Rājanighaṇṭu, Maṅgalācaraṇa / śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 838520 (0.057): kṛtau nāmādicūḍāmaṇau // Rajni_17.88 / Rājanighaṇṭu, Manuṣyādivargaḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 845051 (0.057): praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // Rajni_21.108 / Rājanighaṇṭu, Miśrakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 796717 (0.058): vṛthā vistarabhītyā ca nokto guṇagaṇo mayā // Rajni_Gpr.19 / Rājanighaṇṭu, Ānūpādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800585 (0.058): tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // Rajni_3.149 / Rājanighaṇṭu, Parpaṭādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 837206 (0.059): nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // Rajni_16.165 / Rājanighaṇṭu, Māṃsādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834954 (0.060): kṣīrakādiḥ samāptim // Rajni_15.131 / Rājanighaṇṭu, Śālyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809031 (0.064): kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // Rajni_6.204 / Rājanighaṇṭu, Mūlakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829894 (0.064): trayodaśatayā vargaḥ suvarṇādikaḥ // Rajni_13.221 / Rājanighaṇṭu, Pānīyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797524 (0.064): sadabhidhānacūḍāmaṇau // Rajni_1.39 / Rājanighaṇṭu, Dharaṇyādivarga / atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā | ||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19423699 (0.055): syādevaitad yadi prathamata eva mṛduvyathābhyasaḥ syāt / yāvatā sa eva / nāstīti / atrāha | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797524 (0.023): sadabhidhānacūḍāmaṇau // Rajni_1.39 / Rājanighaṇṭu, Dharaṇyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834955 (0.026): kṣīrakādiḥ samāptim // Rajni_15.131 / Rājanighaṇṭu, Śālyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832577 (0.026): prasiddhiṃ vrajati manumito nāmagīrmauliratne // Rajni_14.159 / Rājanighaṇṭu, Kṣīrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800586 (0.026): tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // Rajni_3.149 / Rājanighaṇṭu, Parpaṭādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806247 (0.026): nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt // Rajni_5.262 / Rājanighaṇṭu, Śatāhvādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809032 (0.026): kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // Rajni_6.204 / Rājanighaṇṭu, Mūlakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814479 (0.026): abhidhāśekharamaṇau // Rajni_8.158 / Rājanighaṇṭu, Prabhadrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829895 (0.026): trayodaśatayā vargaḥ suvarṇādikaḥ // Rajni_13.221 / Rājanighaṇṭu, Pānīyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 837207 (0.026): nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // Rajni_16.165 / Rājanighaṇṭu, Māṃsādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 845052 (0.026): praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // Rajni_21.108 / Rājanighaṇṭu, Miśrakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 838520 (0.035): kṛtau nāmādicūḍāmaṇau // Rajni_17.88 / Rājanighaṇṭu, Manuṣyādivargaḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812233 (0.041): abhidhānakośapariṣaccūḍāmaṇau saptamaḥ // Rajni_7.225 / Rājanighaṇṭu, Śālmalyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841974 (0.044): avasitiṃ siṃhādivargo mahān // Rajni_19.189 / Rājanighaṇṭu, Rogādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802527 (0.044): nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ // Rajni_4.145 / Rājanighaṇṭu, Pippalyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 796268 (0.058): nighaṇṭurājaḥ // Rajni_M.4 / Rājanighaṇṭu, Granthaprastāvanā | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798621 (0.060): Rājanighaṇṭu, Guḍūcyādivarga / guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848231 (0.063): mahāsamaṅgā bahuputrikā ca sā sārivā syāt phaṇijihvikāyām // Rajni_25.53 / Rājanighaṇṭu, Ekārthādivarga, Caturarthāḥ | ||||
Garuda-Purana (garup1_u.htm.txt) 6767032 (0.040): pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam / / vātaghnaṃ kaphapittaghnaṃ grāhi viṣṭambhi jāmbavam // GarP_1,169.26 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834565 (0.041): sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam / / pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam // Rajni_15.110 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5923362 (0.046): madhyamaṃ kapha vāta ghnaṃ nāti pitta karaṃ saram | | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8613842 (0.047): nimbukaṃ krimisamūhanāśanaṃ tīkṣṇam amlamudarāpahaṃ smṛtam / / vātapittakaphaśūlatāhitaṃ naṣṭadhānyarucirocakapradam // 15 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803928 (0.053): sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam / / vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param // Rajni_5.101 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8611621 (0.054): rājānaṃ(nnaṃ) kaphavātaghnaṃ svādu pittanivāraṇam / | Anandakanda (anandk_u.htm.txt) 21394022 (0.055): kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam / / dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // Āk_2,1.341 // | Garuda-Purana (garup1_u.htm.txt) 6767258 (0.055): paraṃ vātaharaṃ vṛṣyaṃ pittaśleṣmakaraṃ dadhi / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826911 (0.056): kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8615014 (0.056): vārtākaṃ kaphavātaghnaṃ kiṃcit pittaprakopanam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822556 (0.057): rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam / | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8606009 (0.057): sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ vātajit tathā // 35 // / madhuraṃ pittaśamanam avidāhy audbhidaṃ smṛtam / | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8610342 (0.058): kṣaumaṃ sneham acākṣuṣyaṃ pittakṛd vātanāśanam / / ākṣajaṃ kaphapittaghnaṃ keśyaṃ dṛkśrotratarpaṇam // 12 // | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14550030 (0.060): jāmbavaṃ kaphapittaghnaṃ grāhi vātakaraṃ param // Car_1,27.140 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8609270 (0.060): vātaghnaṃ pittaśamanaṃ amlaṃ cet pittakṛt sadā // 12 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 837842 (0.060): picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt // Rajni_17.43 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15206040 (0.061): maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit / / uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet // 61 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825283 (0.061): lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam / / vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut // Rajni_12.83 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818045 (0.063): puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit // Rajni_10.101 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826874 (0.064): śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // Rajni_13.30 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822121 (0.060): kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā / / śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ // Rajni_11.161 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803019 (0.063): dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam / / jvarakāsatṛṣācchardikaphahāri ca dīpanam // Rajni_5.37 | |||||||||||||||||||
Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5923153 (0.060): tad vad āmalakaṃ śītam amlaṃ pitta kaphāpaham | | ||||||||||||||||||||
Kubjikamatatantra (kubjt_au.htm.txt) 19227392 (0.0): kalate prāṇagā nityaṃ % daśasthāne hy anukramāt // KubjT_6.7 // / brahmā viṣṇus tathā rudra $ īśvaro 'tha sadāśivaḥ & | Kubjikamatatantra (kubjt_pu.htm.txt) 17464259 (0.0): kalate prāṇagā nityaṃ daśasthāne hy anukramāt // KubjT_6.7 // / brahmā viṣṇus tathā rudra īśvaro 'tha sadāśivaḥ / | Kubjikamatatantra (kubjt_au.htm.txt) 19259172 (0.002): vratasthāneṣu sarveṣu $ tena vidyāvrataṃ priye & / brahmā viṣṇus tathā rudra % īśvaras tu sadāśivaḥ // KubjT_25.43 // | Kubjikamatatantra (kubjt_pu.htm.txt) 17496020 (0.002): vratasthāneṣu sarveṣu tena vidyāvrataṃ priye / / brahmā viṣṇus tathā rudra īśvaras tu sadāśivaḥ // KubjT_25.43 // | Brahmanda-Purana (brndp3_u.htm.txt) 25771107 (0.003): sūkṣmavijñānarūpāyaidṛ // BndP_3,39.29 // / brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ / | Kubjikamatatantra (kubjt_au.htm.txt) 19258335 (0.008): lakāre aparāḥ pañca % tena maṇḍala kīrtitam // KubjT_25.0*8 // / brahmā viṣṇuś ca rudraś ca $ īśvaraś ca sadāśivaḥ & | Kubjikamatatantra (kubjt_pu.htm.txt) 17495183 (0.008): lakāre aparāḥ pañca tena maṇḍala kīrtitam // KubjT_25.0*8 // / brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāśivaḥ / | Agni-Purana (agp_bi_u.htm.txt) 4792069 (0.015): pratitattvaṃ nyasenmūrtīḥ sṛṣṭyā pañca dharādikāḥ //AP_92.049cd/ / brahmā viṣṇus tathā rudra īśvaraś ca sadāśivaḥ /AP_92.050ab/ | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23131326 (0.015): hṛdambhoje mama sthāne pañcapretāsane budhaḥ // Dg_10.9 = DbhP_7,40.9 // / brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ / | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15518529 (0.019): setubandhaṃ ca taṃ mārgaṃ $ yatra gatvā na jāyate & / brahmā viṣṇuśca rudraśca % īśvaraḥ śiva eva ca // SvaT_4.304 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27775751 (0.019): setubandhaṃ ca taṃ mārgaṃ yatra gatvā na jāyate / / brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva ca // SvaT_4.304 // | Sardhatrisatikalottaragama (stkal_au.htm.txt) 28544922 (0.028): ardhamātrā parā sūkṣmā $ tasyā ūrdhvaṃ parātparam & / brahmā viṣṇuśca rudraśca % īśvaraḥ śiva eva vā // Stk_23.9 // | Sardhatrisatikalottaragama (stkal_pu.htm.txt) 10472356 (0.028): ardhamātrā parā sūkṣmā tasyā ūrdhvaṃ parātparam / / brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva vā // Stk_23.9 // | Svacchandatantra [or Svacchandabhairavatantra] (svact_au.htm.txt) 15547736 (0.031): icchāśaktiḥ paro rudraḥ % sa śivaḥ parigīyate // SvaT_11.52 // / viṣṇuḥ sadāśivo devo $ brahmā caiveśvarastathā & | Svacchandatantra [or Svacchandabhairavatantra] (svact_pu.htm.txt) 27804936 (0.031): icchāśaktiḥ paro rudraḥ sa śivaḥ parigīyate // SvaT_11.52 // / viṣṇuḥ sadāśivo devo brahmā caiveśvarastathā / | Kubjikamatatantra (kubjt_au.htm.txt) 19257487 (0.033): aṣṭatriṃśatkalā devi $ bhedini brahmarandhrage & / brahmā viṣṇuś ca rudraś ca % īśvaraś ca sadāsivaḥ // KubjT_24.119 // | Kubjikamatatantra (kubjt_pu.htm.txt) 17494335 (0.033): aṣṭatriṃśatkalā devi bhedini brahmarandhrage / / brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāsivaḥ // KubjT_24.119 // | CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS (saivrliu.htm.txt) 1178956 (0.063): īśvaraś ca sadāsivaḥ KubjT_24.119d / īśvaras tu sadāśivaḥ KubjT_25.43d | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15298973 (0.064): rudro vā bhagavān viṣṇur % brahmā vā jagadīśvaraḥ // LiP_1,30.7 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7192746 (0.064): rudro vā bhagavān viṣṇur brahmā vā jagadīśvaraḥ // LiP_1,30.7 // | |
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28208183 (0.052): niruktapramāṇalakṣaṇasya cakṣussaṃyogādāvativyāptiḥ/ na ca / dravyatvaniveśāt na doṣa iti vācyam/ tathā sati vyāptijñānādeḥ | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20731692 (0.063): 13,119.023a tiryagyonyāḥ śūdratām abhyupaiti; śūdro vaiśyatvaṃ / kṣatriyatvaṃ ca vaiśyaḥ | ||||||||||||||||||||
Atharvavedaparisistas (avpari_u.htm.txt) 13571414 (0.051): (AVParis_7,1.3) tato 'sāv evam uktas tu prabhūtabalavardhanam | ārogyadaṃ | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800587 (0.006): tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // Rajni_3.149 / Rājanighaṇṭu, Parpaṭādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806248 (0.006): nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt // Rajni_5.262 / Rājanighaṇṭu, Śatāhvādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809033 (0.006): kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // Rajni_6.204 / Rājanighaṇṭu, Mūlakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814479 (0.006): abhidhāśekharamaṇau // Rajni_8.158 / Rājanighaṇṭu, Prabhadrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829895 (0.006): trayodaśatayā vargaḥ suvarṇādikaḥ // Rajni_13.221 / Rājanighaṇṭu, Pānīyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 837207 (0.006): nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // Rajni_16.165 / Rājanighaṇṭu, Māṃsādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 845052 (0.006): praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // Rajni_21.108 / Rājanighaṇṭu, Miśrakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832578 (0.006): prasiddhiṃ vrajati manumito nāmagīrmauliratne // Rajni_14.159 / Rājanighaṇṭu, Kṣīrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834955 (0.006): kṣīrakādiḥ samāptim // Rajni_15.131 / Rājanighaṇṭu, Śālyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812233 (0.023): abhidhānakośapariṣaccūḍāmaṇau saptamaḥ // Rajni_7.225 / Rājanighaṇṭu, Śālmalyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 796718 (0.023): vṛthā vistarabhītyā ca nokto guṇagaṇo mayā // Rajni_Gpr.19 / Rājanighaṇṭu, Ānūpādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802527 (0.024): nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ // Rajni_4.145 / Rājanighaṇṭu, Pippalyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841974 (0.025): avasitiṃ siṃhādivargo mahān // Rajni_19.189 / Rājanighaṇṭu, Rogādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 838520 (0.026): kṛtau nāmādicūḍāmaṇau // Rajni_17.88 / Rājanighaṇṭu, Manuṣyādivargaḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798621 (0.033): Rājanighaṇṭu, Guḍūcyādivarga / guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā / | ||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 839651 (0.058): tantukī jīvitajñā ca nāḍī siṃhī ca kīrtitā // Rajni_18.107 / kaṇḍarā tu mahāsnāyurmahānāḍī ca sā smṛtā // Rajni_18.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806622 (0.062): kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // Rajni_6.30 / bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4907060 (0.017): bhūranantā kakṣamā dhātrī kṣmāpyākuḥ syāddharitryapi //AP_362.001cd/ / mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /AP_362.002ab/ | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411237 (0.017): (2.1.8) bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā / (2.1.9) mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā | |||||||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7498091 (0.031): sikatā asmin vidyate sikatā deśaḥ, sikatilaḥ, saikataḥ, sikatāvān / / evaṃ śarkarā deśaḥ, śarkarilaḥ, śārkaraḥ, śarkarāvān / | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411330 (0.042): (2.1.23) strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati / (2.1.24) deśa evādimāvevavamunneyāḥ sikatāvati | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797678 (0.062): vṛṣṭyambajais tu tair eṣa deśaḥ syād devamātṛkaḥ // Rajni_2.10 | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.014): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846128 (0.022): śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate // Rajni_23.9 / goraṭaḥ syādviṭkhadire tuṇḍiś cāraṇyabimbikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840283 (0.025): kolaḥ potrāyudhaḥ śūro bahvapatyo radāyudhaḥ // Rajni_19.33 / anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.025): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.025): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.025): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.025): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814195 (0.025): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835610 (0.026): pāṇḍurogeṣu śūleṣu cāmavāte praśasyate // Rajni_16.43 / vaktako vaktaśāliḥ syāt dīrghastu āśukopitaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848222 (0.026): sa śamaṃ jāyate tīkṣṇaṃ tagare ca praśasyate // Rajni_25.52 / durālabhāyāṃ kapikacchuke syāt tathā śikharyāṃ durabhigrahā ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810527 (0.028): śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ // Rajni_7.107 / proktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819794 (0.029): cūtajātaṃ phalaṃ syāt // Rajni_11.13 / kośāmraś ca ghanaskandho vanāmro jantupādapaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848057 (0.031): salile vatsanābhe ca vyāle caiva viṣaṃ smṛtam // Rajni_25.38 / sthūlakando mukhāluḥ syāt śūraṇaṃ hastikandakam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811635 (0.035): vātaghnī pittahṛt caiva dīpanī rucikāriṇī // Rajni_7.188 / atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829506 (0.036): nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // Rajni_13.199 / sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801572 (0.037): rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75 / civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811664 (0.037): asṛgjvaraharā ramyā kāsajid gṛhabimbikā // Rajni_7.190 / niṣpāvī grāmajādiḥ syāt phalīnī nakhapūrvikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817033 (0.037): supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā // Rajni_10.29 / śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804347 (0.038): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847099 (0.038): dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake // Rajni_24.36 / vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ / | |
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7426160 (0.027): ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅ ādeśo bhavati / / adhijigāpayiṣati / / na ca bhavati / / adhyāpipayiṣati / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5409881 (0.032): ḍvayoḥ ikārayoḥ savarṇadīrghatvam . abhyāsasya asavarṇe iti iyaṅādeśaḥ . / iyaṭiṣati iti etat rūpam yathā syāt . oṇeḥ ca uvaṇiṣati iti . na | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28581516 (0.032): bhāram avatārayann eva samupaviśann eva ca tāḥ sadeśa eva samupaveśayāmāsa / [40] punar uvāca ca karavāma kiṃ iti | | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7592758 (0.033): nirgatāḥ secakā usmasad deśāt niḥsecako deśaḥ iti nāyaṃ siceḥ upsargaḥ / / abhisāvakoyati ity atra api na sunotiṃ prati kiryāyogaḥ, kiṃ tarhi ? | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26508341 (0.036): sparśaparyantebhya iti/ / % iti/] p.796 / kathaṃ tarhi tarabnirdeśaḥ? svatantraviniyogasāmarthyāt/ tenottaraśabdasya | 108 Buddhist stotras (bst-108u.htm.txt) 3720275 (0.036): klīṃ klīṃ klīṃ kṛttivāsā kṛtaripuniyamaḥ kleśitānāṃ sadeśaḥ / kaṃ kaṃ kaṃ kapālamālī kalikaluṣaharaḥ kālavṛndābhakāyaḥ / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21303275 (0.037): antaraṃtaiti vacanamagārāt bahiḥ pariṣecanaṃ mā bhūt / / abyantarameva yathā syāditi / / agāraṃgṛhaṃ,niveśanaṃśayanadeśaḥ / | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21919106 (0.039): yodasmṛtiḥ pradhānāditattvāṃśe 'pi pramāṇatvena svīkāryāṃ / / saṃpratipannaḥ prāmāṇikor'thaikadeśo yogarūpo yasyāstattvādityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3209066 (0.039): yodasmṛtiḥ pradhānāditattvāṃśe 'pi pramāṇatvena svīkāryāṃ / / saṃpratipannaḥ prāmāṇikor'thaikadeśo yogarūpo yasyāstattvādityarthaḥ / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7536426 (0.040): ayavako deśaḥ / / avrīhikaḥ / / amāṣakaḥ / / suyavakaḥ / / suvrīhikaḥ sumāṣakaḥ / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15778625 (0.040): <12331.33/1> teṣu tatro7paviṣṭeṣu !sa deśo 'bhivyarājata ! / <12331.33/2> ājyā3huti-mahā-jvālair !yajña-vāṭo 'gnibhir yathā !!12331.33! | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5339401 (0.040): uvaṅadeśaḥ prasajyeta . iha ca kaṇḍvā kaṇḍve na ūṅdhātvoḥ iti pratiṣedhaḥ | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26000006 (0.040): nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati / / akumārīko deśaḥ / / avṛṣalīkaḥ / / abrahmabandhūkaḥ / / sukumārīkaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2424971 (0.041): avyutpanno 'yasuttaraśabdo 'nantaravacanaḥ tena bahūnāṃ nirddhāraṇe / 'pyupavannārtha iti / / bhavatu vā tarabnirdeśaḥ tathā 'pi na doṣa ityāha / | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15768445 (0.043): <12323.21/1> meror uttara-bhāge tu !kṣīro1dasyā7nu-kūlataḥ ! / <12323.21/2> sa deśo yatra nas taptaṃ !tapaḥ parama-dāruṇam ! | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411333 (0.044): (2.1.23) strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati / (2.1.24) deśa evādimāvevavamunneyāḥ sikatāvati / (2.1.25) deśo nadyambuvṛṣṭyambusaṃpannavrīhipālitaḥ | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7536353 (0.047): ayavo deśaḥ / / avrīhiḥ / / amāṣaḥ / / suyavaḥ / / suvrīhiḥ / / sumāṣaḥ / | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3656364 (0.048): bhinnatvena bhāsitāni yāni vedyāni teṣāṃ mūrtibhedakṛto yo / dūrādūravaitatyāvaitatyādiḥ deśaḥ , kriyābhedakṛtaśca yaḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797652 (0.050): saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet // Rajni_2.8 / deśo janapado nīvṛdviṣayaś copavarttanam / | ||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809239 (0.062): durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru // Rajni_7.16 / cāṇākhyamūlakaṃ cānyac chāleyaṃ viṣṇuguptakam / | ||||||||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7493209 (0.006): tilānāṃ bhavanaṃ kṣetram tilyam, tailīnam / / māṣyam, māṣīṇam / / umyam, aumīnam / / bhaṅgyam, bhāṅgīnam / | ||||||||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7493207 (0.053): tilānāṃ bhavanaṃ kṣetram tilyam, tailīnam / / māṣyam, māṣīṇam / / umyam, aumīnam / | ||||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411826 (0.044): (2.4.99) aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam | atha | Govind Kaul: Pradesasamgraha (kaulpradsam_u.htm.txt) 8371346 (0.051): dharmasya araṇyaṃ dharmāraṇyam | / aṭavy-araṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam ity amarokte | | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4907191 (0.059): ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /AP_362.012ab/ / syādetadeva pramadavanamantaḥpurocitaṃ //AP_362.012cd/ | ||||||||||||||||||||
Matsyapurana, Adhyayas 1-176 (mtp176au.htm.txt) 3881088 (0.032): hastena vṛkṣamutpāṭya % cikṣepa gajarāḍiva // MatsP_140.27 // / vāyununnaḥ sa ca taruḥ $ śīrṇapuṣpo mahāravaḥ & | Matsyapurana, Adhyayas 1-176 (mtp176pu.htm.txt) 8920580 (0.032): hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva // MatsP_140.27 // / vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ / | |||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21506675 (0.051): Manu8.298a/ gardhabha.aja.āvikānāṃ tu daṇḍaḥ syāt) pañcamāṣikaḥ | / [M.pāñcamāṣikaḥ] / Manu8.298c/ māṣikas tu bhaved) daṇḍaḥ śva.sūkaranipātane || | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7426390 (0.060): yau prabhūte aje rvā vī ity ayam ādeśo bhavati / / pravayaṇo daṇḍaḥ, prājano daṇḍaḥ / / pravayaṇamānaya, prājanamānaya // | |||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411997 (0.027): (2.4.124) niṣkuhaḥ koṭaraṃ vā nā vallarirmañjariḥ striyau / (2.4.125) patraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804953 (0.060): patraṃ tamālapatraṃ ca patrakaṃ chadanaṃ dalam / / palāśam aṃśukaṃ vāsas tāpasaṃ sukumārakam // Rajni_5.173 | Vahata: Astanganighantu (vanighau.htm.txt) 17052804 (0.063): pattraṃ dalaṃ chadaḥ parṇaṃ $ palāśaś chadanaṃ tathā & | Vahata: Astanganighantu (vanighpu.htm.txt) 5055754 (0.063): pattraṃ dalaṃ chadaḥ parṇaṃ palāśaś chadanaṃ tathā / | |||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.025): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821042 (0.025): vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ // Rajni_11.90 / madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.030): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.030): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.030): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.030): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814195 (0.030): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814715 (0.031): tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ // Rajni_9.18 / kaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī / / bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ // Rajni_9.19 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814661 (0.031): saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ // Rajni_9.14 / bhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815506 (0.032): vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // Rajni_9.78 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814236 (0.032): dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ // Rajni_8.143 / guṇḍakandaḥ kaseruḥ syāt kṣudramustā kaserukā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810663 (0.032): śvetā svalpaguṇopetā aparā ca rasāyanī // Rajni_7.117 / gucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813997 (0.032): ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // Rajni_8.124 / ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805444 (0.033): tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ // Rajni_5.208 / tilvakaḥ kāṇḍahīnaś ca śāvaro hemapuṣpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817374 (0.034): aśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ / / madhupuṣpo 'paśokaś ca kaṅkeliḥ kelikas tathā // Rajni_10.53 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840504 (0.034): nīlakaḥ pṛṣataścaiva raṅkuḥ śabalapṛṣṭhakaḥ // Rajni_19.50 / śikharyupakuraṅgaḥ syāt śrīkārī ca mahājavaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806527 (0.034): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812548 (0.034): khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ / / somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // Rajni_8.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812748 (0.035): jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // Rajni_8.36 / barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ / / gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ / | ||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.019): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.019): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814715 (0.019): tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ // Rajni_9.18 / kaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī / / bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ // Rajni_9.19 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815506 (0.020): vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // Rajni_9.78 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810663 (0.020): śvetā svalpaguṇopetā aparā ca rasāyanī // Rajni_7.117 / gucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814195 (0.021): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.021): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.021): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.021): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.021): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817374 (0.021): aśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ / / madhupuṣpo 'paśokaś ca kaṅkeliḥ kelikas tathā // Rajni_10.53 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800458 (0.022): vṛttapattrātigandhālur vaiśijātā suvallarī // Rajni_3.142 / putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806526 (0.022): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809142 (0.022): ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // Rajni_7.9 / bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814274 (0.022): vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // Rajni_8.146 / guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836414 (0.022): kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 / kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // Rajni_16.104 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810792 (0.022): mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817559 (0.022): medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67 / krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847109 (0.022): jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // Rajni_24.37 / sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / | ||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846128 (0.052): śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate // Rajni_23.9 / goraṭaḥ syādviṭkhadire tuṇḍiś cāraṇyabimbikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811635 (0.057): vātaghnī pittahṛt caiva dīpanī rucikāriṇī // Rajni_7.188 / atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī / | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847508 (0.033): cakrāṅgī caiva rohiṇyāṃ mañjiṣṭhāyāṃ prakīrtitā // Rajni_24.69 / masūrā trivṛtāyāṃ ca proktā dhānyaviśeṣake / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829742 (0.041): śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // Rajni_13.214 / perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10655633 (0.045): (PB 4.8.11) brahmavādino vadanti yataḥ sattrād udasthātā3sthitā3d iti / (PB 4.8.12) ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān | ||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10655633 (0.049): (PB 4.8.11) brahmavādino vadanti yataḥ sattrād udasthātā3sthitā3d iti / (PB 4.8.12) ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān | ||||||||||||||||||||
Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13845145 (0.041): vāso yācitum arhatha HV_71.11d / vāsolaṃkārarūpāgryai HV_79.0*876:10a | Harivamsa (complete) (hv_cumiu.htm.txt) 16423453 (0.043): vāso raktaṃ ca dāpayet HV_App.I,29A.366b / vāsolaṃkārarūpāgryai *HV_79.0*876:10a | |||||||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7530312 (0.031): nityaśabdaḥ tyabnerghruve iti tyabantaḥ ādyudāttaḥ / | Yamuna: Siddhitraya, Part 2: Isvarasiddhi (yaissi_u.htm.txt) 19538970 (0.031): taddetūkṛtam / sāmānyaviśeṣaḥ-dravyatvādi pṛthitvādi ca, tacac kevalaṃ / nityaparamāṇvādisādhāraṇamiti bāhyapratyakṣaviṣayatvena viśeṣitaṃ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20911241 (0.031): gotvarūpeti// ayamaśvatvavān gotvavatvāt ityādihetāvatyarthaḥ/ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16644907 (0.032): kuta ityatrāha 'padānām' ityādi / / 'avācakatvāt' anubhāvaktavābhāvāt / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24149060 (0.034): iyaṃ parāntaraṅgādibādhakānāmapyabādhakatvabodhikā/ tena 'acīkarat' / 'mīmāṃsate' ityādi siddham/ | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp01u.htm.txt) 23226300 (0.037): yadyapi nityatvānnirvarttyakarmatā nāsti svādhyāyasya, vikāryakarmatā vā, | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26524797 (0.037): anityatvasyābhāvān nityaḥ śabdaḥ/ evaṃ nityatvena pratyavasthānān / nityasamaḥ//35// | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26504255 (0.037): na bhaved dagdhuḥ/ / % na bhaved dagdhuḥ/] p.721 / kasmāt? nityatvād ātmanaḥ; na jātu kaścin nityaṃ hiṃsitum arhati/ atha | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24144607 (0.038): dhātūnāmanekārthatvānnārthāsaṅgatiḥ/ 'prauhaḥ' ityādyasādhveva, | Gautama: Nyayasutra (nystik_u.htm.txt) 2445105 (0.040): NyS_4,1.66: prāgutpatterabhāvānityatvavat svābhāvikepyanityatvam // / prāgu tvam (sū. 66) // | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16700714 (0.041): tattadanusandhānātmikā manaḥkriyetyarthaḥ / / nityayoge batubityāha tenetyādi / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp13u.htm.txt) 12493488 (0.041): nityavadanvayo nopasaṃhviyeta / / militānāntu tajjanakatāśrayaṇe sarvathā tadanvayopasaṃhāra iti, na | |||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819618 (0.050): kharjūrī pañcadhā caiva cāro bhallātarāyaṇī / / dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā // Rajni_11.2 | Garuda-Purana (garup1_u.htm.txt) 6771461 (0.061): cūrṇaṃ jvaraṃ ca kvathitaṃ dhānya (dhanyā) kośīrapaparpaṭaiḥ / / āmalakyā guḍūcyā ca madhuyuktaṃ sacandanam // GarP_1,175.10 // | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5979902 (0.063): rāsnā kṣāra dvayājājī viḍaṅga śaṭhibhir ghṛtam || 27 || / śuktena mātuluṅgasya sva rasenārdrakasya ca | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 845443 (0.064): koladāḍimavṛkṣāmlaṃ cullakī sāmlavetasā / / phalaṃ pañcāmlamuddiṣṭamamlapañcaphalaṃ smṛtam // Rajni_22.34 | |||||||||||||||||
Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5933831 (0.053): nāti snigdhaṃ na vā rūkṣaṃ nāti tīkṣṇaṃ na vā mṛdu || 42 || | ||||||||||||||||||||
Garuda-Purana (garup1_u.htm.txt) 6767258 (0.051): paraṃ vātaharaṃ vṛṣyaṃ pittaśleṣmakaraṃ dadhi / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 830737 (0.053): vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru // Rajni_14.50 / kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu // Rajni_14.51 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8615082 (0.053): tiktaṃ sutīvraṃ madhuraṃ tathāmlaṃ vātāpahaṃ pittavināśanaṃ ca / / śleṣmākaraṃ cetanapātanaṃ (dīpanapācanaṃ) ca koṭībhavaṃ cāgnikaraṃ narāṇām | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5923362 (0.054): madhyamaṃ kapha vāta ghnaṃ nāti pitta karaṃ saram | | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8609117 (0.055): gholaṃ mārutapittahāri māthitaṃ śvāsāpahaṃ śleṣmahṛt | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 833543 (0.055): uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824119 (0.059): kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 837842 (0.064): picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt // Rajni_17.43 | Yasodhara: Rasaprakasasudhakara (yrasprau.htm.txt) 2491568 (0.064): kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca $ hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri & / dāhaśleṣmonmādavātādirogān % hanyādevaṃ sevitaṃ sarvakāle // YRps_7.10 // | Yasodhara: Rasaprakasasudhakara (yrasprpu.htm.txt) 22374898 (0.064): kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / / dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // YRps_7.10 // | |||||||||||
Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13209326 (0.056): pramāṇāntaranirūpaṇena guṇaprakaraṇasaṅgatyabhāve 'pi pāriśeṣikīṃ saṅgatiṃ | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1386875 (0.058): viniyuktāś ca prakaraṇapathitāś cāprakaraṇapathitāś ca svārthaṃ sarvaṃ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21142190 (0.064): nāmakareṇa tadanuguṇatve ca pūrvameva kiñcidalikhāma / idānīmatra / prakaraṇavibhāga, pratipādanīyaṃ, / pratipādanāpāripāṭāṃ ca nirūpaṇāyāneṣyāmaḥ // | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814481 (0.014): abhidhāśekharamaṇau // Rajni_8.158 / Rājanighaṇṭu, Prabhadrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806248 (0.032): nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt // Rajni_5.262 / Rājanighaṇṭu, Śatāhvādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797524 (0.033): sadabhidhānacūḍāmaṇau // Rajni_1.39 / Rājanighaṇṭu, Dharaṇyādivarga / atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8609736 (0.037): durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ (?) {cf. Rājanighaṇṭu 15.78} / cākṣuṣya navagavyataḥ phala (para)m idaṃ hṛdyaṃ manohāri ca // 3 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800587 (0.038): tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // Rajni_3.149 / Rājanighaṇṭu, Parpaṭādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809033 (0.038): kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // Rajni_6.204 / Rājanighaṇṭu, Mūlakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829895 (0.038): trayodaśatayā vargaḥ suvarṇādikaḥ // Rajni_13.221 / Rājanighaṇṭu, Pānīyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 837207 (0.038): nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // Rajni_16.165 / Rājanighaṇṭu, Māṃsādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 845052 (0.038): praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // Rajni_21.108 / Rājanighaṇṭu, Miśrakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832578 (0.038): prasiddhiṃ vrajati manumito nāmagīrmauliratne // Rajni_14.159 / Rājanighaṇṭu, Kṣīrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834955 (0.038): kṣīrakādiḥ samāptim // Rajni_15.131 / Rājanighaṇṭu, Śālyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802528 (0.046): nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ // Rajni_4.145 / Rājanighaṇṭu, Pippalyādivarga / caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812233 (0.055): abhidhānakośapariṣaccūḍāmaṇau saptamaḥ // Rajni_7.225 / Rājanighaṇṭu, Śālmalyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841974 (0.059): avasitiṃ siṃhādivargo mahān // Rajni_19.189 / Rājanighaṇṭu, Rogādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 796717 (0.060): vṛthā vistarabhītyā ca nokto guṇagaṇo mayā // Rajni_Gpr.19 / Rājanighaṇṭu, Ānūpādivarga | ||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799346 (0.039): vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā // Rajni_3.55 / kaṭutumbī kaṭuphalā tumbinī kaṭutumbinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847953 (0.059): kustumbaryāṃ ca bhūdhātryāṃ dhānyaṃ vrīhyādikaṃ smṛtam // Rajni_25.29 / trapusī devadālī ca ghoṭike śaphale smṛtā / | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819624 (0.036): dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā // Rajni_11.2 / pārevate madhūkaṃ tu dvidhā bhavyāruke kramāt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806259 (0.038): bṛhatī kaṇṭakārī ca dvidhā syāt pṛśniparṇikā // Rajni_6.1 / dvidhā gokṣurakaś caiva yāso vāsā śatāvarī / | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846618 (0.030): brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā / / vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812052 (0.049): madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // Rajni_7.214 / syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819229 (0.053): bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī // Rajni_10.