Śaṃkara (attrib.): Kaṭhopaniṣadbhāṣya / kāṭhakopaniṣat | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23835404 (0.0): vimṛtyur bhavatīti vākyaśeṣaḥ // KaUBh_6.18/2,3.18 // / saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2507159 (0.0): auṃ / saha nāv avatu / saha nau bhunaktu / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509320 (0.0): oṃ saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai | ||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23835407 (0.0): saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai // / tejasvi nāvadhītam astu mā vidviṣāvahai // KaU_6.19/2,3.19 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23835415 (0.0): saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai // / tejasvi nāvadhītam astu mā vidviṣāvahai // KaU_6.19/2,3.19 // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509329 (0.0): oṃ saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai / tejasvi nāvadhītam astu mā vidviṣāvahai | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132066 (5.960): pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate // / oṃ śāntiḥ ! śāntiḥ !! śāntiḥ !!! / oṃ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśaṛṣibhyo namo | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175300 (0.031): ūrdhvaṃ jigātu bheṣajam, śaṃ no astu dvi pade śaṃ catus pade, oṃ śāntiś / śāntiś śāntiḥ / [*952] RVKh: chaṃyyor | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12176276 (0.031): tam eka nemin tri vṛta(g)ṃ ṣoḍaśāntam oṃ śāntiś śāntiś śāntiḥ / hariḥ oṃ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175268 (0.032): namo vāce namo vācas pataye namo viṣṇave bṛhate karomi / 8.1.198.2 oṃ śāntiś śāntiś śāntiḥ | Kaivalya-Upanisad (kaivup_u.htm.txt) 21863131 (0.032): svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu | / Oṃ śāntiḥ śāntiḥ śāntiḥ |] / oṃ | MANDUKYA-UPANISAD (mand_upu.htm.txt) 19533220 (0.032): svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu || / oṃ śāntiḥ | śāntiḥ | śāntiḥ || / oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate | | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175424 (0.033): pitaro inu madantu oṃ śāntiś śāntiś śāntiḥ / 8.0.35 namo vāce catvāri | MANDUKYA-UPANISAD (mand_upu.htm.txt) 19533235 (0.035): pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate || / oṃ śāntiḥ | śāntiḥ | śāntiḥ || / Māṇḍūkya Upaniṣad | Maitrayani-Samhita (maitrs_pu.htm.txt) 3536665 (0.038): sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya namas te astu / mā mā hiṃsīḥ // | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12176117 (0.042): 8.1.206.15 brahma prāvādiṣma tan no mā hāsīt / oṃ śāntiś śāntiś śāntiḥ | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23755425 (0.049): viṣvaksena namastubhyaṃ nārāyaṇa namo 'stu te / / dhruvadhvaja namasto 'stu satyadhvaja namo 'stu te // VamP_60.3 // | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175944 (0.050): brāhmanaś śāntiś śāntir eva śāntiś śāntir me astu śāntiḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 10017253 (0.052): viśvadevyāvataḥ pitṛmato 'ṅgirasvatas, uśīmahi tvā namas te astu mā mā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3590605 (0.052): viśvadevyāvataḥ pitṛmato 'ṅgirasvata uśīmahi tvā namas te astu mā mā | Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27943546 (0.052): sthirairaṅgaistuṣṭuvā sastanūbhirvyaśema devahitaṃ yadāyuḥ // / oṃ śāntiḥ !! śāntiḥ !! śāntiḥ !!! | Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15571501 (0.052): sthirairaṅgaistuṣṭuvāṃ sastanūbhirvyaśema devahitaṃ yadāyuḥ // / oṃ śāntiḥ! śāntiḥ!! śāntiḥ!!! | Agni-Purana (agp_bi_u.htm.txt) 4761016 (0.056): satyena tena sakalaṃ yanmayoktaṃ tathāstu tat //AP_31.045cd/ / śāntirastu śivañcāstu duṣṭamasya praśāmyatu /AP_31.046ab/ | |
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132067 (0.021): pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate // / oṃ śāntiḥ ! śāntiḥ !! śāntiḥ !!! / oṃ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśaṛṣibhyo namo | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175268 (0.025): namo vāce namo vācas pataye namo viṣṇave bṛhate karomi / 8.1.198.2 oṃ śāntiś śāntiś śāntiḥ / 8.0.33 namo brahmaṇe trīṇi | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175424 (0.035): pitaro inu madantu oṃ śāntiś śāntiś śāntiḥ / 8.0.35 namo vāce catvāri | Kaivalya-Upanisad (kaivup_u.htm.txt) 21863130 (0.043): Oṃ śāntiḥ śāntiḥ śāntiḥ |] / oṃ / athāśvalāyano bhagavantaṃ parameṣṭhinam upasametyovāca | | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12176276 (0.054): tam eka nemin tri vṛta(g)ṃ ṣoḍaśāntam oṃ śāntiś śāntiś śāntiḥ / hariḥ oṃ | MANDUKYA-UPANISAD (mand_upu.htm.txt) 19533220 (0.057): oṃ śāntiḥ | śāntiḥ | śāntiḥ || / oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate | | |||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21202705 (0.041): vinā tadanupapatterabhāvāt / kāryatvaṃ hi kṛtikarmatvam / ṛhalorṇyaditi / pyatpratyayāntasya karotestadarthatvāt / na ca | Vamana: Kavyalamkarasutra, with Vṛtti (vamkalvu.htm.txt) 18078505 (0.054): lāvaṇyamutyādya ivāsa yatnaḥ ityatrāsetyasaterdhātoḥ , asa / gatidīptyādāneṣu ityasya prayogaḥ , nāsteḥ ; bhūbhāvavidhānāt //27// | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5367246 (0.056): vā . idam tarhi yuvatitarā brahmabandhutarā iti . tadantasya ca / pratyayārthena ayogāt taddhitānutpattiḥ . tadantasya ca ṅyābantasya | ||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21202705 (0.024): vinā tadanupapatterabhāvāt / kāryatvaṃ hi kṛtikarmatvam / ṛhalorṇyaditi / pyatpratyayāntasya karotestadarthatvāt / na ca | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5367246 (0.037): tāvat na arthaḥ . na asti atra viśeṣaḥ ukārāntāt utpattau satyām ūṅantāt / vā . idam tarhi yuvatitarā brahmabandhutarā iti . tadantasya ca | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbh_1su.htm.txt) 6062938 (0.047): prakr̥tigrahaṇe iha kasmāt na bhavati : pranimātā pranimātum iti . / (P_1,1.20.1) P. I.73.20 74.22 Ro_I,239 241 {45/48} ākārāntasya ṅitaḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 23230 (0.047): prakṛtigrahaṇe iha kasmāt na bhavati : pranimātā pranimātum iti . / (P_1,1.20.1) P. I.73.20 74.22 Ro_I,239 241 {45/48} ākārāntasya ṅitaḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5247810 (0.048): atha akriyamāṇe api prakṛtigrahaṇe iha kasmāt na bhavati : pranimātā / pranimātum iti . ākārāntasya ṅitaḥ grahaṇam vijñāsyate . yathā eva tarhi | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 338351 (0.049): {58/82} pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca / grahaṇam bhavati iti evam tunantasya tṛjantaḥ ādeśaḥ bhaviṣyati . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5458954 (0.049): pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati / iti evam tunantasya tṛjantaḥ ādeśaḥ bhaviṣyati . evam api kim cit eva | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21244613 (0.057): hmyantakṣaṇaśvasajāgṛṇiśvyeditām // VLk_468 = P_7,2.5 // / hamayāntasya kṣaṇāderṇyantasya śvayatereditaśca vṛddhirneḍādau sici / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7462311 (0.058): bāhu ity evam ādibhyaḥ śabdebhyo 'patye iñ pratyayo bhavati / / bāhaviḥ / / aupabāhaviḥ / / anakārārtha ārambhaḥ / | Bharata: Natyasastra (bharnatu.htm.txt) 27967350 (0.058): asyābhinītyevaṃ vyavasthitasya erajityacpratyatyayāntasyābhinaya ityevaṃ / rūpaṃ siddham | | |||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23824341 (0.040): saṃsārabijasya viśaraṇād dhiṃsanād vināśanād ity anenārthayogena / vidyopaniṣad ity ucyate / tathā ca vakṣyati nicāyya taṃ mṛtyumukhāt" | ||||||||||||||||||||
Ratnagotravibhaga (bsa073_u.htm.txt) 10458586 (0.038): ca na śliṣyāmahe kleśabandhanaprahāṇāya ca sattvebhyo dharma śayiṣyāmaḥ / / ye punaste saṃsāraprabandhakāḥ kuśalanasaṃprayuktāḥ kleśāsteṣvasmābhiḥ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12026109 (0.051): śrāvakādayaḥ karuṇāyanta eva kevalaṃ anuglāyaṃty evety arthaḥ. na / saṃsārabhayāt paritrāyante. mahākaruṇayā tu karuṇāyamāno bhagavān mahataḥ | |||||||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8634214 (0.039): pañcamahābhūtavilakṣaṇatvamapyuktaṃ bhavati / asya 'nicāyya taṃ / mṛtyumukhātpramucyate'; ityanenānvayaḥ/ | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23824308 (0.040): vyācikhyāsitagranthapratipādyavedyavastuviṣayā vidyocyate / kena punar / arthayogenopaniṣacchabdena vidyocyata ity ucyate / ye mumukṣavo | Katha-Upanisad (kathop_u.htm.txt) 22381639 (0.046): anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // / KaU_3.15 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830479 (0.047): anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // / KaU_3.15/1,3.15 // | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381639 (0.035): anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // / KaU_3.15 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830479 (0.035): anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // / KaU_3.15/1,3.15 // | |||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23824408 (0.049): dhātvarthayogād agnividyāpy upaniṣad ity ucyate / tathā ca vakṣyati | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16075453 (0.063): 'tānvaidyutātpuruṣo 'mānavaḥ sa etya brahmalokaṃ gamayati' iti tasya eva / gamayitṛtvaśruteḥ / | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382388 (0.043): mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam / / brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva // | ||||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11609998 (0.039): tadanupapattiḥ. jarāmaraṇagarbhavāsajanmavedanāś ca saṃskārocchedahetavaḥ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3328027 (0.043): upāsanena vaśīkṛto dvārapaḥ svargalokaprāpti heturbhavatīti mukhyaṃ ca | Bhagavadgita (bhg4c__u.htm.txt) 17752264 (0.056): garbha vāsādi rūpam eva janma sva bhogārtham eva karmety āropitam | | Bhagavadgita 4 (bhg4c04u.htm.txt) 18512722 (0.056): garbha-vāsādi-rūpam eva janma sva-bhogārtham eva karmety āropitam | | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23824361 (0.049): gamayatīti brahmagamayitṛtvena yogād brahmavidyopaniṣat / tathā ca / vakṣyati brahmaprāpto virajo 'bhūd vimṛtyuḥ" (KaU 3.18) iti / lokādir" | ||||||||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7433826 (0.041): avaśyapāvyam iti ? naiṣa doṣaḥ / / mayūravyaṃ sakāditvāt samāsaḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16080601 (0.042): na eṣa doṣaḥ / / ekamanonuvartini samanaskāni eva aparāṇi śarīrāṇi satyasaṃkalpatvāt | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26035100 (0.047): syāt ? naiṣa doṣaḥ / / oṇeḥ ṛdit karaṇaṃ jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6884067 (0.054): naiva hi tānyātmānaṃ prakāśanayanta yathopaniṣadaḥ / / naiṣa dodhaḥ-karmaṇāṃ viśuddhihetutvāt / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27264927 (0.054): naiva hi tānyātmānaṃ prakāśanayanta yathopaniṣadaḥ / / naiṣa dodhaḥ karmaṇāṃ viśuddhihetutvāt / | ||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24760454 (0.058): kālaṃ na kiñcidahamavediṣam iti parāmarśastu / viṣayaprakāśakatvaviśiṣṭajñānābhāvagocaraḥ / svāpe sato 'pi hi vijñānasya | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8619188 (0.060): anenaiva ślokena śrotṛpravṛttyaṅgabhūtāḥ / śāstrādhikāriviṣayaprayojanasambandhāśca śiṣyaśikṣārthaṃ sūcitā bhavanti/ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2065248 (0.063): kutaḥ / / viṣayaprayojanasambandhādhikārilakṣaṇānubandhavidhuratvāt / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5893122 (0.063): viśeṣaṇāviṣayatvāt / / viśiṣṭaviṣayatvena tu tadākṣepe parasparāśrayatvam / | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380519 (0.0): kaṭhopaniṣat / uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380521 (0.0): uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau / / tasya ha naciketā nāma putra āsa // KaU_1.1 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380529 (0.0): tasya ha naciketā nāma putra āsa // KaU_1.1 // / taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380539 (0.0): so 'manyata // KaU_1.2 // / pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380545 (0.0): pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ / / anandā nāma te lokās tān sa gacchati tā dadat // KaU_1.3 // | ||||||||||||||||||||
SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27293377 (0.044): bhavati tadye mājījananteti tasmādṛtvigbhya eva dakṣiṇā / dadyānnānṛtvigbhyaḥ | Brahmanda-Purana (brndp3_u.htm.txt) 25727369 (0.053): teṣāṃmabhraṃśino lokā aprameyasukhāḥ smṛtāḥ / | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13819723 (0.053): bṛṃhitaṃ haritejasā HV_110.3d / baibhrājā nāma te lokā HV_13.41a / boddhavyāc cābhimānāc ca HV_60.5c | Harivamsa (complete) (hv_cumiu.htm.txt) 16355685 (0.056): bṛṃhitena ca nāgānāṃ HV_App.I,20.1024a / baibhrājā nāma te lokā HV_13.41a / boddhavyāc cābhimānāc ca HV_60.5c | |||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6882369 (0.061): ityucyate-anandā anānandā asukhā nāma te lokāstenāndhenādarśanalakṣaṇena | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27263229 (0.061): ityucyate anandā anānandā asukhā nāma te lokāstenāndhenādarśanalakṣaṇena | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380552 (0.0): anandā nāma te lokās tān sa gacchati tā dadat // KaU_1.3 // / sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380556 (0.0): sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti / / dvitīyaṃ tṛtīyam / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380559 (0.053): taṃ hovāca mṛtyave tvā dadāmīti // KaU_1.4 // / bahūnām emi prathamo bahūnām emi madhyamaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380564 (0.0): taṃ hovāca mṛtyave tvā dadāmīti // KaU_1.4 // / bahūnām emi prathamo bahūnām emi madhyamaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380570 (0.0): bahūnām emi prathamo bahūnām emi madhyamaḥ / / kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati // KaU_1.5 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380582 (0.0): kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati // KaU_1.5 // / anupaśya yathā pūrve pratipaśya tathāpare / / sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ // KaU_1.6 // | Vamadeva: Janmamaranavicara (vamjanmu.htm.txt) 28854000 (0.016): tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ // 215 | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380588 (0.0): sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ // KaU_1.6 // / vaiśvānaraḥ praviśati atithir brāhmaṇo gṛhān / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380593 (0.0): vaiśvānaraḥ praviśati atithir brāhmaṇo gṛhān / / tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam // KaU_1.7 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380603 (0.0): tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam // KaU_1.7 // / āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380612 (0.0): āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān / / etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380625 (0.0): etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe // / KaU_1.8 // / tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380632 (0.0): tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ / / namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19773665 (0.056): 02,057.020c yathā tathā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17839071 (0.061): ākhyāhi ākhyāhi kathaya | te tubhyaṃ namo 'stu | he deva vara prasīda | Bhagavadgita 11 (bhg4c11u.htm.txt) 14662909 (0.061): ākhyāhi ākhyāhi kathaya | te tubhyaṃ namo 'stu | he deva-vara prasīda | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380643 (0.0): namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva // / KaU_1.9 // / śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380651 (0.0): śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo / / tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe // | ||||||||||||||||||||
Valmiki: Ramayana, 7. Uttarakanda (ram_07_u.htm.txt) 22249070 (0.050): 7.024.008a kathaṃ nu khalu me putraḥ kariṣyati mayā vinā | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380659 (0.0): tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe // / KaU_1.10 // / yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380669 (0.0): yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ / / sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380682 (0.0): KaU_1.11 // / svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19456432 (0.053): yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / / ahameva na kiṃciccedbhayaṃ kasya bhaviṣyati // Bca_9.57 // | Santideva: Bodhicaryavatara (santbcau.htm.txt) 16594304 (0.053): yatastato vāstu bhayaṃ $ yadyahaṃ nāma kiṃcana & / ahameva na kiṃcicced % bhayaṃ kasya bhaviṣyati // Bca_9.57 // | Santideva: Bodhicaryavatara (santbcpu.htm.txt) 6338829 (0.053): yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / / ahameva na kiṃcicced bhayaṃ kasya bhaviṣyati // Bca_9.57 // | Santideva: Bodhicaryavatara (bsa003_u.htm.txt) 1157385 (0.056): yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / / ahameva ca kiṃciccedbhayaṃ kasya bhaviṣyati // SBca_9.57 // | ||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380691 (0.0): svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti / / ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke // KaU_1.12 // | Katha-Upanisad (kathop_u.htm.txt) 22380796 (0.0): sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke // KaU_1.18 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23825819 (0.0): sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke // / KaU_1.18/1,1.18 // | ||||||||||||||||||
Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2290418 (0.056): dehabhāvād ṛte | kiñcana kiñcid api | nāsti | tajjñas tu taṃ yadrūpam" | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1545065 (0.056): nanu kathaṃ tavāpy abhimatam astīty | atrāha na kiñcid iti | tat kiñcid / api na bhavati | yasya cittasyābhimatam nāsti | ato mamāpi sacittatvād | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2274394 (0.058): kacitaṃ kiñcid eveha vastutas tu na kiñcana /" | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1549281 (0.058): kacitaṃ kiñcid eveha vastutas tu na kiñcana / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6883160 (0.061): tatra ca darśanaviṣaye brahmaṇi neha nānāsti kiñcana kiñcidapu / | ||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380701 (0.0): ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke // KaU_1.12 // / sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23825400 (0.045): evaṅ guṇaviśiṣṭasya svargalokasya prāptisādhanabhūtaṃ svargyam agniṃ sa / tvaṃ mṛtyur adhyeṣi smarasi jānāsīty arthaḥ / he mṛtyo yatas taṃ prabrūhi | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951711 (0.061): tatra tāvat 'sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya / mahyam' (kā. 1.1.13) ityagniviṣayaḥ praśnaḥ / | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380708 (0.0): sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam / / svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa // KaU_1.13 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380695 (0.045): sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951712 (0.052): tatra tāvat 'sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya / mahyam' (kā. 1.1.13) ityagniviṣayaḥ praśnaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380709 (0.033): svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa // KaU_1.13 // / pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan / | RGVEDA 10 (rv_10_u.htm.txt) 13053914 (0.051): RV_10.107.02.2{03} hiraṇyadā amṛtatvaṃ bhajante vāsodāḥ soma pratiranta | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380717 (0.0): svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa // KaU_1.13 // / pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380726 (0.0): pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan / / anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām // | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15563178 (0.060): brahmalokādiphalaprāptisādhanam, yadviṣayaṃ yajñopavītādisādhanavidhānaṃ | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380735 (0.0): KaU_1.14 // / lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380741 (0.0): lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā / / sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380741 (0.062): sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ // / KaU_1.15 // / tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380751 (0.0): sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ // / KaU_1.15 // / tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19664023 (0.028): 01,121.021d@074_0003 pratigṛhṇīṣva viprendra droṇa matto yadīcchasi / 01,121.021d@074_0004 varaṃ tava dadāmy adya yad uktaṃ te dvijottama | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23738620 (0.033): sa prāha devavara dehi varaṃ mamādya yadvai tavaiva jaṭharāt pratinirgamo | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18832693 (0.052): īśvara uvāca: / dadāmi te varaṃ hyadya yastvayā yācito 'nagha / | Skanda-Purana: Revakhanda (RKS) (skprevku.htm.txt) 10833536 (0.052): īśvara uvāca: / dadāmi te varaṃ cādya yas tvayā paribhāṣitaḥ / | ||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380758 (0.0): tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ / / tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa // KaU_1.16 | ||||||||||||||||||||
Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17954826 (0.058): audvāhikante bhūpāla kathyatāṃ kiṃ dadāmyaham / / durlabhyamapi dāsyāmi mamāpratihatantapaḥ // MarkP_75.65 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380770 (0.0): tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa // KaU_1.16 / triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380779 (0.0): triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū / / brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti // | Sira-Upanisad (= Atharvasira-Upanisad) (sirup_u.htm.txt) 12055077 (0.049): tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2508412 (0.049): tam īśānaṃ varadaṃ devam īḍyaṃ % nicāyyemāṃ śāntim atyantam eti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982187 (0.049): tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti // | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829270 (0.036): ca triṇāciketāḥ, triḥ kṛtvo nāciketo 'gniś cito yais te triṇāciketāḥ // | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10499510 (0.048): trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13305240 (0.048): trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ / | Katha-Upanisad (kathop_u.htm.txt) 22380779 (0.053): brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti // / KaU_1.17 // / triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam / | Rgveda (rvh1-10u.htm.txt) 13977249 (0.060): RV_1,112.17a yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho | ||||||||||||||||
Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 999240 (0.050): vastvapi yadi asamarthaṃ vā tadvijñānavijñeyavabhāvaṃ vāpi nāsti tadā | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7137149 (0.059): vijñāne yat prakāśate yena vijñānaṃ nirūpyat ityarthaḥ // / na ca svaviṣayādanyad viṣayāntaramasya saṃbhavati, atiprasaṃgāditi bhāvaḥ | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19904813 (0.061): 03,221.080d@022_0024 brahmaṇyo vai brahmajo brahmavic ca / 03,221.080d@022_0025 brahmeśayo brahmavatāṃ variṣṭhaḥ | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380787 (0.0): KaU_1.17 // / triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380690 (0.0): ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke // KaU_1.12 // | Katha-Upanisad (kathop_u.htm.txt) 22380796 (0.0): triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam / / sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke // KaU_1.18 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23825322 (0.0): ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke // KaU_1.12/1,1.12 // | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380806 (0.0): sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke // KaU_1.18 // / eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380814 (0.0): eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa / / etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826046 (0.017): kriyate / naciketā uvāca tṛtīyaṃ varaṃ naciketo vṛṇīṣva" (KaU 1.19) ity" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23825915 (0.047): uktopasaṃhāraḥ / kiñ caitam agniṃ tavaiva nāmnā pravakṣyanti janāso janā | ||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826047 (0.062): kriyate / naciketā uvāca tṛtīyaṃ varaṃ naciketo vṛṇīṣva" (KaU 1.19) ity / uktaḥ san -- yeyaṃ vicikitsā saṃśayaḥ prete mṛte manuṣye | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380808 (0.047): eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa / / etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva // | ||||||||||||||||||||
Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3469784 (0.045): bāhyaceṣṭāprakāśanam; jñānaṃ parāvaratattvayāthātmyajñānam; vijñānaṃ / paratattvagatāsādhāraṇaviśeṣaviṣayaṃ jñānam; āstikyaṃ vaidikasya kṛtsnasya | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2940960 (0.050): naiṣa doṣaḥ, praśnābhyām ātmani kriyākārakaphalātmatāpohasya vivakṣitatvāt | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132719 (0.053): 'vidyāviṣayaḥ;kriyākārakaphalātmakatayā ātmarūpatvenādhyāropitaḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887917 (0.058): prāgātmajñānātpravṛtyupapatteḥ svābhāvikasya / kriyākārakaphalabhedavijñānasya prāgātmajñānātkarmahetutvamupapadyata eva | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132548 (0.058): sa eṣa bījāṅkurādivadavidyākṛtaḥ saṃsāra ātmani / kriyākārakaphalādhyāropalakṣaṇo 'nādirananto 'narthaḥ, | Bhagavadgita (bhgsbh_u.htm.txt) 22933326 (0.059): hanta ! tarhy ātmani kriyā kāraka phalātmatāyāḥ svato 'bhāve, avidyayā | ||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2947491 (0.046): sarvaviśeṣaśūnyaṃ / kriyākārakaphalasvabhāvasatyaśabdavācyāśeṣabhūtadharmapratiṣedhadvāreṇa | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2950532 (0.048): tasmātparamārthātmaikatvapratyaye kriyākārakaphalapratyayānupapattiḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6885912 (0.062): etasyaivārthas samyakprabodhāyotpattisthitipralayādikalpanā / kriyākārakaphalādhyāropaṇā cā'tmani kṛtā tadapohena ca neti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145603 (0.063): tatrātmasvarūpavijñānenaiva tadviṣayānātmābhimānabuddhiḥ / kārakādikriyāphalādhyāropaṇātmikā avidyā nivartitā / | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933126 (0.0): tadapīha pratipāditavyaṃ, 'yeyaṃ prete vicikitsā manuṣye 'stītyeke | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951725 (0.0): 'yeyaṃ prete' vicikitsā manuṣye 'stītyeke nāyamastīti caike / | Katha-Upanisad (kathop_u.htm.txt) 22380824 (0.0): yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132214 (0.039): yeyaṃ prete vicikitsā mānuṣye 'stītyeke nāyamastīti caike" (ka.u. 1 / 1 /" | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951952 (0.054): yoyaṃ prete vicikitsā manuṣye 'sti nāstīti vicikitsābhidhānāt / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951813 (0.057): atrāha yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, / kiṃ sa evāyam 'anyatra dharmādanyatrādharmāt' iti punaranukṛṣyate, kiṃvā | |||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933133 (0.0): nāyamastīti caike / / etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ' (kāṭha. 1.1.20) iti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951732 (0.0): 'yeyaṃ prete' vicikitsā manuṣye 'stītyeke nāyamastīti caike / / etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ // | Katha-Upanisad (kathop_u.htm.txt) 22380832 (0.0): yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike / / etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // KaU_1.20 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826097 (0.027): puruṣārtha ity ata etad vidyāṃ vijānīyām aham anuśiṣṭo jñāpitas tvayā / / varāṇām eṣa varas tṛtīyo 'vaśiṣṭaḥ // KaUBh_1.20/1,1.20 // | |||||||||||||||||
Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24330783 (0.062): 'nityātsādhyasādhanalakṣaṇātsaṃsārādājīvabhāvād vyāvivṛtsavo vicārayanto | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23825888 (0.017): etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva // / KaU_1.19/1,1.19 // | Katha-Upanisad (kathop_u.htm.txt) 22380814 (0.023): etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva // / KaU_1.19 // | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10499547 (0.033): manuṣye prete mṛte sati yeyaṃ vicikitsā saṃśayaḥ paraloke bhoktāstītyeke, | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13305277 (0.033): manuṣye prete mṛte sati yeyaṃ vicikitsā saṃśayaḥ paraloke | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933509 (0.061): manuṣye prete mṛtesati yeyaṃ vicikitsā saṃśayaḥ / | ||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376812 (0.030): śarīrendriyabuddhyādivyatirikto nāsti paramātmā | api ca --- | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26505078 (0.036): iti/ tasmān na śarīrendriyamanobuddhisaṅghātavyatirikta ātmeti//15// | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7376827 (0.037): atrocyate --- śarīrendriyabuddhyādivyatirikta ātmā astīti | ko dṛṣṭāntaḥ? | Gautama: Nyayasutra (nystik_u.htm.txt) 2421574 (0.044): etasminnartha iti / / dehendriyabuddhivedanābhyo vyatiriktatvāmātmano darśayatā | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22560298 (0.047): hi sarvaviṣayamiti, tasmānna śarīrendriyamanobuddhisaṃghātavyatirikta | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10942608 (0.052): yadā tu dehendriyamanobuddhisaṃghātādvyutthāpya śrutyā pratibodhyate, nāsi | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2971926 (0.057): dehayogāddehendriyamanobuddhiviṣayavedanādiyogādbhavati / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10942620 (0.057): tvaṃ dehendriyamanobuddhisaṃghātaḥ, nāsi saṃsārī, kiṃ tarhi tadyatsatyaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175291 (0.057): ityarthaḥ/ātmaśarīrendriyārthabuddhimanaḥ" | Gautama: Nyayasutra (gaunys_u.htm.txt) 24815962 (0.057): ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487727 (0.057): ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargās | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,2 (vnyps52u.htm.txt) 24081139 (0.057): tacca dvādaśavidhamuktamākṣapāde--- ātmaśarīrendriyārthabuddhimanaḥ" | Agni-Purana (agp_bi_u.htm.txt) 4808047 (0.063): dharmārthakāmamokṣārthaṃ yogadaṃ praṇamāmyaham /AP_116.036ab/ / dehendriyamanobuddhiprāṇāhaṅkāravarjitam //AP_116.036cd/ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26503676 (0.064): parīkṣitāni pramāṇāni, prameyam idānīṃ parīkṣyate/ tac cātmādīty ātmā / vivicyate, kiṃ dehendriyamanobuddhivedanāsaṅghātamātram ātmā āhosvit | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22558953 (0.064): parīkṣitāni pramāṇāni prameyamidānīṃ parīkṣyate taccātmādīti ātmā / vivicyate kiṃ dehendriyamanobuddhivedanāsaṃghātamātramātmā ? āho svit | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26488496 (0.064): utpannasya sambaddhasya/ sambandhas tu dehendriyamanobuddhivedanābhiḥ/ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950604 (0.064): śarīraṃ darśayatīti gamyate / / śarīrendriyamanobuddhiviṣayavedanāsaṃyuktasya hyavidyāvato bhoktuḥ | ||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 96459 (0.031): (P_1,4.21.1) KA_I,321.2 27 Ro_II,368 372 {51/60} yat apyucyate iti eke / manyante tat eke manyanta iti paratvāt ekavacanam prāpnoti iti na eṣaḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5297728 (0.031): bhavati . yat apyucyate iti eke manyante tat eke manyanta iti paratvāt | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 96188 (0.037): (P_1,4.21.1) KA_I,321.2 27 Ro_II,368 372 {17/60} iha ca : iti eke / manyante , tat eke manyante iti paratvāt ekavacanam prāpnoti . | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250016 (0.046): svapakṣānurāgamātrametat / dṛṣṭārthatvādityeke / / eke punarācāryā manyante dṛṣṭameva jñānasyājñānanivṛttilakṣaṇaṃ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5297559 (0.049): nirdeśaḥ kartavyaḥ . na hi antareṇa bhāvapratyayam guṇapradhānaḥ bhavati / nirdeśaḥ . iha ca : iti eke manyante , tat eke manyante iti paratvāt | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26493040 (0.055): vāsty ātmety eke nāsty ātmety apare manyanta ity upalabdheḥ kathaṃ | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7626014 (0.057): lalitety āhur eke yat tad eke nānumanyante | | Gautama: Nyayasutra (nystik_u.htm.txt) 2460289 (0.057): pareṣāṃ matamupanyasti eke tviti / / eke tu pratijñānyūnaṃ nāmanigrasthānaṃ nāstīti bravate/dūṣayati etattu na | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933131 (0.048): etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ' (kāṭha. 1.1.20) iti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951730 (0.048): etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ // | Katha-Upanisad (kathop_u.htm.txt) 22380829 (0.048): etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // KaU_1.20 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826017 (0.048): etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933132 (0.027): etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ' (kāṭha. 1.1.20) iti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951731 (0.027): etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ // | Katha-Upanisad (kathop_u.htm.txt) 22380831 (0.027): etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // KaU_1.20 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826020 (0.027): etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380843 (0.0): devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380854 (0.0): devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ / / anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // KaU_1.21 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826159 (0.006): sūkṣma eṣa ātmākhyo dharmaḥ / ato 'nyam asan digdhaphalaṃ varaṃ naciketo / vṛṇīṣva, mā moparotsīr uparodhaṃ mā kārṣīr adharmaṇam ivottamarṇaḥ / | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380854 (0.0): anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // KaU_1.21 // / devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826199 (0.047): vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit // / KaU_1.22/1,1.22 // / devair atrāpy etasmin vastuni vicikitsitaṃ kileti bhavata eva naḥ śrutam / | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380849 (0.006): anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // KaU_1.21 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826124 (0.006): anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380867 (0.0): anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // KaU_1.21 // / devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380875 (0.0): devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha / / vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826237 (0.058): ato nānyo varas tulyaḥ sadṛśo 'sty etasya kaścid apy, anityaphalatvād | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380857 (0.044): anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // KaU_1.21 // / devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826131 (0.060): anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // / KaU_1.21/1,1.21 // / devair apy atraitasmin vastuni vicikitsitaṃ saṃśayitaṃ purā pūrvam / na hi | |||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22943070 (0.025): na mama tulyo 'sti kaścit | ko 'nyo 'sti sadṛśas tulyaḥ mayā ? kiṃ ca, | Kubjikamatatantra (kubjt_au.htm.txt) 19232292 (0.050): nānena sadṛśaḥ kaścin $ nānyo 'sti