liṅgatveneṣṭatvāt / / liṅgaviparyayasaṃśayābhyāṃ ca tallaiḍgikasaṃśayaviparyayayoḥ sulabhatvāt / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26494722 (0.056): upalabdhihetutvāt pramāṇaprameyavyvasthāṃ labhate/ seyaṃ pratyakṣādibhir | Bhagavadgita (bhg4c__u.htm.txt) 17771866 (0.057): anuṣajyate | atyanta nimīlane hi nidrākhyā layātmikā vṛttir ekā bhavet | / prasāreṇa tu pramāṇa viparyaya viveka vikalpa smṛtayaś catasro | Bhagavadgita 5 (bhg4c05u.htm.txt) 9737930 (0.057): anuṣajyate | atyanta-nimīlane hi nidrākhyā layātmikā vṛttir ekā bhavet | / prasāreṇa tu pramāṇa-viparyaya-viveka-vikalpa-smṛtayaś catasro | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20934779 (0.057): saṃdeheti// saṃśayaviparyayapramābhyaḥ vijātīyamityarthaḥ/ uktatvāditi// | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20936122 (0.057): nanvastu bhavaduktarītyā tarkasyopayoge sati pramāṇatvam/ na tvevam/ kiṃ / tvanyathaivopayogaḥ/ tatra ca tarkasyāprāmāṇyepi na doṣa | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18473446 (0.063): paryālocitakāritāsya hīyate. śrotṛsaṃskārādhāyakaṃ ced uccārayaty, anyathā / viparyaya iti. etat tu pramāṇalakṣaṇavākyaṃ | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 410391 (0.063): anāśritādimavirodhabodhopāyayora-(8)-pi karaṇākaraṇayoḥ / prasaṅgaviparyayākhya makṣatapramāṇalakṣaṇamākhyāti, | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773564 (0.064): tasmāt tatsmaraṇeṣveva 1167saṃhateṣu pramāṇatā // / [ bṛhaṭṭīkā ] iti /" | |||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533152 (0.011): vastuśūnyatva7..api..śabdajñānamāhātmyanibandhana1..vyavahāraḥ..dṛśyate...[dṛś] | ||||||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24770252 (0.037): tatrabhavān patañjaliḥ yadā citireva puruṣaḥ kimatra kena vyapadiśyata "" | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24239440 (0.058): manto 'nityā vā sukhādayaḥ tasmādacetanāḥ | caitanyaṃ tu puruṣasya / svarūpam | atra cotpattimattvamanityatvaṃ vā paryāyeṇa hetuḥ na yugapat | | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533186 (0.019): tathā..pratiṣiddhavastudharma1..niṣkriyaḥ..puruṣah,..tiṣṭhati..bāṇaḥ..sthāsyati..sthita..iti...[prati-sidh] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533194 (0.026): YBh_1.9(14): gatinivṛtti7..dhātu-arthamātram..gamyate...[gam].... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533202 (0.039): YBh_1.9(14): / tathā..anutpattidharmā..puruṣa..iti,..utpattidharmasya..+..abhāvamātram..avagamyate..na..puruṣānvayī..dharmaḥ...[ava-gam,..anvaya] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533208 (0.0): YBh_1.9(14): / tathā..anutpattidharmā..puruṣa..iti,..utpattidharmasya..+..abhāvamātram..avagamyate..na..puruṣānvayī..dharmaḥ...[ava-gam,..anvaya] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050863 (0.0): śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || / abhāvapratyayālambanā vṛttir nidrā || YS_1.10 || | Bhagavadgita (bhg4c__u.htm.txt) 17773243 (0.030): catanyam ity ādiḥ | abhāva pratyayālambanā vṛttir nidrā [YogaS 1.10] na tu | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082951 (0.030): 'sad-artha-vyavahāraḥ śaśa-viṣāṇam asat-puruṣasya catanyam ity ādiḥ | / abhāva-pratyayālambanā vṛttir nidrā [YogaS 1.10] na tu | ^ (brsvbh2u.htm.txt) 23605943 (0.039): caitanyasya puruṣādatyantābhedāt / / yadyapi cātrābhāvapratyayālambanā vṛttirneṣyate tathāpi | Vacaspati: Bhamati (vacbhamu.htm.txt) 25519225 (0.047): yathāhuḥ abhāvapratyayālambanā vṛttirnidrā iti / | Patanjali: Yogasutra (yogasutu.htm.txt) 19205872 (0.047): śabda-jñānānupātī vastu-śūnyo vikalpāḥ ||1.9|| / abhāva-pratyayālambanā vṛttir nidrā ||1.10|| | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24779444 (0.049): pāramarṣaṃ sūtram abhāvapratyayālambanā vṛttirnidrā " iti /" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533228 (0.052): YS_1.10(15): abhāvapratyayālambanā..vṛttir..nidrā... / YBh_1.10(15): sā..ca..samprabodha7..pratyavamarśāt..pratyayaviśeṣaḥ... | |||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533232 (0.013): YS_1.10(15): abhāvapratyayālambanā..vṛttir..nidrā... / YBh_1.10(15): sā..ca..samprabodha7..pratyavamarśāt..pratyayaviśeṣaḥ... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533244 (0.054): YBh_1.10(15): prasannam..me..manas+..prajñām..me..viśāradīkaroti... | Divyavadana (divyav_u.htm.txt) 21603176 (0.064): 270.026. rājanna me duḥkhamalo 'sti kaścittīvrāpalāre 'pi na manyutāpaḥ/ / 270.028. manaḥ prasannam yadi me jananyām yenoddhṛte me nayane svayaṃ hi/ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533296 (0.019): sa..khalu+..ayam..prabuddhasya..pratyavamarśa1..na..syād..asati..pratyayānubhava7..tadāśritāḥ..smṛti1P..ca..tadviṣayā..na..syuḥ...[pra-budh,..ā-śri] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533307 (0.025): sā..ca..samādhi7..itarapratyayavad..niroddhavyā..+..iti...[ni-rudh] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533321 (0.013): sā..ca..samādhi7..itarapratyayavad..niroddhavyā..+..iti...[ni-rudh] / YS_1.11(16): anubhūtaviṣayāsampramoṣaḥ..smṛtiḥ...[anu-bhū] | Patanjali: Yogasutra (patyog_u.htm.txt) 21050868 (0.039): abhāvapratyayālambanā vṛttir nidrā || YS_1.10 || / anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ || YS_1.11 || | Bhagavadgita (bhg4c__u.htm.txt) 17773255 (0.054): jñānādy abhāva mātram ity arthaḥ | anubhūta viṣayāsaṃpramoṣaḥ smṛtiḥ / [YogaS 1.11] pūrvānubhava saṃskārajaṃ jñānam ity arthaḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082963 (0.054): jñānādy-abhāva-mātram ity arthaḥ | anubhūta-viṣayāsaṃpramoṣaḥ smṛtiḥ / [YogaS 1.11] pūrvānubhava-saṃskārajaṃ jñānam ity arthaḥ | | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,1 (vnyps41u.htm.txt) 23768771 (0.057): ityuktvā asyottarārdhavivaraṇepyuktam--- anubhūtaviṣayāsaṃpramoṣaḥ / smṛtiḥ; yathā---sa ghaṭa ati /" | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533334 (0.039): YBh_1.11(16): / grāhya-uparaktaḥ..pratyaya1..grāhyagrahaṇa-ubhayākāranirbhāsas..tajjātīyakam..saṃskāram..ārabhate...[ā-rabh] | Kamalasila: Bhavanakrama (bsa047_u.htm.txt) 9563076 (0.060): tataśca nīlādicitrākāranirbhāsatayā grāhyagrāhakākāranirbhāsatayā / naikasvabhāvā (Bhk 180) amī yuktāḥ / na caikasyānekarūpatā yuktimatī, | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533342 (0.063): sa..saṃskāraḥ..svavyañjakāñjanas..tadākārām..eva..grāhyagrahaṇa-ubhayātmikām..smṛtim..janayati...[jan] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533350 (0.063): sa..saṃskāraḥ..svavyañjakāñjanas..tadākārām..eva..grāhyagrahaṇa-ubhayātmikām..smṛtim..janayati...[jan] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533364 (0.047): YBh_1.11(16): tatra..grahaṇākārapūrvā..buddhiḥ. / YBh_1.11(16): grāhyākārapūrvā..smṛtiḥ. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271787 (0.028): kliṣṭāś cākliṣṭāś ca pañcadhā vṛttayaḥ. 1.5 / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205852 (0.032): vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ [ ] ||1.5|| / pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ ||1.6|| | Bhagavadgita (bhg4c__u.htm.txt) 17773173 (0.041): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS / 1.2] pramāṇa viparyaya vikalpa nidrā smṛtaya [YogaS 1.6] iti vṛttayaḥ | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3270946 (0.043): yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante / 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533391 (0.048): sarvāḥ..smṛti1P..pramāṇaviparyayavikalpanidrāsmṛtīnām..anubhavāt..prabhavanti...[pra-bhū] | Patanjali: Yogasutra (patyog_u.htm.txt) 21050838 (0.050): vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Bhagavadgita (bhg4c__u.htm.txt) 17786707 (0.051): tāsāṃ prāg uktānāṃ pramāṇa viparyaya vikalpa nidrā smṛti rūpeṇa | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096414 (0.051): tāsāṃ prāg-uktānāṃ pramāṇa-viparyaya-vikalpa-nidrā-smṛti-rūpeṇa | |||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24772896 (0.044): bhūtānāṃ pañcānāṃ mahābhūtānām / avyakte ti / sukhaduḥkhamohātmatvaṃ / sukhādisvarūpatvam, sukhādijanakatvarūpaṃ vā / tena | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24773215 (0.049): athādhiṣṭhānādityaṃśaṃ vivṛṇoti tathā dehādaya iti / / sukhaduḥkhamohātmakatayā sukhādyātmakasattvādisaṅghātarūpatayā / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3225093 (0.061): sukhaduḥkhamohātmatayānvīyamānāḥ sukhaduḥkhamohātmakasāmānyapūrvikā | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206173 (0.0): dṛg-darśana-śaktyor ekātmatevāsmitā ||2.6|| / sukhānuśayī [ ] rāgaḥ ||2.7|| duḥkhānuśayī [ ] dveṣaḥ ||2.8|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275253 (0.028): tṛṣṇā lobhaḥ sa rāga iti. 2.7 / duḥkhānuśayī dveṣaḥ || YS_2.8 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051191 (0.038): sukhānuśayī rāgaḥ || YS_2.7 || / duḥkhānuśayī dveṣaḥ || YS_2.8 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533425 (0.062): YBh_1.11(17): duhkhānuśayī..dveṣaḥ...[anuśaya] / YBh_1.11(17): mohaḥ..punar..avidyā..+..iti. | |||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271542 (0.063): nivedayiṣyāmaḥ. sarvavṛttinirodhe tv asaṃprajñātaḥ samādhiḥ. 1.1 | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533451 (0.016): YBh_1.12(17): atha..+..āsām..nirodha7..ka..upāya..iti,.... / YS_1.12(17): abhyāsavairāgyābhyām..tannirodhaḥ.... | Patanjali: Yogasutra (patyog_u.htm.txt) 21050873 (0.039): anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ || YS_1.11 || / abhyāsavairāgyābhyāṃ tannirodhaḥ || YS_1.12 || | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17786745 (0.0): citta nadī nāmobhayato vāhinī vahati kalyāṇāya | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096452 (0.0): citta-nadī nāmobhayato-vāhinī vahati kalyāṇāya vahati pāpāya ca | tatra yā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533459 (0.024): YS_1.12(17): abhyāsavairāgyābhyām..tannirodhaḥ.... / YBh_1.12(17): / cittanadī..nāma..+..ubhayatovāhinī..vahati..kalyāṇāya..vahati..pāpāya..ca... | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533467 (0.0): YBh_1.12(17): / yā..tu..kaivalyaprāgbhārā..vivekaviṣayanimnā..sā..kalyāṇavahā. | Bhagavadgita (bhg4c__u.htm.txt) 17786752 (0.058): vahati pāpāya ca | tatra yā kaivalya prāg bhārā viveka nimnā sā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096459 (0.058): citta-nadī nāmobhayato-vāhinī vahati kalyāṇāya vahati pāpāya ca | tatra yā / kaivalya-prāg-bhārā viveka-nimnā sā kalyāṇa-vahā | yā tv aviveka-nimnā | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17786765 (0.0): kalyāṇa vahā | yā tv aviveka nimnā saṃsāra prāg bhārā sā pāpa vahā | tatra / vairāgyeṇa viṣaya srotaḥ khilīkriyate | viveka darśanābhyāsena ca | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096472 (0.0): saṃsāra-prāg-bhārā sā pāpa-vahā | tatra vairāgyeṇa viṣaya-srotaḥ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533471 (0.049): yā..tu..kaivalyaprāgbhārā..vivekaviṣayanimnā..sā..kalyāṇavahā. | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17786771 (0.0): kalyāṇa vahā | yā tv aviveka nimnā saṃsāra prāg bhārā sā pāpa vahā | tatra / vairāgyeṇa viṣaya srotaḥ khilīkriyate | viveka darśanābhyāsena ca | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096478 (0.0): saṃsāra-prāg-bhārā sā pāpa-vahā | tatra vairāgyeṇa viṣaya-srotaḥ / khilīkriyate | viveka-darśanābhyāsena ca kalyāṇa-srota udghāṭyate ity | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533490 (0.031): vivekadarśanābhyāsa3..vivekasrotas1..udghāṭyata..iti+..ubhayādhīnaś..cittavṛttinirodhaḥ...[ut-han].. | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17786775 (0.0): kalyāṇa srota udghāṭyate ity ubhayādhīnaś citta vṛtti nirodha iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096482 (0.0): khilīkriyate | viveka-darśanābhyāsena ca kalyāṇa-srota udghāṭyate ity / ubhayādhīnaś citta-vṛtti-nirodha iti | prāg-bhāra-nimna-pade tadā | Patanjali: Yogasutra (patyog_u.htm.txt) 21050878 (0.019): abhyāsavairāgyābhyāṃ tannirodhaḥ || YS_1.12 || / tatra sthitau yatno 'bhyāsaḥ || YS_1.13 || | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541427 (0.048): tadā..saṃskāraśeṣam..cittam..iti..nirodhasamādhi7..vyākhyātam. / YS_3.10(123): tasya..praśāntavāhitā..saṃskārāt. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533509 (0.049): YS_1.13(17): tatra..sthiti7..yatnaḥ..+..abhyāsaḥ... / YBh_1.13(17): / cittasya..+..avṛttikasya..praśāntavāhitā..sthitiḥ...[pra-śam] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541440 (0.049): nirodhasaṃskārābhyāsapāṭavāpekṣā..praśāntavāhitā..cittasya..bhavati. / YBh_3.10(123): | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279419 (0.056): nirodhasaṃskārābhyāsapāṭavāpekṣā praśāntavāhitā cittasya bhavati. / tatsaṃskāramāndye vyutthānadharmiṇā saṃskāreṇa nirodhadharmasaṃskāro | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853568 (0.0): 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ'iti / | Bhagavadgita (bhg4c__u.htm.txt) 17786892 (0.0): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita (bhg4c__u.htm.txt) 17807407 (0.0): nairantaryaṃ nityaśa iti dīrgha kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ (Ys 1.14) iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096599 (0.0): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita 8 (bhg4c08u.htm.txt) 13100145 (0.0): nairantaryaṃ nityaśa iti dīrgha-kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ (Ys 1.14) iti | Kesava: Samkhyatattvapradipika (or Samkhyarthatattvapradipika; according (kestprau.htm.txt) 26195460 (0.0): yadāhuḥ sa tu dīrghakālanairantaryasatkārasevito | Patanjali: Yogasutra (patyog_u.htm.txt) 21050887 (0.0): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205892 (0.0): tatra sthitau yatno '-bhyāsaḥ ||1.13|| sa [?] tu [?] [ ] / dīrgha-kāla-nairantarya-satkārāsevito [ ]dṛḍha-bhūmiḥ ||1.14|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533536 (0.0): sa..tu..dīrghakālanairantaryasatkārāsevita1..dṛḍhabhūmiḥ...[nirantara] | Vacaspati: Bhamati (vacbhamu.htm.txt) 25504953 (0.017): yathāhuḥ 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ' iti / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853553 (0.039): FN: 1 sa vṛttivirodhābhyāsaḥ dīrghakālādyāsevito / dṛḍhabhūmiḥ vyutthānasaṃskāreṇānabhibhūtaviṣaya ityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4091550 (0.048): na caitānyanāvṛttāni satkāradīrghakālanairantaryeṇa sākṣātkāravate | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533521 (0.061): YBh_1.13(18): tadarthaḥ..prayatna1..vīryam..utsāhaḥ. / YBh_1.13(18): / tat..sampipādayiṣā3..tat..sādhanānuṣṭhānam..abhyāsaḥ...[sam-pad] | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17786890 (0.038): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita (bhg4c__u.htm.txt) 17807404 (0.038): nairantaryaṃ nityaśa iti dīrgha kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ (Ys 1.14) iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096597 (0.038): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita 8 (bhg4c08u.htm.txt) 13100142 (0.038): nairantaryaṃ nityaśa iti dīrgha-kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ (Ys 1.14) iti | Patanjali: Yogasutra (patyog_u.htm.txt) 21050884 (0.038): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205890 (0.038): tatra sthitau yatno '-bhyāsaḥ ||1.13|| sa [?] tu [?] [ ] / dīrgha-kāla-nairantarya-satkārāsevito [ ]dṛḍha-bhūmiḥ ||1.14|| | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853553 (0.039): FN: 1 sa vṛttivirodhābhyāsaḥ dīrghakālādyāsevito / dṛḍhabhūmiḥ vyutthānasaṃskāreṇānabhibhūtaviṣaya ityarthaḥ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533536 (0.053): sa..tu..dīrghakālanairantaryasatkārāsevita1..dṛḍhabhūmiḥ...[nirantara] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533543 (0.058): YBh_1.14(18): dīrghakālāsevita1..nirantarāsevitaḥ..satkārāsevitaḥ. / YBh_1.14(18): / tapasā..brahmacarya3..vidyā3..śraddhā3..ca..sampāditaḥ..satkāravān..dṛḍhabhūmir..bhavati...[sam-pad] | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853565 (0.061): 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ'iti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25504951 (0.061): yathāhuḥ 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ' iti / | ||||||||||
Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15576691 (0.049): tam ṛco manuṣyalokam upanayante | / sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānam anubhavati || | Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15572349 (0.062): athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānam anviṣyādityam | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533551 (0.064): tapasā..brahmacarya3..vidyā3..śraddhā3..ca..sampāditaḥ..satkāravān..dṛḍhabhūmir..bhavati...[sam-pad] | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533559 (0.041): vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ. | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853559 (0.062): dṛḍhabhūmiḥ vyutthānasaṃskāreṇānabhibhūtaviṣaya ityarthaḥ / / 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ'iti / | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050895 (0.0): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || / dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || | Bhagavadgita (bhg4c__u.htm.txt) 17786978 (0.016): caturtham evāsūtrayat dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkāra saṃjñā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096685 (0.016): caturtham evāsūtrayat -- dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṃjñā | Patanjali: Yogasutra (yogasutu.htm.txt) 19205899 (0.016): dīrgha-kāla-nairantarya-satkārāsevito [ ]dṛḍha-bhūmiḥ ||1.14|| / dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṃjñā vairāgyam||15|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533569 (0.016): vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ. / YS_1.15(18): dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533577 (0.020): YS_1.15(18): dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam. / YBh_1.15(19): / strī1P..+..annapānam..aiśvaryam..iti..dṛṣṭaviṣaya7..vitṛṣṇasya..svargavaidehyaprakṛtilayatvaprāpti7..ānuśravikaviṣaya7..vitṛṣṇasya..divyādivyaviṣayasamprayoga7..+api..cittasya..viṣayadoṣadarśinaḥ..prasaṃkhyānabalād..anābhogātmikā..heya-upādeyaśūnyā..vaśīkārasaṃjñā..vairāgyam... | Bhagavadgita (bhg4c__u.htm.txt) 17786981 (0.049): vairāgyam [YogaS 1.15] iti | striyo 'nnaṃ pānam aiśvaryam ity ādayo dṛṣṭā | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533583 (0.0): strī1P..+..annapānam..aiśvaryam..iti..dṛṣṭaviṣaya7..vitṛṣṇasya..svargavaidehyaprakṛtilayatvaprāpti7..ānuśravikaviṣaya7..vitṛṣṇasya..divyādivyaviṣayasamprayoga7..+api..cittasya..viṣayadoṣadarśinaḥ..prasaṃkhyānabalād..anābhogātmikā..heya-upādeyaśūnyā..vaśīkārasaṃjñā..vairāgyam... | ||||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19205901 (0.061): dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṃjñā vairāgyam||15|| / tat-paraṃ puruṣa-khyāter guṇa-vaitṛṣṇyam ||1.16|| | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050901 (0.0): dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || / tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205904 (0.0): dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṃjñā vairāgyam||15|| / tat-paraṃ puruṣa-khyāter guṇa-vaitṛṣṇyam ||1.16|| | Bhagavadgita (bhg4c__u.htm.txt) 17787082 (0.038): tat paraṃ puruṣa khyāter / guṇa vaitṛṣṇyam [YogaS 1.16] iti | samprajñāta samādhi pāṭavena | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096789 (0.038): antaraṅga-sādhanaṃ param evaṃ vairāgyam | tac cāsūtrayat -- tat-paraṃ / puruṣa-khyāter guṇa-vaitṛṣṇyam [YogaS 1.16] iti | | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533594 (0.039): YS_1.16(19): tat..param..puruṣakhyāti5..guṇavaitṛṣṇyam. | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26386169 (0.053): tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api // 1.236 // / nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533602 (0.012): YS_1.16(19): tat..param..puruṣakhyāti5..guṇavaitṛṣṇyam. / YBh_1.16(19-20): / dṛṣṭānuśravikaviṣayadoṣadarśin1..viraktaḥ..puruṣadarśanābhyāsāt..tat..+..śhuddhipravivekāpyāyitabuddhir..guṇa5P+..vyaktāvyaktadharmaka5P..virakta..iti...[vi-rañj,..ā-pyai] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533565 (0.049): vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ. / YS_1.15(18): dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21050891 (0.060): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || / dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533608 (0.044): dṛṣṭānuśravikaviṣayadoṣadarśin1..viraktaḥ..puruṣadarśanābhyāsāt..tat..+..śhuddhipravivekāpyāyitabuddhir..guṇa5P+..vyaktāvyaktadharmaka5P..virakta..iti...[vi-rañj,..ā-pyai] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533629 (0.041): yasya..+..udaya7..sati..yogin1..pratyuditakhyātir..evam..manyate..--..prāptam..prāpaṇīyam,..kṣīṇāḥ..kṣetavyāḥ..kleśāh,..chinnaḥ..śliṣṭaparvan1..bhavasaṃkramah,..yasya..+..avicchedāt+..janitvā..ṃriyate..mṛtvā..ca..jāyata..iti... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533620 (0.055): YBh_1.16(20): tatra..yad..uttaram..tat+..jñānaprasādamātram. / YBh_1.16(20): / yasya..+..udaya7..sati..yogin1..pratyuditakhyātir..evam..manyate..--..prāptam..prāpaṇīyam,..kṣīṇāḥ..kṣetavyāḥ..kleśāh,..chinnaḥ..śliṣṭaparvan1..bhavasaṃkramah,..yasya..+..avicchedāt+..janitvā..ṃriyate..mṛtvā..ca..jāyata..iti... | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533656 (0.036): atha..+..upāyadvaya3..niruddhacittavṛtti5..katham..ucyate..samprajñātaḥ..samādhir..iti.. | Bhagavadgita (bhg4c__u.htm.txt) 17780033 (0.053): | sa ca saṃprajñāto 'saṃprajñātaś ca | sa vitarka sa vicāra bhedāt | Bhagavadgita 6 (bhg4c06u.htm.txt) 27089738 (0.053): | sa ca saṃprajñāto 'saṃprajñātaś ca | sa-vitarka-sa-vicāra-bhedāt | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776144 (0.0): mumukṣubhir heyaś ca samādhiḥ sūtritaḥ patañjalinā / vitarka vicārānandāsmitā rūpānugamāt saṃprajñātaḥ [YogaS 1.17] | samyak | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085851 (0.0): mumukṣubhir heyaś ca samādhiḥ sūtritaḥ patañjalinā -- / vitarka-vicārānandāsmitā-rūpānugamāt saṃprajñātaḥ [YogaS 1.17] | samyak | Patanjali: Yogasutra (patyog_u.htm.txt) 21050909 (0.0): tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || / vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ || YS_1.17 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205911 (0.0): tat-paraṃ puruṣa-khyāter guṇa-vaitṛṣṇyam ||1.16|| / vitarka-vicārānandāsmitā-rūpānugamāt saṃprajñātaḥ ||1.17|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533665 (5.960): atha..+..upāyadvaya3..niruddhacittavṛtti5..katham..ucyate..samprajñātaḥ..samādhir..iti.. / YS_1.17(20): vitarkavicārānandāsmitārūpānugamāt..samprajñātaḥ... | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086563 (0.038): samāpattayo grāhyeṇa bījena saha vartanta iti sa-bījaḥ samādhir / vitarka-vicārānandāsmitānugamāt samprajñāta iti prāg uktaḥ | sthūle 'rthe | Bhagavadgita (bhg4c__u.htm.txt) 17776856 (0.039): vartanta iti sa bījaḥ samādhir vitarka vicārānandāsmitānugamāt samprajñāta | Bhagavadgita (bhg4c__u.htm.txt) 17777262 (0.055): vitarka vicārānandāsmitādi rūpa cintā tyāgaḥ | tasya pratyayaḥ kāraṇaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086968 (0.055): viramyate 'neneti virāmo vitarka-vicārānandāsmitādi-rūpa-cintā-tyāgaḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17780033 (0.064): | sa ca saṃprajñāto 'saṃprajñātaś ca | sa vitarka sa vicāra bhedāt | Bhagavadgita 6 (bhg4c06u.htm.txt) 27089738 (0.064): | sa ca saṃprajñāto 'saṃprajñātaś ca | sa-vitarka-sa-vicāra-bhedāt | ||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776367 (0.024): vicāra śabdenoktau | tathā ca bhāṣyaṃ vitarkaś / cittasya sthūla ālambana ābhogaḥ sūkṣme vicāra iti | iyaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086074 (0.026): vicāra-śabdenoktau | tathā ca bhāṣyaṃ vitarkaś cittasya sthūla ālambana / ābhogaḥ sūkṣme vicāra iti | iyaṃ grāhya-samāpattir iti vyapadiśyate | yadā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533665 (0.044): YS_1.17(20): vitarkavicārānandāsmitārūpānugamāt..samprajñātaḥ... / YBh_1.17(21): vitarkaś..cittasya..+..ālambana7..sthūla..ābhogaḥ. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533686 (0.049): tatra..prathamaś..catuṣṭayānugataḥ..samādhiḥ..savitarkaḥ...[anu-gam] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533686 (0.036): tatra..prathamaś..catuṣṭayānugataḥ..samādhiḥ..savitarkaḥ...[anu-gam] | Bhagavadgita (bhg4c__u.htm.txt) 17776530 (0.056): sthūla viṣayo dvi vidho 'pi vitarkaś catuṣṭayānugataḥ | dvitīyo / vitarka vikalas tritayānugataḥ | tṛtīyo vitarka vicārābhyāṃ vikalo | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086236 (0.056): sthūla-viṣayo dvi-vidho 'pi vitarkaś catuṣṭayānugataḥ | dvitīyo / vitarka-vikalas tritayānugataḥ | tṛtīyo vitarka-vicārābhyāṃ vikalo | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533719 (0.044): YBh_1.17(21): sarva..ete..sālambanāḥ..samādhayaḥ. / YBh_1.18(21): / atha..+..asamprajñātaḥ..samādhiḥ..kimupāyaḥ..kiṃsvabhāvo..vā..+..iti.. | Bhagavadgita (bhg4c__u.htm.txt) 17777244 (0.064): 'saṃprajñāta samādhir bhavati | sa ca sopāyaḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086950 (0.064): 'saṃprajñāta-samādhir bhavati | sa ca sopāyaḥ prāk sūtritaḥ -- | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777254 (0.0): prāk sūtritaḥ virāma pratyayābhyāsa pūrvaḥ saṃskāra śeṣo 'nyaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086960 (0.0): 'saṃprajñāta-samādhir bhavati | sa ca sopāyaḥ prāk sūtritaḥ -- / virāma-pratyayābhyāsa-pūrvaḥ saṃskāra-śeṣo 'nyaḥ [YogaS 1.18] iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21050917 (0.0): vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ || YS_1.17 || / virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ || YS_1.18 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205917 (1.192): vitarka-vicārānandāsmitā-rūpānugamāt saṃprajñātaḥ ||1.17|| / virāma-pratyayābhyāsa-pūrvaḥ saṃskāra-śeṣo '-nyaḥ ||1.18|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533727 (0.027): atha..+..asamprajñātaḥ..samādhiḥ..kimupāyaḥ..kiṃsvabhāvo..vā..+..iti.. / YS_1.18(21): virāmapratyayābhyāsapūrvaḥ..saṃskāraśeṣa1..anyaḥ... | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533735 (0.047): YS_1.18(21): virāmapratyayābhyāsapūrvaḥ..saṃskāraśeṣa1..anyaḥ... / YBh_1.18(21): / sarvavṛttipratyastamaya7..saṃskāraśeṣa1..nirodhaś..cittasya..samādhir..asamprajñātaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533739 (0.050): sarvavṛttipratyastamaya7..saṃskāraśeṣa1..nirodhaś..cittasya..samādhir..asamprajñātaḥ. / YBh_1.18(21): tasya..param..vairāgyam..upāyaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533754 (0.061): sālambana1..hy..abhyāsas..tatsādhanāya..na..kalpata..iti..virāmapratyaya1..nirvastuka..ālambanīkriyate...[klp,..ālambana] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533768 (1.192): tadabhyāsapūrvakam..hi..cittam..nirālambanam..abhāvaprāptam..iva..bhavatīty..eṣa..nirbījaḥ..samādhir..asamprajñātaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533771 (0.0): tadabhyāsapūrvakam..hi..cittam..nirālambanam..abhāvaprāptam..iva..bhavatīty..eṣa..nirbījaḥ..samādhir..asamprajñātaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17777387 (0.019): arthaḥ | / ayam api dvividho bhava pratyaya upāya pratyayaś ca | bhava pratyayo | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087093 (0.019): arthaḥ | / ayam api dvividho bhava-pratyaya upāya-pratyayaś ca | bhava-pratyayo | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533778 (0.027): tadabhyāsapūrvakam..hi..cittam..nirālambanam..abhāvaprāptam..iva..bhavatīty..eṣa..nirbījaḥ..samādhir..asamprajñātaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17777242 (0.063): samādhijasya saṃskārasyāpi nirodhān nirbījo nirālambano / 'saṃprajñāta samādhir bhavati | sa ca sopāyaḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086948 (0.063): samādhijasya saṃskārasyāpi nirodhān nirbījo nirālambano / 'saṃprajñāta-samādhir bhavati | sa ca sopāyaḥ prāk sūtritaḥ -- | Narahari: Bodhasara (nabodhsu.htm.txt) 19186727 (0.064): yatra na jñāyate kiñcitso'saṃprajñāta ucyate / / dvidhā bhavapratyayavānupāyapratyayaśca saḥ // NBs_12,1.15 // | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050923 (0.0): virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ || YS_1.18 || / bhavapratyayo videhaprakṛtilayānām || YS_1.19 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533793 (0.020): YBh_1.19(22): tatra..+..upāyapratyaya1..yoginām..bhavati.. / YS_1.19(22): bhavapratyaya1..videhaprakṛtilayānām.. | Bhagavadgita (bhg4c__u.htm.txt) 17777392 (0.028): arthaḥ | / ayam api dvividho bhava pratyaya upāya pratyayaś ca | bhava pratyayo | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087098 (0.028): arthaḥ | / ayam api dvividho bhava-pratyaya upāya-pratyayaś ca | bhava-pratyayo | Patanjali: Yogasutra (yogasutu.htm.txt) 19205923 (0.042): virāma-pratyayābhyāsa-pūrvaḥ saṃskāra-śeṣo '-nyaḥ ||1.18|| / bhava-pratyayo videha-prakṛti-layānām ||1.19|| | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533803 (0.038): YS_1.19(22): bhavapratyaya1..videhaprakṛtilayānām.. / YBh_1.19(22): videhānām..devānām..bhavapratyayaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533811 (1.192): te..hi..svasaṃskāramātra-upayoga3..citta3..kaivalyapadam..iva..+..anubhavantaḥ..svasaṃskāravipākam..tathājātīyakam..ativāhayanti...[ati-vah] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533819 (0.026): te..hi..svasaṃskāramātra-upayoga3..citta3..kaivalyapadam..iva..+..anubhavantaḥ..svasaṃskāravipākam..tathājātīyakam..ativāhayanti...[ati-vah] / YBh_1.19(23): / tathā..prakṛtilayāḥ..sādhikāra7..cetasi..prakṛtilīne..kaivalyapadam..iva..+..anubhavanti,..yāvan..na..punar..āvartate..+adhikāravaśāc..cittam..iti...[ā-vṛt] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533825 (0.0): tathā..prakṛtilayāḥ..sādhikāra7..cetasi..prakṛtilīne..kaivalyapadam..iva..+..anubhavanti,..yāvan..na..punar..āvartate..+adhikāravaśāc..cittam..iti...[ā-vṛt] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050931 (0.0): bhavapratyayo videhaprakṛtilayānām || YS_1.19 || / śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205930 (0.0): śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka itareṣām ||1.20|| | Bhagavadgita (bhg4c__u.htm.txt) 17777445 (0.015): mumukṣubhir heya ity arthaḥ | śraddhā vīrya smṛti samādhi prajñā pūrvaka | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087151 (0.015): mumukṣubhir heya ity arthaḥ | śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533834 (0.015): YS_1.20(23): śraddhāvīryasmṛtisamādhiprajñāpūrvaka..itareṣām. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11882018 (0.027): manaḥsukhasaumanasyopekṣāśraddhāvīryasmṛtisamādhiprajñākhyāni nava | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4529913 (0.029): jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ / dvādaśa dhātava | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6430955 (0.029): iti ūṣmamūrdhasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca | madhyantavibhagatika.html 19089179 (0.029): tatra śraddhādīnām iti / śraddhā vīrya smṛti samādhi prajñā pañcendriyāṇāṃ / | bauddha_aai_xvi.r.o.combined 14531814 (0.032): samādhiḥ. tad evam indriyārthābhāvād anindriya svabhāva śraddhā vīrya smṛti / samādhi prajñā svabhāvaṃ pañca prakāraṃ mokṣabhāgīyam. kuśala mūlam | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11216102 (0.033): 47. pañcendriyāṇi / tadyathā śraddhāsamādhivīryasmṛtiprajñendriyaṃ ceti | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11216110 (0.033): 48. pañca balāni / śraddhāvīryasmṛtisamādhiprajñābalaṃ ceti // | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6430978 (0.034): iti kṣāntyagradharmasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4529743 (0.036): tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṃvedanāt / laukikaviśudhyadhipatitaḥ / śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt / | Asanga: Sravakabhumi (srabhusu.htm.txt) 6305358 (0.036): ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca | Sravakabhumi (srabhu_u.htm.txt) 15193376 (0.036): vīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya / / śraddhāvīryasmṛtisamādhiprajñendriyasya / | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19393702 (0.037): kathitaṃ balaśabdena tadevānabhibhūtitaḥ // Abhidh d_446 // / śraddhāvīryasmṛtisamādhiprajñārūpāṇi khalu pañcendriyāṇi bodhipakṣyeṣu | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12013483 (0.037): ṛddhihetava ity arthaḥ. [Tib. 265b] paṃcendriyāṇi. / śraddhāvīryasmṛtisamādhiprajñendriyāṇi. paṃca balāni. | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24061745 (0.038): indriyāṇi tāvadvalāni ca nāmagrāhikayā / śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11331086 (0.039): chandaparihāṇir nāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇir ity | |
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533842 (0.035): YS_1.20(23): śraddhāvīryasmṛtisamādhiprajñāpūrvaka..itareṣām. / YBh_1.20(23): upāyapratyaya1..yoginām..bhavati. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777485 (0.034): teṣu śraddhā yoga viṣaye cetasaḥ prasādaḥ | sā hi jananīva yoginaṃ pāti | / tataḥ śraddadhānasya vivekārthino vīryam utsāha upajāyate | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087191 (0.034): teṣu śraddhā yoga-viṣaye cetasaḥ prasādaḥ | sā hi jananīva yoginaṃ pāti | / tataḥ śraddadhānasya vivekārthino vīryam utsāha upajāyate | | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533858 (0.053): YBh_1.20(24): sā..hi..jananīva..kalyāṇī..yoginam..pāti... / YBh_1.20(24): / tasya..hi..śraddadhānasya..vivekārthino..vīryam..upajāyate...[śrad-dhā] | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777486 (0.033): tataḥ śraddadhānasya vivekārthino vīryam utsāha upajāyate | / samupajāta vīryasya pāścātyāsu bhūmiṣu smṛtir utpadyate | tat smaraṇāc ca | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087192 (0.033): tataḥ śraddadhānasya vivekārthino vīryam utsāha upajāyate | / samupajāta-vīryasya pāścātyāsu bhūmiṣu smṛtir utpadyate | tat-smaraṇāc ca | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28802005 (0.047): śraddadhāno hi hetuphalaṃ vīryam ārabhate / ārabdhavīryasya smṛtir / upatiṣṭhate / upasthitasmṛteś cittaṃ samādhīyate / samāhitacitto | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11995177 (0.058): bhavati. upatiṣṭhate smṛtir asminn ity upasthānam. smṛter upasthānaṃ / smṛtyupasthānaṃ. evaṃ yāvad dharmā eva smṛtyupasthānaṃ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24054171 (0.059): smṛtyupasthānamuktam / / smṛtiratropatiṣṭhata iti kṛtvā / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12013712 (0.060): iti. prajñā smṛtyupasthānam ity arthaḥ. smṛtir upatiṣṭhate 'nayeti kṛtvā. | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24054118 (0.062): evaṃ tu yujyate / / smṛtiranayopatiṣṭhata iti smṛtyupasthānaṃ prajñā yathādṛṣṭasyābhilapanāt / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11995054 (0.063): 'nenety upasthānaṃ. smṛte upasthānaṃ smṛtyupasthānam iti. kathaṃ smṛtir / anayopatiṣṭhata ity āha. yathādṛṣṭasyābhilapanād iti. yasmād yathādṛṣṭo | |||||||||||||
Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24061923 (0.061): upasthitasmṛteravikṣepāccittaṃ samādhīyate / / samāhitacitto yathābhūtaṃ prajānātīti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533881 (0.062): samāhitacittasya..prajñāviveka..upāvartate...[samā-dhā,..upā-vṛt] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533911 (0.028): YBh_1.21(24): te..khalu..nava..yogino..mṛdumadhyādhimātra-upāyā..bhavanti. | Vasubandhu: Abhidharmakosa, Karikas only (vakobhku.htm.txt) 18065935 (0.059): navaprakārā doṣā hi bhūmau bhūmau tathā guṇāḥ / / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7867704 (0.059): mṛdumadhyādhimātrabhedāḥ (RSt_47) stutistobhapraśaṃsāḥ / tāsāmapi / mṛdumṛdvādayo 'dhimātrādhimātraparyantāḥ prabhedāstrayo navakā ityarthaḥ / | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433808 (0.063): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhis_4.54 // | Maitreyanatha: Abhisamayalamkaranamaprajnaparamitopadesasastram (abhisamu.htm.txt) 15213432 (0.063): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhs_4.54 // | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884395 (0.063): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // 4 54 // | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056280 (0.063): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533931 (0.024): tatra..mṛdūpāyas..trividhaḥ..--..mṛdusaṃvega1..madhyasaṃvegas..tīvrasaṃvega..iti. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17807059 (5.960): atra patañjalinā tīvra saṃvegānām āsannaḥ (Ys 1.21) samādhi lābhaḥ ity | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099797 (5.960): atra patañjalinā tīvra-saṃvegānām āsannaḥ (Ys 1.21) samādhi-lābhaḥ ity | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533943 (0.029): YBh_1.21(24): tatra..+..adhimātra-upāyānām.. / YS_1.21(24): tīvrasaṃvegānām..āsannaḥ...[ā-sad] | Patanjali: Yogasutra (patyog_u.htm.txt) 21050935 (0.060): śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || / tīvrasaṃvegānām āsannaḥ || YS_1.21 || | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050941 (0.0): tīvrasaṃvegānām āsannaḥ || YS_1.21 || / mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533952 (0.0): YS_1.21(24): tīvrasaṃvegānām..āsannaḥ...[ā-sad] / YBh_1.21(24): samādhilābhaḥ..samādhiphalam..ca..bhavatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534022 (0.015): tadabhidhyānamātrād..api..yogina..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..bhavatīti. / YBh_1.24(25): | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12003271 (0.023): 'paraparyāyavedanīyakarmaviśeṣāt. kleśendriyaviśeṣāc ca. cakārānukṛṣṭatvāt / viśeṣo mṛdumadhyādhimātrakleśasamudācāratvāt. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12003163 (0.029): ūrdhvaṃsrotā ity evaṃ tāvat teṣāṃ trayāṇāṃ karmaviśeṣād viśeṣaḥ. / mṛdumadhyādhimātrakleśasamudācāratvād yathākramam eṣām eva kleśaviśeṣād | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22405311 (0.033): sthānāntarābhāvamupādāyopapattibhedo nāsti / tatra / mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā | Patanjali: Yogasutra (yogasutu.htm.txt) 19205938 (0.034): tīvra-saṃvegānām āsannaḥ ||1.21|| / mṛdu-madhyādhimātratvāt tato '-pi viśeṣaḥ ||1.22|| | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433834 (0.034): pratyekaṃ mṛdumadhyādhimātrabhedāt teṣāṃ mṛdumadhyādhimātrapratipakṣāṇāṃ | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433808 (0.036): prābandhikatvādiṣṭo 'sau navadhā ca prakārataḥ / / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhis_4.54 // | Maitreyanatha: Abhisamayalamkaranamaprajnaparamitopadesasastram (abhisamu.htm.txt) 15213432 (0.036): prābandhakatvādiṣṭo 'sau navadhā ca prakārataḥ / / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhs_4.54 // | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884395 (0.036): kathamityāha / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // 4 54 // | Vasubandhu: Abhidharmakosa, Karikas only (vakobhku.htm.txt) 18065935 (0.036): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056280 (0.036): kathaṃ kṛtvā / / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Bhagavadgita (bhg4c__u.htm.txt) 17807059 (0.037): atra patañjalinā tīvra saṃvegānām āsannaḥ (Ys 1.21) samādhi lābhaḥ ity | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099797 (0.037): atra patañjalinā tīvra-saṃvegānām āsannaḥ (Ys 1.21) samādhi-lābhaḥ ity | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11992301 (0.037): mṛdumadhyādhimātrabhedena mṛdvādiṣu duḥkheṣu mṛdumadhyādhimātreṣu. / adhimātrādisukhabuddhiḥ syād adhimātramadhyamṛduḥ sukhabuddhiḥ syād ity | Jayaraksita: Sphutartha Srighanacarasamgrahatika (jsphustu.htm.txt) 5502530 (0.039): ghaṭṭayitavyaḥ | āsvādanābhāve tu neti | etaccādhimātramadhyamṛdurāgiṇaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272682 (0.039): abhidhyānamātreṇa. tadabhidhyānamātrād api yogina āsannatamaḥ / samādhilābhaḥ samādhiphalaṃ ca bhavatīti. 1.23 | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4537878 (0.042): mātrāvyavasthānaṃ dhyānānāṃ tāvanmṛdumadhyādhimātraparibhāvitatvāt / | Asanga: Sravakabhumi (srabhusu.htm.txt) 6323971 (0.045): mṛdumadhyādhimātrādhimātratarādhimātratamabhāvite yathāyogaṃ pañcānāṃ | |