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846352 (0.055): raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // Rajni_23.26 / tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811493 (0.055): phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam // Rajni_7.177 / mṛgākṣī śatapuṣpā ca mṛgervārur mṛgādanī / / citravallī bahuphalā kapilākṣī mṛgekṣaṇā // Rajni_7.178 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840718 (0.056): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847940 (0.056): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848305 (0.056): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806407 (0.057): śāleyā syāc chītaśivā śālīnā vanajā ca sā // Rajni_6.14 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.057): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847919 (0.058): kāleyakaṃ tu dārvyāṃ ca kuṅkume haricandane // Rajni_25.26 / śrīkhaṇḍe cājagandhe syācchrīveṣṭe tilaparṇikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847953 (0.058): kustumbaryāṃ ca bhūdhātryāṃ dhānyaṃ vrīhyādikaṃ smṛtam // Rajni_25.29 / trapusī devadālī ca ghoṭike śaphale smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846080 (0.058): bṛhattvak saptaparṇe syātkāmbhojī vākucī tathā // Rajni_23.5 / kīṭapādī haṃsapādyāṃ kunaṭī tu manaḥśilā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799193 (0.059): svarṇaparṇī sujīvantī svarṇajīvā suvarṇikā // Rajni_3.42 / hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / / hemavallī hemalatā nāmāny asyāś caturdaśa // Rajni_3.43 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798811 (0.059): chinnodbhavāmṛtalatā ca rasāyanī ca chinnā ca somalatikāmṛtasambhavā ca // / Rajni_3.13 / vatsādanī chinnaruhā viśalyā bhiṣakpriyā kuṇḍalinī vayaḥsthā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812257 (0.060): pakvāṇḍeṅgudikā proktā niṣpattrī ca snuhī dvidhā // Rajni_8.2 | Vahata: Astanganighantu (vanighau.htm.txt) 17051219 (0.060): jatuvṛkṣo ghanaskandhaḥ % krimivṛkṣaḥ kuśāmrakaḥ // VAnigh_282 // / nīlapattrī kālanīlī $ nīlinī nīlapuṣpikā & / kākajaṅghā dhvāṅkṣajaṅghā % dāsī kāntā pracībalā // VAnigh_283 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5054175 (0.060): jatuvṛkṣo ghanaskandhaḥ krimivṛkṣaḥ kuśāmrakaḥ // VAnigh_282 // / nīlapattrī kālanīlī nīlinī nīlapuṣpikā / / kākajaṅghā dhvāṅkṣajaṅghā dāsī kāntā pracībalā // VAnigh_283 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846115 (0.060): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807627 (0.060): macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 / agnijvālā citrapattrī prāṇadā jalapippalī / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820001 (0.042): śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // / Rajni_11.25 / mahājambū rājajambūḥ svarṇamātā mahāphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810662 (0.042): śvetā svalpaguṇopetā aparā ca rasāyanī // Rajni_7.117 / gucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846358 (0.042): sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā // Rajni_23.27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803453 (0.045): methikā methinī methī dīpanī bahupatrikā / / vedhanī gandhabījā ca jyotirgandhaphalā tathā // Rajni_5.67 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812117 (0.045): pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // / Rajni_7.218 / kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / / śubhravī kāravī caiva proktā bahuphalā tathā // Rajni_7.219 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807073 (0.048): tvagdoṣaviṣakaṇḍūtikharjupraśamanī ca sā // Rajni_6.65 / śaṇapuṣpī bṛhatpuṣpī śaṇikā śaṇaghaṇṭikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807580 (0.048): dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101 / bhadrodanī nāgabalā kharagandhā catuṣphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.048): brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā / / vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800399 (0.048): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808393 (0.049): khaskhaso madhuraḥ pāke kāntivīryabalapradaḥ // Rajni_6.162 / śimṛḍī matidā proktā balyā paṅgutvahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846113 (0.049): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | ||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846618 (0.054): brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā / / vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 | Vahata: Astanganighantu (vanighau.htm.txt) 17050152 (0.058): viśālā ca viśalyā ca $ saiva proktā gavādanī & / girikarṇy aśvakṣurakaḥ % sthāṇukarṇī gavādanī // VAnigh_198 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5053117 (0.058): viśālā ca viśalyā ca saiva proktā gavādanī / / girikarṇy aśvakṣurakaḥ sthāṇukarṇī gavādanī // VAnigh_198 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798668 (0.059): moraṭaś cātha ced indīvarā vastāntrikā ca sā / / somavallī tathā vatsādanī gopālakarkaṭī // Rajni_3.5 | |||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810833 (0.0): tridoṣaśamanī pathyā jvaradoṣavināśanī // Rajni_7.129 / anyā śunakacillī syāt sucillī śvānacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811427 (0.003): īṣad vātakarī pathyā rucikṛd balavīryadā // Rajni_7.172 / hastikośātakī tv anyā bṛhatkośātakī tathā / / mahākośātakī vṛttā grāmyakośātakī śarāḥ // Rajni_7.173 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818516 (0.003): śoṇī kuravakanāmnī kaṇṭakinī śoṇajhiṇṭikā caiva // Rajni_10.136 / sānyā tu nīlajhiṇṭī nīlakuraṇṭaś ca nīlakusumā ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.021): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.021): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814195 (0.021): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.021): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.021): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817334 (0.023): śophādhmānavamiśvāsaśamanī sannipātanut // Rajni_10.50 / sitapāṭalikā cānyā sitakumbhī phaleruhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810048 (0.024): dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ // Rajni_7.70 / anyas tu raktapiṇḍālū raktālū raktapiṇḍakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812781 (0.024): āmaraktātisāraghnaḥ pittadāhārtināśanaḥ // Rajni_8.38 / jālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815393 (0.024): kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ // Rajni_9.70 / rīṭhākarañjakas tv anyo gucchalo gucchapuṣpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809663 (0.025): rucyālpavātalā pathyā na varṣāsu hitādhikā // Rajni_7.43 / śolī vanaharidrā syāt vanāriṣṭā ca śolikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822794 (0.025): Rajni_11.201 / bhūkarbudārakaś cānyaḥ kṣudraśleṣmātakas tathā / / bhūśelur laghuśeluś ca picchalo laghupūrvakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822396 (0.025): vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam // Rajni_11.176 / anyo madhujambīro madhujambho madhurajambhalaś caiva / / śaṅkhadrāvī śarkarakaḥ pittadrāvī ca ṣaṭsaṃjñaḥ // Rajni_11.177 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804347 (0.025): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847099 (0.025): dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake // Rajni_24.36 / vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818804 (0.025): jambīro gandhabahulaḥ sumukhaḥ kaṭupatrakaḥ // Rajni_10.157 / kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ / / syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ // Rajni_10.158 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808508 (0.025): ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171 / ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841722 (0.025): prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ // Rajni_19.168 / tailinī tailakīṭaḥ syāt ṣaḍbimbā dadrunāśinī // Rajni_19.169 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812748 (0.014): jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // Rajni_8.36 / barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ / / gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810074 (0.015): pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ // Rajni_7.72 / kāsāluḥ kāsakandaś ca kandāluś cālukaś ca saḥ / / ālur viśālapattraś ca pattrāluś ceti saptadhā // Rajni_7.73 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.016): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.016): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814195 (0.017): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.017): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.017): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.017): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.017): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812548 (0.018): khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ / / somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // Rajni_8.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804347 (0.018): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847099 (0.018): dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake // Rajni_24.36 / vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818804 (0.018): jambīro gandhabahulaḥ sumukhaḥ kaṭupatrakaḥ // Rajni_10.157 / kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ / / syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ // Rajni_10.158 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799487 (0.018): nyagrodhikā mūṣikanāgakarṇī syād vṛścikarṇī bahukarṇikā ca // Rajni_3.66 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801573 (0.018): rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75 / civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808508 (0.018): ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171 / ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835432 (0.018): rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā // Rajni_16.28 / sūkṣmaśāliḥ kuditikā suśālir guruśālayaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841722 (0.018): prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ // Rajni_19.168 / tailinī tailakīṭaḥ syāt ṣaḍbimbā dadrunāśinī // Rajni_19.169 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846409 (0.018): makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ // Rajni_23.31 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809663 (0.018): rucyālpavātalā pathyā na varṣāsu hitādhikā // Rajni_7.43 / śolī vanaharidrā syāt vanāriṣṭā ca śolikā / | |
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15851805 (0.063): vidvāpyekādaśī tatra pūrvā syādgṛhaṇāṃ tadā / / yadibhiścottarā grāhyā hyavīrābhistathaiva ca // NarP_1,29.50 // | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799066 (0.051): māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804482 (0.056): bhadramustā kaṣāyā ca tiktā śītā ca pācanī / / pittajvarakaphaghnī ca jñeyā saṅgrahaṇī ca sā // Rajni_5.140 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799004 (0.064): kākolī madhurā snigdhā kṣayapittānilārtinut / / raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814975 (0.049): tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit // Rajni_9.38 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821295 (0.051): śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī / | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14549816 (0.064): tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān / | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811620 (0.042): bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // Rajni_7.187 / karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810956 (0.043): vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799437 (0.046): kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // Rajni_3.62 / vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801591 (0.051): hastiśuṇḍī mahāśuṇḍī śuṇḍī ghūsarapattrikā / / hastiśuṇḍī kaṭūṣṇā syāt saṃnipātajvarāpahā // Rajni_4.77 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802049 (0.053): haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā // Rajni_4.112 / haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807693 (0.053): aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808272 (0.056): aparājitā ca vijayā vātārir bhūtakeśī ca // Rajni_6.154 / śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808175 (0.056): tvaksārabhedinī kṣudrā kaṭukā cirapattrikā // Rajni_6.147 / kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811356 (0.057): valmīkasambhavā devī divyatumbī ṣaḍāhvayā // Rajni_7.167 / bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804785 (0.057): āvartakī varāṅgī ca jayāhvā bhadradantikā // Rajni_5.161 / anyā dantī kaṭūṣṇā ca recanī krimihā parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807928 (0.057): svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā // Rajni_6.128 / kalikārī kaṭūṣṇā ca kaphavātanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799501 (0.060): pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā // Rajni_3.67 / ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818090 (0.062): rājapriyā rājapuṣpī sūkṣmā ca brahmacāriṇī // Rajni_10.104 / karuṇī kaṭutiktoṣṇā kaphamārutanāśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803469 (0.063): kuñcikā bahuparṇī ca pītabījā munīndudhā // Rajni_5.68 / methikā kaṭur uṣṇā ca raktapittaprakopaṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812137 (0.063): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808095 (0.064): pārāvatapadī dāsī nadīkāntā sulomaśā // Rajni_6.141 / kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818886 (0.064): surabhir mallāriṣṭā gārutmatapatrikā caiva // Rajni_10.163 / pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca / | ||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811511 (0.034): citrā citraphalā pathyā vicitrā mṛgacirbhiṭā / / marujā kumbhasī devī kaṭphalā laghucirbhiṭā / | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14549524 (0.046): yātukaḥ śuklā śālaparṇī // 20 / śālakalyāṇī śāliñcabhedaḥ // 21 / triparṇī haṃsapādikā // 22 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800035 (0.051): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4458289 (0.055): pāṭhā ca kokilākṣaśca tripattrā cākhukarṇikā / / ekaparṇī dviparṇī ca triparṇī kṣīriṇī tathā // Rcūm_8.5 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806436 (0.055): vātapittotthadoṣaghnī plīhajantuvināśanī // Rajni_6.16 / syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810630 (0.056): godhāpadī hemapuṣpī bhūtālī dīrghakandikā // Rajni_7.115 / musalī madhurā śītā vṛṣyā puṣṭibalapradā / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210609 (0.056): kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī // 14 / kṛṣṇavṛntā madhurasā mahākusumikāpi ca / / kāśmarī tuvarā tiktā vīryoṣṇā madhurā guruḥ // 15 | Vahata: Astanganighantu (vanighau.htm.txt) 17048270 (0.056): pīluparṇī madhurasā $ mūrvā cātirasā smṛtā & / madhusravā pīlupattrā % moraṭī kṣīramoraṭam // VAnigh_65 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5051239 (0.056): pīluparṇī madhurasā mūrvā cātirasā smṛtā / / madhusravā pīlupattrā moraṭī kṣīramoraṭam // VAnigh_65 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808173 (0.056): tvaksārabhedinī kṣudrā kaṭukā cirapattrikā // Rajni_6.147 / kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846110 (0.058): śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā / / brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 | Govindbhagavatpada: Rasahrdayatantra (grasht_u.htm.txt) 27152403 (0.058): jālinī abhracandrā ca citraparṇī triparṇikā / / rasacandraukasaś caiva tathā ca jalamūlakaḥ / / samaṅgā vāribhūtā ca apāmārgo jalodbhavā // GRhtCM_3.4:14 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847632 (0.059): jyotiṣmatyāṃ kiṇihyāṃ ca supuṣpyāṃ kaṭabhī smṛtā // Rajni_25.1 / punarnavendragopau tu varṣābhūrdardurāḥ smṛtāḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811618 (0.059): bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // Rajni_7.187 / karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808614 (0.060): maṇḍūkaparṇī surasambhavā ca sauriḥ sutejārkahitā ravīṣṭā // Rajni_6.178 / maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806407 (0.061): śāleyā syāc chītaśivā śālīnā vanajā ca sā // Rajni_6.14 / avākpuṣpī madhurikā chattrā saṃhitapuṣpikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800398 (0.064): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846787 (0.064): devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11 / miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā / | |||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835631 (0.033): vaktikā laghavaḥ proktā mukhapākakarāstathā // Rajni_16.45 / kalāṭakaḥ kavilaḥ syād guruso garuḍaḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821195 (0.038): amṛtarasā dīrghaphalā madhuvallī madhuphalā madhūlī ca // Rajni_11.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814661 (0.040): saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ // Rajni_9.14 / bhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.041): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.042): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821042 (0.044): vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ // Rajni_11.90 / madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.044): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847941 (0.044): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846286 (0.044): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846352 (0.045): raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // Rajni_23.26 / tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.045): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.045): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.045): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.045): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800400 (0.045): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / / suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814236 (0.045): dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ // Rajni_8.143 / guṇḍakandaḥ kaseruḥ syāt kṣudramustā kaserukā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847919 (0.045): kāleyakaṃ tu dārvyāṃ ca kuṅkume haricandane // Rajni_25.26 / śrīkhaṇḍe cājagandhe syācchrīveṣṭe tilaparṇikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807351 (0.045): pūrvoktanīlikādeśyā saguṇā sarvakarmasu // Rajni_6.84 / gojihvā kharapattrī syāt pratanā dārvikā tathā / | |||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818561 (0.046): uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827101 (0.047): lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / / pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // Rajni_13.45 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812947 (0.051): snuhī coṣṇā pittadāhakuṣṭhavātapramehanut / | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5968518 (0.052): prasthaḥ siddho ghṛtād vāta pitta hṛd roga śūla nut || 104 || | Anandakanda (anandk_u.htm.txt) 21404600 (0.052): nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / / hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // Āk_2,10.48 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802168 (0.052): nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / / hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // Rajni_4.122 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832337 (0.052): mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807542 (0.053): mahābalā tu hṛdrogavātārśaḥśophanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817324 (0.053): pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit / / śophādhmānavamiśvāsaśamanī sannipātanut // Rajni_10.50 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816113 (0.055): dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī / / pittaprakopaṇī caiva jaṭharānaladīpanī // Rajni_9.122 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210222 (0.058): āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt // 116 | Garuda-Purana (garup1_u.htm.txt) 6767346 (0.059): pāṇḍutvodarakuṣṭhārśaḥ śothagulmapramehanut / / vātaśleṣmaharaṃ balyaṃ tailaṃ kaśyaṃ tilodbhavam // GarP_1,169.47 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827377 (0.059): stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // Rajni_13.62 / tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / | Bower Manuscript. (bowermsu.htm.txt) 18504647 (0.060): 7 sa ca roganut* // 951 // vātapittakaphaghnas tu niryūhaiḥ sa subhāvitaḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807063 (0.060): vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825971 (0.061): murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / / śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā // Rajni_12.130 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808498 (0.061): kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut / / ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800801 (0.061): śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807085 (0.061): pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // Rajni_6.66 / śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806942 (0.061): madhurā vātapittaghnī jvaragulmapramehajit // Rajni_6.55 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812947 (0.038): snuhī coṣṇā pittadāhakuṣṭhavātapramehanut / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208812 (0.044): gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt / / kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut // 10 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827101 (0.045): lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / / pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // Rajni_13.45 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836607 (0.045): kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut // Rajni_16.118 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805309 (0.046): haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut / / mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī // Rajni_5.199 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8615608 (0.049): carṣābhūr vātapittaghnī siddhārthaḥ kaphavātahṛt / / kṛmipittakaphadhvaṃsī dīpanaḥ kāsamardakaḥ // 42 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817324 (0.051): pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit / / śophādhmānavamiśvāsaśamanī sannipātanut // Rajni_10.50 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8615102 (0.054): karkoṭikāphalaṃ gulmaśūlapittakaphāpaham / / tridoṣamehakuṣṭhaghnam īṣanmadhuratiktakam // 20 // | Anandakanda (anandk_u.htm.txt) 21404290 (0.055): vārāhī tiktakaṭukā viṣapittakaphāpahā / / kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // Āk_2,10.22 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825539 (0.055): turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit / / kaphapittāśmarīmūtrāghātabhūtajvarārtijit // Rajni_12.101 | Garuda-Purana (garup1_u.htm.txt) 6767346 (0.055): pāṇḍutvodarakuṣṭhārśaḥ śothagulmapramehanut / / vātaśleṣmaharaṃ balyaṃ tailaṃ kaśyaṃ tilodbhavam // GarP_1,169.47 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810276 (0.055): vārāhī tiktakaṭukā viṣapittakaphāpahā / / kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī // Rajni_7.88 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812532 (0.056): khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ / / pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ // Rajni_8.23 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208336 (0.057): grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt // 238 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827385 (0.057): cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // Rajni_13.63 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800147 (0.058): vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt / / balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam // Rajni_3.118 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5919922 (0.060): cakṣuṣyaṃ chedi tṛṭ śleṣma viṣa hidhmāsra pitta nut || 51 || / meha kuṣṭha kṛmi cchardi śvāsa kāsātisāra jit | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818540 (0.061): vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ // Rajni_10.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825972 (0.061): murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / / śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā // Rajni_12.130 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808007 (0.061): śūlārśaḥśophadoṣaghnī kuṣṭhakaṇḍūtihāriṇī // Rajni_6.134 | |
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17412284 (0.019): (2.4.174) tindukaḥ sphūrjakaḥ kālaskandhaśca śitisārake / (2.4.175) kākenduḥ kulakaḥ kākatindukaḥ kākapīluke | Agni-Purana (agp_bi_u.htm.txt) 4907796 (0.038): kaṭambharā bhadravalā karvūraś ca śaṭī hy atha //AP_362.067cd/ / paṭolaḥ kulakastiktaḥ kāravellaḥ kaṭillakaḥ /AP_362.068ab/ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847185 (0.038): durālabhā yavāse ca yāse ca kṣurako mataḥ // Rajni_24.43 / gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810164 (0.039): mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ // Rajni_7.79 / hastikando hastipattraḥ sthūlakando 'tikandakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815233 (0.039): śirīṣaḥ śītapuṣpaś ca bhaṇḍiko mṛdupuṣpakaḥ / / śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ // Rajni_9.58 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817265 (0.041): agastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ / / vraṇārir dīrghaphalako vakrapuṣpaḥ surapriyaḥ // Rajni_10.46 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810527 (0.041): śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ // Rajni_7.107 / proktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814989 (0.041): ślakṣṇatvak pīlupattraś ca smṛto yamalapattrakaḥ // Rajni_9.39 / aśmāntakenduśapharī śilāntaś cāmbudaḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 849119 (0.041): ṭendukāmaṇḍayor bhārgyāṃ nirguṇḍyāṃ śūrāṇe smṛtaḥ // Rajni_31.1 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846611 (0.041): himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam // Rajni_23.47 / brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846721 (0.057): sarpāntare paṭole ca kulakaḥ samudāhṛtaḥ // Rajni_24.5 / jantukāyāṃ tu vāstuke vijñeyā cakravartinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827861 (0.063): rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ // Rajni_13.99 / kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / | |||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808510 (0.013): ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171 / ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818322 (0.014): vicchardijantujananī sūryārādhanasādhanī // Rajni_10.122 / bhramarārir bhṛṅgamārī bhṛṅgārir māṃsapuṣpikā / / kuṣṭhārir bhramarī caiva jñeyā yaṣṭilatā muniḥ // Rajni_10.123 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847185 (0.023): durālabhā yavāse ca yāse ca kṣurako mataḥ // Rajni_24.43 / gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812548 (0.032): khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ / / somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // Rajni_8.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801572 (0.032): rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75 / civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.032): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812516 (0.033): suśalyo vakrakaṇṭaś ca yajñāṅgo dantadhāvanaḥ // Rajni_8.21 / gāyatrī jihmaśalyaś ca kaṇṭī sāradrumas tathā / / kuṣṭhārir bahusāraś ca medhyaḥ saptadaśāhvayaḥ // Rajni_8.22 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802550 (0.033): kulañjo jīrakāḥ pañca methikā hiṅgupatrikā // Rajni_5.2 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808904 (0.033): dadrughnas tarvaṭaś ca syāc cakrāhvaḥ śukanāśanaḥ / / dṛḍhabījaḥ prapunnāṭaḥ kharjūghnaś conaviṃśatiḥ // Rajni_6.198 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805433 (0.033): kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ // Rajni_5.207 / lodhro rodhro bhillataruś cillakaḥ kāṇḍakīlakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.033): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814661 (0.034): saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ // Rajni_9.14 / bhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810108 (0.034): phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // Rajni_7.75 / pāṇiyālur jalāluḥ syāt anupālur avālukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846358 (0.034): sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā // Rajni_23.27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806876 (0.034): kāmalākaphavaikalyajvaraśvāsakṣayāpahā // Rajni_6.49 / śitāvarī śitāvaraḥ sūcyāhvaḥ sūcipattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801768 (0.035): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 / kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814715 (0.035): kaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī / / bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ // Rajni_9.19 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805444 (0.035): tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ // Rajni_5.208 / tilvakaḥ kāṇḍahīnaś ca śāvaro hemapuṣpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836825 (0.036): rāgī tu lāñchanaḥ syād bahudalakaṇiśaś ca gucchakaṇiśaś ca // Rajni_16.136 / tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ // Rajni_16.137 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.037): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809435 (0.015): bahumūlo daṃśamūlas tīkṣṇamūlo daśāhvayaḥ // Rajni_7.26 / śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815524 (0.036): śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ // Rajni_9.79 / sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815171 (0.037): prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ // Rajni_9.53 / kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804168 (0.039): vedhamukhyo gandhasāro jaṭilaś cāṣṭanāmakaḥ // Rajni_5.117 / karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824456 (0.039): sa snigdhadārusaṃjñaḥ snigdho mārīcapatrako navadhā // Rajni_12.37 / saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ / | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5920327 (0.041): chedī madhv āsavas tīkṣṇo meha pīnasa kāsa jit || 75 || / rakta pitta kaphotkledi śuktaṃ vātānulomanam | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822710 (0.042): proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ // Rajni_11.196 / katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822527 (0.047): sphuṭaphalaḥ sugandhiś ca sa prokto dvādaśāhvayaḥ // Rajni_11.184 / tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825582 (0.047): divyas tu mahiṣākṣaś ca nāmāny etāni viṃśatiḥ // Rajni_12.103 / gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804628 (0.048): surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa // Rajni_5.150 / bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820915 (0.048): akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811869 (0.049): karkaṭī madhurā śītā tvak tiktā kaphapittajit / / raktadoṣakarā pakvā mūtrarodhārtināśanī // Rajni_7.203 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807405 (0.050): mālākaṇṭaś ca kubjaś ca trayoviṃśatināmakaḥ // Rajni_6.89 / apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817066 (0.051): kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ // Rajni_10.31 / rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825538 (0.052): turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit / / kaphapittāśmarīmūtrāghātabhūtajvarārtijit // Rajni_12.101 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816017 (0.052): tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820696 (0.052): vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ // Rajni_11.67 / bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806866 (0.052): vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit / / kāmalākaphavaikalyajvaraśvāsakṣayāpahā // Rajni_6.49 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815377 (0.053): gucchī ca mātṛnandī sānando dantadhāvano vasavaḥ // Rajni_9.69 / karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824249 (0.054): barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit / / kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit // Rajni_12.24 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824250 (0.033): barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit / / kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit // Rajni_12.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825540 (0.036): turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit / / kaphapittāśmarīmūtrāghātabhūtajvarārtijit // Rajni_12.101 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818337 (0.046): tiktā bhramaramārī syād vātaśleṣmajvarāpahā / / śophakaṇḍūtikuṣṭhaghnī vraṇadoṣāsthidoṣanut // Rajni_10.124 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815416 (0.047): rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit / / kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ // Rajni_9.72 | Anandakanda (anandk_u.htm.txt) 21404505 (0.047): lajjāluśca kaṭuḥ śītā pittātīsāranāśinī // Āk_2,10.40 // / śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825877 (0.049): vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit / / kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ // Rajni_12.123 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815095 (0.052): āragvadho 'timadhuraḥ śītaḥ śūlāpahārakaḥ / / jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ // Rajni_9.47 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993603 (0.052): vātāsṛk pitta dāhārti jvara ghnaṃ bala varṇa kṛt || 44+1 || | Anandakanda (anandk_u.htm.txt) 21390580 (0.052): manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / / kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // Āk_2,1.88 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818467 (0.052): kiṅkirātaḥ kaṣāyoṣṇastiktaś ca kaphavātajit / / dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ // Rajni_10.133 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993582 (0.053): catuṣ prayogaṃ vātāsṛk pitta dāha jvarārti nut || 44 || | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210324 (0.054): kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut // 124 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210382 (0.054): viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut // 128 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834625 (0.055): vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam // Rajni_15.113 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820669 (0.056): tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam // Rajni_11.65 / bhallātako 'gnir dahanas tapano 'ruṣkaro 'nalaḥ / | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5926152 (0.056): kuṣṭha mūrchā jvarotkleśa dāha pitta kaphāñ jayet | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812532 (0.057): khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ / / pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ // Rajni_8.23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812777 (0.057): āmaraktātisāraghnaḥ pittadāhārtināśanaḥ // Rajni_8.38 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808915 (0.058): cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ / / vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut // Rajni_6.199 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5919616 (0.060): jvarāsṛk pitta vīsarpa kuṣṭha pāṇḍu bhrama pradam | | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806419 (0.028): supuṣpā surasā vanyā jñeyā pañcadaśāhvayā // Rajni_6.15 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840973 (0.046): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813858 (0.047): śakulākṣī kalāyā ca citrā pañcadaśāhvayā // Rajni_8.114 / gaṇḍadūrvā tu madhurā vātapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803048 (0.056): ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // Rajni_5.39 / yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799098 (0.056): araṇyamudgā vanyeti jñeyā pañcadaśāhvayā // Rajni_3.35 / mudgaparṇī himā kāsavātaraktakṣayāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805346 (0.060): syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // Rajni_5.201 / tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / | |||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800735 (0.026): jīvako madhuraḥ śīto raktapittānilārtijit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806421 (0.029): supuṣpā surasā vanyā jñeyā pañcadaśāhvayā // Rajni_6.15 / miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819347 (0.035): utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut / / dāhaśramavamibhrāntikrimijvaraharaṃ param // Rajni_10.195 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808701 (0.035): kaṇṭhāmayaharā rucyā raktapittārtidāhanut // Rajni_6.184 | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3930835 (0.050): māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10610139 (0.050): māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / / bhūtavetālapāpaghnaṃ karmajavyādhināśanam // VRrs_4.12 // | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993582 (0.051): catuṣ prayogaṃ vātāsṛk pitta dāha jvarārti nut || 44 || | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799146 (0.052): jīvantī madhurā śītā raktapittānilāpahā / / kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813858 (0.052): śakulākṣī kalāyā ca citrā pañcadaśāhvayā // Rajni_8.114 / gaṇḍadūrvā tu madhurā vātapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825715 (0.056): kundurur madhuras tiktaḥ kaphapittārtidāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800890 (0.057): medā tu madhurā śītā pittadāhārtikāsanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805398 (0.057): lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut / / viṣaraktapraśamanī viṣamajvaranāśanī // Rajni_5.205 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811329 (0.062): mahāvallī hy alāmbuś ca śramaghnī śarabhūmitā // Rajni_7.165 / tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811411 (0.062): Rajni_7.171 / dhārākośātakī snigdhā madhurā kaphapittanut / | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993602 (0.064): vātāsṛk pitta dāhārti jvara ghnaṃ bala varṇa kṛt || 44+1 || | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829526 (0.064): sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / / tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // Rajni_13.201 | |||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814972 (0.043): kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut / / tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit // Rajni_9.38 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799069 (0.044): māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā / / śukravṛddhikarī balyā śītalā puṣṭivardhinī // Rajni_3.33 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993583 (0.045): catuṣ prayogaṃ vātāsṛk pitta dāha jvarārti nut || 44 || | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806643 (0.046): pratiśyāyārtidoṣaghnī kaphavātajvarārtinut // Rajni_6.32 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808701 (0.047): kaṇṭhāmayaharā rucyā raktapittārtidāhanut // Rajni_6.184 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819347 (0.051): utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut / / dāhaśramavamibhrāntikrimijvaraharaṃ param // Rajni_10.195 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800696 (0.053): parpaṭaḥ śītalas tiktaḥ pittaśleṣmajvarāpahaḥ / / raktadāhāruciglānimadavibhramanāśanaḥ // Rajni_4.10 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800893 (0.054): medā tu madhurā śītā pittadāhārtikāsanut / / rājayakṣmajvaraharā vātadoṣakarī ca sā // Rajni_4.24 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15211093 (0.055): cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15209866 (0.056): svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut // 89 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800270 (0.056): jantukā śiśirā tiktā raktapittakaphāpahā / / dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // Rajni_3.128 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803234 (0.059): vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut / / vātajvarātisāraghnī vāntikṛn mādanut // Rajni_5.52 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829526 (0.059): sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / / tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // Rajni_13.201 | Anandakanda (anandk_u.htm.txt) 21404500 (0.059): lajjāluśca kaṭuḥ śītā pittātīsāranāśinī // Āk_2,10.40 // / śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801305 (0.061): krimidoṣakaphaghnī ca pittajvaraharā ca sā // Rajni_4.54 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804412 (0.061): kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / / āmātīsārakāsaghnī viṣacchardivināśanī // Rajni_5.135 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993602 (0.062): vātāsṛk pitta dāhārti jvara ghnaṃ bala varṇa kṛt || 44+1 || | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822155 (0.063): vātaghnī pittadāhāsrakaphadoṣaprakopaṇī // Rajni_11.163 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993247 (0.063): prabhūte khajitaṃ toye jvara dāhārti nut param || 21 || / sa madhūcchiṣṭa mañjiṣṭhaṃ sa sarja rasa śārivam | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798854 (0.064): jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca / / dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca // Rajni_3.17 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803491 (0.014): tanvī ca dārupatrī ca bilvī bāṣpī navāhvayā // Rajni_5.70 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810941 (0.029): upodaky aparā kṣudrā sūkṣmapattrā tu maṇḍapī / / rasavīryavipākeṣu sadṛśī pūrvayā svayam // Rajni_7.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831282 (0.034): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815622 (0.037): śirālapatrakaś caiva yāmyodbhūto navāhvayaḥ // Rajni_9.86 / śrītālo madhuro 'tyantam īṣac caiva kaṣāyakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799879 (0.037): ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818556 (0.043): raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 / uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806317 (0.043): bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810345 (0.046): sarpādanī vyālagandhā jñeyā ceti daśāhvayā // Rajni_7.