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278347 (0.0): tīvramadhya iti. tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti. evam | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533974 (0.0): YBh_1.22(25): tataḥ..+..api..viśeṣaḥ. / YBh_1.22(25): / tadviśeṣād..api..mṛdutīvrasaṃvegasya..+..āsannaḥ...tataḥ+..madhyatīvrasaṃvegasya..+..āsannatarah,..tasmād..adhimātratīvrasaṃvegasya..+..adhimātra-upāyasya..+..apy..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..+..iti...[ā-sad] | Patanjali: Yogasutra (yogasutu.htm.txt) 19205935 (0.034): śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka itareṣām ||1.20|| / tīvra-saṃvegānām āsannaḥ ||1.21|| / mṛdu-madhyādhimātratvāt tato '-pi viśeṣaḥ ||1.22|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21050936 (0.057): tīvrasaṃvegānām āsannaḥ || YS_1.21 || / mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533975 (0.019): tadviśeṣād..api..mṛdutīvrasaṃvegasya..+..āsannaḥ...tataḥ+..madhyatīvrasaṃvegasya..+..āsannatarah,..tasmād..adhimātratīvrasaṃvegasya..+..adhimātra-upāyasya..+..apy..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..+..iti...[ā-sad] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272682 (0.028): abhidhyānamātreṇa. tadabhidhyānamātrād api yogina āsannatamaḥ / samādhilābhaḥ samādhiphalaṃ ca bhavatīti. 1.23 | Patanjali: Yogasutra (yogasutu.htm.txt) 19205935 (0.054): tīvra-saṃvegānām āsannaḥ ||1.21|| / mṛdu-madhyādhimātratvāt tato '-pi viśeṣaḥ ||1.22|| | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272681 (0.034): abhidhyānamātreṇa. tadabhidhyānamātrād api yogina āsannatamaḥ / samādhilābhaḥ samādhiphalaṃ ca bhavatīti. 1.23 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533993 (0.039): atha..+..asya..lābha7..bhavati+..anyaḥ..+..api..kaścid..upāyo..na..vā..+..iti.. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534000 (1.192): atha..+..asya..lābha7..bhavati+..anyaḥ..+..api..kaścid..upāyo..na..vā..+..iti.. | Patanjali: Yogasutra (patyog_u.htm.txt) 21050943 (0.062): mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || / īśvarapraṇidhānād vā || YS_1.23 || | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534002 (0.010): YS_1.23(25) īśvara-praṇidhānād..vā.. / YBh_1.23(25): / praṇidhānād..bhaktiviśeṣād..āvarjita..īśvaras..tam..anugṛhṇāty..abhidhyānamātreṇa...[ā-vṛj,..anu-grah] | Vacaspati: Bhamati (vacbhamu.htm.txt) 25520513 (0.025): tadbhāṣyakārāśca bhaktiviśeṣādāvarjita īśvarastamanugṛhṇāti | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5872227 (0.044): tadbhāṣyakārāśca 'bhaktiviśeṣādāvarjita īśvarastamanugṛhṇāti / jñānavairāgyādinā'iti / | Patanjali: Yogasutra (patyog_u.htm.txt) 21050943 (0.057): mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || / īśvarapraṇidhānād vā || YS_1.23 || | |||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272652 (0.028): adhimātratīvrasaṃvegasyādhimātropāyasyāpy āsannatamaḥ samādhilābhaḥ / samādhiphalaṃ ceti. 1.22 | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3244960 (0.030): punarapyasmāñjasyameva / / nahi pradhānapuruṣavyatirikta īśvaro 'ntareṇasaṃbandhaṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533948 (0.039): YBh_1.21(24): samādhilābhaḥ..samādhiphalam..ca..bhavatīti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272614 (0.039): tīvrasaṃvegānām āsannaḥ || YS_1.21 || / samādhilābhaḥ samādhiphalaṃ ca bhavatīti. 1.21 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534027 (0.042): tadabhidhyānamātrād..api..yogina..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..bhavatīti. | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11266380 (0.062): pratyācakṣmahe, māhātmyaśarīrādiparigrahāt / yathā tu bhavatocyate / pradhānapuruṣavyatiriktaḥ tayoḥ prayoktā nāstītyayamasmadabhiprāyaḥ, | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782556 (0.0): īśvara praṇidhānād vā [YogaS 1.23] iti pakṣāntaram uktvā praṇidheyam / īśvaraṃ kleśa karma vipākāśayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ | tatra | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092262 (0.0): īśvara-praṇidhānād vā [YogaS 1.23] iti pakṣāntaram uktvā praṇidheyam / īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra | Patanjali: Yogasutra (patyog_u.htm.txt) 21050954 (0.0): īśvarapraṇidhānād vā || YS_1.23 || / kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19205950 (0.0): īśvara-praṇidhānād vā ||1.23|| / kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ ||1.24|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534036 (0.0): YS_1.24(25): / kleśakarmavipākāśayair..aparāmṛṣṭaḥ..puruṣaviśesa..īśvaraḥ..[vyati-ric,..parā-mṛś] | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322950 (0.0): kaḥ punaḥ seśvarapakṣe kṣetrajñāt paramapurupasyātiśayaḥ | / kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ, kleśādisaṃsṛṣṭaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2591621 (0.0): tathā hi pātañjalasūtraṃ,kleśakarmavipākāśayairaparāmṛṣṭaḥ" | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767573 (0.0): karmavipākāśayānāmupalakṣaṇam / / kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣar iśvara iti hi yogatantre | ^ (brsvbh2u.htm.txt) 23597499 (0.0): sa ca nānākleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346288 (0.017): tathācāha patañjaliḥ / / kleśakarmavipākaśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ'; iti /" | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24811825 (0.032): tārkikāḥ / kṣaṇikaḥ sarvajña iti saugatāḥ / kleśakarmavipākāśayair / aparāmṛṣṭo nityajñānarūpaḥ pradhānāṃśasattvaguṇapratiphalitatayā sarvajñaḥ | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575441 (0.055): seśvaravādino 'pyevamāhuḥ, iyāṃstu viśeṣaḥ- puruṣaśabdābhidheyamīśvaraṃ / kleśakarmavipākāśayairaparāmṛṣṭamāśritya prakṛtirjagatsṛjatīti / | |||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2591633 (0.012): kleśā avidyākarmāṇi, duṣkṛtasukṛtādi tatphalaṃ vipākaḥ / / tadanuguṇā vāsanā āśayāḥ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534046 (0.031): YBh_1.24(26): avidyādayaḥ..kleśāḥ. / YBh_1.24(26): kuśalākuśalāni..karmāṇi. | |||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2591636 (0.012): kleśā avidyākarmāṇi, duṣkṛtasukṛtādi tatphalaṃ vipākaḥ / / tadanuguṇā vāsanā āśayāḥ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534065 (0.053): te..ca..manasi..vartamānāḥ..puruṣa7..vyapadiśyante,..sa..hi..tatphalasya..bhoktṛ1..iti...[vṛt] | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276672 (0.002): puruṣe vyapadiśyete iti. yathā vijayaḥ parājayo vā yoddhṛṣu vartamānaḥ / svāmini vyapadiśyate, sa hi tatphalasya bhokteti, evaṃ bandhamokṣau | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276684 (0.037): buddhāv eva vartamānau puruṣe vyapadiśyete, sa hi tatphalasya bhokteti. | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276672 (0.040): puruṣe vyapadiśyete iti. yathā vijayaḥ parājayo vā yoddhṛṣu vartamānaḥ / svāmini vyapadiśyate, sa hi tatphalasya bhokteti, evaṃ bandhamokṣau | Patanjali: Yogasutra (patyog_u.htm.txt) 21050954 (0.059): kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534114 (0.031): YBh_1.24(26): / yathā..muktasya..pūrvā..bandhakoṭiḥ..prajñāyate..na..+..evam..īśvarasya. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534122 (0.023): yathā..muktasya..pūrvā..bandhakoṭiḥ..prajñāyate..na..+..evam..īśvarasya. / YBh_1.24(26): / yathā..vā..prakṛtilīnasya..+..uttarā..bandhakoṭiḥ..sambhāvyate..naivam..īśravasya. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534141 (0.012): yo..+asau..prakṛṣṭasattva-upādānād..īśvarasya..śāśvatika..utkarṣaḥ..sa..kim..sanimitta..āhosvin..nirnimitta..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534130 (0.034): sa..tu..sadā..+..eva..muktaḥ..sadā..+..eva..+..īśvara..iti... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272802 (0.047): etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṃbandhaḥ. / etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti. tac ca tasyaiśvaryaṃ | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534153 (0.033): YBh_1.24(27): śāstram..punaḥ..kimnimittam,..prakṛṣṭasattvanimittam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534158 (0.058): YBh_1.24(27): śāstram..punaḥ..kimnimittam,..prakṛṣṭasattvanimittam. / YBh_1.24(28): / etayoḥ..śāstra-utkarṣayor..īśvarasattva7..vartamānayor..anādiḥ..sambandhaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272770 (0.047): vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya. sa tu / sadaiva muktaḥ sadaiveśvara iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534239 (0.062): tasmād..yasya..sāmyātiśayair..vinirmuktam..aiśvaryam..sa..eva..+īśvaraḥ... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272859 (0.062): sāmyātiśayair vinirmuktam aiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534180 (0.053): etasmād..etad..bhavati..sadā..+..eva..īśvaraḥ..sadā..+..eva..mukta..iti... / YBh_1.24(28): tac..ca..tasya..+..aiśvaryam..sāmyātiśayavinirmuktam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272857 (0.059): yugapatkāmitārthaprāptir nāsti. arthasya viruddhatvāt. tasmād yasya / sāmyātiśayair vinirmuktam aiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534238 (0.064): tasmād..yasya..sāmyātiśayair..vinirmuktam..aiśvaryam..sa..eva..+īśvaraḥ... | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534216 (0.045): kasmāt,..dvayos..tulyayor..ekasmin..yugapatkāmita7..artha7..navam..idam..astu..purāṇam..idam..astu+..ity..ekasya..siddhi7..itarasya..prākāmyavighātād..ūnatvam..prasaktam...[pra-sañj] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534231 (0.035): YBh_1.24(29): dvayoś..ca..tulyayor..yugapatkāmitārthaprāptir..nāsti. / YBh_1.24(29): arthasya..viruddhatvāt. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534239 (0.0): YBh_1.24(29): / tasmād..yasya..sāmyātiśayair..vinirmuktam..aiśvaryam..sa..eva..+īśvaraḥ... | Bhagavadgita (bhg4c__u.htm.txt) 17782558 (0.009): īśvaraṃ kleśa karma vipākāśayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092264 (0.009): īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva-bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Patanjali: Yogasutra (yogasutu.htm.txt) 19205952 (0.029): kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ ||1.24|| / tatra niratiśayaṃ sarvajña-bījam ||1.25|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21050955 (0.038): kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272807 (0.059): etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti. tac ca tasyaiśvaryaṃ / sāmyātiśayavinirmuktam. na tāvad aiśvaryāntareṇa tad atiśayyate. yad | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534261 (0.0): YS_1.25(29): tatra..niratiśayam..sarvajñabījam.... / YBh_1.25(29): / yad..idam..atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam..alpam..bahu+..iti..sarvajñabījam..etad..vivardhamānam..yatra..niratiśayam..sa..sarvajñaḥ. | Patanjali: Yogasutra (yogasutu.htm.txt) 19205952 (0.021): kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ ||1.24|| / tatra niratiśayaṃ sarvajña-bījam ||1.25|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21050957 (0.026): kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | Bhagavadgita (bhg4c__u.htm.txt) 17782559 (0.046): īśvaraṃ kleśa karma vipākāśayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092265 (0.046): īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva-bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Lalitavistara (bsu022_u.htm.txt) 9902026 (0.063): atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvādatītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopeta | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545720 (0.064): YBh_3.54(174): / sarvathāviṣayam..atītānāgatapratyutpannam..sarvam..paryāyaiḥ..sarvathā..jānātīty..arthaḥ. | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534264 (0.0): yad..idam..atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam..alpam..bahu+..iti..sarvajñabījam..etad..vivardhamānam..yatra..niratiśayam..sa..sarvajñaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534277 (0.020): asti..kāṣṭhāprāptiḥ..sarvajñabījasya..sātiśayatvāt..parimāṇavad..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534282 (0.035): asti..kāṣṭhāprāptiḥ..sarvajñabījasya..sātiśayatvāt..parimāṇavad..iti. / YBh_1.25(30): yatra..kāṣṭhāprāptir..jñānasya..sa..sarvajñaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534296 (0.043): YBh_1.25(30): sa..ca..puruṣaviśeṣa..iti. / YBh_1.25(30): / sāmānyamātra-upasaṃhāra7..ca..kṛta-upakṣayam..anumānam..na..viśeṣapratipatti7..samartham..iti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534304 (0.0): sāmānyamātra-upasaṃhāra7..ca..kṛta-upakṣayam..anumānam..na..viśeṣapratipatti7..samartham..iti... / YBh_1.25(30): / tasya..saṃjñādiviśeṣapratipattir..āgamataḥ..paryanveṣyā...[paryanu-iṣ] | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25318767 (0.053): bhavati hi 'vyākhyānato viśeṣapratipattirna tu sandehādalakṣaṇam' iti | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24561448 (0.056): syād eva sāmānyalakṣaṇapratipattiḥ | viśeṣalakṣaṇam eva tu na śakyaem | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21015641 (0.060): sudhoktamāha anvayaviśeṣeti// etena viśeṣapratipattiriti / śaśidharādyuktaṃ pratyuktam/. | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534312 (0.034): YBh_1.25(30): tasya..+..ātmānugrahābhāva7..api..bhūtānugrahaḥ..prayojanam. | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13397808 (0.061): sthitayorīdṛśaḥ sarvaḥ pariśuddhaḥ svabhāvataḥ // LiP_2,9.48 // / ātmaprayojanābhāve parānugraha eva hi / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534323 (1.192): jñānadharma-upadeśa3..kalpapralayamahāpralaya7P..saṃsāriṇaḥ..puruṣān..uddhariṣyāmīti...[upadeśa,..ud-dhṛ] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534335 (0.0): tathā..ca..+..uktam..--..ādividvān..nirmāṇacittam..adhiṣṭhāya..kāruṇyād..bhagavān..para-ṛṣir..āsuri4..jijñāsamānāya..tantram..pra-uvāca..+..iti...[pra-vac] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050963 (0.055): pūrveṣām api guruḥ kālenānavacchedāt || YS_1.26 || / tasya vācakaḥ praṇavaḥ || YS_1.27 || | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534395 (0.005): YS_1.27(32): tasya..vācakaḥ..praṇavaḥ. / YBh_1.27(32): vācya..īśvaraḥ..praṇavasya. | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24220166 (0.046): sannihitayoḥ śabdayorvācya vācakatvamasti | yāvat saṃketakālabhāvi | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534397 (0.006): kim..asya..saṃketakṛtam..vācyavācakatvam..atha..pradīpaprakāśavad..avasthitam..iti...[ava-sthā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534410 (0.058): saṃketas..tu+..īśravasya..sthitam..evārtham..abhinayati...[abhi-nī] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534433 (0.052): sargāntara7P..api..vācyavācakaśaktiapekṣas..tathaiva..saṃketaḥ..kriyate. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534442 (0.035): sampratipattinityatā3..nityaḥ..śabdārthasambandha..ity..āgaminaḥ..pratijānate...[prati-jñā] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050972 (0.0): tasya vācakaḥ praṇavaḥ || YS_1.27 || / tajjapas tadarthabhāvanam || YS_1.28 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534450 (0.032): YBh_1.28(33): vijñātavācyavācakatvasya..yoginaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534457 (0.040): YBh_1.28(33): vijñātavācyavācakatvasya..yoginaḥ.. / YS_1.28(33): tajjapas..tadarthabhāvanam. | Bhagavadgita (bhg4c__u.htm.txt) 17782580 (0.057): taj japas tad artha bhāvanam [YogaS 1.27 8] iti | tataḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092286 (0.057): asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS / 1.27-8] iti | tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [YogaS | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534457 (0.060): YS_1.28(33): tajjapas..tadarthabhāvanam. / YBh_1.28(33): / praṇavasya..japaḥ..praṇavābhidheyasya..ca..+..īśvarasya..bhāvanam...[abhi-dhā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534479 (0.037): tad..asya..yoginaḥ..praṇavam..japataḥ..praṇavārtham..ca..bhāvayataś..cittam..ekāgram..sampadyate. | ||||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15873998 (0.0): tatprāptikāraṇaṃ brahma tavetatpratipadyate // NarP_1,46.31 // / svādhyāyādyogamāsīta yogātsvādhyāyamāmanet / | Narahari: Bodhasara (nabodhsu.htm.txt) 19192340 (0.0): taduktaṃ pātaṃjale | / svādhyāyādyogamāsīta yogātsvādhyāyamāmanet / | Visnu-Purana (vipce_au.htm.txt) 23466924 (0.017): tatprāptikāraṇaṃ brahma % tad etad iti paṭhyate // ViP_6,6.1 // / svādhyāyād yogam āsīta $ yogāt svādhyāyam ācaret & | Visnu-Purana (vipce_pu.htm.txt) 5173587 (0.017): tatprāptikāraṇaṃ brahma tad etad iti paṭhyate // ViP_6,6.1 // / svādhyāyād yogam āsīta yogāt svādhyāyam ācaret / | Visnu-Purana (visnup_u.htm.txt) 10184162 (0.025): tatprāptikāraṇaṃ brahma tad etad iti paṭhyate // ViP_6,6.1 // / svādhyāyādhyogamāsīta yogātsvādhyāyamāvaset / | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,2 (vnyps32u.htm.txt) 22487576 (0.031): smaranti ca--- svādhyāyādyogamāsīta yogāt svādhyāyamāviśet /" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534490 (0.038): tathā..ca..+..uktam..svādhyāyād..yogam..āsīta..yogāt..svādhyāyam..óāsateú;..svādhyāyayogasampatti3..paramātman1..prakāśate"..iti..." | Visnu-Purana (vipce_iu.htm.txt) 7819460 (0.064): svādhyāyasaṃyamābhyāṃ sa ViP_6,6.1a / svādhyāyād yogam āsīta ViP_6,6.2a | |||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15874001 (0.0): svādhyāyādyogamāsīta yogātsvādhyāyamāmanet / / svādhyāyayogasaṃpattyā paramātmā prakāśate // NarP_1,46.32 // | Narahari: Bodhasara (nabodhsu.htm.txt) 19192344 (0.0): svādhyāyādyogamāsīta yogātsvādhyāyamāmanet / / yogasvādhyāyasaṃpattyā paramātmā prakāśata iti // NBs_16,15.4 // | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,2 (vnyps32u.htm.txt) 22487581 (0.004): smaranti ca--- svādhyāyādyogamāsīta yogāt svādhyāyamāviśet / / svādhyāyayogasaṃpattyā paramātmā prakāśate" //" | Visnu-Purana (vipce_au.htm.txt) 23466929 (0.018): svādhyāyād yogam āsīta $ yogāt svādhyāyam ācaret & / svādhyāyayogasaṃpattyā % paramātmā prakāśate // ViP_6,6.2 // | Visnu-Purana (vipce_pu.htm.txt) 5173592 (0.018): svādhyāyād yogam āsīta yogāt svādhyāyam ācaret / / svādhyāyayogasaṃpattyā paramātmā prakāśate // ViP_6,6.2 // | Visnu-Purana (visnup_u.htm.txt) 10184167 (0.025): svādhyāyādhyogamāsīta yogātsvādhyāyamāvaset / / svādhyāyayogasaṃpattyā paramātmā prakāśate // ViP_6,6.2 // | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534494 (0.058): tathā..ca..+..uktam..svādhyāyād..yogam..āsīta..yogāt..svādhyāyam..óāsateú;..svādhyāyayogasampatti3..paramātman1..prakāśate"..iti..." | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050979 (0.0): tajjapas tadarthabhāvanam || YS_1.28 || / tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || | Bhagavadgita (bhg4c__u.htm.txt) 17782587 (1.192): taj japas tad artha bhāvanam [YogaS 1.27 8] iti | tataḥ / pratyak cetanādhigamo 'py antarāyābhāvaś ca [YogaS 1.29] tataḥ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278203 (1.192): yatredam uktaṃ tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ceti. 2.32 | Bhagavadgita (bhg4c__u.htm.txt) 17816728 (0.017): patañjalinā coktaṃ tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca [Ys | Bhagavadgita (bhg4c__u.htm.txt) 17849311 (0.017): bhagavatā patañjalinā coktaṃ samādhi siddhir īśvara praṇidhānāt iti | / tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 12 (bhg4c12u.htm.txt) 16981854 (0.017): bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | / tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092293 (0.017): asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS / 1.27-8] iti | tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [YogaS | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459650 (0.017): patañjalinā coktaṃ tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [Ys | Patanjali: Yogasutra (yogasutu.htm.txt) 19205970 (0.037): tataḥ pratyak-cetanādhigamo '-py antarāyābhāvaś ca ||1.29|| | Vacaspati: Bhamati (vacbhamu.htm.txt) 25520504 (0.046): yathāduryogaśāstrakārāḥ 'tataḥ pratyakcetanādhigamo 'pyantarāyābhāśca' / tadbhāṣyakārāśca bhaktiviśeṣādāvarjita īśvarastamanugṛhṇāti | |||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534526 (0.051): YBh_1.29(33): svarūpadarśanam..api+..asya..bhavati. / YBh_1.29(33): / yathā..+..eva..+..īśvaraḥ..puruṣaḥ..śuddhaḥ..prasannaḥ..kevala1..anupasargas..tathāyam..api..buddhi6..pratisaṃvedin1..yaḥ..puruṣas..tam..adhigacchati...[pratisaṃveda,..adhi-gam] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534528 (0.045): yathā..+..eva..+..īśvaraḥ..puruṣaḥ..śuddhaḥ..prasannaḥ..kevala1..anupasargas..tathāyam..api..buddhi6..pratisaṃvedin1..yaḥ..puruṣas..tam..adhigacchati...[pratisaṃveda,..adhi-gam] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050994 (0.0): tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || / vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534557 (0.0): YBh_1.30(34): ke..punas..te..kiyanto..vā..+..iti.. / YS_1.30(34): / vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. | Bhagavadgita (bhg4c__u.htm.txt) 17782270 (5.960): vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdha bhūmikatvānavasthitatvāni | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091976 (5.960): vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni | Patanjali: Yogasutra (yogasutu.htm.txt) 19205982 (0.010): tataḥ pratyak-cetanādhigamo '-py antarāyābhāvaś ca ||1.29|| / vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhuumikatvānavasthitatvāni | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782271 (0.0): vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdha bhūmikatvānavasthitatvāni / citta vikṣepās te 'ntarāyāḥ [YogaS 1.30] | cittaṃ vikṣipanti yogād | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091977 (0.0): vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni / citta-vikṣepās te 'ntarāyāḥ [YogaS 1.30] | cittaṃ vikṣipanti yogād | Patanjali: Yogasutra (patyog_u.htm.txt) 21050996 (0.0): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni / cittavikṣepās te 'ntarāyāḥ || YS_1.30 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534571 (0.051): YBh_1.30(34): navāntarāyāś..cittasya..vikṣepāḥ. / YBh_1.30(34): saha..+..ete..cittavṛttibhir..bhavanti. | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534588 (0.054): YBh_1.30(34): eteṣām..abhāva7..na..bhavanti..pūrva-uktāś..cittavṛttayaḥ. / YBh_1.30(34): vyādhir..dhāturasakaraṇavaiṣamyam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534600 (0.044): saṃśaya..ubhayakoṭispṛgvijñānam..syād..idam..evam..naivam..syād..iti...[spṛś] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534613 (0.010): YBh_1.30(34): pramādaḥ..samādhisādhanānām..abhāvanam. / YBh_1.30(34): ālasyam..kāyasya..cittasya..ca..gurutvād..apravṛttiḥ. | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15285338 (0.038): pramādastu samādhestu % sādhanānām abhāvanam // LiP_1,9.4 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7179368 (0.038): pramādastu samādhestu sādhanānām abhāvanam // LiP_1,9.4 // | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534625 (0.041): YBh_1.30(34): ālasyam..kāyasya..cittasya..ca..gurutvād..apravṛttiḥ. / YBh_1.30(34): aviratiś..cittasya..viṣayasamprayogātman1..gardhaḥ. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782400 (0.034): 'piy asādhanatva buddhiḥ | alabdha bhūmikatvaṃ samādhi bhūmer ekāgratāyā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092106 (0.034): 'piy asādhanatva-buddhiḥ | alabdha-bhūmikatvaṃ samādhi-bhūmer ekāgratāyā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534630 (0.034): YBh_1.30(34): aviratiś..cittasya..viṣayasamprayogātman1..gardhaḥ. / YBh_1.30(34): bhrāntidarśanam..viparyayajñānam. | ||||||||||||||||||
Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15285353 (0.059): anavasthitacittatvam % apratiṣṭhā hi yoginaḥ // LiP_1,9.5 // / labdhāyāmapi bhūmau ca $ cittasya bhavabandhanāt & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7179383 (0.059): anavasthitacittatvam apratiṣṭhā hi yoginaḥ // LiP_1,9.5 // / labdhāyāmapi bhūmau ca cittasya bhavabandhanāt / | |||||||||||||||||||
Bhagavadgita 6 (bhg4c06u.htm.txt) 27092134 (0.0): tatrāpratiṣṭhitatvam | ta ete citta-vikṣepā nava yogamalā yoga-pratipakṣā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534659 (5.960): YBh_1.30(34): / ete..cittavikṣepā..nava..yogamalā..yogapratipakṣā..yogāntarāyā..iti+..abhidhīyante...[abhi-dhā] | Bhagavadgita (bhg4c__u.htm.txt) 17782427 (0.032): citta vikṣepā nava yogamalā yoga pratipakṣā yogāntarāyā iti cābhidhīyante | ||||||||||||||||||
Bhagavadgita 6 (bhg4c06u.htm.txt) 27092137 (0.0): tatrāpratiṣṭhitatvam | ta ete citta-vikṣepā nava yogamalā yoga-pratipakṣā / yogāntarāyā iti cābhidhīyante | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051004 (0.0): cittavikṣepās te 'ntarāyāḥ || YS_1.30 || / duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || | Bhagavadgita (bhg4c__u.htm.txt) 17782431 (0.004): citta vikṣepā nava yogamalā yoga pratipakṣā yogāntarāyā iti cābhidhīyante | Patanjali: Yogasutra (yogasutu.htm.txt) 19205996 (0.029): duḥkha-daurmanasyāṅgamejayatva-śvāsa-praśvāsā vikṣepa-sahabhuvaḥ ||1.31|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534672 (0.034): duhkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā..vikṣepasahabhū1P... | ||||||||||||||||
Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782673 (0.048): kiṃ trividhaṃ duḥkhamityatrocyate | / ādhyātmikamādhibhautikamādhidaivikamiti | | Tattvamimamsa (tattvmiu.htm.txt) 23765993 (0.064): atastattvamatra nirūpyate / nanu trividhaṃ duḥkham / ādhyātmikamādhidaivikamādhibhautikaṃ ca / tatrādhyātmikaṃ dvividhaṃ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534697 (0.052): YBh_1.31(35): daurmanasyam..icchāvighātāc..cetasaḥ..kṣobhaḥ... | ||||||||||||||||||||
SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23907714 (0.060): puruṣādupadadhāti prāṇo vai svayamātṛṇeyaṃ vai svayamātṛṇeyamu vai prāṇo / yaddhi / kiṃ ca prāṇīyaṃ tatsarvam bibhartyanantarhitamevāsmādetatprāṇaṃ | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534714 (0.060): YBh_1.31(35): prāṇa1..yad..bāhyam..vāyum..ācāmati..sa..śvāsaḥ. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782527 (0.022): niḥsaraṇaṃ praśvāsaḥ samādhy aṅga pūraka virodhī | samāhita cittasyaite na / bhavanti vikṣipta cittasyaiva bhavantīti vikṣepa sahabhuvo 'ntarāyā eva | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092233 (0.022): praśvāsaḥ samādhy-aṅga-pūraka-virodhī | samāhita-cittasyaite na bhavanti / vikṣipta-cittasyaiva bhavantīti vikṣepa-sahabhuvo 'ntarāyā eva | ete | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782530 (0.0): niḥsaraṇaṃ praśvāsaḥ samādhy aṅga pūraka virodhī | samāhita cittasyaite na / bhavanti vikṣipta cittasyaiva bhavantīti vikṣepa sahabhuvo 'ntarāyā eva | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092236 (0.0): praśvāsaḥ samādhy-aṅga-pūraka-virodhī | samāhita-cittasyaite na bhavanti / vikṣipta-cittasyaiva bhavantīti vikṣepa-sahabhuvo 'ntarāyā eva | ete | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11863038 (0.056): pudgalaḥ vikṣiptacitta ity arthaḥ. vikṣiptacittasyeti tadanyacittasyāpīti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534746 (0.063): atha..+..ete..vikṣepāḥ..samādhipratipakṣās..tābhyām..eva..+..abhyāsavairāgyābhyām..niroddhavyāḥ...[ni-rudh] | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051010 (0.0): duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || / tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534766 (0.0): YBh_1.32(35): tatra..+..abhyāsasya..viṣayam..upasaṃharann..idam..āha.. / YS_1.32(35): tatpratiṣedhārtham..ekatattvābhyāsaḥ.. | Bhagavadgita (bhg4c__u.htm.txt) 17782626 (0.007): abhyāsa vairāgyābhyām antarāya nivṛttau kartavyāyām abhyāsa dārḍhyārtham / āha tat pratiṣedhārtham eka tattvābhyāsaḥ [YogaS 1.32] | teṣām | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092332 (0.007): abhyāsa-vairāgyābhyām antarāya-nivṛttau kartavyāyām abhyāsa-dārḍhyārtham / āha -- tat-pratiṣedhārtham eka-tattvābhyāsaḥ [YogaS 1.32] | teṣām | Patanjali: Yogasutra (yogasutu.htm.txt) 19206002 (0.041): duḥkha-daurmanasyāṅgamejayatva-śvāsa-praśvāsā vikṣepa-sahabhuvaḥ ||1.31|| / tat-pratiṣedhārtham eka-tattvābhyāsaḥ ||1.32|| | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534770 (0.0): YS_1.32(35): tatpratiṣedhārtham..ekatattvābhyāsaḥ.. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051010 (0.036): duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || / tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206000 (0.056): duḥkha-daurmanasyāṅgamejayatva-śvāsa-praśvāsā vikṣepa-sahabhuvaḥ ||1.31|| / tat-pratiṣedhārtham eka-tattvābhyāsaḥ ||1.32|| | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534783 (0.0): yasya..tu..pratyarthaniyatam..pratyayamātram..kṣaṇikam..ca..cittam..tasya..sarvam..eva..cittam..ekāgram..nāsty..eva..vikṣiptam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534792 (0.020): yasya..tu..pratyarthaniyatam..pratyayamātram..kṣaṇikam..ca..cittam..tasya..sarvam..eva..cittam..ekāgram..nāsty..eva..vikṣiptam. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11863006 (0.059): nāsti vā cittam asyeti vikṣiptācittakaḥ. atha vā vikṣiptaṃ cittaṃ nāsti vā / cittam asyeti vikṣiptācittakaḥ. ekasya cittaśabdasya lopaḥ. kecid evaṃ | Jayaraksita: Sphutartha Srighanacarasamgrahatika (jsphustu.htm.txt) 5503598 (0.063): gṛhe ahaṃ rame, mama ca yaccittaṃ tadekāgraṃ samāhitamityevamādi | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534795 (0.041): yadi..punar..idam..sarvataḥ..pratyāhṛtya..+..ekasminn..artha7..samādhīyate..tadā..bhavaty..ekāgram..iti+..ataḥ+..na..pratyarthaniyatam...[samā-dhā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534810 (1.788): yo..+api..sadṛśapratyayapravāha3..cittam..ekāgram..manyate..tasya..+..ekāgratā..yadi..pravāhacittasya..dharmas..tadā..+..ekam..nāsti..pravāhacittam..kṣaṇikatvāt... | ||||||||||||||||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1978664 (0.058): eko 'vikārītyata ātmā bhavati | cittaviśeṣalakṣaṇānabhijñasya cittamekaṃ / bhavati | pravāhavaccittaṃ santanyamānamekamiti vadanti | yathā taimirikaḥ | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534829 (0.018): YBh_1.32(36): / atha..pravāhāṃśasya..+..eva..pratyayasya..dharmah,..sa..sarvaḥ..sadṛśapratyayapravāhin1..vā..visadṛśapratyayapravāhin1..vā..pratyarthaniyatatvād..ekāgra..eva..+..iti..vikṣiptacittānupapattiḥ...[pravāha] | ||||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3092054 (0.034): vikṣiptam / sarvathā nāsti kṣaṇikavādināmekamanekārthamavasthitaṃ cittaṃ / yadekāgraṃ kartumiṣyate / tadevamabhyāsānupapatterasarvajñavatyāṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273440 (0.057): labhate. tasmād ekam anekārtham avasthitaṃ ca cittam. 1.32 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534837 (0.064): YBh_1.32(36): / tasmād..ekam..anekārtham..avasthitam..cittam..iti...[ava-sthā] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534943 (0.064): YBh_1.32(38): tasmād..ekam..anekārtham..avasthitam..ca..cittam. | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534853 (5.960): yadi..ca..citta3..eka3..ananvitāḥ..svabhāvabhinnāḥ..pratyayā..jāyerann..atha..katham..anyapratyayadṛṣṭasya..+..anyaḥ..smartṛ1..bhavet. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534862 (0.028): YBh_1.32(37): / anyapratyaya-upacitasya..ca..karma-āśayasya..+..anyaḥ..ópratyayaú..upabhoktṛ1..bhavet... | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534863 (0.020): anyapratyaya-upacitasya..ca..karma-āśayasya..+..anyaḥ..ópratyayaú..upabhoktṛ1..bhavet... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534882 (0.007): kiṃca..svātmānubhavāpahnavaś..cittasyānyatva7..prāpnoti...[pra-āp] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534896 (5.960): YBh_1.32(37-38): / katham,..yad..aham..adrākṣam..tat..spṛśāmi..yac..cāsprākṣam..tat..paśyāmīty..aham..iti..pratyayaḥ..sarvasya..pratyayasya..bheda7..sati..pratyayiny..abheda3..+..upasthitaḥ... | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6867620 (0.022): cakṣurādīnyeva darśanādikriyākartṝṇīti cet / / na / / yadahamadrākṣaṃ tatspṛśāmīti bhinnakartṛkatve pratisaṃghānānupapatteḥ / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26516957 (0.022): yaṃ kumbham adrākṣaṃ taṃ spṛśāmi yam evāsprākṣaṃ taṃ paśyāmīti nāṇusamūho | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2578314 (0.031): kathamindriyabhedaḥ, indriyābhāve 'pi jñāturekasya pratyabhijñānāt yo 'haṃ / rūpamadrākṣaṃ so 'haṃ / spṛśāmīti, yo 'hamagrahīṣaṃ so 'haṃ smarāmīti / | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22571639 (0.037): vyavasthitam 'yaṃ kumbhamadrākṣaṃ taṃ spṛśāmi' / 'yamevāsprākṣaṃ taṃ paśyāmīti. nāṇusamūho | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp08u.htm.txt) 26217105 (0.064): bhavedetadevaṃ yadi darśanasparśanābhyāmekārthapratisandhānaṃ780 na syāt / / yadahamadrākṣaṃ tadahaṃ spṛśāmī"tyatra pratisandhātaikaḥ pratīyate /" | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534896 (0.063): katham,..yad..aham..adrākṣam..tat..spṛśāmi..yac..cāsprākṣam..tat..paśyāmīty..aham..iti..pratyayaḥ..sarvasya..pratyayasya..bheda7..sati..pratyayiny..abheda3..+..upasthitaḥ... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534907 (0.042): ekapratyayaviṣaya1..ayam..abhedātman1..aham..iti..pratyayaḥ..katham..atyantabhinna7P..citta7P..vartamānaḥ..sāmānyam..ekam..pratyayinam..āśrayet...[ā-śri] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534920 (0.042): YBh_1.32(38): svānubhavagrāhyaś..cāyam..abhedātman1..aham..iti..pratyayaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534926 (0.034): YBh_1.32(38): svānubhavagrāhyaś..cāyam..abhedātman1..aham..iti..pratyayaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534936 (0.019): YBh_1.32(38): pramāṇāntaram..ca..pratyakṣabala3..eva..vyavahāram..labhate. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534929 (0.027): na..ca..pratyakṣasya..māhātmyam..pramāṇāntara7..abhibhūyate...[abhi-bhū] | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25328075 (0.053): lokaṃ prasiddhistu na śabdo na pramāṇāntaram / / api tu pratyakṣādyantargataiveti tadviruddhapakṣapradarśanenaiva | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16682166 (0.057): pramāṇāntaradarśanaṃ pramāṇāntareṇa pratyakṣādinā darśanaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2942506 (0.059): na ca pramāṇaṃ pramāṇāntareṇa virudhyate, pramāṇāntarāviṣayameva hi | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8719906 (0.061): prāmāmāntaraṃ pratyakṣādi / / na cāstīti / / pramāṇāntaramityanuṣajyate / | |||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3092053 (0.018): vikṣiptam / sarvathā nāsti kṣaṇikavādināmekamanekārthamavasthitaṃ cittaṃ / yadekāgraṃ kartumiṣyate / tadevamabhyāsānupapatterasarvajñavatyāṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273345 (0.057): vikṣiptacittānupapattiḥ. tasmād ekam anekārtham avasthitaṃ cittam iti. / yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534944 (0.061): YBh_1.32(38): pramāṇāntaram..ca..pratyakṣabala3..eva..vyavahāram..labhate. / YBh_1.32(38): tasmād..ekam..anekārtham..avasthitam..ca..cittam. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534951 (0.020): YBh_1.32(38): tasmād..ekam..anekārtham..avasthitam..ca..cittam. / YBh_1.33(38): / yasya..cittasyāvasthitasya..+..idam..śāstra3..parikarma..nirdiśyate...tat..katham.. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051023 (0.0): tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || / maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15111289 (0.025): manasikāraiś catur apramāṇābhinirharaṇā maitrīkaruṇāmuditopekṣāṇām, idam | Bhagavadgita (bhg4c__u.htm.txt) 17782650 (0.033): maitrī karuṇā muditopekṣaṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇāṃ bhāvanātaś | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092356 (0.033): maitrī-karuṇā-muditopekṣaṇāṃ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś | Patanjali: Yogasutra (yogasutu.htm.txt) 19206014 (0.033): maitrī-karuṇā-muditopekṣaṇāṃsukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś / citta-prasādanam ||1.33|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534954 (0.044): yasya..cittasyāvasthitasya..+..idam..śāstra3..parikarma..nirdiśyate...tat..katham.. / YS_1.33(38): / maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam.. | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6953371 (0.055): maitrīkaruṇāmuditopekṣaṇam idam {ucyate sarvasattvasamacittatāparikarma}/ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 774886 (0.055): maitrīkaruṇāmuditopekṣaṇam idam ucyate sarvasattvasamacittatāparikarma | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7864557 (0.057): 'maitryādi' iti śāstram / maitrī karuṇāmuditopekṣāścatvāryapramāṇāni | Lalitavistara (bsu022_u.htm.txt) 9831707 (0.058): dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya / mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23354040 (0.061): taiḥ kulaputraiḥ kuladuhitṛbhir vā sarvasattvānām antike (ŚsP_II 3_227) / maitrīkaruṇāmuditopekṣāsu bhāvitā tac cānupalambhayogena. na ca sa | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6974078 (0.062): 26519 nuttarāyai samyaksaṃbodhaye pariṇāmayati/ sa / maitrīkaruṇāmuditopekṣāṃ bhāvayati | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25719302 (0.062): aśubhāmaitrīkaruṇāmuditopekṣāpratītyadharmāvatārakṣāntir vyavadānasya | Vimalakirtinirdesa (vimkn_u.htm.txt) 9763694 (0.063): maitrīkaruṇāmuditopekṣāvihārinaḥ satvā buddhakṣetre saṃbhavanti / | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15241002 (0.063): sarvasattvānām antike maitrīkaruṇāmuditopekṣā bhāvitā sā | ||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051024 (0.0): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś / cittaprasādanam || YS_1.33 || | Bhagavadgita (bhg4c__u.htm.txt) 17782651 (0.039): maitrī karuṇā muditopekṣaṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇāṃ bhāvanātaś / citta prasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092357 (0.039): maitrī-karuṇā-muditopekṣaṇāṃ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś / citta-prasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā | Patanjali: Yogasutra (yogasutu.htm.txt) 19206014 (0.042): maitrī-karuṇā-muditopekṣaṇāṃsukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś / citta-prasādanam ||1.33|| / pracchardana-vidhāraṇābhyāṃ vā prāṇasya ||1.34|| | |||||||||||||||||
Bhagavadgita 6 (bhg4c06u.htm.txt) 27092421 (0.046): apuṇyavatsu caudāsīnyam eva bhāvayen nānumodanaṃ na vā dveṣam | evam asya / bhāvayataḥ śuklo dharma upajāyate | tataś ca vigata-rāga-dveṣādi-malaṃ | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535007 (0.0): YBh_1.33(39): prasannam..ekāgram..sthitipadam..labhate. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535016 (0.026): YS_1.34(39): pracchardanavidhāraṇābhyām..vā..prāṇasya. / YBh_1.34(39): / kauṣṭhyasya..vāyu6..nāsikāpuṭābhyām..prayatnaviśeṣād..vamanam..pracchardanam,..vidhāraṇam..prāṇāyāmas..tābhyām..vā..manasaḥ..sthitim..sampādayet. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535018 (0.004): kauṣṭhyasya..vāyu6..nāsikāpuṭābhyām..prayatnaviśeṣād..vamanam..pracchardanam,..vidhāraṇam..prāṇāyāmas..tābhyām..vā..manasaḥ..sthitim..sampādayet. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051035 (0.0): pracchardanavidhāraṇābhyāṃ vā prāṇasya || YS_1.34 || / viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī || YS_1.35 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273646 (0.0): viśokā vā jyotiṣmatī || YS_1.36 || / pravṛttir utpannā manasaḥ sthitinibandhanīty anuvartate. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206023 (1.788): pracchardana-vidhāraṇābhyāṃ vā prāṇasya ||1.34|| / viṣayavatī vā pravṛttir utpannā manasaḥ sthiti-nibandhanī ||1.35|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535025 (0.016): kauṣṭhyasya..vāyu6..nāsikāpuṭābhyām..prayatnaviśeṣād..vamanam..pracchardanam,..vidhāraṇam..prāṇāyāmas..tābhyām..vā..manasaḥ..sthitim..sampādayet. / YS_1.35(39): / viṣayavatī..vā..pravṛttir..utpannā..manasaḥ..sthitinibandhanī...[nibandhana] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535166 (0.032): YS_1.36(40): viśokā..vā..jyotiṣmatī. / YBh_1.36(40): / pravṛttir..utpannā..manasaḥ..sthitinibandhanīti+..anuvartate...[nibandhana,..anu-vṛt] | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535038 (0.0): YBh_1.35(39): / nāsikāgra7..dhārayato..+asya..yā..divyagandhasaṃvit..sā..gandhapravṛttiḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535053 (0.055): YBh_1.35(39): tāluni..rūpasaṃvit. / YBh_1.35(39): jihvāmadhya7..sparśasaṃvit. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535079 (0.0): jihvāmūla7..śabdasaṃvid..iti+..etā..vṛtti1P..utpannāś..cittam..sthiti7..nibadhnanti,..saṃśayam..vidhamanti,..samādhiprajñāyām..ca..dvārībhavantīti...[ni-bandh,..vi-dham,..dvāra].. | Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11832492 (0.057): mahāmaṇiprakāśetā sūryādigrahavarjitāḥ / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535080 (0.054): etena..candrādityagrahamaṇipradīparaśmi-ādiṣu..pravṛttir..utpannā..viṣayavaty..eva..veditavyā...yady..api..hi..tattat-śāstrānumānācārya-upadeśair..avagatam..arthatattvam..sadbhūtam..eva..bhavati... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535100 (0.017): eteṣām..yathābhūtārthapratipādanasāmarthyāt,..tathāpi..yāvad..ekadeśa1..+api..kaścit+..na..svakaraṇasaṃvedya1..bhavati..tāvat..sarvam..parokṣam..ivāpavargādiṣu..sūkṣma7P..arth7P..na..dṛḍhām..buddhim..utpādayati...[ut-pad].. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535113 (0.0): YBh_1.35(40): / tasmāc..+śāstrānumānācārya-upadeśa-upodbalanārtham..evāvaśyam..kaścid..arthaviśeṣaḥ..pratyakṣīkartavyaḥ... | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26525406 (0.047): doṣa'' iti samānadoṣatvam evocyate, nārthaviśeṣaḥ kaścid asti/ samānas | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26525437 (0.047): nārthaviśeṣaḥ kaścid ucyata iti/ tatra pañcamaṣaṣṭhapakṣayor arthāviśeṣāt | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2138572 (0.054): mithyāsarpajñāne tvasamīcīnayā iti na kaścidviśeṣaḥ / / ato viṣayāntarbhāvamantareṇa svagatenaiva viśeṣeṇa sarpādijñānasya | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5317575 (0.058): viśeṣānabhidhānam . sāmānye hi abhidhīyamāne viśeṣaḥ anabhhitaḥ bhavati . / tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . citraguḥ . kaḥ . | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18490410 (0.064): aśakyatvād, anyathā śaśaviṣāṇādayo 'py utpādyakoṭim adhyāsīran, / viśeṣābhāvāt; tataś ca na kaścid atyantābhāvaḥ syāt. tad yathā | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19388185 (0.064): pūrvanītyā vātra parivṛtte 'nuśayakāryaṃ boddhavyam | dviṣparāvṛtte / 'pyatra na kaścidviśeṣa iti draṣṭavyam || | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535124 (0.0): tasmāc..+śāstrānumānācārya-upadeśa-upodbalanārtham..evāvaśyam..kaścid..arthaviśeṣaḥ..pratyakṣīkartavyaḥ... / YBh_1.35(40): / tatra..tadupadiṣṭārtha-ekadeśapratyakṣatva7..sati..sarvam..sūkṣmaviṣayam..api..āpavargāc..chraddhīyate...[śrad-dhā] | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14408902 (0.056): tad aṃśāvayavaika deśa rūpārthatve yenaikāṃśeneti yac chabdasya kartṛtva | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26495570 (0.061): arthaviśeṣaprābalyād dhi suptavyāsaktamanasāṃ jñānotpattir ekadā bhavati/ / arthaviśeṣaḥ kaścid evendriyārthaḥ, tasya prābalyaṃ tīvratāpaṭute/ tac | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26525406 (0.062): doṣa'' iti samānadoṣatvam evocyate, nārthaviśeṣaḥ kaścid asti/ samānas | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26525437 (0.062): nārthaviśeṣaḥ kaścid ucyata iti/ tatra pañcamaṣaṣṭhapakṣayor arthāviśeṣāt | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535125 (0.038): tatra..tadupadiṣṭārtha-ekadeśapratyakṣatva7..sati..sarvam..sūkṣmaviṣayam..api..āpavargāc..chraddhīyate...[śrad-dhā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535143 (0.052): aniyatāsu..vṛttiṣu..tadviṣayāyām..vaśīkārasaṃjñāyām..upajātāyām..samartham..syāt..tasya..tasyārthasya..pratyakṣīkaraṇāya..+..iti...[pratyakṣa] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535156 (0.046): aniyatāsu..vṛttiṣu..tadviṣayāyām..vaśīkārasaṃjñāyām..upajātāyām..samartham..syāt..tasya..tasyārthasya..pratyakṣīkaraṇāya..+..iti...[pratyakṣa] / YBh_1.35(40): / tathā..ca..sati..śraddhāvīryasmṛtisamādhi1P..asyāpratibandha3..bhaviṣyantīti. | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21184550 (0.061): sati taditarānupādhikatvaṃ hi tadarthaḥ / tatra | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26486171 (0.062): itthambhūtas tarkaḥ pramāṇasahito vāde sādhanāyopālambhāya cārthasya / bhavatīty evam arthaṃ pṛghag ucyate prameyāntarbhūto 'pīti/ | Dharmakirti: Pramanaviniscaya (fragment) (dhkprviu.htm.txt) 6618779 (0.063): vyavaharati / nirloṭhitaś cāyam artho 'sati nāstitety / 3: arthāntare / tena neha pratanyate / na cāsann ātmā sattāsādhanavṛtteḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 521294 (0.064): yadi prārabdhakamarpratibandhakaṃ nāsti / / tasmiṃstu sati tadavasāna iti / | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051035 (0.0): pracchardanavidhāraṇābhyāṃ vā prāṇasya || YS_1.34 || / viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī || YS_1.35 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535166 (0.013): tathā..ca..sati..śraddhāvīryasmṛtisamādhi1P..asyāpratibandha3..bhaviṣyantīti. / YS_1.36(40): viśokā..vā..jyotiṣmatī. / YBh_1.36(40): / pravṛttir..utpannā..manasaḥ..sthitinibandhanīti+..anuvartate...[nibandhana,..anu-vṛt] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535025 (0.033): YS_1.35(39): / viṣayavatī..vā..pravṛttir..utpannā..manasaḥ..sthitinibandhanī...[nibandhana] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206023 (0.049): viṣayavatī vā pravṛttir utpannā manasaḥ sthiti-nibandhanī ||1.35|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273511 (0.062): viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī || YS_1.35 || / nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535183 (0.0): hṛdayapuṇḍarīka7..dhārayato..yā..buddhisaṃvit,..buddhisattvam..hi..bhāsvaram..ākāśakalpam,..tatra..sthitivaiśāradyāt..pravṛttiḥ..sūrya-indugrahamaṇiprabhārūpākār3..vikalpate...[vi-klp] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535186 (0.035): hṛdayapuṇḍarīka7..dhārayato..yā..buddhisaṃvit,..buddhisattvam..hi..bhāsvaram..ākāśakalpam,..tatra..sthitivaiśāradyāt..pravṛttiḥ..sūrya-indugrahamaṇiprabhārūpākār3..vikalpate...[vi-klp] | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16525096 (0.057): sūryamaṇisirīṇa candra-ābhā, / na tapi na bhāsiṣu ebhi sarvaloke. (1) | Prakasa-Samhita (a Pancaratra Samhita) (prakassu.htm.txt) 11832492 (0.060): mahāmaṇiprakāśetā sūryādigrahavarjitāḥ / | Gandavyuhasutra (bsu016_u.htm.txt) 28640240 (0.062): bodhisattvena kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā / paryādattāḥ, / sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṃ | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535201 (1.192): YBh_1.36(41): / tathāsmitāyām..samāpannam..cittam..nistaraṅgamahodadhikalpam..śāntam..anantam..asmitāmātram..bhavati...[udadhi] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535209 (0.0): YBh_1.36(41): / yatra..idam..uktam..--..tam..aṇumātram..ātmānam..anuvidyāsmīti+..evam..tāvat..samprajānīte"..iti...[anu-vid | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535222 (0.020): YBh_1.36(41): / eṣā..dvayī..viśokā..viṣayavatī,..asmitāmātrā..ca..pravṛttir..jyotiṣmatīti+..ucyate. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535246 (0.012): YBh_1.36(41): yayā..yoginaś..cittam..sthitipadam..labhata..iti. / YS_1.37(41): vītarāgaviṣayam..vā..cittam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051043 (0.041): viśokā vā jyotiṣmatī || YS_1.36 || / vītarāgaviṣayaṃ vā cittam || YS_1.37 || | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535256 (0.014): vītarāgacittālambana-uparaktam..vā..yoginaś..cittam..sthitipadam..labhata..iti...[upa-rañj] / YS_1.38(41): svapnanidrājñānālambanam..vā. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051048 (0.031): vītarāgaviṣayaṃ vā cittam || YS_1.37 || / svapnanidrājñānālambanaṃ vā || YS_1.38 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206032 (0.059): vīta-rāga-viṣayaṃ vā cittam ||1.37|| / svapna-nidrā-jñānālambanaṃ vā ||1.38|| | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535275 (0.021): svapnajñānālambanam..vā..nidrājñānālambanam..vā..tadākāram..yoginaś..cittam..sthitipadam..labhata..iti. / YS_1.39(42): yathābhimatadhyānād..vā. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535278 (0.040): YS_1.39(42): yathābhimatadhyānād..vā. / YBh_1.39(42): yad..evābhimatam..tad..eva..dhyāyet. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051057 (0.0): yathābhimatadhyānād vā || YS_1.39 || / paramāṇuparamamahattvānto 'sya vaśīkāraḥ || YS_1.40 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535291 (0.029): YS_1.40.42): paramāṇuparamamahattvānta1..asya..vaśīkāraḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535283 (0.060): tatra..labdhasthitikam..anyatrāpi..sthitipadam..labhata..iti. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535298 (0.026): YS_1.40.42): paramāṇuparamamahattvānta1..asya..vaśīkāraḥ. / YBh_1.40(42): / sūkṣma7..niviśamānasya..paramāṇu-antam..sthitipadam..labhata..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535308 (0.0): sthūla7..niviśamānasya..paramamahattvāntam..sthitipadam..cittasya. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535331 (5.960): tadvaśīkārāt..paripūrṇam..yoginaś..cittam..na..punar..abhyāsakṛtam..parikarma..+..apekṣata..iti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535341 (0.035): atha..labdhasthitikasya..cetasaḥ..kiṃsvarūpā..kiṃviṣayā..vā..samāpattir..iti,..tad..ucyate..--... | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776193 (0.0): grāhyam api dvividhaṃ sthūla sūkṣma bhedāt | tad uktaṃ kṣīṇa vṛtter / abhijātasyeva maṇer grahītṛ grahaṇa grāhyeṣu | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085900 (0.0): grāhyam api dvividhaṃ sthūla-sūkṣma-bhedāt | tad uktaṃ -- kṣīṇa-vṛtter / abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu | Patanjali: Yogasutra (patyog_u.htm.txt) 21051067 (0.0): paramāṇuparamamahattvānto 'sya vaśīkāraḥ || YS_1.40 || / kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā | Patanjali: Yogasutra (yogasutu.htm.txt) 19206050 (0.024): kṣīṇa-vṛtter, abhijātasyeva maṇer, / grahītṛ-grahaṇa-grāhyeṣutatstha-tadañjanatā-samāpattiḥ ||1.41|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535348 (0.058): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051071 (0.0): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535358 (0.016): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... / YBh_1.41(43): / kṣīṇavṛtt16..iti..pratyastamitapratyayasya..+..iti..+..arthaḥ... | Bhagavadgita (bhg4c__u.htm.txt) 17776194 (0.053): abhijātasyeva maṇer grahītṛ grahaṇa grāhyeṣu / tat stha tad añjanatā samāpattiḥ [YogaS 1.41] | kṣīṇā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085901 (0.053): abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu / tat-stha-tad-añjanatā-samāpattiḥ [YogaS 1.41] | kṣīṇā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535344 (0.061): atha..labdhasthitikasya..cetasaḥ..kiṃsvarūpā..kiṃviṣayā..vā..samāpattir..iti,..tad..ucyate..--... / YS_1.41(43): / kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535344 (0.044): atha..labdhasthitikasya..cetasaḥ..kiṃsvarūpā..kiṃviṣayā..vā..samāpattir..iti,..tad..ucyate..--... / YS_1.41(43): / kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535364 (0.051): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... / YBh_1.41(43): / kṣīṇavṛtt16..iti..pratyastamitapratyayasya..+..iti..+..arthaḥ... | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535381 (0.0): yathā..sphaṭika..upāśrayabhedāt..tattadrūpa-uparakta..upāśrayarūpākāra3..nirbhāsata..tathā..grāhyālambana-uparaktam..cittam..grāhyasamāpannam..grāhyasvarūpākāra3..nirbhāsate...[uparakta] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535381 (0.032): yathā..sphaṭika..upāśrayabhedāt..tattadrūpa-uparakta..upāśrayarūpākāra3..nirbhāsata..tathā..grāhyālambana-uparaktam..cittam..grāhyasamāpannam..grāhyasvarūpākāra3..nirbhāsate...[uparakta] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273886 (0.039): grahaṇasamāpannaṃ grahaṇasvarūpākāreṇa nirbhāsate. tathā / grahītṛpuruṣālambanoparaktaṃ grahītṛpuruṣasamāpannaṃ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535394 (0.040): yathā..sphaṭika..upāśrayabhedāt..tattadrūpa-uparakta..upāśrayarūpākāra3..nirbhāsata..tathā..grāhyālambana-uparaktam..cittam..grāhyasamāpannam..grāhyasvarūpākāra3..nirbhāsate...[uparakta] / YBh_1.41(43): / bhūtasūkṣma-uparaktam..bhūtasūkṣmasamāpannam..bhūtasūkṣmasvarūpābhāsam..bhavati... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273894 (0.054): grahītṛpuruṣālambanoparaktaṃ grahītṛpuruṣasamāpannaṃ / grahītṛpuruṣasvarūpākāreṇa nirbhāsate. tathā muktapuruṣālambanoparaktaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273883 (0.059): grahaṇasamāpannaṃ grahaṇasvarūpākāreṇa nirbhāsate. tathā / grahītṛpuruṣālambanoparaktaṃ grahītṛpuruṣasamāpannaṃ | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535400 (0.0): YBh_1.41(43): / bhūtasūkṣma-uparaktam..bhūtasūkṣmasamāpannam..bhūtasūkṣmasvarūpābhāsam..bhavati... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535409 (0.0): bhūtasūkṣma-uparaktam..bhūtasūkṣmasamāpannam..bhūtasūkṣmasvarūpābhāsam..bhavati... / YBh_1.41(43): / tathā..sthūlālambana-uparaktam..sthūlarūpasamāpannam..sthūlarūpābhāsam..bhavati... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535418 (0.0): tathā..viśvabheda-uparaktam..viśvabhedasamāpannam..viśvarūpābhāsam..bhavati... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535432 (0.046): YBh_1.41(43): / grahaṇālambana-uparaktam..grahaṇasamāpannam..grahaṇasvarūpākāra3..nirbhāsate... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535435 (0.008): YBh_1.41(43): / grahaṇālambana-uparaktam..grahaṇasamāpannam..grahaṇasvarūpākāra3..nirbhāsate... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273841 (0.059): grāhyasamāpannaṃ grāhyasvarūpākāreṇa nirbhāsate. bhūtasūkṣmoparaktaṃ | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273834 (0.039): upāśrayarūpākāreṇa nirbhāsate tathā grāhyālambanoparaktaṃ cittaṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535444 (0.063): tathā..grahītṛpuruṣālambana-uparaktam..grahītṛpuruṣasamāpannam..grahītṛpuruṣasvarūpākāra3..nirbhāsate... | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535457 (0.012): YBh_1.41(44): / tathā..muktapuruṣālambana-uparaktam..muktapuruṣasamāpannam..muktapuruṣasvarūpākāra3..nirbhāsata..iti... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273841 (0.054): grāhyasamāpannaṃ grāhyasvarūpākāreṇa nirbhāsate. bhūtasūkṣmoparaktaṃ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535462 (0.013): tathā..muktapuruṣālambana-uparaktam..muktapuruṣasamāpannam..muktapuruṣasvarūpākāra3..nirbhāsata..iti... | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776209 (0.047): rājasa tāmasa vṛttayo yasya tasya cittasya grahītṛ grahaṇa grāhyeṣv / ātmendriya viṣayeṣu tat sthatā tatraivaikāgratā | tad añjanatā tan mayatā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085916 (0.047): rājasa-tāmasa-vṛttayo yasya tasya cittasya grahītṛ-grahaṇa-grāhyeṣv / ātmendriya-viṣayeṣu tat-sthatā tatraivaikāgratā | tad-añjanatā tan-mayatā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535477 (0.064): tad..evam..abhijātam..aṇikalpasya..cetaso..grahītṛgrahaṇagrāhya7P..puruṣa-indriyabhūta7P..yā..tatsthatadañjanatā..teṣu..sthitasya..tadākārāpattiḥ..sā..samāpattir..ity..ucyate... | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776615 (0.0): sūkṣma grāhya gocarāpi dvivdihā sa vicārā nirvikārā ca | tatra / śabdārtha jñāna vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086321 (0.0): nirvitarkā ca | sūkṣma-grāhya-gocarāpi dvivdihā sa-vicārā nirvikārā ca | / tatra śabdārtha-jñāna-vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] | Patanjali: Yogasutra (patyog_u.htm.txt) 21051080 (0.0): samāpattiḥ || YS_1.41 || / tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206064 (0.0): grahītṛ-grahaṇa-grāhyeṣutatstha-tadañjanatā-samāpattiḥ ||1.41|| / tatra śabdārtha-jñāna-vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ ||1.42|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535493 (0.021): tatra..śabdārthajñānavikalpaiḥ..saṃkīrṇā..savitarkā..samāpattiḥ...[sam-kṛ] | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280589 (0.0): itaretarādhyāsāt saṃkīrṇā gaur iti śabdo gaur ity artho gaur iti jñānam. | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11635294 (0.034): trayāṇām api vācyavācakajñānānāṃ samāno nirdeśaḥ gaur[699]iti śabdo gaur / ity artho gaur iti jñānam iti. vācyaṃ ca sa ca buddhiś ca | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4936110 (0.059): sāmānyapratyayaś ca na prāpnoti, iyam api gaur iti, iyam api gaur iti; / iyaṃ vā gaur iti, iyaṃ vā gaur iti syāt. bhavati tu sāmānyapratyayo | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 417399 (0.064): pravṛttinimittabhedaḥ gauḥ śuklo gauḥ śabdatvamiti | punaḥ | |||||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 990404 (0.044): setsyati, teṣāṃ taddharmatvāt / anye 'pi dharmā nānyasiddhāṃ bhavanti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535506 (0.052): tadyathā..gaur..iti..śabda1..gaur..ity..artha1..gaur..iti..jñānam..ity..avibhāga3..vibhaktānām..api..grahaṇam..dṛṣṭam... / YBh_1.42(44-45): | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535515 (0.056): vibhajyamānāś..cānye..śabdadharmā..anye..+arthadharmā..anye..vijñānadharmā..iti+..eteṣām..vibhaktaḥ..panthāḥ...[path] | ||||||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 990404 (0.044): setsyati, teṣāṃ taddharmatvāt / anye 'pi dharmā nānyasiddhāṃ bhavanti / | Sravakabhumi (srabhu_u.htm.txt) 15189094 (0.046): sthāpayitvā ye tadanye caitasikā dharmāḥ / / tatra vijñānaskandhaḥ katamaḥ / yac cittaṃ mano vijñānam / te punaḥ ṣaḍ | Asanga: Sravakabhumi (srabhusu.htm.txt) 6301207 (0.061): cetanā [|] cetanāṃ ca saṃjñā ca sthāpayitvā || ye tadanye caitasikā / dharmāḥ || / tatra vijñānaskandhaḥ katamaḥ | yaccittaṃ manovijñānaṃ [|] te punaḥ | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535533 (0.057): tatra..samāpannasya..yogino..yo..gavādyarthaḥ..[gauh]..samādhiprajñāyām..samārūḍhaḥ..sa..cet..+..śabdārthajñānavikalpānuviddha..upāvartate..sā..saṃkīrṇā..samāpattiḥ..savitarkā..+..ity..ucyate...[anu-vyadh,..upā-vṛt,..sam-kṛ] | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274052 (0.0): yā śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhau | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535622 (0.008): yā..śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhi7..grāhyasvarūpa.uparaktā..prajñā..svam..iva..prajñāsvarūpam..grahaṇātmakam..tyaj-tvā..padārthamātrasvarūpā..grāhyasvarūpāpannā..+..iva..bhavati..sā..tadā..nirvitarkā..samāpattiḥ...[śruti] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535553 (0.043): YBh_1.43(45): / yadā..punaḥ..śabdasaṃketasmṛtipariśuddh17..śrutānumānajñānavikalpaśūnyāyām..samādhiprajñāyām..svarūpamātra3..avasthitaḥ..+..arthas..tatsvarūpākāramātratā3..eva..+..avacchidyate...[ava-chid] | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535557 (0.038): yadā..punaḥ..śabdasaṃketasmṛtipariśuddh17..śrutānumānajñānavikalpaśūnyāyām..samādhiprajñāyām..svarūpamātra3..avasthitaḥ..+..arthas..tatsvarūpākāramātratā3..eva..+..avacchidyate...[ava-chid] | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11660199 (0.060): itaretarāśrayaṃ, jñānajñātatayor itaretarādhīnasiddhitvāt. svarūpamātreṇa / tv artho na liṅga(?m i/m a)tiprasaṅgād ity uktam eva. bhaved evaṃ yadi | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535585 (0.040): YBh_1.43(45): na..ca..śrutānumānajñānasahabhūtam..taddarśanam...[śruti] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535598 (0.022): tasmād..asaṃkīrṇam..prammāṇāntara3..yogino..nirvitarkasamādhijam..darśanam..iti... | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776641 (0.0): samāpattiḥ sthūla gocarā savikalpaka vṛttir ity arthaḥ | / smṛti pariśuddhau svarūpa śūnyevārtha mātra nirbhāsā nirvitarkā [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086347 (0.0): samāpattiḥ sthūla-gocarā savikalpaka-vṛttir ity arthaḥ | / smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051087 (0.0): tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || / smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || YS_1.43 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535611 (0.0): smṛtipariśuddhai7..svarūpaśūnyā..+..iva..+..arthamātranirbhāsā..nirvitarkā. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206072 (0.038): smṛti-pariśuddhau sva-rūpa-śūnyevārtha-mātra-nirbhāsā [ ]nirvitarkā | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535625 (0.0): smṛtipariśuddhai7..svarūpaśūnyā..+..iva..+..arthamātranirbhāsā..nirvitarkā. / YBh_1.43(46): / yā..śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhi7..grāhyasvarūpa.uparaktā..prajñā..svam..iva..prajñāsvarūpam..grahaṇātmakam..tyaj-tvā..padārthamātrasvarūpā..grāhyasvarūpāpannā..+..iva..bhavati..sā..tadā..nirvitarkā..samāpattiḥ...[śruti] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273991 (0.0): yadā punaḥ śabdasaṃketasmṛtipariśuddhau śrutānumānajñānavikalpaśūnyāyāṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535549 (0.055): yadā..punaḥ..śabdasaṃketasmṛtipariśuddh17..śrutānumānajñānavikalpaśūnyāyām..samādhiprajñāyām..svarūpamātra3..avasthitaḥ..+..arthas..tatsvarūpākāramātratā3..eva..+..avacchidyate...[ava-chid] | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535630 (0.0): yā..śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhi7..grāhyasvarūpa.uparaktā..prajñā..svam..iva..prajñāsvarūpam..grahaṇātmakam..tyaj-tvā..padārthamātrasvarūpā..grāhyasvarūpāpannā..+..iva..bhavati..sā..tadā..nirvitarkā..samāpattiḥ...[śruti] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535649 (0.033): tathā..ca..vyākyātam..tasyā..ekabuddhi-upakrama1..hy..arthātman1..aṇupracayaviśeṣātman1..gavādir..ghaṭādir..vā..lokaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285157 (0.036): apare cittamātram evedaṃ sarvaṃ nāsti khalv ayaṃ gavādir ghaṭādiś ca / sakāraṇo loka iti. anukampanīyās te. kasmāt, asti hi teṣāṃ bhrāntibījaṃ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535657 (0.042): tathā..ca..vyākyātam..tasyā..ekabuddhi-upakrama1..hy..arthātman1..aṇupracayaviśeṣātman1..gavādir..ghaṭādir..vā..lokaḥ. / YBh_1.43(46-47): / sa..ca..saṃsthānaviśeṣa1..bhūtasūkṣmāṇām..sādhāraṇa1..dharma..ātmabhūtaḥ..phala3..vyakta3..anumitaḥ..svavyañjakāñjanaḥ..prādurbhavati... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535667 (0.052): sa..ca..saṃsthānaviśeṣa1..bhūtasūkṣmāṇām..sādhāraṇa1..dharma..ātmabhūtaḥ..phala3..vyakta3..anumitaḥ..svavyañjakāñjanaḥ..prādurbhavati... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535705 (1.192): YBh_1.43(47): yasya..punar..avastukaḥ..sa..pracayaviśeṣaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535706 (1.788): YBh_1.43(47): yasya..punar..avastukaḥ..sa..pracayaviśeṣaḥ. / YBh_1.43(48): / sūkṣmam..ca..kāraṇam..anupalabhyam..avikalpasya..tasyāvayavi-abhāvād..[avayavin]..atadrūpapratiṣṭham..mithyājñānam..iti..prāya3..sarvam..eva..prāptam..mithyājñānam..iti...[upalabh] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535719 (0.029): YBh_1.43(48): tadā..ca..samyagjñānam..api..kim..syād..viṣayābhāvāt. | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1978329 (0.052): pūrvaṃ jñānī san paścādajñānī bhavati | evaṃ mithyājñānaṃ punaḥ samyak / jñānaṃ bhavati | yathā sa eva puruṣaḥ pūrvaṃ viśuddhaḥ paścādaviśuddho | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22821368 (0.061): mithyājñānam? jñānamātrānurodhena na mithyājñānaṃ nāpi samyagjñānam / na | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535740 (0.011): tasmād..asty..avayavin1..yo..mahattvādivyavahārāpannaḥ..samāpatti6..nirvitarkāyā..viṣayin1..bhavati...[viṣaya] | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776676 (0.0): svarūpa śūnyeva nirvitarkā samāpattiḥ sthūla gocarā nirvikalpaka vṛttir / ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086382 (0.0): svarūpa-śūnyeva nirvitarkā samāpattiḥ sthūla-gocarā nirvikalpaka-vṛttir / ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051099 (0.0): smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || YS_1.43 || / etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206081 (0.019): smṛti-pariśuddhau sva-rūpa-śūnyevārtha-mātra-nirbhāsā [ ]nirvitarkā / etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā ||1.44|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535752 (0.022): tasmād..asty..avayavin1..yo..mahattvādivyavahārāpannaḥ..samāpatti6..nirvitarkāyā..viṣayin1..bhavati...[viṣaya] / YS_1.44(48): ..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535739 (0.048): tasmād..asty..avayavin1..yo..mahattvādivyavahārāpannaḥ..samāpatti6..nirvitarkāyā..viṣayin1..bhavati...[viṣaya] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274250 (0.062): ucyate. tatra mahadvastuviṣayā savitarkā nirvitarkā ca, sūkṣmavastuviṣayā / savicārā nirvicārā ca. evam ubhayor etayaiva nirvitarkayā vikalpahānir | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535760 (0.027): tatra..bhūtasūkṣmaka7P..abhivyaktadharmaka7P..deśakālanimittānubhavāvacchinna7P..yā..samāpattiḥ..sā..savicārā..+..ity..ucyate...[ava-chid] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535768 (0.054): tatra..bhūtasūkṣmaka7P..abhivyaktadharmaka7P..deśakālanimittānubhavāvacchinna7P..yā..samāpattiḥ..sā..savicārā..+..ity..ucyate...[ava-chid] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535779 (0.051): tatrāpi+..ekabuddhinirgrāhyam..eva..+..uditadharmaviśiṣṭam..bhūtasūkṣmālambanībhūtam..samādhiprajñāyām..upatiṣṭhate...[vi-śiṣ,..ālambana,..upa-sthā] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535809 (0.058): evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535795 (0.0): yā..punaḥ..sarvathā..sarvataḥ..śānta-uditāvyapadeśyadharmānavacchinna7p..sarvadharmānupātin7P..sarvadharmātmaka7P..samāpattiḥ..sā..nirvicārā..+..ity..ucyate...[anupātin] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535782 (0.050): tatrāpi+..ekabuddhinirgrāhyam..eva..+..uditadharmaviśiṣṭam..bhūtasūkṣmālambanībhūtam..samādhiprajñāyām..upatiṣṭhate...[vi-śiṣ,..ālambana,..upa-sthā] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535810 (0.059): evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274225 (0.060): evaṃsvarūpaṃ hi tadbhūtasūkṣmam etenaiva svarūpeṇālambanībhūtam eva / samādhiprajñāsvarūpam uparañjayati. | |||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28207058 (0.058): svānavacchedakadharmānavacchinnatvaṃ tu na śakyaniveśam/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28233486 (0.058): taddharmāvacchinnaviṣayaketyarthaḥ/ taddharmāvacchinnaviṣayakatvaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5848152 (0.058): yatsaṃbandhāvacchinnayaddharmāvacchinnavattnaṃ nañsamabhivyāhāre / taddharmāvacchinne | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7903283 (0.058): samatā sarvadharmeṣu sarvadharmāsambhedanatayā | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535811 (0.020): evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274198 (0.060): tatrāpy ekabuddhinirgrāhyam evoditadharmaviśiṣṭaṃ bhūtasūkṣmam / ālambanībhūtaṃ samādhiprajñāyām upatiṣṭhate. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535820 (0.042): evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535812 (0.047): evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535838 (0.020): tatra..mahadvastuviṣayā..savitarkā..nirvitarkā..ca,..sūkṣmavastuviṣayā..savicārā..nirvicārā..ca. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206080 (0.060): etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā ||1.44|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535750 (0.061): YS_1.44(48): ..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā. | Bhagavadgita (bhg4c__u.htm.txt) 17776601 (0.064): grāhya samāpattiḥ sthūla grāhya gocarā dvividhā sa vitarkā nirvitarkā ca | / sūkṣma grāhya gocarāpi dvivdihā sa vicārā nirvikārā ca | tatra | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086307 (0.064): catur-vidhā hi grāhya-samāpattiḥ sthūla-grāhya-gocarā dvividhā sa-vitarkā / nirvitarkā ca | sūkṣma-grāhya-gocarāpi dvivdihā sa-vicārā nirvikārā ca | | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535845 (0.0): tatra..mahadvastuviṣayā..savitarkā..nirvitarkā..ca,..sūkṣmavastuviṣayā..savicārā..nirvicārā..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535751 (0.041): YS_1.44(48): ..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206080 (0.043): etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā ||1.44|| | Bhagavadgita (bhg4c__u.htm.txt) 17776671 (0.061): svarūpa śūnyeva nirvitarkā samāpattiḥ sthūla gocarā nirvikalpaka vṛttir / ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086377 (0.061): svarūpa-śūnyeva nirvitarkā samāpattiḥ sthūla-gocarā nirvikalpaka-vṛttir / ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā [YogaS | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274170 (0.062): samāpatter nirvitarkāyā viṣayī bhavati. 1.43 / etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051103 (0.0): etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || / sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam || YS_1.45 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535853 (0.0): evam..ubhayor..etayā..+..eva..nirvitarkayā..vikalpahānir..vyākhyātā..+..iti. / YS_1.45(50): sūkṣmaviṣayatvam..ca..+..aliṅgaparyavasānam. | Bhagavadgita (bhg4c__u.htm.txt) 17776739 (0.018): arthād vyākhyātam | sūkṣma viṣayatvaṃ cāliṅga paryavasānam [YogaS 1.45] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086445 (0.018): arthād vyākhyātam | sūkṣma-viṣayatvaṃ cāliṅga-paryavasānam [YogaS 1.45] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206085 (0.029): etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā ||1.44|| / sūkṣma-viṣayatvaṃ cāliṅga-paryavasānam ||1.45|| | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776777 (1.192): grahitṛ grahaṇa samāpattyor api grāhya samāpattāv evāntar bhāva ity arthaḥ / | tathā hi pārthivasyāṇor gandha tanmātraṃ sūkṣmo viṣayaḥ | āpasyāpi | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086483 (1.192): grahitṛ-grahaṇa-samāpattyor api grāhya-samāpattāv evāntar-bhāva ity arthaḥ / | tathā hi - pārthivasyāṇor gandha-tanmātraṃ sūkṣmo viṣayaḥ | āpasyāpi | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535865 (0.048): YBh_1.45(50): āpyasya..rasatanmātram. / YBh_1.45(50): taijasasya..rūpatanmātram. | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776782 (0.006): | tathā hi pārthivasyāṇor gandha tanmātraṃ sūkṣmo viṣayaḥ | āpasyāpi / rasa tanmātraṃ, taijasasya rūpa tanmātram, vāyavīyasya sparśa tanmātraṃ, | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086488 (0.006): | tathā hi - pārthivasyāṇor gandha-tanmātraṃ sūkṣmo viṣayaḥ | āpasyāpi / rasa-tanmātraṃ, taijasasya rūpa-tanmātram, vāyavīyasya sparśa-tanmātraṃ, | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062663 (0.048): rūpatanmātramevaṃ vai rasatanmātramapyatha / | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945020 (0.051): tanmātrāṇi tu pañca śabdatanmātramākāśahetuḥ / sparśatanmātraṃ vāyuyoniḥ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535875 (0.051): YBh_1.45(50): taijasasya..rūpatanmātram. / YBh_1.45(50): vāyuvīyasya..sparśatanmātram. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535866 (0.053): YBh_1.45(50): āpyasya..rasatanmātram. / YBh_1.45(50): taijasasya..rūpatanmātram. | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178047 (0.063): mahābhūtānyutpadyante / yaduktaṃ śabdatanmātrādākāśaṃ sparśatanmātrādvāyuḥ | ||||||||||||||
Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064381 (0.042): śabdatanmātraṃ prakṛtiḥ | / tathā sparśatanmātramahaṃkārājjāyata iti vikṛtiḥ tadeva vāyuṃ janayatīti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535875 (0.044): YBh_1.45(50): vāyuvīyasya..sparśatanmātram. / YBh_1.45(50): ākāśasya..śabdatanmātram..iti. | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945020 (0.047): tanmātrāṇi tu pañca śabdatanmātramākāśahetuḥ / sparśatanmātraṃ vāyuyoniḥ / | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780221 (0.055): ahaṅkārānvitāni pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3638850 (0.060): tāni ca pañca śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179902 (0.060): yāni pañca tanmātrāṇyahaṃkārādutpadyante te śabdatanmātraṃ sparśatanmātraṃ / rūpatanmātraṃ rasatanmātraṃ gandhatanmātrametānyaviśeṣā ucyante devānāmete | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538539 (0.060): ṣaḍ..aviśeṣāḥ...tadyathā..--..śabdatanmātram..sparśatanmātram..rūpatanmātram..rasatanmātram..gandhatanmātram..ca..+..iti..ekadvitricatuhpañcalakṣaṇāḥ..śabdādi1P..pañcāviśeṣāh,..ṣaṣṭhas..cāviśeṣa1..asmitāmātra..iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276771 (0.060): ṣaḍ aviśeṣāḥ. tadyathā --- śabdatanmātraṃ sparśatanmātraṃ / rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ ceti | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177992 (0.064): yathā / pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rupatanmātraṃ | ||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535915 (0.029): yathā..liṅgāt..paramaliṅgasya..saukṣmyam..na..ca..+..evam..puruṣasya. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776820 (0.056): tasya sarvānvayi kāraṇe pradhāna eva niratiśayaṃ saukṣmyaṃ vyākhyātam | / puruṣas tu nimitta kāraṇaṃ sad api nānanvayi kāraṇatvena sūkṣmatām arhati | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086526 (0.056): tasya sarvānvayi-kāraṇe pradhāna eva niratiśayaṃ saukṣmyaṃ vyākhyātam | / puruṣas tu nimitta-kāraṇaṃ sad api nānanvayi-kāraṇatvena sūkṣmatām arhati | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11918792 (0.061): kāraṇaṃ puruṣa iti vātra pakṣe ko hetur iti hetur mṛgyate. | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776844 (0.032): draṣṭavyam | tā eva sa bījaḥ samādhiḥ [YogaS 1.46] tāś catasraḥ / samāpattayo grāhyeṇa bījena saha | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086550 (0.032): draṣṭavyam | tā eva sa-bījaḥ samādhiḥ [YogaS 1.46] tāś catasraḥ / samāpattayo grāhyeṇa bījena saha vartanta iti sa-bījaḥ samādhir | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535929 (0.036): YBh_1.45(50): ataḥ..pradhāna7..saukṣmyam..niratiśayam..vyākhyātam. / YS_1.46(50): tā..eva..sabījaḥ..samādhiḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535939 (0.040): tāś..catasṛ1..samāpatti1P..bahirvastubījā..iti..samādhir..api..sabījaḥ. | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776869 (0.006): iti prāg uktaḥ | sthūle 'rthe sa vitarko nirvitarkaḥ | sūkṣme 'rthe | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086575 (0.006): vitarka-vicārānandāsmitānugamāt samprajñāta iti prāg uktaḥ | sthūle 'rthe / sa-vitarko nirvitarkaḥ | sūkṣme 'rthe sa-vicāro nirvicāra iti | | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051112 (0.0): tā eva sabījaḥ samādhiḥ || YS_1.46 || / nirvicāravaiśāradye 'dhyātmaprasādaḥ || YS_1.47 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535962 (0.018): tatra..sthūla7..artha7..savitarka1..nirvitarkah,..sūkṣma7..arth7..savicāra1..nirvicāra..iti..caturdhā..+..upasaṃkhyātaḥ..samādhir..iti...[upasam-khyā] / YS_1.47(51): nirvicāravaiśāradya7..adhyātmaprasādaḥ... | Bhagavadgita (bhg4c__u.htm.txt) 17776876 (0.048): tatrāntimasya phalam ucyate nirvicāra vaiśāradye 'dhyātma prasādaḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086582 (0.048): tatrāntimasya phalam ucyate -- nirvicāra-vaiśāradye 'dhyātma-prasādaḥ | Bhagavadgita (bhg4c__u.htm.txt) 17782994 (0.055): prāpta ātmāntaḥkaraṇaṃ yasya sa tathā | tathā ca prāg evoktaṃ / nirvicāra vaiśāradye 'dhyātma prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092700 (0.055): prāpta ātmāntaḥkaraṇaṃ yasya sa tathā | tathā ca prāg evoktaṃ - / nirvicāra-vaiśāradye 'dhyātma-prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535970 (0.010): YS_1.47(51): nirvicāravaiśāradya7..adhyātmaprasādaḥ... / YBh_1.47(51): / aśuddhi-āvaraṇamalāpetasya..prakāśātmano..buddhisattvasya..rajastamas-bhyām..anabhibhūtaḥ..svacchaḥ..sthitipravāha1..vaiśāradyam... | Patanjali: Yogasutra (patyog_u.htm.txt) 21052152 (0.053): tataḥ kleśakarmanivṛttiḥ || YS_4.30 || / tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam || YS_4.31 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547673 (0.053): YS_4.31(203): / tadā..sarvāvaraṇamalāpetasya..jñānasyānantyāt+..jñeyam..alpam. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535980 (0.055): aśuddhi-āvaraṇamalāpetasya..prakāśātmano..buddhisattvasya..rajastamas-bhyām..anabhibhūtaḥ..svacchaḥ..sthitipravāha1..vaiśāradyam... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535990 (0.0): yadā..nirvicārasya..samādhi6..vaiśāradyam..idam..jāyate..tadā..yogino..bhavaty..adhyātmaprasāda1..bhūtārthaviṣayaḥ..kramānanurodhin1..sphuṭaḥ..prajñālokaḥ...[anurodha] | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776949 (0.0): kleśa vāsanā rahitasya cittasya bhūtārtha viṣayaḥ kramānanurodhī sphuṭaḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086655 (0.0): kleśa-vāsanā-rahitasya cittasya bhūtārtha-viṣayaḥ kramānanurodhī sphuṭaḥ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535992 (0.026): yadā..nirvicārasya..samādhi6..vaiśāradyam..idam..jāyate..tadā..yogino..bhavaty..adhyātmaprasāda1..bhūtārthaviṣayaḥ..kramānanurodhin1..sphuṭaḥ..prajñālokaḥ...[anurodha] | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776962 (0.0): | tathā ca bhāṣyam / prajñā prasādam āruhya aśocyaḥ śocato janān | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086667 (0.0): prajñālokaḥ prādurbhavati | tathā ca bhāṣyam - / prajñā-prasādam āruhya aśocyaḥ śocato janān | | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536007 (0.043): tathā..ca..+..uktam..--..prajñāprasādam..āruhya..aśocyaḥ..śocato..[śuc]..janān../..bhūmiṣṭhān..iva..śailasthaḥ..sarvān..prājña1..anupaśyati"..." | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10324728 (0.062): 12,147.011a prajñāprāsādam āruhya aśocyaḥ śocate janān | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776966 (0.0): prajñā prasādam āruhya aśocyaḥ śocato janān | / bhūmiṣṭhān iva śailasthaḥ sarvān prājño 'nupaśyati || iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086672 (0.0): prajñā-prasādam āruhya aśocyaḥ śocato janān | / bhūmiṣṭhān iva śailasthaḥ sarvān prājño 'nupaśyati || iti | | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776974 (0.048): samāhita cittasya yogino yā prajñā jāyate sā ṛtam bharā | ṛtaṃ satyam eva | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086680 (0.048): samāhita-cittasya yogino yā prajñā jāyate sā ṛtam-bharā | ṛtaṃ satyam eva | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536018 (0.064): tasmin..samāhitacittasya..yā..prajñā..jāyate..tasyā..ṛtambharā..+..iti..saṃjñā..bhavati...[samā-dhā,..jan] | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536032 (0.0): YBh_1.48(51): / anvarthā..ca..sā,..satyam..eva..bibharti..na..ca..tatra..viparyāsajñānagandha1..apy..astīti...[bhṛ] | Bhagavadgita (bhg4c__u.htm.txt) 17776983 (0.035): samāhita cittasya yogino yā prajñā jāyate sā ṛtam bharā | ṛtaṃ satyam eva / bibharti na tatra viparyāsa gandho 'py astīti yogikyeveyaṃ samākhyā | sā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086689 (0.035): samāhita-cittasya yogino yā prajñā jāyate sā ṛtam-bharā | ṛtaṃ satyam eva / bibharti na tatra viparyāsa-gandho 'py astīti yogikyeveyaṃ samākhyā | sā | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777002 (0.0): cottamo yogaḥ | tathā ca bhāṣyam / āgamenānumānena dhyānābhyāsa rasena ca | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086708 (0.0): cottamo yogaḥ | tathā ca bhāṣyam - / āgamenānumānena dhyānābhyāsa-rasena ca | | Udayana: Nyayakusumanjali, Stavaka 1 (udnyku1u.htm.txt) 26133003 (0.0): bhavatiḥ, śrotavyo mantavya" iti śruteḥ; "āgamenānumānena / dhyānābhyāsarasena ca /" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536049 (0.058): tathā..ca..+..uktam..--..āgama3..anumāna3..dhyānābhyāsarasa3..ca../..tridhā..prakalpayan..prajñām..labhate..yogam..uttamam"..iti...[pra-klp]" | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777011 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam || iti | / sā tu śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS 1.49] | | Bhagavadgita (bhg4c__u.htm.txt) 17783005 (0.0): [YogaS 1.48] śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086717 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam || iti | / sā tu śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS 1.49] | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092711 (0.0): [YogaS 1.48] śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051124 (0.0): ṛtaṃbharā tatra prajñā || YS_1.48 || / śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206103 (0.0): rtaṃbharā tatra prajñā ||1.48|| / śrutānumāna-prajñābhyām anya-viṣayā [ ] viśeṣārthatvāt ||1.49|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274503 (0.040): samādhiprajñānirgrāhya eva sa viśeṣo bhavati bhūtasūkṣmagato vā puruṣagato / vā. tasmāc chrutānumānaprajñābhyām anyaviṣayā sā prajñā viśeṣārthatvād | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536059 (0.060): YS_1.49(52) śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti] | |||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536071 (0.002): YS_1.49(52) śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti] / YBh_1.49(52): śrutam..āgamavijñānam..tatsāmānyaviṣayam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536096 (0.024): yatra..prāptis..tatra..gatir..yatrāprāptis..tatra..na..bhavati..gatir..iti+..uktam. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777040 (0.0): śakyate | tasmāc chrutānumāna viṣayo na viśeṣaḥ kaścid asti | na cāsya | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086746 (0.0): śakyate | tasmāc chrutānumāna-viṣayo na viśeṣaḥ kaścid asti | na cāsya | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536108 (0.023): tasmāt..+..śrutānumānaviṣaya1..na..viśeṣaḥ..kaścid..astīti... | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13368240 (0.044): nālaṅkāratayā uktāni tathāpi kaścit brūyādityevamuktam / yadyapi sa nāsti / kaścidviṣayaḥ yatra dhvaniguṇībhūtavyaṅgyayoḥ svaprabhedādibhiḥ saha | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa04cu.htm.txt) 24094120 (0.044): kāvyaprakāśakāraḥ---samanantaroktaṃ yadyapi sa nāsti kaścidviṣaya iti /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9159704 (0.044): kāvyaprakāśakāraḥ samanantaroktaṃ yadyapi sa nāsti kaścidviṣaya iti /" | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7129507 (0.048): abādhitaviṣayeṇa saha pratyakṣādīnāmapi samāveśo nāsti / / tatastebhyo na / kaścidanumānasya viśeṣa uktaḥ syāt / | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26191983 (0.050): 17214 pratīti prasaṅgāt / apratyakṣe api kenacij jñātum aśakyatvāt / / 17215 na ca asti kaścid viśeṣaḥ / sarva śabdā hi sarva artha | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460773 (0.050): avastubhūtaḥ, vandhyātanayavat / na kaścidviṣayo 'syāstīti bhāvaḥ / / katham? mṛgyamāṇo vicārataḥ nirūpaṇataḥ // | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22579713 (0.055): itisamānadoṣatvamevocyate nārthaviśeṣaḥ kaścidasti| | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13695687 (0.055): doṣa iti samānadoṣatvam evocyate | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51xu.htm.txt) 18233890 (0.055): samāno doṣa iti samāna-doṣatvam eva+ucyate | |||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777049 (0.0): śakyate | tasmāc chrutānumāna viṣayo na viśeṣaḥ kaścid asti | na cāsya / sūkṣma vyavahita viprakṛṣṭasya vastuno loka pratyakṣeṇa grahaṇam asti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086755 (0.0): śakyate | tasmāc chrutānumāna-viṣayo na viśeṣaḥ kaścid asti | na cāsya / sūkṣma-vyavahita-viprakṛṣṭasya vastuno loka-pratyakṣeṇa grahaṇam asti | | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777049 (0.001): sūkṣma vyavahita viprakṛṣṭasya vastuno loka pratyakṣeṇa grahaṇam asti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086755 (0.001): sūkṣma-vyavahita-viprakṛṣṭasya vastuno loka-pratyakṣeṇa grahaṇam asti | | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536133 (0.012): na..cāsya..viśeṣasya..