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816496 (0.047): sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ // Rajni_9.149 / devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802402 (0.047): divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806566 (0.047): putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26 / kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807790 (0.049): durmarā tejavallī ca syāt trayastriṃśadāhvayā // Rajni_6.118 / mahāśatāvarī vīrā tuṅginī bahupattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811860 (0.051): trapusī ca hastiparṇī lomaśakaṇṭā ca mūtralā navābhidhā // Rajni_7.202 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802743 (0.053): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824618 (0.053): śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // Rajni_12.47 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810365 (0.054): mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800345 (0.055): grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā // Rajni_3.133 / vartakī tindukinī vibhāṇḍī viṣāṇikā raṅgalatā manojñā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800086 (0.055): vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā // Rajni_3.113 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799938 (0.059): apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / / rasavīryavipāke ca somavallīsamā smṛtā // Rajni_3.100 | ||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799129 (0.0): jīvantī syāj jīvanī jīvanīyā jīvā jīvyā jīvadā jīvadātrī / / śākaśreṣṭhā jīvabhadrā ca bhadrā maṅgalyā ca kṣudrajīvā yaśasyā // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800458 (0.020): vṛttapattrātigandhālur vaiśijātā suvallarī // Rajni_3.142 / putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806526 (0.020): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810812 (0.020): pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127 / śvetacillī tu vāstūkī supathyā śvetacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821323 (0.020): karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ / / mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // Rajni_11.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826216 (0.020): śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // Rajni_12.147 / veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847110 (0.020): jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // Rajni_24.37 / sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809142 (0.020): ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // Rajni_7.9 / bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814274 (0.020): vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // Rajni_8.146 / guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836414 (0.020): kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 / kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // Rajni_16.104 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810792 (0.020): mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817559 (0.020): medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67 / krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835504 (0.020): ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // Rajni_16.34 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.020): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.020): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811810 (0.020): tad eva madhuraṃ tṛḍdāharaktaṃ guru // Rajni_7.199 / atha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847078 (0.020): matsyapittātha rajanī haridrānīlikākhyayoḥ // Rajni_24.34 / miśreyake muralyāṃ ca vātapattro 'tha mustake / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800037 (0.021): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806375 (0.021): śataprasūnā bahalā puṣpāhvā śatapattrikā // Rajni_6.11 / vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / / gandhārikāticchatrā ca caturviṃśatināmakā // Rajni_6.12 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806316 (0.021): bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6 / khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.020): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.020): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800458 (0.021): vṛttapattrātigandhālur vaiśijātā suvallarī // Rajni_3.142 / putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806526 (0.021): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809142 (0.021): ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // Rajni_7.9 / bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814274 (0.021): vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // Rajni_8.146 / guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836414 (0.021): kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 / kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // Rajni_16.104 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810792 (0.021): mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817559 (0.021): medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67 / krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847110 (0.021): jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // Rajni_24.37 / sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810812 (0.021): pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127 / śvetacillī tu vāstūkī supathyā śvetacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821323 (0.021): karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ / / mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // Rajni_11.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826216 (0.021): śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // Rajni_12.147 / veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835504 (0.021): ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // Rajni_16.34 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799129 (0.033): śākaśreṣṭhā jīvabhadrā ca bhadrā maṅgalyā ca kṣudrajīvā yaśasyā // / Rajni_3.37 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814933 (0.047): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819229 (0.048): bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī // Rajni_10.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847803 (0.048): maṇḍūkaparṇī maṇḍūkyāṃ mañjiṣṭhādityakāntayoḥ // Rajni_25.16 / ṛṣabhake tu vāsāyāṃ balīvarde vṛṣaḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812052 (0.049): madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // Rajni_7.214 / syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821989 (0.049): vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ / / atyamlā gandhāḍhyā vanodbhavā devadūtī ca // Rajni_11.151 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799007 (0.044): raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807085 (0.044): pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // Rajni_6.66 / śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806478 (0.051): śāliparṇī śālidalā syād ūnatriṃśadāhvayā // Rajni_6.19 / śāliparṇī rase tiktā gurūṣṇā vātadoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798854 (0.051): jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca / / dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca // Rajni_3.17 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818366 (0.058): taruṇī śiśirā snigdhā pittadāhajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806383 (0.061): gandhārikāticchatrā ca caturviṃśatināmakā // Rajni_6.12 / śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut / | |||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807548 (0.026): mahābalā tu hṛdrogavātārśaḥśophanāśanī / / śukravṛddhikarī balyā viṣamajvarahāriṇī // Rajni_6.99 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799007 (0.063): raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820072 (0.0): anyā ca bhūmijambūr hrasvaphalā bhṛṅgavallabhā hrasvā / / bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815680 (0.017): śramatṛṣṇāpahārī ca śiśiro vātadoṣanut // Rajni_9.90 / māḍo māḍadrumo dīrgho dhvajavṛkṣo vitānakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.018): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800400 (0.021): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / / suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806407 (0.028): miśreyā tālaparṇī ca tālapatrā miśis tathā / / śāleyā syāc chītaśivā śālīnā vanajā ca sā // Rajni_6.14 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801848 (0.049): visphoṭavāntyatīsārajvaradoṣavināśanī // Rajni_4.95 / golomikā tu godhūmī gojā kroṣṭukapucchikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800003 (0.049): mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī // Rajni_3.105 / kākanāsā dhvāṅkṣanāsā kākatuṇḍā ca vāyasī / / suraṅgī taskarasnāyur dhvāṅkṣatuṇḍā sunāsikā // Rajni_3.106 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809721 (0.051): peūr vanārdrakā proktā vanajāraṇyajārdrakā / / peūs tu kaṭukāmlā ca rucikṛd balyadīpanī // Rajni_7.48 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807969 (0.051): Rajni_6.131 / kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / / sarvatiktā bahuphalā kaṭphalā ca rasāyanī // Rajni_6.132 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807081 (0.052): pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // Rajni_6.66 / śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806529 (0.053): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819229 (0.053): bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī // Rajni_10.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846352 (0.053): raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // Rajni_23.26 / tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800037 (0.054): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799608 (0.054): nākulī netramīlā ca śaṅkhinī patrataṇḍulī // Rajni_3.76 / taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.055): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821985 (0.056): vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ / / atyamlā gandhāḍhyā vanodbhavā devadūtī ca // Rajni_11.151 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801904 (0.056): loṇāmlā ca catuṣparṇī loṇā loḍāmlapatrikā // Rajni_4.100 / ambaṣṭhāmlavatī caiva amlā dantaśaṭhā matā / | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14562369 (0.056): parṇyaś catasra iti śālaparṇī pṛśniparṇī mudgaparṇī māṣaparṇī ca // 1 / tāmalakī bhūmyāmalakī // 2 / kākanāsā nāsāphalā kākatuṇḍaka ityanye // 3 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.058): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.013): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804346 (0.016): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.016): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802375 (0.018): citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 / droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847543 (0.018): khyātāmṛtaphale cātha śyāmekṣuḥ kokilākṣakaḥ // Rajni_24.72 / ikṣurake vakraśalyāṃ kaṭubimbī pracakṣate / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847968 (0.018): suradārur gandhabadhvoś caṇḍāyāṃ gandhamādinī / / śyāmekṣuke kṣurake'pi kākākṣe kokilākṣakaḥ // Rajni_25.31 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805444 (0.018): tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ // Rajni_5.208 / tilvakaḥ kāṇḍahīnaś ca śāvaro hemapuṣpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810418 (0.018): vidārī vṛṣyakandā ca viḍālī vṛṣyavallikā // Rajni_7.99 / bhūkuṣmāṇḍī svādulatā gajeṣṭā vārivallabhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.019): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.019): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800400 (0.019): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / / suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806375 (0.019): śataprasūnā bahalā puṣpāhvā śatapattrikā // Rajni_6.11 / vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / / gandhārikāticchatrā ca caturviṃśatināmakā // Rajni_6.12 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802040 (0.019): saṃcāriṇī ca padikā prahlādī kīlapādikā // Rajni_4.111 / godhāpadī ca haṃsāṅghrir dhārttarāṣṭrapadī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800631 (0.019): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808442 (0.020): śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // Rajni_6.166 / hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812748 (0.020): jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // Rajni_8.36 / barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ / / gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.020): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805433 (0.020): kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ // Rajni_5.207 / lodhro rodhro bhillataruś cillakaḥ kāṇḍakīlakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810819 (0.021): sitacilly upacillī ca jvaraghnī kṣudravāstukī // Rajni_7.128 / śvetacillī sumadhurā kṣārā ca śiśirā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813999 (0.021): ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // Rajni_8.124 / ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799147 (0.014): jīvantī madhurā śītā raktapittānilāpahā / / kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800271 (0.052): jantukā śiśirā tiktā raktapittakaphāpahā / / dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // Rajni_3.128 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799314 (0.056): kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā / / śītapittāsrahantrī ca vikṛtā vraṇanāśinī // Rajni_3.53 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815215 (0.057): indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / / dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī // Rajni_9.57 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8610616 (0.064): kośākaro guḍaḥ śīto raktapittakṣayāpahā / / atīva madhuro mūlo (le) madhye madhura eva ca // 9 // | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799150 (0.005): jīvantī madhurā śītā raktapittānilāpahā / / kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800740 (0.050): jīvako madhuraḥ śīto raktapittānilārtijit / / kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ // Rajni_4.13 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799841 (0.058): moraṭaḥ kṣīrabahulo madhuraḥ sakaṣāyakaḥ / / pittadāhajvarān hanti vṛṣyo balavivardhanaḥ // Rajni_3.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836632 (0.060): āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut / / dāhapittapradā hanti kaphagulmakṛmivraṇān // Rajni_16.120 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8616025 (0.064): sarvarogapraśamanī dāhapittanibarhaṇī / / raktodrekaharī pathyā sarvavātānulomanī // 18 // | ||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17413370 (0.023): (2.4.379) namaskārī gaṇḍakārī samaṅgā khadiretyapi / (2.4.380) jīvantī jīvanī jīvā jīvanīyā madhusravā | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808675 (0.060): kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt // Rajni_6.182 / anyā ḍoḍī tu jīvantī śākaśreṣṭhā sukhālukā / | Vahata: Astanganighantu (vanighpu.htm.txt) 5050551 (0.061): kākolī kavarī vīrā dhvāṅkṣolī kṣīraśuklikā / / jīvantī jīvanī jīvā śākaśreṣṭhā sumaṅgalā // VAnigh_15 // | Agni-Purana (agp_bi_u.htm.txt) 4907747 (0.064): sahasravedhī cukro 'mlavetasaḥ śatavedhyapi /AP_362.063ab/ / jīvantī jīvanī jīvā bhūminimvaḥ kirātakaḥ //AP_362.063cd/ | |||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799043 (0.033): māṣaparṇī tu kāmbojī kṛṣṇavṛntā mahāsahā / / ārdramāṣā māṃsamāṣā maṅgalyā hayapucchikā // Rajni_3.30 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814933 (0.037): syāt kāśmaryaḥ kāśmarī kṛṣṇavṛntā hīrā bhadrā sarvatobhadrikā ca / / śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812704 (0.046): atha pāpaśamanī // Rajni_8.33 / bhadrātha śaṃkarī jñeyā keśahantrī śivāphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808678 (0.048): anyā ḍoḍī tu jīvantī śākaśreṣṭhā sukhālukā / / bahuparṇī dīrghapattrā sūkṣmapattrā ca jīvanī // Rajni_6.183 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807454 (0.049): balā samaṅgodakikā ca bhadrā bhadrodanī syāt kharakāṣṭhikā ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807528 (0.052): syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // / Rajni_6.97 / sahadevī pītapuṣpī devārhā gandhavallarī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806466 (0.053): śophaghnī subhagā devī niścalā vrīhiparṇikā // Rajni_6.18 / sumūlā ca surūpā ca supattrā śubhapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806315 (0.055): bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6 / khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811728 (0.055): miśravarṇaphalā nīlaphalā raktaphalā tathā / / śākaśreṣṭhā vṛttaphalā nṛpapriyaphalasmṛtiḥ // Rajni_7.195 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820315 (0.055): pītā suvarṇamocā campakarambhā surambhikā subhagā // Rajni_11.44 / hemaphalā svarṇaphalā kanakastambhā ca pītarambhā ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.057): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | ||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799042 (0.0): ārdramāṣā māṃsamāṣā maṅgalyā hayapucchikā // Rajni_3.30 / haṃsamāṣāśvapucchā ca pāṇḍurā māṣapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.019): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800458 (0.020): vṛttapattrātigandhālur vaiśijātā suvallarī // Rajni_3.142 / putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806526 (0.020): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809142 (0.020): ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // Rajni_7.9 / bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814274 (0.020): vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // Rajni_8.146 / guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836414 (0.020): kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 / kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // Rajni_16.104 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810792 (0.020): mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817559 (0.020): medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67 / krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847110 (0.020): jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // Rajni_24.37 / sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810812 (0.020): pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127 / śvetacillī tu vāstūkī supathyā śvetacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821323 (0.020): karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ / / mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // Rajni_11.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826216 (0.020): śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // Rajni_12.147 / veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835504 (0.020): ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // Rajni_16.34 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800487 (0.020): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846619 (0.020): brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā / / vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.020): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.020): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800631 (0.020): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811810 (0.020): tad eva madhuraṃ tṛḍdāharaktaṃ guru // Rajni_7.199 / atha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799106 (0.014): mudgaparṇī himā kāsavātaraktakṣayāpahā / / pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // Rajni_3.36 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800886 (0.049): ūnaviṃśatyāhvayā sā matā pūruṣadantikā // Rajni_4.23 / medā tu madhurā śītā pittadāhārtikāsanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799001 (0.052): kākolī madhurā snigdhā kṣayapittānilārtinut / / raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808749 (0.054): kārpāsī madhurā śītā stanyā pittakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821174 (0.058): gucchaphalā rasālā ca jñeyāmṛtaphalā ca sā // Rajni_11.100 / drākṣātimadhurāmlā ca śītā pittārtidāhajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800271 (0.059): jantukā śiśirā tiktā raktapittakaphāpahā / / dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // Rajni_3.128 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811650 (0.060): bimbī tu madhurā śītā pittaśvāsakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811113 (0.061): ārāmagholikā cāmlā rūkṣā rucyānilāpahā / / pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā // Rajni_7.151 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815213 (0.062): indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800734 (0.063): jīvako madhuraḥ śīto raktapittānilārtijit / / kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ // Rajni_4.13 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799314 (0.063): kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā / / śītapittāsrahantrī ca vikṛtā vraṇanāśinī // Rajni_3.53 | ||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799108 (0.005): mudgaparṇī himā kāsavātaraktakṣayāpahā / / pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // Rajni_3.36 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800736 (0.061): jīvako madhuraḥ śīto raktapittānilārtijit / / kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ // Rajni_4.13 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799314 (0.061): kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā / / śītapittāsrahantrī ca vikṛtā vraṇanāśinī // Rajni_3.53 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799842 (0.062): pittadāhajvarān hanti vṛṣyo balavivardhanaḥ // Rajni_3.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810444 (0.064): jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī // Rajni_7.101 / anyā kṣīravidārī syād ikṣugandhekṣuvallarī / | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808367 (0.037): takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // Rajni_6.160 / svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799931 (0.050): tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī // Rajni_3.99 / saumyā mahiṣavallī ca pratisomāntravallikā / / apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806466 (0.053): śophaghnī subhagā devī niścalā vrīhiparṇikā // Rajni_6.18 / sumūlā ca surūpā ca supattrā śubhapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820316 (0.055): pītā suvarṇamocā campakarambhā surambhikā subhagā // Rajni_11.44 / hemaphalā svarṇaphalā kanakastambhā ca pītarambhā ca / / gaurā ca gaurarambhā kāñcanakadalī surapriyā ṣaḍbhūḥ // Rajni_11.45 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799533 (0.061): Rajni_3.69 / vṛṣabhākṣī gavākṣī ca pītapuṣpīndravallarī / / hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // Rajni_3.70 | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806534 (0.019): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799534 (0.026): Rajni_3.69 / vṛṣabhākṣī gavākṣī ca pītapuṣpīndravallarī / / hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // Rajni_3.70 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810628 (0.028): musalī tālamūlī ca suvahā tālamūlikā / / godhāpadī hemapuṣpī bhūtālī dīrghakandikā // Rajni_7.115 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.030): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4458766 (0.035): bhūpāṭalī paṭolī ca yogārī siṃhavallikā / / śūkarī hemavallī ca nāgadhārī ca mārkavaḥ // Rcūm_8.45 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.036): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808366 (0.037): takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // Rajni_6.160 / svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799584 (0.038): syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa // Rajni_3.74 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814935 (0.041): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 / kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā / | Rasarnava, Patalas 1-12 (rasarnau.htm.txt) 27816356 (0.042): narajīvā hemapuṣpī $ kākamuṇḍī ca kālikā & / toyavallī gajārī ca % haṃsāṅghrī kuhukaṃvikā \ | Rasarnava, Patalas 1-12 (rasarnpu.htm.txt) 11789727 (0.042): narajīvā hemapuṣpī kākamuṇḍī ca kālikā / / toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā / | Vahata: Astanganighantu (vanighau.htm.txt) 17050254 (0.042): anyā tu sumahākandā % nākulī nakulapriyā // VAnigh_205 // / viṣṇukrāntā nīlapuṣpī $ satīnā chardikā tathā & / vāṭyālakaḥ pītapuṣpo % vāṭyā bhadraudanī balā // VAnigh_206 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5053218 (0.042): anyā tu sumahākandā nākulī nakulapriyā // VAnigh_205 // / viṣṇukrāntā nīlapuṣpī satīnā chardikā tathā / / vāṭyālakaḥ pītapuṣpo vāṭyā bhadraudanī balā // VAnigh_206 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808442 (0.043): śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // Rajni_6.166 / hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846786 (0.043): śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī / / devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802022 (0.043): ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109 / vipādī kīṭamārī ca hemapādī madhusravā / / karṇāṭī tāmrapatrī ca vikrāntā suvahā tathā // Rajni_4.110 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820172 (0.044): mocā gucchaphalā hastiviṣāṇī gucchadantikā // Rajni_11.36 / kāṣṭhīrasā ca niḥsārā rājeṣṭā bālakapriyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807081 (0.044): pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // Rajni_6.66 / śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.044): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847126 (0.044): matsyaṇḍikā tu drākṣāyāṃ carābde tāpasapriyā // Rajni_24.38 / phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813863 (0.048): gaṇḍadūrvā tu madhurā vātapittajvarāpahā / / śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā // Rajni_8.115 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8614545 (0.049): īṣatkaṣāyā madhurā vātapittanibarhaṇī / / balyā vṛṣyā ca hṛdyā ca viśeṣād utatī guruḥ // 49 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832334 (0.058): mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt / | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8615539 (0.059): siṃdhaṇī vātaśamanī vṛṣyā madhuraśītalā / / raktapitte ca dāhe ca pittārtīnāṃ praśasyate // 38 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821479 (0.061): vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit / / jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ // Rajni_11.118 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819209 (0.062): padminī madhurā tiktā kaṣāyā śiśirā parā / / pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt // Rajni_10.185 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835678 (0.062): kumbhikā madhurā snigdhā vātapittanibarhiṇī // Rajni_16.49 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806683 (0.064): śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut / / cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā // Rajni_6.36 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835249 (0.064): sarvāmayaharo rucyaḥ pittadāhānilāsrajit // Rajni_16.16 | ||||||||||||
Anandakanda (anandk_u.htm.txt) 21404126 (1.192): liṅginī bahuputrī syādīśvarī śaivavallarī // Āk_2,10.8 // / svayambhūr liṅgasambhūtā laiṅgī citraphalānvitā / | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800088 (0.0): raktā ca raktikā caiva kāmbhojī bhillibhūṣaṇā / / vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā // Rajni_3.113 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807243 (5.960): gandhapattrī citrapuṣpī śreyasī mukhavācikā / / chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā // Rajni_6.77 | Bower Manuscript. (bowermsu.htm.txt) 18493880 (0.018): matam* / ity ete ṣoḍaśādhyāyā / 6 vijñeyā nāvanītakam* // 9 // nedaṃ dadyād aputrāya na cābhrātre | DANDIN: DASAKUMARACARITA (danddk2u.htm.txt) 15760444 (0.019): tatas tvayī7daṃ rūpaṃ saṅkrāmayeyam ' iti | / sa tadai9va devy eve7yam no7padhiḥ iti | Harsadeva: Priyadarsika (hpriydpu.htm.txt) 23206086 (0.020): pu) ahaṃ evva devīsaāsado sotthiāvāāṇaṃ lahemi | [bhoḥ | īdṛśaḥ khalu | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824618 (0.021): kuraṅganābhī lalitā mado mṛgamadas tathā / / śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // Rajni_12.47 | Yaska: Nirukta (niruktau.htm.txt) 9531914 (0.022): 9,41: tena.imām.upa.siñcatam.''..iti.sā.nigada.vyākhyā/ / 9,41: devī.jostrī.devī.au.josayitrī.au/ | Timirodghāṭana (plus short Nirvāṇakārikā at the end) (timudghu.htm.txt) 5517856 (0.023): jayantyāyāñ *mbinī / / eritrā cchipiṇī / / ekambā bhālinīdevī | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18098458 (0.023): dārakaḥ akāaīakuladuggādevīsamārāhaṇeṇa viaapatthāṇamaṃgalaṃ kāūṇa | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801855 (0.023): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810365 (0.026): mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801084 (0.027): prabalā rājaparṇī ca balyā bhadrabalā tathā / / candravallī prabhadrā ca jñeyā pañcadaśāhvayā // Rajni_4.37 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801913 (0.033): śastrāṅgā cāmlapatrī ca jñeyā pañcadaśāhvayā // Rajni_4.101 / kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī / | Bhattanarayana: Venisamhara (bhveni_u.htm.txt) 14148517 (0.033): kirīḍiṇo jeṭṭho bhādā sugihīdaṇāmaheo mahārāajuhiṭṭhiro / esā bi / pañcālarāataṇaā devī jaṇṇavedimajjhasaṃbhavā jaṇṇaseṇī / duve bi | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810345 (0.034): sarpādanī vyālagandhā jñeyā ceti daśāhvayā // Rajni_7.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799935 (0.034): saumyā mahiṣavallī ca pratisomāntravallikā / / apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810466 (0.035): kṣīraśuklā kṣīralatā payaḥkandā payolatā / / payovidārikā ceti vijñeyā dvādaśāhvayā // Rajni_7.103 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802743 (0.037): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799879 (0.041): vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / / ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800096 (0.047): dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā / / kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114 | |
Anandakanda (anandk_u.htm.txt) 21404142 (0.0): liṅginī kaṭurūkṣā ca durgandhā ca rasāyanī / / sarvasiddhikarī divyā rasarājaniyāmikā // Āk_2,10.10 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802744 (0.049): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807006 (0.057): martyendramātā damanī syād ity eṣā daśāhvayā // Rajni_6.60 / kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812137 (0.060): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | |||||||||||||||||
Vahata: Astanganighantu (vanighau.htm.txt) 17050681 (0.034): dhāmārgavaḥ kośaphalo % rājakośātakī smṛtā // VAnigh_240 // / kaṭukośātakī kṣveḍā $ jālinī kṛtavedhanaḥ & / kaṭukālāmbunī tumbā- % lāmbur ikṣvākusaṃjñikā // VAnigh_241 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5053640 (0.034): dhāmārgavaḥ kośaphalo rājakośātakī smṛtā // VAnigh_240 // / kaṭukośātakī kṣveḍā jālinī kṛtavedhanaḥ / / kaṭukālāmbunī tumbā- lāmbur ikṣvākusaṃjñikā // VAnigh_241 // | Vahata: Astanganighantu (vanighiu.htm.txt) 3034527 (0.053): jālārir mehaśatruś ca VAnigh_244a / jālinī kṛtavedhanaḥ VAnigh_241b | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811396 (0.055): vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ // Rajni_7.170 / kośātakī svāduphalā supuṣpā karkoṭakī syād api pītapuṣpā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846351 (0.055): raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // Rajni_23.26 / tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799388 (0.057): ghorā kadambā viṣahā ca karkaṭī syād devadālī khalu sāramūṣikā // / Rajni_3.58 / vṛttakośā viṣaghnī ca dālī lomaśapattrikā / | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4458120 (0.058): jalotpalasamaṅgā ca rasā ca jalapippalī / / sthalaprasāriṇī ciñcī jālinī jalamūlakā // Rcūm_7.2 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806297 (0.060): hayagandhā ca hapuṣā śatāvaryau dvidhā mate // Rajni_6.4 / elavālukatairaṇyau kalikārī jayantikā / / kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ // Rajni_6.5 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.061): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.061): dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 / kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / | |||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816445 (0.044): kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī / / vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā // Rajni_9.146 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813756 (0.045): raktapittātisāraghnī kaphavātajvarāpahā // Rajni_8.108 | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14547328 (0.047): āḍhakī kaphapittaghnī vātalā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822154 (0.048): vātaghnī pittadāhāsrakaphadoṣaprakopaṇī // Rajni_11.163 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806426 (0.054): miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā / / vātapittotthadoṣaghnī plīhajantuvināśanī // Rajni_6.16 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816113 (0.059): dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī / / pittaprakopaṇī caiva jaṭharānaladīpanī // Rajni_9.122 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820809 (0.062): dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811114 (0.062): ārāmagholikā cāmlā rūkṣā rucyānilāpahā / / pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā // Rajni_7.151 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817323 (0.062): pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit / / śophādhmānavamiśvāsaśamanī sannipātanut // Rajni_10.50 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818229 (0.063): kevikā madhurā śītā dāhapittaśramāpahā / / vātaśleṣmarujāṃ hantrī pittacchardivināśinī // Rajni_10.116 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820514 (0.063): kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā / / pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī // Rajni_11.56 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823530 (0.063): śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810273 (0.063): vārāhī tiktakaṭukā viṣapittakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800801 (0.064): śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut / | |||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846142 (0.056): viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake // Rajni_23.10 / kapikacchur ātmaguptā vātapothastu kiṃśuke / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813762 (0.060): raktapittātisāraghnī kaphavātajvarāpahā // Rajni_8.108 / syād golomī śvetadūrvā sitākhyā caṇḍā bhadrā bhārgavī durmarā ca / | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809718 (0.043): peūr vanārdrakā proktā vanajāraṇyajārdrakā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801229 (0.044): brahmaghnī taruṇī rāmā kapilā cāmbudhisravā / / sukaṇṭakā sthūladalety ekaviṃśatināmakā // Rajni_4.48 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806379 (0.051): vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / / gandhārikāticchatrā ca caturviṃśatināmakā // Rajni_6.12 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800262 (0.061): vijjullikā vṛkṣaruhā granthiparṇī suvallikā / / taruvallī dīrghaphalā ekaviṃśatisaṃjñakā // Rajni_3.127 | |||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808277 (0.058): śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807765 (0.063): nārāyaṇī svādurasā śatāhvā laghuparṇikā // Rajni_6.116 / ātmaśalyā jaṭāmūlā śatavīryā mahaudanī / | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799105 (0.056): mudgaparṇī himā kāsavātaraktakṣayāpahā / / pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // Rajni_3.36 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799147 (0.061): jīvantī madhurā śītā raktapittānilāpahā / / kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39 | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811738 (0.038): śākaśreṣṭhā vṛttaphalā nṛpapriyaphalasmṛtiḥ // Rajni_7.195 / vārttākī kaṭukā rucyā madhurā pittanāśinī / | Anandakanda (anandk_u.htm.txt) 21402832 (0.048): somakṣīrā ca somā ca yajñā divyalatā smṛtā // Āk_2,9.20 // / somavallī kaṭuḥ śītā madhurā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808548 (0.051): śvetāmlī madhurā vṛṣyā pittaghnī baladāyinī // Rajni_6.174 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799917 (0.054): somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā // Rajni_3.98 / somavallī kaṭuḥ śītā madhurā pittadāhanut / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207078 (0.054): vṛddhir garbhapradā śītā bṛṃhaṇī madhurā smṛtā / / vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā // 142 | Anandakanda (anandk_u.htm.txt) 21404295 (0.054): kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // Āk_2,10.22 // | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8614547 (0.055): īṣatkaṣāyā madhurā vātapittanibarhaṇī / / balyā vṛṣyā ca hṛdyā ca viśeṣād utatī guruḥ // 49 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810283 (0.057): kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī // Rajni_7.88 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800026 (0.058): kākanāsā tu madhurā śiśirā pittahāriṇī / / rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 | Anandakanda (anandk_u.htm.txt) 21404467 (0.059): kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 // / rasāyanī dārḍhyakarī viśeṣāt palitāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813095 (0.061): karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā // Rajni_8.60 / ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210860 (0.062): pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā / | |||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798646 (0.039): kaṭukośātakī caiva kapikacchus tathāpare // Rajni_3.2 / khalatā kaṭutumbī ca devadālī tathā smṛtā / / vandhyākarkoṭakī proktā kaṭutuṇḍy ākhukarṇikā // Rajni_3.3 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812122 (0.064): kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / / śubhravī kāravī caiva proktā bahuphalā tathā // Rajni_7.219 | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404075 (0.031): kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit // Āk_2,10.5 // | Anandakanda (anandk_u.htm.txt) 21390581 (0.056): manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / / kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // Āk_2,1.88 // | Garuda-Purana (garup1_u.htm.txt) 6767537 (0.063): dāḍimāmalakairyūṣo vahnikṛdvātapittahā / / śvāsakāsapratiśyāyakaphaghno malakaiḥ kṛtaḥ // GarP_1,169.59 // | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404082 (0.0): kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit // Āk_2,10.5 // / kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808378 (0.028): svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā // Rajni_6.161 / khaskhasaḥ sūkṣmabījaḥ syāt subījaḥ sūkṣmataṇḍulaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799543 (0.044): hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // Rajni_3.70 / raktervārur viṣalatā śakravallī viṣāpahā / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3928485 (0.045): kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / / śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // VRrs_3.66 // | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10608651 (0.045): kāṅkṣī kaṣāyā kaṭukāmlakaṇthyā keśyā vraṇaghnī viṣanāśanī ca / / śvitrāpahā netrahitā tridoṣa- śāntipradā pāradajāraṇī ca // VRrs_3.63 // | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4462517 (0.050): kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / / śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // Rcūm_11.52 // | Yasodhara: Rasaprakasasudhakara (yrasprau.htm.txt) 2490038 (0.051): kaṣāyā madhurā kāṃkṣī % kaṭukā viṣanāśinī // YRps_6.13 // / vraṇaghnī kaphahā caiva $ netravyādhitridoṣahā & | Yasodhara: Rasaprakasasudhakara (yrasprpu.htm.txt) 22373369 (0.051): kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // YRps_6.13 // / vraṇaghnī kaphahā caiva netravyādhitridoṣahā / | Anandakanda (anandk_u.htm.txt) 21390581 (0.052): manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / / kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // Āk_2,1.88 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821487 (0.053): jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ // Rajni_11.118 / nadīvaṭo yajñavṛkṣaḥ siddhārtho vaṭako vaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824387 (0.053): cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810201 (0.054): tvagdoṣaśramahā kuṣṭhaviṣavīsarpanāśakaḥ // Rajni_7.82 / kolakandaḥ krimighnaś ca pañjalo vastrapañjalaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806944 (0.055): madhurā vātapittaghnī jvaragulmapramehajit // Rajni_6.55 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805594 (0.056): anekaviṣadoṣaghnī vraṇasaṃropaṇī ca sā // Rajni_5.219 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818339 (0.057): tiktā bhramaramārī syād vātaśleṣmajvarāpahā / / śophakaṇḍūtikuṣṭhaghnī vraṇadoṣāsthidoṣanut // Rajni_10.124 | Anandakanda (anandk_u.htm.txt) 21404338 (0.060): devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / / durnāmaśvāsakāsaghnī kāmilālūtikāpahā // Āk_2,10.26 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799404 (0.060): devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / / durnāmaśvāsakāsaghnī kāmalābhūtanāśanī // Rajni_3.60 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808363 (0.061): takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // Rajni_6.160 / svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806722 (0.061): pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit / / vātarogajvaronmādavraṇadāhavināśanī // Rajni_6.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818078 (0.061): tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva // Rajni_10.103 / karuṇī grīṣmapuṣpī syād raktapuṣpī ca vāruṇī / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799545 (0.0): hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // Rajni_3.70 / raktervārur viṣalatā śakravallī viṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801768 (0.027): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 / kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806876 (0.032): kāmalākaphavaikalyajvaraśvāsakṣayāpahā // Rajni_6.49 / śitāvarī śitāvaraḥ sūcyāhvaḥ sūcipattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800308 (0.036): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800036 (0.038): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801847 (0.039): visphoṭavāntyatīsārajvaradoṣavināśanī // Rajni_4.95 / golomikā tu godhūmī gojā kroṣṭukapucchikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810202 (0.043): tvagdoṣaśramahā kuṣṭhaviṣavīsarpanāśakaḥ // Rajni_7.82 / kolakandaḥ krimighnaś ca pañjalo vastrapañjalaḥ / | Anandakanda (anandk_u.htm.txt) 21404325 (0.043): jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā / / turaṅgikā jālaphalā garāriḥ sāramūṣikā // Āk_2,10.25 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820074 (0.044): bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 / bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835206 (0.044): kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13 / kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835257 (0.044): muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // Rajni_16.17 / muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ // Rajni_16.18 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818138 (0.045): gandhakusumātimodā vāsantī madamādinī caiva // Rajni_10.108 / gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801572 (0.046): rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75 / civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848069 (0.046): āmrātake pītanake'pyamlikā ca palāśikā // Rajni_25.39 / viṣadoḍyāṃ mahānimbe madane viṣamuṣṭikaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807073 (0.047): tvagdoṣaviṣakaṇḍūtikharjupraśamanī ca sā // Rajni_6.65 / śaṇapuṣpī bṛhatpuṣpī śaṇikā śaṇaghaṇṭikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821781 (0.047): tvacā visphoṭaśamanī bījaṃ netrāmayāpaham // Rajni_11.139 / rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806491 (0.048): viṣamajvaramehārśaḥśophasaṃtāpanāśanī // Rajni_6.20 / samaṣṭhilā ca bhaṇḍīro nadyāmraś cāmragandhadhṛk / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813261 (0.050): vahnidīptikaraḥ pathyo vātāmayavināśanaḥ // Rajni_8.72 / taraṭī tāraṭī tīvrā kharburā raktabījakā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799824 (0.050): vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca // Rajni_3.91 / moraṭaḥ kīrṇapuṣpaś ca pīlupattro madhusravaḥ / | ||