+..apramāṇakasya..+..abhāva1..+astīti..samādhiprajñānirgrāhya..eva..sa..viśeṣa1..bhavati..bhūtasūkṣmagata1..vā..puruṣagata1..vā. | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26517280 (0.058): yasmāt tu gośabdaprayoge dravyaviśeṣaḥ pratīyate nābhāvas tasmād ayuktam / iti/ | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22571945 (0.058): dravyaviśeṣaḥ pratīyate nābhāvastasmādayuktamiti/ | madhyantavibhagatika.html 19098600 (0.060): viśeṣo'sti tad ubhayavataḥ kasyacid abhāvāt / / yataḥ punas ta evaṃ bhavatas tatra kim iti trāso bhavaty ayaṃ me nāstīti | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2569995 (0.061): nivṛtteścābhāvātmikayai na pratyakṣeṇa grahaṇaṃ saṃbhavati, | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14637186 (0.062): hetoḥ phalaṃ nāstīti niściyate / tadabhāvaḥ pratīyeta hetunā yadi kenacid | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7582379 (0.062): mubhāvasya asiddhatvāt ghilakṣaṇo nābhāvo na syāt / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26524399 (0.064): teṣām āvaraṇādīnām anupalabdhir nopalabhyate/ anupalambhān nāstīty abhāvo | |||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777061 (0.0): sūkṣma vyavahita viprakṛṣṭasya vastuno loka pratyakṣeṇa grahaṇam asti | / kiṃ tu samādhi prajñā nirgrāhya eva sa viśeṣo bhavati bhūta sūkṣma gato vā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086767 (0.0): sūkṣma-vyavahita-viprakṛṣṭasya vastuno loka-pratyakṣeṇa grahaṇam asti | / kiṃ tu samādhi-prajñā-nirgrāhya eva sa viśeṣo bhavati bhūta-sūkṣma-gato vā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536132 (0.053): na..cāsya..viśeṣasya..+..apramāṇakasya..+..abhāva1..+astīti..samādhiprajñānirgrāhya..eva..sa..viśeṣa1..bhavati..bhūtasūkṣmagata1..vā..puruṣagata1..vā. | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206102 (0.019): rtaṃbharā tatra prajñā ||1.48|| / śrutānumāna-prajñābhyām anya-viṣayā [ ] viśeṣārthatvāt ||1.49|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536060 (0.025): YS_1.49(52) śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536151 (0.029): ..tasmāt..+..śrutānumānaprajñābhyām..anyaviṣayā..sā..prajñā..viśeṣārthatvād..iti... | Bhagavadgita (bhg4c__u.htm.txt) 17783004 (0.038): nirvicāra vaiśāradye 'dhyātma prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā / [YogaS 1.48] śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092710 (0.038): nirvicāra-vaiśāradye 'dhyātma-prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā / [YogaS 1.48] śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274433 (0.040): tridhā prakalpayan prajñāṃ labhate yogam uttamam iti. 1.48 / sā punaḥ --- / śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 ||" | Bhagavadgita (bhg4c__u.htm.txt) 17777008 (0.042): sā tu śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS 1.49] | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086714 (0.042): sā tu śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS 1.49] | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051122 (0.045): ṛtaṃbharā tatra prajñā || YS_1.48 || / śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 || | ||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536156 (0.006): ..tasmāt..+..śrutānumānaprajñābhyām..anyaviṣayā..sā..prajñā..viśeṣārthatvād..iti... / YBh_1.50(53): / samādhiprajñāpratilambha7..yoginaḥ..prajñākṛtaḥ..saṃskāra1..nava1..nava1..jāyate..--..... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274554 (0.060): prajñākṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo jāyate. tataś ca prajñā, | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051131 (0.0): śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 || / tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || | Bhagavadgita (bhg4c__u.htm.txt) 17777118 (0.028): pratiṣṭhitā syād ata āha taj jaḥ saṃskāro 'nya saṃskāra pratibandhī | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086824 (0.028): pratiṣṭhitā syād ata āha -- taj-jaḥ saṃskāro 'nya-saṃskāra-pratibandhī | Patanjali: Yogasutra (yogasutu.htm.txt) 19206108 (0.033): tajjaḥ saṃskāro '-nya-saṃskāra-pratibandhī ||1.50|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536165 (0.056): samādhiprajñāpratilambha7..yoginaḥ..prajñākṛtaḥ..saṃskāra1..nava1..nava1..jāyate..--..... / YS_1.50(53): tajjaḥ..saṃskāra1..anyasaṃskārapratibandhin1... | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4094801 (0.059): atra tu na māyā na tajjaḥ saṃskāro na tadgocara iti | Vacaspati: Bhamati (vacbhamu.htm.txt) 25611727 (0.059): atra tu māyā na tajjaḥ saṃskāro na tadgocara iti tucchatvātkimanuvarteta / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274554 (0.062): prajñākṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo jāyate. tataś ca prajñā, | |||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536178 (0.011): YBh_1.50(53): / samādhiprajñāprabhavaḥ..saṃskāra1..vyutthānasaṃskārāśayam..bādhate. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777157 (0.003): pratibadhnāti sva kāryākṣamān karoti nāśyatīti vā | teṣāṃ saṃskārāṇām / abhibhavāt / tat prabhavāḥ pratyayā na bhavanti | tataḥ samādhir upatiṣṭhate | tataḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086863 (0.003): pratibadhnāti sva-kāryākṣamān karoti nāśyatīti vā | teṣāṃ saṃskārāṇām / abhibhavāt tat-prabhavāḥ pratyayā na bhavanti | tataḥ samādhir upatiṣṭhate | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536182 (0.042): samādhiprajñāprabhavaḥ..saṃskāra1..vyutthānasaṃskārāśayam..bādhate. | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777167 (0.0): tat prabhavāḥ pratyayā na bhavanti | tataḥ samādhir upatiṣṭhate | tataḥ / samādhijā prajñā | tataḥ prajñā kṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086873 (0.0): abhibhavāt tat-prabhavāḥ pratyayā na bhavanti | tataḥ samādhir upatiṣṭhate / | tataḥ samādhijā prajñā | tataḥ prajñā-kṛtāḥ saṃskārā iti navo navaḥ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536200 (0.0): tataḥ..samādhijā..prajñā,..tataḥ..prajñākṛtāḥ..saṃskārā..iti..nava1..navaḥ..saṃskārāśaya1..jāyate... | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777174 (0.0): samādhijā prajñā | tataḥ prajñā kṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086880 (0.0): | tataḥ samādhijā prajñā | tataḥ prajñā-kṛtāḥ saṃskārā iti navo navaḥ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536200 (0.023): tataḥ..samādhijā..prajñā,..tataḥ..prajñākṛtāḥ..saṃskārā..iti..nava1..navaḥ..saṃskārāśaya1..jāyate... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274516 (0.060): samādhiprajñāpratilambhe yoginaḥ prajñākṛtaḥ saṃskāro navo navo jāyate --- / tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536219 (0.025): YBh_1.50(54): / katham..asau..saṃskārātiśayaś..cittam..sādhikāram..na..kariṣyatīti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536228 (1.192): katham..asau..saṃskārātiśayaś..cittam..sādhikāram..na..kariṣyatīti. / YBh_1.50(54): / na..te..prajñākṛtāḥ..saṃskārāḥ..kleśakṣayahetutvāc..cittam..adhikāraviśiṣṭam..kurvanti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536238 (0.035): na..te..prajñākṛtāḥ..saṃskārāḥ..kleśakṣayahetutvāc..cittam..adhikāraviśiṣṭam..kurvanti. / YBh_1.50(54): cittam..hi..te..svakāryād..avasādayanti...[ava-sad] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051137 (0.0): tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || / tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || | Bhagavadgita (bhg4c__u.htm.txt) 17777215 (0.029): sa bījaḥ samādhiḥ syān na tu nirbījo nirodha bhūmāv iti tatrāha tasyāpi / nirodhe sarva nirodhān nirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086921 (0.029): sa-bījaḥ samādhiḥ syān na tu nirbījo nirodha-bhūmāv iti tatrāha -- tasyāpi / nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya | Patanjali: Yogasutra (yogasutu.htm.txt) 19206114 (0.030): tajjaḥ saṃskāro '-nya-saṃskāra-pratibandhī ||1.50|| / tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536246 (0.059): YBh_1.50(54): khyātiparyavasānam..hi..cittaceṣṭitam..iti. / YS_1.51(54): tasyāpi..nirodha7..sarvanirodhāt+..nirbījaḥ..samādhiḥ. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536262 (0.052): sa..na..kevalam..samādhiprajñāvirodhin1..prajñākṛtānām..api..saṃskārāṇām..pratibandhin1..bhavati...[virodha,..pratibandha] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536275 (0.0): YBh_1.end(55): / kasmāt,..nirodhajaḥ..saṃskāraḥ..samādhijān..saṃskārān..bādhata..iti. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206109 (0.058): tajjaḥ saṃskāro '-nya-saṃskāra-pratibandhī ||1.50|| / tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536289 (0.0): nirodhasthitikālakramānubhava3..nirodhacittakṛtasaṃskārāstitvam..anumeyam...[anu-mā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536300 (1.192): YBh_1.end(55): / vyutthānanirodhasamādhiprabhavaiḥ..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..svasyām..prakṛti7..avasthitāyām..pravilīyate...[pravi-lī] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536288 (0.034): nirodhasthitikālakramānubhava3..nirodhacittakṛtasaṃskārāstitvam..anumeyam...[anu-mā] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274650 (0.058): avasitādhikāraṃ saha kaivalyabhāgīyaiḥ saṃskāraiś cittaṃ nivartate, tasmin | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536318 (0.055): tasmāt..te..saṃskārāś..cittasyādhikāravirodhino..na..sthitihetu1P..bhavantīti...[virodha,..hetu].. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536330 (0.058): yasmād..avasitādhikāram..[ava-so]..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..nivartate..[ni-vṛt],..tasmin..nivṛtta7..puruṣaḥ..svarūpamātrapratiṣṭha1..ataḥ..śuddhaḥ..kevala1..mukta..iti+..ucyata..iti... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274629 (0.058): anumeyam. vyutthānanirodhasamādhiprabhavaiḥ saha kaivalyabhāgīyaiḥ / saṃskāraiś cittaṃ svasyāṃ prakṛtāv avasthitāyāṃ pravilīyate. tasmāt te | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777640 (0.044): nivṛttāyāṃ svarūpa pratiṣṭhaḥ puruṣaḥ śuddhaḥ kevalo mukta ity ucyate | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087346 (0.044): vṛttau pañca-vidhāyām api nivṛttāyāṃ svarūpa-pratiṣṭhaḥ puruṣaḥ śuddhaḥ / kevalo mukta ity ucyate | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182625 (0.044): sattvapuruṣāntajñānāt tattvaṃ puruṣasyābhivyajyate / tadabhivyakto kevalaḥ / śuddho muktaḥ svarūpapratiṣṭhaḥ puruṣa iti / atra yadi puruṣasya bandho | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279127 (0.0): iti śrīpātāñjale sāṃkhyapravacane yogaśāstre śrīmadvyāsabhāṣye dvitīyaḥ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283572 (5.960): bhavati. 3.55 / iti śrīpātañjale sāṃkhyapravacane yogaśāstre vyāsabhāṣye vibhūtipādas | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285833 (5.960): tathaivāvasthānaṃ kaivalyam iti. 4.34 / iti śrīpātañjale sāṃkhyapravacane yogaśāstre vyāsabhāṣye kaivalyapādaś | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051144 (0.0): tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || / tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206130 (0.0): [ ]dvitīyaḥ sādhana-pādaḥ | / tapaḥ-svādhyāyeśvara-praṇidhānāni kriyā-yogaḥ ||2.1|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536365 (0.061): YS_2.1(57): tapas-svādhyāya-īśvarapraṇidhānāni..kriyāyogaḥ. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536378 (0.0): YS_2.1(57): tapas-svādhyāya-īśvarapraṇidhānāni..kriyāyogaḥ. / YBh_2.1(57): na..+..atapasvino..yogaḥ..sidhyati. | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5477461 (0.060): na abheḥ udam prati kriyāyogaḥ . kim tarhi haratim prati kriyāyogaḥ . na | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536419 (0.063): īśvarapraṇidhānam..sarvakriyāṇām..paramaguru7..arpaṇam..tatphalasamnyāsa1..vā. / YBh_2.2(58): sa..hi..kriyāyogaḥ.. / YS_2.2(58): samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca.... | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378578 (0.0): iti smaraṇāt | nātapasvino yogaḥ siddhyati | anādivāsanāvicitrā / pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ sambhedam āpadyata iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536382 (0.0): anādikarmakleśavāsanācitrā..pratyupasthitaviṣayajālā..cāśuddhir..na..+..antara3..tapas+..sambhedam..āpadyata..iti..tapasa..upādānam... | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378583 (1.192): pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ sambhedam āpadyata iti / tapasa upādānam | tac ca cittaprasādanam abādhamānam āsevyam iti manyante | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536404 (0.0): tac..ca..cittaprasādanam..abādhamānam..anenāsevyam..iti..manyate. / YBh_2.1(58): / svādhyāyaḥ..praṇavādipavitrāṇām..japaḥ+..mokṣaśāstrādhyayana..vā. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378589 (0.029): tapasa upādānam | tac ca cittaprasādanam abādhamānam āsevyam iti manyante / | svādhyāyaḥ praṇavādipavitrāṇāṃ japaḥ | īśvarapraṇidhānaṃ kriyāṇāṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278169 (0.047): kṛcchracāndrāyaṇasāṃtapanādīni. svādhyāyo mokṣaśāstrāṇām adhyayanaṃ / praṇavajapo vā. īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672488 (0.049): kṛcchracāndrāyaṇādīni / svādhyāyo mokṣaśāstrādhyayanaṃ praṇavajapo vā / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540094 (0.062): YBh_2.32(105): svādhyāya1..mokṣaśāstrāṇām..adhyayanam..praṇavajapaḥ+..vā. | ||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378599 (0.0): | svādhyāyaḥ praṇavādipavitrāṇāṃ japaḥ | īśvarapraṇidhānaṃ kriyāṇāṃ / paramagurāv arpaṇaṃ tatphalasaṃnyāso vā | brahmārpaṇaṃ" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278175 (0.040): praṇavajapo vā. īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536410 (0.042): svādhyāyaḥ..praṇavādipavitrāṇām..japaḥ+..mokṣaśāstrādhyayana..vā. / YBh_2.1(58): / īśvarapraṇidhānam..sarvakriyāṇām..paramaguru7..arpaṇam..tatphalasamnyāsa1..vā. | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051151 (0.0): tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || / samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206136 (0.0): tapaḥ-svādhyāyeśvara-praṇidhānāni kriyā-yogaḥ ||2.1|| / samādhi-bhāvanārthaḥ kleśa-tanūkaraṇārthaś ca ||2.2|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536428 (0.007): YBh_2.2(58): sa..hi..kriyāyogaḥ.. / YS_2.2(58): samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca.... | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536430 (0.060): YS_2.2(58): samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca.... / YBh_2.2(58): / sa..hi+..āsevyamānaḥ..samādhim..bhāvayati..kleśāṃś..ca..pratanūkaroti. | ||||||||||||||||||||
Bhagavadgita 6 (bhg4c06u.htm.txt) 27087656 (0.061): eṣāṃ ca saṃskārāṇāṃ kleśānām iva hānam uktam | yathā kleśā avidyādayo / jñānāgninā dagdha-bīja-bhāvā ca punaś citta-bhūmau prarohaṃ prāpnuvanti | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536467 (0.0): teṣām..tanūkaraṇāt..punaḥ..kleśair..aparāmṛṣṭā..sattvapuruṣānyatāmātrakhyātiḥ..sūkṣmā..prajñā..samāptādhikārā..pratiprasavāya..kalpiṣyata..iti...[klp] | Tattvamimamsa (tattvmiu.htm.txt) 23767202 (0.026): sattvapuruṣānyatākhyātinibandhanam na ca sattvapuruṣānyatākhyātiḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2445915 (0.027): tasmādyatkiṃ cidetat / / sattvapuruṣānyatākhyātistu sattvasyaiva prakṛterasambhavādayuktā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547542 (0.030): pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282782 (0.030): sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285408 (0.030): pratyayavivekanimnasya sattvapuruṣānyatākhyātimātrapravāhiṇaś | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13353461 (0.054): / sattvapuruṣānyatākhyātirūpadṛgdṛśyavivekagrahottaraṃ yathoktarītyā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532727 (0.054): tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271609 (0.054): sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati. tat paraṃ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051874 (0.055): sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545090 (0.055): sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca. | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851089 (0.058): duḥkhatrayaṃ svātmanyabhimanyamānaḥ kaivalyaṃ prārthayate tattu / sattvapuruṣānyatākhyātikāraṇakaṃ sattvapuruṣānyatākhyātiśca | |||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675360 (5.960): kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / | Patanjali: Yogasutra (patyog_u.htm.txt) 21051159 (5.960): samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || / avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206142 (5.960): samādhi-bhāvanārthaḥ kleśa-tanūkaraṇārthaś ca ||2.2|| / avidyāsmitā-rāga-dveṣābhiniveśāḥ kleśāḥ [ ] ||2.3|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536481 (5.960): YBh_2.3(59): atha..ke..kleśāḥ..kiyanto..vā..+..iti.. / YS_2.3(59): avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271922 (5.960): pañcaparvā bhavaty avidyā. avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti. eta | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641039 (0.016): sā ca pañcadhā avidyāsmitārāgadveṣābhiniveśāḥ kleśajanakatvāt kleśā iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533109 (0.016): sā..+..iyam..pañcaparvan1..[parva1F?]..bhavaty..avidyā,..avidyāsmitārāgadveṣābhiniveśāḥ..kleśā..iti... | Bhagavadgita (bhg4c__u.htm.txt) 17769992 (0.018): catur avasthatvāt | tathā hi avidyāsmitā rāga dveṣābhiniveśāḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736058 (0.018): catur-avasthatvāt | tathā hi - avidyāsmitā-rāga-dveṣābhiniveśāḥ | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674825 (0.031): dyāsmitārāgadveṣābhiniveśādayaḥ kleśāḥ , dharmādharmādirūpāṇi karmāṇi , | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346301 (0.032): tathānirmāṇakāyamadhiṣṭhāya sampradāyapravartako 'nugrāhakaśca'; iti / / tatrāvidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ /" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6981348 (0.032): idaṃ vyaktīkariṣyate | tādṛśatve hetuḥ vyapeteti sva dṛṣṭeto ca | / avidyāsmitārāga dveṣābhiniveśāḥ pañca kleśāḥ viimohas taiḥ vaicitryaṃ | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322960 (0.032): avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ | | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767560 (0.032): bādhitānuvṛttirūpo 'haṃpratyaya ityatrāpyāha tathe ti / / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ / kleśagrahaṇaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17773217 (0.035): mithyā jñānam tasya pañca bhedā avidyāsmitā rāga dveṣābhiniveśaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082925 (0.035): avidyāsmitā-rāga-dveṣābhiniveśaḥ [YogaS 2.3] ta eva ca kleśāḥ | | |||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536490 (0.045): te..spandamānā..guṇādhikāram..draḍhayanti,..pariṇāmam..avasthāpayanti,..kāryakāraṇasrotas1..unnamayanti..[ut-nam],..parasparānugrahatantrin1..bhūtvā..karmavipākam..cābhinirharantīti...[tantra,..abhinir-hṛ] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536483 (0.047): YS_2.3(59): avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ.... / YBh_2.3(59): kleśā..iti..pañca..viparyayā..ity..arthaḥ. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536496 (0.014): te..spandamānā..guṇādhikāram..draḍhayanti,..pariṇāmam..avasthāpayanti,..kāryakāraṇasrotas1..unnamayanti..[ut-nam],..parasparānugrahatantrin1..bhūtvā..karmavipākam..cābhinirharantīti...[tantra,..abhinir-hṛ] | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769999 (0.0): pañca kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta tanu vicchinnodārāṇām | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736065 (0.0): pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051166 (0.0): avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || / avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206149 (0.0): avidyāsmitā-rāga-dveṣābhiniveśāḥ kleśāḥ [ ] ||2.3|| / avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām ||2.4|| | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 499718 (0.028): avidyākṣetratvamuttareṣāṃ prasuptatanuvicchinnodārāṇāmiti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536510 (0.044): avidyā..kṣetram..uttara6P..prasuptatanuvicchinna-udārāṇām...[vi-chid] | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536520 (0.0): YBh_2.4(59): / atrāvidyā..kṣetram..prasavabhūmir..uttara6P..asmitādīnām..caturvidhavikalpānām..prasuptatanuvicchinna-udārāṇām...[vi-chid,..udāra] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536525 (0.040): atrāvidyā..kṣetram..prasavabhūmir..uttara6P..asmitādīnām..caturvidhavikalpānām..prasuptatanuvicchinna-udārāṇām...[vi-chid,..udāra] | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 499719 (0.060): avidyākṣetratvamuttareṣāṃ prasuptatanuvicchinnodārāṇāmiti / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536539 (0.0): YBh_2.4(59): tatra..kā..prasuptiḥ. / YBh_2.4(59): cetasi..śaktimātrapratiṣṭhānām..bījabhāva-upagamaḥ... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536550 (0.049): prasaṃkhyānavato..dagdhakleśabījasya..sammukhībhūta7..apy..ālambana7..nāsau..punar..asti,..dagdhabījasya..kutaḥ..praroha..iti...[dah] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536557 (0.039): prasaṃkhyānavato..dagdhakleśabījasya..sammukhībhūta7..apy..ālambana7..nāsau..punar..asti,..dagdhabījasya..kutaḥ..praroha..iti...[dah] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536573 (0.032): YBh_2.4(60): ataḥ..kṣīṇakleśaḥ..kuśalaś..caramadeha..ity..ucyate. / YBh_2.4(60): / tatra..+..eva..sā..dagdhabījabhāvā..pañcamī..kleśāvasthā..nānyatra..+..iti...[dah] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536574 (1.192): YBh_2.4(60): / tatra..+..eva..sā..dagdhabījabhāvā..pañcamī..kleśāvasthā..nānyatra..+..iti...[dah] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536583 (0.031): satām..kleśānām..tadā..bījasāmarthyam..dagdham..iti..viṣayasya..sammukhībhāva7..api..sati..na..bhavaty..eṣām..prabodha..ity..uktā..prasuptir..dagdhabījānām..aprarohaś..ca...[dah] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536600 (0.0): tanutvam..ucyate..--..pratipakṣabhāvanā-upahatāḥ..kleśās..tanu1P..bhavanti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536610 (0.025): tanutvam..ucyate..--..pratipakṣabhāvanā-upahatāḥ..kleśās..tanu1P..bhavanti... / YBh_2.4(60): / tathā..vicchidya..vicchidya..tena..tenātmanā..punaḥ..punaḥ..samudācarantīti..vicchinnāḥ...[vi-chid] | Bhagavadgita (bhg4c__u.htm.txt) 17770321 (0.038): heyāḥ | ye tu sūkṣma vṛttayas tat kārya bhūtāḥ sthūlā vicchinnā udāhārāś / ca vicchidya vicchidya tena tenātmanā punaḥ prādurbhavantīti vicchinnāḥ | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736387 (0.038): sūkṣma-vṛttayas tat-kārya-bhūtāḥ sthūlā vicchinnā udāhārāś ca vicchidya / vicchidya tena tenātmanā punaḥ prādurbhavantīti vicchinnāḥ | yathā | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770337 (0.0): yathā rāga kāle krodho vidyamāno 'pi na prādurbhūta iti vicchinna ucyate | / evam ekasyāṃ striyāṃ caitro rakta iti nānyāsu viraktaḥ kintv ekasyāṃ rāgo | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736403 (0.0): rāga-kāle krodho vidyamāno 'pi na prādurbhūta iti vicchinna ucyate | evam / ekasyāṃ striyāṃ caitro rakta iti nānyāsu viraktaḥ kintv ekasyāṃ rāgo | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536655 (0.0): na..+..ekasyām..striyām..caitra1..rakta..ity..anyāsu..strīṣu..viraktah,..kiṃtu..rāga1..labdhavṛttir..anyatra..tu..bhaviṣyadvṛttir..iti. | Bhagavadgita (bhg4c__u.htm.txt) 17770345 (0.051): labdha vṛttir anyāsu ca bhaviṣyad vṛttir iti sa tadā vicchinna ucyate, ye | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736411 (0.051): labdha-vṛttir anyāsu ca bhaviṣyad-vṛttir iti sa tadā vicchinna ucyate, ye | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536658 (0.022): YBh_2.4(61): sa..hi..tadā..prasuptatanuvicchinna1..bhavati...[vi-chid] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536666 (0.040): YBh_2.4(61): viṣaya7..yo..labdhavṛttiḥ..sa..udāraḥ. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536718 (0.013): yad..avidyayā..vastu+..ākāryate..tad..evānuśerate..kleśā..viparyāsapratyayakāla..upalabhyante..kṣīyamāṇām..cāvidyām..anukṣīyanta..iti...[ā-kṛ,..anu-śī]............ | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536718 (1.192): yad..avidyayā..vastu+..ākāryate..tad..evānuśerate..kleśā..viparyāsapratyayakāla..upalabhyante..kṣīyamāṇām..cāvidyām..anukṣīyanta..iti...[ā-kṛ,..anu-śī]............ | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770009 (0.0): pañca kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta tanu vicchinnodārāṇām | / anityāśuci duḥkhānātmasu nitya śuci sukhātma khyātir avidyā | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736075 (0.0): pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | / anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641028 (0.0): [pañcaparvāvidyā || Tats_14 ||] / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā patañjalyuktā | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701982 (0.0): andhakāro mohaḥ proktastathātmavyaktirapyanityāśuciduḥkhānātmasu | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702012 (0.0): yadāhuḥ---anityāśuciduḥkhānātmasu | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702027 (0.0): Cf. also {Yogasūtra} 2:5: / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā} | Patanjali: Yogasutra (patyog_u.htm.txt) 21051176 (0.0): avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206159 (0.0): avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām ||2.4|| / anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā ||2.5|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536737 (0.0): YS_2.5(61): anityāśuciduhkhān..ātman7P..nityaśucisukhātmakhyātir..avidyā.. | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633836 (0.029): anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā} | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536826 (0.048): YBh_2.5(62): tatra..sukhakhyātir..avidyā. / YBh_2.5(62): / tathānātmany..ātmakhyātir..bāhya-upakaraṇa7P..cetanācetana7P..bhogādhiṣṭhāna7..vā..śarīra7..puruṣa-upakaraṇa7..vā..manasy..anātmany..ātmakhyātir..iti...[$] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536726 (0.058): YBh_2.5(61): tatrāvidyāsvarūpam..ucyate.. / YS_2.5(61): anityāśuciduhkhān..ātman7P..nityaśucisukhātmakhyātir..avidyā.. | |||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770070 (0.040): | tatrānitye nitya buddhir yathā dhruvā pṛthivī dhruvā sa candra tārakā | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736136 (0.040): | tatrānitye nitya-buddhir yathā - dhruvā pṛthivī dhruvā sa-candra-tārakā | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770079 (0.0): | tatrānitye nitya buddhir yathā dhruvā pṛthivī dhruvā sa candra tārakā | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736145 (0.0): | tatrānitye nitya-buddhir yathā - dhruvā pṛthivī dhruvā sa-candra-tārakā | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770116 (0.0): locanābhyāṃ jīva lokam āśvāsayatīveti kasya kena sambandhaḥ | / sthānād bījād upaṣṭambhān / niṣyandān nidhanād api | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736182 (0.0): locanābhyāṃ jīva-lokam āśvāsayatīveti kasya kena sambandhaḥ | / sthānād bījād upaṣṭambhān / niṣyandān nidhanād api | | Gautama: Nyayasutra (nystik_u.htm.txt) 2446272 (0.0): sthānādbījādupaṣṭambhānniṣpandānnidhanādapi / / kāyamādheyaśaucatvātpaṇḍitā hyaśuciṃ viduḥ / | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770088 (0.0): dyaur amṛtā divaukasa iti | aśucau parama bībhatse kāye śuci buddhir yathā / naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhv amṛtāvayava nirmiteva candraṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736154 (0.0): dyaur amṛtā divaukasa iti | aśucau parama-bībhatse kāye śuci-buddhir yathā / naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhv-amṛtāvayava-nirmiteva candraṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536784 (0.0): navā..+..iva..śaśāṅkalekhā..kamanīyā..+..iyam..kanyā..madhu-amṛtāvayavanirmitā..+..iva..candram..bhittvā..nihsṛtā..+..iva..jñāyate,..nīla-utpalapattrāyatākṣī..hāvagarbhābhyām..locanābhyām..jīvalokam..āśvāsayantīva..+..iti..kasya..kenābhisambandhaḥ... | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770095 (0.0): naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhv amṛtāvayava nirmiteva candraṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736161 (0.0): naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhv-amṛtāvayava-nirmiteva candraṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536786 (0.0): navā..+..iva..śaśāṅkalekhā..kamanīyā..+..iyam..kanyā..madhu-amṛtāvayavanirmitā..+..iva..candram..bhittvā..nihsṛtā..+..iva..jñāyate,..nīla-utpalapattrāyatākṣī..hāvagarbhābhyām..locanābhyām..jīvalokam..āśvāsayantīva..+..iti..kasya..kenābhisambandhaḥ... | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770104 (0.0): bhittvā niḥsṛteva jñāyate nīlotpala patrāyatākṣī hāvagarbhābhyāṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736170 (0.0): bhittvā niḥsṛteva jñāyate nīlotpala-patrāyatākṣī hāvagarbhābhyāṃ | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770125 (0.0): paṇḍitā hy aśuciṃ viduḥ || iti ca vaiyāsaki ślokaḥ | / etenāpuṇye puṇya pratyayo 'narthe cārtha pratyayo vyākhyātaḥ | duḥkhe | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736191 (0.0): paṇḍitā hy aśuciṃ viduḥ || iti ca vaiyāsaki-ślokaḥ | / etenāpuṇye puṇya-pratyayo 'narthe cārtha-pratyayo vyākhyātaḥ | duḥkhe | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769505 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17770127 (0.0): etenāpuṇye puṇya pratyayo 'narthe cārtha pratyayo vyākhyātaḥ | duḥkhe | Bhagavadgita (bhg4c__u.htm.txt) 17770136 (0.0): etenāpuṇye puṇya pratyayo 'narthe cārtha pratyayo vyākhyātaḥ | duḥkhe / sukha khyātir udāhṛtā pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735571 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736193 (0.0): etenāpuṇye puṇya-pratyayo 'narthe cārtha-pratyayo vyākhyātaḥ | duḥkhe | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736202 (0.0): etenāpuṇye puṇya-pratyayo 'narthe cārtha-pratyayo vyākhyātaḥ | duḥkhe / sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc | Patanjali: Yogasutra (patyog_u.htm.txt) 21051239 (0.0): te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || / pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra (yogasutu.htm.txt) 19206213 (0.0): te hlāda-paritāpa-phalāḥ puṇyāpuṇya-hetutvāt ||2.14|| / pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkhameva sarvaṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536815 (0.0): tathā..duhkha7..sukhakhyātim..vakṣyati..--..pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinah"..iti..." | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275953 (0.0): kathaṃ, tad upapādyate --- / pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17769573 (0.048): mūḍhasya bahuvidha duḥkha sahiṣṇor ity arthaḥ | tatra / pariṇāma tāpa saṃskāra duḥkhair iti bhūta vartamāna bhaviṣyt kāle 'pi | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735639 (0.048): kleśānubiddhatvād duḥkhaṃ na mūḍhasya bahuvidha-duḥkha-sahiṣṇor ity arthaḥ / | tatra pariṇāma-tāpa-saṃskāra-duḥkhair iti bhūta-vartamāna-bhaviṣyt-kāle | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537715 (0.063): pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769509 (0.0): pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17770142 (0.0): sukha khyātir udāhṛtā pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735575 (0.0): pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736208 (0.0): sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc | Patanjali: Yogasutra (patyog_u.htm.txt) 21051243 (0.0): pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra (yogasutu.htm.txt) 19206217 (0.0): pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkhameva sarvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275957 (0.0): pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276208 (1.192): guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537719 (0.063): pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537976 (0.063): YBh_2.15(77): guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. | |||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536830 (0.041): YBh_2.5(62): tatra..sukhakhyātir..avidyā. / YBh_2.5(62): / tathānātmany..ātmakhyātir..bāhya-upakaraṇa7P..cetanācetana7P..bhogādhiṣṭhāna7..vā..śarīra7..puruṣa-upakaraṇa7..vā..manasy..anātmany..ātmakhyātir..iti...[$] | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702028 (0.057): anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā} / etaduktaṃ bhavati| na kevalamajñānameva yāvadviparītajñānamapi moha | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536849 (0.0): YBh_2.5(62-63): / tathā..+..etad..atra..+..uktam..--..vyaktam..avyaktam..vā..sattvam..ātmatva3..abhipratītya..tasya..sampadam..anunandaty..ātmasampadam..manvānas..tasya..vyāpadam..anuśocaty..[śuc]..ātmavyāpadam..manvānaḥ..sa..sarva1..apratibuddhaḥ." | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10416930 (0.058): vyaktaṃ cāvyaktaṃ / 12,308.191d@029B_0171 cāpratibuddhattvāt tad ekatvam apadiśyate | nānātvaṃ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536863 (0.0): eṣā..catuṣpadā..bhavaty..avidyā..mūlam..asya..kleśasaṃtānasya..karmāśayasya..ca..savipākasya..+..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536872 (0.053): YBh_2.5(63): tasyāś..cāmitrāgoṣpadavad..vastusatattvam..vijñeyam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536862 (0.058): eṣā..catuṣpadā..bhavaty..avidyā..mūlam..asya..kleśasaṃtānasya..karmāśayasya..ca..savipākasya..+..iti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536883 (0.0): yathā..nāmitra1..mitrābhāva1..na..mitramātram..kiṃtu..tadviruddhaḥ..sapatnaḥ...[vi-rudh] | Kautilya: Arthasastra (kautil_u.htm.txt) 5604425 (0.058): KAZ08.1.56/ daṇḍavato mitraṃ mitra.bhāve tiṣṭhati, amitro vā mitra.bhāve | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536897 (0.013): yathā..vā..+..agoṣpadam..na..goṣpadābhāva1..na..goṣpadamātram..kiṃtu..deśa..eva..tābhyām..anyad..vastu-antaram... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536910 (0.0): yathā..vā..+..agoṣpadam..na..goṣpadābhāva1..na..goṣpadamātram..kiṃtu..deśa..eva..tābhyām..anyad..vastu-antaram... / YBh_2.5(63): / evam..avidyā..na..pramāṇam..na..pramāṇābhāvaḥ..kiṃtu..vidyāviparītam..jñānāntaram..avidyā..+..iti... | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25353118 (0.056): pratyakṣādyaviṣayasyābhāva' pramāṇamiti, tanna, pramāṇābhāvo hyasau / pramāṇaṃ na bhavatītyartha' / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11707340 (0.056): asannikṛṣṭasyeti, pratyakṣādyaviṣayasyābhāvaḥ pramāṇam iti, tan na, / pramāṇābhāvo hy asau pramāṇaṃ na bhavatīty arthaḥ. apramāṇatve cokto | Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14637543 (0.061): sakāśād abhāvagatir ataś ceyaṃ pramāṇaṃ sā punaḥ katham anumānaṃ kiṃtu / pramāṇāntaram eveti bhāvaḥ / kathaṃ vā na syād ity ācāryaḥ / | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770016 (0.0): anityāśuci duḥkhānātmasu nitya śuci sukhātma khyātir avidyā | / dṛg darśana śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736082 (0.0): anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | / dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Patanjali: Yogasutra (patyog_u.htm.txt) 21051185 (0.0): anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || / dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206166 (0.0): anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā ||2.5|| / dṛg-darśana-śaktyor ekātmatevāsmitā ||2.6|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536917 (0.039): evam..avidyā..na..pramāṇam..na..pramāṇābhāvaḥ..kiṃtu..vidyāviparītam..jñānāntaram..avidyā..+..iti... / YS_2.6(64): dṛgdarśanaśakti6ḍu..ekātmatā..+..iva..+..asmitā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277181 (0.052): labhata eva pararūpeṇātmarūpam iti. ataś ca dṛgdarśanaśaktyor nityatvād | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536929 (0.0): YS_2.6(64): dṛgdarśanaśakti6ḍu..ekātmatā..+..iva..+..asmitā. / YBh_2.6(64): / puruṣa1..dṛkśaktir..buddhir..darśanaśaktir..ity..etayor..ekasvarūpāpattir..ivāsmitā..kleśa..ucyate. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536941 (0.021): YBh_2.6(64): / bhoktṛbhogyaśakti6ḍu..atyantavibhaktayor..atyantāsaṃkīrṇayor..avibhāgaprāpti7..iva..satyām..bhogaḥ..kalpate...[klp] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536943 (0.020): bhoktṛbhogyaśakti6ḍu..atyantavibhaktayor..atyantāsaṃkīrṇayor..avibhāgaprāpti7..iva..satyām..bhogaḥ..kalpate...[klp] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536954 (0.038): svarūpapratilambha7..tu..tayoḥ..kaivalyam..eva..bhavati..kuto..bhoga..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536969 (0.0): tathā..ca..+..uktam..--..buddhitaḥ..param..puruṣam..ākāraśīlavidyādibhir..vibhaktam..apaśyan..kuryāt..tatrātmabuddhim..moha3"..iti." | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536979 (0.029): YS_2.7(64): sukhānuśayin1..rāgaḥ...[anuśaya] / YBh_2.7(65): / sukhābhijñasya..sukhānusmṛtipūrvaḥ..sukha7..tatsādhana7..vā..yo..gardhas..tṛṣṇā..lobhaḥ..sa..rāga..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536969 (0.032): tathā..ca..+..uktam..--..buddhitaḥ..param..puruṣam..ākāraśīlavidyādibhir..vibhaktam..apaśyan..kuryāt..tatrātmabuddhim..moha3"..iti." | Patanjali: Yogasutra (patyog_u.htm.txt) 21051190 (0.057): dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || / sukhānuśayī rāgaḥ || YS_2.7 || | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536983 (0.015): YS_2.7(64): sukhānuśayin1..rāgaḥ...[anuśaya] / YBh_2.7(65): / sukhābhijñasya..sukhānusmṛtipūrvaḥ..sukha7..tatsādhana7..vā..yo..gardhas..tṛṣṇā..lobhaḥ..sa..rāga..iti. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051187 (0.062): dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || / sukhānuśayī rāgaḥ || YS_2.7 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051192 (0.016): sukhānuśayī rāgaḥ || YS_2.7 || / duḥkhānuśayī dveṣaḥ || YS_2.8 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272153 (0.028): sukhānuśayī rāgaḥ. duḥkhānuśayī dveṣaḥ. mohaḥ punar avidyeti. etāḥ sarvā | Patanjali: Yogasutra (yogasutu.htm.txt) 19206173 (0.054): sukhānuśayī [ ] rāgaḥ ||2.7|| duḥkhānuśayī [ ] dveṣaḥ ||2.8|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533420 (0.063): YBh_1.11(17): sukhānuśayī..rāgaḥ...[anuśaya] / YBh_1.11(17): duhkhānuśayī..dveṣaḥ...[anuśaya] | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537008 (0.058): duhkhābhijñasya..duhkhānusmṛtipūrva1..duhkha7..tatsādhana7..vā..yaḥ..pratigha1..manyur..jighāṃsā..krodhaḥ..sa..dveṣaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051199 (0.0): duḥkhānuśayī dveṣaḥ || YS_2.8 || / svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ || YS_2.9 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537013 (0.010): duhkhābhijñasya..duhkhānusmṛtipūrva1..duhkha7..tatsādhana7..vā..yaḥ..pratigha1..manyur..jighāṃsā..krodhaḥ..sa..dveṣaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17770026 (0.031): dṛg darśana śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī / dveṣaḥ | svarasa vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736092 (0.031): dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī / dveṣaḥ | svarasa-vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te | |||||||||||||||||
Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13357051 (0.056): mā na bhūvamahaṃ śaśvadbhūyāsamiti rūpakaḥ / | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537044 (0.040): YBh_2.9(65): na..cānanubhūtamaraṇadharmakasya..+..eṣā..bhavaty..ātmāśīḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537051 (0.039): YBh_2.9(65): na..cānanubhūtamaraṇadharmakasya..+..eṣā..bhavaty..ātmāśīḥ. / YBh_2.9(65): etayā..ca..pūrvajanmānubhavaḥ..pratīyate. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537089 (0.028): YS_2.10(66): te..pratiprasavaheyāḥ..sūkṣmāḥ. / YBh_2.10(66): / te..pañca..kleśā..dagdhabījakalpā..yoginaś..caritādhikāra7..cetasi..pralīna7..saha..tena..+..evāstam..gacchanti...[dah] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537091 (0.029): YS_2.10(66): te..pratiprasavaheyāḥ..sūkṣmāḥ. / YBh_2.10(66): / te..pañca..kleśā..dagdhabījakalpā..yoginaś..caritādhikāra7..cetasi..pralīna7..saha..tena..+..evāstam..gacchanti...[dah] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537099 (0.061): te..pañca..kleśā..dagdhabījakalpā..yoginaś..caritādhikāra7..cetasi..pralīna7..saha..tena..+..evāstam..gacchanti...[dah] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537110 (0.059): YBh_2.11(66-67): sthitānām..tu..bījabhāva-upagatānām.. / YS_2.11(67): dhyānaheyās..tadvṛtti1P.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537100 (0.064): te..pañca..kleśā..dagdhabījakalpā..yoginaś..caritādhikāra7..cetasi..pralīna7..saha..tena..+..evāstam..gacchanti...[dah] | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051208 (0.024): te pratiprasavaheyāḥ sūkṣmāḥ || YS_2.10 || / dhyānaheyās tadvṛttayaḥ || YS_2.11 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537110 (0.056): YBh_2.11(66-67): sthitānām..tu..bījabhāva-upagatānām.. / YS_2.11(67): dhyānaheyās..tadvṛtti1P.. | |||||||||||||||||||
Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056345 (0.053): cādhimātrakleśāsaṃbhavāt audāriko hi malaścelātpūrvaṃ nirdūyate paścāt / sūkṣmaḥ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537137 (0.059): yathā..vastrāṇām..sthūla1..malaḥ..pūrvam..nirdhūyate..paścāt..sūkṣma1..yatna3..upāya3..ca..+..apanīyate..tathā..svalpapratipakṣāḥ..sthūlā..vṛtti1P..kleśānām,..sūkṣmās..tu..mahāpratipakṣā..iti... | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770042 (0.0): pratiprasava heyāḥ sūkṣmāḥ | dhyāna heyās tad vṛttayaḥ | kleśa mūlaḥ / karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736108 (0.0): pratiprasava-heyāḥ sūkṣmāḥ | dhyāna-heyās tad-vṛttayaḥ | kleśa-mūlaḥ / karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051217 (0.0): dhyānaheyās tadvṛttayaḥ || YS_2.11 || / kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206194 (0.0): dhyāna-heyās tad-vṛttayaḥ ||2.11|| / kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ ||2.12|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537157 (0.023): YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275499 (0.023): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275490 (0.030): tiryaktvena pariṇata iti. tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ / karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537170 (0.040): YBh_2.12(68): sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537229 (0.043): YBh_2.12(68): tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537239 (0.044): kṣīṇakleśānām..api..nāsty..adṛṣṭajanmavedanīyaḥ..karmāśaya..iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275690 (0.050): iti. ata ekabhavikaḥ karmāśaya ukta iti. / dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī | Bhagavadgita (bhg4c__u.htm.txt) 17770434 (0.050): iha paratra ca sva vipākārambhakatvena dṛṣṭādṛṣṭa janma vedanīyaḥ | evaṃ / kleśa santatir ghaṭī yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736500 (0.050): paratra ca sva-vipākārambhakatvena dṛṣṭādṛṣṭa-janma-vedanīyaḥ | evaṃ / kleśa-santatir ghaṭī-yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | ||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537166 (0.0): YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. / YBh_2.12(67): tatra..puṇyāpuṇyakarmāśayaḥ..kāmalobhamohakrodhabhavaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275923 (0.055): te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || / te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11180477 (0.059): kāmakrodhabhayadveṣa lobhamohaviṣādajaḥ / | Visnu-Purana (vipce_au.htm.txt) 23465750 (0.059): kāmakrodhabhayadveṣa $ lobhamohaviṣādajaḥ & | Visnu-Purana (vipce_pu.htm.txt) 5172412 (0.059): kāmakrodhabhayadveṣalobhamohaviṣādajaḥ / | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496676 (0.059): kāmakrodhalobhamoherṣyāviṣayaviśeṣadarśanādarśananimittam / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10416662 (0.060): abhyāhato 'haṃkāraspṛṣṭo / 12,308.191d@029B_0131 mātsaryakāmakrodhalobhamohamānadarpamadāviṣṭas | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12782704 (0.060): jvarātisāravisūcikāmūrchādikaṃ tacchārīramucyate | / kāmakrodhalobhamohamaderṣyādikaṃ priyaviyogādikaṃ tanmānasamityucyate | | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4511100 (0.062): * yathoktaṃ śrīvijñānabhairave / / * kāmakrodhalobhamohamadamātsaryagocare / | ||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537172 (0.009): YBh_2.12(68): sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275488 (0.040): tiryaktvena pariṇata iti. tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ / karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275497 (0.042): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Bhagavadgita (bhg4c__u.htm.txt) 17770041 (0.049): karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736107 (0.049): karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051215 (0.049): kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206193 (0.049): kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ ||2.12|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537154 (0.055): YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17770434 (0.057): iha paratra ca sva vipākārambhakatvena dṛṣṭādṛṣṭa janma vedanīyaḥ | evaṃ / kleśa santatir ghaṭī yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736500 (0.057): paratra ca sva-vipākārambhakatvena dṛṣṭādṛṣṭa-janma-vedanīyaḥ | evaṃ / kleśa-santatir ghaṭī-yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | |||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537189 (0.0): tatra..tīvrasaṃvega3..mantratapas-samādhibhir..nirvartita..[nir-vṛt]..īśvaradevatāmaharṣimahānubhāvānām..ārādhanād..vā..yaḥ..pariniṣpannaḥ..sa..sadyaḥ..paripacyate..puṇyakarmāśaya..iti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537190 (0.057): tatra..tīvrasaṃvega3..mantratapas-samādhibhir..nirvartita..[nir-vṛt]..īśvaradevatāmaharṣimahānubhāvānām..ārādhanād..vā..yaḥ..pariniṣpannaḥ..sa..sadyaḥ..paripacyate..puṇyakarmāśaya..iti... | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275693 (0.022): iti. ata ekabhavikaḥ karmāśaya ukta iti. / dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537229 (0.025): YBh_2.12(68): tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17770042 (0.030): karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736108 (0.030): karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051215 (0.030): kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206194 (0.030): kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ ||2.12|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537637 (0.034): yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275424 (0.040): tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhabhavaḥ. sa / dṛṣṭajanmavedanīyaś cādṛṣṭajanmavedanīyaś ca. tatra tīvrasaṃvegena | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537238 (0.050): kṣīṇakleśānām..api..nāsty..adṛṣṭajanmavedanīyaḥ..karmāśaya..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537154 (0.060): YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275878 (0.061): abhivyaktikāraṇam uktam. na tv adṛṣṭajanmavedanīyasyāniyatavipākasya. yat / tv adṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537172 (0.063): YBh_2.12(68): sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca. | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4535179 (0.063): ca karma navasaṃvaronāsaṃvara ityucyate // / dṛṣṭadharmavedanīyaṃ karma yatra janmani kṛtaṃ tatraiva yadvipacyate / | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770045 (0.023): karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736111 (0.023): karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051215 (0.023): kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206197 (0.023): kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ ||2.12|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537238 (0.030): YBh_2.12(68): tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275878 (0.034): abhivyaktikāraṇam uktam. na tv adṛṣṭajanmavedanīyasyāniyatavipākasya. yat / tv adṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275424 (0.042): tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhabhavaḥ. sa / dṛṣṭajanmavedanīyaś cādṛṣṭajanmavedanīyaś ca. tatra tīvrasaṃvegena | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275691 (0.046): iti. ata ekabhavikaḥ karmāśaya ukta iti. / dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275870 (0.055): abhivyaktikāraṇam uktam. na tv adṛṣṭajanmavedanīyasyāniyatavipākasya. yat | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537154 (0.055): YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537637 (0.064): yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537172 (0.064): YBh_2.12(68): sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca. | |||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770048 (0.0): karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736114 (0.0): karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051225 (0.0): sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206200 (0.0): kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ ||2.12|| / sati mūle tad-vipāko jātyāyur-bhogāḥ ||2.13|| | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13352570 (0.0): ityādismṛteśca / tathā ca kleśamūlaḥ karmāśayaḥ / sati mūle tadvipāko | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537260 (0.028): satsu..kleśa7P..karmāśaya1..vipākārambhin1..bhavati..na..+..ucchinnakleśamūlaḥ...[ārambha,..ut-chid] | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285438 (0.012): yathā kleśā dagdhabījabhāvā na prarohasamarthā bhavanti tathā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537274 (0.020): yathā..tuṣāvanaddhāḥ..śālitaṇḍulā..adagdhabījabhāvāḥ..prarohasamarthā..bhavanti,..na..+..apanītatuṣā..dagdhabījabhāvā..vā...tathā..kleśāvanaddhaḥ..karmāśaya1..vipākaprarohin1..bhavati,..na..+..apanītakleśa1..na..prasaṃkhyānadagdhakleśabījabhāva1..vā..+..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547570 (0.040): yathā..kleśā..dagdhabījabhāvā..na..prarohasamarthā..bhavanti..tathā..jñānāgninā..dagdhabījabhāvaḥ..pūrvasaṃskāra1..na..pratyayaprasūtir..bhavati. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537278 (0.026): yathā..tuṣāvanaddhāḥ..śālitaṇḍulā..adagdhabījabhāvāḥ..prarohasamarthā..bhavanti,..na..+..apanītatuṣā..dagdhabījabhāvā..vā...tathā..kleśāvanaddhaḥ..karmāśaya1..vipākaprarohin1..bhavati,..na..+..apanītakleśa1..na..prasaṃkhyānadagdhakleśabījabhāva1..vā..+..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537300 (0.0): YBh_2.13(69): / tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537324 (0.015): YBh_2.13(69): na..tāvad..ekam..karma..+..ekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275589 (0.015): janma nirvartayati athānekaṃ karmaikaṃ janma nirvartayatīti. na tāvad ekaṃ / karmaikasya janmanaḥ kāraṇam. kasmāt, | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537346 (0.028): YBh_2.13(69): na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275609 (0.028): phalakramāniyamād anāśvāso lokasya prasaktaḥ, sa cāniṣṭa iti. na caikaṃ / karmānekasya janmanaḥ kāraṇam. kasmāt, anekeṣu karmasu ekaikam eva | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537369 (0.056): YBh_2.13(70): na..cānekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275631 (0.056): sa cāpy aniṣṭa iti. na cānekaṃ karmānekasya janmanaḥ kāraṇam. kasmāt, tad | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537301 (0.0): tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24038982 (0.028): tathā kimekamapi karmaikaṃ janmākṣipatyathānekam / | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24038995 (0.035): ekameva janmākṣipatyekameva ca karma nānekaṃ janmeti nikāyasabhāgasyākhyā | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11967518 (0.038): na tu jāter ity abhiprāyaḥ. yat tarhīti. yady ekam eva karmaikam eva / janmākṣipati. yat sthaviraniruddhenoktaṃ so 'haṃ tasyeti vistareṇa. tat | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537314 (0.055): dvitīyā..vicāraṇā..--..kim..anekam..karmānekam..janma..nirvartayati..athānekam..karmaikam..janma..nirvartayatīti...[nir-vṛt] | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24038972 (0.059): kimekaṃ karma ekameva janmākṣipati atha naikamapi / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12094090 (0.063): tābhyāṃ tasya abhinnātmajanyataiveti yadanekakāraṇaṃ tadanekameva, yat / punarekaṃ tat sahakāriṇāmabhinnarūpajanyatayaikakāraṇameveti na vyabhicāra | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17307533 (0.063): tābhyāṃ[415]tasya abhinnātmajanyataiveti yad anekakāraṇaṃ tad anekam eva, / yat punar ekaṃ tat sahakāriṇām abhinnarūpajanyatayaikakāraṇam eveti na | |||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537315 (0.0): dvitīyā..vicāraṇā..--..kim..anekam..karmānekam..janma..nirvartayati..athānekam..karmaikam..janma..nirvartayatīti...[nir-vṛt] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537301 (0.059): tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24038981 (0.059): tathā kimekamapi karmaikaṃ janmākṣipatyathānekam / | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24038995 (0.064): ekameva janmākṣipatyekameva ca karma nānekaṃ janmeti nikāyasabhāgasyākhyā | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537324 (0.0): YBh_2.13(69): na..tāvad..ekam..karma..+..ekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537335 (0.0): kasmāt,..anādikālapracitasyāsaṃkhyeyasyāvaśiṣṭasya..karmaṇaḥ..sāmpratikasya..ca..phalakramāniyamād..anāśvāśa1..lokasya..prasaktah,..sa..cāniṣṭa..iti...[pra-ci,ava-śiṣ] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537298 (0.015): tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275565 (0.015): tatredaṃ vicāryate --- kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537346 (0.042): YBh_2.13(69): na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275609 (0.042): phalakramāniyamād anāśvāso lokasya prasaktaḥ, sa cāniṣṭa iti. na caikaṃ / karmānekasya janmanaḥ kāraṇam. kasmāt, anekeṣu karmasu ekaikam eva | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537335 (0.0): kasmāt,..anādikālapracitasyāsaṃkhyeyasyāvaśiṣṭasya..karmaṇaḥ..sāmpratikasya..ca..phalakramāniyamād..anāśvāśa1..lokasya..prasaktah,..sa..cāniṣṭa..iti...[pra-ci,ava-śiṣ] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537347 (0.0): YBh_2.13(69): na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537299 (0.028): tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275566 (0.028): tatredaṃ vicāryate --- kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537369 (0.030): YBh_2.13(70): na..cānekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275632 (0.038): sa cāpy aniṣṭa iti. na cānekaṃ karmānekasya janmanaḥ kāraṇam. kasmāt, tad / anekaṃ janma yugapan na saṃbhavatīti krameṇaiva vācyam. tathā ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537323 (0.042): YBh_2.13(69): na..tāvad..ekam..karma..+..ekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275588 (0.042): janma nirvartayati athānekaṃ karmaikaṃ janma nirvartayatīti. na tāvad ekaṃ / karmaikasya janmanaḥ kāraṇam. kasmāt, | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537361 (0.0): kasmāt,..anekeṣu..karma7P..ekaikam..eva..karmānekasya..janmanaḥ..kāraṇam..iti+..avaśiṣṭasya..vipākakālābhāvaḥ..prasaktah,..sa..cāpy..aniṣṭa..iti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537372 (5.960): YBh_2.13(70): na..cānekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537346 (0.030): YBh_2.13(69): na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275610 (0.038): phalakramāniyamād anāśvāso lokasya prasaktaḥ, sa cāniṣṭa iti. na caikaṃ / karmānekasya janmanaḥ kāraṇam. kasmāt, anekeṣu karmasu ekaikam eva | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537299 (0.056): tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275566 (0.056): tatredaṃ vicāryate --- kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ / karmānekaṃ janmākṣipatīti. dvitīyā vicāraṇā --- kim anekaṃ karmānekaṃ | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537369 (0.035): YBh_2.13(70): na..cānekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537346 (0.060): YBh_2.13(69): na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275609 (0.060): phalakramāniyamād anāśvāso lokasya prasaktaḥ, sa cāniṣṭa iti. na caikaṃ / karmānekasya janmanaḥ kāraṇam. kasmāt, anekeṣu karmasu ekaikam eva | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537398 (0.012): tasmāj..janmaprāyaṇāntara7..kṛtaḥ..puṇyāpuṇyakarmāśayapracaya1..vicitraḥ..pradhāna-upārjanabhāva3..avasthitaḥ..prāyaṇābhivyakta..ekapraghaṭṭaka3..maraṇam..prasādhya..sammūrcchita..ekam..eva..janma..karoti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537414 (0.062): tac..ca..janma..tena..+..eva..karmaṇā..labdhāyuṣkam..bhavati. / YBh_2.13(70): / tasminn..āyuṣi..tena..+..eva..karmaṇā..bhogaḥ..sampadyata..iti. | ||||||||||||||||||||
Bhagavadgita 5 (bhg4c05u.htm.txt) 9736490 (0.033): karmāśayasya vipākaḥ phalaṃ janmāyur bhogaś ceti | sa ca karmāśaya iha | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537423 (0.053): asau..karmāśaya1..janmāyuṣ-bhogahetutvāt..trivipāka1..abhidhīyata..iti...[abhi-dhā] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537449 (0.012): dṛṣṭajanmavedanīyas..tu+..ekavipākārambhin1..[ārambha]..bhogahetutvād..dvivipākārambhin1..[ārambha]..vā..+..āyuṣ+..bhogahetutvān..nandīśvaravan..nahuṣavad..vā..+..iti... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275490 (0.022): tiryaktvena pariṇata iti. tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ / karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275499 (0.046): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Bhagavadgita (bhg4c__u.htm.txt) 17770042 (0.050): karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736108 (0.050): karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051215 (0.050): kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206194 (0.050): kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ ||2.12|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275752 (0.050): yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaś cāniyatavipākaś | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537229 (0.052): YBh_2.12(68): tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275736 (0.052): etā anekabhavapūrvikā vāsanāḥ. yas tv ayaṃ karmāśaya eṣa evaikabhavika / ukta iti. ye saṃskārāḥ smṛtihetavas tā vāsanās tāś cānādikālīnā iti. | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27523004 (0.055): yato naikabhavikaḥ karmāśayaḥ, na hyasya prāyaṇamevābhivyañjakamapi tu | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537528 (0.062): yo..hy..adṛṣṭajanmavedanīya1..aniyatavipākas..tasya..traī..gatiḥ..--..... | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11959083 (0.063): pratyanubhavaty ālaṃbata iti. dṛṣṭadharmavedanīyam iti. dṛṣṭe janmani / vedanīyaṃ vipākalakṣaṇam asyeti dṛṣṭadharmavedanīyaṃ karmeti vistaraḥ. | ||||||||
Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27523004 (0.040): yato naikabhavikaḥ karmāśayaḥ, na hyasya prāyaṇamevābhivyañjakamapi tu | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275688 (0.052): saṃpadyata iti. asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata / iti. ata ekabhavikaḥ karmāśaya ukta iti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537505 (0.0): yas..tv..asāv..ekabhavikaḥ..karmāśayaḥ..sa..niyatavipākaś..cāniyatavipākaś..ca. | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27523005 (0.004): prāptavipākakālebhyaḥ karmabhyaḥ punarbandhaḥ sambhāvyate / / yato naikabhavikaḥ karmāśayaḥ, na hyasya prāyaṇamevābhivyañjakamapi tu | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275688 (0.050): saṃpadyata iti. asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata / iti. ata ekabhavikaḥ karmāśaya ukta iti. | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11717161 (0.052): na caikabhavikaḥ karmāśaya ityagre bhāṣyakṛdvakṣyati / | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537520 (0.017): YBh_2.13(71): / tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537632 (0.018): YBh_2.13(73): na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537617 (0.024): katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275861 (0.030): niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam. katham / iti, adṛṣṭajanmavedanīyasyaiva niyatavipākasya karmaṇaḥ samānaṃ maraṇam | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275875 (0.046): abhivyaktikāraṇam uktam. na tv adṛṣṭajanmavedanīyasyāniyatavipākasya. yat | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537639 (0.056): yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537520 (0.0): tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275880 (0.0): abhivyaktikāraṇam uktam. na tv adṛṣṭajanmavedanīyasyāniyatavipākasya. yat | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275860 (0.027): niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam. katham / iti, adṛṣṭajanmavedanīyasyaiva niyatavipākasya karmaṇaḥ samānaṃ maraṇam | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537630 (0.038): YBh_2.13(73): na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537617 (0.042): katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537639 (0.050): yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... | |||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275854 (1.192): alpaṃ kariṣyati iti. / niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam. katham" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537609 (0.048): niyatavipākapradhānakarman3..abhibhūtasya..vā..ciram..avasthānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275824 (0.054): pradhānakarmaṇy āvāpagamanam. yatredam uktaṃ --- syāt svalpaḥ" | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537556 (0.0): kṛtasyāvipakvasya..nāśah,..pradhānakarman7..āvāpagamanam..vā,..niyatavipākapradhānakarman3..abhibūtasya..vā..ciram..avasthānam..iti. / YBh_2.13(71-72): / tatra..kṛtasyāvipakvasya..nāśa1..yathā..śuklakarma-udayād..iha..+..eva..nāśaḥ..kṛṣṇasya... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275854 (0.031): niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam. katham | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537558 (0.052): tatra..kṛtasyāvipakvasya..nāśa1..yathā..śuklakarma-udayād..iha..+..eva..nāśaḥ..kṛṣṇasya... / YBh_2.13(72): / yatra..+..idam..uktam..--..dve..dve..ha..vai..karman1ḍu..veditavya1ḍuṇ..pāpakasya..+..eka1..rāśiḥ..puṇyakṛta1..apahanti..tad..icchasva..karman1P..sukṛtāni..kartum..iha..+..eva..te..karma..kavi1P..vedayante"...[apa-han]" | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537568 (0.056): yatra..+..idam..uktam..--..dve..dve..ha..vai..karman1ḍu..veditavya1ḍuṇ..pāpakasya..+..eka1..rāśiḥ..puṇyakṛta1..apahanti..tad..icchasva..karman1P..sukṛtāni..kartum..iha..+..eva..te..karma..kavi1P..vedayante"...[apa-han]" | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537584 (0.045): yatra..+..idam..uktam..--..syāt..svalpaḥ..saṃkaraḥ..saparihāraḥ..sapratyavamarṣaḥ..kuśalasya..na..+..apakarṣāya..+..alam." | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275782 (0.054): 'niyatavipākas tasya trayī gatiḥ --- kṛtasyāvipakvasya nāśaḥ, / pradhānakarmaṇy āvāpagamanaṃ vā, niyatavipākapradhānakarmaṇābhibhūtasya vā | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537591 (0.0): yatra..+..idam..uktam..--..syāt..svalpaḥ..saṃkaraḥ..saparihāraḥ..sapratyavamarṣaḥ..kuśalasya..na..+..apakarṣāya..+..alam." | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537593 (0.049): yatra..+..idam..uktam..--..syāt..svalpaḥ..saṃkaraḥ..saparihāraḥ..sapratyavamarṣaḥ..kuśalasya..na..+..apakarṣāya..+..alam. / YBh_2.13(73): / kasmāt | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275790 (1.192): pradhānakarmaṇy āvāpagamanaṃ vā, niyatavipākapradhānakarmaṇābhibhūtasya vā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537609 (0.048): kasmāt,..kuśalam..hi..me..bahu+..anyad..asti..yatrāyam..āvāpam..gataḥ..svarga7..apy..apakarṣam..alpam..kariṣyati..iti. / YBh_2.13(73): / niyatavipākapradhānakarman3..abhibhūtasya..vā..ciram..avasthānam." | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537621 (0.014): katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537632 (0.021): YBh_2.13(73): na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275772 (0.027): ca. tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537520 (0.027): tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275760 (0.030): yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaś cāniyatavipākaś / ca. tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537512 (0.037): YBh_2.13(71): / tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537521 (0.0): tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275773 (0.0): yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaś cāniyatavipākaś / ca. tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537623 (0.032): katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537638 (0.036): katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. / YBh_2.13(73): na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275759 (0.046): yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaś cāniyatavipākaś / ca. tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275497 (0.055): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 441730 (0.062): tāṃ ca bījādisambandhaniyamojkhitiṃ kāraṇāt āha / / etaduktaṃ bhavati / / janmakāraṇādṛṣṭākṛṣṭo janturbījādisambandhena śarīramāpadyata ityutsargaḥ | ||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537644 (0.014): yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537520 (0.027): tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275773 (0.027): ca. tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv / adṛṣṭajanmavedanīyasyāniyatavipākasya kasmāt. yo hy adṛṣṭajanmavedanīyo | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275497 (0.034): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275488 (0.061): tiryaktvena pariṇata iti. tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ / karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19372083 (0.062): trividhaṃ karma niyatavedanīyam | caturthamaniyatavedanīyam | / tatra dṛṣṭadharmavedanīyaṃ yatraiva janmani kṛtaṃ tatraiva vipacyate | | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4535180 (0.062): dṛṣṭadharmavedanīyaṃ karma yatra janmani kṛtaṃ tatraiva yadvipacyate / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537172 (0.062): YBh_2.12(68): sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537616 (0.063): katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537630 (0.064): YBh_2.13(73): na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya. | |||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537648 (0.0): yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537655 (0.016): YBh_2.13(73): / tadvipākasyaiva..deśakālanimittānavadhāraṇād..iyam..karmagatiś..citrā..durvijñānā..ca..+..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537669 (0.012): na..ca..+..utsargasyāpavādān..nivṛttir..ity..ekabhavikaḥ..karmāśaya1..anujñāyata..iti... | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051233 (0.0): sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || / te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537681 (0.031): YS_2.14(73): te..hlādaparitāpaphalāḥ..puṇyāpuṇyahetutvāt. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206207 (0.049): te hlāda-paritāpa-phalāḥ puṇyāpuṇya-hetutvāt ||2.14|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275411 (0.055): kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || / tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhabhavaḥ. sa | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537687 (0.020): YS_2.14(73): te..hlādaparitāpaphalāḥ..puṇyāpuṇyahetutvāt. / YBh_2.14.73-74): / te..janmāyuṣ-bhogāḥ..puṇyahetukāḥ..sukhaphalā..apuṇyahetukā..duhkhaphalā..iti... | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769509 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17770140 (0.0): sukha khyātir udāhṛtā pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735575 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736206 (0.0): sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc | Patanjali: Yogasutra (patyog_u.htm.txt) 21051244 (0.0): te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || / pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra (yogasutu.htm.txt) 19206217 (0.0): te hlāda-paritāpa-phalāḥ puṇyāpuṇya-hetutvāt ||2.14|| / pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkhameva sarvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275086 (0.0): tathā duḥkhe sukhakhyātiṃ vakṣyati --- pariṇāmatāpasaṃskāraduḥkhair / guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ" iti. tatra sukhakhyātir" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276208 (1.192): guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17769573 (0.048): mūḍhasya bahuvidha duḥkha sahiṣṇor ity arthaḥ | tatra / pariṇāma tāpa saṃskāra duḥkhair iti bhūta vartamāna bhaviṣyt kāle 'pi | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735639 (0.048): kleśānubiddhatvād duḥkhaṃ na mūḍhasya bahuvidha-duḥkha-sahiṣṇor ity arthaḥ / | tatra pariṇāma-tāpa-saṃskāra-duḥkhair iti bhūta-vartamāna-bhaviṣyt-kāle | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537719 (0.063): pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537976 (0.063): YBh_2.15(77): guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536815 (0.063): tathā..duhkha7..sukhakhyātim..vakṣyati..--..pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinah"..iti..." | ||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537732 (0.010): YBh_2.15(74): / sarvasyāyam..rāgānuviddhaś..cetanācetanasādhanādhīnaḥ..sukhānubhava..iti..tatrāsti..rāgajaḥ..karmāśayaḥ...[anu-vyadh] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276063 (0.017): atha kā tāpaduḥkhatā, sarvasya dveṣānuviddhaś / cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17769741 (0.030): yoga bhāṣya kāraiḥ sarvasya dveṣānubiddhaś cetanācetana sādhanādhīnas | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735807 (0.030): yoga-bhāṣya-kāraiḥ - sarvasya dveṣānubiddhaś cetanācetana-sādhanādhīnas | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537843 (0.048): atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051244 (0.049): pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ / vivekinaḥ || YS_2.15 || | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769750 (0.011): tāpānubhava iti / | tatrāsti dveṣajaḥ karmāśayaḥ | sukha sādhanāni ca prārthayamānaḥ kāyena | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735816 (0.011): tāpānubhava iti | tatrāsti dveṣajaḥ karmāśayaḥ | sukha-sādhanāni ca | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276067 (0.011): cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537735 (0.037): sarvasyāyam..rāgānuviddhaś..cetanācetanasādhanādhīnaḥ..sukhānubhava..iti..tatrāsti..rāgajaḥ..karmāśayaḥ...[anu-vyadh] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537850 (0.047): atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537756 (0.017): tathā..ca..dveṣṭi..duhkhasādhanāni..muhyati..ca..+..iti..dveṣamohakṛta1..apy..asti..karmāśayaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537760 (0.015): tathā..ca..+..uktam..--..nānupahatya..bhūtāny..upabhogaḥ..sambhavatīti..hiṃsākṛta1..apy..asti..śarīraḥ..karmāśayah"..iti..." | ||||||||||||||||||||
Bhagavadgita 5 (bhg4c05u.htm.txt) 9735710 (0.033): sva-viṣayāprāpti-nibandhana-duḥkhasyāparihāryatvād duḥkha-rūpataiva | yā / hi bhogeṣv indriyāṇām upaśāntiḥ paritṛptatvāt tat sukham | yā laulyād | Bhagavadgita (bhg4c__u.htm.txt) 17769638 (0.042): sva viṣayāprāpti nibandhana duḥkhasyāparihāryatvād duḥkha rūpataiva | yā / hi bhogeṣv indriyāṇām upaśāntiḥ paritṛptatvāt tat sukham | yā laulyād | |||||||||||||||||||
Bhagavadgita 5 (bhg4c05u.htm.txt) 9735718 (0.0): hi bhogeṣv indriyāṇām upaśāntiḥ paritṛptatvāt tat sukham | yā laulyād / anupaśāntis tad duḥkham | na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537790 (0.060): na..ca..+..indriyāṇām..bhogābhyāsa3..vaitṛṣṇyam..kartum..śakyam... / YBh_2.15(75): | |||||||||||||||||||
Bhagavadgita 5 (bhg4c05u.htm.txt) 9735723 (0.0): anupaśāntis tad duḥkham | na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ / śakyam | yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇāṃ | | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27518664 (0.0): uktaṃ hi ‘na jātu kāmaḥ kāmānāmupabhogena śāmyati'; iti / / tathā ‘bhogābhyāsamanu vivardhante rāgāḥ, kauśalāni cendriyāṇām'; iti / | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27524832 (0.0): ‘na jātu kāmaḥ kāmānāmupabhogena śāmyati', ‘bhogābhyāsamanu vivardhante / rāgāḥ kauśalāni cendriyāṇām'; iti ca / | Bhagavadgita (bhg4c__u.htm.txt) 17769657 (0.048): śakyam | yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇāṃ | / smṛtiś ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537790 (0.057): na..ca..+..indriyāṇām..bhogābhyāsa3..vaitṛṣṇyam..kartum..śakyam... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537798 (0.059): kasmāt,..yato..bhogābhyāsam..anuvivardhante..rāgāḥ..kauśalāni..ca..+..indriyāṇām..iti. | |||||||||||||||
Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27524832 (0.046): ‘na jātu kāmaḥ kāmānāmupabhogena śāmyati', ‘bhogābhyāsamanu vivardhante / rāgāḥ kauśalāni cendriyāṇām'; iti ca / / anupāyatvādapi tāvadayaṃ kāmebhyo vinivarteta / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537803 (0.049): kasmāt,..yato..bhogābhyāsam..anuvivardhante..rāgāḥ..kauśalāni..ca..+..indriyāṇām..iti. / YBh_2.15(75): tasmād..anupāyaḥ..sukhasya..bhogābhyāsa..iti. | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19683534 (0.062): 01,148.016a so 'haṃ duḥkhārṇave magno mahaty asutare bhṛśam | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537727 (0.031): YBh_2.15(74): / sarvasyāyam..rāgānuviddhaś..cetanācetanasādhanādhīnaḥ..sukhānubhava..iti..tatrāsti..rāgajaḥ..karmāśayaḥ...[anu-vyadh] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275963 (0.044): vivekinaḥ || YS_2.15 || / sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537831 (0.047): eṣā..pariṇāmaduhkhatā..nāma..pratikūlā..sukhāvasthāyām..api..yoginam..eva..kliśnāti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537842 (0.053): atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17769741 (0.055): yoga bhāṣya kāraiḥ sarvasya dveṣānubiddhaś cetanācetana sādhanādhīnas | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735807 (0.055): yoga-bhāṣya-kāraiḥ - sarvasya dveṣānubiddhaś cetanācetana-sādhanādhīnas | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769751 (0.0): yoga bhāṣya kāraiḥ sarvasya dveṣānubiddhaś cetanācetana sādhanādhīnas | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735817 (0.0): yoga-bhāṣya-kāraiḥ - sarvasya dveṣānubiddhaś cetanācetana-sādhanādhīnas | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537735 (0.007): YBh_2.15(74): / sarvasyāyam..rāgānuviddhaś..cetanācetanasādhanādhīnaḥ..sukhānubhava..iti..tatrāsti..rāgajaḥ..karmāśayaḥ...[anu-vyadh] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275971 (0.011): vivekinaḥ || YS_2.15 || / sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537845 (0.015): atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537852 (0.040): atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769759 (0.0): | tatrāsti dveṣajaḥ karmāśayaḥ | sukha sādhanāni ca prārthayamānaḥ kāyena | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735825 (0.0): tāpānubhava iti | tatrāsti dveṣajaḥ karmāśayaḥ | sukha-sādhanāni ca / prārthayamānaḥ kāyena vācā manasā ca parispandate | tataḥ param anugṛṇāty | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537861 (0.027): atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. / YBh_2.15(76): / sukhasādhanāni..ca..prārthayamānaḥ..kāya3..vācā..manasā..ca..parispandate..tataḥ..param..anugṛhṇāty..apahanti..ca..+..iti..parānugrahapīḍābhyām..dharmādharmāv..upacinoti...[anu-grah] | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769768 (0.042): vācā manasā ca parispandate | tataḥ param anugṛṇāty upahanti ceti | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735834 (0.042): prārthayamānaḥ kāyena vācā manasā ca parispandate | tataḥ param anugṛṇāty / upahanti ceti parānuraha-pīḍābhyāṃ dharmādharmāv upacinoti | na karmāśayo | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537863 (0.050): sukhasādhanāni..ca..prārthayamānaḥ..kāya3..vācā..manasā..ca..parispandate..tataḥ..param..anugṛhṇāty..apahanti..ca..+..iti..parānugrahapīḍābhyām..dharmādharmāv..upacinoti...[anu-grah] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284210 (0.061): tataś ca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param / anugṛhṇāty upahanti vā tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769777 (0.0): parānuraha pīḍābhyāṃ dharmādharmāv upacinoti | na karmāśayo lobhān mohāc | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735843 (0.0): upahanti ceti parānuraha-pīḍābhyāṃ dharmādharmāv upacinoti | na karmāśayo | Asanga: Sravakabhumi (srabhusu.htm.txt) 6302128 (0.059): vipariṇāmaduḥkhatā, saṃskāraduḥkhatā punaḥ paryāyeṇa [|] tathā hi | Sravakabhumi (srabhu_u.htm.txt) 15190048 (0.059): vipariṇāmaduḥkhatā saṃskāraduḥkhatā punaḥ paryāyeṇa / tathā hi | Bhagavadgita (bhg4c__u.htm.txt) 17769803 (0.061): ca manaḥ kāya vacana ceṣṭāṃ, sā ca puṇyāpuṇya karmāśayau, tau ca janmādīti / saṃskāra duḥkhatā | evaṃ tāpa mohayor api saṃskārau vyākhyeyau | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735869 (0.061): tau ca janmādīti saṃskāra-duḥkhatā | evaṃ tāpa-mohayor api saṃskārau | |||||||||||||||
Asanga: Sravakabhumi (srabhusu.htm.txt) 6302130 (0.020): vipariṇāmaduḥkhatā, saṃskāraduḥkhatā punaḥ paryāyeṇa [|] tathā hi | Sravakabhumi (srabhu_u.htm.txt) 15190050 (0.020): vipariṇāmaduḥkhatā saṃskāraduḥkhatā punaḥ paryāyeṇa / tathā hi | madhyantavibhagatika.html 19090702 (0.025): sa ca sarvaviplavastv iti dauṣṭhulyamāryāṇāṃ pratikūlatvāc ca duḥkhatā / yathoktaṃ / tayeti saṃskāraduḥkhatayā na vipariṇāmaduḥkhatāduḥkhaduḥkhatābhyāṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537888 (0.025): kā..punaḥ..saṃskāraduhkhatā,..sukhānubhavāt..sukhasaṃskārāśaya1..duhkhānubhavād..api..duhkhasaṃskārāśaya..iti. | Asanga: Sravakabhumi (srabhusu.htm.txt) 6302385 (0.025): ayogakṣemapatitā avinirmuktāḥ | duḥkhaduḥkhatāyā vipariṇāmaduḥkhatāyā / asvavaśavartinaśca [|] iyamucyate saṃskāraduḥkhatayā duḥkhatā [|] idaṃ | Sravakabhumi (srabhu_u.htm.txt) 15190305 (0.025): vipariṇāmaduḥkhatāyā asvavaśavartinaś ca / iyam ucyate saṃskāraduḥkhatayā | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24051384 (0.037): tisro hi duḥkhatā duḥkhaduḥkhatā saṃskāraduḥkhatā vipariṇāmaduḥkhatā ca / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12025807 (0.037): duḥkhaduḥkhatāsaṃskāraduḥkhatāvipariṇāmaduḥkhatākarā. tathā na syāt. | madhyantavibhagatika.html 19090710 (0.041): tayeti saṃskāraduḥkhatayā na vipariṇāmaduḥkhatāduḥkhaduḥkhatābhyāṃ / tayor āvyāpitvāt saṃskāraduḥKhatānimittatvāc ca / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11991329 (0.046): duḥkhatā vipariṇāmaduḥkhatā saṃskāra eva duḥkhatā saṃskāraduḥkhateti | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6918216 (0.049): saṃjñāśāntatāyā saṃjñā'śāntatāyā evad adhivacanaṃ bodhisattva iti/ / saṃskārasukhatāyā saṃskāraduḥkhatāyā saṃskārātmatāyā saṃskārānātmatāyā | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14224411 (0.050): sāmarthyaṃ, saṃskārātsmṛtiḥ smṛteśca sukhaduḥkhopabhogaḥ, tadanubhavācca / punarapi saṃskārasmṛtyādayaḥ / | Asanga: Sravakabhumi (srabhusu.htm.txt) 6302113 (0.052): bhājanabhūtā[ḥ |] yā ca noktā vipariṇāmaduḥkhatā | saṃskāraduḥkhatā ca | / sāpyeṣveva draṣṭavyā | / kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrttitā | svaśabdena | Sravakabhumi (srabhu_u.htm.txt) 15190033 (0.052): bhājanabhūtāḥ / yā ca noktā vipariṇāmaduḥkhatā saṃskāraduḥkhatā ca sāpy / eṣv eva draṣṭavyā / / kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrtitā svaśabdena, | Asanga: Sravakabhumi (srabhusu.htm.txt) 6302085 (0.063): duḥkhaduḥkhataiva paridīpitā | tatra vipaṇāmaduḥkhatā saṃskāraduḥkhatā / cāvaśiṣṭā | sā punaḥ pañcaskandhaduḥkhatayā paridīpitā bhavati | tathā hi | Sravakabhumi (srabhu_u.htm.txt) 15190004 (0.063): tatra vipariṇāmaduḥkhatā saṃskāraduḥkhatā cāvaśiṣṭā sā punaḥ | Asanga: Sravakabhumi (srabhusu.htm.txt) 6302313 (0.064): vipariṇāma]duḥkhatāyā vyavasthānaṃ | saṃskāraduḥkhatā punaḥ | sarvatragā | Sravakabhumi (srabhu_u.htm.txt) 15190232 (0.064): vipariṇāmaduḥkhatāyā vyavasthānaṃ / / saṃskāraduḥkhatā punaḥ sarvatragā upādānaskandheṣu / saṃkṣepatas tu yā ca | |||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537911 (0.061): evam..idam..anādi..duhkhasrotas1..viprasṛtam..yoginam..eva..pratikūlātmakatvād..udvejayati. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769543 (0.0): atyalpa duḥkha leśenāpy udvijate yathorṇa tantur atisukumāro 'py / akṣi pātre nyastaḥ sparśena duḥkhayati netareṣv aṅgeṣu tadvad vivekina eva | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735609 (0.0): atyalpa-duḥkha-leśenāpy udvijate yathorṇa-tantur atisukumāro 'py / akṣi-pātre nyastaḥ sparśena duḥkhayati netareṣv aṅgeṣu tadvad vivekina eva | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276364 (0.030): evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537945 (0.031): itaram..tu..svakarma-upahṛtam..duhkham..upāttam..upāttam..tyajantam..tyaj-tam..tyaj-tam..upādadānam..anādivāsanāvicitrā3..cittavṛti3..samantataḥ..+..anuviddham..ivāvidyā3..hātavya..evāhaṃkāramamakārānupātinam..jātam..jātam..bāhyādyātmika-ubhayanimittas..triparvan1P..tāpā..anuplavante...[udā-dā,..anupāta,..anu-plu] | Gautama: Nyayasutra (nystik_u.htm.txt) 2370384 (0.035): sa hi saktasteṣu teṣu viṣayeṣu upāttamupāttaṃ bhu/jānaḥ tyaktaṃ tyaktaṃ | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22544592 (0.053): tadetatphalamupāttamupāttaṃ heyam, tyaktaṃ tyaktamupādeyamiti nāsya | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537960 (0.062): tad..evam..anādinā..duhkhasrotasā..vyuhyamānam..ātman2..bhūtagrāmam..ca..dṛś-vā..yogin1..sarvaduhkhakṣayakāraṇam..samyagdarśanam..śaraṇam..prapadyata..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537969 (0.044): tad..evam..anādinā..duhkhasrotasā..vyuhyamānam..ātman2..bhūtagrāmam..ca..dṛś-vā..yogin1..sarvaduhkhakṣayakāraṇam..samyagdarśanam..śaraṇam..prapadyata..iti. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769509 (1.192): pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṃ / vivekinaḥ [YogS 2.15] iti | sarvam api viṣaya sukhaṃ dṛṣṭam ānuśravikaṃ ca | Bhagavadgita (bhg4c__u.htm.txt) 17770140 (1.192): sukha khyātir udāhṛtā pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc / ca duḥkham eva sarvaṃ vivekina iti | anātmany ātma khyātir yathā śarīre | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735575 (1.192): pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ / vivekinaḥ [YogS 2.15] iti | sarvam api viṣaya-sukhaṃ dṛṣṭam ānuśravikaṃ ca | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736206 (1.192): sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc / ca duḥkham eva sarvaṃ vivekina iti | anātmany ātma-khyātir yathā śarīre | Patanjali: Yogasutra (patyog_u.htm.txt) 21051243 (1.192): pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ / vivekinaḥ || YS_2.15 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206217 (1.192): pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkhameva sarvaṃ / vivekinaḥ ||2.15|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275086 (1.192): guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ iti. tatra sukhakhyātir" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275957 (1.192): pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ / vivekinaḥ || YS_2.15 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537719 (0.063): pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537976 (0.063): YBh_2.15(77): guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. | |||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537985 (0.021): YBh_2.15(77): guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. / YBh_2.15(77): / prakhyāpravṛttisthitirūpā..buddhiguṇāḥ..parasparānugrahatantrin1..bhūtvā..śāntam..ghoram..mūḍham..vā..pratyayam..triguṇam..evārabhante...[ā-rabh] | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769899 (0.064): pratyayaḥ sthiraḥ | yasmāc calaṃ ca guṇa vṛttam iti kṣipra pariṇāmi cittam | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735965 (0.064): sthiraḥ | yasmāc calaṃ ca guṇa-vṛttam iti kṣipra-pariṇāmi cittam uktam | | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769901 (0.0): pratyayaḥ sthiraḥ | yasmāc calaṃ ca guṇa vṛttam iti kṣipra pariṇāmi cittam | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735967 (0.0): sthiraḥ | yasmāc calaṃ ca guṇa-vṛttam iti kṣipra-pariṇāmi cittam uktam | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262519 (0.022): ca bhagavān vārṣagaṇyaḥ paṭhati rūpātiśayā vṛttyatiśayāśca virudhyante / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279846 (0.034): krameṇa tu svavyañjakāñjanasya bhāvo bhaved iti. uktaṃ ca rūpātiśayā / vṛttyatiśayāś ca virudhyante, sāmānyāni tv atiśayaiḥ saha pravartante. | |||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279847 (0.0): krameṇa tu svavyañjakāñjanasya bhāvo bhaved iti. uktaṃ ca rūpātiśayā / vṛttyatiśayāś ca virudhyante, sāmānyāni tv atiśayaiḥ saha pravartante. | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262520 (0.020): ca bhagavān vārṣagaṇyaḥ paṭhati rūpātiśayā vṛttyatiśayāśca virudhyante / / sāmānyāni tvatiśayaiḥ saha vartante / tadyathā jalāgnī pacanīyasvedanīyeṣu | |||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22936328 (0.028): sukha duḥkha mohātmakāḥ pratyayāḥ sarva viṣaya viṣayāś caitanyātma grastā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538033 (0.036): evam..ete..guṇā..itaretarāśraya3..upārjitasukhaduhkhamohapratyayāḥ..sarve..sarvarūpā..bhavantīti,..guṇapradhānabhāvakṛtas..tv..eṣām..viśeṣa..iti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538036 (0.037): evam..ete..guṇā..itaretarāśraya3..upārjitasukhaduhkhamohapratyayāḥ..sarve..sarvarūpā..bhavantīti,..guṇapradhānabhāvakṛtas..tv..eṣām..viśeṣa..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538049 (0.030): YBh_2.15(77): tad..asya..mahato..duhkhasamudāyasya..prabhavabījam..avidyā. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538059 (0.057): YBh_2.15(77-78): tasyāś..ca..samyagdarśanam..abhāvahetuḥ. / YBh_2.15(78): / yathā..cikitsāśāstram..caturvyūham..--..roga1..rogahetur..ārogyam..bhaiṣajyam..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538072 (0.051): YBh_2.15(78): / tadyathā..--..saṃsāraḥ..saṃsārahetur..mokṣa1..mokṣa-upāya..iti. | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23810515 (0.055): śūnyameva cenmokṣaḥ saṃsāraśca / / tadā mokṣasaṃsāraśabdayoḥ paryāyatvamityādikamāpadyate ityetadapi | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538080 (0.062): YBh_2.15(78): tatra..duhkhabahulaḥ..saṃsāra1..heyaḥ. / YBh_2.15(78): pradhānapuruṣayoḥ..samyoga1..heyahetuḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538095 (0.037): YBh_2.15(78): samyogasyātyantika1F..nivṛttir..hānam. / YBh_2.15(78): hāna-upāyaḥ..samyagdarśanam. | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3208751 (0.062): yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti / samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538102 (0.018): YBh_2.15(78): hāna-upāyaḥ..samyagdarśanam. / YBh_2.15(78): / tatra..hātṛ6..svarūpam..upādeyam..vā..heyam..vā..na..bhavitum..arhatīti..hāna7..tasya..+..ucchedavādaprasaṅga..upādāna7..ca..hetuvādaḥ. | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3208751 (0.058): yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti / samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538121 (0.044): YBh_2.15(78): ubhayapratyākhyāna7..śāśvatavāda..ity..etat..samyagdarśanam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538123 (0.034): YBh_2.16(78): tad..etat-śāstram..caturvyūham..ity..abhidhīyate.. / YS_2.16(78): heyam..duhkham..anāgatam.. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538143 (0.028): vartamānam..ca..svakṣaṇa7..bhogārūḍham..iti..na..tat..kṣaṇāntara7..heyatām..āpadyate. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276150 (0.030): akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram. itaraṃ tu | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538170 (0.045): YBh_2.16(79): tad..eva..heyatām..āpadyate. / YBh_2.17(79): / tasmād..yad..eva..heyam..ity..ucyate..tasyaiva..kāraṇam..pratinirdiśyate.. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051254 (5.960): heyaṃ duḥkham anāgatam || YS_2.16 || / draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ || YS_2.17 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206225 (0.047): heyaṃ duḥkham anāgatam ||2.16|| / draṣṭṛ-dṛśyayoḥ saṃyogo heya-hetuḥ ||2.17|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538175 (0.047): tasmād..yad..eva..heyam..ity..ucyate..tasyaiva..kāraṇam..pratinirdiśyate.. / YS_2.17(79): draṣṭṛdṛśyayoḥ..samyoga1..heyahetuḥ.. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538185 (0.026): YBh_2.17(79): dṛśyā..buddhisattva-upārūḍhāḥ..sarve..dharmāḥ. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271713 (0.0): ekam eva darśanaṃ khyātir eva darśanam iti. cittam ayaskāntamaṇikalpaṃ / saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ. tasmāc | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532852 (0.039): cittam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatvena..svam..bhavati..puruṣasya..svāminaḥ... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538195 (0.039): tad..etad..dṛsyam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatva3..svam..bhavati..puruṣasya..dṛśirūpasya..svāminah,..anubhavakarmaviṣayatām..āpannam..yataḥ...[upakāra] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276575 (0.058): saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532855 (0.0): cittam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatvena..svam..bhavati..puruṣasya..svāminaḥ... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271715 (0.0): ekam eva darśanaṃ khyātir eva darśanam iti. cittam ayaskāntamaṇikalpaṃ / saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ. tasmāc | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538201 (0.005): tad..etad..dṛsyam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatva3..svam..bhavati..puruṣasya..dṛśirūpasya..svāminah,..anubhavakarmaviṣayatām..āpannam..yataḥ...[upakāra] | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538211 (0.022): anyasvarūpa3..pratilabdhātmakam..svatantram..api..parārthatvāt..paratantram. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538213 (0.0): anyasvarūpa3..pratilabdhātmakam..svatantram..api..parārthatvāt..paratantram. | ||||||||||||||||||||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25560479 (5.960): taduktaṃ pañcaśikhācāryeṇa 'tatsaṃyogahetuvivarjanātsyādayamātyantiko / duḥkhapratīkāraḥ' iti / | ^ (brsvbh2u.htm.txt) 23586679 (5.960): taduktaṃ pañcaśikhācāryeṇa 'tatsaṃyogahetuvivarjanātsyādayamātyantiko | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538234 (0.034): tathā..ca..+..uktam..--..tatsamyogahetuvivarjanāt..syād..ayam..ātyantika1..duhkhapratīkāraḥ. | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19451208 (0.056): duḥkhaheturiti / hetupadametat / duḥkhasya hetuḥ kāraṇaṃ yasmāt, | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3228610 (0.058): jātyantarabhāve tu tatsaṃyogahetuparihārātsyādapi kadācinmokṣopapattiriti | ||||||||||||||||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25560481 (0.0): taduktaṃ pañcaśikhācāryeṇa 'tatsaṃyogahetuvivarjanātsyādayamātyantiko / duḥkhapratīkāraḥ' iti / | ^ (brsvbh2u.htm.txt) 23586680 (0.0): taduktaṃ pañcaśikhācāryeṇa 'tatsaṃyogahetuvivarjanātsyādayamātyantiko / duḥkhapratīkāraḥ'iti / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538260 (0.0): tadyathā..--..pādatalasya..bhedyatā,..kaṇṭakasya..bhettṛtvam,..parihāraḥ..kaṇṭakasya..pā[pa]dānadhiṣṭhānam..pādatrāṇavyavahita3..vādhiṣṭhānam,..etat..trayam..yo..veda..loka7..sa..tatra..pratīkāram..ārabhamāṇa1..bhedajam..duhkham..nāpnoti...[pāpa?,..pāda?,..ā-rabh] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538277 (0.041): YBh_2.17(80-81): kasmāt,..tritva-upalabdhisāmarthyād..iti. / YBh_2.17(81): atrāpi..tāpakasya..rajasaḥ..sattvam..eva..tapyam. | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28183889 (0.051): sandhyāvandanādinityakarmasu nimittam/ snānādirūpanaimittikakarmasu / aśucittve sati jīvitvaṃ nimittam/ tathā ca tatra 'aham | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10532409 (0.056): trimuhūrtāyāstato 'dhikāyā vā sattve evāgrāhyatvam / / na tu tato nyūnāyāḥ sattve / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538289 (0.023): kasmāt,..tapikriyāyāḥ..karmasthatvāt,..sattva7..karman7..tapikriyā..nāpariṇāmin7..niṣkriya7..kṣetrajña7,..darśitaviṣayatvāt...[pari-nam] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051266 (0.0): draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ || YS_2.17 || / prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206235 (0.0): draṣṭṛ-dṛśyayoḥ saṃyogo heya-hetuḥ ||2.17|| / prakāśa-kriyā-sthiti-śīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃdṛśyam | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538318 (0.015): prakāśakriyāsthitiśīlam..bhūteindriyātmakam..bhogāpavargārtham..dṛśyam.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538308 (0.056): YBh_2.18(81): dṛśyasvarūpam..ucyate.. / YS_2.18(81): / prakāśakriyāsthitiśīlam..bhūteindriyātmakam..bhogāpavargārtham..dṛśyam.. | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538324 (0.013): prakāśakriyāsthitiśīlam..bhūteindriyātmakam..bhogāpavargārtham..dṛśyam.. / YBh_2.18(81): prakāśaśīlam..sattvam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538337 (0.019): YBh_2.18(81-83): / ete..guṇāḥ..paraspara-uparaktapravibhāgāḥ..pariṇāminaḥ..samyogaviyogadharman1P..itaretara-upāśraya3..upārjitamūrti1P..parasparāṅgāṅgitva7..apy..asambhinnaśaktipravibhāgās..tulyajātīyātulyajātīyaśaktibhedānupātinaḥ..[anupāta]..pradhānavelāyām..upadarśitasamnidhānā..guṇatva7..api..ca..vyāpāramātra3..pradhānāntarṇītānumitāstitāḥ..puruṣārthakartavyatā3..prayuktasāmarthyāḥ..samnidhimātra-upakārin1P..ayaskāntamaṇikalpāḥ..pratyayam..antara3..ekatamasya..vṛttim..anuvartamānāḥ..pradhānaśabdavācyā..bhavanti... | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271710 (0.058): ekam eva darśanaṃ khyātir eva darśanam iti. cittam ayaskāntamaṇikalpaṃ / saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ. tasmāc | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276394 (0.058): dharmāḥ. tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538357 (0.056): tad..etad..bhūteindriyātmakam..bhūtabhāva3..pṛthivī-ādinā..sūkṣmasthūla3..pariṇamate...[pari-nam] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538379 (0.0): tat..tu..nāprayojanam..api..tu..prayojanam..urarīkṛtya..pravartata..iti..bhogāpavargārtham..hi..tad..dṛśyam..puruṣasya..+..iti...[pra-vṛt] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538393 (5.960): tat..tu..nāprayojanam..api..tu..prayojanam..urarīkṛtya..pravartata..iti..bhogāpavargārtham..hi..tad..dṛśyam..puruṣasya..+..iti...[pra-vṛt] / YBh_2.18(83): / tatra..+..iṣṭāniṣṭaguṇasvarūpāvadhāraṇam..avibhāgāpannam..bhoga1..bhoktṛ6..svarūpāvadhāraṇam..apavarga..iti. | ^ (brsvbh2u.htm.txt) 23586707 (1.192): iṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannamasya bhogaḥ, | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538381 (0.011): tat..tu..nāprayojanam..api..tu..prayojanam..urarīkṛtya..pravartata..iti..bhogāpavargārtham..hi..tad..dṛśyam..puruṣasya..+..iti...[pra-vṛt] | Vacaspati: Bhamati (vacbhamu.htm.txt) 25560506 (0.022): iṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannamasya bhogaḥ, / bhoktṛsvarūpāvadhāraṇamapavargaḥ,tena hi buddhisatvamevāpavṛjyate,tathāpi | |||||||||||||||||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25560506 (0.023): iṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannamasya bhogaḥ, / bhoktṛsvarūpāvadhāraṇamapavargaḥ,tena hi buddhisatvamevāpavṛjyate,tathāpi | ^ (brsvbh2u.htm.txt) 23586707 (0.023): iṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannamasya bhogaḥ, / bhoktṛsvarūpāvadhāraṇamapavargaḥ, tena hi buddhisatvamevāpavṛjyate, | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538402 (0.039): tatra..+..iṣṭāniṣṭaguṇasvarūpāvadhāraṇam..avibhāgāpannam..bhoga1..bhoktṛ6..svarūpāvadhāraṇam..apavarga..iti. / YBh_2.18(83): dvayor..atiriktam..anyad..darśanam..nāsti. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538422 (0.027): tāv..etau..bhogāpavargau..buddhikṛtau..buddhi7..eva..vartamānau..katham..puruṣa7..vyapadiśyete..iti. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272724 (0.011): tatphalasya bhokteti. yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272725 (0.002): tatphalasya bhokteti. yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538439 (0.036): yathā..vijayaḥ..parājaya1..vā..yoddhṛṣu..vartamānaḥ..svāmini..vyapadiśyate,..sa..hi..tatphalasya..bhoktṛ1..iti,..evam..bandhamokṣau..buddhi7..eva..vartamānau..puruṣa7..vyapadiśyete,..sa..hi..tatphalasya..bhoktṛ1..iti. | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272717 (0.037): vāsanā āśayāḥ. te ca manasi vartamānāḥ puruṣe vyapadiśyante, sa hi / tatphalasya bhokteti. yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538447 (0.037): buddhi6..eva..puruṣārthāparisamāptir..bandhas..tadarthāvasāya1..mokṣa..iti. | ||||||||||||||||||||
Kautilya: Arthasastra (kautil_u.htm.txt) 5562089 (0.018): śravaṇa.grahaṇa.dhāraṇa.vijñāna.ūha.apoha.tattva.abhiniviṣṭa.buddhiṃ vidyā | Kautilya: Arthasastra (kautil_u.htm.txt) 5595387 (0.018): śuśrūṣā.śravaṇa.grahaṇa.dhāraṇa.vijñāna.ūha.apoha.tattva.abhiniveśāḥ | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14534852 (0.022): śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538459 (0.033): YBh_2.18(84): / etena..grahaṇadhāraṇa-ūhāpohatattvajñānābhiniveśā..buddhi7..vartamānāḥ..puruṣa7..adhyāropitasadbhāvāḥ...[adhyā-ruh] | Bhasarvajna: Ganakarika, 1 (bhgank_u.htm.txt) 24803335 (0.050): prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ // Gk_1.7 / * grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538481 (0.0): dṛśyānām..guṇānām..svarūpabhedāvadhāraṇārtham..idam..ārabhyate.. | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11722058 (0.057): niravaśeṣaṃ savāsanaṃ satyarūpamuktvā yattatsatyasya satyamuktaṃ brahma / tatsvarūpāvadhāraṇārthamidamārabhyate / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25586426 (0.057): brahma tatsvarūpāvadhāraṇārthamidamārabhyate / | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051273 (0.0): YS_2.18 || / viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206241 (0.036): viśeṣāviśeṣa-liṅga-mātrā-liṅgāni [ ] guṇa-parvāṇi [ ] ||2.19|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538483 (0.041): dṛśyānām..guṇānām..svarūpabhedāvadhāraṇārtham..idam..ārabhyate.. / YS_2.19(84): viśeṣāviśeṣaliṅgamātrāliṅgāni..guṇaparvan1Pṇ.. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538503 (0.0): tatrākāśavāyu-agni-udakabhūmi1P..bhūtāni..śabdasparśarūparasagandhatanmātrāṇām..aviśeṣāṇām..viśeṣāḥ. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373431 (0.011): vikṛtayaś ca | tanmātrāṇi śabdasparśarūparasagandhākhyāni | ṣoḍaśakas tu | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851200 (0.012): śabdasparśarūparasatanmātrāsahitādgandhatanmātrācchabdasparśarūparasagandhaguṇā | Kesava: Samkhyatattvapradipika (or Samkhyarthatattvapradipika; according (kestprau.htm.txt) 26194494 (0.012): mahattattvasya prathamo vikāraḥ tadanantaraṃ pañcatanmātrāḥ / śabdasparśarūparasagandhākhyā bhavati athākāśādibhūtapañcakaṃ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10415617 (0.016): 12,308.191d@029A_0043 ahaṃkārād yugapad utpādayām āsa pañca mahābhūtāni / śabdasparśarūparasagandhalakṣaṇāni | | Vinasikhatantra (vinst_pu.htm.txt) 7097468 (0.017): ja śabdasparśarasarūpagandha tanmātraṃ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565962 (0.029): nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na / rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089332 (0.029): dātavyam | na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṃ dātavyam | Gautama: Nyayasutra (nystik_u.htm.txt) 2431703 (0.029): api ca na smṛtayo yuga padutpadyante paricchedakatvād / gandharasarūpasparśaśabdajñānabadityāha paricchedatvācceti / | Bhagavadgita (bhg4c__u.htm.txt) 17793400 (0.029): pṛthvy ap tejo vāyv ākāśākhya pañca mahābhūta sūkṣmāvasthā rūpāṇi / gandha rasa rūpa sparśa śabdātmakāni pañca tan mātrāṇi lakṣyante | | Bhagavadgita 7 (bhg4c07u.htm.txt) 6347110 (0.029): pṛthvy-ap-tejo-vāyv-ākāśākhya-pañca-mahābhūta-sūkṣmāvasthā-rūpāṇi / gandha-rasa-rūpa-sparśa-śabdātmakāni pañca-tan-mātrāṇi lakṣyante | | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24813090 (0.029): śabdasparśarūparasagandhātmakāny ākāśavāyutejojalapṛthivyākhyāni | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375075 (0.030): śabdasparśarasarūpagandhādyavayavasampannaṃ vyaktam | kiṃ ca --- | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851185 (0.031): śabdasparśarūpatanmātrasahitādrasatanmātrācchabdasparśarūparasaguṇaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6946827 (0.032): 19602 tatra katame bahirdhā dharmā ādhyātmikaiḥ dharmaiḥ śūnyāḥ/ / rūpaśabdagandharasasparśa | Gandavyuhasutra (bsu016_u.htm.txt) 28627544 (0.032): naranārīgaṇeṣu dharmārāmaratirato rūpaśabdagandharasasparśarativiviktacetā | Bhasarvajna: Ganakarika, 1 (bhgank_u.htm.txt) 24801330 (0.032): pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21222029 (0.032): bahirandriyavyavasthāpakātavacchedakānāṃ rūparasagandhasparśaśabdatvānāṃ | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496759 (0.032): cakṣuḥśrotraghrāṇarasanatvagākhyāni rūpaśabdagandharasasparśabodhakāni // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10421516 (0.033): 12,308.191d@029D_0185 śubhāśubhaṃ śabdasparśarūparasagandhādīnāṃ cāvāptir | |
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380312 (5.960): teṣām karaṇānāṃ madhye yeṣām ayam adhikāro vartate teṣāṃ yāni / buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇāni pañca tāni saviśeṣaṃ gṛhṇanti | Tarkarahasya (tarkrsau.htm.txt) 24338502 (0.019): pañcabuddhīndriyāṇi śrotratvakcakṣurghrāṇajihvākhyāni | pañca | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3638953 (0.022): ekādaśendriyāṇi pañcamahābhūtāni ca ete ṣoḍaśa vikārāḥ | / tatra śrotratvakcakṣurjihvāghrāṇāni svasvaviṣayakabuddhijanakatvāt pañca | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380205 (0.022): uktaṃ tat sāmpratakālaṃ vartamānaviṣayagrāhakaṃ bhavati | / śrotratvakcakṣurjihvāghrāṇāni vartamānāny eva śabdādīni gṛhṇanti | | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3457338 (0.023): kṣetrāśritāni tattvāni; śrotratvakcakṣurjihvāghrāṇāni pañca jñānendriyāṇi, | Sarvamatasamgraha (sarvmtsu.htm.txt) 21318402 (0.035): dvividhāni cendriyāṇi bāhyābhyantarabhedāt | / bāhyāni śrotratvakcakṣurjihvāghrāṇākhyāni pañca jñānendriyāṇi | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174890 (0.035): dṛṣṭaṃ yathā śrotraṃ tvak cakṣurjihvā ghrāṇamiti pañcabuddhīndriyāṇi | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672829 (0.037): buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni / | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496752 (0.037): abhito buddhyante jñāyante vastūnyābhirityabhibuddhayaḥ buddhīndriyāṇi / cakṣuḥśrotraghrāṇarasanatvagākhyāni rūpaśabdagandharasasparśabodhakāni // | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28065688 (0.037): buddhijanakānīndriyāṇi buddhīndriyāṇi tāni / cakṣuḥśrotraghrāṇarasanatvagindriyāṇi | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178014 (0.038): ekādaśendriyāṇi śrotraṃ tvak cakṣuṣī jihvā ghrāṇamiti pañca buddhīndriyāṇi | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15915072 (0.041): jñānendriyāṇi śrotraṃ tvak cakṣurjihvā ca nāsikā / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24815997 (0.044): 1.1.12: ghrāṇarasanacakṣustvakśrotrāṇi indriyāṇi bhūtebhyaḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2366613 (0.044): NyS_1,1.12: ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26488146 (0.044): NyS_1,1.12: ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ || | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,1 (vnyps11u.htm.txt) 27284821 (0.044): ghrāṇarasanacakṣustvakchrotrāṇīndriyāṇi bhūtebhyaḥ" iti; atra" | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5912068 (0.044): akṣāṇīndriyāṇi.ghrāṇarasanacakṣustvakchrotramanāṃsi.ṣaṭ./.tad.dhi.dravyādiṣu.padārtheṣūtpadyate./ | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734917 (0.045): kāpilānām api śrotrādivṛttiḥ pratyakṣam. / śrotratvakcakṣurjihvāghrāṇānāṃ[203]manasādhiṣṭhitā[204]vṛttiḥ [M21b]" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538511 (0.052): tathā..śrotratvac-cakṣurjihvāghrāṇāni..buddhhīndriyāṇi,..vāc-pāṇipādapāyūpasthāḥ..karmendriyāṇi,..ekādaśam..manas+..sarvārtham,..ity..etāny..asmitālakṣaṇasyāviśeṣasya..viśeṣāḥ... | Tattvamimamsa (tattvmiu.htm.txt) 23767337 (0.054): saṃjñāḥ / cakṣuḥśrotraghrāṇarasanatvagākhyāni buddhīndriyāṇi / | |
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178022 (0.0): ekādaśendriyāṇi śrotraṃ tvak cakṣuṣī jihvā ghrāṇamiti pañca buddhīndriyāṇi / / vākpāṇipādapāyūpasthāḥ pañcakarmendriyāṇyubhayātmakamekādaśaṃ mana eṣa | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11274387 (0.0): āha, karmendriyāṇi punaḥ kānīti ? / vākpāṇipādapāyūpasthāḥ karmendriyāṇyāhuḥ // ISk_26 // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11274400 (0.0): vākca pāṇī ca pādau pāyuścopasthaśca vākpāṇipādapāyūpasthāḥ / etāni | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538520 (0.006): tathā..śrotratvac-cakṣurjihvāghrāṇāni..buddhhīndriyāṇi,..vāc-pāṇipādapāyūpasthāḥ..karmendriyāṇi,..ekādaśam..manas+..sarvārtham,..ity..etāny..asmitālakṣaṇasyāviśeṣasya..viśeṣāḥ... | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3638964 (0.016): tatra śrotratvakcakṣurjihvāghrāṇāni svasvaviṣayakabuddhijanakatvāt pañca / buddhīndriyāṇi | / vākpāṇipādapāyūpasthāni svasvakarmakaraṇāt pañca karmendriyāṇi | | Tattvamimamsa (tattvmiu.htm.txt) 23767343 (0.016): saṃjñāḥ / cakṣuḥśrotraghrāṇarasanatvagākhyāni buddhīndriyāṇi / / vākpāṇipādapāyūpasthāni karmendriyāṇi / mana ubhayātmakaṃ buddhīndriyaṃ | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945069 (0.016): vākpāṇipādapāyūpasthāni karmendriyāṇi vacanādānaviharaṇotsargānandavṛttīni | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28065702 (0.016): karma kurvantīti karmendriyāṇi tāni ca vākpāṇipādapāyūpasthāni | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178631 (0.017): avagacchantīti pañca buddhīndriyāṇi / vākpāṇipādapāyūpasthān | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7379058 (0.017): vākpāṇipādapāyūpasthān karmendriyāṇy āhuḥ | karma kurvanti kārayanti ca | | Isvarakrsna: Samkhyakarika (Samkhyasaptati). (iskar_u.htm.txt) 4686778 (0.017): vākpāṇipādapāyūpasthān karmendriyāṇy āhuḥ // ISk_26 // | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672836 (0.017): vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ // ISk_26 // | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15915096 (0.018): vākpāṇipādapāyūpasthāstu karmendriyāṇyapi // NarP_1,63.76 // | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19470340 (0.020): ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi / tatra pañca / karmendriyāṇi vākpāṇipādapāyūpasthalakṣaṇāni / pañca buddhīndriyāṇi (Bcp | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 438723 (0.020): tanmātrasaṃjñāni pañca, anyonyavyūhena sthūlāni pṛthivyādibuddhīndriyāṇi, / vākpāṇipādapāyūpasthākhyāni pañca karmendriyāṇi, manobuddhyahaṅkārā iti | Abhinavagupta: Paramarthasara (parmartu.htm.txt) 16707729 (0.022): vākpāṇipādapāyūpasthaṃ karmendriyāṇi punaḥ || 20 || | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14753256 (0.022): vākpāṇipādapāyūpasthaṃ karmendriyāṇi punaḥ // 20 // | Bhagavadgita (bhg4c__u.htm.txt) 17853589 (0.029): indriyāṇi daśaikaṃ ca śrotra tvak cakṣū rasana ghrāṇākhyāni pañca / buddhīndriyāṇi vāk pāṇi pāda pāyūpasthākhyāni pañca karmendriyāṇīti tāni | | Bhagavadgita 13 (bhg4c13u.htm.txt) 26721162 (0.029): indriyāṇi daśaikaṃ ca śrotra-tvak-cakṣū-rasana-ghrāṇākhyāni pañca / buddhīndriyāṇi vāk-pāṇi-pāda-pāyūpasthākhyāni pañca karmendriyāṇīti tāni | | Narahari: Bodhasara (nabodhsu.htm.txt) 19186341 (0.035): śrotraṃ tvakcakṣu rasanaṃ ghrāṇaṃ jñānendriyāṇi ca / / vākpāṇipādapāyvādi pañca karmendriyāṇi ca // NBs_11.8 // | |
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3638854 (0.0): tattannirviśeṣaguṇavattvaṃ tattanmātralakṣaṇam | / tāni ca pañca śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179906 (0.0): yāni pañca tanmātrāṇyahaṃkārādutpadyante te śabdatanmātraṃ sparśatanmātraṃ / rūpatanmātraṃ rasatanmātraṃ gandhatanmātrametānyaviśeṣā ucyante devānāmete | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538543 (0.0): YBh_2.19(84): guṇānām..eṣa..ṣoḍaśaka1..viśeṣapariṇāmaḥ. / YBh_2.19(84-85): / ṣaḍ..aviśeṣāḥ...tadyathā..--..śabdatanmātram..sparśatanmātram..rūpatanmātram..rasatanmātram..gandhatanmātram..ca..+..iti..ekadvitricatuhpañcalakṣaṇāḥ..śabdādi1P..pañcāviśeṣāh,..ṣaṣṭhas..cāviśeṣa1..asmitāmātra..iti. | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780225 (0.0): ahaṅkārānvitāni pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177996 (0.014): ṣoḍaśakaḥ tasmādahaṃkārācchoḍaśakaḥ ṣoḍaśasvarūpeṇa guṇa utpadyate / sa / yathā / pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rupatanmātraṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11279735 (0.047): khalvaviśeṣāḥ / kāni punastanmātrāṇītyucyate śabdatanmātraṃ, / sparśatanmātraṃ, rūpatanmātraṃ, rasatanmātraṃ, gandhatanmātramiti / | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780253 (0.051): tasmācchabdatanmātre 'viśeṣaḥ | / atha sparśatanmātrāṇi sparśeṣvevopalabhyante tatra | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11279764 (0.053): sati viśeṣā udātānudāttasvaritānunāsikādayastatra na santi / tasmācchabdatanmātram / evaṃ sparśatanmātre mṛdukaṭhinādayaḥ / evaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11279805 (0.056): ete smṛtā viśeṣāḥ / tatra śabdatanmātrādākāśam, sparśatanmātrādvāyuḥ, rūpatanmātrāttejaḥ, | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945020 (0.059): tanmātrāṇi tu pañca śabdatanmātramākāśahetuḥ / sparśatanmātraṃ vāyuyoniḥ / | |||||||||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3638855 (0.0): tāni ca pañca śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23179907 (0.0): yāni pañca tanmātrāṇyahaṃkārādutpadyante te śabdatanmātraṃ sparśatanmātraṃ / rūpatanmātraṃ rasatanmātraṃ gandhatanmātrametānyaviśeṣā ucyante devānāmete | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538545 (0.0): ṣaḍ..aviśeṣāḥ...tadyathā..--..śabdatanmātram..sparśatanmātram..rūpatanmātram..rasatanmātram..gandhatanmātram..ca..+..iti..ekadvitricatuhpañcalakṣaṇāḥ..śabdādi1P..pañcāviśeṣāh,..ṣaṣṭhas..cāviśeṣa1..asmitāmātra..iti. | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780226 (0.0): ahaṅkārānvitāni pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ / rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ ceti pañcatanmātrāṇi | | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23177999 (0.011): yathā / pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rupatanmātraṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11279741 (0.021): sparśatanmātraṃ, rūpatanmātraṃ, rasatanmātraṃ, gandhatanmātramiti / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062665 (0.022): rūpatanmātramevaṃ vai rasatanmātramapyatha / / gandhatanmātrameteṣu viśeṣo nopalabhyate // | ||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2422463 (0.041): kiṃ ghrāṇādivaditi / / ekadvitricatuḥpañcaprakṛtikatāmāsthiṣata śarīrasya vādinaḥ so 'yaṃ | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27817300 (0.046): evaṃ caturvidhaṃ kāntaṃ % romakāntañca pañcamam // Ras_6.40 // / ekadvitricatuḥpañca $ sarbbatomukhameva tat & | Rasarnava, Patalas 1-12 (rasarniu.htm.txt) 27886554 (0.046): ekadvitriguṇo hi saḥ Ras_8.4b / ekadvitricatuḥpañca Ras_2.100c | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11790669 (0.046): evaṃ caturvidhaṃ kāntaṃ romakāntañca pañcamam // Ras_6.40 // / ekadvitricatuḥpañca sarbbatomukhameva tat / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15360410 (0.047): sarvātmane namastubhyaṃ % namaḥ sarveśvarāya te // LiP_1,96.92 // / ekadvitricatuḥpañca $ kṛtvas te 'stu namonamaḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28924681 (0.047): ekadeśasya dūṣaṇe LiP_1,89.64b / ekadvitricatuḥpañca LiP_1,96.93a | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7254171 (0.047): sarvātmane namastubhyaṃ namaḥ sarveśvarāya te // LiP_1,96.92 // / ekadvitricatuḥpañca kṛtvas te 'stu namonamaḥ / | Angirasasmrti (angirsau.htm.txt) 13180078 (0.052): dviguṇaṃ nikhilaṃ kṛtyaṃ $ samunneyaṃ vicakṣaṇaiḥ & / ekadvitricatuḥpañcavāraṃ vivāhitā | Angirasasmrti (angirspu.htm.txt) 4715760 (0.052): dviguṇaṃ nikhilaṃ kṛtyaṃ samunneyaṃ vicakṣaṇaiḥ / / ekadvitricatuḥpañcavāraṃ vivāhitā | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6436337 (0.054): sanirodhāḥ samāpattīrgatvāgamya nava dvidhā // Abhis_5.24 // / ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt / | Anandakanda (anandk_u.htm.txt) 21344084 (0.056): ekadvitricatuḥpañcayogayuktaṃ rasāyanam / | Bhrgu-Samhita (bhrgus_u.htm.txt) 12768585 (0.058): ekadvitricatuḥpañcaṣaḍādyā viśvato mukhāḥ / | Vagisvarakirti: Mrtyuvancanopadesa (vamvupau.htm.txt) 27760376 (0.058): ekadvitricatuḥpañca- $ ṣaḍdināni viparyayāt & | Vagisvarakirti: Mrtyuvancanopadesa (vamvuppu.htm.txt) 10760220 (0.058): ekadvitricatuḥpañcaṣaḍdināni viparyayāt / | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8817940 (0.059): AbhT_28.130b/. ekadvitricatuḥpañcaṣaḍlataikatamaṃ mahat // 130 | Angirasasmrti (angirsiu.htm.txt) 7018426 (0.064): ekadvitricaturnārī- Ang_1.48a / ekadvitricatuḥpañca- Ang_1.212c | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8978024 (0.064): ekadvitricatuḥpañca Ang_1.212c | ||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538558 (0.038): yat..tat..paramaviśeṣa-bhyo..liṅgamātram..mahattattvam..tasminn..ete..sattāmātra7..mahaty..ātmany..avasthāya..vivṛddhikāṣṭhām..anubhavanti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538560 (0.052): yat..tat..paramaviśeṣa-bhyo..liṅgamātram..mahattattvam..tasminn..ete..sattāmātra7..mahaty..ātmany..avasthāya..vivṛddhikāṣṭhām..anubhavanti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538574 (0.025): pratisaṃsṛjyamānāś..ca..tasminn..eva..sattāmātra7..mahaty..ātmany..avasthāya..yat..tan..nihsattāsattam..nihsadasat..+?..nirasad..avyaktam..aliṅgam..pradhānam..tat..pratiyanti...[prati-i] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538560 (0.050): yat..tat..paramaviśeṣa-bhyo..liṅgamātram..mahattattvam..tasminn..ete..sattāmātra7..mahaty..ātmany..avasthāya..vivṛddhikāṣṭhām..anubhavanti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538576 (0.049): pratisaṃsṛjyamānāś..ca..tasminn..eva..sattāmātra7..mahaty..ātmany..avasthāya..yat..tan..nihsattāsattam..nihsadasat..+?..nirasad..avyaktam..aliṅgam..pradhānam..tat..pratiyanti...[prati-i] | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250898 (0.057): sarvavikārasāmyaṃ sarvaśaktipralayaṃ nissattāsattaṃ / nissadasadavyaktalakṣaṇamavasthāntaramupasaṃprāptānāṃ | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538590 (0.012): eṣa..teṣām..liṅgamātraḥ..pariṇāma1..nihsattāsattam..cāliṅgapariṇāma..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538594 (0.011): eṣa..teṣām..liṅgamātraḥ..pariṇāma1..nihsattāsattam..cāliṅgapariṇāma..iti. / YBh_2.19(86): / aliṅgāvasthāyām..na..puruṣārtha1..hetur..nāliṅgāvasthāyām..ādi7..puruṣārthatā..kāraṇam..bhavatīti. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276872 (0.0): nāsau puruṣārthakṛteti nityākhyāyate. trayāṇāṃ tv avasthāviśeṣāṇām ādau / puruṣārthatā kāraṇaṃ bhavati. sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538609 (5.960): YBh_2.19(86): na..tasyāḥ..puruṣārthatā..kāraṇam..bhavatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538602 (0.049): aliṅgāvasthāyām..na..puruṣārtha1..hetur..nāliṅgāvasthāyām..ādi7..puruṣārthatā..kāraṇam..bhavatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538628 (0.049): trayāṇām..tv..avasthāviśeṣāṇām..ādi7..puruṣārthatā..kāraṇam..bhavati. | Sarvamatasamgraha (sarvmtsu.htm.txt) 21323973 (0.053): karmasādhyatve mokṣasya nityapuruṣārthatā ca na syāt, yat kṛtakaṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535917 (0.054): kiṃtu,..liṅgasyānvayikāraṇam..puruṣa1..na..bhavati,..hetus..tu..bhavatīti. | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538609 (5.960): YBh_2.19(86): na..tasyāḥ..puruṣārthatā..kāraṇam..bhavatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538628 (0.044): YBh_2.19(86): nāsau..puruṣārthakṛtā..+..iti..nityākhyāyate. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538602 (0.049): aliṅgāvasthāyām..na..puruṣārtha1..hetur..nāliṅgāvasthāyām..ādi7..puruṣārthatā..kāraṇam..bhavatīti. | Sarvamatasamgraha (sarvmtsu.htm.txt) 21323973 (0.053): karmasādhyatve mokṣasya nityapuruṣārthatā ca na syāt, yat kṛtakaṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535917 (0.054): kiṃtu,..liṅgasyānvayikāraṇam..puruṣa1..na..bhavati,..hetus..tu..bhavatīti. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538638 (0.0): sa..cārtha1..hetur..nimittam..kāraṇam..bhavatīty..anityākhyāyate. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276851 (0.0): aliṅgāvasthāyāṃ na puruṣārtho hetur nāliṅgāvasthāyām ādau / puruṣārthatā kāraṇaṃ bhavatīti. na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538609 (0.002): YBh_2.19(86): na..tasyāḥ..puruṣārthatā..kāraṇam..bhavatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538602 (0.043): aliṅgāvasthāyām..na..puruṣārtha1..hetur..nāliṅgāvasthāyām..ādi7..puruṣārthatā..kāraṇam..bhavatīti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538628 (0.043): trayāṇām..tv..avasthāviśeṣāṇām..ādi7..puruṣārthatā..kāraṇam..bhavati. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11913219 (0.043): anutpādyatvād eva cāsya kāraṇahetur na bhavati. ata evocyate. kasmān mārgo | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19492164 (0.051): taditi samādhirheturviharaṇamucyate nimittaṃ kāraṇaṃ heturiti paryāyāḥ, | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535917 (0.053): kiṃtu,..liṅgasyānvayikāraṇam..puruṣa1..na..bhavati,..hetus..tu..bhavatīti. | Sarvamatasamgraha (sarvmtsu.htm.txt) 21323973 (0.055): karmasādhyatve mokṣasya nityapuruṣārthatā ca na syāt, yat kṛtakaṃ | Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10723732 (0.058): dravyaṃ dravyasyānyasyānyaddhetuḥ kāraṇaṃ syānna tu tasyaiva tat / / nāpyadravyaṃ kasyacitkāraṇaṃ svatantraṃ dṛṣṭaṃ loke / | |||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538649 (0.028): guṇās..tu..sarvadharmānupātino..na..pratyastam..ayante..na..+..upajāyante...[anupāta,..anupātin] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538637 (0.048): sa..cārtha1..hetur..nimittam..kāraṇam..bhavatīty..anityākhyāyate. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538662 (0.0): guṇās..tu..sarvadharmānupātino..na..pratyastam..ayante..na..+..upajāyante...[anupāta,..anupātin] / YBh_2.19(86): / vyaktibhir..evātītānāgatavyayāgamavatībhir..guṇānvayinībhir..upajananāpāyadharmakā..iva..pratyavabhāsante...[anvaya] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541756 (0.052): tatra..dharmasya..dharmiṇi..vartamānasya..+..eva..+..adhvan-sv..atītānāgatavartamāna7P..bhāvānyathātvam..bhavati..na..tu..dravyānyathātvam. | Gautama: Nyayasutra (nystik_u.htm.txt) 2400626 (0.054): api tu kriyāvyaṅgyā tāṃ khalūrarīkṛtya / pravartamānānayamatītānāgatavartamānān pratipadyate nānyathā / | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15247472 (0.058): evam etat sugata, prajñāpāramitayā bhagavan satkṛtayā gurukṛtayā mānitayā / pūjitayā atītānāgatapratyutpannā buddhā bhagavantaḥ satkṛtā gurukṛtā | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19383550 (0.058): punaretadatītānāgatādi dravyato 'bhivāñcchatītyāhābhidhārmikāḥ || | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947246 (0.062): atītānāgatapratyutpannās te nopalabhyante/ / 19716 tat kasya hetoḥ/ nātīte anāgatā upalabhyante/ nāpy anāgate atītāḥ/ | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538662 (0.038): vyaktibhir..evātītānāgatavyayāgamavatībhir..guṇānvayinībhir..upajananāpāyadharmakā..iva..pratyavabhāsante...[anvaya] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538689 (0.0): kasmāt...yato..+asya..ṃriyante..go1P..iti,..go6P..eva..maraṇāt..tasya..daridrāṇam..na..svarūpahānād..iti..samaḥ..samādhiḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538698 (0.033): tathā..ṣaḍ..aviśeṣā..liṅgamātra7..saṃsṛṣṭā..vivicyante..pariṇāmakramaniyamāt...[pari-nam] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538708 (0.049): tathā..teṣv..aviśeṣa7P..bhūtendriyāṇi..saṃsṛṣṭāni..vivicyante....... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538720 (0.043): na..viśeṣa-bhyaḥ..param..tattvāntaram..astīti..viśeṣāṇām..nāsti..tattvāntarapariṇāmaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538727 (0.033): na..viśeṣa-bhyaḥ..param..tattvāntaram..astīti..viśeṣāṇām..nāsti..tattvāntarapariṇāmaḥ. | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11738668 (0.037): etaduktaṃ bhavati caturṇāmeva bhūtānāṃ samastaṃ jagatpariṇāmo na tvasti / tattvāntaraṃ yasya pariṇāmo rūpādayo 'nyadvā pariṇāmāntaramiti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25602541 (0.037): etaduktaṃ bhavati caturṇāmeva bhūtānāṃ jagatpariṇāmo na tvasti / tattvāntaraṃ yasya pariṇāmo rūpādayo 'nyadvā pariṇāmāntaramiti / | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538740 (0.017): na..viśeṣa-bhyaḥ..param..tattvāntaram..astīti..viśeṣāṇām..nāsti..tattvāntarapariṇāmaḥ. / YBh_2.19(87): teṣām..tu..dharmalakṣaṇāvasthāpariṇāmā..vyākhyāyiṣyante. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541543 (0.027): etena..bhūteindriya7P..dharmalakṣaṇāvasthāpariṇāmā..vyākhyātāḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279535 (0.037): bhūtendriyeṣu dharmapariṇāmo lakṣaṇapariṇāmo 'vasthāpariṇāmaś cokto | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9620660 (0.037): tathāhi dharmapariṇāmo lakṣaṇapariṇāmo 'vasthāpariṇāmaśceti tridhā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541560 (0.042): etena..pūrva-uktena..cittapariṇāma3..dharmalakṣaṇāvasthārūpa3..bhūtaendriya7P..dharmapariṇāma1..lakṣaṇapariṇāma1..avasthāpariṇāmaś..ca..+..ukto..veditavyaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279653 (0.056): lakṣaṇānām apy avasthābhiḥ pariṇāma iti. evaṃ / dharmalakṣaṇāvasthāpariṇāmaiḥ śūnyaṃ na kṣaṇam api guṇavṛttam avatiṣṭhate. | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11722059 (0.059): niravaśeṣaṃ savāsanaṃ satyarūpamuktvā yattatsatyasya satyamuktaṃ brahma / tatsvarūpāvadhāraṇārthamidamārabhyate / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25586427 (0.059): brahma tatsvarūpāvadhāraṇārthamidamārabhyate / | Gautama: Nyayasutra (nystik_u.htm.txt) 2420245 (0.060): pariharati neti / / trividho 'pyayaṃ dharmalakṣaṇāvasthāpariṇāmo nityāt dharmiṇo na bhidyate | Vacaspati: Bhamati (vacbhamu.htm.txt) 25509879 (0.061): evaṃ kaṭakāderapi pratyutpannatvādilakṣaṇaḥ lakṣaṇapariṇāma utpattiḥ / / evamavasthāpariṇāmo navapurāṇatvādirutpattiḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2947110 (0.061): tasyaiva svarūpāvadhāraṇārthaṃ brahmaṇa idamārabhyate-athānantaraṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27221858 (0.061): tasyaiva svarūpāvadhāraṇārthaṃ brahmaṇa idamārabhyate athānantaraṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541700 (0.064): tatra..dharmiṇo..dharmaiḥ..pariṇāma1..dharmāṇām..tṛyadhvanām..lakṣaṇaiḥ..pariṇāma1..lakṣaṇānām..apy..avasthābhiḥ..pariṇāma..iti. / YBh_3.13(126): / evam..dharmalakṣaṇāvasthāpariṇāmaiḥ..