Agni-Purana (agp_bi_u.htm.txt) 4907799 (0.022): paṭolaḥ kulakastiktaḥ kāravellaḥ kaṭillakaḥ /AP_362.068ab/ / kuṣmāṇḍakastu karkārurirvāruḥ karkaṭī striyau //AP_362.068cd/ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847943 (0.037): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847919 (0.048): kāleyakaṃ tu dārvyāṃ ca kuṅkume haricandane // Rajni_25.26 / śrīkhaṇḍe cājagandhe syācchrīveṣṭe tilaparṇikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807351 (0.048): pūrvoktanīlikādeśyā saguṇā sarvakarmasu // Rajni_6.84 / gojihvā kharapattrī syāt pratanā dārvikā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846287 (0.048): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846542 (0.049): haimavatī cālparasā bhiṣaṅmātāṭarūṣake // Rajni_23.41 / brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.051): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / / punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ // Rajni_4.5 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848229 (0.051): durālabhāyāṃ kapikacchuke syāt tathā śikharyāṃ durabhigrahā ca / / mahāsamaṅgā bahuputrikā ca sā sārivā syāt phaṇijihvikāyām // Rajni_25.53 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846358 (0.052): raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // Rajni_23.26 / tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806297 (0.053): hayagandhā ca hapuṣā śatāvaryau dvidhā mate // Rajni_6.4 / elavālukatairaṇyau kalikārī jayantikā / / kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ // Rajni_6.5 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.054): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846786 (0.054): śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī / / devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847437 (0.057): niṣpattrikāyāṃ vaṃśāgre karīraṃ saṃprakīrtitam // Rajni_24.63 / māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā / | Anandakanda (anandk_u.htm.txt) 21404313 (0.059): devadālī kośaphalā dālī lomaśapattrikā / / kṛṣṇabījā kaṭuphalā vṛttakośāmlavallarī // Āk_2,10.24 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808440 (0.059): śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // Rajni_6.166 / hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846296 (0.060): spṛkkāyāṃ devaputrī syādaṅkole devadāru ca // Rajni_23.22 / rīṭhāṃ prakīryake prāhur dantyāṃ keśaruhā smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811912 (0.061): bahuphalā kośaphalā sā tundilaphalā muniḥ // Rajni_7.205 / syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846446 (0.061): vāstuke śvetacillī syāt vellikā syādupodakī // Rajni_23.34 / ārāmavallikāyāṃ tu mūlapotī tu viśrutā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807969 (0.061): Rajni_6.131 / kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / / sarvatiktā bahuphalā kaṭphalā ca rasāyanī // Rajni_6.132 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.061): jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807714 (0.036): anyā cāsau svalpaphalā kacchūghnī dhvāṅkṣanāśanī // Rajni_6.112 / plīhaśatrur viṣaghnī ca kaphaghnī cāparājitā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807073 (0.042): tvagdoṣaviṣakaṇḍūtikharjupraśamanī ca sā // Rajni_6.65 / śaṇapuṣpī bṛhatpuṣpī śaṇikā śaṇaghaṇṭikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799609 (0.042): nākulī netramīlā ca śaṅkhinī patrataṇḍulī // Rajni_3.76 / taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806529 (0.044): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814286 (0.044): tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā // Rajni_8.147 / guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.044): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.045): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807528 (0.045): syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // / Rajni_6.97 / sahadevī pītapuṣpī devārhā gandhavallarī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846787 (0.045): devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11 / miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.046): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799193 (0.047): svarṇaparṇī sujīvantī svarṇajīvā suvarṇikā // Rajni_3.42 / hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / / hemavallī hemalatā nāmāny asyāś caturdaśa // Rajni_3.43 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810628 (0.047): musalī tālamūlī ca suvahā tālamūlikā / / godhāpadī hemapuṣpī bhūtālī dīrghakandikā // Rajni_7.115 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.047): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816431 (0.048): śirīṣapatrā kālindī śatapādī viṣaghnikā / / mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // Rajni_9.145 | Anandakanda (anandk_u.htm.txt) 21404313 (0.048): devadālī kośaphalā dālī lomaśapattrikā / / kṛṣṇabījā kaṭuphalā vṛttakośāmlavallarī // Āk_2,10.24 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801904 (0.048): loṇāmlā ca catuṣparṇī loṇā loḍāmlapatrikā // Rajni_4.100 / ambaṣṭhāmlavatī caiva amlā dantaśaṭhā matā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808646 (0.048): tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca // Rajni_6.180 / viṣamuṣṭiḥ keśamuṣṭiḥ sumuṣṭir aṇumuṣṭikaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807514 (0.048): yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī // Rajni_6.96 / mahābalā jyeṣṭhabalā kaṭaṃbharā keśāruhā kesarikā mṛgādanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.049): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / / punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ // Rajni_4.5 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807967 (0.056): bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt // / Rajni_6.131 / kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / | |
Anandakanda (anandk_u.htm.txt) 21404338 (0.0): devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815132 (0.023): proktā bhāsurapuṣpā ca vasucandrasamāhvayā // Rajni_9.50 / vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807997 (0.024): tiktikā bahutiktā ca nāmnām aṣṭādaśa smṛtāḥ // Rajni_6.133 / kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807691 (0.036): varāhapattrī vijñeyā trayoviṃśatināmakā // Rajni_6.110 / aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806384 (0.037): gandhārikāticchatrā ca caturviṃśatināmakā // Rajni_6.12 / śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut / | Anandakanda (anandk_u.htm.txt) 21404674 (0.037): vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // Āk_2,10.53 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800465 (0.040): putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799440 (0.041): kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // Rajni_3.62 / vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802090 (0.044): pṛthvī ca sitavarṣābhūr dīrghapatraḥ kaṭhillakaḥ // Rajni_4.115 / śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805350 (0.045): syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // Rajni_5.201 / tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802165 (0.046): kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā // Rajni_4.121 / nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812137 (0.047): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823491 (0.048): parṇalatā phaṇivallī bhujagalatā bhakṣyapatrī ca // Rajni_11.245 / nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804409 (0.048): aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // Rajni_5.134 / kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825969 (0.049): surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā // Rajni_12.129 / murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / | Anandakanda (anandk_u.htm.txt) 21404548 (0.050): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Āk_2,10.44 // | Anandakanda (anandk_u.htm.txt) 21404053 (0.050): kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā / / kāsaśvāsaharā balyā jñeyā rasaniyāmikā // Āk_2,10.4 // | Anandakanda (anandk_u.htm.txt) 21390576 (0.051): manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806718 (0.051): citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā // Rajni_6.38 / pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806860 (0.052): siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa // Rajni_6.48 / vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit / | |
Anandakanda (anandk_u.htm.txt) 21404340 (0.0): devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / / durnāmaśvāsakāsaghnī kāmilālūtikāpahā // Āk_2,10.26 // | Anandakanda (anandk_u.htm.txt) 21404055 (0.033): kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā / / kāsaśvāsaharā balyā jñeyā rasaniyāmikā // Āk_2,10.4 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804722 (0.037): tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā / / hikkātīsārakāsaghnī śvāsapittāsranāśanī // Rajni_5.157 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207264 (0.039): bhedinī dīpanī hṛdyā kaphapittajvarāpahā / / pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut // 154 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801242 (0.041): gṛhakanyā himā tiktā madagandhiḥ kaphāpahā / / pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī // Rajni_4.49 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800175 (0.043): kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī / / kāsaśvāsaharā caiva saiva mandāgnidoṣanut // Rajni_3.120 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802688 (0.044): dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā // Rajni_5.13 | Anandakanda (anandk_u.htm.txt) 21404606 (0.044): hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // Āk_2,10.48 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802174 (0.044): hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // Rajni_4.122 | Anandakanda (anandk_u.htm.txt) 21404549 (0.047): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Āk_2,10.44 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802091 (0.047): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Rajni_4.116 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819993 (0.048): jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī / / śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804419 (0.051): kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / / āmātīsārakāsaghnī viṣacchardivināśanī // Rajni_5.135 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 6000969 (0.051): atīsāra jvara śvāsa kāmalā pāṇḍu kāsa nut | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806550 (0.052): arocakāmakāsaghnī śvāsahṛdroganāśanī // Rajni_6.25 | Garuda-Purana (garup1_u.htm.txt) 6766903 (0.052): kuṣṭhamehajvaraśvāsakāsapittakaphāpaham / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805066 (0.054): tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut / / kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut // Rajni_5.181 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5923237 (0.056): svādu pākānila śleṣma śvāsa kāsāpahā sarā || 162 || / na tām aty upayuñjīta rasāyana vidhiṃ vinā | | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207969 (0.056): keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut // 211 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 830589 (0.056): nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ | |
Anandakanda (anandk_u.htm.txt) 21404656 (0.0): mṛdukaṇṭakinī vṛttaphalā sā vanavāsinī // Āk_2,10.51 // / vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808614 (0.061): maṇḍūkaparṇī surasambhavā ca sauriḥ sutejārkahitā ravīṣṭā // Rajni_6.178 / maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799227 (0.062): svayambhūr liṅgasambhūtā liṅgī citraphalāmṛtā // Rajni_3.45 / paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā / / śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // Rajni_3.46 | ||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404657 (0.0): vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā / / pathyā divyā putradātrī trikandā śrīkandā sā kandavallī viṣaghnī // | Yaska: Nirukta (niruktau.htm.txt) 9518617 (0.010): 4,13: śūraḥ.śavater.gati.karmaṇas,.divyā.divijā,.atyā.atanāh/[377] / 4,13: hansā.iva.śreniśas.yantante/ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 844777 (0.017): iti deśau nidiśyete yayā sā digiti smṛtā // Rajni_21.92 / digāśā ca haritkāṣṭhā kakupsā ca nideśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806316 (0.019): bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6 / khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807289 (0.020): asitā klītanī nīlakeśī cāraṭikā matā // Rajni_6.80 / gandhapuṣpā śyāmalikā raṅgapattrī mahābalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802018 (0.021): ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109 / vipādī kīṭamārī ca hemapādī madhusravā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806620 (0.021): kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // Rajni_6.30 / bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812030 (0.021): ca // Rajni_7.212 / cīnakarkaṭikā jñeyā bījakarkaṭikā tathā / / sudīrghā rājilaphalā bāṇaiḥ kulakakarkaṭī // Rajni_7.213 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810338 (0.021): vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ // Rajni_7.92 / nākulī sarpagandhā ca sugandhā raktapattrikā / / īśvarī nāgagandhā cāpy ahibhuk svarasā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806375 (0.031): śataprasūnā bahalā puṣpāhvā śatapattrikā // Rajni_6.11 / vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835570 (0.031): madhurā ca sugandhā ca tilavāsī nigadyate // Rajni_16.40 / rājādanī rājapriyā rājabhāvā munipriyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799872 (0.033): cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // Rajni_3.95 / vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822651 (0.036): kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit // Rajni_11.192 / sallakaḥ sallakī sallī sugandhā surabhisravā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806466 (0.040): śophaghnī subhagā devī niścalā vrīhiparṇikā // Rajni_6.18 / sumūlā ca surūpā ca supattrā śubhapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814933 (0.043): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821989 (0.043): vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ / / atyamlā gandhāḍhyā vanodbhavā devadūtī ca // Rajni_11.151 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.044): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807528 (0.044): syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // / Rajni_6.97 / sahadevī pītapuṣpī devārhā gandhavallarī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.044): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808393 (0.044): khaskhaso madhuraḥ pāke kāntivīryabalapradaḥ // Rajni_6.162 / śimṛḍī matidā proktā balyā paṅgutvahāriṇī / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810337 (0.025): vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ // Rajni_7.92 / nākulī sarpagandhā ca sugandhā raktapattrikā / / īśvarī nāgagandhā cāpy ahibhuk svarasā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806375 (0.031): śataprasūnā bahalā puṣpāhvā śatapattrikā // Rajni_6.11 / vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835570 (0.031): madhurā ca sugandhā ca tilavāsī nigadyate // Rajni_16.40 / rājādanī rājapriyā rājabhāvā munipriyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799872 (0.033): cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // Rajni_3.95 / vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822651 (0.036): kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit // Rajni_11.192 / sallakaḥ sallakī sallī sugandhā surabhisravā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806466 (0.040): śophaghnī subhagā devī niścalā vrīhiparṇikā // Rajni_6.18 / sumūlā ca surūpā ca supattrā śubhapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806316 (0.041): bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6 / khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814933 (0.043): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821989 (0.043): vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ / / atyamlā gandhāḍhyā vanodbhavā devadūtī ca // Rajni_11.151 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.044): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807528 (0.044): syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // / Rajni_6.97 / sahadevī pītapuṣpī devārhā gandhavallarī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.044): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808393 (0.044): khaskhaso madhuraḥ pāke kāntivīryabalapradaḥ // Rajni_6.162 / śimṛḍī matidā proktā balyā paṅgutvahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820001 (0.046): śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // / Rajni_11.25 / mahājambū rājajambūḥ svarṇamātā mahāphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810819 (0.047): sitacilly upacillī ca jvaraghnī kṣudravāstukī // Rajni_7.128 / śvetacillī sumadhurā kṣārā ca śiśirā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813999 (0.047): ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 / ikṣudarbhā sumadhurā snigdhā ceṣat kaṣāyakā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799609 (0.047): nākulī netramīlā ca śaṅkhinī patrataṇḍulī // Rajni_3.76 / taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807676 (0.048): palāśaparṇī vātaghnī śyāmalā kāmarūpiṇī // Rajni_6.109 / kālapriyakarī balyā gandhapattrī hayapriyā / | |||
Anandakanda (anandk_u.htm.txt) 21404676 (0.0): vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // Āk_2,10.53 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811622 (0.007): bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // Rajni_7.187 / karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804409 (0.019): aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // Rajni_5.134 / kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810956 (0.030): vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807692 (0.031): varāhapattrī vijñeyā trayoviṃśatināmakā // Rajni_6.110 / aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808272 (0.032): aparājitā ca vijayā vātārir bhūtakeśī ca // Rajni_6.154 / śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805350 (0.033): syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // Rajni_5.201 / tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799504 (0.035): pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā // Rajni_3.67 / ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802857 (0.036): śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam // Rajni_5.25 / śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802049 (0.038): haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā // Rajni_4.112 / haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804629 (0.039): surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa // Rajni_5.150 / bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812137 (0.039): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806718 (0.039): citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā // Rajni_6.38 / pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818886 (0.039): surabhir mallāriṣṭā gārutmatapatrikā caiva // Rajni_10.163 / pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812987 (0.040): tīkṣṇagandhā krūragandhā duṣpraveśāṣṭakābhidhā // Rajni_8.53 / kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799400 (0.041): turaṅgikā ca tarkārī nāmnām ekonaviṃśatiḥ // Rajni_3.59 / devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807928 (0.041): svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā // Rajni_6.128 / kalikārī kaṭūṣṇā ca kaphavātanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803051 (0.042): ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // Rajni_5.39 / yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804052 (0.042): modinī phalamukhyā ca vasucandrābhidhā matā // Rajni_5.109 / ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805304 (0.043): śyāmā jayantikā dve ca triṃśannāmavilāsinī // Rajni_5.198 / haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut / | |
Anandakanda (anandk_u.htm.txt) 21404678 (0.0): vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // Āk_2,10.53 // / sthāvarādiviṣaghnī syādrasabandhe rasāyane / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802089 (0.059): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801272 (0.061): bālagrahādidoṣaghnī vaśyakarmaṇi śasyate // Rajni_4.51 / kṣīriṇī kāñcanakṣīrī karṣaṇī kaṭuparṇikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808161 (0.063): gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī // Rajni_6.146 / kṣudracuñcuḥ sucuñcuḥ syāc cuñcuḥ śunakacuñcukā / | |||||||||||||||||
Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207238 (0.035): kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813822 (0.041): mūlagranthir vallarī granthimūlā rohatparvā parvavallī sitākhyā / / vallidūrvā sumadhurā tiktā ca śiśirā ca sā / | Anandakanda (anandk_u.htm.txt) 21404087 (0.051): tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā // Āk_2,10.6 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817630 (0.056): sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ // Rajni_10.72 / sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814962 (0.058): sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām // Rajni_9.37 / kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823543 (0.058): rasāḍhyā surasā rucyā vipāke śiśirā smṛtā // Rajni_11.248 / syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210925 (0.058): garbhadā candramā candrī candrapuṣpā priyaṃkarī // 39 / kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ // 40 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808173 (0.058): tvaksārabhedinī kṣudrā kaṭukā cirapattrikā // Rajni_6.147 / kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813095 (0.061): karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā // Rajni_8.60 / ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846871 (0.061): bhallūko'tha rudantyāṃ ca gokṣure caṇapattrakaḥ / / kaṭukāgajapippalyoḥ khyātā ca śakulādanī // Rajni_24.18 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802404 (0.062): divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 / devadroṇī kaṭus tiktā medhyā vātārtibhūtanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818117 (0.063): bhṛṅgapriyā bhadralatā bhūmimaṇḍapabhūṣaṇī // Rajni_10.106 / mādhavī kaṭukā tiktā kaṣāyā madagandhikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812137 (0.063): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Vahata: Astanganighantu (vanighiu.htm.txt) 3034752 (0.064): tiktā ca kaṭukā jñeyā VAnigh_167c / tintiḍīkas tu vṛkṣāmlo VAnigh_221a | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799805 (0.064): gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // Rajni_3.90 / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / | ||||||
Anandakanda (anandk_u.htm.txt) 21404094 (0.049): tumbī ca kaṭutiktāditumbīparyāyagā smṛtā / | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815211 (0.030): tathā kaliṅgabījāni paryāyair daśadhābhidhā // Rajni_9.56 / indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818488 (0.040): bālā cārttagalā caiva nīlapuṣpā ca ṣaḍvidhā // Rajni_10.134 / ārttagalā kaṭus tiktā kaphamārutaśūlanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825160 (0.041): mālatīpattrikā pañcanāmnī saumanasāyinī // Rajni_12.74 / jātīpatrī kaṭus tiktā surabhiḥ kaphanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800384 (0.043): citraparṇī sphoṭalatā candrikā cārdhacandrikā // Rajni_3.136 / karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802405 (0.044): divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 / devadroṇī kaṭus tiktā medhyā vātārtibhūtanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801859 (0.045): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 / golomikā kaṭus tiktā tridoṣaśamanī himā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802090 (0.047): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804520 (0.048): sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā // Rajni_5.142 / tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812138 (0.052): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Anandakanda (anandk_u.htm.txt) 21404548 (0.054): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Āk_2,10.44 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801732 (0.056): nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801763 (0.056): nīlakrāntā satīnā ca vikrāntā chardikā ca sā / / viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801521 (0.057): kulālī locanahitā cakṣuṣyā kumbhakārikā // Rajni_4.71 / kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810956 (0.057): vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806570 (0.057): putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26 / kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800464 (0.058): putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807928 (0.059): svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā // Rajni_6.128 / kalikārī kaṭūṣṇā ca kaphavātanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801882 (0.059): lūtārir vraṇaketuś ca gojāparṇī ca saptadhā // Rajni_4.98 / dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803468 (0.061): kuñcikā bahuparṇī ca pītabījā munīndudhā // Rajni_5.68 / methikā kaṭur uṣṇā ca raktapittaprakopaṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801239 (0.062): gṛhakanyā himā tiktā madagandhiḥ kaphāpahā / / pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī // Rajni_4.49 | |
Anandakanda (anandk_u.htm.txt) 21404189 (0.062): cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // Āk_2,10.14 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799788 (0.062): cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // Rajni_3.89 | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802333 (0.032): brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā // Rajni_4.133 / dravantī śāmbarī citrā nyagrodhī śatamūlikā / | ||||||||||||||||||||
Mahasahasrapramardani (mspram_u.htm.txt) 24939327 (0.0): syād yathedam / / kragame / krakamaṇi / krakase / krakaśase / kruśume / krukeke / krukhume | Maitrayani-Samhita (maitrs_pu.htm.txt) 3560186 (0.0): vanaspatīnāṃ yoniḥ paruṣi vraścyo yad aparuṣi vṛśced yathā paruṣy / avakṛttam evaṃ syād anakṣamaṅgaṃ sthāṇur uñśiṣyo yad akṣasaṅgaṃ sthāṇum | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801575 (0.0): rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75 / civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807519 (0.0): mahābalā jyeṣṭhabalā kaṭaṃbharā keśāruhā kesarikā mṛgādanī / / syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809665 (0.0): rucyālpavātalā pathyā na varṣāsu hitādhikā // Rajni_7.43 / śolī vanaharidrā syāt vanāriṣṭā ca śolikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810110 (0.0): phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // Rajni_7.75 / pāṇiyālur jalāluḥ syāt anupālur avālukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810388 (0.0): atha mālākandaḥ syād ālikandaś ca paṅktikandaś ca / / triśikhadalā granthidalā kandalatā kīrtitā ṣoḍhā // Rajni_7.97 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814199 (0.0): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818805 (0.0): jambīro gandhabahulaḥ sumukhaḥ kaṭupatrakaḥ // Rajni_10.157 / kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ / / syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ // Rajni_10.158 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819795 (0.0): cūtajātaṃ phalaṃ syāt // Rajni_11.13 / kośāmraś ca ghanaskandho vanāmro jantupādapaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821044 (0.0): madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ / / guḍapuṣpo lodhrapuṣpo vānaprasthaś ca mādhavaḥ // Rajni_11.91 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831286 (0.0): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835432 (0.0): rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā // Rajni_16.28 / sūkṣmaśāliḥ kuditikā suśālir guruśālayaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846409 (0.0): sūpaśreṣṭho harinmudge rājānne hrasvataṇḍulaḥ / / makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ // Rajni_23.31 | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21241030 (0.0): ādiśyamāneṣu hrasveṣu eca igeva syāt / pradyu / pradyunī / pradyūni / / pradyunetyādi // prari / prariṇī / prarīṇi / prariṇā / | Yaska: Nirukta (niruktau.htm.txt) 9531636 (0.0): 9,32: ṛkṣaraḥ.kanthaka.ṛcchateh/ / 9,32: kantakaḥ.kantapo.vā,.kṛṇtater.vā.kantater.vā.syād.gati.karmaṇah/ | Agni-Purana (agp_bi_u.htm.txt) 4902627 (5.960): adadryaṅadamuyaṅ syāt tathāmumuyaṅīritaḥ //AP_350.056cd/ / adadryañco hy amudrīcaḥ adadryagbhyāñca pūrvavat /AP_350.057ab/ | Agni-Purana (agp_bi_u.htm.txt) 4903897 (5.960): cañcupi vittavañcuḥ syādvittamasya ca śabdake /AP_355.014ab/ / caṇapi syāt keśacaṇaḥ rūpe syāt paṭarūpakam //AP_355.014cd/ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808509 (5.960): ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171 / ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848223 (5.960): sa śamaṃ jāyate tīkṣṇaṃ tagare ca praśasyate // Rajni_25.52 / durālabhāyāṃ kapikacchuke syāt tathā śikharyāṃ durabhigrahā ca / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802337 (0.037): dravantī śāmbarī citrā nyagrodhī śatamūlikā / / pratyakśreṇī vṛṣā caṇḍā patraśreṇy ākhukarṇikā // Rajni_4.134 | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17412794 (0.042): (2.4.271) citropacitrā nyagrodhī dravantī śambarī vṛśā / (2.4.272) pratyakśreṇī sutaśreṇī raṇḍā mūṣikaparṇyapi | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806315 (0.053): bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6 / khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846540 (0.057): haimavatī cālparasā bhiṣaṅmātāṭarūṣake // Rajni_23.41 / brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811618 (0.059): bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // Rajni_7.187 / karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404259 (0.0): pūtiparṇī śivā cākhukarṇavat parvaśālinī // Āk_2,10.19 // / ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799440 (0.035): kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // Rajni_3.62 / vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802857 (0.038): śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam // Rajni_5.25 / śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804413 (0.040): aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // Rajni_5.134 / kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812987 (0.040): tīkṣṇagandhā krūragandhā duṣpraveśāṣṭakābhidhā // Rajni_8.53 / kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811620 (0.043): bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // Rajni_7.187 / karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805304 (0.043): śyāmā jayantikā dve ca triṃśannāmavilāsinī // Rajni_5.198 / haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805350 (0.043): syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // Rajni_5.201 / tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810956 (0.044): upodakī tṛtīyā ca vanyajā vanajāhvayā / / vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800803 (0.045): śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804052 (0.047): modinī phalamukhyā ca vasucandrābhidhā matā // Rajni_5.109 / ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812137 (0.048): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207817 (0.048): haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806425 (0.049): miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā / / vātapittotthadoṣaghnī plīhajantuvināśanī // Rajni_6.16 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803051 (0.049): ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // Rajni_5.39 / yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803374 (0.049): kālameṣī sugandhā ca vijñeyā bāṇabhūhvayā // Rajni_5.61 / jaraṇā kaṭur uṣṇā ca kaphaśophanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807008 (0.050): martyendramātā damanī syād ity eṣā daśāhvayā // Rajni_6.60 / kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803226 (0.051): rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā // Rajni_5.51 / vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut / | Anandakanda (anandk_u.htm.txt) 21390576 (0.052): manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816186 (0.052): śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut / | |
Anandakanda (anandk_u.htm.txt) 21404260 (0.050): ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā / / ānāhaśūlajūrtyartināśanī pācanī parā // Āk_2,10.20 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404360 (0.0): sarvalohadrutikarā pīnasāhiviṣāpahā / / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404361 (0.0): aindrīndravāruṇyaruṇā mṛgādinī gavādanī kṣudrasahendracidbhaṭā / / sūryā viṣaghnī ruṇakarṇikāmarā suparṇikā syāt phalatārakā ca // Āk_2,10.27 | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404374 (0.0): sūryā viṣaghnī ruṇakarṇikāmarā suparṇikā syāt phalatārakā ca // Āk_2,10.27 / vṛṣabhākṣī gavākṣī ca pītapuṣpendravallarī // Āk_2,10.28 // / hemapuṣpī kṣudraphalā vāruṇī bālakapriyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799193 (0.026): svarṇaparṇī sujīvantī svarṇajīvā suvarṇikā // Rajni_3.42 / hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816123 (0.027): pittaprakopaṇī caiva jaṭharānaladīpanī // Rajni_9.122 / śākhoṭaḥ syād bhūtavṛkṣo gavākṣī yūkāvāso bhūrjapatraś ca pītaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810628 (0.031): musalī tālamūlī ca suvahā tālamūlikā / / godhāpadī hemapuṣpī bhūtālī dīrghakandikā // Rajni_7.115 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.039): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806529 (0.041): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.041): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801784 (0.042): bhūmyāmalī tamālī ca tālī caiva tamālikā / / uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // Rajni_4.91 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846618 (0.042): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814936 (0.043): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 / kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806374 (0.044): śataprasūnā bahalā puṣpāhvā śatapattrikā // Rajni_6.11 / vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820040 (0.045): śramātīsārārttiśvasitakaphakāsapraśamanam // Rajni_11.27 / kākajambūḥ kākaphalā nādeyī kākavallabhā / / bhṛṅgeṣṭā kākanīlā ca dhvāṅkṣajambūr dhanapriyā // Rajni_11.28 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811720 (0.045): nidrālur māṃsalaphalā vṛntākī ca mahoṭikā // Rajni_7.194 / citraphalā kaṇṭakinī mahatī kaṭphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807971 (0.047): kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / / sarvatiktā bahuphalā kaṭphalā ca rasāyanī // Rajni_6.132 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808366 (0.047): takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // Rajni_6.160 / svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810453 (0.047): anyā kṣīravidārī syād ikṣugandhekṣuvallarī / / ikṣuvallī kṣīrakandaḥ kṣīravallī payasvinī // Rajni_7.102 | Vahata: Astanganighantu (vanighau.htm.txt) 17050047 (0.048): śyāmādantīdravantīkramukakuṭaraṇāśaṃkhinī carmasāhvā $ / svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ & | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806466 (0.048): śophaghnī subhagā devī niścalā vrīhiparṇikā // Rajni_6.18 / sumūlā ca surūpā ca supattrā śubhapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.048): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807351 (0.048): pūrvoktanīlikādeśyā saguṇā sarvakarmasu // Rajni_6.84 / gojihvā kharapattrī syāt pratanā dārvikā tathā / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799371 (0.0): kāsaghnī śodhanī śophavraṇaviṣāpahā // Rajni_3.57 / jīmūtakaḥ kaṇṭaphalā garāgarī veṇī sahā krośaphalā ca kaṭphalā / | Anandakanda (anandk_u.htm.txt) 21404389 (0.019): raktorvārurviṣalatā cakravallī viṣāpahā // Āk_2,10.29 // / amṛtā ca viśālā ca jñeyonatriṃśadāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817558 (0.022): medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67 / krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801768 (0.027): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 / kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806876 (0.032): kāmalākaphavaikalyajvaraśvāsakṣayāpahā // Rajni_6.49 / śitāvarī śitāvaraḥ sūcyāhvaḥ sūcipattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820046 (0.035): bhṛṅgeṣṭā kākanīlā ca dhvāṅkṣajambūr dhanapriyā // Rajni_11.28 / kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800308 (0.036): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841543 (0.037): paṭhantī pāṭhavārtā ca buddhimatī bhūsārikā // Rajni_19.149 / gorāṇṭikā gokirāṭī gorikā kalahapriyā // Rajni_19.150 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800036 (0.038): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835579 (0.040): rājādanī rājapriyā rājabhāvā munipriyā / / tilanī tilaparṇī ca āmagandhā pravāsinī // Rajni_16.41 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801847 (0.040): visphoṭavāntyatīsārajvaradoṣavināśanī // Rajni_4.95 / golomikā tu godhūmī gojā kroṣṭukapucchikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848069 (0.040): āmrātake pītanake'pyamlikā ca palāśikā // Rajni_25.39 / viṣadoḍyāṃ mahānimbe madane viṣamuṣṭikaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810202 (0.043): tvagdoṣaśramahā kuṣṭhaviṣavīsarpanāśakaḥ // Rajni_7.82 / kolakandaḥ krimighnaś ca pañjalo vastrapañjalaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820074 (0.044): bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 / bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835206 (0.044): kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13 / kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835257 (0.044): muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // Rajni_16.17 / muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ // Rajni_16.18 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820176 (0.044): mocā gucchaphalā hastiviṣāṇī gucchadantikā // Rajni_11.36 / kāṣṭhīrasā ca niḥsārā rājeṣṭā bālakapriyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803048 (0.044): ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // Rajni_5.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818138 (0.045): gandhakusumātimodā vāsantī madamādinī caiva // Rajni_10.108 / gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801572 (0.046): rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75 / civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / | |
Anandakanda (anandk_u.htm.txt) 21404401 (0.013): amṛtā ca viśālā ca jñeyonatriṃśadāhvayā / / indravāruṇikā tiktā kaṭuḥ śītā ca recanī // Āk_2,10.30 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834697 (0.039): nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham // Rajni_15.117 / ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham // Rajni_15.118 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801294 (0.044): haimī ca himajā ceti caturekaguṇāhvayā // Rajni_4.53 / kṣīriṇī kaṭutiktā ca recanī śophatāpanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810277 (0.045): vārāhī tiktakaṭukā viṣapittakaphāpahā / / kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī // Rajni_7.88 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207176 (0.048): kāmpillaḥ kaphapittāsrakṛmigulmodaravraṇān / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825969 (0.049): surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā // Rajni_12.129 / murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805350 (0.050): syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // Rajni_5.201 / tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807691 (0.050): varāhapattrī vijñeyā trayoviṃśatināmakā // Rajni_6.110 / aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805970 (0.051): himāvalī sarā tiktā plīhagulmodarāpahā / / krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī // Rajni_5.246 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810956 (0.051): vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802165 (0.051): kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā // Rajni_4.121 / nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / | Anandakanda (anandk_u.htm.txt) 21404042 (0.052): kṛmiśoṣodaraghnī ca pittajvaraharā tu sā // Āk_2,10.3 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803050 (0.052): ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // Rajni_5.39 / yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804873 (0.052): trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit / / kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane // Rajni_5.167 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806718 (0.052): citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā // Rajni_6.38 / pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804409 (0.052): aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // Rajni_5.134 / kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800056 (0.053): dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ // Rajni_3.110 / kākādanī kaṭūṣṇā ca tiktā divyarasāyanī / | Anandakanda (anandk_u.htm.txt) 21404674 (0.054): yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā / / vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // Āk_2,10.53 // | Anandakanda (anandk_u.htm.txt) 21404291 (0.054): vārāhī tiktakaṭukā viṣapittakaphāpahā / / kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // Āk_2,10.22 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807006 (0.054): martyendramātā damanī syād ity eṣā daśāhvayā // Rajni_6.60 / kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā / | |
Anandakanda (anandk_u.htm.txt) 21404411 (0.035): gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā / / mahendravāruṇī ramyā cakravallī mahāphalā // Āk_2,10.31 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404415 (0.020): sā mahendrī vṛttaphalā trapusī trapusā tathā / / ātmarakṣā viśālā ca dīrghavallī mahāphalā // Āk_2,10.32 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806534 (0.034): bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / / ḍoralī vanavṛntākī nāmāny asyāś caturdaśa // Rajni_6.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799196 (0.038): hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / / hemavallī hemalatā nāmāny asyāś caturdaśa // Rajni_3.43 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799964 (0.055): dīrghavallī dṛḍhalatā nāmāny asyāś caturdaśa // Rajni_3.102 / vatsādanī tu madhurā pittadāhāsradoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806855 (0.060): siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa // Rajni_6.48 | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812744 (0.056): jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // Rajni_8.36 / barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404430 (0.020): māhendravāruṇī jñeyā pūrvoktā guṇavāhinī // Āk_2,10.33 // / rase vīrye vipāke ca kiṃcideṣā guṇādhikā / | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.037): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846786 (0.037): śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī / / devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846286 (0.037): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847941 (0.038): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810416 (0.038): vidārī vṛṣyakandā ca viḍālī vṛṣyavallikā // Rajni_7.99 / bhūkuṣmāṇḍī svādulatā gajeṣṭā vārivallabhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.039): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.040): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846618 (0.041): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811642 (0.041): raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807969 (0.041): Rajni_6.131 / kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / / sarvatiktā bahuphalā kaṭphalā ca rasāyanī // Rajni_6.132 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816431 (0.041): śirīṣapatrā kālindī śatapādī viṣaghnikā / / mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // Rajni_9.145 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800046 (0.041): dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 / kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806529 (0.041): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807351 (0.042): pūrvoktanīlikādeśyā saguṇā sarvakarmasu // Rajni_6.84 / gojihvā kharapattrī syāt pratanā dārvikā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814935 (0.042): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 / kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799388 (0.042): ghorā kadambā viṣahā ca karkaṭī syād devadālī khalu sāramūṣikā // / Rajni_3.58 / vṛttakośā viṣaghnī ca dālī lomaśapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804345 (0.043): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799872 (0.043): cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // Rajni_3.95 / vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848751 (0.050): liṅginī svarṇajīvantī raudrī syānnākulī tathā / / bandhyākarkoṭakī caiva īśvaryāṃ sampracakṣate // Rajni_27.15 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207416 (0.050): nākulī surasā nāgasugandhā gandhanākulī / / nakuleṣṭā bhujaṃgākṣī sarpāṅgī viṣanāśinī // 167 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810453 (0.035): anyā kṣīravidārī syād ikṣugandhekṣuvallarī / / ikṣuvallī kṣīrakandaḥ kṣīravallī payasvinī // Rajni_7.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.037): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846786 (0.037): śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī / / devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846286 (0.037): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847941 (0.038): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810416 (0.038): vidārī vṛṣyakandā ca viḍālī vṛṣyavallikā // Rajni_7.99 / bhūkuṣmāṇḍī svādulatā gajeṣṭā vārivallabhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804369 (0.039): kedārakaṭukāriṣṭāpy āmaghnī pañcaviṃśatiḥ // Rajni_5.131 / kaṭukātikaṭus tiktā śītapittāsradoṣajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.039): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.040): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804346 (0.040): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807581 (0.041): dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101 / bhadrodanī nāgabalā kharagandhā catuṣphalā / / mahodayā mahāśākhā mahāpattrā mahāphalā // Rajni_6.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.041): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811642 (0.041): raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807969 (0.041): Rajni_6.131 / kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / / sarvatiktā bahuphalā kaṭphalā ca rasāyanī // Rajni_6.132 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816431 (0.041): śirīṣapatrā kālindī śatapādī viṣaghnikā / / mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // Rajni_9.145 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801873 (0.041): mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā // Rajni_4.97 / dugdhaphenī payaḥphenī phenadugdhā payasvinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800046 (0.041): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806529 (0.041): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802375 (0.042): citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 / droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807351 (0.042): pūrvoktanīlikādeśyā saguṇā sarvakarmasu // Rajni_6.84 / gojihvā kharapattrī syāt pratanā dārvikā tathā / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811598 (0.052): sūkṣmavallī kaṇṭaphalā pītapuṣpāmbuvallikā // Rajni_7.185 / kāravallī sutiktoṣṇā dīpanī kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811521 (0.054): sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ // Rajni_7.179 / mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806858 (0.057): siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa // Rajni_6.48 / vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827377 (0.060): stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // Rajni_13.62 / tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807604 (0.064): devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa // Rajni_6.103 / madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā / | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804416 (0.057): kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / / āmātīsārakāsaghnī viṣacchardivināśanī // Rajni_5.135 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804794 (0.060): śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī // Rajni_5.162 | |||||||||||||||||||
Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10223338 (0.045): 47.16cd/ *śvāvidha[K.śvāvin]^mūṣaka^vivarair valmīkair yā ca santyaktā// / 47.17ab/ dhātrī ghanā sugandhā snigdhā madhurā samā ca vijayāya/ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810337 (0.048): nākulī sarpagandhā ca sugandhā raktapattrikā / / īśvarī nāgagandhā cāpy ahibhuk svarasā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799425 (0.054): pathyā divyā putradātrī sukandā śrīkandā sā kandavallīśvarī ca // / Rajni_3.61 / sugandhā sarpadamanī viṣakaṇṭakinī varā / | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806550 (0.039): arocakāmakāsaghnī śvāsahṛdroganāśanī // Rajni_6.25 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814899 (0.061): cakṣuṣyā śvāsahṛdrogaviṣakāsātikuṣṭhajit // Rajni_9.33 | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404108 (0.0): jyotiṣmatī nāma latānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404115 (0.050): dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404029 (0.023): taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā / / tejovatī bahurasā kanakaprabhānyā tīkṣṇāgnigarbhā suravallarī ca // | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807970 (0.053): kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / / sarvatiktā bahuphalā kaṭphalā ca rasāyanī // Rajni_6.132 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800003 (0.056): mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī // Rajni_3.105 / kākanāsā dhvāṅkṣanāsā kākatuṇḍā ca vāyasī / / suraṅgī taskarasnāyur dhvāṅkṣatuṇḍā sunāsikā // Rajni_3.106 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800046 (0.063): dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 / kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801732 (0.039): nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800464 (0.046): putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820731 (0.049): tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801763 (0.051): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813289 (0.052): śrīvallī kaṭukāmlā ca vātaśophakaphāpahā / / tatphalaṃ tailalepaghnam atyamlaṃ rucikṛt param // Rajni_8.75 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15205904 (0.054): kaṭukā madhurā pāke rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804054 (0.056): ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806425 (0.060): miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā / / vātapittotthadoṣaghnī plīhajantuvināśanī // Rajni_6.16 | |||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820731 (0.047): tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823500 (0.061): kaphakāsaharā rucyā dāhakṛd dīpanī parā // Rajni_11.246 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836632 (0.064): āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut / / dāhapittapradā hanti kaphagulmakṛmivraṇān // Rajni_16.120 | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846552 (0.028): tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā // Rajni_23.42 / kacchughno havuṣāyāṃ ca śālmalī ca yamadrume / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816433 (0.038): śirīṣapatrā kālindī śatapādī viṣaghnikā / / mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // Rajni_9.145 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800400 (0.050): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811642 (0.050): raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807581 (0.051): dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101 / bhadrodanī nāgabalā kharagandhā catuṣphalā / / mahodayā mahāśākhā mahāpattrā mahāphalā // Rajni_6.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807351 (0.051): pūrvoktanīlikādeśyā saguṇā sarvakarmasu // Rajni_6.84 / gojihvā kharapattrī syāt pratanā dārvikā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806529 (0.051): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801848 (0.052): visphoṭavāntyatīsārajvaradoṣavināśanī // Rajni_4.95 / golomikā tu godhūmī gojā kroṣṭukapucchikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 849032 (0.053): viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ // Rajni_29.4 / ākhukarṇī sutaśreṇī indrāhvā ca kaliṅgakaḥ / / gaṇḍadūrvā gavākṣī ca citrāyām ṛkṣam ekataḥ // Rajni_29.5 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841626 (0.053): kalaviṅkastu caṭakaḥ kāmuko nīlakaṇṭhakaḥ // Rajni_19.159 / caṭakā kalaviṅkī syāt cāṭakairastu tatsutaḥ // Rajni_19.160 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846286 (0.053): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801785 (0.054): bhūmyāmalī tamālī ca tālī caiva tamālikā / / uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // Rajni_4.91 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806847 (0.055): āṭarūṣaḥ siṃhamukhī siṃhī kaṇṭhīravī vṛṣaḥ // Rajni_6.47 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847941 (0.055): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807528 (0.055): syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // / Rajni_6.97 / sahadevī pītapuṣpī devārhā gandhavallarī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835579 (0.055): rājādanī rājapriyā rājabhāvā munipriyā / / tilanī tilaparṇī ca āmagandhā pravāsinī // Rajni_16.41 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.056): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131 | ||||
Anandakanda (anandk_u.htm.txt) 21404187 (0.0): sitapuṣpī viṣaghnī ca śvetāśvakhurapuṣpikā // Āk_2,10.13 // / girikarṇī himā tiktā pittopadravanāśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801319 (0.057): suvarṇā hemadugdhī ca hemakṣīrī ca kāñcanī // Rajni_4.55 / svarṇakṣīrī himā tiktā krimipittakaphāpahā / | |||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404192 (0.0): girikarṇī himā tiktā pittopadravanāśinī / / cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // Āk_2,10.14 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810969 (0.062): kṣupopodakanāmnī ca valliḥ śākaṭapotikā // Rajni_7.140 / mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799471 (0.062): kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā / / arocakāsrapittaghnī sadā pathyā ca rocanī // Rajni_3.65 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801928 (0.063): rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā // Rajni_4.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810827 (0.064): tridoṣaśamanī pathyā jvaradoṣavināśanī // Rajni_7.129 | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802402 (0.027): divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818557 (0.029): raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806567 (0.030): putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26 / kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / | Anandakanda (anandk_u.htm.txt) 21404193 (0.032): cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // Āk_2,10.14 // / nīlapuṣpā mahānīlā syānnīlagirikarṇikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799881 (0.033): ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811354 (0.033): valmīkasambhavā devī divyatumbī ṣaḍāhvayā // Rajni_7.167 / bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800097 (0.034): dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā / / kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801855 (0.043): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810365 (0.050): mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836594 (0.051): umā kṣumā haimavatī sunīlā nīlapuṣpikā // Rajni_16.117 / atasī madagandhā syānmadhurā balakārikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802743 (0.057): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799024 (0.059): payasyā kṣīramadhurā vīrā kṣīraviṣāṇikā // Rajni_3.28 / jīvavallī jīvaśuklā syād ity eṣā navāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799936 (0.060): apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / / rasavīryavipāke ca somavallīsamā smṛtā // Rajni_3.100 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810345 (0.061): sarpādanī vyālagandhā jñeyā ceti daśāhvayā // Rajni_7.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824618 (0.063): śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // Rajni_12.47 | ||||||
Anandakanda (anandk_u.htm.txt) 21404205 (0.0): nīlapuṣpā mahānīlā syānnīlagirikarṇikā / / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802404 (0.034): divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 / devadroṇī kaṭus tiktā medhyā vātārtibhūtanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812137 (0.035): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801858 (0.044): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 / golomikā kaṭus tiktā tridoṣaśamanī himā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806569 (0.046): putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26 / kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818558 (0.047): raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 / uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808935 (0.049): huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā // Rajni_6.200 / jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817351 (0.051): pāṭalī dhavalā proktā jñeyā vasumitāhvayā // Rajni_10.51 / sitapāṭalikā tiktā gurūṣṇā vātadoṣajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799881 (0.051): ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 / vastāntrī syāt kaṭurasā kāsadoṣavināśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813751 (0.053): amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ // Rajni_8.107 / nīladūrvā tu madhurā tiktā śiśirarocanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823541 (0.054): rasāḍhyā surasā rucyā vipāke śiśirā smṛtā // Rajni_11.248 / syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803336 (0.059): jñeyā dīrghakaṇā caiva sitājājī daśāhvayā // Rajni_5.58 / gaurājājī himā rucyā kaṭur madhuradīpanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811355 (0.060): valmīkasambhavā devī divyatumbī ṣaḍāhvayā // Rajni_7.167 / bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801882 (0.061): lūtārir vraṇaketuś ca gojāparṇī ca saptadhā // Rajni_4.98 / dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825465 (0.061): jaṭālā laghumāṃsī ca khyātā cāṅkamitāhvayā // Rajni_12.95 / gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800096 (0.061): kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806679 (0.062): nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā // Rajni_6.35 / śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801833 (0.063): citralā gandhabahulā gopālī pañcaparṇikā // Rajni_4.94 / gorakṣī madhurā tiktā śiśirā dāhapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818486 (0.064): bālā cārttagalā caiva nīlapuṣpā ca ṣaḍvidhā // Rajni_10.134 / ārttagalā kaṭus tiktā kaphamārutaśūlanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799451 (0.064): sthāvarādiviṣaghnī ca śasyate sā rasāyane // Rajni_3.63 / tiktatuṇḍī tu tiktākhyā kaṭukā kaṭutuṇḍikā / | |
Anandakanda (anandk_u.htm.txt) 21404208 (0.0): nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / / pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca // Āk_2,10.15 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801768 (0.024): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 / kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808136 (0.029): gulmodaravibandhārśograhaṇīrogahāriṇī // Rajni_6.144 / bṛhaccuñcur viṣāriḥ syān mahācuñcuḥ sucuñcukā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821780 (0.034): tvacā visphoṭaśamanī bījaṃ netrāmayāpaham // Rajni_11.139 / rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801847 (0.045): visphoṭavāntyatīsārajvaradoṣavināśanī // Rajni_4.95 / golomikā tu godhūmī gojā kroṣṭukapucchikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808397 (0.045): śimṛḍī matidā proktā balyā paṅgutvahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810811 (0.046): pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127 / śvetacillī tu vāstūkī supathyā śvetacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812116 (0.046): pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // / Rajni_7.218 / kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807073 (0.047): tvagdoṣaviṣakaṇḍūtikharjupraśamanī ca sā // Rajni_6.65 / śaṇapuṣpī bṛhatpuṣpī śaṇikā śaṇaghaṇṭikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806876 (0.049): kāmalākaphavaikalyajvaraśvāsakṣayāpahā // Rajni_6.49 / śitāvarī śitāvaraḥ sūcyāhvaḥ sūcipattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818138 (0.049): gandhakusumātimodā vāsantī madamādinī caiva // Rajni_10.108 / gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821830 (0.049): dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā // Rajni_11.143 / sūkṣmaphalo laghubadaro bahukaṇṭaḥ sūkṣmapatrako duḥsparśaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812050 (0.049): madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // Rajni_7.214 / syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806491 (0.050): viṣamajvaramehārśaḥśophasaṃtāpanāśanī // Rajni_6.20 / samaṣṭhilā ca bhaṇḍīro nadyāmraś cāmragandhadhṛk / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799543 (0.050): hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // Rajni_3.70 / raktervārur viṣalatā śakravallī viṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799370 (0.050): kāsaghnī śodhanī śophavraṇaviṣāpahā // Rajni_3.57 / jīmūtakaḥ kaṇṭaphalā garāgarī veṇī sahā krośaphalā ca kaṭphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818128 (0.051): pittakāsavraṇān hanti dāhaśoṣavināśinī // Rajni_10.107 / gaṇikārī kāñcanikā kāñcanapuṣpī vasantadūtī ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821510 (0.051): dāhatṛṣṇāśramaśvāsavicchardiśamanī parā // Rajni_11.120 / aśvatthī laghupatrī syāt pavitrā hrasvapatrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801079 (0.054): cāruparṇī rājabalā bhadraparṇī pratānikā // Rajni_4.36 / prabalā rājaparṇī ca balyā bhadrabalā tathā / / candravallī prabhadrā ca jñeyā pañcadaśāhvayā // Rajni_4.37 | ||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800041 (0.0): kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801719 (0.0): nāgasphotā viśālākṣī nāgacchatrā vicakṣaṇā // Rajni_4.86 / sarpapuṣpī śuklapuṣpī svādukā śītadantikā / / sitapuṣpī sarpadantī nāginī bāṇabhūmitā // Rajni_4.87 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801769 (0.0): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 / kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802374 (0.0): droṇapuṣpī dīrghapatrā kumbhayoniḥ kutumbikā / / citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802636 (0.0): abdhiphenam aphenaṃ ca ṭaṅkaṇau sākuruṇḍakam / / himāvalī hastimadaḥ svarjiko loṇakaṃ tathā // Rajni_5.9 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804304 (0.0): bhīmaś ca bhedano bhedī rājāmlaś cāmlabhedanaḥ / / amlāṅkuśo raktasāraḥ phalāmlaś cāmlanāyakaḥ // Rajni_5.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806123 (0.0): sarvakṣāro bahukṣāraḥ samūhakṣārakas tathā / / stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ // Rajni_5.257 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806619 (0.0): kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // Rajni_6.30 / bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806765 (0.0): gokaṇṭakaḥ kaṇṭaphalaḥ palaṃkaṣaḥ kṣudrakṣuro bhakṣaṭakaś caṇadrumaḥ // / Rajni_6.41 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808926 (0.0): vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut // Rajni_6.199 / jhiñjhirīṭā kaṇṭaphalī pītapuṣpāpi jhiñjhirā / / huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā // Rajni_6.200 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809994 (0.0): gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ // Rajni_7.66 / mukhālur maṇḍapāroho dīrghakandaḥ sukandakaḥ / / sthūlakando mahākandaḥ svādukandaś ca saptadhā // Rajni_7.67 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811972 (0.0): atha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā / / madhuraphalā śāradikā kṣudrervāruś ca pītapuṣpikā // Rajni_7.209 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813999 (0.0): ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 / ikṣudarbhā sumadhurā snigdhā ceṣat kaṣāyakā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814164 (0.0): paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138 / paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814686 (0.0): vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut // Rajni_9.16 / nepālanimbo naipālas tṛṇanimbo jvarāntakaḥ / / nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā // Rajni_9.17 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815234 (0.0): śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ // Rajni_9.58 / uddānakaḥ śukatarur jñeyo lomaśapuṣpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815508 (0.0): vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // Rajni_9.78 / vastakarṇaḥ kaṣāyī ca lalano gandhavṛkṣakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817619 (0.0): rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ // Rajni_10.71 / sindūrī vīrapuṣpaś ca tṛṇapuṣpī karacchadaḥ / / sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ // Rajni_10.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819444 (0.0): tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā // Rajni_10.201 / puṣpadravaḥ puṣpasāraḥ puṣpasvedaś ca puṣpajaḥ / / puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ // Rajni_10.202 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819974 (0.0): rājārhā rājaphalā śukapriyā meghamodinī navāhvā // Rajni_11.24 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835335 (0.044): sugandhirgandhabahulaḥ surabhir gandhataṇḍulaḥ // Rajni_16.23 / sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813706 (0.053): sthūlanālaḥ sthūladaṇḍaḥ suranālaḥ suradrumaḥ // Rajni_8.104 / devanālo 'timadhuro vṛṣya īṣat kaṣāyakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831347 (0.055): yāvanī cekṣuyoniśca rasālī rasadālikā // Rajni_14.87 / karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809506 (0.058): aṅgavyathāharo rucyo dīpano mukhajāḍyanut // Rajni_7.31 / raktako raktaśigruḥ syān madhuro bahulacchadaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836451 (0.059): vṛṣyaḥ śramaharo rucyaḥ pavanādhmānakārakaḥ // Rajni_16.106 / madhuraḥ śvetaniṣpāvo mādhvīkā madhuśarkarā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811135 (0.060): śākavīras tu madhuro jīvaśākaś ca meṣakaḥ // Rajni_7.152 / jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835366 (0.061): nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836304 (0.061): śūraḥ kalyāṇabījaś ca gurubījo masūrakaḥ // Rajni_16.94 / masūro madhuraḥ śītaḥ saṃgrahī kaphapittajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814245 (0.062): śūkareṣṭaḥ sugandhiś ca sukando gandhakandakaḥ // Rajni_8.144 / kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814130 (0.063): snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ // Rajni_8.135 / pallivāho dīrghatṛṇaḥ supattras tāmravarṇakaḥ / | |||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799109 (0.058): mudgaparṇī himā kāsavātaraktakṣayāpahā / / pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // Rajni_3.36 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799151 (0.062): kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39 | Vahata: Astanganighantu (vanighau.htm.txt) 17047682 (0.063): yaṣṭī paruṣakaṃ hanti % dāhapittāsratṛḍjvarān // VAnigh_23 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5050651 (0.063): yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān // VAnigh_23 // | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5930048 (0.064): yaṣṭī parūṣakaṃ hanti dāha pittāsra tṛḍ jvarān || 11 || | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811304 (0.045): guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā // Rajni_7.163 / kṣīratumbī dugdhatumbī dīrghavṛttaphalābhidhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.054): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Anandakanda (anandk_u.htm.txt) 21372840 (0.060): kañcukī nalikā kākamācī vai kālamañjarī // Āk_1,23.49 // / kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet / | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801967 (0.041): nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ // Rajni_4.105 / raktapādī kaṭuḥ śītā pittātīsāranāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820078 (0.053): bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 / bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799917 (0.055): somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā // Rajni_3.98 / somavallī kaṭuḥ śītā madhurā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815211 (0.056): indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808749 (0.057): kārpāsī madhurā śītā stanyā pittakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811575 (0.059): asiśimbī tu madhurā kaṣāyā śleṣmapittajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805583 (0.060): viṣahantrī viṣābhāvā hy aviṣā viṣavairiṇī // Rajni_5.218 / nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825969 (0.062): murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / | |||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808362 (0.026): takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // Rajni_6.160 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811443 (0.045): vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā // Rajni_7.174 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804638 (0.055): bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / / śophavraṇakrimighnī ca dāhajvaranivāriṇī // Rajni_5.151 | Garuda-Purana (garup1_u.htm.txt) 6766904 (0.058): kuṣṭhamehajvaraśvāsakāsapittakaphāpaham / / sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam // GarP_1,169.18 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805395 (0.060): lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832034 (0.062): ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt // Rajni_14.129 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210769 (0.063): grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ // 26 / ṭuṇṭukasya phalaṃ bālaṃ rūkṣaṃ vātakaphāpaham // 27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801303 (0.063): krimidoṣakaphaghnī ca pittajvaraharā ca sā // Rajni_4.54 | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4468794 (0.063): rītistiktarasā rūkṣā jantughnī sāsrapittanut / / krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // Rcūm_14.164 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801025 (0.064): rucimedhākarī śleṣmakrimikuṣṭhaharā parā // Rajni_4.32 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799365 (0.064): kāsaghnī śodhanī śophavraṇaviṣāpahā // Rajni_3.57 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814298 (0.064): tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī // Rajni_8.148 | Garuda-Purana (garup1_u.htm.txt) 6774648 (0.064): gaḍūcīpadmakāriṣṭadhānyākaṃ raktacaṃndanam / / pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt / | ||||||||
Gopathabrahmana (gopbra_u.htm.txt) 5056284 (0.003): niramimataikarcān dvyṛcāṃs tṛcāṃs caturṛcān pañcarcānt ṣaḍarcānt saptarcān / aṣṭarcān navarcān daśarcān iti [ed.: ṣaḍarcāṃt] | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812788 (0.003): jālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ / / sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ // Rajni_8.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800426 (0.004): nānājvaraharā rucyā rājayakṣmanivāriṇī // Rajni_3.139 / jñeyāmṛtasravā vṛttāruhākhyā toyavallikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818556 (0.005): uṣṭrakāṇḍī raktapuṣpī jñeyā karabhakāṇḍikā / / raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26466522 (0.010): nāsaṃvatsarabhṛtasya 'rtvijā bhavitavyamiti ha smāha vātsyo nedasya / devaretasasya / nirhaṇyamānasya medyasānīti / ṣaṇmāsyamantamaṃ cinvītetyāhuḥ | ṣaṇmāsyā vā antamā garbhā jātā jīvantīti | Pramanavartika (pramanvu.htm.txt) 22497343 (0.013): svabhāvabhūtatadru pasaṃvidāropaviplavāt / / nīladeranubhūtākhyā nānubhūteḥ parātmanaḥ // Pramāṇav_2.432 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802402 (0.014): anyā caiva mahādroṇā kurumbā devapūrvakā / / divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799935 (0.020): saumyā mahiṣavallī ca pratisomāntravallikā / / apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819282 (0.024): padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam / / śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam // Rajni_10.190 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801855 (0.024): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806567 (0.025): putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26 / kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / | Vahata: Astanganighantu (vanighau.htm.txt) 17050179 (0.026): kampillako rañjanako $ recano raktacūrṇakaḥ & / bastāntrī vṛṣagandhākhyā % meṣāntrī vṛṣapattrikā // VAnigh_200 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5053144 (0.026): kampillako rañjanako recano raktacūrṇakaḥ / / bastāntrī vṛṣagandhākhyā meṣāntrī vṛṣapattrikā // VAnigh_200 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800097 (0.026): dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā / / kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.030): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804466 (0.031): gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ // / Rajni_5.138 / kroḍeṣṭā kuruvindākhyā sugandhir granthilā himā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811354 (0.031): valmīkasambhavā devī divyatumbī ṣaḍāhvayā // Rajni_7.167 / bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808070 (0.032): mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ // Rajni_6.139 / bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799425 (0.033): pathyā divyā putradātrī sukandā śrīkandā sā kandavallīśvarī ca // / Rajni_3.61 / sugandhā sarpadamanī viṣakaṇṭakinī varā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799804 (0.033): gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // Rajni_3.90 / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818557 (0.032): raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 / uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807927 (0.032): svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā // Rajni_6.128 / kalikārī kaṭūṣṇā ca kaphavātanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802403 (0.033): divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 / devadroṇī kaṭus tiktā medhyā vātārtibhūtanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811355 (0.040): valmīkasambhavā devī divyatumbī ṣaḍāhvayā // Rajni_7.167 / bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801857 (0.045): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 / golomikā kaṭus tiktā tridoṣaśamanī himā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806678 (0.048): nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā // Rajni_6.35 / śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799804 (0.051): gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // Rajni_3.90 / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808934 (0.055): huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā // Rajni_6.200 / jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800096 (0.057): kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806566 (0.057): putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26 / kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802743 (0.064): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | ||||||||||
Anandakanda (anandk_u.htm.txt) 21402819 (0.053): somavallī mahāgulmā yakṣaśreṣṭhā dhanurlatā // Āk_2,9.19 // | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21402824 (0.0): somavallī mahāgulmā yakṣaśreṣṭhā dhanurlatā // Āk_2,9.19 // / somāhvā gulmavallī ca yajñavallī dvijapriyā / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21402837 (0.0): somakṣīrā ca somā ca yajñā divyalatā smṛtā // Āk_2,9.20 // / somavallī kaṭuḥ śītā madhurā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 828320 (0.029): sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // Rajni_13.130 / khaṭinī madhurā tiktā śītalā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801836 (0.030): gorakṣī madhurā tiktā śiśirā dāhapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821176 (0.040): gucchaphalā rasālā ca jñeyāmṛtaphalā ca sā // Rajni_11.100 / drākṣātimadhurāmlā ca śītā pittārtidāhajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813589 (0.041): mauñjīpattrā dṛḍhatṛṇā pānīyāśvā dṛḍhakṣurā // Rajni_8.95 / balvajā madhurā śītā pittadāhatṛṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815210 (0.042): tathā kaliṅgabījāni paryāyair daśadhābhidhā // Rajni_9.56 / indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821503 (0.045): amarā saṅginī caiva kṣīrakāṣṭhā ca kīrtitā // Rajni_11.119 / vaṭī kaṣāyamadhurā śiśirā pittahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831650 (0.047): ahicchatrā tu sikatā sitā caiva guḍodbhavā // Rajni_14.103 / śarkarā madhurā śītā pittadāhaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800889 (0.049): ūnaviṃśatyāhvayā sā matā pūruṣadantikā // Rajni_4.23 / medā tu madhurā śītā pittadāhārtikāsanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801968 (0.050): nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ // Rajni_4.105 / raktapādī kaṭuḥ śītā pittātīsāranāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804523 (0.050): sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā // Rajni_5.142 / tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811866 (0.050): trapusī ca hastiparṇī lomaśakaṇṭā ca mūtralā navābhidhā // Rajni_7.202 / karkaṭī madhurā śītā tvak tiktā kaphapittajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825970 (0.051): surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā // Rajni_12.129 / murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811650 (0.051): raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 / bimbī tu madhurā śītā pittaśvāsakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805583 (0.053): viṣahantrī viṣābhāvā hy aviṣā viṣavairiṇī // Rajni_5.218 / nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799336 (0.054): ākāśanāmapūrvā sā vallīparyāyagā smṛtā // Rajni_3.54 / ākāśavallī kaṭukā madhurā pittanāśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818227 (0.054): bhṛṅgamārī mahāgandhā rājakanyālimohinī // Rajni_10.115 / kevikā madhurā śītā dāhapittaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800409 (0.055): suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 / kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799970 (0.055): vatsādanī tu madhurā pittadāhāsradoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799858 (0.055): puṣpamañjarikā droṇī karambhā nalikā ca sā // Rajni_3.94 / indīvarā kaṭuḥ śītā pittaśleṣmāpahārikā / | |
Anandakanda (anandk_u.htm.txt) 21402838 (0.026): somavallī kaṭuḥ śītā madhurā pittadāhanut / / tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī // Āk_2,9.21 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820730 (0.047): tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208856 (0.048): śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut // 13 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15206401 (0.052): jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut / / tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815670 (0.059): hintālo madhurāmlaś ca kaphakṛt pittadāhanut / / śramatṛṣṇāpahārī ca śiśiro vātadoṣanut // Rajni_9.90 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821295 (0.062): śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī / / dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800272 (0.064): jantukā śiśirā tiktā raktapittakaphāpahā / / dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // Rajni_3.128 | ||||||||||||||
Anandakanda (anandk_u.htm.txt) 21402920 (0.0): pūrṇimādivasānītastayorvallī guṇādhikā / / proktā mahiṣavallī ca pratisomāntravallikā // Āk_2,9.26 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812319 (0.017): kaseruś caṇikā proktā guṇḍālā śūlikā tathā / / paripellaṃ hijjulaṃ ca sevālaṃ ca śarāṅkadhā // Rajni_8.7 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799879 (0.020): vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / / ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802401 (0.025): anyā caiva mahādroṇā kurumbā devapūrvakā / / divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818556 (0.025): uṣṭrakāṇḍī raktapuṣpī jñeyā karabhakāṇḍikā / / raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800095 (0.026): dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā / / kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800085 (0.034): raktā ca raktikā caiva kāmbhojī bhillibhūṣaṇā / / vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā // Rajni_3.113 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799231 (0.034): paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā / / śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // Rajni_3.46 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810364 (0.039): mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801083 (0.040): prabalā rājaparṇī ca balyā bhadrabalā tathā / / candravallī prabhadrā ca jñeyā pañcadaśāhvayā // Rajni_4.37 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799182 (0.050): bhūtavidrāvaṇī jñeyā vegād rasaniyāmikā // Rajni_3.41 / hemā hemavatī saumyā tṛṇagranthir himāśrayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802015 (0.051): raktapādy aparā proktā tripadā haṃsapādikā / / ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801854 (0.054): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799802 (0.060): gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // Rajni_3.90 / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799025 (0.064): jīvavallī jīvaśuklā syād ity eṣā navāhvayā / / rasavīryavipākeṣu kākolyā sadṛśī ca sā // Rajni_3.29 | ||||||
Anandakanda (anandk_u.htm.txt) 21402926 (0.042): apattravallikā proktā kāṇḍaśākhā payasvinī / / rasavīryavipākeṣu somavallīsamā smṛtā // Āk_2,9.27 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799028 (0.059): jīvavallī jīvaśuklā syād ity eṣā navāhvayā / / rasavīryavipākeṣu kākolyā sadṛśī ca sā // Rajni_3.29 | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807291 (0.024): asitā klītanī nīlakeśī cāraṭikā matā // Rajni_6.80 / gandhapuṣpā śyāmalikā raṅgapattrī mahābalā / | Anandakanda (anandk_u.htm.txt) 21404155 (0.024): vatsādanī dīrghakāṇḍā dṛḍhakāṇḍā mahābalā // Āk_2,10.11 // / dīrghavallī dṛḍhalatā darśanāmāni pārvati / | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17412990 (0.037): (2.4.310) balā vāṭyālakā ghaṇṭāravā tu śaṇapuṣpikā / (2.4.311) mṛdvīkā gostanī drākṣā svādvī madhuraseti ca | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806534 (0.047): bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / / ḍoralī vanavṛntākī nāmāny asyāś caturdaśa // Rajni_6.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799584 (0.055): syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa // Rajni_3.74 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799196 (0.058): hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / / hemavallī hemalatā nāmāny asyāś caturdaśa // Rajni_3.43 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846115 (0.062): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | ||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822156 (0.029): vātaghnī pittadāhāsrakaphadoṣaprakopaṇī // Rajni_11.163 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 828325 (0.035): khaṭinī madhurā tiktā śītalā pittadāhanut / / vraṇadoṣakaphāsraghnī netraroganikṛntanī // Rajni_13.131 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207297 (0.038): saṃnipātajvaraśvāsakaphapittāsradāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824220 (0.041): raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut / / bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham // Rajni_12.22 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801627 (0.043): kuṭumbinī tu madhurā grāhiṇī kaphapittanut / / vraṇāsradoṣakaṇḍūtināśanī sā rasāyanī // Rajni_4.80 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15209866 (0.045): svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut // 89 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805587 (0.046): nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210264 (0.046): tvagāmayasvedakṛcchradāhapittāsraroganut // 119 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820606 (0.050): pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam // Rajni_11.62 / dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3929144 (0.053): netryaṃ hidhmāviṣachardikaphapittāsraroganut // VRrs_3.104 // | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10609207 (0.053): netryaṃ hidhmāviṣacchardikaphapittāsraroganut // VRrs_3.102 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805065 (0.053): tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut / / kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut // Rajni_5.181 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799921 (0.055): somavallī kaṭuḥ śītā madhurā pittadāhanut / / tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī // Rajni_3.99 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831648 (0.055): ahicchatrā tu sikatā sitā caiva guḍodbhavā // Rajni_14.103 / śarkarā madhurā śītā pittadāhaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814970 (0.056): kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut / / tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit // Rajni_9.38 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819347 (0.057): utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut / / dāhaśramavamibhrāntikrimijvaraharaṃ param // Rajni_10.195 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5968470 (0.057): kāsa hidhmā jvara śvāsa dāha tṛṣṇāsra pitta nut | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815668 (0.058): hintālo madhurāmlaś ca kaphakṛt pittadāhanut / / śramatṛṣṇāpahārī ca śiśiro vātadoṣanut // Rajni_9.90 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207574 (0.058): kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut // 179 | Anandakanda (anandk_u.htm.txt) 21402836 (0.059): somavallī kaṭuḥ śītā madhurā pittadāhanut / / tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī // Āk_2,9.21 // | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 828299 (0.048): jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / / viṣadoṣaharā rucyā pācanī baladāyinī // Rajni_13.129 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821184 (0.053): mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā // Rajni_11.101 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800811 (0.061): āmātīsārakāsaghnī viṣacchardivināśinī // Rajni_4.18 / mahāśrāvaṇikānyā sā mahāmuṇḍī ca locanī / | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806622 (0.034): kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // Rajni_6.30 / bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800630 (0.041): jambūś ca nāgadantī ca viṣṇukrāntā kuṇañjaraḥ / / bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807528 (0.042): syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // / Rajni_6.97 / sahadevī pītapuṣpī devārhā gandhavallarī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811720 (0.042): nidrālur māṃsalaphalā vṛntākī ca mahoṭikā // Rajni_7.194 / citraphalā kaṇṭakinī mahatī kaṭphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814933 (0.043): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.045): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812052 (0.045): madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // Rajni_7.214 / syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801904 (0.046): loṇāmlā ca catuṣparṇī loṇā loḍāmlapatrikā // Rajni_4.100 / ambaṣṭhāmlavatī caiva amlā dantaśaṭhā matā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810793 (0.047): mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126 / cillī vāstukatulyā ca sakṣārā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802022 (0.048): ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109 / vipādī kīṭamārī ca hemapādī madhusravā / / karṇāṭī tāmrapatrī ca vikrāntā suvahā tathā // Rajni_4.110 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.048): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.049): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799872 (0.049): cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // Rajni_3.95 / vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811642 (0.050): raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846284 (0.050): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801275 (0.050): bālagrahādidoṣaghnī vaśyakarmaṇi śasyate // Rajni_4.51 / kṣīriṇī kāñcanakṣīrī karṣaṇī kaṭuparṇikā / / tiktadugdhā haimavatī himadugdhā himāvatī // Rajni_4.52 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.051): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.051): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.051): dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 / kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799609 (0.051): nākulī netramīlā ca śaṅkhinī patrataṇḍulī // Rajni_3.76 / taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801328 (0.032): svarṇakṣīrī himā tiktā krimipittakaphāpahā / / mūtrakṛcchrāśmarīśophadāhajvaraharā parā // Rajni_4.56 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813587 (0.033): mauñjīpattrā dṛḍhatṛṇā pānīyāśvā dṛḍhakṣurā // Rajni_8.95 / balvajā madhurā śītā pittadāhatṛṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818225 (0.033): bhṛṅgamārī mahāgandhā rājakanyālimohinī // Rajni_10.115 / kevikā madhurā śītā dāhapittaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835695 (0.034): kausumbhī laghupākā ca vātapittanibarhiṇī // Rajni_16.51 / umpāsa umpikāśālir madhurā gurutaṇḍulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810632 (0.035): godhāpadī hemapuṣpī bhūtālī dīrghakandikā // Rajni_7.115 / musalī madhurā śītā vṛṣyā puṣṭibalapradā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820076 (0.035): bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 / bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808749 (0.036): marūdbhavā samudrāntā jñeyā ekādaśābhidhā // Rajni_6.187 / kārpāsī madhurā śītā stanyā pittakaphāpahā / | Anandakanda (anandk_u.htm.txt) 21404466 (0.039): kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī / / kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832353 (0.045): paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā // Rajni_14.147 / saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā // Rajni_14.148 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812040 (0.046): sudīrghā rājilaphalā bāṇaiḥ kulakakarkaṭī // Rajni_7.213 / cīnakarkaṭikā rucyā śiśirā pittanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811290 (0.048): kumbhālāmbur ghaṭālāmbuḥ kumbhatumbī ca saptadhā // Rajni_7.162 / kumbhatumbī sumadhurā śiśirā pittahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825922 (0.049): spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit / / śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā // Rajni_12.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801812 (0.051): bhūdhātrī tu kaṣāyāmlā pittamehavināśanī / / śiśirā mūtrarogārtiśamanī dāhanāśanī // Rajni_4.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820556 (0.052): bhūkharjūrī bhuktā vasudhākharjūrikā ca bhūmikharjūrī / / bhūkharjūrī madhurā śiśirā ca vidāhapittaharā // Rajni_11.59 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800370 (0.053): āvartakī kaṣāyāmlā śītalā pittahāriṇī // Rajni_3.135 / karṇasphoṭā śrutisphoṭā tripuṭā kṛṣṇataṇḍulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821815 (0.053): bahuphalikā laghubadarī badaraphalī sūkṣmabadarī ca // Rajni_11.142 / bhūbadarī madhurāmlā kaphavātavikārahāriṇī pathyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823627 (0.053): gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā // Rajni_11.252 / andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808175 (0.054): tvaksārabhedinī kṣudrā kaṭukā cirapattrikā // Rajni_6.147 / kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801970 (0.054): raktapādī kaṭuḥ śītā pittātīsāranāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808716 (0.054): nīlāñjanī ca kṛṣṇābhā kālī kṛṣṇāñjanī ca sā // Rajni_6.185 / kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800047 (0.015): dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 / kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807971 (0.016): bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt // / Rajni_6.131 / kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848744 (0.043): vatsādanī devasahā pippalī pañcasu smṛtā // Rajni_27.13 / jyotiṣmatyāṃ kākatuṇḍyāṃ kākamācyāṃ tathaiva ca / / vāyasī kākajaṅghāyāṃ kākyāṃ caiva tu pañcadhā // Rajni_27.14 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801848 (0.044): visphoṭavāntyatīsārajvaradoṣavināśanī // Rajni_4.95 / golomikā tu godhūmī gojā kroṣṭukapucchikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799088 (0.049): vanajā riṅgiṇī hrasvā sūryaparṇī kuraṅgikā // Rajni_3.34 / kāṃsikā kākamudgā ca vanamudgā vanodbhavā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.049): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799608 (0.050): nākulī netramīlā ca śaṅkhinī patrataṇḍulī // Rajni_3.76 / taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807581 (0.050): dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101 / bhadrodanī nāgabalā kharagandhā catuṣphalā / / mahodayā mahāśākhā mahāpattrā mahāphalā // Rajni_6.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846286 (0.050): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811720 (0.051): nidrālur māṃsalaphalā vṛntākī ca mahoṭikā // Rajni_7.194 / citraphalā kaṇṭakinī mahatī kaṭphalā ca sā / | Anandakanda (anandk_u.htm.txt) 21404456 (0.051): kākatuṇḍī kākanāsā kākasiṃhī ca raktalā / / kākadantī kākapīlur vṛttaraktaphalā tathā // Āk_2,10.36 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847941 (0.051): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.052): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.052): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801751 (0.061): gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī // Rajni_4.88 / viṣṇukrāntā harikrāntā nīlapuṣpāparājitā / | ||||||
Anandakanda (anandk_u.htm.txt) 21404469 (0.0): kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī / / kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821501 (0.050): amarā saṅginī caiva kṣīrakāṣṭhā ca kīrtitā // Rajni_11.119 / vaṭī kaṣāyamadhurā śiśirā pittahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811293 (0.051): kumbhatumbī sumadhurā śiśirā pittahāriṇī / / guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā // Rajni_7.163 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799917 (0.057): somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā // Rajni_3.98 / somavallī kaṭuḥ śītā madhurā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799339 (0.058): ākāśavallī kaṭukā madhurā pittanāśinī / / vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā // Rajni_3.55 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 828318 (0.061): sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // Rajni_13.130 / khaṭinī madhurā tiktā śītalā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800368 (0.061): āvartakī kaṣāyāmlā śītalā pittahāriṇī // Rajni_3.135 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819207 (0.062): itthaṃ tatpadmaparyāyanāmnī jñeyā prayogataḥ // Rajni_10.184 / padminī madhurā tiktā kaṣāyā śiśirā parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822032 (0.064): madhukarkaṭī madhuraphalā mahāphalā vardhamānā ca // Rajni_11.154 / madhukarkaṭī madhurā śiśirā dāhanāśanī / | ||||||||||||
Anandakanda (anandk_u.htm.txt) 21404473 (0.0): kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 // / rasāyanī dārḍhyakarī viśeṣāt palitāpahā / | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799825 (0.0): vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca // Rajni_3.91 / moraṭaḥ kīrṇapuṣpaś ca pīlupattro madhusravaḥ / / ghanamūlo dīrghamūlaḥ puruṣaḥ kṣīramoraṭaḥ // Rajni_3.92 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802375 (0.0): droṇapuṣpī dīrghapatrā kumbhayoniḥ kutumbikā / / citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802636 (0.0): abdhiphenam aphenaṃ ca ṭaṅkaṇau sākuruṇḍakam / / himāvalī hastimadaḥ svarjiko loṇakaṃ tathā // Rajni_5.9 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804304 (0.0): bhīmaś ca bhedano bhedī rājāmlaś cāmlabhedanaḥ / / amlāṅkuśo raktasāraḥ phalāmlaś cāmlanāyakaḥ // Rajni_5.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806124 (0.0): stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ // Rajni_5.257 / sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806619 (0.0): kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // Rajni_6.30 / bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806764 (0.0): gokaṇṭakaḥ kaṇṭaphalaḥ palaṃkaṣaḥ kṣudrakṣuro bhakṣaṭakaś caṇadrumaḥ // / Rajni_6.41 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810097 (0.0): arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ // Rajni_7.74 / phoṇḍālur lohitāluś ca raktapattro mṛducchadaḥ / / phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // Rajni_7.75 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810165 (0.0): mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ // Rajni_7.79 / hastikando hastipattraḥ sthūlakando 'tikandakaḥ / / bṛhatpattro 'tipattraś ca hastikarṇaḥ sukarṇakaḥ // Rajni_7.80 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810820 (0.0): śvetacillī tu vāstūkī supathyā śvetacillikā / / sitacilly upacillī ca jvaraghnī kṣudravāstukī // Rajni_7.128 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811972 (0.0): atha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā / / madhuraphalā śāradikā kṣudrervāruś ca pītapuṣpikā // Rajni_7.209 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814164 (0.0): kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // Rajni_8.137 / paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820075 (0.0): bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 / bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821787 (0.0): tvacā visphoṭaśamanī bījaṃ netrāmayāpaham // Rajni_11.139 / rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva / / pṛthukolas tanubījo madhuraphalo rājakolaś ca // Rajni_11.140 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822429 (0.0): grāhiphalaś cirapākī granthiphalaḥ kucaphalo dadhiphalaś ca // / Rajni_11.179 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826042 (0.0): duṣkulo granthilaś caiva sugranthiḥ parṇacorakaḥ / / granthiparṇo granthidalo granthipattras trinetradhā // Rajni_12.135 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826217 (0.0): śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // Rajni_12.147 / veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835790 (0.0): yāvanālo yavanālaḥ śikharī vṛttataṇḍulaḥ / / dīrghanālo dīrghaśaraḥ kṣetrekṣuś cekṣupattrakaḥ // Rajni_16.59 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835806 (0.0): nakṣatrākṛtivistāro vṛtto mauktikataṇḍulaḥ // Rajni_16.60 / jūrṇāhvayo devadhānyaṃ jūrṇalo bījapuṣpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836413 (0.0): Rajni_16.102 / kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807971 (0.013): bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt // / Rajni_6.131 / kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800003 (0.015): mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī // Rajni_3.105 / kākanāsā dhvāṅkṣanāsā kākatuṇḍā ca vāyasī / / suraṅgī taskarasnāyur dhvāṅkṣatuṇḍā sunāsikā // Rajni_3.106 | Anandakanda (anandk_u.htm.txt) 21404456 (0.037): | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848744 (0.037): vatsādanī devasahā pippalī pañcasu smṛtā // Rajni_27.13 / jyotiṣmatyāṃ kākatuṇḍyāṃ kākamācyāṃ tathaiva ca / / vāyasī kākajaṅghāyāṃ kākyāṃ caiva tu pañcadhā // Rajni_27.14 | Anandakanda (anandk_u.htm.txt) 21404464 (0.040): kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī / / kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799608 (0.041): nākulī netramīlā ca śaṅkhinī patrataṇḍulī // Rajni_3.76 / taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.044): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848306 (0.044): śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6 / pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846286 (0.044): gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21 / nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847801 (0.045): samudrāntā ca spṛkkāyāṃ kārpāse ca yavāsake / / maṇḍūkaparṇī maṇḍūkyāṃ mañjiṣṭhādityakāntayoḥ // Rajni_25.16 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847941 (0.046): ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28 / trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801851 (0.046): golomikā tu godhūmī gojā kroṣṭukapucchikā / / gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807581 (0.046): dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101 / bhadrodanī nāgabalā kharagandhā catuṣphalā / / mahodayā mahāśākhā mahāpattrā mahāphalā // Rajni_6.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.046): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846785 (0.046): śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī / / devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.048): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810959 (0.048): vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139 / mūlapotī kṣudravallī potikā kṣudrapotikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802041 (0.049): saṃcāriṇī ca padikā prahlādī kīlapādikā // Rajni_4.111 / godhāpadī ca haṃsāṅghrir dhārttarāṣṭrapadī tathā / / haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā // Rajni_4.112 | |||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807691 (0.039): varāhapattrī vijñeyā trayoviṃśatināmakā // Rajni_6.110 / aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805350 (0.044): syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // Rajni_5.201 / tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802167 (0.047): kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā // Rajni_4.121 / nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799438 (0.049): kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // Rajni_3.62 / vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810956 (0.050): vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808245 (0.052): sindūkaś capikā bhūtakeśīndrāṇī ca nīlikā // Rajni_6.152 / kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799554 (0.053): amṛtā viṣavallī ca jñeyonatriṃśadāhvayā // Rajni_3.71 / indravāruṇikā tiktā kaṭuśītā ca rocanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799397 (0.053): turaṅgikā ca tarkārī nāmnām ekonaviṃśatiḥ // Rajni_3.59 / devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807995 (0.054): tiktikā bahutiktā ca nāmnām aṣṭādaśa smṛtāḥ // Rajni_6.133 / kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804629 (0.055): surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa // Rajni_5.150 / bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807006 (0.056): martyendramātā damanī syād ity eṣā daśāhvayā // Rajni_6.60 / kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808578 (0.056): ugragandhā brahmagarbhā brāhmī pūtimayūrikā // Rajni_6.176 / ajagandhā kaṭūṣṇā syād vātagulmodarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806718 (0.057): citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā // Rajni_6.38 / pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804408 (0.058): aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // Rajni_5.134 / kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803050 (0.058): ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // Rajni_5.39 / yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī / | Dhundhukanatha: Rasendracintamani (dhrasciu.htm.txt) 24578907 (0.058): kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811621 (0.059): bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // Rajni_7.187 / karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799502 (0.060): pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā // Rajni_3.67 / ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807729 (0.061): pūrvā tu pañcanāmnī syād aparā saptadhābhidhā // Rajni_6.113 / hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806631 (0.062): kaṇṭārikā citraphalā syāc caturdaśasaṃjñakā // Rajni_6.31 / kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799233 (0.0): paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā / / śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // Rajni_3.46 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807243 (0.0): gandhapattrī citrapuṣpī śreyasī mukhavācikā / / chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā // Rajni_6.77 | Bower Manuscript. (bowermsu.htm.txt) 18493880 (0.018): matam* / ity ete ṣoḍaśādhyāyā / 6 vijñeyā nāvanītakam* // 9 // nedaṃ dadyād aputrāya na cābhrātre | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824618 (0.021): kuraṅganābhī lalitā mado mṛgamadas tathā / / śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // Rajni_12.47 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801855 (0.023): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810365 (0.026): mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801084 (0.027): prabalā rājaparṇī ca balyā bhadrabalā tathā / / candravallī prabhadrā ca jñeyā pañcadaśāhvayā // Rajni_4.37 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801913 (0.033): śastrāṅgā cāmlapatrī ca jñeyā pañcadaśāhvayā // Rajni_4.101 / kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810347 (0.034): sarpādanī vyālagandhā jñeyā ceti daśāhvayā // Rajni_7.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799935 (0.034): saumyā mahiṣavallī ca pratisomāntravallikā / / apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810466 (0.035): kṣīraśuklā kṣīralatā payaḥkandā payolatā / / payovidārikā ceti vijñeyā dvādaśāhvayā // Rajni_7.103 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802743 (0.037): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799879 (0.041): vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / / ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818556 (0.048): raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 / uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802401 (0.048): anyā caiva mahādroṇā kurumbā devapūrvakā / / divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 849012 (0.048): dhātrī bahuphalāyāṃ syācchardinī kākamācikā / / kāmbhojī ca śaśāṇḍūlī kaṭuhuñcī ca vālukī // Rajni_29.3 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836616 (0.052): āsurī rājikā rājī raktikā raktasarṣapaḥ / / tīkṣṇagandhā madhurikā kṣavakaḥ kṣuvakaḥ kṣavaḥ // Rajni_16.119 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805368 (0.052): kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā // Rajni_5.202 / lākṣā khadirakā raktā raṅgamātā palaṅkaṣā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819422 (0.053): utpalinī kairaviṇī kumudvatī kumudinī ca candreṣṭā / / kuvalayinīndīvariṇī nīlotpalinī ca vijñeyā // Rajni_10.200 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819443 (0.053): tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā // Rajni_10.201 / puṣpadravaḥ puṣpasāraḥ puṣpasvedaś ca puṣpajaḥ / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800038 (0.020): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806567 (0.024): putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26 / kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802402 (0.025): divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818556 (0.025): uṣṭrakāṇḍī raktapuṣpī jñeyā karabhakāṇḍikā / / raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811354 (0.025): valmīkasambhavā devī divyatumbī ṣaḍāhvayā // Rajni_7.167 / bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799935 (0.026): saumyā mahiṣavallī ca pratisomāntravallikā / / apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799881 (0.026): vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / / ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799804 (0.034): gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // Rajni_3.90 / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801854 (0.037): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806315 (0.044): bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810365 (0.044): mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799232 (0.047): paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā / / śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // Rajni_3.46 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806589 (0.049): śvetānyā śvetabṛhatī jñeyā śvetamahoṭikā / / śvetasiṃhī śvetaphalā śvetavārttākinī ca ṣaṭ // Rajni_6.28 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810345 (0.051): sarpādanī vyālagandhā jñeyā ceti daśāhvayā // Rajni_7.93 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800140 (0.052): ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā // Rajni_3.117 / vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824618 (0.052): śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // Rajni_12.47 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802743 (0.054): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807242 (0.057): chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā // Rajni_6.77 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799024 (0.059): payasyā kṣīramadhurā vīrā kṣīraviṣāṇikā // Rajni_3.28 / jīvavallī jīvaśuklā syād ity eṣā navāhvayā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808070 (0.063): mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ // Rajni_6.139 / bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ / | |
Vahata: Astanganighantu (vanighau.htm.txt) 17049279 (0.018): volo vṛddhaḥ kulahalo % jambūlo bhūkadambakaḥ // VAnigh_137 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5052247 (0.018): volo vṛddhaḥ kulahalo jambūlo bhūkadambakaḥ // VAnigh_137 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.029): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.029): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.029): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.029): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814195 (0.029): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.032): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804347 (0.034): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847099 (0.034): dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake // Rajni_24.36 / vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808508 (0.034): ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171 / ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818804 (0.034): jambīro gandhabahulaḥ sumukhaḥ kaṭupatrakaḥ // Rajni_10.157 / kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ / / syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ // Rajni_10.158 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841722 (0.034): prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ // Rajni_19.168 / tailinī tailakīṭaḥ syāt ṣaḍbimbā dadrunāśinī // Rajni_19.169 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799487 (0.034): nyagrodhikā mūṣikanāgakarṇī syād vṛścikarṇī bahukarṇikā ca // Rajni_3.66 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801573 (0.034): rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75 / civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835432 (0.034): rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā // Rajni_16.28 / sūkṣmaśāliḥ kuditikā suśālir guruśālayaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846409 (0.034): makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ // Rajni_23.31 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809663 (0.034): rucyālpavātalā pathyā na varṣāsu hitādhikā // Rajni_7.43 / śolī vanaharidrā syāt vanāriṣṭā ca śolikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810109 (0.034): phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // Rajni_7.75 / pāṇiyālur jalāluḥ syāt anupālur avālukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819795 (0.034): cūtajātaṃ phalaṃ syāt // Rajni_11.13 / kośāmraś ca ghanaskandho vanāmro jantupādapaḥ / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807119 (0.058): śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā // Rajni_6.68 / tṛtīyānyā vṛttaparṇī śvetapuṣpā mahāsitā / | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801856 (0.034): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810467 (0.044): kṣīraśuklā kṣīralatā payaḥkandā payolatā / / payovidārikā ceti vijñeyā dvādaśāhvayā // Rajni_7.103 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807243 (0.058): chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā // Rajni_6.77 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799880 (0.060): ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96 / vastāntrī syāt kaṭurasā kāsadoṣavināśinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799232 (0.061): śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // Rajni_3.46 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800086 (0.061): vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā // Rajni_3.113 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824618 (0.062): śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // Rajni_12.47 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810365 (0.062): mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | |||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800098 (0.052): kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114 / guñjādvayaṃ tu tiktoṣṇaṃ bījaṃ vāntikarī śiphā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832010 (0.055): kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208336 (0.058): grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt // 238 | Garuda-Purana (garup1_u.htm.txt) 6767086 (0.058): ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt / | Anandakanda (anandk_u.htm.txt) 21397454 (0.062): lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut // Āk_2,5.81 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798926 (0.063): mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt / / vamipramehakuṣṭhādiviṣamajvarahāriṇī // Rajni_3.21 | |||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800805 (0.046): śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut / / āmātīsārakāsaghnī viṣacchardivināśinī // Rajni_4.18 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208336 (0.052): grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt // 238 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825285 (0.058): vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut // Rajni_12.83 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798926 (0.058): mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt / / vamipramehakuṣṭhādiviṣamajvarahāriṇī // Rajni_3.21 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836192 (0.060): kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt / / pittātisārakāsaghno balyaś caiva rasāyanaḥ // Rajni_16.87 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804939 (0.063): tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam / / śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu // Rajni_5.172 | |||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4907718 (0.054): tapasvanī jaṭāmāṃsī pṛkkā devī latā laśūḥ //AP_362.060cd/ / karcurako drāviḍako gandhamūlī śaṭhī smṛtā /AP_362.061ab/ | Sardulakarnavadana (divav33u.htm.txt) 6639518 (0.057): u1.87ab/.akāle pādapā yatra puṣpyanti ca phalanti ca/(p.143) / u1.87cd/.latā gulmo +atha vallī vā deśe tatra bhayaṃ bhavet// | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17411934 (0.059): (2.4.115) aprakāṇḍe stambagulmau vallī tu vratatirlatā / (2.4.116) latā pratāninī vīrudgulminyulapa ityapi | Yaska: Nirukta (niruktau.htm.txt) 9527175 (0.059): [atha.ayam.aparo.nipāta.prakāra.upekṣyah,.tadyathā.atyanta.naighaṇṭukam.devatā.ahidhānam.anatyanta.naighaṇṭukaṃś.ca..ḍ.788] / atha.uta.abhidhānaih[witḥ.their.characteristic.appellations].samyujya.havis.codayati.indrāya.vṛtraghna.indrāya.vṛtra.tura.indrāya.aṃhas.muca.iti/[786] | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 833241 (0.064): jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ // Rajni_15.39 | ||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404055 (0.026): kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā / / kāsaśvāsaharā balyā jñeyā rasaniyāmikā // Āk_2,10.4 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804634 (0.038): bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / / śophavraṇakrimighnī ca dāhajvaranivāriṇī // Rajni_5.151 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819993 (0.043): śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210934 (0.045): rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān / | Anandakanda (anandk_u.htm.txt) 21404338 (0.046): devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / / durnāmaśvāsakāsaghnī kāmilālūtikāpahā // Āk_2,10.26 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799404 (0.046): devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / / durnāmaśvāsakāsaghnī kāmalābhūtanāśanī // Rajni_3.60 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810615 (0.052): triparṇī madhurā śītā śvāsakāsavināśanī / / pittaprakopaśamanī viṣavraṇaharā parā // Rajni_7.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810970 (0.053): mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā / | Anandakanda (anandk_u.htm.txt) 21404549 (0.053): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Āk_2,10.44 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802091 (0.053): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Rajni_4.116 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801969 (0.054): raktapādī kaṭuḥ śītā pittātīsāranāśanī / / śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut // Rajni_4.106 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207261 (0.054): bhedinī dīpanī hṛdyā kaphapittajvarāpahā / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207948 (0.055): viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut / / rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut // 210 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804523 (0.056): tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804722 (0.056): hikkātīsārakāsaghnī śvāsapittāsranāśanī // Rajni_5.157 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15206000 (0.056): pippalī madhusaṃyuktā medaḥkaphavināśinī / / śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī // 58 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825971 (0.056): murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / / śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā // Rajni_12.130 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811109 (0.058): kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham // Rajni_7.150 / ārāmagholikā cāmlā rūkṣā rucyānilāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820077 (0.059): bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 / bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815210 (0.059): tathā kaliṅgabījāni paryāyair daśadhābhidhā // Rajni_9.56 / indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | |
Anandakanda (anandk_u.htm.txt) 21404056 (0.020): kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā / / kāsaśvāsaharā balyā jñeyā rasaniyāmikā // Āk_2,10.4 // | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15206001 (0.036): pippalī madhusaṃyuktā medaḥkaphavināśinī / / śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī // 58 | Anandakanda (anandk_u.htm.txt) 21404338 (0.043): devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / / durnāmaśvāsakāsaghnī kāmilālūtikāpahā // Āk_2,10.26 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799404 (0.043): devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / / durnāmaśvāsakāsaghnī kāmalābhūtanāśanī // Rajni_3.60 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819994 (0.044): jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī / / śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804634 (0.046): bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / / śophavraṇakrimighnī ca dāhajvaranivāriṇī // Rajni_5.151 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804722 (0.050): tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā / / hikkātīsārakāsaghnī śvāsapittāsranāśanī // Rajni_5.157 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810615 (0.051): triparṇī madhurā śītā śvāsakāsavināśanī / / pittaprakopaśamanī viṣavraṇaharā parā // Rajni_7.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811653 (0.056): bimbī tu madhurā śītā pittaśvāsakaphāpahā / / asṛgjvaraharā ramyā kāsajid gṛhabimbikā // Rajni_7.190 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800412 (0.058): kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī / | Anandakanda (anandk_u.htm.txt) 21404548 (0.061): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Āk_2,10.44 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802090 (0.061): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Rajni_4.116 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210934 (0.061): rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān / | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5923237 (0.062): svādu pākānila śleṣma śvāsa kāsāpahā sarā || 162 || / na tām aty upayuñjīta rasāyana vidhiṃ vinā | | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207261 (0.064): bhedinī dīpanī hṛdyā kaphapittajvarāpahā / / pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut // 154 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801240 (0.064): gṛhakanyā himā tiktā madagandhiḥ kaphāpahā / / pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī // Rajni_4.49 | |||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801784 (0.054): kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ // Rajni_4.90 / bhūmyāmalī tamālī ca tālī caiva tamālikā / / uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // Rajni_4.91 | ||||||||||||||||||||
Vahata: Astanganighantu (vanighau.htm.txt) 17051131 (0.038): kālavṛntā kuberākṣī % kuliṅgākṣī ca yakṣadṛk // VAnigh_275 // / ugrakāṇḍaḥ kāravallī $ toyavallī sukāṇḍakā & | Vahata: Astanganighantu (vanighpu.htm.txt) 5054090 (0.038): kālavṛntā kuberākṣī kuliṅgākṣī ca yakṣadṛk // VAnigh_275 // / ugrakāṇḍaḥ kāravallī toyavallī sukāṇḍakā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847782 (0.051): āmrātake śirīṣe ca plakṣe caiva kapītanaḥ // Rajni_25.14 / kuḍuhuñcyāṃ kāravallī kāṇḍīre cīrapadmake / | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822710 (0.031): proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ // Rajni_11.196 / katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 828233 (0.032): carācaraś caro varyo bālakrīḍaranakaśca saḥ // Rajni_13.124 / kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825053 (0.035): meghasāras tuṣāraś ca dvīpakarpūrajaḥ smṛtaḥ // Rajni_12.67 / cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816393 (0.036): garadrumo ramyaphalaḥ kupākaḥ kālakūṭakaḥ // Rajni_9.142 / kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836653 (0.041): sā kṛṣṇasarṣapākhyā vijñeyā rājasarṣapākhyā ca // Rajni_16.121 / rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817064 (0.042): kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ // Rajni_10.31 / rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836680 (0.045): siddhaprayojanaḥ siddhasādhanaḥ sitasarṣapaḥ // Rajni_16.123 / siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817037 (0.046): supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā // Rajni_10.29 / śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815409 (0.050): prakīryaḥ somavalkaś ca phenilo rudrasaṃjñakaḥ // Rajni_9.71 / rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810187 (0.051): gajakando nāgakando jñeyo dvisaptanāmakaḥ // Rajni_7.81 / hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812491 (0.051): raktakusumaḥ krimighno bahupuṣpo raktakesaro vasavaḥ // Rajni_8.19 / pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825871 (0.051): vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa // Rajni_12.122 / vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815524 (0.052): śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ // Rajni_9.79 / sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815171 (0.055): prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ // Rajni_9.53 / kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812615 (0.055): pattratarur bahusāraḥ saṃsāraḥ khādiro grahair mahāsāraḥ // Rajni_8.28 / viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827862 (0.056): rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ // Rajni_13.99 / kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808271 (0.058): aparājitā ca vijayā vātārir bhūtakeśī ca // Rajni_6.154 / śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809433 (0.058): bahumūlo daṃśamūlas tīkṣṇamūlo daśāhvayaḥ // Rajni_7.26 / śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824454 (0.058): sa snigdhadārusaṃjñaḥ snigdho mārīcapatrako navadhā // Rajni_12.37 / saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808687 (0.059): bahuparṇī dīrghapattrā sūkṣmapattrā ca jīvanī // Rajni_6.183 / ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836629 (0.048): āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822208 (0.056): tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam // Rajni_11.166 / amlasāras tu śākāmlaṃ cukrāmlaṃ cāmlacukrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827057 (0.056): paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // Rajni_13.42 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818436 (0.059): uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut / / ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ // Rajni_10.131 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822534 (0.063): tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut / / śūlagulmodarādhmānakṛmighno vahnidīpanaḥ // Rajni_11.185 | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800482 (0.035): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811642 (0.037): raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846116 (0.038): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848252 (0.038): vayaḥsthāyāṃ ca kākolyau dārvī ca somavallarī // Rajni_26.1 / jantukāyāṃ putradātryāṃ ṣaṭpadyāṃ bhramarī tvacau / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.038): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17412838 (0.043): (2.4.281) pṛśniparṇī pṛthakparṇī citraparṇyaṅghrivallikā / (2.4.282) kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210851 (0.043): pṛśniparṇī pṛthakparṇī citraparṇyahiparṇyapi / / kroṣṭuvinnā siṃhapucchī kalaśī dhāvanirguhā // 34 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820172 (0.043): mocā gucchaphalā hastiviṣāṇī gucchadantikā // Rajni_11.36 / kāṣṭhīrasā ca niḥsārā rājeṣṭā bālakapriyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847801 (0.043): yavāse kṣudrakhadire kārpāse ca marudbhavā // Rajni_25.15 / samudrāntā ca spṛkkāyāṃ kārpāse ca yavāsake / / maṇḍūkaparṇī maṇḍūkyāṃ mañjiṣṭhādityakāntayoḥ // Rajni_25.16 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806371 (0.043): śataprasūnā bahalā puṣpāhvā śatapattrikā // Rajni_6.11 / vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800450 (0.043): viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet // Rajni_3.141 / putradātrī tu vātārir bhramarī śvetapuṣpikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806529 (0.044): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 / bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810601 (0.045): saṃsnigdhādhasthabhūmisthaḥ tilakando 'tivistṛtaḥ // Rajni_7.112 / triparṇikā bṛhatpattrī chinnagranthinikā ca sā / / kandālaḥ kandabahalāpy amlavallī viṣāpahā // Rajni_7.113 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809704 (0.045): tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ // Rajni_7.46 / bhṛṅgāhvā bhramaracchallī bhramarā bhṛṅgamūlikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.046): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 849032 (0.047): viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ // Rajni_29.4 / ākhukarṇī sutaśreṇī indrāhvā ca kaliṅgakaḥ / / gaṇḍadūrvā gavākṣī ca citrāyām ṛkṣam ekataḥ // Rajni_29.5 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846358 (0.048): raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // Rajni_23.26 / tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807081 (0.048): pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // Rajni_6.66 / śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit / | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14549524 (0.049): triparṇī haṃsapādikā // 22 / pīluparṇī moraṭakaḥ // 23 / gaṇḍīraḥ śamaṭhaḥ // 24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822023 (0.050): syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca // Rajni_11.153 / madhurabījapūro madhuparṇī madhurakarkaṭī madhuvallī / / madhukarkaṭī madhuraphalā mahāphalā vardhamānā ca // Rajni_11.154 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801229 (0.019): brahmaghnī taruṇī rāmā kapilā cāmbudhisravā / / sukaṇṭakā sthūladalety ekaviṃśatināmakā // Rajni_4.48 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808752 (0.033): kārpāsī madhurā śītā stanyā pittakaphāpahā / / tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī // Rajni_6.188 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815215 (0.036): indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801732 (0.049): nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804412 (0.051): kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811869 (0.051): karkaṭī madhurā śītā tvak tiktā kaphapittajit / / raktadoṣakarā pakvā mūtrarodhārtināśanī // Rajni_7.203 | Anandakanda (anandk_u.htm.txt) 21404288 (0.051): vārāhī tiktakaṭukā viṣapittakaphāpahā / / kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // Āk_2,10.22 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810274 (0.051): vārāhī tiktakaṭukā viṣapittakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799105 (0.052): mudgaparṇī himā kāsavātaraktakṣayāpahā / / pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // Rajni_3.36 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801322 (0.052): svarṇakṣīrī himā tiktā krimipittakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813827 (0.052): vallidūrvā sumadhurā tiktā ca śiśirā ca sā / / pittadoṣapraśamanī kaphavāntitṛṣāpahā // Rajni_8.112 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826011 (0.053): śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit / / dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam // Rajni_12.133 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207817 (0.054): haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814226 (0.055): guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ / / dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ // Rajni_8.143 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825969 (0.056): murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799005 (0.056): kākolī madhurā snigdhā kṣayapittānilārtinut / / raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808701 (0.056): kaṇṭhāmayaharā rucyā raktapittārtidāhanut // Rajni_6.184 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813289 (0.056): śrīvallī kaṭukāmlā ca vātaśophakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813751 (0.056): nīladūrvā tu madhurā tiktā śiśirarocanī / / raktapittātisāraghnī kaphavātajvarāpahā // Rajni_8.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831652 (0.057): śarkarā madhurā śītā pittadāhaśramāpahā / / raktadoṣaharā bhrāntikrimikopapraṇāśinī // Rajni_14.104 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823572 (0.021): gulmodarādhmānaharā rucikṛd dīpanī parā // Rajni_11.250 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807258 (0.022): vātāmayabalāsaghnī rucikṛd dīpanī parā // Rajni_6.78 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808752 (0.028): kārpāsī madhurā śītā stanyā pittakaphāpahā / / tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī // Rajni_6.188 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826012 (0.029): śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit / / dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam // Rajni_12.133 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811532 (0.036): pittakṛt pīnasaharā dīpanī rucikṛt parā // Rajni_7.180 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812115 (0.042): pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // / Rajni_7.218 / kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810808 (0.048): pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127 / śvetacillī tu vāstūkī supathyā śvetacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809727 (0.050): peūs tu kaṭukāmlā ca rucikṛd balyadīpanī // Rajni_7.48 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821296 (0.051): śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208855 (0.054): śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut // 13 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15206401 (0.056): jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut / / tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819437 (0.057): utpalinī himatiktā raktāmayahāriṇī ca pittaghnī / / tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā // Rajni_10.201 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805065 (0.058): tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut / / kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut // Rajni_5.181 | Susena: Ayurvedamahodadhau Annapanavidhi (samapviu.htm.txt) 8613415 (0.059): saktavo bṛṃhaṇā vṛṣyāḥ tṛṣṇāpittakaphāpahāḥ / / rucyāḥ sadyo balakarā bhedinaḥ pavanāpahāḥ // 37 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802780 (0.059): kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam // Rajni_5.19 / vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207260 (0.061): bhedinī dīpanī hṛdyā kaphapittajvarāpahā / / pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut // 154 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813803 (0.061): āmātisārakāsaghnī rucyā dāhatṛṣāpahā // Rajni_8.111 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823501 (0.062): kaphakāsaharā rucyā dāhakṛd dīpanī parā // Rajni_11.246 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811630 (0.062): vātaghnī pittahṛt caiva dīpanī rucikāriṇī // Rajni_7.188 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814970 (0.063): kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut / / tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit // Rajni_9.38 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810966 (0.041): mūlapotī kṣudravallī potikā kṣudrapotikā / / kṣupopodakanāmnī ca valliḥ śākaṭapotikā // Rajni_7.140 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823573 (0.043): gulmodarādhmānaharā rucikṛd dīpanī parā // Rajni_11.250 / guhāgare saptaśirā prasiddhā sāparṇajūrṇātirasātirucyā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812116 (0.043): pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // / Rajni_7.218 / kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.044): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.045): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800400 (0.046): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / / suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814286 (0.050): tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā // Rajni_8.147 / guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813809 (0.050): āmātisārakāsaghnī rucyā dāhatṛṣāpahā // Rajni_8.111 / mālādūrvā vallidūrvālidūrvā mālāgranthir granthilā granthidūrvā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823641 (0.057): malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī // Rajni_11.253 / hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809669 (0.058): śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī // Rajni_7.44 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821829 (0.062): dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā // Rajni_11.143 / sūkṣmaphalo laghubadaro bahukaṇṭaḥ sūkṣmapatrako duḥsparśaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801871 (0.062): mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā // Rajni_4.97 / dugdhaphenī payaḥphenī phenadugdhā payasvinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803271 (0.064): vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā // Rajni_5.54 / kulañjo gandhamūlaś ca tīkṣṇamūlaḥ kulañjanaḥ / | ||||||||
Anandakanda (anandk_u.htm.txt) 21404627 (0.013): vanasthāraṇyavāsī ca kandāḍhyā karkaśacchadā // Āk_2,10.49 // / atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī / | ||||||||||||||||||||
Anandakanda (anandk_u.htm.txt) 21404633 (0.007): atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī / / vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā // Āk_2,10.50 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811628 (0.038): karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / / vātaghnī pittahṛt caiva dīpanī rucikāriṇī // Rajni_7.188 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801765 (0.052): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801930 (0.060): rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā // Rajni_4.102 / raktapādī śamīpatrā spṛkkā khadirapatrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811115 (0.061): ārāmagholikā cāmlā rūkṣā rucyānilāpahā / / pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā // Rajni_7.151 | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802376 (0.011): citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 / droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808442 (0.013): śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // Rajni_6.166 / hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804346 (0.013): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.015): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800400 (0.015): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800631 (0.015): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846619 (0.015): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812548 (0.015): khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ / / somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // Rajni_8.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.016): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799087 (0.016): vanajā riṅgiṇī hrasvā sūryaparṇī kuraṅgikā // Rajni_3.34 / kāṃsikā kākamudgā ca vanamudgā vanodbhavā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801786 (0.016): uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // Rajni_4.91 / bhūdhātrī cāruṭā vṛṣyā viṣaghnī bahupatrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.017): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.017): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813997 (0.017): ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // Rajni_8.124 / ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814163 (0.017): kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // Rajni_8.137 / paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835204 (0.017): Rajni_16.12 / kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835255 (0.017): sarvāmayaharo rucyaḥ pittadāhānilāsrajit // Rajni_16.16 / muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // Rajni_16.17 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836412 (0.017): Rajni_16.102 / kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841816 (0.017): rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ // Rajni_19.177 / aṣṭāṅghrir aṣṭapādaśca gṛhavāsī ca kṛṣṇakaḥ // Rajni_19.178 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846064 (0.017): brahmaghnī tu kumārī syādaṅkole gūḍhamallikā / / ativiṣā śvetavacopakuñcī sthūlajīrake // Rajni_23.4 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800392 (0.035): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818891 (0.063): pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca / / grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā // Rajni_10.164 | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816341 (0.020): kuṭajīvo 'patyajīvaḥ siddhido 'patyajīvakaḥ // Rajni_9.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.020): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.020): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.021): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.022): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800458 (0.022): vṛttapattrātigandhālur vaiśijātā suvallarī // Rajni_3.142 / putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806526 (0.022): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809142 (0.022): ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // Rajni_7.9 / bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814274 (0.022): vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // Rajni_8.146 / guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836414 (0.022): kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 / kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // Rajni_16.104 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810792 (0.022): mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817559 (0.022): medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67 / krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847110 (0.022): jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // Rajni_24.37 / sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810812 (0.022): pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127 / śvetacillī tu vāstūkī supathyā śvetacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821323 (0.022): karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ / / mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // Rajni_11.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826216 (0.022): śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // Rajni_12.147 / veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835504 (0.022): ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // Rajni_16.34 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810360 (0.022): sarpākṣī phaṇihantrī ca nakulāḍhyāhibhuk ca sā // Rajni_7.94 / viṣamardanikā cāhimardinī viṣamardinī / / mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813997 (0.022): ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // Rajni_8.124 / ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814163 (0.022): kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // Rajni_8.137 / paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799389 (0.052): ghorā kadambā viṣahā ca karkaṭī syād devadālī khalu sāramūṣikā // / Rajni_3.58 / vṛttakośā viṣaghnī ca dālī lomaśapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808137 (0.055): gulmodaravibandhārśograhaṇīrogahāriṇī // Rajni_6.144 / bṛhaccuñcur viṣāriḥ syān mahācuñcuḥ sucuñcukā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800404 (0.060): kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / / suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.060): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814286 (0.061): tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā // Rajni_8.147 / guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811571 (0.061): sthūlaśimbī mahāśimbī bṛhacchimbī suśimbikā // Rajni_7.183 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.062): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816431 (0.063): śirīṣapatrā kālindī śatapādī viṣaghnikā / / mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // Rajni_9.145 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.064): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | ||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819005 (0.014): rāmā caiva mahānandā gandhāḍhyārāmaśītalā // Rajni_10.171 / ārāmaśītalā tiktā śītalā pittahāriṇī / | Anandakanda (anandk_u.htm.txt) 21404467 (0.048): kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī / / kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799990 (0.053): kṣudrervāruḥ kṣudraphalā gopālī kṣudracirbhaṭā // Rajni_3.104 / gopālakarkaṭī śītā madhurā pittanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 828319 (0.056): sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // Rajni_13.130 / khaṭinī madhurā tiktā śītalā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811291 (0.060): kumbhatumbī sumadhurā śiśirā pittahāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800026 (0.061): kākanāsā tu madhurā śiśirā pittahāriṇī / / rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821501 (0.061): vaṭī kaṣāyamadhurā śiśirā pittahāriṇī / | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5921918 (0.061): vidārī vāta pitta ghnī mūtralā svādu śītalā || 85 || / 6.85av pālaṅkyā vat smṛtaś cuccuḥ 6.85av pālaṅkyā vat smṛtaś cuñcuḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819208 (0.061): padminī madhurā tiktā kaṣāyā śiśirā parā / / pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt // Rajni_10.185 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810900 (0.062): rājādriḥ syād rājagirir jñātavyā rājaśākinī // Rajni_7.134 / rājaśākinikā rucyā pittaghnī śītalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813275 (0.063): taraṭī tiktamadhurā gurur balyā kaphāpahṛt // Rajni_8.73 / śrīvallī śivavallī ca kaṇṭavallī ca śītalā / / amlā kaṭuphalāśvatthā durārohā ca sāṣṭadhā // Rajni_8.74 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821174 (0.063): gucchaphalā rasālā ca jñeyāmṛtaphalā ca sā // Rajni_11.100 / drākṣātimadhurāmlā ca śītā pittārtidāhajit / | |||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799823 (0.055): vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca // Rajni_3.91 / moraṭaḥ kīrṇapuṣpaś ca pīlupattro madhusravaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808136 (0.055): gulmodaravibandhārśograhaṇīrogahāriṇī // Rajni_6.144 / bṛhaccuñcur viṣāriḥ syān mahācuñcuḥ sucuñcukā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820561 (0.060): bhūkharjūrī madhurā śiśirā ca vidāhapittaharā // Rajni_11.59 / dīpyā ca piṇḍakharjūrī sthalapiṇḍā madhusravā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801178 (0.062): mūtrarodhāśmarīśūlakṣayapittāpahārakam // Rajni_4.44 / kṣudrapāṣāṇabhedānyā catuṣpattrī ca pārvatī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818138 (0.063): gandhakusumātimodā vāsantī madamādinī caiva // Rajni_10.108 / gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā / | ||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817727 (0.020): saumyagandhā śatadalā suvṛttā śatapatrikā // Rajni_10.78 / śatapatrī himā tiktā kaṣāyā kuṣṭhanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805759 (0.030): dīrghapattrā gandhaniśā śarabhūhvā supākinī // Rajni_5.230 / gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846114 (0.035): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803455 (0.036): vedhanī gandhabījā ca jyotirgandhaphalā tathā // Rajni_5.67 / vallarī candrikā methā miśrapuṣpā ca kairavī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800405 (0.038): kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / / suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.038): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817034 (0.041): supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā // Rajni_10.29 / śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814286 (0.041): tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā // Rajni_8.147 / guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825159 (0.042): mālatīpattrikā pañcanāmnī saumanasāyinī // Rajni_12.74 / jātīpatrī kaṭus tiktā surabhiḥ kaphanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803337 (0.042): jñeyā dīrghakaṇā caiva sitājājī daśāhvayā // Rajni_5.58 / gaurājājī himā rucyā kaṭur madhuradīpanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801861 (0.043): gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96 / golomikā kaṭus tiktā tridoṣaśamanī himā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799464 (0.043): bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā // Rajni_3.64 / kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812052 (0.044): madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // Rajni_7.214 / syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.044): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815210 (0.044): tathā kaliṅgabījāni paryāyair daśadhābhidhā // Rajni_9.56 / indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814936 (0.045): śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // / Rajni_9.35 / kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812138 (0.045): kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220 / kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807581 (0.045): dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101 / bhadrodanī nāgabalā kharagandhā catuṣphalā / / mahodayā mahāśākhā mahāpattrā mahāphalā // Rajni_6.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.045): dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 / kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802022 (0.045): ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109 / vipādī kīṭamārī ca hemapādī madhusravā / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800337 (0.035): śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī / / grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā // Rajni_3.133 | Agni-Purana (agp_bi_u.htm.txt) 4816081 (0.056): kṣipa oṃ svāhā tārkṣātmā śatrurogaviṣādinut /AP_133.019ab/ / duṣṭabhūtagrahārtasya vyādhitasyāturasya ca //AP_133.019cd/ | |||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.013): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812118 (0.015): pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // / Rajni_7.218 / kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / / śubhravī kāravī caiva proktā bahuphalā tathā // Rajni_7.219 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.015): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810820 (0.016): sitacilly upacillī ca jvaraghnī kṣudravāstukī // Rajni_7.128 / śvetacillī sumadhurā kṣārā ca śiśirā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813999 (0.016): ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 / ikṣudarbhā sumadhurā snigdhā ceṣat kaṣāyakā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812748 (0.016): jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // Rajni_8.36 / barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ / / gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804346 (0.016): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800037 (0.017): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846064 (0.017): brahmaghnī tu kumārī syādaṅkole gūḍhamallikā / / ativiṣā śvetavacopakuñcī sthūlajīrake // Rajni_23.4 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.017): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 842094 (0.017): visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8 / galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.017): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803453 (0.017): methikā methinī methī dīpanī bahupatrikā / / vedhanī gandhabījā ca jyotirgandhaphalā tathā // Rajni_5.67 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820074 (0.017): bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30 / bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814715 (0.018): kaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī / / bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ // Rajni_9.19 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814195 (0.018): rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140 / guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840722 (0.018): kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71 / godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846389 (0.018): piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29 / śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802420 (0.018): kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140 / jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831283 (0.018): asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82 / śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804360 (0.045): aśokarohiṇī kṛṣṇā kṛṣṇamedā mahauṣadhī // Rajni_5.130 / kaṭvy añjanī kāṇḍaruhā kaṭuś ca kaṭurohiṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815210 (0.049): tathā kaliṅgabījāni paryāyair daśadhābhidhā // Rajni_9.56 / indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810613 (0.049): triparṇī madhurā śītā śvāsakāsavināśanī / / pittaprakopaśamanī viṣavraṇaharā parā // Rajni_7.114 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817631 (0.050): sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ // Rajni_10.72 / sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823543 (0.050): rasāḍhyā surasā rucyā vipāke śiśirā smṛtā // Rajni_11.248 / syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800889 (0.051): medā tu madhurā śītā pittadāhārtikāsanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825967 (0.051): surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā // Rajni_12.129 / murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799438 (0.052): kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // Rajni_3.62 / vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820613 (0.053): dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā / śvāsakaphaśramodayaharā santarpaṇī puṣṭidā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804408 (0.054): aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // Rajni_5.134 / kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804052 (0.054): modinī phalamukhyā ca vasucandrābhidhā matā // Rajni_5.109 / ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814965 (0.055): sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām // Rajni_9.37 / kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799917 (0.055): somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā // Rajni_3.98 / somavallī kaṭuḥ śītā madhurā pittadāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799397 (0.057): turaṅgikā ca tarkārī nāmnām ekonaviṃśatiḥ // Rajni_3.59 / devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801521 (0.057): kulālī locanahitā cakṣuṣyā kumbhakārikā // Rajni_4.71 / kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815132 (0.058): proktā bhāsurapuṣpā ca vasucandrasamāhvayā // Rajni_9.50 / vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800175 (0.058): kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī / / kāsaśvāsaharā caiva saiva mandāgnidoṣanut // Rajni_3.120 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802378 (0.059): citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 / droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806384 (0.059): gandhārikāticchatrā ca caturviṃśatināmakā // Rajni_6.12 / śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811650 (0.060): bimbī tu madhurā śītā pittaśvāsakaphāpahā / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799875 (0.004): cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // Rajni_3.95 / vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846267 (0.014): kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī // Rajni_23.20 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810362 (0.018): viṣamardanikā cāhimardinī viṣamardinī / / mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841395 (0.022): haṃsī tu varaṭā jñeyā varalā vāralā ca sā / / marālī mañjugamanā cakrāṅgī mṛdugāminī // Rajni_19.136 | Vahata: Astanganighantu (vanighau.htm.txt) 17050535 (0.023): likhikā bhaktikā bhūrī % navanītā prakīrtitā // VAnigh_228 // / jñeyā badarikāparṇī $ parṇakaḥ pūtikarṇakaḥ & / malayūḥ vākucī caiva % candrarekhā tv avalgujaḥ // VAnigh_229 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5053495 (0.023): likhikā bhaktikā bhūrī navanītā prakīrtitā // VAnigh_228 // / jñeyā badarikāparṇī parṇakaḥ pūtikarṇakaḥ / / malayūḥ vākucī caiva candrarekhā tv avalgujaḥ // VAnigh_229 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801081 (0.023): prabalā rājaparṇī ca balyā bhadrabalā tathā / / candravallī prabhadrā ca jñeyā pañcadaśāhvayā // Rajni_4.37 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808739 (0.024): badarī bādaraś caiva guṇasūs tuṇḍikerikā / / marūdbhavā samudrāntā jñeyā ekādaśābhidhā // Rajni_6.187 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812030 (0.024): kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī / ca // Rajni_7.212 / cīnakarkaṭikā jñeyā bījakarkaṭikā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806622 (0.025): kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // Rajni_6.30 / bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822053 (0.029): amṛtā ca śivā śāntā śītāmṛtaphalā tathā // Rajni_11.156 / jātīphalā ca dhātreyī jñeyā dhātrīphalā tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802019 (0.030): raktapādy aparā proktā tripadā haṃsapādikā / / ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807147 (0.031): śarapuṅkhā kāṇḍapuṅkhā bāṇapuṅkheṣupuṅkhikā / / jñeyā sāyakapuṅkhā ca iṣupuṅkhā ca ṣaḍvidhā // Rajni_6.71 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 819443 (0.035): tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā // Rajni_10.201 / puṣpadravaḥ puṣpasāraḥ puṣpasvedaś ca puṣpajaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804466 (0.037): gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ // / Rajni_5.138 / kroḍeṣṭā kuruvindākhyā sugandhir granthilā himā / | Vahata: Astanganighantu (vanighau.htm.txt) 17048999 (0.038): dvitīyaḥ śābaraḥ śveto % ghanatvak cākṣibheṣajaḥ // VAnigh_115 // / jiṅgiṇī jhiṅgiṇī jñeyā $ mocakī guḍamañjarī & | Vahata: Astanganighantu (vanighpu.htm.txt) 5051969 (0.038): dvitīyaḥ śābaraḥ śveto ghanatvak cākṣibheṣajaḥ // VAnigh_115 // / jiṅgiṇī jhiṅgiṇī jñeyā mocakī guḍamañjarī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822670 (0.039): hṛdyā kuṇṭarikā caiva proktā tryasraphalā ca sā / / chinnaruhā gandhaphalā jñeyā cāṣṭādaśāhvayā // Rajni_11.194 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 833241 (0.041): jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ // Rajni_15.