śūnyam..na..kṣaṇam..api..guṇavṛttam..avatiṣṭhate. | ||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051281 (0.0): viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || / draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ || YS_2.20 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538749 (0.042): YS_2.20(87): draṣṭṛ1..dṛśimātraḥ..śuddha1..api..pratyayānupaśyaḥ.. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206248 (0.059): draṣṭā dṛśi-mātraḥ śuddho '-pi pratyayānupaśyaḥ ||2.20|| | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538756 (0.025): YS_2.20(87): draṣṭṛ1..dṛśimātraḥ..śuddha1..api..pratyayānupaśyaḥ.. / YBh_2.20(87): / dṛśimātra..iti..dṛkśaktir..eva..viśeṣaṇāparāmṛṣṭā..+..ity..arthaḥ... | Patanjali: Yogasutra (patyog_u.htm.txt) 21051280 (0.059): draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ || YS_2.20 || | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277061 (0.062): tūpadraṣṭā puruṣa ity ato na sarūpaḥ. / astu tarhi virūpa iti. nātyantaṃ virūpaḥ kasmāt. śuddho 'py asau | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538777 (5.960): YBh_2.20(87): na..tāvat..sarūpaḥ...kasmāt. / YBh_2.20(87-88): jñātājñātaviṣayatvāt..pariṇāminī..hi..buddhiḥ... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538800 (0.0): tasyāś..ca..viṣaya1..go-ādir..ghaṭādir..vā..jñātaś..cājñātaś..ca..+..iti..pariṇāmitvam..darśayati. / YBh_2.20(88): / sadājñātaviṣayatvam..tu..puruṣasyāpariṇāmitvam..paridīpayati...kasmāt. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538815 (0.040): na..hi..buddhiś..ca..nāma..puruṣaviṣayaś..ca..syād..agṛhītā..gṛhītā..ca..+..iti..siddham..puruṣasya..sadājñātaviṣayatvam...tataś..cāpariṇāmitvam..iti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538811 (0.050): na..hi..buddhiś..ca..nāma..puruṣaviṣayaś..ca..syād..agṛhītā..gṛhītā..ca..+..iti..siddham..puruṣasya..sadājñātaviṣayatvam...tataś..cāpariṇāmitvam..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538815 (0.0): na..hi..buddhiś..ca..nāma..puruṣaviṣayaś..ca..syād..agṛhītā..gṛhītā..ca..+..iti..siddham..puruṣasya..sadājñātaviṣayatvam...tataś..cāpariṇāmitvam..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538796 (0.003): sadājñātaviṣayatvam..tu..puruṣasyāpariṇāmitvam..paridīpayati...kasmāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277008 (0.054): gavādir ghaṭādir vā jñātaś cājñātaś ceti pariṇāmitvaṃ darśayati. / sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati kasmāt. na | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529112 (0.060): niścayārthā bhaved buddhis tāṃ sarvārthānubhāvinīm / | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4957401 (0.045): *{3/13: E2: 4,19; E4: 3,542; E6: 1,144}* / puruṣaś ca karmārthatvāt // MS_3,1.6 // | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276990 (0.062): pratisaṃvedī. sa buddher na sarūpo nātyantaṃ virūpa iti. na tāvat sarūpaḥ | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538854 (0.051): YBh_2.20(88-89): śudddha1..api..asau..pratyayānupaśya1..yataḥ. / YBh_2.20(89): / pratyayam..bauddham..anupaśyati,..tam..anupaśyann..atadātman1..api..tadātmaka..iva..pratyavabhāsate. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538864 (0.043): pratyayam..bauddham..anupaśyati,..tam..anupaśyann..atadātman1..api..tadātmaka..iva..pratyavabhāsate. / YBh_2.20(89): / tathā..ca..+..uktam..--..apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāminy..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati,..tasyāś..ca..prāptacaitanya-upagraharūpāyā..buddhivṛtti6..anukāramātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ity..ākhyāyate. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285062 (1.192): citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 / apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminy arthe | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547224 (0.034): apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāmini+..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati. | Vasugupta [or Kallata Bhatta?]: Spandakrika (vasspacu.htm.txt) 4510632 (0.050): viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ / tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21019431 (0.056): viśiṣṭe śaktirastu/ na tvinvite// anvayadhiyo 'nyalabhyatvādita | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538868 (0.060): pratyayam..bauddham..anupaśyati,..tam..anupaśyann..atadātman1..api..tadātmaka..iva..pratyavabhāsate. / YBh_2.20(89): / tathā..ca..+..uktam..--..apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāminy..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati,..tasyāś..ca..prāptacaitanya-upagraharūpāyā..buddhivṛtti6..anukāramātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ity..ākhyāyate. | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28150621 (0.062): iti mūlasya 'etatpadajanyabodhaviṣayo 'yamarthaḥ' / ityākārakeśvarecchā śaktirityarthaḥ/ / na tu | |||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285070 (0.0): pratisaṃkrānteva tadvṛttim anupatati. tasyāś ca / prāptacaitanyopagrahasvarūpāyā buddhivṛtter anukārimātratayā | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285077 (0.0): prāptacaitanyopagrahasvarūpāyā buddhivṛtter anukārimātratayā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547243 (0.012): tasyāś..ca..prāptacaitanya-upagrahasvarūpāyā..buddhivṛtti6..anukārimātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ākhyāyate. | |||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18384743 (0.033): yaduktaṃ bhedasya durgrāhyatvaṃ tannāstītyarthaḥ / / tatkathamityata āha svarūpamiti // / svarūpaṃ vastuno bhedo ... // MAnuv_2,2.223a // | Moksopaya (also known as Yogavasistha") (motik_3u.htm.txt) 16615765 (0.044): yat anirvācyaṃ svarūpaṃ bhavati | "tad" eva | na tu tatsadṛśam anyat |" | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2235020 (0.044): anirvācyaṃ svarūpaṃ bhavati | "tad" eva | na tu tatsadṛśam anyat |" | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2235270 (0.047): tadā tasya jñānam yatsvarūpaṃ bhavati tad eva paramātmasvarūpam iti | nanu" | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24777632 (0.048): hī ti / ātmavittiḥ ātmadharmabhūtaṃ jñānam / svarūpam ātmasvarūpam / atra / ātmā vittisvarūpaṃ vā iti pāṭhaḥ syādvā / seddhum prakāśitum / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3660726 (0.049): abhāvābhāsāśca teṣāṃ bāhyatvaṃ nāma ātmā svarūpaṃ na bhavati , na hi | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20982926 (0.058): raśmīnām ity ādi - sūryo yathā raśmīnāṃ svarūpaṃ na, kintu parama- / svarūpam eva bhavaty evaṃ jīvānāṃ bhagavān iti svarūpaikyaṃ nirastam | | Tarkabhasa (bsa072_u.htm.txt) 16550904 (0.063): saṃvidyate yena rūpeṇa tatsvarūpamātmasvarūpasākṣatkāritvāt svasaṃvedanaṃ | |||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538896 (0.018): svarūpam..tu..pararūpa3..pratilabdhātmakam..bhogāpavargārthatāyām..kṛtāyām..puruṣa3..na..dṛśyata..iti... | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051294 (0.0): tadartha eva dṛśyasyātmā || YS_2.21 || / kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206260 (0.0): tadartha eva dṛśyasyātmā ||2.21|| / kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tad, anya-sādhāraṇatvāt ||2.22|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538921 (0.0): YBh_2.21(90): svarūpahānād..asya..nāśaḥ..prāpta1..na..tu..vinaśyati. / YS_2.22(90): kṛtārtham..prati..naṣṭam..apy..anaṣṭam..tadanyasādhāraṇatvāt. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538930 (0.0): YS_2.22(90): kṛtārtham..prati..naṣṭam..apy..anaṣṭam..tadanyasādhāraṇatvāt. / YBh_2.22(90): / kṛtārtham..ekam..puruṣam..prati..dṛśyam..naṣṭam..api..nāśam..prāptam..apy..anaṣṭam..tadanyapuruṣasādhāraṇatvāt. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538932 (0.0): kṛtārtham..ekam..puruṣam..prati..dṛśyam..naṣṭam..api..nāśam..prāptam..apy..anaṣṭam..tadanyapuruṣasādhāraṇatvāt. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206260 (0.042): kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tad, anya-sādhāraṇatvāt ||2.22|| / sva-svāmi-śaktyoḥ sva-rūpopalabdhi-hetuḥ saṃyogaḥ ||2.23|| | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538955 (0.034): ataś..ca..dṛgdarśanaśakti6ḍu..nityatvād..anādiḥ..samyoga1..vyākhyāta..iti. | Bhagavadgita (bhg4c__u.htm.txt) 17770014 (0.052): dṛg darśana śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736080 (0.052): dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Patanjali: Yogasutra (patyog_u.htm.txt) 21051182 (0.052): dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206164 (0.052): dṛg-darśana-śaktyor ekātmatevāsmitā ||2.6|| | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538964 (0.051): tathā..ca..+..uktam..--..dharmiṇām..anādisamyogād..dharmamātrāṇām..apy..anādiḥ..samyoga..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051303 (0.0): kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || / svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206267 (0.017): sva-svāmi-śaktyoḥ sva-rūpopalabdhi-hetuḥ saṃyogaḥ ||2.23|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538987 (0.035): YS_2.23(91): svasvāmiśakti6ḍu..svarūpa-upalabdhihetuḥ..samyogaḥ.. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538991 (0.035): YBh_2.23(91): puruṣaḥ..svāmī..dṛśya3..svena..darśanārtham..samyuktaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539000 (0.028): YBh_2.23(91): tasmāt..samyogād..dṛśyasya..+..upalabdhir..yā..sa..bhogaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539017 (0.027): darśanakāryāvasānaḥ..samyoga..iti..darśanam..viyogasya..kāraṇam..uktam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539017 (0.044): darśanakāryāvasānaḥ..samyoga..iti..darśanam..viyogasya..kāraṇam..uktam. / YBh_2.23(92): / darśanam..adharśanasya..pratidvandvī..[dvandra]..+..ity..adarśanam..samyoganimittam..uktam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539037 (0.012): nātra..darśanam..mokṣakāraṇam..adarśanābhāvād..eva..bandhābhāvaḥ..sa..mokṣa..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539044 (0.047): YBh_2.23(92): / darśanasya..bhāva7..bandhakāraṇasyādarśanasya..nāśa..ity..ato..darśanam..jñānam..kaivalyakāraṇam..uktam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539053 (0.044): darśanasya..bhāva7..bandhakāraṇasyādarśanasya..nāśa..ity..ato..darśanam..jñānam..kaivalyakāraṇam..uktam. / YBh_2.23(92): | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539062 (0.054): kiṃca..+..idam..adarśanam..nāma,..kim..guṇānām..adhikāra..āhosvid..dṛśirūpasya..svāmino..darśitaviṣayasya..pradhānacittasyānutpādaḥ. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539065 (0.025): kiṃca..+..idam..adarśanam..nāma,..kim..guṇānām..adhikāra..āhosvid..dṛśirūpasya..svāmino..darśitaviṣayasya..pradhānacittasyānutpādaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539095 (0.0): athāvidyā..svacitta3..saha..niruddhā..svacittasya..+..utpattibījam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539103 (0.051): YBh_2.23(92-93): kim..sthitisaṃskārakṣaya7..gatisaṃskārābhivyaktiḥ. / YBh_2.23(93): / yatra..+..idam..uktam..pradhānam..sthiti3..eva..vartamānam..vikārākaraṇād..apradhānam..syāt. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539111 (0.016): tathā..gati3..eva..vartamānam..vikāranityatvād..apradhānam..syāt. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539134 (0.0): YBh_2.23(93): / darśanaśaktir..evādarśanam..ity..eke,..pradhānasyātmakhyāpanārthā..pravṛttih"..iti..śruti5..." | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539137 (0.0): darśanaśaktir..evādarśanam..ity..eke,..pradhānasyātmakhyāpanārthā..pravṛttih"..iti..śruti5..." | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3265340 (0.055): anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt / / tathācānirmokṣaḥ prasajyeteti / | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21948758 (0.055): svamāhātmyakhyāpanārthā pradhānasya pravṛttirityuddeśyavighātaḥ | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3265632 (0.055): svamāhātmyakhyāpanārthā pradhānasya pravṛttirityuddeśyavighātaḥ | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539146 (0.023): sarvabodhyabodhasamarthaḥ..prākpravṛtti6..puruṣa1..na..paśyati..sarvakāryakaraṇasamartham..dṛśyam..tadā..na..dṛśyata..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539155 (0.0): sarvabodhyabodhasamarthaḥ..prākpravṛtti6..puruṣa1..na..paśyati..sarvakāryakaraṇasamartham..dṛśyam..tadā..na..dṛśyata..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539173 (0.0): tatra..+..idam..dṛśyasya..svātmabhūtam..api..puruṣapratyayāpekṣam..darśanam..dṛśyadharmatva3..bhavati. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539184 (0.027): tathā..puruṣasyānātmabhūtam..api..dṛśyapratyayāpekṣam..puruṣadharmatva3..ivādarśanam..avabhāsate...[$] | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19449504 (0.050): darśanameva hi kevalamasti na dṛśyam / dṛśyamantareṇa darśanamapi na syāt, / dṛśyāpekṣatvāttasya / ato na kenacit kiṃcit dṛśyeta, iti āndhyamaśeṣasya | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539185 (0.0): tatra..+..idam..dṛśyasya..svātmabhūtam..api..puruṣapratyayāpekṣam..darśanam..dṛśyadharmatva3..bhavati. / YBh_2.23(94): / tathā..puruṣasyānātmabhūtam..api..dṛśyapratyayāpekṣam..puruṣadharmatva3..ivādarśanam..avabhāsate...[$] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539171 (0.027): tatra..+..idam..dṛśyasya..svātmabhūtam..api..puruṣapratyayāpekṣam..darśanam..dṛśyadharmatva3..bhavati. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539190 (0.039): tathā..puruṣasyānātmabhūtam..api..dṛśyapratyayāpekṣam..puruṣadharmatva3..ivādarśanam..avabhāsate...[$] / YBh_2.23(94): / darśanam..jñānam..evādarśanam..iti..kecid..abhidadhati...[abhi-dhā] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539205 (0.0): tatra..vikalpabahutvam..etat..sarvapuruṣāṇām..guṇānām..samyoga7..sādhāraṇaviṣayam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539214 (0.029): YBh_2.24(94): yas..tu..pratyakcetanasya..svabuddhisamyogaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539206 (0.038): tatra..vikalpabahutvam..etat..sarvapuruṣāṇām..guṇānām..samyoga7..sādhāraṇaviṣayam. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539231 (0.0): YBh_2.24(94): yas..tu..pratyakcetanasya..svabuddhisamyogaḥ.. / YS_2.24(94): tasya..hetur..avidyā.. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051307 (0.057): svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || / tasya hetur avidyā || YS_2.24 || | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3460411 (0.063): viparyayajñānam; viparyayajñānahetur ityarthaḥ / tat tamaḥ | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539234 (0.0): viparyayajñānavāsanāvāsitā..ca..na..kāryaniṣṭhām..puruṣakhyātim..buddhiḥ..prāpnoti..sādhikārā..punar..āvartate...[ava-so,..ā-vṛt] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539253 (0.0): sā..tu..puruṣakhyātiparyavasānām..kāryaniṣṭhām..prāpnoti,..caritādhikārā..nivṛttādarśanā..bandhakāraṇābhāvān..na..punar..āvartate...[ā-vṛt] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539234 (0.064): viparyayajñānavāsanāvāsitā..ca..na..kāryaniṣṭhām..puruṣakhyātim..buddhiḥ..prāpnoti..sādhikārā..punar..āvartate...[ava-so,..ā-vṛt] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539259 (0.025): sā..tu..puruṣakhyātiparyavasānām..kāryaniṣṭhām..prāpnoti,..caritādhikārā..nivṛttādarśanā..bandhakāraṇābhāvān..na..punar..āvartate...[ā-vṛt] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539277 (0.0): atra..kaścit..paṇḍaka-upākhyāna3..udghātayati..--..mugdhā3..bhāryā3..abhidhīyate..--..paṇḍakāryaputra,..apatyavatī..me..bhaginī..kimartham..nāma..nāham..iti,..sa..tām..āha..--..mṛtas..te..+aham..apatyam..utpādayiṣyāmīti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539289 (0.029): tathā..+..idam..vidyamānam..jñānam..cittanivṛttim..na..karoti,..vinaṣṭam..kariṣyatīti..kā..pratyāśā. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539300 (0.015): tathā..+..idam..vidyamānam..jñānam..cittanivṛttim..na..karoti,..vinaṣṭam..kariṣyatīti..kā..pratyāśā. / YBh_2(24(95): / tatrācāryadeśīya1..vakti..--..nanu..buddhinivṛttir..eva..mokṣa1..adarśanakāraṇābhāvād..buddhinivṛttiḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539300 (0.036): tatrācāryadeśīya1..vakti..--..nanu..buddhinivṛttir..eva..mokṣa1..adarśanakāraṇābhāvād..buddhinivṛttiḥ. | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 3, (jsbh3-3u.htm.txt) 24318343 (0.058): sāmānyaśāstreṇa bhramāsaṃbhavānna viśeṣadarśanāt tannivṛttiḥ / viśeṣādarśanābhāvena bhramakāraṇābhāvāt / | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539333 (0.030): heyam..duhkham..heyakāranam..ca..samyogākhyam..sanimittam..uktam...ataḥ..param..hānam..vaktavyam.. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051314 (0.0): tasya hetur avidyā || YS_2.24 || / tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539336 (0.029): heyam..duhkham..heyakāranam..ca..samyogākhyam..sanimittam..uktam...ataḥ..param..hānam..vaktavyam.. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206276 (0.055): tadabhāvāt saṃyogābhāvo hānaṃ. tad dṛśeḥ kaivalyam ||2.25|| | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539350 (0.014): YS_2.25(96): tadabhāvāt..samyogābhāva1..hānam..taddṛśi6..kaivalyam.. / YBh_2.25(96): / tasyādarśanasyābhāvād..buddhipuruṣasamyogābhāva..ātyantika1..bandhana-uparama..ity..arthaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539365 (0.060): taddṛśi6..kaivalyam..puruṣasyāmiśrībhāvaḥ..punar..asamyoga1..guṇair..ity..arthaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539377 (0.031): duhkhakāraṇanivṛtti7..duhkha-uparamo..hānam,..tadā..svarūpapratiṣṭhaḥ..puruṣa..ity..uktam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539378 (0.022): duhkhakāraṇanivṛtti7..duhkha-uparamo..hānam,..tadā..svarūpapratiṣṭhaḥ..puruṣa..ity..uktam. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051320 (0.0): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || / vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206282 (0.035): tadabhāvāt saṃyogābhāvo hānaṃ. tad dṛśeḥ kaivalyam ||2.25|| / viveka-khyātir aviplavā hānopāyaḥ ||2.26|| | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277728 (0.035): siddhā bhavati vivekakhyātir hānopāya iti, na ca siddhir antareṇa sādhanam | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539393 (0.044): YBh_2.26(96): atha..hānasya..kaḥ..prāpti-upāya..iti.. / YS_2.26(96): vivekakhyātir..aviplavā..hāna-upāyaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539430 (0.048): YBh_2.26(97): sā..vivekakhyātir..aviplavā..hāna-upāyaḥ. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539397 (0.015): YS_2.26(96): vivekakhyātir..aviplavā..hāna-upāyaḥ.. / YBh_2.26(97): sattvapuruṣānyatāpratyaya1..vivekakhyātiḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547539 (0.057): pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285405 (0.057): pratyayavivekanimnasya sattvapuruṣānyatākhyātimātrapravāhiṇaś | Patanjali: Yogasutra (patyog_u.htm.txt) 21051873 (0.063): tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca || YS_3.48 || / sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545089 (0.063): YS_3.49(167): / sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539417 (0.046): yadā..mithyājñānam..dagdhabījabhāvam..bandhyaprasavam..sampadyate..tadā..vidhūtakleśarajasaḥ..sattvasya..para7..vaiśāradya7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..vivekapratyayapravāha1..nirmala1..bhavati. | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282776 (1.192): nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ / vaśīkārasaṃjñāyāṃ vartamānasya | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539423 (0.021): yadā..mithyājñānam..dagdhabījabhāvam..bandhyaprasavam..sampadyate..tadā..vidhūtakleśarajasaḥ..sattvasya..para7..vaiśāradya7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..vivekapratyayapravāha1..nirmala1..bhavati. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545109 (0.064): nirdhūtarajastamas-malasya..buddhisattvasya..pare..vaiśāradha7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya..sarvabhāvādhiṣṭhātṛtvam... | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282776 (0.0): nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ / vaśīkārasaṃjñāyāṃ vartamānasya | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545111 (0.056): nirdhūtarajastamas-malasya..buddhisattvasya..pare..vaiśāradha7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya..sarvabhāvādhiṣṭhātṛtvam... | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539390 (0.029): YBh_2.26(96): atha..hānasya..kaḥ..prāpti-upāya..iti.. / YS_2.26(96): vivekakhyātir..aviplavā..hāna-upāyaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539431 (0.029): YBh_2.26(97): sā..vivekakhyātir..aviplavā..hāna-upāyaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277728 (0.032): siddhā bhavati vivekakhyātir hānopāya iti, na ca siddhir antareṇa sādhanam | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539576 (0.061): siddhā..bhavati..vivekakhyātir..hāna-upāya..iti,..na..ca..siddhir..antara3..sādhanam..ity..etad..ārabhyate.. | |||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16777740 (0.049): eṣa mārgo hi mokṣasya BrP_238.57c / eṣa mokṣayitavyaiti BrP_245.26a | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539440 (0.059): tato..mithyājñānasya..dagdhabījabhāva-upagamaḥ..punaś..cāprasava..ity..eṣa..mokṣasya..mārga1..hānasya..+..upāya..iti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539457 (0.0): tato..mithyājñānasya..dagdhabījabhāva-upagamaḥ..punaś..cāprasava..ity..eṣa..mokṣasya..mārga1..hānasya..+..upāya..iti. / YS_2.27(97): tasya..saptadhā..prāntabhūmiḥ..prajñā. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051325 (0.024): vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || / tasya saptadhā prāntabhūmiḥ prajñā || YS_2.27 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206286 (0.049): viveka-khyātir aviplavā hānopāyaḥ ||2.26|| / tasya saptadhā prānta-bhūmiḥ prajñā ||2.27|| | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539463 (0.054): YBh_2.27(97): tasya..+..iti..pratyuditakhyāti6..pratyāmnāyaḥ. / YBh_2.27(97): / saptadhā..+..iti..aśuddhi-āvaraṇamalāpagamāc..cittasya..pratyayāntarānutpāda7..sati..saptaprakārā..+..eva..prajñā..vivekino..bhavati. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539471 (0.033): saptadhā..+..iti..aśuddhi-āvaraṇamalāpagamāc..cittasya..pratyayāntarānutpāda7..sati..saptaprakārā..+..eva..prajñā..vivekino..bhavati. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539482 (0.043): tadyathā..--..parijñātam..heyam..nāsya..punaḥ..parijñeyam..asti. | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6960297 (0.049): jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na / 23513 prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyam/ evam eva {{subhūte | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6960313 (0.049): tad mahāyānaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na / prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyam/}} {tenocyate ākāśasamaṃ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 781820 (0.049): tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na jñeyaṃ nājñeyaṃ na / parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 781835 (0.049): bhāvayitavyam evam eva subhūte tad mahāyānaṃ na jñeyaṃ nājñeyaṃ na / parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15118745 (0.049): tadyathāpi nāma subhūte ākāśaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na / parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyaṃ, evam eva | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15118761 (0.049): subhūte tan mahāyānaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na / prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyaṃ tenocyate ākāśasamaṃ tad | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24059573 (0.062): parijñeyaṃ praheyaṃ sākṣātkartavyaṃ bhāvayitavyamiti / / parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitamiti / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12016145 (0.062): āryasatyeṣu pratyavekṣaṇamātraṃ tābhyāṃ bhavatīti duḥkhaṃ mayā parijñātaṃ / na punaḥ parijñeyam ityādi. tasmān na te dṛṣṭisvabhāve. | |||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539490 (0.054): YBh_2.27(97): kṣīṇā..heyahetu1P..na..punar..eteṣām..kṣetavyam..asti. / YBh_2.27(97-98): sākṣātkṛtam..nirodhasamādhinā..hānam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539505 (0.047): YBh_2.27(98): bhāvita1..vivekakhyātirūpa1..hāna-upāya..iti. / YBh_2.27(98): eṣā..catuṣṭayī..kāryā..vimuktiḥ..prajñāyāḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539513 (0.016): YBh_2.27(98): bhāvita1..vivekakhyātirūpa1..hāna-upāya..iti. / YBh_2.27(98): eṣā..catuṣṭayī..kāryā..vimuktiḥ..prajñāyāḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539525 (0.022): guṇā..giriśikharataṭacyutā..iva..grāvan1P..niravasthānāḥ..svakāraṇa7..pralayābhimukhāḥ..saha..tenāstam..gacchanti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539516 (0.062): YBh_2.27(98): cittavimuktis..tu..trayī..caritādhikārā..buddhiḥ. / YBh_2.27(98): / guṇā..giriśikharataṭacyutā..iva..grāvan1P..niravasthānāḥ..svakāraṇa7..pralayābhimukhāḥ..saha..tenāstam..gacchanti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539535 (0.0): guṇā..giriśikharataṭacyutā..iva..grāvan1P..niravasthānāḥ..svakāraṇa7..pralayābhimukhāḥ..saha..tenāstam..gacchanti. / YBh_2.27(98): / na..caiṣām..pravilīnānām..punar..asty..utpādaḥ..prayojanābhāvād..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539527 (0.020): guṇā..giriśikharataṭacyutā..iva..grāvan1P..niravasthānāḥ..svakāraṇa7..pralayābhimukhāḥ..saha..tenāstam..gacchanti. | Candrakirti: Prasannapada (canprasu.htm.txt) 25840655 (0.053): kāryakāraṇayoryaugapadyābhāvāt, utpādasya ca labdhajanmanaḥ / punarutpādavaiyarthyāt | abhāvādapi bhāvo na jāyate | kiṃ kāraṇam? abhāvo | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11266099 (0.055): sukhahetutvādutpādayet nādharmaṃ, prayojanābhāvāt / atha matam svābhāvikī | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1403005 (0.060): yadi tāvad utpanne jñāne prayojanābhāvāt / karmatyāge16 hetur vidyate | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26163079 (0.061): 00112 pakṣo dharmī / avayave samudāya upacārāt / prayojana abhāvād / anupacāra / 00113 iti cet / na / sarva dharmi dharma pratiṣedha arthatvāt / | Candrakirti: Prasannapada (canprasu.htm.txt) 25810438 (0.063): na lakṣaṇapravṛttiparupadyate prayojanābhāvāt | tatraivaṃ syāt / salakṣaṇālakṣaṇābhyāmanyatra pravartiṣyata iti | ucyate | Bhagavadgita (bhgsbh_u.htm.txt) 22908256 (0.064): paramārthato 'karmaiva | tasya niṣkriyātma darśana sampannatvāt | / tenaivambhūtena sva prayojanābhāvāt sa sādhanaṃ karma parityaktavyam eveti | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7157452 (0.064): kvacit paraṃ pravartayeyuḥ pravṛttyaḍkitatvāt prayojanasadbhāvasya / / na cet paraṃ pravartayeyuḥ kathaṃ paraprayojanavattyaḥ | ||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539536 (0.055): na..caiṣām..pravilīnānām..punar..asty..utpādaḥ..prayojanābhāvād..iti. / YBh_2.27(98): | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283564 (0.0): tatpuruṣasya kaivalyaṃ, tadā puruṣaḥ svarūpamātrajyotir amalaḥ kevalī | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539548 (0.039): etasyām..avasthāyām..guṇasambandhātītaḥ..svarūpamātrajyotir..amalaḥ..kevalī..puruṣa..iti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539559 (0.055): etām..saptadhām..prāntabhūmiprajñānam..anupaśyan..puruṣaḥ..kuśala..ity..ākhyāyate. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539571 (0.037): pratiprasava7..api..cittasya..muktaḥ..kuśala..ity..eva..bhavati..guṇātītatvād..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539580 (0.023): YBh_2.28(98): / siddhā..bhavati..vivekakhyātir..hāna-upāya..iti,..na..ca..siddhir..antara3..sādhanam..ity..etad..ārabhyate.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277602 (0.032): vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati. sā / vivekakhyātir aviplavā hānopāyaḥ. tato mithyājñānasya | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277560 (0.035): atha hānasya kaḥ prāptyupāya iti --- / vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539390 (0.051): YS_2.26(96): vivekakhyātir..aviplavā..hāna-upāyaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539430 (0.051): YBh_2.26(97): sā..vivekakhyātir..aviplavā..hāna-upāyaḥ. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206282 (0.053): tadabhāvāt saṃyogābhāvo hānaṃ. tad dṛśeḥ kaivalyam ||2.25|| / viveka-khyātir aviplavā hānopāyaḥ ||2.26|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21051319 (0.060): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || / vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051335 (0.0): tasya saptadhā prāntabhūmiḥ prajñā || YS_2.27 || / yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206292 (1.192): tasya saptadhā prānta-bhūmiḥ prajñā ||2.27|| / yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir, āviveka-khyāteḥ ||2.28|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539589 (0.027): siddhā..bhavati..vivekakhyātir..hāna-upāya..iti,..na..ca..siddhir..antara3..sādhanam..ity..etad..ārabhyate.. / YS_2.28(98): / yogāṅgānuṣṭhānād..aśuddhikṣaya7..jñānadīptir..ā..vivekakhyāti6.. | Bhagavadgita (bhgsbh_u.htm.txt) 22910672 (0.063): yasmāt karma yogānuṣṭhānād aśuddhi kṣaya hetuka jñāna saṃchinna saṃśayo na | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539602 (0.050): YBh_2.28(99): yogāṅgāny..aṣṭāv..abhidhāyiṣyamāṇāni. / YBh_2.28(99): / teṣām..anuṣṭhānāt..pañcaparvaṇo..viparyayasyāśuddhirūpasya..kṣaya1..nāśaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539604 (0.0): YBh_2.28(99): / teṣām..anuṣṭhānāt..pañcaparvaṇo..viparyayasyāśuddhirūpasya..kṣaya1..nāśaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539612 (0.058): YBh_2.28(99): tatkṣaya7..samyagjñānasyābhivyaktiḥ. / YBh_2.28(99): / yathā..yathā..ca..sādhanāny..anuṣṭhīyante..tathā..tathā..tanutvam..aśuddhir..āṣadyate...[anu-sthā,..ā-sad] | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539615 (0.034): YBh_2.28(99): tatkṣaya7..samyagjñānasyābhivyaktiḥ. / YBh_2.28(99): / yathā..yathā..ca..sādhanāny..anuṣṭhīyante..tathā..tathā..tanutvam..aśuddhir..āṣadyate...[anu-sthā,..ā-sad] | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539642 (0.031): sā..khalv..eṣā..vivṛddhiḥ..prakarṣam..anubhavatyā..vivekakhyāti6,..ā..guṇapuruṣasvarūpavijñānād..ity..arthaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539662 (0.0): vivekakhyāti6..tu..prāptikāraṇam..yathā..dharmaḥ..sukhasya..nānyathā..kāraṇam. | ||||||||||||||||||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639580 (0.0): yogabhāṣye vyāsadhṛtavākyānnavadhā kāryatā | / utpattisthityabhivyaktivikārapratyayāptayaḥ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539684 (0.049): YBh_2.28(101): / utpattisthiti-abhivyaktivikārapratyayāpti1P../..viyogānyatvadhṛti1P..kāraṇam..navadhā..smṛtam"..iti...[sthiti | |||||||||||||||||||
Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639584 (0.0): utpattisthityabhivyaktivikārapratyayāptayaḥ / / viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam // iti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539688 (0.051): utpattisthiti-abhivyaktivikārapratyayāpti1P../..viyogānyatvadhṛti1P..kāraṇam..navadhā..smṛtam"..iti...[sthiti | |||||||||||||||||||
madhyantavibhagatika.html 19079423 (0.037): cakṣurādayo vijñānasyotpattikāraṇam eva sthityādikāraṇaṃ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539703 (0.041): tatra..+..utpattikāraṇam..manas+..bhavati..vijñānasya,..sthitikāraṇam..manasaḥ..puruṣārthatā,..śarīrasya..+..ivāhāra..iti. | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22396557 (0.060): hetusvabhāvataḥ // kathaṃ prabhedataḥ / utpattikāraṇaṃ tadyathā cakṣuḥ / sāmagrī vijñānasya // sthitikāraṇaṃ tadyathā āhāro bhūtānāṃ sattvānāṃ | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539714 (0.0): tatra..+..utpattikāraṇam..manas+..bhavati..vijñānasya,..sthitikāraṇam..manasaḥ..puruṣārthatā,..śarīrasya..+..ivāhāra..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539717 (0.0): abhivyaktikāraṇam..yathā..rūpasyālokas..tathā..rūpajñānam,..vikārakāraṇam..manaso..viṣayāntaram. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539735 (0.0): YBh_2.28(100): yathāgniḥ..pākyasya. / YBh_2.28(100): pratyayakāraṇam..dhūmajñānam..agnijñānasya. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539753 (0.043): YBh_2.28(100): anyatvakāraṇam..yathā..suvarṇasya..suvarṇakāraḥ. / YBh_2.28.100-101): / evam..ekasya..strīpratyayasyāvidyā..mūḍhatva7..dveṣa1..duhkhatva7..rāgaḥ..sukhatva7..tattvajñānam..mādhyasthya7..... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539762 (0.043): evam..ekasya..strīpratyayasyāvidyā..mūḍhatva7..dveṣa1..duhkhatva7..rāgaḥ..sukhatva7..tattvajñānam..mādhyasthya7..... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539784 (0.040): mahābhūtāni..śarīrāṇām,..tāni..ca..parasparam..sarveṣām..tairyagyaunamānuṣadaivatāni..ca..parasparārthatvād..ity..evam..nava..kāraṇāni. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539797 (0.048): YBh_2.28(101): tāni..ca..yathāsambhavam..padārthāntara7P..api..yojyāni. / YBh_2.28(101): / yogāṅgānuṣṭhānam..tu..dvidhā..+..eva..kāraṇatvam..labhata..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539798 (0.0): YBh_2.28(101): / yogāṅgānuṣṭhānam..tu..dvidhā..+..eva..kāraṇatvam..labhata..iti. | ||||||||||||||||||||
Narahari: Bodhasara (nabodhsu.htm.txt) 19186643 (0.0): tatra sūtraṃ yamaniyamāsanaprāṇāyāma / pratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni | Patanjali: Yogasutra (patyog_u.htm.txt) 21051346 (0.0): yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206304 (0.0): yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir, āviveka-khyāteḥ ||2.28|| / yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo'-ṣṭāv aṅgāni | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322875 (0.0): itarasya yogasahitaṃ tattvajñānaṃ muktiheturiti | / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo yogāṅgāni | | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546387 (0.0): Vaikh 01.10.(119.15-17) ye vimārgās teṣāṃ / yama.niyama.āsana.prāṇāyāma.pratyāhāra.dhāraṇā.dhyāna.samādhayaśca-ity | Bhagavadgita (bhg4c__u.htm.txt) 17777345 (0.032): sādhana trayaṃ / yama niyamāsana prāṇāyāma pratyāhāra rūpa sādhana pañcakāpekṣayā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087051 (0.032): sādhana-trayaṃ / yama-niyamāsana-prāṇāyāma-pratyāhāra-rūpa-sādhana-pañcakāpekṣayā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539810 (0.034): yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni.. | Agni-Purana (agp_bi_u.htm.txt) 4747239 (0.034): 371 yamaniyamāḥ 314 / 372 āsanaprāṇāyāmapratyāhārāḥ 318 / 373 dhyānaṃ 320 / 374 dhāraṇā 324 | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25299265 (0.035): yama niyama prāṇāyāma pratyāhāra dhyāna dhāraṇā samādhi lakṣaṇena | |||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051353 (0.0): YS_2.29 || / ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ || YS_2.30 || | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178192 (5.960): dayādānayamaniyamalakṣaṇastatra yamā niyamāśca pātañjale 'bhihitā / ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539820 (0.013): yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni.. / YBh_2.29(102): yathākramam..eṣām..anuṣṭhānam..svarūpam..ca..vakṣyāmaḥ. | Agni-Purana (agp_bi_u.htm.txt) 4825827 (0.035): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau //AP_161.019cd/ / yamāḥ pañcātha niyamāḥ śaucaṃ santoṣaṇantapaḥ /AP_161.020ab/ | Agni-Purana (agp_bi_u.htm.txt) 4911586 (0.035): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau //AP_371.002cd/ / yamāḥ pañca smṛtā niyamādbhuktimuktidāḥ /AP_371.003ab/ | Agni-Purana (agp_bi_u.htm.txt) 4916907 (0.035): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /AP_381.031ab/ / yamāś ca niyamāḥ pañca śaucaṃ santoṣasattapaḥ //AP_381.031cd/ | Garuda-Purana (garup1_u.htm.txt) 6794664 (0.035): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / / yamāḥ pañcātha niyamāḥ śaucaṃ dvividhamīritam // GarP_1,226.12 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426654 (0.035): ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / / yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām // KūrmP_2,11.13 // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378327 (0.036): tatra pañca yamāḥ pañca niyamāḥ | ahiṃsāsatyāsteyabrahmacaryāparigrahā" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539829 (0.036): YBh_2.29(102): yathākramam..eṣām..anuṣṭhānam..svarūpam..ca..vakṣyāmaḥ. / YBh_2.30(102): tatra.. / YS_2.30(102): ahiṃsāsatyāsteyabrahmacaryāparigrahā..yamāḥ.. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672452 (0.039): / yathoktaṃ sāṃkhyapravacane 'ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ'; | Bhagavadgita (bhg4c__u.htm.txt) 17816570 (0.048): tatha dṛḍha vratā dṛḍhāni pratipakṣaiś cālayitum aśakyāni / ahiṃsā satyāsteya brahmacaryāparigrahādīni vratāni yeṣāṃ te | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459492 (0.048): tatha dṛḍha-vratā dṛḍhāni pratipakṣaiś cālayitum aśakyāni / ahiṃsā-satyāsteya-brahmacaryāparigrahādīni vratāni yeṣāṃ te | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13926128 (0.048): ca | ahiṃsāsteya brahmacarya parigrahā yamāḥ | śauca santoṣa tapaḥ | Bhagavadgita (bhg4c__u.htm.txt) 17789003 (0.052): ahiṃsā satyāsteya brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27098713 (0.052): ahiṃsā-satyāsteya-brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8758601 (0.054): AbhT_4.87a/. ahiṃsā satyamasteyabrahmacaryāparigrahāḥ / | Narahari: Bodhasara (nabodhsu.htm.txt) 19186648 (0.057): yamo'steyaṛtāhiṃsābrahmacaryāparigrahāḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17816586 (0.060): ahiṃsāstayāsteya brahmacaryāparigrahā yamāḥ [Ys 2.30] te ty | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459508 (0.060): ahiṃsāstayāsteya-brahmacaryāparigrahā yamāḥ [Ys 2.30] te ty | |
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539834 (0.050): YS_2.30(102): ahiṃsāsatyāsteyabrahmacaryāparigrahā..yamāḥ.. / YBh_2.30(102): tatrāhiṃsā..sarvathā..sarvadā..sarvabhūtānām..anabhidrohaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539848 (0.032): uttara7..ca..yamaniyamās..tanmūlās..tatsiddhiparatā3..eva..tatpratipādanāya..pratipādyante. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539852 (0.044): uttara7..ca..yamaniyamās..tanmūlās..tatsiddhiparatā3..eva..tatpratipādanāya..pratipādyante. / YBh_2.30(102): tadavadātarūpakaraṇāya..+..eva..+..upādīyante. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539884 (0.056): paratra..svabodhasaṃkrānti4..vāc+..uktā,..sā..yadi..na..vañcitā..bhrāntā..vā..pratipattivandhyā..vā..bhaved..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539901 (0.036): paratra..svabodhasaṃkrānti4..vāc+..uktā,..sā..yadi..na..vañcitā..bhrāntā..vā..pratipattivandhyā..vā..bhaved..iti. / YBh_2.30(103): / eṣā..sarvabhūta-upakārārtham..pravṛtta..na..bhūta-upaghātāya. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539892 (0.037): paratra..svabodhasaṃkrānti4..vāc+..uktā,..sā..yadi..na..vañcitā..bhrāntā..vā..pratipattivandhyā..vā..bhaved..iti. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539906 (0.037): eṣā..sarvabhūta-upakārārtham..pravṛtta..na..bhūta-upaghātāya. | ||||||||||||||||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1987122 (0.056): mṛtasya puṇyaṃ na praṇaśyati yaduta phalaprāpakameva | yadasamanvāgataṃ / puṇyapāpaṃ karma na tatphalaprāpakam | tāni karmāṇi naśyanti | iti | | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539927 (0.0): YBh_2.30(103): tasmāt..parīkṣya..sarvabhūtahitam..satyam..brūyāt. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539942 (0.050): steyam..aśāstrapūrvakam..dravyāṇām..parataḥ..svīkaraṇam,..tatpratiṣedhaḥ..punar..aspṛhārūpam..asteyam..iti. / YBh_2.30(103): brahmacaryam..gupta-indriyasya..+..upasthasya..samyamaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539955 (0.0): YBh_2.30(103): / viṣayāṇām..arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād..asvīkaraṇam..aparigraha..ity..ete..yamāḥ. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675834 (5.960): bhavati / ārjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanāt / tatra viṣayārjane | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12781958 (0.016): vāhyārthārjanarakṣaṇakṣayasaṅgahiṃsādidoṣadarśanādviṣayoparame | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178265 (0.016): dṛṣṭaviṣayavaitṛṣṇyamarjanarakṣaṇakṣayasaṃgahiṃsādoṣadarśanāt | Pasupatasutra (pasupbhu.htm.txt) 23896732 (0.017): dveṣaśca mohaśca / iti // PSBh_5.34:108 / * arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ // | Pasupatasutra (pasupbhu.htm.txt) 23896049 (0.030): dveṣaśca mohaśca // PSBh_5.34:19 / * tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ // PSBh_5.34:20 | Samkhyasutravivarana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_vivu.htm.txt) 13945887 (0.034): arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanaṃ vairāgyahetuḥ | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25497098 (0.034): arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanaṃ tata uparamā viratayopi pañca te | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23181382 (0.046): / bāhyāstuṣṭayaḥ pañca viṣayoparamāt śabdasparśarūparasagandhebhya uparato / 'rjanarakṣaṇakṣayasaṃgahiṃsādarśanāt / vṛddhinimittaṃ | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641462 (0.047): śabdādiviṣayeṣvarjanarakṣaṇakṣayabhogahiṃsādidoṣadarśanādyā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7383162 (0.052): viṣayāṇām uparamād bhavanti, arjanarakṣaṇakṣayātṛptihiṃsādoṣān bhāvayataḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378719 (0.054): arjanarakṣaṇakṣayātṛptihiṃsādidoṣān dṛṣṭvā yo viṣayebhyo viraktas tasya | Vacaspati: Bhamati (vacbhamu.htm.txt) 25560400 (0.060): tathāhi artho 'pyupārjanarakṣaṇakṣayarāgavṛddhihiṃsādoṣadarśanādanarthaḥ | ^ (brsvbh2u.htm.txt) 23586600 (0.060): tathāhi artho 'pyupārjanarakṣaṇakṣayarāgavṛddhihiṃsādoṣadarśanādanarthaḥ | |||||||