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847508 (0.041): cakrāṅgī caiva rohiṇyāṃ mañjiṣṭhāyāṃ prakīrtitā // Rajni_24.69 / masūrā trivṛtāyāṃ ca proktā dhānyaviśeṣake / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801244 (0.053): pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī // Rajni_4.49 | Yasodhara: Rasaprakasasudhakara (yrasprau.htm.txt) 2490038 (0.061): kaṣāyā madhurā kāṃkṣī % kaṭukā viṣanāśinī // YRps_6.13 // / vraṇaghnī kaphahā caiva $ netravyādhitridoṣahā & | Yasodhara: Rasaprakasasudhakara (yrasprpu.htm.txt) 22373369 (0.061): kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // YRps_6.13 // / vraṇaghnī kaphahā caiva netravyādhitridoṣahā / | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4462483 (0.063): vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3928383 (0.063): vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // VRrs_3.64 // | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10608622 (0.063): īṣatpītā guruḥ snigdhā pītikā viṣanāśanī // VRrs_3.60 // / vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // VRrs_3.61 // | |||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806526 (0.0): rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809142 (0.0): ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // Rajni_7.9 / bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810792 (0.0): mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814274 (0.0): vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // Rajni_8.146 / guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817559 (0.0): medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67 / krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821323 (0.0): karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ / / mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // Rajni_11.108 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836414 (0.0): kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 / kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // Rajni_16.104 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847110 (0.0): jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // Rajni_24.37 / sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810812 (5.960): pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127 / śvetacillī tu vāstūkī supathyā śvetacillikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826216 (5.960): śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // Rajni_12.147 / veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835504 (5.960): ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // Rajni_16.34 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822433 (0.001): grāhiphalaś cirapākī granthiphalaḥ kucaphalo dadhiphalaś ca // / Rajni_11.179 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800041 (0.001): kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806122 (0.001): sarvakṣāro bahukṣāraḥ samūhakṣārakas tathā / / stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ // Rajni_5.257 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814686 (0.001): vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut // Rajni_9.16 / nepālanimbo naipālas tṛṇanimbo jvarāntakaḥ / / nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā // Rajni_9.17 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815507 (0.001): vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // Rajni_9.78 / vastakarṇaḥ kaṣāyī ca lalano gandhavṛkṣakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835205 (0.001): kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13 / kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835256 (0.001): muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // Rajni_16.17 / muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ // Rajni_16.18 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836271 (0.001): puṣṭipradaṃ naijaguṇaṃ ca pāke saṃtarpaṇaṃ mañjulamādhurīkam // / Rajni_16.91 / makuṣṭako mayaṣṭaś ca vanamudgaḥ kṛmīlakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818803 (0.020): jambīro gandhabahulaḥ sumukhaḥ kaṭupatrakaḥ // Rajni_10.157 / kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835207 (0.024): kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13 / kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835258 (0.024): muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // Rajni_16.17 / muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ // Rajni_16.18 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802382 (0.026): droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806452 (0.027): vidārigandhāṃśumatī suparṇikā syād dīrghamūlāpi ca dīrghapattrikā // / Rajni_6.17 / vātaghnī pītinī tanvī sudhā sarvānukāriṇī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810360 (0.030): sarpākṣī phaṇihantrī ca nakulāḍhyāhibhuk ca sā // Rajni_7.94 / viṣamardanikā cāhimardinī viṣamardinī / / mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 823303 (0.033): serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā / / pathyā ca kaphavātaghnī sārikā mukhadoṣanut // Rajni_11.236 | Anandakanda (anandk_u.htm.txt) 21390577 (0.036): manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804054 (0.037): ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3928931 (0.039): manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802748 (0.040): jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17 / saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799401 (0.040): devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806683 (0.041): śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816186 (0.041): śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801732 (0.042): nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817321 (0.042): pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801767 (0.043): viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802090 (0.045): śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803496 (0.045): hiṅgupatrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807009 (0.046): kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806425 (0.046): miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā / / vātapittotthadoṣaghnī plīhajantuvināśanī // Rajni_6.16 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811643 (0.023): atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī / / raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800259 (0.035): rañjanī sūkṣmavallī ca bhramarī kṛṣṇavallikā // Rajni_3.126 / vijjullikā vṛkṣaruhā granthiparṇī suvallikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.037): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846117 (0.038): brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8 / chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 849032 (0.043): viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ // Rajni_29.4 / ākhukarṇī sutaśreṇī indrāhvā ca kaliṅgakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822023 (0.044): syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca // Rajni_11.153 / madhurabījapūro madhuparṇī madhurakarkaṭī madhuvallī / / madhukarkaṭī madhuraphalā mahāphalā vardhamānā ca // Rajni_11.154 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799193 (0.044): svarṇaparṇī sujīvantī svarṇajīvā suvarṇikā // Rajni_3.42 / hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / / hemavallī hemalatā nāmāny asyāś caturdaśa // Rajni_3.43 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847801 (0.045): yavāse kṣudrakhadire kārpāse ca marudbhavā // Rajni_25.15 / samudrāntā ca spṛkkāyāṃ kārpāse ca yavāsake / / maṇḍūkaparṇī maṇḍūkyāṃ mañjiṣṭhādityakāntayoḥ // Rajni_25.16 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.046): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807581 (0.046): dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101 / bhadrodanī nāgabalā kharagandhā catuṣphalā / / mahodayā mahāśākhā mahāpattrā mahāphalā // Rajni_6.102 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800632 (0.047): bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4 / kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14549525 (0.048): śālakalyāṇī śāliñcabhedaḥ // 21 / triparṇī haṃsapādikā // 22 / pīluparṇī moraṭakaḥ // 23 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825773 (0.049): gopakanyā latāsphotā navāhvā kāṣṭhasārivā // Rajni_12.115 / sārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.049): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800400 (0.050): grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137 / kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / / suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846358 (0.050): sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā // Rajni_23.27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804348 (0.051): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Anandakanda (anandk_u.htm.txt) 21363598 (0.051): kustumbarī ca sarasī śārṅgerī cakramardakaḥ / / maṇḍūkaparṇī pālakyāḥ patraṃ gāṅgerukaṃ tathā // Āk_1,17.41 // / ākhukarṇī kāsamardapatraṃ gāṅgerukaṃ tathā / | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17412837 (0.052): (2.4.281) pṛśniparṇī pṛthakparṇī citraparṇyaṅghrivallikā / (2.4.282) kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210850 (0.052): pṛśniparṇī pṛthakparṇī citraparṇyahiparṇyapi / / kroṣṭuvinnā siṃhapucchī kalaśī dhāvanirguhā // 34 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799825 (0.0): vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca // Rajni_3.91 / moraṭaḥ kīrṇapuṣpaś ca pīlupattro madhusravaḥ / / ghanamūlo dīrghamūlaḥ puruṣaḥ kṣīramoraṭaḥ // Rajni_3.92 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800043 (0.0): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802375 (0.0): droṇapuṣpī dīrghapatrā kumbhayoniḥ kutumbikā / / citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802636 (0.0): abdhiphenam aphenaṃ ca ṭaṅkaṇau sākuruṇḍakam / / himāvalī hastimadaḥ svarjiko loṇakaṃ tathā // Rajni_5.9 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804304 (0.0): bhīmaś ca bhedano bhedī rājāmlaś cāmlabhedanaḥ / / amlāṅkuśo raktasāraḥ phalāmlaś cāmlanāyakaḥ // Rajni_5.126 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806124 (0.0): sarvakṣāro bahukṣāraḥ samūhakṣārakas tathā / / stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ // Rajni_5.257 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806761 (0.0): gokaṇṭakaḥ kaṇṭaphalaḥ palaṃkaṣaḥ kṣudrakṣuro bhakṣaṭakaś caṇadrumaḥ // / Rajni_6.41 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810097 (0.0): arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ // Rajni_7.74 / phoṇḍālur lohitāluś ca raktapattro mṛducchadaḥ / / phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // Rajni_7.75 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810165 (0.0): mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ // Rajni_7.79 / hastikando hastipattraḥ sthūlakando 'tikandakaḥ / / bṛhatpattro 'tipattraś ca hastikarṇaḥ sukarṇakaḥ // Rajni_7.80 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811098 (0.0): dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit // Rajni_7.148 / gholā ca gholikā gholī kalanduḥ kavalālukam // Rajni_7.149 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811972 (0.0): atha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā / / madhuraphalā śāradikā kṣudrervāruś ca pītapuṣpikā // Rajni_7.209 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814164 (0.0): kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // Rajni_8.137 / paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814686 (0.0): vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut // Rajni_9.16 / nepālanimbo naipālas tṛṇanimbo jvarāntakaḥ / / nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā // Rajni_9.17 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815234 (0.0): śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ // Rajni_9.58 / uddānakaḥ śukatarur jñeyo lomaśapuṣpakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815507 (0.0): vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // Rajni_9.78 / vastakarṇaḥ kaṣāyī ca lalano gandhavṛkṣakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820877 (0.0): kākasphūrjaś ca kākenduḥ kākāhvaḥ kākabījakaḥ // Rajni_11.79 / kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821786 (0.0): rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva / / pṛthukolas tanubījo madhuraphalo rājakolaś ca // Rajni_11.140 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821812 (0.0): vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati // Rajni_11.141 / bhūbadarī kṣitibadarī vallībadarī ca badarivallī ca / / bahuphalikā laghubadarī badaraphalī sūkṣmabadarī ca // Rajni_11.142 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822433 (0.0): grāhiphalaś cirapākī granthiphalaḥ kucaphalo dadhiphalaś ca // / Rajni_11.179 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835205 (0.0): Rajni_16.12 / kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13 | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801304 (0.057): krimidoṣakaphaghnī ca pittajvaraharā ca sā // Rajni_4.54 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814108 (0.061): vaṃśapattrī sumadhurā śiśirā pittanāśanī / / raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī // Rajni_8.134 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810827 (0.064): tridoṣaśamanī pathyā jvaradoṣavināśanī // Rajni_7.129 | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 838517 (0.064): kṛtau nāmādicūḍāmaṇau // Rajni_17.88 / Rājanighaṇṭu, Manuṣyādivargaḥ | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806248 (0.0): nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt // Rajni_5.262 / Rājanighaṇṭu, Śatāhvādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 809033 (0.0): kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // Rajni_6.204 / Rājanighaṇṭu, Mūlakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814480 (0.0): abhidhāśekharamaṇau // Rajni_8.158 / Rājanighaṇṭu, Prabhadrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 829896 (0.0): trayodaśatayā vargaḥ suvarṇādikaḥ // Rajni_13.221 / Rājanighaṇṭu, Pānīyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 837207 (0.0): nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // Rajni_16.165 / Rājanighaṇṭu, Māṃsādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 845052 (0.0): praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // Rajni_21.108 / Rājanighaṇṭu, Miśrakādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 832578 (1.192): prasiddhiṃ vrajati manumito nāmagīrmauliratne // Rajni_14.159 / Rājanighaṇṭu, Kṣīrādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 834956 (1.192): kṣīrakādiḥ samāptim // Rajni_15.131 / Rājanighaṇṭu, Śālyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797524 (0.006): sadabhidhānacūḍāmaṇau // Rajni_1.39 / Rājanighaṇṭu, Dharaṇyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 838520 (0.025): kṛtau nāmādicūḍāmaṇau // Rajni_17.88 / Rājanighaṇṭu, Manuṣyādivargaḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 796717 (0.026): vṛthā vistarabhītyā ca nokto guṇagaṇo mayā // Rajni_Gpr.19 / Rājanighaṇṭu, Ānūpādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841974 (0.028): avasitiṃ siṃhādivargo mahān // Rajni_19.189 / Rājanighaṇṭu, Rogādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812233 (0.029): abhidhānakośapariṣaccūḍāmaṇau saptamaḥ // Rajni_7.225 / Rājanighaṇṭu, Śālmalyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802527 (0.031): nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ // Rajni_4.145 / Rājanighaṇṭu, Pippalyādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798621 (0.038): ity eṣa vaidyakavikalpavidhānidānacūḍāmaṇau mṛḍaparāgamapārageṇa / / Rājanighaṇṭu, Guḍūcyādivarga / guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 826396 (0.056): dvādaśaḥ // Rajni_12.157 / Rājanighaṇṭu, Suvarṇādivarga | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 796270 (0.058): nighaṇṭurājaḥ // Rajni_M.4 / Rājanighaṇṭu, Granthaprastāvanā / dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣasaśeṣarājau / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848231 (0.061): mahāsamaṅgā bahuputrikā ca sā sārivā syāt phaṇijihvikāyām // Rajni_25.53 / Rājanighaṇṭu, Ekārthādivarga, Caturarthāḥ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848581 (0.063): rajanīti samākhyātā āyurvedeṣu dhīmatā // Rajni_26.29 / Rājanighaṇṭu, Ekārthādivarga, Pañcārthāḥ | ||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840976 (0.057): raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97 / jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 848440 (0.057): rāmāyāṃ trāyamāṇāyāṃ kanyāśokaś ca sātalā // Rajni_26.17 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 840283 (0.058): kolaḥ potrāyudhaḥ śūro bahvapatyo radāyudhaḥ // Rajni_19.33 / anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 797651 (0.060): saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet // Rajni_2.8 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798821 (0.061): jīvantikā nāgakumārikā ca syāc chadmikā saiva ca caṇḍahāsā // Rajni_3.14 / anyā kandodbhavā kandāmṛtā piṇḍaguḍūcikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810833 (0.061): tridoṣaśamanī pathyā jvaradoṣavināśanī // Rajni_7.129 / anyā śunakacillī syāt sucillī śvānacillikā / | |||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799987 (0.041): kṣudrervāruḥ kṣudraphalā gopālī kṣudracirbhaṭā // Rajni_3.104 / gopālakarkaṭī śītā madhurā pittanāśanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801822 (0.047): śiśirā mūtrarogārtiśamanī dāhanāśanī // Rajni_4.93 / gorakṣī sarpadaṇḍī ca dīrghadaṇḍī sudaṇḍikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811279 (0.053): vadanti bhiṣajo vallīphalānāṃ punaḥ // Rajni_7.161 / gorakṣatumbī gorakṣī navālāmbur ghaṭābhidhā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807626 (0.054): mahārāṣṭrī tu samproktā śāradī toyapippalī / / macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813762 (0.054): raktapittātisāraghnī kaphavātajvarāpahā // Rajni_8.108 / syād golomī śvetadūrvā sitākhyā caṇḍā bhadrā bhārgavī durmarā ca / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802041 (0.054): saṃcāriṇī ca padikā prahlādī kīlapādikā // Rajni_4.111 / godhāpadī ca haṃsāṅghrir dhārttarāṣṭrapadī tathā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810628 (0.055): musalī tālamūlī ca suvahā tālamūlikā / / godhāpadī hemapuṣpī bhūtālī dīrghakandikā // Rajni_7.115 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 811642 (0.059): raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846618 (0.059): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801785 (0.060): uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // Rajni_4.91 / bhūdhātrī cāruṭā vṛṣyā viṣaghnī bahupatrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847684 (0.060): kadambe mallikākhye ca śirīṣe vṛttapuṣpakaḥ / / girikarṇīndravāruṇyāṃ piṇḍinyāṃ ca gavādanī // Rajni_25.6 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800046 (0.061): dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 / kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4458765 (0.061): bhūpāṭalī paṭolī ca yogārī siṃhavallikā / / śūkarī hemavallī ca nāgadhārī ca mārkavaḥ // Rcūm_8.45 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 798668 (0.064): moraṭaś cātha ced indīvarā vastāntrikā ca sā / / somavallī tathā vatsādanī gopālakarkaṭī // Rajni_3.5 | |||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802022 (0.009): ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109 / vipādī kīṭamārī ca hemapādī madhusravā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800046 (0.013): rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108 / kākādanī kākapīluḥ kākaśimbī ca raktalā / / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 846620 (0.014): vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48 / nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847543 (0.015): khyātāmṛtaphale cātha śyāmekṣuḥ kokilākṣakaḥ // Rajni_24.72 / ikṣurake vakraśalyāṃ kaṭubimbī pracakṣate / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 847968 (0.015): suradārur gandhabadhvoś caṇḍāyāṃ gandhamādinī / / śyāmekṣuke kṣurake'pi kākākṣe kokilākṣakaḥ // Rajni_25.31 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800309 (0.015): vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130 / śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 801787 (0.016): uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // Rajni_4.91 / bhūdhātrī cāruṭā vṛṣyā viṣaghnī bahupatrikā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808442 (0.016): śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // Rajni_6.166 / hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800483 (0.017): khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144 / amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812548 (0.017): khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ / / somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // Rajni_8.24 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813997 (0.018): ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // Rajni_8.124 / ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814163 (0.018): kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // Rajni_8.137 / paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835204 (0.018): Rajni_16.12 / kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835255 (0.018): sarvāmayaharo rucyaḥ pittadāhānilāsrajit // Rajni_16.16 / muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // Rajni_16.17 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836412 (0.018): Rajni_16.102 / kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841816 (0.018): rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ // Rajni_19.177 / aṣṭāṅghrir aṣṭapādaśca gṛhavāsī ca kṛṣṇakaḥ // Rajni_19.178 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841903 (0.018): ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185 / ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804346 (0.019): cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129 / sādanī śataparvā syāt cakrāṅgī matsyabhedinī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799087 (0.019): vanajā riṅgiṇī hrasvā sūryaparṇī kuraṅgikā // Rajni_3.34 / kāṃsikā kākamudgā ca vanamudgā vanodbhavā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802375 (0.019): citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137 / droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 831638 (0.030): śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā / / ahicchatrā tu sikatā sitā caiva guḍodbhavā // Rajni_14.103 | Manjusrimulakalpa (bsu041_u.htm.txt) 11333528 (0.033): bhṛkuṭī anantaṭī lokaṭī bhūmiprāpaṭī vimalaṭī sitā śvetā mahāśvetā | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 849012 (0.041): dhātrī bahuphalāyāṃ syācchardinī kākamācikā / / kāmbhojī ca śaśāṇḍūlī kaṭuhuñcī ca vālukī // Rajni_29.3 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802083 (0.053): pṛthvī ca sitavarṣābhūr dīrghapatraḥ kaṭhillakaḥ // Rajni_4.115 / śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802369 (0.059): jvaraghnī krimihā śūlaśamanī ca rasāyanī // Rajni_4.136 / droṇapuṣpī dīrghapatrā kumbhayoniḥ kutumbikā / | ||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4818534 (0.046): eraṇḍamuṇḍī rucako bhṛṅgaḥ kṣāro 'tha parpaṭaḥ /AP_141.004ab/ / dhanyāko jīrakaś caiva śatapuṣyī javānikā //AP_141.004cd/ | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815820 (0.049): bhūmīkadambo bhūnimbo bhūmijo bhṛṅgavallabhaḥ / / laghupuṣpo vṛttapuṣpo viṣaghno vraṇahārakaḥ // Rajni_9.101 | Vahata: Astanganighantu (vanighau.htm.txt) 17050732 (0.050): śaṇapuṣpī bṛhatpuṣpī $ śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ & / ubhātasī rudrapattrī % gopikā bāṇakaḥ smṛtaḥ // VAnigh_245 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5053691 (0.050): śaṇapuṣpī bṛhatpuṣpī śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ / / ubhātasī rudrapattrī gopikā bāṇakaḥ smṛtaḥ // VAnigh_245 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816546 (0.051): vikaṅkato vyāghrapādo granthilaḥ svādukaṇṭakaḥ / / kaṇṭhapādo bahuphalo gopaghoṇṭā sruvadrumaḥ // Rajni_9.153 | Vahata: Astanganighantu (vanighau.htm.txt) 17048397 (0.054): bāṇaḥ smṛto nīlapuṣpaḥ $ dhīraśauryakaghośvarāḥ & / pūtikarañjaḥ kaiḍaryaḥ % prakīryaś cirabilvakaḥ // VAnigh_74 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5051367 (0.054): bāṇaḥ smṛto nīlapuṣpaḥ dhīraśauryakaghośvarāḥ / / pūtikarañjaḥ kaiḍaryaḥ prakīryaś cirabilvakaḥ // VAnigh_74 // | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15210757 (0.054): dīrghavṛnto 'raluścāpi pṛthuśimbaḥ kaṭaṃbharaḥ / / śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821739 (0.055): dṛḍhabījo vṛttaphalaḥ kaṇṭakī vakrakaṇṭakaḥ / / subījaḥ suphalaḥ svacchaḥ surasaḥ smṛtisammitaḥ // Rajni_11.137 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815229 (0.057): dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī // Rajni_9.57 / śirīṣaḥ śītapuṣpaś ca bhaṇḍiko mṛdupuṣpakaḥ / / śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ // Rajni_9.58 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816496 (0.059): sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ // Rajni_9.149 / devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ / | ||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814675 (0.024): kairātatiktako haimaḥ kāṇḍatiktaḥ kirātakaḥ // Rajni_9.15 / bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ / | Vahata: Astanganighantu (vanighau.htm.txt) 17048285 (0.042): guḍūcīpadmakāriṣṭa- $ dhānakāraktacandanam & / pittaśleṣmajvaracchardi- % dāhatṛṣṇāghnam agnikṛt // VAnigh_66 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5051254 (0.042): guḍūcīpadmakāriṣṭa- dhānakāraktacandanam / / pittaśleṣmajvaracchardi- dāhatṛṣṇāghnam agnikṛt // VAnigh_66 // | Garuda-Purana (garup1_u.htm.txt) 6774649 (0.044): gaḍūcīpadmakāriṣṭadhānyākaṃ raktacaṃndanam / / pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815783 (0.050): kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ / / śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ // Rajni_9.98 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993582 (0.051): catuṣ prayogaṃ vātāsṛk pitta dāha jvarārti nut || 44 || | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993602 (0.051): vātāsṛk pitta dāhārti jvara ghnaṃ bala varṇa kṛt || 44+1 || | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208707 (0.051): surabhir madhuras tiktaḥ kaphapittaviṣāpahaḥ // 2 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5966343 (0.051): 2.11bv rakta pitta jvarāpahaḥ / vamanaṃ phala saṃyuktaṃ tarpaṇaṃ sa sitā madhu | | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 812531 (0.051): khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799006 (0.053): kākolī madhurā snigdhā kṣayapittānilārtinut / / raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5930134 (0.055): guḍūcī padmakāriṣṭa dhānakā rakta candanam | / pitta śleṣma jvara cchardi dāha tṛṣṇā ghnam agni kṛt || 16 || | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814226 (0.055): guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ / / dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ // Rajni_8.143 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207015 (0.056): bṛṃhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham // 137 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208065 (0.056): lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut / / kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt // 219 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 815216 (0.056): indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / / dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī // Rajni_9.57 | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14549817 (0.059): tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207294 (0.059): saṃnipātajvaraśvāsakaphapittāsradāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800271 (0.060): jantukā śiśirā tiktā raktapittakaphāpahā / / dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // Rajni_3.128 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822447 (0.060): kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ / / vṛṣyaḥ pittānilaṃ hanti saṃgrāhī vraṇanāśanaḥ // Rajni_11.181 | |
Garuda-Purana (garup1_u.htm.txt) 6774648 (0.058): gaḍūcīpadmakāriṣṭadhānyākaṃ raktacaṃndanam / / pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804528 (0.062): pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt // Rajni_5.143 | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14549816 (0.062): tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799006 (0.063): kākolī madhurā snigdhā kṣayapittānilārtinut / / raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | Vahata: Astanganighantu (vanighau.htm.txt) 17048284 (0.063): guḍūcīpadmakāriṣṭa- $ dhānakāraktacandanam & / pittaśleṣmajvaracchardi- % dāhatṛṣṇāghnam agnikṛt // VAnigh_66 // | Vahata: Astanganighantu (vanighpu.htm.txt) 5051254 (0.063): guḍūcīpadmakāriṣṭa- dhānakāraktacandanam / / pittaśleṣmajvaracchardi- dāhatṛṣṇāghnam agnikṛt // VAnigh_66 // | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993581 (0.064): catuṣ prayogaṃ vātāsṛk pitta dāha jvarārti nut || 44 || | Vagbhata: Astangahrdayasutra (vagaah_u.htm.txt) 5993602 (0.064): vātāsṛk pitta dāhārti jvara ghnaṃ bala varṇa kṛt || 44+1 || | |||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 841557 (0.054): cātakastokakaḥ so 'pi sāraṅgo meghajīvanaḥ // Rajni_19.151 / hārītakastu hārītas tejalaśca kapiñjalaḥ // Rajni_19.152 | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813706 (0.047): sthūlanālaḥ sthūladaṇḍaḥ suranālaḥ suradrumaḥ // Rajni_8.104 / devanālo 'timadhuro vṛṣya īṣat kaṣāyakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836837 (0.047): tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ // Rajni_16.137 / kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816341 (0.051): kuṭajīvo 'patyajīvaḥ siddhido 'patyajīvakaḥ // Rajni_9.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814161 (0.052): kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // Rajni_8.137 / paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821067 (0.055): vātalaṃ jantudoṣaghnaṃ vīryapuṣṭivivardhanam // Rajni_11.92 / anyo jalamadhūko maṅgalyo dīrghapatrako madhupuṣpaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835337 (0.055): sugandhirgandhabahulaḥ surabhir gandhataṇḍulaḥ // Rajni_16.23 / sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810259 (0.056): amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca // Rajni_7.86 / varāhakando vīraś ca brāhmakandaḥ sukandakaḥ / / vṛddhido vyādhihantā ca vasunetramitāhvayāḥ // Rajni_7.87 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835310 (0.059): sūkṣmaśāliḥ sūciśāliḥ potaśāliśca sūcakaḥ // Rajni_16.21 / sūkṣmaśāliḥ sumadhuro laghuḥ pittāsradāhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836297 (0.061): jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt // Rajni_16.93 / masūro rāgadālistu maṅgalyaḥ pṛthubījakaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835954 (0.062): aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ // / Rajni_16.70 / veṇujo veṇubījaś ca vaṃśajo vaṃśataṇḍulaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 822422 (0.062): śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ // Rajni_11.178 / mālūras tu kapittho maṅgalyo nīlamallikā ca dadhi / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 827251 (0.063): suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // Rajni_13.53 / bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821077 (0.063): kṣaudrapriyaḥ pataṅgaḥ kīreṣṭo gairikākṣaś ca // Rajni_11.93 / jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ / | ||||||||
Yaska: Nirukta (niruktau.htm.txt) 9519848 (0.043): 4,25: ajāśva.iti.pūsanam.āha,.ajāśvā.ajā.ajanāh/ / 4,25: atha.anudāttam/ / 4,25: ``dīrghāyur.asyā.yaḥ.patir.jīvāti.śaradaḥ.śatam/''. | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13747794 (0.051): āyur dhīmān amāvasuḥ HV_21.10d / āyurhārnyā balaglānir HV_117.4a / āyuṣmān kīrtimān dhanyaḥ HV_1.40a | The Khila Verses of the Rgveda (rvkhilau.htm.txt) 16570926 (0.064): prajām.puṣṭim.rayim.asmāsu.dhattam.dīrgha.āyutvāya.pratiratam.na.āyuḥ.//10 | ||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799002 (0.026): kākolī madhurā snigdhā kṣayapittānilārtinut / / raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800774 (0.047): gorakṣo vanavāsī ca jñeyo viṃśatināmakaḥ // Rajni_4.15 / ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 810519 (0.050): madhuraḥ śālmalīkando malasaṃgraharodhajit / / śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ // Rajni_7.107 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806827 (0.051): yāso madhuratikto 'sau śītaḥ pittārtidāhajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808799 (0.052): picchilā cekṣugandhā ca jñeyā bhuvanasaṃmitā // Rajni_6.191 / kokilākṣas tu madhuraḥ śītaḥ pittātisāranut / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3930835 (0.055): māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / / bhūtavetālapāpaghnaṃ karmajavyādhināśanam // VRrs_4.13 // | Vagbhata: Rasaratnasamuccaya. (vrasrs_u.htm.txt) 10610139 (0.055): māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / / bhūtavetālapāpaghnaṃ karmajavyādhināśanam // VRrs_4.12 // | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 835249 (0.060): sarvāmayaharo rucyaḥ pittadāhānilāsrajit // Rajni_16.16 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799147 (0.062): jīvantī madhurā śītā raktapittānilāpahā / / kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821359 (0.063): parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 820915 (0.063): akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit / / raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ // Rajni_11.82 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821179 (0.064): drākṣātimadhurāmlā ca śītā pittārtidāhajit / / mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā // Rajni_11.101 | |||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799110 (0.050): mudgaparṇī himā kāsavātaraktakṣayāpahā / / pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // Rajni_3.36 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799147 (0.061): jīvantī madhurā śītā raktapittānilāpahā / / kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39 | |||||||||||||||||||
Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15206875 (0.045): jīvako madhuraḥ śṛṅgo hrasvāṅgaḥ kūrcaśīrṣakaḥ // 124 / ṛṣabho vṛṣabho dhīro viṣāṇī drākṣa ityapi / | ||||||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800732 (0.047): dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa // Rajni_4.12 / jīvako madhuraḥ śīto raktapittānilārtijit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808801 (0.054): kokilākṣas tu madhuraḥ śītaḥ pittātisāranut / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208062 (0.057): lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut / / kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt // 219 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 818037 (0.062): kubjakaḥ surabhiḥ śīto raktapittakaphāpahaḥ / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 814250 (0.063): kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā / / raktapittapraśamanaḥ śīto dāhaśramāpahaḥ // Rajni_8.145 | ||||||||||||||||
Vahata: Astanganighantu (vanighau.htm.txt) 17050972 (0.023): śīghraśākhā śākhinī ca % mahāśākaś ca vāstukī // VAnigh_263 // / śrāvaṇī syāt muṇḍitikā $ bhikṣuḥ śravaṇaśīrṣakā & | Vahata: Astanganighantu (vanighpu.htm.txt) 5053931 (0.023): śīghraśākhā śākhinī ca mahāśākaś ca vāstukī // VAnigh_263 // / śrāvaṇī syāt muṇḍitikā bhikṣuḥ śravaṇaśīrṣakā / | Garuda-Purana (garup2_u.htm.txt) 14337346 (0.039): trayodaśa pratīhārāḥ śravaṇā nāma tatra vai / / śravaṇākarmatastuṣyantyanyathā krodhamāpnuyuḥ // GarP_2,5.146 // | Vamana: Kavyalamkarasutra, with Vṛtti (vamkalvu.htm.txt) 18071421 (0.061): tadidamuktaṃ prayukteṣu , nāprayukteṣu / na hi , bhavati yathā ---- / śravaṇakuṇḍalami / iti / tathā ---- nitambakāñcī ityapi / yathā vā ---- | |||||||||||||||||
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 803499 (0.022): hiṅgupatrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 806683 (0.025): śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816187 (0.027): śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut / | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3936421 (0.034): kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804414 (0.034): kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825970 (0.035): murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / | Somadeva: Rasendracudamani, chapters 3-5, 7-16 (rascum_u.htm.txt) 4468813 (0.037): kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / / yakṛtplīhaharā śītavīryā ca parikīrtitā // Rcūm_14.165 // | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207819 (0.037): haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804525 (0.038): tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut / | Anandakanda (anandk_u.htm.txt) 21390576 (0.038): manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 802325 (0.042): brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā // Rajni_4.133 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805308 (0.044): haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 799505 (0.045): ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808690 (0.045): ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816112 (0.047): romaśā karkaśadalā bhasmarohā sudagdhikā // Rajni_9.121 / dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 817322 (0.048): pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit / | Anandakanda (anandk_u.htm.txt) 21404256 (0.048): ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā / | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15207591 (0.048): śṛṅgī kaṣāyā tiktoṣṇā kaphavātakṣayajvarān / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 807732 (0.049): hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit / | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 836377 (0.049): āḍhakī tu kaṣāyā ca madhurā kaphapittajit / | |
Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 804420 (0.0): kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / / āmātīsārakāsaghnī viṣacchardivināśanī // Rajni_5.135 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 824223 (0.033): raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut / / bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham // Rajni_12.22 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 813801 (0.037): śvetadūrvātiśiśirā madhurā vāntipittajit / / āmātisārakāsaghnī rucyā dāhatṛṣāpahā // Rajni_8.111 | Bhavamisra: Bhavaprakasa (three chapters) (bhavpr_u.htm.txt) 15208036 (0.040): kaphapittātisārāmaviṣakāsavamikrimīn // 216 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 808498 (0.040): kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut / / ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 816237 (0.041): vātapittajvaraghnī ca chardihikkāvināśinī // Rajni_9.130 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 800147 (0.046): vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt / / balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam // Rajni_3.118 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 825285 (0.046): vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut // Rajni_12.83 | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 805066 (0.047): <tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut / / kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut // Rajni_5.181 |