Bhagavadgita (bhg4c__u.htm.txt) 17816596 (0.0): ahiṃsāstayāsteya brahmacaryāparigrahā yamāḥ [Ys 2.30] te ty / jāti deśa kāla samayānavacchinnāḥ sārvabhaumā mahā vratam [Ys | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459518 (0.0): ahiṃsāstayāsteya-brahmacaryāparigrahā yamāḥ [Ys 2.30] te ty / jāti-deśa-kāla-samayānavacchinnāḥ sārvabhaumā mahā-vratam [Ys 2.31] iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051362 (0.0): ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ || YS_2.30 || / jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206318 (0.0): ||2.29|| ahiṃsā-satyāsteya-brahmacaryāparigrahā [ ] yamāḥ ||2.30|| / jāti-deśa-kāla-samayānavacchinnāḥ [ ] sārvabhaumā mahā-vratam ||2.31|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539955 (0.062): viṣayāṇām..arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād..asvīkaraṇam..aparigraha..ity..ete..yamāḥ. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539974 (0.016): YS_2.31(104): jātideśakālasamayānavacchinnāḥ..sārvabhaumā..mahāvratam.. / YBh_2.31(104): / tatrāhiṃsā..jāti-avacchinnā..matsyavadhakasya..matsya7P..eva..nānyatra..hiṃsā. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539994 (0.051): saiva..kālāvacchinnā..na..caturdaśī-ām..na..puṇya7..ahani..haniṣyāmīti. / YBh_2.31(104): / saiva..tribhir..uparatasya..samayāvacchinnā..devabrāhmaṇārtha7..nānyathā..haniṣyāmīti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540022 (0.048): ebhir..jātideśakālasamayair..anavacchinnā..ahiṃsādi1P..sarvathā..+..eva..paripālanīyāḥ. / YBh_2.31(104): / sarvabhūmiṣu..sarvaviṣaya7P..sarvathā..+..evāviditavyabhicārāḥ..sārvabhaumā..mahāvratam..ity..ucyante. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540026 (0.064): sarvabhūmiṣu..sarvaviṣaya7P..sarvathā..+..evāviditavyabhicārāḥ..sārvabhaumā..mahāvratam..ity..ucyante. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051370 (0.0): jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206325 (0.0): jāti-deśa-kāla-samayānavacchinnāḥ [ ] sārvabhaumā mahā-vratam ||2.31|| / śauca-saṃtoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ ||2.32|| | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178199 (0.016): ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhā niyamāḥ / jñānaṃ prakāśo 'vagamo | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11741496 (0.026): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ'iti | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378338 (0.026): śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ"(pātañjalayogasūtra 2" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540036 (0.037): YS_2.32(104): śaucasaṃtoṣatapas-svādhyāya-īśvarapraṇidhānāni..niyamāḥ. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051141 (0.037): tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || / tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || | Visnudharmah (vdhapadu.htm.txt) 1139510 (0.057): saṃtoṣaśaucasvādhyāyās__Vdha_100.003 / tapaś ceśvarabhāvanā__Vdha_100.003 | Vacaspati: Bhamati (vacbhamu.htm.txt) 25605232 (0.057): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ' iti | ||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540050 (0.0): YS_2.32(104): śaucasaṃtoṣatapas-svādhyāya-īśvarapraṇidhānāni..niyamāḥ. / YBh_2.32(104): / tatra..śaucam..mṛd-jalādijanitam..medhyābhyavaharaṇādi..ca..bāhyam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540059 (0.032): tatra..śaucam..mṛd-jalādijanitam..medhyābhyavaharaṇādi..ca..bāhyam. / YBh_2.32(104): ābhyantaram..cittamalānām..ākṣālanam... | ||||||||||||||||||||
Vasubandhu: Pancaskandhaprakarana (bsa065_u.htm.txt) 2470690 (0.062): karkasatbam gurutvam laghutvam śītatvam jighatsā pipāsā ca // 18 // / abijñaptirūpaṃ katamat / vijñaptisamādhisaṃbhūtaṃ rūpam anidarśanam | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672469 (0.064): santoṣassanihitasādhanābhyāśādadhikasyānupāditsā / tapo / jighatsāpipāsāśītoṣṇasthānasādhanājayaḥ kāṣṭhamaunākāramaune, vratāni ca | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672480 (0.056): jighatsāpipāsāśītoṣṇasthānasādhanājayaḥ kāṣṭhamaunākāramaune, vratāni ca / kṛcchracāndrāyaṇādīni / svādhyāyo mokṣaśāstrādhyayanaṃ praṇavajapo vā / | Vasubandhu: Pancaskandhaprakarana (bsa065_u.htm.txt) 2470690 (0.062): karkasatbam gurutvam laghutvam śītatvam jighatsā pipāsā ca // 18 // / abijñaptirūpaṃ katamat / vijñaptisamādhisaṃbhūtaṃ rūpam anidarśanam | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540095 (0.009): vratāni..ca..+..eṣām..yathāyogam..kṛcchracāndrāyaṇasāṃtapanādīni. | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672486 (0.018): jighatsāpipāsāśītoṣṇasthānasādhanājayaḥ kāṣṭhamaunākāramaune, vratāni ca / kṛcchracāndrāyaṇādīni / svādhyāyo mokṣaśāstrādhyayanaṃ praṇavajapo vā / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536401 (0.056): svādhyāyaḥ..praṇavādipavitrāṇām..japaḥ+..mokṣaśāstrādhyayana..vā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274723 (0.056): svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā. | |||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672489 (0.020): kṛcchracāndrāyaṇādīni / svādhyāyo mokṣaśāstrādhyayanaṃ praṇavajapo vā / / īśvarapraṇidhānaṃ viśiṣṭadevatārādhanam / asaṃsāribhistulyavṛttitvāditi / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378595 (0.038): | svādhyāyaḥ praṇavādipavitrāṇāṃ japaḥ | īśvarapraṇidhānaṃ kriyāṇāṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274730 (0.040): svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā. / īśvarapraṇidhānaṃ sarvakriyāṇāṃ paramagurāv arpaṇaṃ tatphalasaṃnyāso vā. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540102 (0.045): YBh_2.32(105): svādhyāya1..mokṣaśāstrāṇām..adhyayanam..praṇavajapaḥ+..vā. | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540116 (0.0): śayyāsanastha1..atha..pathin7..vrajan..vā..svasthaḥ..parikṣīṇavitarkajālaḥ../..saṃsārabījakṣayam..īkṣamāṇaḥ..syān..nityayukta1..amṛtabhogabhāgī. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540119 (0.0): śayyāsanastha1..atha..pathin7..vrajan..vā..svasthaḥ..parikṣīṇavitarkajālaḥ../..saṃsārabījakṣayam..īkṣamāṇaḥ..syān..nityayukta1..amṛtabhogabhāgī. | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782587 (1.192): taj japas tad artha bhāvanam [YogaS 1.27 8] iti | tataḥ / pratyak cetanādhigamo 'py antarāyābhāvaś ca [YogaS 1.29] tataḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21050978 (1.192): tajjapas tadarthabhāvanam || YS_1.28 || / tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273067 (1.192): kiṃ cāsya bhavati --- / tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || | Bhagavadgita (bhg4c__u.htm.txt) 17816728 (0.017): patañjalinā coktaṃ tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca [Ys | Bhagavadgita (bhg4c__u.htm.txt) 17849311 (0.017): bhagavatā patañjalinā coktaṃ samādhi siddhir īśvara praṇidhānāt iti | / tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 12 (bhg4c12u.htm.txt) 16981854 (0.017): bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | / tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092292 (0.017): asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS / 1.27-8] iti | tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [YogaS | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459650 (0.017): patañjalinā coktaṃ tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [Ys | Patanjali: Yogasutra (yogasutu.htm.txt) 19205970 (0.037): tataḥ pratyak-cetanādhigamo '-py antarāyābhāvaś ca ||1.29|| | Vacaspati: Bhamati (vacbhamu.htm.txt) 25520504 (0.047): yathāduryogaśāstrakārāḥ 'tataḥ pratyakcetanādhigamo 'pyantarāyābhāśca' | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5872215 (0.064): yathāduryogaśāstrakārāḥ 'tataḥ pratyakcetanādhigamo 'pyantarāyābhāśca'iti | ||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051376 (0.030): śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || / vitarkabādhane pratipakṣabhāvanam || YS_2.33 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540136 (0.031): yatra..+..idam..uktam..tataḥ..pratyakcetanādhigama1..apy..antarāyābhāvaś..ca..+..iti. / YS_2.33(105): vitarkabādhana7..pratipakṣabhāvanam. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378631 (0.055): ityādyāḥ siddhayaḥ | vaiparītye tu vitarkabādhane / pratipakṣabhāvanam"(pātañjalayogasūtra 2 |33) | Patanjali: Yogasutra (yogasutu.htm.txt) 19206329 (0.059): śauca-saṃtoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ ||2.32|| / vitarka-bādhane pratipakṣa-bhāvanam ||2.33|| | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540139 (0.061): YS_2.33(105): vitarkabādhana7..pratipakṣabhāvanam. / YBh_2.33(105): / yadāsya..brāhmaṇasya..hiṃsādi1P..vitarkā..jāyeran..haniṣyāmy..aham..akāriṇam..anṛtam..api..vakṣyāmi..dravyam..apy..asya..svīkariṣyāmi..dāra7P..cāsya..vyavāyī..bhaviṣyāmi..parigraha7P..cāsya..svāmī..bhaviṣyāmīti...[vyavāya] | ||||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283015 (0.0): amarasthānaṃ devānāṃ priyam iti. evam abhidhīyamānaḥ saṅgadoṣān bhāvayed / ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā jananamaraṇāndhakāre | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540169 (0.029): ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..śaraṇam..upāgataḥ..sarvabhūtābhayapradāna3..yogadharmaḥ. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540173 (0.0): ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..śaraṇam..upāgataḥ..sarvabhūtābhayapradāna3..yogadharmaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051387 (0.0): vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā | Patanjali: Yogasutra (yogasutu.htm.txt) 19206341 (0.0): vitarkā hiṃsādayaḥ kṛta-kāritānumoditā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540217 (0.026): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378643 (0.035): pratipakṣabhāvanam(pātañjalayogasūtra 2 |33) | |||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378650 (0.0): kṛtakāritānumoditā lobhakrodhamohapūrvakā duḥkhājñānānantaphalā iti / pratipakṣabhāvanam(pātañjalayogasūtra 2 |34)(p.29) evaṃ ca vartamānasya" | Patanjali: Yogasutra (patyog_u.htm.txt) 21051395 (0.0): vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā / mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278373 (0.0): te khalv amī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206347 (0.004): lobha-krodha-moha-pūrvakāmṛdu-madhyādhimātrā duḥkhājñānānanta-phalā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540227 (0.032): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540314 (0.038): te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540231 (0.028): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. / YBh_2.34(106): / tatra..hiṃsā..tāvat..--..kṛtā..kāritānumoditā..+..iti..tridhā. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540256 (0.026): ekaikā..punas..tridhā..lobha3..māṃsacarmārtha3..krodha3..apakṛtam..anena..+..iti..moha3..dharma1..me..bhaviṣyatīti. / YBh_2.34(106): lobhakrodhamohāḥ..punas..trividhā..mṛdumadhyādhimātrā..iti. | Abhisamayalankarantah patinam (bsa033_u.htm.txt) 1717882 (0.064): trividhā 'pi satī mṛdumadhyādhimātrabhedena pratyekaṃ medāt | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540270 (0.024): YBh_2.34(106): evam..saptaviṃśatir..bhedā..bhavanti..hiṃsāyāḥ. / YBh_2.34(106): / mṛdumadhyādhimātrāḥ..punas..tridhā..--..mṛdumṛdur..madhyamṛdus..tīvramṛdur..iti. | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433808 (0.038): prābandhikatvādiṣṭo 'sau navadhā ca prakārataḥ / / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhis_4.54 // | Maitreyanatha: Abhisamayalamkaranamaprajnaparamitopadesasastram (abhisamu.htm.txt) 15213432 (0.038): prābandhakatvādiṣṭo 'sau navadhā ca prakārataḥ / / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhs_4.54 // | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884395 (0.038): kathamityāha / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // 4 54 // | Vasubandhu: Abhidharmakosa, Karikas only (vakobhku.htm.txt) 18065935 (0.038): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056280 (0.038): kathaṃ kṛtvā / / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12012110 (0.042): tāratamyenāvasthānād eṣāṃ punas tridhābhedaḥ mṛdumadhyādhimātrendriyā iti. | Abhisamayalankarantah patinam (bsa033_u.htm.txt) 1717834 (0.042): mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ / | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433832 (0.048): pratyekaṃ mṛdumadhyādhimātrabhedāt teṣāṃ mṛdumadhyādhimātrapratipakṣāṇāṃ | Abhisamayalankarantah patinam (bsa033_u.htm.txt) 1716233 (0.049): nirvedhabhāgīyeṣu pratyekaṃ mṛdu madhyādhimātrabhedena tridhā bhavati / | Abhisamayalamkara (bsa026_u.htm.txt) 16546250 (0.055): mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ / / sā punastribidhetyevaṃ saptaviṃśatidhā matā // Asa_2.19 // | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11864598 (0.058): iti. tad etad ayuktaṃ. kasmāt. utpattir evāvijñapter evaṃ bhavati. mṛdur / madhyādhimātrā vā. na tu vikāraḥ. utpannasya hi dharmasya | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12003329 (0.061): kleśas triprakāro mṛdumadhyādhimātra iti. mṛdur aṃtarāparinirvāyiṇāṃ. | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056306 (0.064): tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro / madhyamṛdurmadhyamadhyo madhyādhimātro 'dhimātramṛduradhimātramadhyo | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11885079 (0.064): madhyamadhyo madhyamṛduḥ mṛdvadhimātro mṛdumadhyo mṛdumṛduś ceti. tad yadi | ||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540275 (0.013): mṛdumadhyādhimātrāḥ..punas..tridhā..--..mṛdumṛdur..madhyamṛdus..tīvramṛdur..iti. | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884408 (0.024): mṛdumṛduḥ / mṛdumadhyaḥ / mṛdvadhimātraḥ / madhyamṛduḥ / madhyamadhyaḥ / | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7869403 (0.024): iti mṛdumadhyo mṛdvadhimātraḥ madhyamṛdu madhyamadhyo madhyādhimātraśca | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056312 (0.025): tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro / madhyamṛdurmadhyamadhyo madhyādhimātro 'dhimātramṛduradhimātramadhyo | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11885081 (0.025): adhimātrādhimātro 'dhimātramadhyo 'dhimātramṛduḥ madhyādhimātro / madhyamadhyo madhyamṛduḥ mṛdvadhimātro mṛdumadhyo mṛdumṛduś ceti. tad yadi | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22405463 (0.034): madhyo mārgaḥ katamaḥ / madhyamṛdurmadhyamadhyo madhyādhimātraśca yena | Abhisamayalankarantah patinam (bsa033_u.htm.txt) 1717926 (0.041): vibhidyamānā navabhistribhiḥ saptaviṃśatiprakārā bhavati / tadyathā / mṛdumṛduḥ, mṛdumadhyaḥ, mṛdvadhimātraḥ, madhyamṛduḥ, madhyamadhyaḥ, | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12012110 (0.051): tāratamyenāvasthānād eṣāṃ punas tridhābhedaḥ mṛdumadhyādhimātrendriyā iti. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12001773 (0.051): sakṛdāgāmībhavatīti. mṛduprakārāvaśeṣatvād iti. mṛdvadhimātro mṛdumadhyo / mṛdumṛdur ity etanmātrāvaśeṣatvāt. | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22405439 (0.054): mṛdumārgaḥ katamaḥ / mṛdumṛdurmṛdumadhyo mṛdvadhimātraśca yena | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884431 (0.057): kṣīyante / adhimātrādhimātro 'dhimātramadhyo yāvanmṛdumṛduḥ / sa ca | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11864598 (0.058): iti. tad etad ayuktaṃ. kasmāt. utpattir evāvijñapter evaṃ bhavati. mṛdur / madhyādhimātrā vā. na tu vikāraḥ. utpannasya hi dharmasya | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12003329 (0.061): kleśas triprakāro mṛdumadhyādhimātra iti. mṛdur aṃtarāparinirvāyiṇāṃ. | Abhisamayalankarantah patinam (bsa033_u.htm.txt) 1716233 (0.062): nirvedhabhāgīyeṣu pratyekaṃ mṛdu madhyādhimātrabhedena tridhā bhavati / | |||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272628 (0.0): mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || / mṛdutīvro madhyatīvro 'dhimātratīvra iti. tato 'pi viśeṣaḥ. | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7869403 (0.024): iti mṛdumadhyo mṛdvadhimātraḥ madhyamṛdu madhyamadhyo madhyādhimātraśca | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22405463 (0.034): madhyo mārgaḥ katamaḥ / madhyamṛdurmadhyamadhyo madhyādhimātraśca yena | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056310 (0.034): tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro / madhyamṛdurmadhyamadhyo madhyādhimātro 'dhimātramṛduradhimātramadhyo | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11885077 (0.034): adhimātrādhimātro 'dhimātramadhyo 'dhimātramṛduḥ madhyādhimātro / madhyamadhyo madhyamṛduḥ mṛdvadhimātro mṛdumadhyo mṛdumṛduś ceti. tad yadi | Abhisamayalankarantah patinam (bsa033_u.htm.txt) 1717926 (0.041): mṛdumṛduḥ, mṛdumadhyaḥ, mṛdvadhimātraḥ, madhyamṛduḥ, madhyamadhyaḥ, | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884407 (0.041): mṛdumṛduḥ / mṛdumadhyaḥ / mṛdvadhimātraḥ / madhyamṛduḥ / madhyamadhyaḥ / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540278 (0.061): YBh_2.34(106): tathā..mṛdumadhya1..madhyamadhyas..tīvramadhya..iti. | |||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540297 (0.062): sā..punar..niyamavikalpasamuccyabhedād..asaṃkhyeyā,..prāṇabhṛdbhedasyāparisaṃkhyeyatvād..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540288 (0.064): YBh_2.34(106): tathā..mṛdutīvra1..madhyatīvra1..adhimātratīvra..iti. / YBh_2.34(106): evam..ekāśītibhedā..hiṃsā..bhavati. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540304 (0.022): sā..punar..niyamavikalpasamuccyabhedād..asaṃkhyeyā,..prāṇabhṛdbhedasyāparisaṃkhyeyatvād..iti. | ||||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378650 (0.0): kṛtakāritānumoditā lobhakrodhamohapūrvakā duḥkhājñānānantaphalā iti / pratipakṣabhāvanam(pātañjalayogasūtra 2 |34)(p.29) evaṃ ca vartamānasya" | Patanjali: Yogasutra (patyog_u.htm.txt) 21051394 (0.0): mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 | Patanjali: Yogasutra (yogasutu.htm.txt) 19206347 (0.019): lobha-krodha-moha-pūrvakāmṛdu-madhyādhimātrā duḥkhājñānānanta-phalā / itipratipakṣa-bhāvanam ||2.34|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540224 (0.046): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540313 (0.046): YBh_2.34(106): evam..anṛtādiṣv..api..yojyam. / YBh_2.34(106): / te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540322 (1.192): duhkham..ajñānam..cānantam..phalam..yeṣām..iti..pratipakṣabhāvanam. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540329 (0.019): tathā..ca..hiṃsakas..tāvat..prathamam..vadhyasya..vīryam..ākṣipati. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540342 (0.052): YBh_2.34(106): tato..jīvitād..api..mocayati. / YBh_2.34.106): / tato..vīryākṣepād..asya..cetanācetanam..upakaraṇam..kṣīṇavīryam..bhavati. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540348 (0.041): tato..vīryākṣepād..asya..cetanācetanam..upakaraṇam..kṣīṇavīryam..bhavati. | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15558826 (0.0): tatrāpuṇyena sthāvarajaṅgameṣu svabhāvaduḥkhabahuleṣu / narakatiryakpretādiṣu ca duḥkhamanubhavati punaḥ punarjāyamāno | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540357 (0.037): duhkha-utpādanān..narakatiryakpretādiṣu..duhkham..anubhavati..[anu-bhū],..jīvitavyaparopaṇāt..pratikṣaṇam..ca..jīvitātyaya7..vartamāna1..maraṇam..icchann..api..duhkhavipākasya..niyatavipākavedanīyatvāt..kathaṃcid..eva..+..ucchvasiti..[ut-śvas]. | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540373 (0.051): yadi..ca..kathaṃcit..puṇyāvāpagatā..hiṃsā..bhavet..tatra..sukhaprāpti7..bhaved..alpāyuṣ+..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540391 (0.063): evam..vitarkāṇām..cāmum..evānugatam..vipākam..aniṣṭam..bhāvayan..na..vitarka7P..manas+..praṇidadhīta..[praṇi-dhā]. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540392 (0.014): evam..vitarkāṇām..cāmum..evānugatam..vipākam..aniṣṭam..bhāvayan..na..vitarka7P..manas+..praṇidadhīta..[praṇi-dhā]. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540410 (0.036): pratipakṣabhāvanād..dhetu5..heyā..vitarkā..yadāsya..syur..aprasavadharmāṇas..tadā..tatkṛtam..aiśvaryam..yoginaḥ..siddhisūcakam..bhavati. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540415 (0.027): pratipakṣabhāvanād..dhetu5..heyā..vitarkā..yadāsya..syur..aprasavadharmāṇas..tadā..tatkṛtam..aiśvaryam..yoginaḥ..siddhisūcakam..bhavati. | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051403 (1.192): mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 / ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206355 (0.019): itipratipakṣa-bhāvanam ||2.34|| / ahiṃsā-pratiṣṭhāyāṃ tat-saṃnidhau vaira-tyāgaḥ ||2.35|| | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378619 (0.024): ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ"(pātañjalayogasūtra 2 |35)" | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051410 (0.0): ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || / satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || YS_2.36 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206360 (0.0): ahiṃsā-pratiṣṭhāyāṃ tat-saṃnidhau vaira-tyāgaḥ ||2.35|| / satya-pratiṣṭhāyāṃ kriyā-phalāśrayatvam ||2.36|| | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051416 (0.0): satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || YS_2.36 || / asteyapratiṣṭhāyāṃ sarvaratnopasthānam || YS_2.37 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206364 (0.007): satya-pratiṣṭhāyāṃ kriyā-phalāśrayatvam ||2.36|| / asteya-pratiṣṭhāyāṃ sarva-ratnopasthānam ||2.37|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540462 (0.027): YS_2.37(108): asteyapratiṣṭhāyām..sarvaratna-upasthānam. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540464 (0.019): YS_2.37(108): asteyapratiṣṭhāyām..sarvaratna-upasthānam. / YBh_2.37(108): sarvadiś-sthāny..asya-upatiṣṭhante..ratnāni...[diś] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540477 (0.040): YS_2.38.108): brahmacaryapratiṣṭhāyām..vīryalābhaḥ. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051420 (0.041): asteyapratiṣṭhāyāṃ sarvaratnopasthānam || YS_2.37 || / brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ || YS_2.38 || | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540479 (0.013): YS_2.38.108): brahmacaryapratiṣṭhāyām..vīryalābhaḥ. / YBh_2.38(108): yasya..lābhād..apratighān..guṇān..utkarṣayati...[ut-kṛś] | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051427 (0.0): brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ || YS_2.38 || / aparigrahasthairye janmakathaṃtāsaṃbodhaḥ || YS_2.39 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206374 (0.023): brahmacarya-pratiṣṭhāyāṃ vīrya-lābhaḥ ||2.38|| / aparigraha-sthairye janma-kathaṃtā-saṃbodhaḥ ||2.39|| | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285348 (5.960): bhavati tatrātmabhāvabhāvanā ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17777846 (0.031): bhavaty aruciś ca siddhānta yuktiṣu | tasya ko 'ham āsaṃ katham aham āsam | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087552 (0.031): bhavaty aruciś ca siddhānta-yuktiṣu | tasya ko 'ham āsaṃ katham aham āsam | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285350 (0.0): bhavati tatrātmabhāvabhāvanā ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ / kathaṃsvid idaṃ ke bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma iti. sā tu | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121595 (0.047): evaṃ samyakprahāṇābni pūrvāntāparāntamadhyeṣu nopalabhyante, ṛddhipādāḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16519756 (0.050): pūrvānta-aparānta-madhya-hetu-karma-phala-satya-ratna-duḥkha-samudaya-nirodha-mārgakaṃ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121604 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, indriyāṇi pūrvāntāparāntamadhyeṣu | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121612 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, indriyāṇi pūrvāntāparāntamadhyeṣu / nopalabhyante, balāni pūrvāntāparāntamadhyeṣu nopalabhyante, bodhyaṅgāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121620 (0.050): nopalabhyante, balāni pūrvāntāparāntamadhyeṣu nopalabhyante, bodhyaṅgāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121629 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, āryāṣṭāṅgamārgaḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121640 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, apramāṇadhyānārūpyasamāpattayaḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121651 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, daśa tathāgatabalāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121661 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, catvāri vaiśāradyāni | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121670 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, catasraḥ pratisaṃvidaḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121679 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, aṣṭādaśāveṇikā buddhadharmāḥ | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15121690 (0.050): pūrvāntāparāntamadhyeṣu nopalabhyante, tryadhvasamatayā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6964457 (0.055): 24616 putra pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6964994 (0.058): sarvajñāsvabhāva / 24719 tayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ tat kasya hetoḥ/ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 786468 (0.058): sarvajñāsattayā sarvajñaśūnyatayā sarvajñaviviktatayā sarvajñāsvabhāvatayā / pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti tat kasya hetoḥ na hy āyuṣman | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15123436 (0.058): sarvajñaviviktatayā sarvajñāsvabhāvatayā pūrvāntāparāntamadhyeṣu | ||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051433 (0.0): aparigrahasthairye janmakathaṃtāsaṃbodhaḥ || YS_2.39 || / śaucāt svāṅgajugupsā parair asaṃsargaḥ || YS_2.40 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206379 (0.0): aparigraha-sthairye janma-kathaṃtā-saṃbodhaḥ ||2.39|| / śaucāt svāṅga-jugupsā parair asaṃsargaḥ ||2.40|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540529 (0.027): YS_2.40(109): śaucāt..svāṅgajugupsā..parair..asaṃsargaḥ.. / YBh_2.40(109): | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540544 (0.0): svāṅga7..jupupsāyām..śaucam..ārabhamāṇaḥ..kāyāvadyadarśī..kāyānabhiṣvaṅgī..yatir..bhavati. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540554 (0.0): svāṅga7..jupupsāyām..śaucam..ārabhamāṇaḥ..kāyāvadyadarśī..kāyānabhiṣvaṅgī..yatir..bhavati. / YBh_2.40(109): / kiṃca..parair..asaṃsargaḥ..kāyasvabhāvāvalokī..svam..api..kāyam..jihāsur..[hā]..mṛd-jalādibhir..ākṣālayann..[ā-kṣal]..api..kāyaśudhim..apaśyan..katham..parakāyair..atyantam..evāprayataiḥ..saṃsṛjyeta... | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540556 (0.0): kiṃca..parair..asaṃsargaḥ..kāyasvabhāvāvalokī..svam..api..kāyam..jihāsur..[hā]..mṛd-jalādibhir..ākṣālayann..[ā-kṣal]..api..kāyaśudhim..apaśyan..katham..parakāyair..atyantam..evāprayataiḥ..saṃsṛjyeta... | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051444 (0.0): śaucāt svāṅgajugupsā parair asaṃsargaḥ || YS_2.40 || / sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || YS_2.41 | Patanjali: Yogasutra (yogasutu.htm.txt) 19206389 (0.0): śaucāt svāṅga-jugupsā parair asaṃsargaḥ ||2.40|| / sattva-śuddhi-saumanasyaikāgryendriya-jayātma-darśana-yogyatvāni [ ]ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540573 (1.192): sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540591 (0.060): śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti. | |||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540575 (0.036): sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca. / YBh_2.41(109): bhavatīti..vākyaśeṣaḥ. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540595 (0.0): śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540570 (0.050): sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca. | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3428743 (0.060): evam indriyajayaḥ ātmadarśanādhīnaḥ, ātmadarśanam indriyajayādhīnam iti | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540603 (0.014): śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti. / YS_2.42(109): saṃtoṣād..anuttamaḥ..sukhalābhaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17826918 (0.025): priya saṃgamenevottamaṃ sukham anubhavanti ca | tad uktaṃ patañjalinā / santoṣād anuttamaḥ sukha lābhaḥ [Ys 2.42] iti | uktaṃ ca purāṇe | Bhagavadgita 10 (bhg4c10u.htm.txt) 12542528 (0.025): patañjalinā santoṣād anuttamaḥ sukha-lābhaḥ [Ys 2.42] iti | uktaṃ ca | Patanjali: Yogasutra (patyog_u.htm.txt) 21051449 (0.031): sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || YS_2.41 / saṃtoṣād anuttamaḥ sukhalābhaḥ || YS_2.42 || | |||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20768498 (0.0): 13,134.057d@015_4008 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10336245 (0.0): 12,168.036a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10337939 (0.0): 12,171.050c śāmyāmi parinirvāmi sukham āse ca kevalam / 12,171.051a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10390383 (0.0): 12,268.006a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16667786 (0.0): śāntaśca tṛṣṇākṣayasuravasya yaḥ paripoṣastallakṣaṇo rasaḥ pratīyata eva / / tathā coktam yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham / | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9452245 (0.0): tal-lakṣaṇo rasaḥ pratīyata eva / tathā coktam- / yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham / | Bhagavadgita (bhg4c__u.htm.txt) 17769137 (0.0): sukhaṃ tad vindati labhate nirmala sattva vṛttyā | tad uktaṃ bhārate / yac ca kāma sukhaṃ loke yac ca divyaṃ mahat sukham | | Bhagavadgita (bhg4c__u.htm.txt) 17826928 (0.0): yac ca kāma sukhaṃ loke yac ca divyaṃ mahat sukham | | Bhagavadgita 10 (bhg4c10u.htm.txt) 12542538 (0.0): yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735202 (0.0): sukhaṃ tad vindati labhate nirmala-sattva-vṛttyā | tad uktaṃ bhārate - / yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham | | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26741843 (0.0): dhanāśā jīvitāśā ca % jīryato 'pi na jīryati // BrP_12.45 // / yac ca kāmasukhaṃ loke $ yac ca divyaṃ mahat sukham & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11013174 (0.0): dhanāśā jīvitāśā ca jīryato 'pi na jīryati // BrP_12.45 // / yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6877056 (0.0): tathā ca vedavyāsaḥ-yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27257916 (0.0): tathā ca vedavyāsaḥ yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /" | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4352701 (0.0): dhanāśā jīvitāśā ca jīryato 'pi na jīryati || *HV_22.40*345:4 | / yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham | *HV_22.40*345:5 | | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15324657 (0.0): yacca kāmasukhaṃ loke % yacca divyaṃ mahatsukham // LiP_1,67.23 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7218422 (0.0): yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham // LiP_1,67.23 // | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892691 (0.0): yaścāsminsukhābhāvo 'pyuktastasya vaiṣayikasukhaparatvānna virodhaḥ / / uktaṃ hi yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9145578 (0.0): yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540612 (1.192): tathā..ca..+..uktam..--..yat+..ca..kāmasukham..loka7..yat+..ca..divyam..mahat..sukham../..tṛṣṇākṣayasukhasya..+..ete..nārhataḥ..ṣoḍaśīm..kalām"..iti." | |
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20768504 (0.0): 13,134.057d@015_4008 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / 13,134.057d@015_4009 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10336251 (0.0): 12,168.036a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / 12,168.036c tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10337945 (0.0): 12,171.051a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / 12,171.051c tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10390388 (0.0): 12,268.006a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / 12,268.006c tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16667791 (0.0): tathā coktam yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham / / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // | Anandavardhana: Dhvanyaloka[*1] (andhvy_u.htm.txt) 9452251 (0.0): yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham / / tṛṣṇākṣaya-sukhasyaite nārhataḥ ṣoḍaśīṃ kalām // | Bhagavadgita (bhg4c__u.htm.txt) 17769141 (0.0): yac ca kāma sukhaṃ loke yac ca divyaṃ mahat sukham | / tṛṣṇākṣaya sukhasyaite nārhataḥ ṣoḍaśīṃ kalām || iti | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735207 (0.0): yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham | / tṛṣṇākṣaya-sukhasyaite nārhataḥ ṣoḍaśīṃ kalām || iti | | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26741847 (0.0): yac ca kāmasukhaṃ loke $ yac ca divyaṃ mahat sukham & / tṛṣṇākṣayasukhasyaite % nārhanti ṣoḍaśīṃ kalām // BrP_12.46 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11013179 (0.0): yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / / tṛṣṇākṣayasukhasyaite nārhanti ṣoḍaśīṃ kalām // BrP_12.46 // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6877062 (0.0): tathā ca vedavyāsaḥ-yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham / / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27257922 (0.0): tathā ca vedavyāsaḥ yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham / / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //" | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4352707 (0.0): yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham | *HV_22.40*345:5 | / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām | *HV_22.40*345:6 | | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540615 (0.0): tathā..ca..+..uktam..--..yat+..ca..kāmasukham..loka7..yat+..ca..divyam..mahat..sukham../..tṛṣṇākṣayasukhasya..+..ete..nārhataḥ..ṣoḍaśīm..kalām"..iti." | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 892697 (0.0): uktaṃ hi yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham / / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //" | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9145581 (0.0): yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham / / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //" | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15324658 (0.013): yacca kāmasukhaṃ loke % yacca divyaṃ mahatsukham // LiP_1,67.23 // / tṛṣṇākṣayasukhasyaitat $ kalāṃ nārhati ṣoḍaśīm & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7218428 (0.013): yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham // LiP_1,67.23 // / tṛṣṇākṣayasukhasyaitat kalāṃ nārhati ṣoḍaśīm / | Bhagavadgita (bhg4c__u.htm.txt) 17826928 (0.034): yac ca kāma sukhaṃ loke yac ca divyaṃ mahat sukham | / tṛṣṇā kṣaya sukhāyaite nārhataḥ ṣoḍaśīṃ kalām || iti || | % Mahabharata: Anusasanaparvan (mbh_13_u.htm.txt) 26356585 (0.035): 13,134.057d@015_4008 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / 13,134.057d@015_4009 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām | |
Patanjali: Yogasutra (patyog_u.htm.txt) 21051456 (0.0): saṃtoṣād anuttamaḥ sukhalābhaḥ || YS_2.42 || / kāyendriyasiddhir aśuddhikṣayāt tapasaḥ || YS_2.43 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206399 (0.0): kāyendriya-siddhir aśuddhi-kṣayāt tapasaḥ ||2.43|| | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540626 (0.019): YS_2.43(109): kāya-indriyasiddhir..aśuddhikṣayāt..tapasaḥ. | ||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540632 (0.035): YS_2.43(109): kāya-indriyasiddhir..aśuddhikṣayāt..tapasaḥ. / YBh_2.43(109): / nirvartyamānam..eva..tapas+..hinasty..aśuddhi-āvaraṇamalam..tadāvaraṇamalāpagamāt..kāyasiddhir..aṇimādi3. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540634 (0.046): nirvartyamānam..eva..tapas+..hinasty..aśuddhi-āvaraṇamalam..tadāvaraṇamalāpagamāt..kāyasiddhir..aṇimādi3. | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4537271 (0.064): tābhiḥ kleśarajaḥprahāṇāt / dharmajñānairvigatamalam, teṣāṃ / prahāṇatadāvaraṇamalāśrayotpādāt / punaranayoreva | |||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540648 (0.019): YBh_2.43(109): tathā..+..indriyasiddhir..dūrāt..+..śravaṇadarśanādi3..iti. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540674 (0.011): devā..ṛṣi1P..siddhāś..ca..svādhyāyaśīlasya..darśanam..gacchanti,..kārya7..cāsya..vartanta..iti. / YS_2.45(110): samādhisiddhir..īśvarapraṇidhānāt. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051465 (0.040): svādhyāyād iṣṭadevatāsaṃprayogaḥ || YS_2.44 || / samādhisiddhir īśvarapraṇidhānāt || YS_2.45 || | Bhagavadgita (bhg4c__u.htm.txt) 17807077 (0.049): samādhi siddhir īśvara praṇidhānāt (2.45) iti ca | iha tu sākṣād eva tataḥ | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099815 (0.049): samādhi-siddhir īśvara-praṇidhānāt (2.45) iti ca | iha tu sākṣād eva tataḥ | Bhagavadgita (bhg4c__u.htm.txt) 17849305 (0.051): bhagavatā patañjalinā coktaṃ samādhi siddhir īśvara praṇidhānāt iti | | Bhagavadgita 12 (bhg4c12u.htm.txt) 16981848 (0.051): bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540684 (0.0): YS_2.45(110): samādhisiddhir..īśvarapraṇidhānāt. / YBh_2.45(110): / īśvarārpitasarvabhāvasya..samādhisiddhir..yayā..sarvam..īpsitam..avitatham..jānāti..deśāntara7..dehāntara7..kālāntara7..ca. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540685 (0.023): īśvarārpitasarvabhāvasya..samādhisiddhir..yayā..sarvam..īpsitam..avitatham..jānāti..deśāntara7..dehāntara7..kālāntara7..ca. | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11257077 (0.027): śabdo deśāntare, kālāntare tu svārthaṃ na pratyāyayati arthāntaraṃ ca | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883564 (0.031): pratipattirniḥsaṃdigdhā jāyate na ca kālāntare deśāntare puruṣāntare | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11604899 (0.031): sandigdham avagamyate bhavati vā svargo na veti. na caiṣa kālāntare / deśāntare puruṣāntare 'vasthāntare vā viparyeti. tasmād avitatham iti. | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4923265 (0.031): sāṃśayikaṃ pratyayam utpādayati. na ca mithyaitad iti kālāntare deśāntare / 'vasthāntare puruṣāntare vā punar avyapadeśyaḥ pratyayo{*1/152*} bhavati. | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17443955 (0.031): sāṃśayikaṃ pratyayam utpādayati / na ca mithyaitad" iti kālāntare / deśāntare 'vasthāntare puruṣāntare vā punar avyapadeśyaḥ pratyayo bhavati" | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4921610 (0.051): mithyāpratyayaḥ. na caiṣa kālāntare puruṣāntare 'vasthāntare deśāntare vā | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17442623 (0.051): caiṣa kālāntare puruṣāntare 'vasthāntare deśāntare vā viparyeti / tasmād | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3089918 (0.054): pratiniyatārthaviṣayatvāt / deśāntare kālāntare [ca] tathaiva pratiniyamaḥ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20914455 (0.058): uktamityarthaḥ// śaṅkācediti// kālāntare deśāntare vā ayaṃ hetuḥ sādhyaṃ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11254584 (0.059): sāmānyatodṛṣṭaṃ nāma yatraikadārthayoravyabhicāramupalabhya deśāntare / kālāntare ca tajjātīyayoravyabhicāraṃ pratipadyate / tadyathā | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,2 (vnyps32u.htm.txt) 22487062 (0.061): astu tatprāmāṇyam; santu ca deśāntare kālāntare vā tadadhikāriṇaḥ; amī tu | Harivamsa (complete) (hv_cumiu.htm.txt) 16180982 (0.062): etasminn antare caiva *HV_84.13*962a / etasminn antare caiva *HV_108.51*1234:3a / etasminn antare caiva *HV_112.49*1399:7a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13753139 (0.062): etasminn antare gobhir HV_50.12a / etasminn antare caiva HV_84.13*962a / etasminn antare caiva HV_108.51*1234:3a / etasminn antare caiva HV_112.49*1399:7a | |||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540705 (0.0): YBh_2.46(110): / uktāḥ..saha..siddhibhir..yamaniyamāḥ...āsanādīni..vakṣyāmaḥ...tatra.. | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540709 (0.0): uktāḥ..saha..siddhibhir..yamaniyamāḥ...āsanādīni..vakṣyāmaḥ...tatra.. / YS_2.46(110): sthirasukham..āsanam.... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540719 (0.063): tadyathā..padmāsanam..bhadrāsanam..svastikam..daṇḍāsanam..sa-upāśrayam..paryaṅkam..krauñcaniṣadanam..hastiniṣadanam..uṣṭraniṣadanam..samasaṃsthānam..sthirasukham..yathāsukham..ca..+..iti+..evamādīni. | |||||||||||||||||||