sacarācare & | Kubjikamatatantra (kubjt_pu.htm.txt) 17469157 (0.050): nānena sadṛśaḥ kaścin nānyo 'sti sacarācare / | Katha-Upanisad (kathop_u.htm.txt) 22380873 (0.058): vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit // | Harivamsa (complete) (hv_cumiu.htm.txt) 16305135 (0.062): nānyo loke jvaro bhavet *HV_111.8ab*1341b / nānyo 'sti sadṛśaḥ pumān *HV_73.35*822:9b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13800506 (0.062): nānyo loke jvaro bhavet HV_111.8ab*1341b / nānyo 'sti sadṛśaḥ pumān HV_73.35*822:9b | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380887 (0.0): KaU_1.22 // / śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826281 (0.058): śatāyuṣaḥ śataṃ varṣāṇy āyūṃṣi yeṣāṃ tān śatāyuṣaḥ putrapautrān vṛṇīṣva / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2971039 (0.062): na / / 'śatāyuṣaḥ putrapautrānvṛṇīṣva' (ka. 1.23) iti prakṛtyānte 'kāmānāṃ tvā | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380895 (0.0): śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān / / bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380880 (0.058): śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 443374 (0.059): putrādayaśca tatra kāmā abhipreyante kāmyanta iti, na punaricchāviśeṣāḥ / / śatāyuṣaḥ putrapautrānvṛṇīṣva'; iti prakṛteṣu putrādiṣu"kāmānāṃ tvā" | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380904 (0.0): bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi // / KaU_1.23 // / etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380913 (0.0): etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca / / mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi // KaU_1.24 | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 443383 (0.057): śatāyuṣaḥ putrapautrānvṛṇīṣva'; iti prakṛteṣu putrādiṣu"kāmānāṃ tvā / kāmabhājaṃ karomi'; iti kāmaśabdasya prayuktatvāt /" | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380924 (0.0): mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi // KaU_1.24 / ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826422 (0.059): KaU_1.25/1,1.25 // / ye ye kāmāḥ prārthanīyā durlabhāś ca matryaloke sarvās tān kāmāñ chandata | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380934 (0.0): ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva / / imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826445 (0.049): rāmāḥ, saha rathair vartanta iti sarathāḥ, satūryāḥ savāditrāḥ, tāś ca na | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380940 (0.0): imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ / / ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ // KaU_1.25 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826461 (0.060): asmadādiprasādam antareṇa / ābhir matprattābhir mayā pradattābhiḥ / paricāriṇībhiḥ paricārayasvātmānam, pādaprakṣālanādiśuśrūṣāṃ kārayātmana | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380916 (0.045): mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi // KaU_1.24 / ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826394 (0.059): tvāṃ kāmabhājaṃ kāmabhāginaṃ kāmārhaṃ karomi, satyasaṅkalapo hy ahaṃ devaḥ / // KaUBh_1.24/1,1.24 // / ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva / | |||||||||||||||||||
Mahavastu-Avadana (mhvastuu.htm.txt) 18705593 (0.036): caturdiśāśritā vātā bodhimaṇḍe pravāyensu ca // / divyā ca tūryā vādyensu antarīkṣasmiṃ śobhanā / | Katha-Upanisad (kathop_u.htm.txt) 22380930 (0.049): imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ / | |||||||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15843114 (0.028): svasurārāthaṃ tu tadbhamirmayā litpā munīśvara / | Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 (gp01-11u.htm.txt) 18275460 (0.028): sneha paramparāyāḥ parādhīnaḥ | sā ca sādguṇyasya, tac ca / sarva samañjasatāyāḥ | sā cātra yathā tathā na mad vidhe | saiva ca khalu | Bhagavata-Purana 10,29 - 33 with Sridhara's commentary (Bhavarthadipika). (bhpc101u.htm.txt) 3418623 (0.032): pratikṛtaṃ bhavatu | yuṣmat sauśīlyenaiva mamānṛṇyaṃ, na tu / matkṛtapratyupakāreṇety arthaḥ ||BhPC_10,32.22|| | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6452092 (0.034): madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridṣadoṣātpunaḥ | Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) (kvrtrsuu.htm.txt) 13702800 (0.034): bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu / matparamastvametat / | Kusalamisra: Gudharthadipika (ghatgu_u.htm.txt) 7946127 (0.034): 15 tatra gatā|| santa|| pāṃsunivāraṇaṃ, matsandeśai|| taccittāka[=] / 16 rṣaṇaṃ ca, kariṣyatha ity upakāre kṛte bhavatkāya|| prakāśa|| | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25120983 (0.035): mallasya mattraṇā cātra HV_App.I,44.28**4:1a / mallārir mallabhāvanaḥ HV_App.I,36.49b | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6456447 (0.035): madanugrahalabdhenāpi rūpeṇa lokalocanotsavāyamānena / matsapatnīrabhiramayiṣyasi / / nāhamātmavināśāya vetālotthāpanamācareyam' iti / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21195038 (0.045): saḥ apratiṣṭo bhūyāditivācyastvayā madvavacanātsa rājā"iti hadhuvaṃśe ca" | Somadeva: Kathasaritsagara (sokss_pu.htm.txt) 12408942 (0.045): tadāgacchāśramaṃ tāvannātidūramito mama // SoKss_12,34.157 // / tatrānayā matsutāyā sahāssva svagṛhe yathā / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16907876 (0.064): yat kṛtaṃ tv atra matprītyāai BrP_140.29a / yat kṛtaṃ rajanībhāge BrP_228.60c | ||||||||||
Naradasmrti (narads_u.htm.txt) 13223382 (0.043): N5.38a/ tavāham iti cātmānaṃ yo 'asvatantraḥ prayacchati / | ||||||||||||||||||||
Haribhadrasuri: Nyayapravesapravrtti (bsa066_u.htm.txt) 1704918 (0.052): nārabdhavyamidaṃ prayojanarahitatvāt unmattakavākyavat / tathā / nirabhidheyatvāt kākadantaparīkṣāvat / tathā asaṃbaddhatvāt daśa dāḍimāni | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16513748 (0.059): praṇāmakaraṇaṃ tu cikitsādiśāstravat saprayojanam eva, na ca / kākadantaparīkṣāvat | svaśāstāraṃ praṇamya śālistambasūtropanibaddhāṃ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7116538 (0.062): anyathā tvayaṃ prayojanābhidhānamanadhigacchan anarthamapyāśaṅketa, kiṃ / niṣprayojanamidaṃ kākadantaparīkṣāgranthavat, utāśakyasādhanaprayojanaṃ | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380950 (0.0): śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380955 (0.0): śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ / / api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte // KaU_1.26 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380958 (0.009): api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte // KaU_1.26 // / na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380967 (0.0): api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte // KaU_1.26 // / na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380975 (0.0): na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā / / jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva // KaU_1.27 // | Narahari: Bodhasara (nabodhsu.htm.txt) 19196018 (0.051): varayogyā'si kalyāṇi na sthāsyasi varaṃ vinā / / varaṇīyo varastādṛgyo bhavedajarāmaraḥ // NBs_25.13 // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5214532 (0.061): sa hovāca -- pratijñato ma eṣa varaḥ | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27278323 (0.061): sa hovāca pratijñato ma eṣa varaḥ | | Brahmanda-Purana (brndp2_u.htm.txt) 4598311 (0.063): mātaryadi varo deyastvayā me bhaktava tsale // BndP_2,39.47 // | ||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380983 (0.0): jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva // KaU_1.27 // / ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380990 (0.0): ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan / / abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta // KaU_1.28 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22380999 (0.0): abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta // KaU_1.28 // / yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381007 (0.0): yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat / / yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte // KaU_1.29 | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829085 (0.043): mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // KaU_2.25/1,2.25 // / iti kāṭhakopaniṣadi iti dvitīyā vallī // 2 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830681 (0.053): KaU_3.17/1,3.17 // / iti kāṭhakopaniṣadi tṛtīyā vallī // 3 // / yaḥ kaścid imaṃ granthaṃ paramaṃ prakṛṣṭaṃ guhyaṃ gopyaṃ śrāvayed | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832022 (0.055): evaṃ muner vijānata ātmā bhavati gautama // KaU_4.15/2,1.15 // / iti kāṭhakopaniṣadi caturthī vallī // / asya punar vidyāvato vidhvastopādhikṛtabhedadarśanasya | ||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830719 (0.033): adhyāyaparisamāpty artham // KaUBh_3.17/1,3.17 // / iti kaṭhavallyāṃ tṛtīyāvallībhāṣyam // 3 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381021 (0.0): anyac chreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17709849 (0.055): hatasya parivrāṭ samāna yoga kṣematvokteḥ anyac chreyo 'nyad utaiva preyaḥ | Bhagavadgita 2 (bhg4c02u.htm.txt) 7265558 (0.055): hatasya parivrāṭ-samāna-yoga-kṣematvokteḥ anyac chreyo 'nyad utaiva preyaḥ | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381029 (0.0): anyac chreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ / / tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827166 (0.053): tayoḥ | |||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22903115 (0.056): ārambhād iti | athavā jñāna karma niṣṭhayoḥ paraspara virodhād ekena / puruṣeṇa yugapad anuṣṭhātum aśakyatve sati itaretarānapekṣayor eva | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381038 (0.0): tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte // / KaU_2.1 // / śreyaś ca preyaś ca manuṣyam etas tau saṃparītya vivinakti dhīraḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381046 (0.0): śreyaś ca preyaś ca manuṣyam etas tau saṃparītya vivinakti dhīraḥ / / śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381056 (0.0): śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte // / KaU_2.2 // / sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381065 (0.0): sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ / / naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ // KaU_2.3 | ||||||||||||||||||||
Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24326625 (0.0): yathā śuktikāyāṃ rajataśuktikājñāne ekasya puruṣasya / / dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā"(ka.u.1 / 2 / 4) iti" | Bhagavadgita (bhgsbh_u.htm.txt) 22931776 (0.0): anyatvenopapatteḥ | dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā | Isa-Upanisad (Isopanisad or Isavasyopanisad), Kanva recension (isupsb_u.htm.txt) 24586238 (0.0): nadūramete viparīte viṣūcī avidyā yā ca vidyā"(ka.u.1 / 2 / 4) iti śruteḥ" | Katha-Upanisad (kathop_u.htm.txt) 22381074 (0.0): naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ // KaU_2.3 / dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10517507 (0.034): bhogāpavargamārgayorvailakṣaṇyaṃ pratijñāya 'dūramete viparīte viṣūcī / avidyā yā ca vidyā'iti darśitavānityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13341783 (0.034): bhogāpavargamārgayorvailakṣaṇyaṃ pratijñāya 'dūramete viparīte viṣūcī / avidyā yā ca vidyā'iti darśitavānityarthaḥ / | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381082 (0.0): dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā / / vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta // KaU_2.4 | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952154 (1.192): vidyāvidyāvibhāgapradarśanena ca 'vidyābhīpsinaṃ naciketasaṃ manye na tvā / kāmā bahavo 'lolupanta' (kā.1.2.4) iti praśasya praśnamapi tadīyaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10517532 (0.064): vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi / kāmāḥ putrādayo mayā dīyamānā durlabhā api nālolupanta lobhavantaṃ na | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13341808 (0.064): vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi / kāmāḥ putrādayo mayā dīyamānā durlabhā api nālolupanta lobhavantaṃ na | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381023 (0.053): anyac chreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ / / tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10517528 (0.025): tattvadhīḥ / / vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13341804 (0.025): tattvadhīḥ / / vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10517529 (0.037): vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13341805 (0.037): vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381091 (0.0): vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta // KaU_2.4 / avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17797534 (0.051): śrutiś caivam āha / avidyāyām antare vartamānāḥ / svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ | | Bhagavadgita 7 (bhg4c07u.htm.txt) 6351245 (0.051): śrutiś caivam āha - / avidyāyām antare vartamānāḥ / svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ | | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381096 (0.0): avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ / / dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ // KaU_2.5 | Bhagavadgita 7 (bhg4c07u.htm.txt) 6351252 (0.015): dandramyamāṇāḥ pariyanti mūḍhā / andhenaiva nīyamānā yathāndhāḥ || [KaṭhU 1.2.5] | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381097 (0.028): dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ // KaU_2.5 | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2969496 (0.0): darśayati 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham | Katha-Upanisad (kathop_u.htm.txt) 22381106 (0.0): dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ // KaU_2.5 / na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham / | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2969503 (0.0): darśayati 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham / ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me' (kaṭha. 2.6) | Katha-Upanisad (kathop_u.htm.txt) 22381115 (0.0): na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham / / ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me // KaU_2.6 // | Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4105462 (0.056): sa ca bālo 'yaṃ strīvittādiloko 'sti na paraloko 'stīti mānī / | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8534462 (0.056): sa ca bālo 'yaṃ strīvittādiloko 'sti na paraloko 'stīti mānī / | |||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6884935 (0.064): yadyayātmā loka iṣyate kimarthaṃ tatprāptisādhanatvena karmāṇyeva | ||||||||||||||||||||
Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2182142 (0.059): pūrvaślokoktajananamaraṇarūpaduḥkhāśrayatvād ity arthaḥ | "bhāvāḥ"" | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2996183 (0.0): tathācaśrutirdurbodhatvamātmano darśayati 'śravaṇāyāpi bahubhiryo na / labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / | Bhagavadgita 2 (bhg4c02u.htm.txt) 7275541 (0.0): yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ || [Gītā 7.3] iti | / śravaṇāyāpi bahubhir yo na labhyaḥ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1399783 (0.0): śravaṇāyāpi bahubhir yo na labhyaḥ / śṛṇvanto 'pi bahavo yaṃ na vidyuḥ8 / | Katha-Upanisad (kathop_u.htm.txt) 22381127 (0.0): ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me // KaU_2.6 // / śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827454 (0.039): chravaṇāyāpi śravaṇārthaṃ śrotam api yo na labhya ātmā bahubhir anekaiḥ / śṛṇvanto 'pi bahavo 'neke 'nye yam ātmānaṃ na vidyur na vidanty abhāgino | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2937100 (0.055): tathā ca kāṭhake-śravaṇāyāpi bahubhiryo na labhyaḥ"ityādivākyaiḥ su" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27211848 (0.055): tathā ca kāṭhake śravaṇāyāpi bahubhiryo na labhyaḥ"ityādivākyaiḥ su" | Bhagavadgita 2 (bhg4c02u.htm.txt) 7275876 (0.058): śṛṇvanto 'pi bahavo yaṃ na vidyuḥ | / āścaryo vaktā kuśalo 'sya labdhā | |||||||||||||
Bhagavadgita 2 (bhg4c02u.htm.txt) 7275548 (0.0): śṛṇvanto 'pi bahavo yaṃ na vidyuḥ | / āścaryo vaktā kuśalo 'sya labdhā | Bhagavadgita 2 (bhg4c02u.htm.txt) 7275885 (0.0): śṛṇvanto 'pi bahavo yaṃ na vidyuḥ | / āścaryo vaktā kuśalo 'sya labdhā / āścaryo jñātā kuśalānuśiṣṭa || [KaṭhU 1.2.7] iti ||29|| | Katha-Upanisad (kathop_u.htm.txt) 22381134 (0.0): śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / / āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ // KaU_2.7 | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2996186 (5.960): labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / / āścaryo 'sya vaktā kuśalo 'sya labdhāścaryo jñātā kuśalānuśiṣṭaḥ' (ka. | Bhagavadgita (bhg4c__u.htm.txt) 17719950 (0.032): yadi tu śrutvāpy enaṃ veda na caiva kaścid ity eva vyākhyāyeta tadā / āścaryo jñātā kuśalānuśiṣṭaḥ [KaṭhU 1.2.7] iti śrutyaika vākyatā na syāt | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7275658 (0.032): yadi tu śrutvāpy enaṃ veda na caiva kaścid ity eva vyākhyāyeta tadā / āścaryo jñātā kuśalānuśiṣṭaḥ [KaṭhU 1.2.7] iti śrutyaika-vākyatā na syāt | | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381135 (0.038): āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ // KaU_2.7 / na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2996177 (0.039): tathācaśrutirdurbodhatvamātmano darśayati 'śravaṇāyāpi bahubhiryo na / labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / | Bhagavadgita 2 (bhg4c02u.htm.txt) 7275535 (0.039): śravaṇāyāpi bahubhir yo na labhyaḥ / śṛṇvanto 'pi bahavo yaṃ na vidyuḥ | | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1399780 (0.039): śravaṇāyāpi bahubhir yo na labhyaḥ / śṛṇvanto 'pi bahavo yaṃ na vidyuḥ8 / | Katha-Upanisad (kathop_u.htm.txt) 22381121 (0.039): śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4131692 (0.037): ātmano yathāvadvaktāpyāścaryaḥ adbhutavat kaścideva bhavati / | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8586588 (0.037): ātmano yathāvadvaktāpyāścaryaḥ adbhutavat kaścideva bhavati / | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17719948 (0.054): yadi tu śrutvāpy enaṃ veda na caiva kaścid ity eva vyākhyāyeta tadā / āścaryo jñātā kuśalānuśiṣṭaḥ [KaṭhU 1.2.7] iti śrutyaika vākyatā na syāt | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7275656 (0.054): yadi tu śrutvāpy enaṃ veda na caiva kaścid ity eva vyākhyāyeta tadā / āścaryo jñātā kuśalānuśiṣṭaḥ [KaṭhU 1.2.7] iti śrutyaika-vākyatā na syāt | | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17719948 (0.059): yadi tu śrutvāpy enaṃ veda na caiva kaścid ity eva vyākhyāyeta tadā / āścaryo jñātā kuśalānuśiṣṭaḥ [KaṭhU 1.2.7] iti śrutyaika vākyatā na syāt | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7275656 (0.059): yadi tu śrutvāpy enaṃ veda na caiva kaścid ity eva vyākhyāyeta tadā / āścaryo jñātā kuśalānuśiṣṭaḥ [KaṭhU 1.2.7] iti śrutyaika-vākyatā na syāt | | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381145 (0.0): āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ // KaU_2.7 / na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381154 (0.0): na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ / / ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // KaU_2.8 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827602 (0.040): ātmani prokte 'nanyaprokte gatir atrānyāvagatir nāsti jñeyasyānyasyābhāvāt | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381138 (0.054): āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ // KaU_2.7 / na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381155 (0.057): ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // KaU_2.8 // / naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha / | |||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6868674 (0.031): nāyamāmtaivandharmā naivadharmā kartākartā śuddho 'śuddho baddho muktaḥ | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827643 (0.038): procyamānabrahmātmabhūtenācāryeṇānanyatayā prokta ātmany agatir anavabodho | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827626 (0.062): 'vagantavyābhāvān na gatir atrāvaśiṣyate, saṃsāragatir vātra nāsty ananya / ātmani prokte nāntarīyakatvāt tadvijñānaphalasya mokṣasya / athavā | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381148 (0.040): ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // KaU_2.8 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827512 (0.040): ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827628 (0.041): 'vagantavyābhāvān na gatir atrāvaśiṣyate, saṃsāragatir vātra nāsty ananya / ātmani prokte nāntarīyakatvāt tadvijñānaphalasya mokṣasya / athavā | ^ (brsvbh2u.htm.txt) 23601005 (0.062): dhūmadhvajābhāve, suṣuptyādyavasthāsu ca jñeyasyābhāvāttadvyāpyasya / jñānasyābhāvaḥ / / tathāca nātmasvabhāvaścaitanyaṃ tadanuvṛttāvapi caitanyasya vyāvṛttiḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 470444 (0.063): asyaiva prasiddhatvādanyasya tadabhāvāt / / anyathā svarūpasyaiva bheda iti pāribhāṣikaṃ nāmāntaramuktaṃ syāt / | ||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827600 (0.047): sarvavikalpagatipratyastamitatvād ātmanaḥ / athavā svātmabhūte 'nanyasminn / ātmani prokte 'nanyaprokte gatir atrānyāvagatir nāsti jñeyasyānyasyābhāvāt | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827581 (0.062): ādilakṣaṇā cintā gatir atrāsminn ātmani nāsti na vidyate | |||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827600 (0.041): sarvavikalpagatipratyastamitatvād ātmanaḥ / athavā svātmabhūte 'nanyasminn / ātmani prokte 'nanyaprokte gatir atrānyāvagatir nāsti jñeyasyānyasyābhāvāt | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827567 (0.038): ucyate -- ananyaprokte 'nanyenāpṛthag darśinācāryeṇa / pratipādyabrahmātmabhūtena prokta ukta ātmani gatir anekadhāstināstīty | ||||||||||||||||||||
Udayana: Nyayakusumanjali, Stavaka 4 (udnyku4u.htm.txt) 17411103 (0.049): tathāpyāropitārthavacchinnajñānālambanatvena kathaṃ na bhrāntatvamiti cet- / na- yad yatra nāsti tatra tasyāvagatiriti bhrāntyarthatvāt / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3210680 (0.0): tathāca śrutiḥ 'naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21052836 (0.0): śrutau ca [KaṭhU 1.2.9] / naiṣā tarkeṇa matir āpaneyā / proktānyenaiva sujñānāya preṣṭha // Hbhv_1.37 // | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20975308 (0.0): naṣṭa-pratiṣṭhatvāt | evam āha śrutiḥ naiṣā tarkeṇa matir āpaneyā / proktānyenaiva sujñānāya preṣṭha iti (KaṭhaU 1.2.9) | vyāpyāropeṇa | Katha-Upanisad (kathop_u.htm.txt) 22381164 (0.0): ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // KaU_2.8 // / naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13923300 (0.016): gurum evābhigacched [MuṇḍU 1.1.12] iti, ācāryavān puruṣo veda [ChāU / 6.14.2] iti, naiṣā tarkeṇa matir apaneyā proktānyenaiva sujñānāya preṣṭhā | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8646292 (0.042): śuṣkatarkeṇa 'āneyā'; utpādyā 'apaneyā'; nirākāryā ca na bhavatītyarthaḥ / / 'proktānyena sujñānāya preṣṭha'; iti vākyaśeṣaḥ / preṣṭheti naciketasaṃ | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381175 (0.0): naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha / / yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381185 (0.0): yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā // / KaU_2.9 // / jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827862 (0.043): anityair adhruvair yan nityaṃ dhruvaṃ tatprāpyate paramātmākhyaḥ śevadhiḥ | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381194 (0.0): jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat / / tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827887 (0.033): yatas tatas tasmān mayā jānatāpi nityam anityasādhanaiḥ prāpyata iti / nāciketaś cito 'gnir anityair dravyaiḥ paśvādibhiḥ svargasukhasādhanabhūto | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381177 (0.052): yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā // / KaU_2.9 // / jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381183 (0.043): jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat / / tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381190 (0.033): tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381195 (0.057): tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // / KaU_2.10 // / kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381203 (0.0): tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // / KaU_2.10 // / kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381213 (0.0): kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram / / stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23827978 (0.061): niratiśayatvāt stomamahat / urugāyaṃ vistīrṇāṃ gatim / pratiṣṭhāṃ sthitim | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381213 (0.045): stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ // / KaU_2.11 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381207 (0.061): stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952170 (0.0): praśaṃsanyaduvāca 'taṃ durdarśaṃ gūḍhamanupraviṣṭhaṃ guhāhitaṃ / gahvareṣṭhaṃ purāṇam / | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14413401 (0.0): taṃ durdaśaṃ gūḍham anupraviṣṭaṃ / guhāhitaṃ gahvareṣṭhaṃ purāṇam [KaṭhU 1.2.12] | Katha-Upanisad (kathop_u.htm.txt) 22381221 (0.0): stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ // / KaU_2.11 // / taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam / | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933627 (0.0): tathā 'taṃ durdarśa gūḍhamanupraviṣṭhaṃ purāṇam / / adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti' (kā. 1.2.12) | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952178 (0.0): praśaṃsanyaduvāca 'taṃ durdarśaṃ gūḍhamanupraviṣṭhaṃ guhāhitaṃ / gahvareṣṭhaṃ purāṇam / / adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // | Katha-Upanisad (kathop_u.htm.txt) 22381230 (0.0): taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam / / adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // KaU_2.12 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429569 (0.0): rūpeṇābhiniṣpadyate iti daharavidyāphalenopasaṃhṛtam / anyatrāpi | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828080 (0.043): adhyātmayogas tasyādhigamas tena matvā devam ātmānaṃ dhīro harṣaśokāv | ||||||||||||||||
Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10726862 (0.058): durdarśaṃ duḥkhena darśanamasyeti durdarśam, asti nāstīti | ||||||||||||||||||||
Agamasastra 4) Alatasantiprakarana (agsas_4u.htm.txt) 10726862 (0.062): durdarśaṃ duḥkhena darśanamasyeti durdarśam, asti nāstīti | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933626 (0.043): adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti' (kā. 1.2.12) | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952177 (0.043): adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // | Katha-Upanisad (kathop_u.htm.txt) 22381228 (0.043): adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // KaU_2.12 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429566 (0.043): adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti" ity evam" | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381239 (0.0): adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // KaU_2.12 // / etac chrutvā saṃparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381247 (0.0): etac chrutvā saṃparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya / / sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye // KaU_2.13 | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10919646 (5.960): tadedārīratvaṃ mokṣākhyam / / 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10944114 (5.960): pṛṣṭaṃ ceha brahma 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt / | Katha-Upanisad (kathop_u.htm.txt) 22381256 (5.960): sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye // KaU_2.13 / anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949250 (0.024): prakaraṇādapyatra paramātmaniścayaḥ / / anyatra dharmādanyatrādharmādanyatrāsmatkṛtākṛtāt / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951818 (0.036): atrāha yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, / kiṃ sa evāyam 'anyatra dharmādanyatrādharmāt' iti punaranukṛṣyate, kiṃvā | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933154 (0.041): dharmādanyatrādharmadanyatrāsmātkṛtākṛtāt / / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kāṭha. 1.2.14) iti | Bhagavadgita (bhgsbh_u.htm.txt) 22920020 (0.046): vacanena, anyatra dharmād anyatrādharmād [KaṭhU 1.2.14] iti copakramya | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5888287 (0.053): prāk pṛṣṭaṃ cātra brahma 'anyatra dharmādanyatrādharmāt'ityādinā / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25535714 (0.053): prāk pṛṣṭaṃ cātra brahma 'anyatra dharmādanyatrādharmāt' ityādinā / | ||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933159 (0.0): dharmādanyatrādharmadanyatrāsmātkṛtākṛtāt / / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kāṭha. 1.2.14) iti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10944117 (0.0): pṛṣṭaṃ ceha brahma 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt / / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kā. 1.2.14) iti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949255 (0.0): anyatra dharmādanyatrādharmādanyatrāsmatkṛtākṛtāt / / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada (kā. 1.2.14) iti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951749 (0.0): 'anyatra dharmādantrādharmānyatrāsmatkṛtākṛtāt / / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada // | Katha-Upanisad (kathop_u.htm.txt) 22381261 (0.0): anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt / / anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada // KaU_2.14 // | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10919648 (5.960): 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt / / anyatra bhūtācca bhavyācca' (ka. 2.14) | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13918449 (0.027): tathā tad vimukha karmādibhis tat sāmmukhya pratipatteś cātyāntāyogaḥ | / kṛtākṛtād anyatra bhūtāc ca bhavyāc ca iti śruty ādeḥ | tam etam ātmānaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13340640 (0.044): 'anyatra dharmādantrādharmānyatrāsmatkṛtākṛtāt / / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada // | |||||||||||||
Bhartrhari: Vakyapadiya (vakyp1au.htm.txt) 25213529 (0.060): avastu syād atītaṃ yad $ vyavahārasya gocaram & / tatra vastugato bhedo % na nirvacanam arhati // BVaky_3,3.77 // | Bhartrhari: Vakyapadiya (vakyp1pu.htm.txt) 26148437 (0.060): avastu syād atītaṃ yad vyavahārasya gocaram / / tatra vastugato bhedo na nirvacanam arhati // BVaky_3,3.77 // | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20100615 (0.0): 06,030.011d*0096_01 sarve vedā yat padam āmananti / 06,030.011d*0096_02 tapāṃsi sarvāṇi ca yad vadanti | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2993589 (0.0): 'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti / | Bhagavadgita (bhgsbh_u.htm.txt) 22920031 (0.0): sarve vedā yat padam āmananti / tapāṃsi sarvāṇi ca yad vadanti | | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099245 (0.0): sarve vedā yatpadamāmananti / tapāṃsi sarvāṇi ca yadvadanti | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2092536 (0.0): tathāpisarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti';" | Katha-Upanisad (kathop_u.htm.txt) 22381271 (0.0): anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada // KaU_2.14 // / sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828275 (0.034): sarve vedā yat padaṃ padanīyaṃ gamanīyam avibhāgenāvirodhenāmananti / pratipādayanti, tapāṃsi sarvāṇi ca yad vadanti yat prāptyarthānīty arthaḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2098117 (0.051): sarve vedā iti // / sarve vedā āmananti yat padaṃ tviti hi śrutiḥ // MAnuv_1,1.159ab // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17677506 (0.051): sarve vedā āmananti yat padaṃ tviti hi śrutiḥ / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1380126 (0.060): tad āha śrutigaṇaḥ sarve vedā yatpadam āmananti sarve vedā yatraikaṃ | |||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20100604 (0.0): 06,030.011c yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20100621 (0.0): 06,030.011d*0096_02 tapāṃsi sarvāṇi ca yad vadanti / 06,030.011d*0096_03 yad icchanto brahmacaryaṃ caranti | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2993595 (0.0): 'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti / / yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa bravīmi' (kaṭha. | Bhagavadgita (bhagvg_u.htm.txt) 25624760 (0.0): yad icchanto brahmacaryaṃ caranti / tat te padaṃ saṃgraheṇa pravakṣye 8.11 | Bhagavadgita (bhgce__u.htm.txt) 15625587 (0.0): yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye | Bhagavadgita (bhgsbh_u.htm.txt) 22919899 (0.0): yad icchanto brahmacaryaṃ caranti / tat te padaṃ saṃgraheṇa pravakṣye ||BhG_8.11|| | Bhagavadgita (bhgsbh_u.htm.txt) 22920038 (0.0): tapāṃsi sarvāṇi ca yad vadanti | / yad icchanto brahmacaryaṃ caranti | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099170 (0.0): yad icchanto brahmacaryaṃ caranti / tat te padaṃ saṃgraheṇa pravakṣye ||11|| | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099252 (0.0): tapāṃsi sarvāṇi ca yadvadanti | / yadicchanto brahmacaryaṃ caranti | Katha-Upanisad (kathop_u.htm.txt) 22381279 (0.0): sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti / / yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3443827 (0.0): yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye || | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1421081 (0.014): yad icchanto brahmacaryaṃ caranti tat te padaṃ saṅgraheṇābhidhāsye // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3443853 (0.030): akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahmacaryaṃ caranti, tat / padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetaseti padam; tan | % Mahabharata: Bhismaparvan (mbh_06_u.htm.txt) 25647160 (0.045): 06,030.011c yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa / pravakṣye | |||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2092536 (0.030): tathāpisarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti';" | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20100614 (0.034): 06,030.011d*0096_01 sarve vedā yat padam āmananti / 06,030.011d*0096_02 tapāṃsi sarvāṇi ca yad vadanti | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2993588 (0.034): 'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti / | Bhagavadgita (bhgsbh_u.htm.txt) 22920030 (0.034): sarve vedā yat padam āmananti / tapāṃsi sarvāṇi ca yad vadanti | | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099244 (0.034): sarve vedā yatpadamāmananti / tapāṃsi sarvāṇi ca yadvadanti | | Katha-Upanisad (kathop_u.htm.txt) 22381270 (0.034): sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828245 (0.034): sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti / / yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmy om ity | ||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381287 (0.0): om ity etat // KaU_2.15 // / etad dhy evākṣaraṃ brahma etad dhy evākṣaraṃ param / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381291 (0.0): etad dhy evākṣaraṃ brahma etad dhy evākṣaraṃ param / | Agni-Purana (agp_bi_u.htm.txt) 4911918 (0.063): detadekākṣaraṃ jñātvā yo yadicchati tasya tat //AP_371.028cd/ | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381287 (0.023): om ity etat // KaU_2.15 // / etad dhy evākṣaraṃ brahma etad dhy evākṣaraṃ param / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381288 (0.038): etad dhy evākṣaraṃ brahma etad dhy evākṣaraṃ param / | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709747 (0.0): tathā hyoṅkārālambanasya brahma prasīdati / / etadālambanaṃ śreṣṭhametadālambanaṃ param / / etadālambanaṃ jñātvā brahmaloke mahīyate"iti śruteḥ /" | Katha-Upanisad (kathop_u.htm.txt) 22381298 (0.0): etad dhy evākṣaraṃ jñātvā yo yad icchati tasya tat // KaU_2.16 // / etad ālambanaṃ śreṣṭham etad ālambanaṃ param / | |||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709750 (0.0): tathā hyoṅkārālambanasya brahma prasīdati / / etadālambanaṃ śreṣṭhametadālambanaṃ param /" | Katha-Upanisad (kathop_u.htm.txt) 22381302 (0.0): etad ālambanaṃ śreṣṭham etad ālambanaṃ param / / etad ālambanaṃ jñātvā brahmaloke mahīyate // KaU_2.17 // | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381301 (0.063): etad ālambanaṃ jñātvā brahmaloke mahīyate // KaU_2.17 // | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709750 (0.028): etadālambanaṃ śreṣṭhametadālambanaṃ param / / etadālambanaṃ jñātvā brahmaloke mahīyate"iti śruteḥ /" | Katha-Upanisad (kathop_u.htm.txt) 22381301 (0.028): etad ālambanaṃ śreṣṭham etad ālambanaṃ param / / etad ālambanaṃ jñātvā brahmaloke mahīyate // KaU_2.17 // | |||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830661 (0.061): mahīyata ātmabhūta upāsyo bhavatīty arthaḥ // KaUBh_3.16/1,3.16 // | ||||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21002236 (0.060): vrīhiṣu kalpanīyamityāśaṅkyāha na ceti// 5 taccātmanīti ca / svarūpasaṃbandhena / sākṣāditi// ātmaniṣṭhajñānāderbāhyaghaṭādineveti | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381312 (0.0): na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828472 (0.044): pratiṣidhyete prathamaṃ sarvavikriyāpratiṣedhārthaṃ na jāyate mriyate veti / / vipaścinmedhāvī, avipariluptacaitanyasvabhāvāt / kiñ ca nāyam ātmā | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3452858 (0.060): jīvātmatattvam / na jāyate mriyate vā vipaścit" ity ādiśrutisiddho" | Bhagavadgita (bhg4c__u.htm.txt) 17855817 (0.061): tat jīvasyādy utpattir nāsty ato 'not 'pi neti nityāsāv ity arthaḥ | evam / āha śrutiḥ na jāyate mriyate vā vipaścit [KaṭhU 1.2.18] ity ādyā | aham | Bhagavadgita 13 (bhg4c13u.htm.txt) 26723388 (0.061): tat jīvasyādy-utpattir nāsty ato 'not 'pi neti nityāsāv ity arthaḥ | evam / āha śrutiḥ -- na jāyate mriyate vā vipaścit [KaṭhU 1.2.18] ity ādyā | aham | ||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20097240 (0.0): 06,024.020a na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na / 06,024.020c ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14750750 (0.0): na jāyate mriyate vā kadacinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ / / ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // | Bhagavadgita (bhgce__u.htm.txt) 15621314 (0.0): ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre Bhg_02.020c | Bhagavadgita (bhgsbh_u.htm.txt) 22897315 (0.0): nāyaṃ bhūtvā bhavitā vā na bhūyaḥ | / ajo nityaḥ śāśvato 'yaṃ purāṇo / na hanyate hanyamāne śarīre ||BhG_2.20|| | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270953 (0.0): nāyaṃ bhūtvā bhavitā vā na bhūyaḥ | / ajo nityaḥ śāśvato 'yaṃ purāṇo | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127317 (0.0): na jāyate mriyate tat kadācinnāyaṃ bhūtvā na babhūva kaścit / / ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // Dg_4.32 = | Katha-Upanisad (kathop_u.htm.txt) 22381321 (0.0): na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit / / ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // KaU_2.18 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3425973 (0.0): na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ | / ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre || BhG_2.20 || | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1398366 (0.033): na jāyate mriyate14 vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ / / ajo nityaḥ śāśvato 'yaṃ15 purāṇo na hanyate hanyamāne śarīre // BhG_2.21 | Bhagavadgita (bhagvg_u.htm.txt) 25621519 (0.045): ajo nityaḥ śāśvatoyaṃ purāṇo / na hanyate hanyamāne śarīre 2.20 | Bhagavadgita (bhg4c__u.htm.txt) 17715244 (0.052): nāyaṃ bhūtvā bhavitā vā na bhūyaḥ | / ajo nityaḥ śāśvato 'yaṃ purāṇo | ||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22897318 (0.036): na hanyate hanyamāne śarīre ||BhG_2.20|| / na jāyate notpadyate, jani lakṣaṇā vastu vikriyā na ātmano vidyate ity | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18394068 (0.056): tataśca naivāsya bhagavatprāptirmokṣaḥ syāt / / na jāyate(na)mriyata ityādiśrutismṛtivirodhācca / | Katha-Upanisad (kathop_u.htm.txt) 22381320 (0.058): ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // KaU_2.18 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28957982 (0.064): na jāyate na mriyate LiP_1,88.24a / na jāyante tathā somaṃ LiP_1,28.11c | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828426 (0.044): tasyoṅkārālambanasyātmanaḥ sākṣāt svarūpanirdidhārayiṣayedam ucyate -- / na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit / | ||||||||||||||||||||
Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3426040 (0.050): spṛśatītyarthaḥ / ataḥ sarvadehagata ātmā ajaḥ, ata eva nityaḥ / śāśvataḥ | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17715098 (0.0): pṛthag upadeśaḥ | hantā cen manyate hantuṃ hataś cen manyate hatam [KaṭhU | Bhagavadgita (bhg4c__u.htm.txt) 17715205 (0.0): mantavyaḥ | śrutiś caivam āha hantā cen manyate hantuṃ hataś cen manyate | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270807 (0.0): pṛthag-upadeśaḥ | hantā cen manyate hantuṃ hataś cen manyate hatam [KaṭhU | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270914 (0.0): mantavyaḥ | śrutiś caivam āha - hantā cen manyate hantuṃ hataś cen manyate | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127328 (0.0): DbhP_7,34.32 // / hataṃ cenmanyate hantuṃ hataścenmanyate hatam / | Katha-Upanisad (kathop_u.htm.txt) 22381330 (0.0): ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // KaU_2.18 // / hantā cen manyate hantuṃ hataś cen manyate hatam / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828574 (0.044): cintayati hantuṃ haniṣyāmy enam iti yo 'py anyo hataḥ so 'pi cen manyate / hatam ātmānaṃ hato 'ham ity ubhāv api tau na vijānītaḥ svam ātmānam, yato | ||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20097223 (0.0): 06,024.019a ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam / 06,024.019c ubhau tau na vijānīto nāyaṃ hanti na hanyate | Bhagavadgita (bhagvg_u.htm.txt) 25621503 (0.0): ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam / ubhau tau na vijānīto nāyaṃ hanti na hanyate 2.19 | Bhagavadgita (bhgce__u.htm.txt) 15621293 (0.0): ubhau tau na vijānīto nāyaṃ hanti na hanyate Bhg_02.019c | Bhagavadgita (bhgsbh_u.htm.txt) 22897224 (0.0): ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam | / ubhau tau na vijānīto nāyaṃ hanti na hanyate ||BhG_2.19|| | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270602 (0.0): ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam | / ubhau tau na vijānīto nāyaṃ hanti na hanyate ||19|| | Katha-Upanisad (kathop_u.htm.txt) 22381335 (0.0): hantā cen manyate hantuṃ hataś cen manyate hatam / / ubhau tau na vijānīto nāyaṃ hanti na hanyate // KaU_2.19 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3425903 (0.0): ya enaṃ vetti hantāraṃ yaś cainan manyate hatam | / ubhau tau na vijānīto nāyaṃ hanti na hanyate || BhG_2.19 || | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1398310 (0.024): ya enaṃ vetti9 hantāraṃ yaś cainaṃ manyate hatam / / ubhau tau na (vi)jānīto nāyaṃ hanti na hanyate // BhG_2.20 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3425921 (0.037): yaś cainaṃ kenāpi hetunā hataṃ manyate; tāv ubhau na vijānītaḥ, uktair | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10366478 (0.045): 12,217.014a hataṃ hanti hato hy eva yo naro hanti kaṃ cana / 12,217.014c ubhau tau na vijānīto yaś ca hanti hataś ca yaḥ | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127328 (0.046): hataṃ cenmanyate hantuṃ hataścenmanyate hatam / / ubhau tau na vijānītau nāyaṃ hanti na hanyate // Dg_4.33 = DbhP_7,34.33 // | Bhagavadgita (bhg4c__u.htm.txt) 17714893 (0.057): ubhau tau na vijānīto nāyaṃ hanti na hanyate ||19|| / śrīdharaḥ : tad evaṃ bhīṣmādi mṛtyu nimittaḥ śoko nivāritaḥ, yac cātmano | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828574 (0.059): cintayati hantuṃ haniṣyāmy enam iti yo 'py anyo hataḥ so 'pi cen manyate / hatam ātmānaṃ hato 'ham ity ubhāv api tau na vijānītaḥ svam ātmānam, yato | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17715097 (0.055): pṛthag upadeśaḥ | hantā cen manyate hantuṃ hataś cen manyate hatam [KaṭhU | Bhagavadgita (bhg4c__u.htm.txt) 17715204 (0.055): mantavyaḥ | śrutiś caivam āha hantā cen manyate hantuṃ hataś cen manyate / hatam [KaṭhU 1.2.19] ity ādinā | etena mā hiṃsyāt sarva bhūtāni ity | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270806 (0.055): pṛthag-upadeśaḥ | hantā cen manyate hantuṃ hataś cen manyate hatam [KaṭhU | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270913 (0.055): mantavyaḥ | śrutiś caivam āha - hantā cen manyate hantuṃ hataś cen manyate / hatam [KaṭhU 1.2.19] ity ādinā | etena mā hiṃsyāt sarva-bhūtāni ity | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127328 (0.055): hataṃ cenmanyate hantuṃ hataścenmanyate hatam / | Katha-Upanisad (kathop_u.htm.txt) 22381329 (0.055): hantā cen manyate hantuṃ hataś cen manyate hatam / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828545 (0.064): hantā cen manyate hantuṃ hataś cen manyate hatam / / ubhau tau na vijānīto nāyaṃ hanti na hanyate // KaU_2.19/1,2.19 // | ||||||||||||||
Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127328 (0.044): hataṃ cenmanyate hantuṃ hataścenmanyate hatam / | Katha-Upanisad (kathop_u.htm.txt) 22381331 (0.044): hantā cen manyate hantuṃ hataś cen manyate hatam / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828547 (0.044): hantā cen manyate hantuṃ hataś cen manyate hatam / / ubhau tau na vijānīto nāyaṃ hanti na hanyate // KaU_2.19/1,2.19 // | Bhagavadgita (bhg4c__u.htm.txt) 17715097 (0.052): pṛthag upadeśaḥ | hantā cen manyate hantuṃ hataś cen manyate hatam [KaṭhU | Bhagavadgita (bhg4c__u.htm.txt) 17715204 (0.052): mantavyaḥ | śrutiś caivam āha hantā cen manyate hantuṃ hataś cen manyate / hatam [KaṭhU 1.2.19] ity ādinā | etena mā hiṃsyāt sarva bhūtāni ity | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270806 (0.052): pṛthag-upadeśaḥ | hantā cen manyate hantuṃ hataś cen manyate hatam [KaṭhU | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270913 (0.052): mantavyaḥ | śrutiś caivam āha - hantā cen manyate hantuṃ hataś cen manyate / hatam [KaṭhU 1.2.19] ity ādinā | etena mā hiṃsyāt sarva-bhūtāni ity | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3425899 (0.055): ya enaṃ vetti hantāraṃ yaś cainan manyate hatam | / ubhau tau na vijānīto nāyaṃ hanti na hanyate || BhG_2.19 || | Bhagavadgita (bhgsbh_u.htm.txt) 22898009 (0.058): bādhate ity abhyupagantavyam | tac ca ajñānaṃ darśitam hantā aham, hato / 'smi iti ubhau tau na vijānīta iti | atra ca ātmanaḥ hanana kriyāyāḥ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20097219 (0.059): 06,024.019a ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam / 06,024.019c ubhau tau na vijānīto nāyaṃ hanti na hanyate | Bhagavadgita (bhagvg_u.htm.txt) 25621499 (0.059): ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam / ubhau tau na vijānīto nāyaṃ hanti na hanyate 2.19 | Bhagavadgita (bhgsbh_u.htm.txt) 22897220 (0.059): ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam | / ubhau tau na vijānīto nāyaṃ hanti na hanyate ||BhG_2.19|| | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270598 (0.059): ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam | / ubhau tau na vijānīto nāyaṃ hanti na hanyate ||19|| | ||||||||
Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22883430 (0.053): saṃyogaviyogarūpo janmajarāmaraṇaprabandhaḥ saṃsāraḥ / / sa ca dharmādharmanimitto nānyanimittaḥ / | ||||||||||||||||||||
Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127346 (0.0): ubhau tau na vijānītau nāyaṃ hanti na hanyate // Dg_4.33 = DbhP_7,34.33 // / aṇoraṇīyān mahato mahīyān ātmāsya jantornihito guhāyām / | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2010254 (0.0): iha bhavati | nānyaḥ panthā vidyate ['yanāya] | aṇoraṇiyān mahato mahīyān / ātmā guhāyāṃ nihito 'sya jantoḥ | tamakratuḥ paśyati [vītaśokaḥ] sūtraṃ | Katha-Upanisad (kathop_u.htm.txt) 22381346 (0.0): ubhau tau na vijānīto nāyaṃ hanti na hanyate // KaU_2.19 // / aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12809627 (0.0): MSS_0492 1 aṇoraṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2508176 (0.0): SvetUp_3.19 // / aṇor aṇīyān mahato mahīyān $ ātmā guhāyāṃ nihito 'sya jantoḥ & | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23981952 (0.0): SvetUp_3.19 // / aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12147859 (0.0): 5.1.0.32 sarasvatī ṣaṭ ca / 5.1.121.1[*105] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12160717 (0.0): tasmai variṣṭhāya vara pravṛddhyai svāhā / 7.1.17.3 [9.3] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12162831 (0.0): tasmai variṣṭhāya vara pravṛddhyai svāhā / 7.2.17.3 [9.3] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23857630 (0.019): aṇor aṇīyān mahato mahīyān $ ātmā guhāyāṃ nihito 'sya jantoḥ & / tam akratuṃ paśyati vītaśoko % dhātuprasādān mahimānam īśam // SvetUp_3.20 | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26561989 (0.019): aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / / tam akratuṃ paśyati vītaśoko dhātuprasādān mahimānam īśam // SvetUp_3.20 | Jnanasambhu (c. 12th cent.): Sivapujastava (jssivpau.htm.txt) 27948395 (0.052): ya eṣa devo mahato mahīyān $ aṇoraṇīyānbhavabhīrubhiḥ saḥ & | Jnanasambhu (c. 12th cent.): Sivapujastava (jssivppu.htm.txt) 14371030 (0.052): ya eṣa devo mahato mahīyān aṇoraṇīyānbhavabhīrubhiḥ saḥ / | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22741163 (0.052): jagad-aṇḍa-cayā iti na cāntar na bahir yasya [BhP 10.9.13] ity ādeḥ | aṇor / aṇīyān mahato mahīyān [ŚvetU 3.20] ity ādi śruteḥ | yo'sau sarveṣu bhūteṣu | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12809657 (0.060): MSS_0494 1 aṇoraṇīyān mahato mahīyān yoge viyoge divaso'ṅganāyāḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15858148 (0.064): aṇoraṇīyānmahato mahīyānsanātanātmākhilaviśvahetuḥ / | |||||
Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127350 (0.0): aṇoraṇīyān mahato mahīyān ātmāsya jantornihito guhāyām / / tam akratuḥ paśyati vītaśoko dhātuḥ prasādān mahimānam asya // Dg_4.34 = | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2010255 (0.0): ātmā guhāyāṃ nihito 'sya jantoḥ | tamakratuḥ paśyati [vītaśokaḥ] sūtraṃ | Katha-Upanisad (kathop_u.htm.txt) 22381353 (0.0): aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / / tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ // KaU_2.20 | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12809633 (0.0): MSS_0492 1 aṇoraṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / / MSS_0492 2 tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23857636 (0.0): aṇor aṇīyān mahato mahīyān $ ātmā guhāyāṃ nihito 'sya jantoḥ & / tam akratuṃ paśyati vītaśoko % dhātuprasādān mahimānam īśam // SvetUp_3.20 | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26561995 (0.0): aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / / tam akratuṃ paśyati vītaśoko dhātuprasādān mahimānam īśam // SvetUp_3.20 | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2508180 (0.0): aṇor aṇīyān mahato mahīyān $ ātmā guhāyāṃ nihito 'sya jantoḥ & / tam akratuḥ paśyati vīta-śoko % dhātuḥ prasādān mahimānam īśam [*14] // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23981956 (0.0): aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / / tam akratuḥ paśyati vīta-śoko dhātuḥ prasādān mahimānam īśam [*14] // | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12147864 (0.021): 5.1.121.1[*105] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / tam akratuṃ paśyati vīta śoko dhātuḥ prasādān mahimānam īśam | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12160722 (0.021): 7.1.17.3 [9.3] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / tam akratuṃ paśyati vīta śoko dhātuḥ prasādān mahimānam īśa[gg]ṃ svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12162836 (0.021): 7.2.17.3 [9.3] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ / tam akratuṃ paśyati vīta śoko dhātuḥ prasādān mahimānam īśa(gg)ṃ svāhā | ||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24160676 (0.043): 'ityādeḥ'; itivākyāt / ādiśabdena 'aṇoraṇīyānmahatomahīyān'; (kaṭha. | ||||||||||||||||||||
Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15578257 (0.036): upalabdhinimittatvācca, darśanaśravaṇamananavijñānādiliṅgaiḥ antaḥ śarīre | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17856840 (0.0): iti śravaṇāt | acaram acalaṃ caraṃ calaṃ ca āsīno dūraṃ vrajati śayāno / yāti sarvataḥ [KaṭhU 1.2.21] iti śruteḥ | sūkṣmatvāt pratyaktvāc | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4143631 (0.0): upādhiviśeṣasambandhādviśeṣakalpanāntaramupapadyate / / āsīno dūraṃ vrajati śayāno yāti sarvataḥ /" | Katha-Upanisad (kathop_u.htm.txt) 22381360 (0.0): tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ // KaU_2.20 / āsīno dūraṃ vrajati śayāno yāti sarvataḥ / | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381366 (0.0): āsīno dūraṃ vrajati śayāno yāti sarvataḥ / / kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati // KaU_2.21 // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4143634 (0.020): āsīno dūraṃ vrajati śayāno yāti sarvataḥ / / kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati"(ka.u.1 / 2 / 21)" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2944394 (0.020): śāsraguruprasādarahitaiśca,kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati"" | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 503039 (0.020): mānuṣatvāderanapagamasyānantarameva vakṣyamāṇatvāt / / kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828774 (0.020): viruddhadharmavān ato 'śakyatvāj jñātuṃ kas taṃ madāmadaṃ devaṃ madanyo | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17856840 (0.030): iti śravaṇāt | acaram acalaṃ caraṃ calaṃ ca āsīno dūraṃ vrajati śayāno / yāti sarvataḥ [KaṭhU 1.2.21] iti śruteḥ | sūkṣmatvāt pratyaktvāc | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4143629 (0.030): āsīno dūraṃ vrajati śayāno yāti sarvataḥ /" | Katha-Upanisad (kathop_u.htm.txt) 22381359 (0.030): āsīno dūraṃ vrajati śayāno yāti sarvataḥ / | ||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4143635 (0.0): āsīno dūraṃ vrajati śayāno yāti sarvataḥ / / kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati"(ka.u.1 / 2 / 21)" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2944394 (0.0): śāsraguruprasādarahitaiśca,kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati"" | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 503040 (0.0): mānuṣatvāderanapagamasyānantarameva vakṣyamāṇatvāt / / kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati / | Katha-Upanisad (kathop_u.htm.txt) 22381364 (0.020): āsīno dūraṃ vrajati śayāno yāti sarvataḥ / / kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati // KaU_2.21 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828745 (0.020): āsīno dūraṃ vrajati śayāno yāti sarvataḥ / / kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati // KaU_2.21/1,2.21 // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17695637 (0.038): alpāyurvīryadhīsattvavyavasāyaśrutivrataiḥ // MAnuv_3,4.49 // / kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati / | |||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 503040 (0.044): kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati / / brahmaiva kiñcijjānāti na tadanyo hi kaścana // MAnuv_3,4.50 // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2944395 (0.059): śāsraguruprasādarahitaiśca,kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati" / "devairatrāpi vicikitsitaṃ purā" "naiṣā tarkeṇa" | |||||||||||||||||||
Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9393661 (0.062): siddhasādhyadharmasaṃbhavānnopamānopameyatvarūpaviruddhadharmasaṃsargaḥ / / viruddhadharmaṃsaṃyogāt / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381372 (2.980): kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati // KaU_2.21 // / aśarīraṃ śarīreṣu anavastheṣv avasthitam / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10919572 (0.0): 'aśarīraṃ śarīreśvanavastheṣvavasthitam / / mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952072 (0.0): tathā 'svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / / mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati // | Katha-Upanisad (kathop_u.htm.txt) 22381379 (0.0): aśarīraṃ śarīreṣu anavastheṣv avasthitam / / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22 // | Katha-Upanisad (kathop_u.htm.txt) 22381732 (0.0): svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429599 (0.0): viśodhya, aṇor aṇīyān" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831259 (0.0): svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4/2,1.4 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830136 (0.002): nanu viruddham idam ucyate matvā dhīro na śocati" (KaU 2.22) "na" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834172 (0.009): pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6/2,3.6 // | Katha-Upanisad (kathop_u.htm.txt) 22382210 (0.042): pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6 // | ||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2981037 (0.059): yathā cetarasmiṃllaukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena | ||||||||||||||||||||
Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429599 (0.046): viśodhya, aṇor aṇīyān" | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381388 (0.0): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22 // / nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27566962 (0.0): nāyamātmā pravacanena labhyo na medhayā na bahunā ṇsrutena |" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429608 (0.0): na śocati | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3440708 (0.0): dhyānopāsanaśabdavācyam ity avagamyate / punaś ca, nāyam ātmā pravacanena / labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3453877 (0.0): tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, nāyam ātmā pravacanena / labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas" | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1382009 (5.960): api viśinaṣṭi nāyam ātmā pravacanena labhyo na medhayā na bahudhā śrutena | |||||||||||||||
Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013139 (0.0): bhaktir eva bhūyasī || [Māṭhara śruti] / yam evaiṣa vṛṇute tena labhyaḥ / tasyaiṣa ātmā vivṛṇute tanūṃ svām [KaṭhaU 1.2.23] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19309657 (0.0): śrutau ca yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanuṃ | Katha-Upanisad (kathop_u.htm.txt) 22381396 (0.0): nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27566971 (0.0): nāyamātmā pravacanena labhyo na medhayā na bahunā ṇsrutena | / yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanuṃ svām"20 | 1.77 |" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429615 (0.0): na śocati | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1382019 (0.0): api viśinaṣṭi nāyam ātmā pravacanena labhyo na medhayā na bahudhā śrutena / / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām iti / | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3440715 (5.960): labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3453887 (0.015): labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas / tasyaiṣa ātmā vivṛṇute tanūṃ svām iti // BhGR_11.53 | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6990640 (0.017): yam evaiṣa vṛṇute tena labhyas / tasyaiṣa ātmā vivṛṇute tanuṃ svām || [KaṭhaU 1.2.23] | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19338424 (0.017): cakṣuṣā paśyanta rūpam asya [KaṭhU 2.39], yam evaiṣa vṛṇute tena labhyas / tasyaiṣā ātmā vivṛṇute tanuṃ svām [KaṭhU 1.2.23] iti śruteḥ | tat kutaḥ | | Brahma-Samhita: Adhyaya 5 (brhms5cu.htm.txt) 22736233 (0.029): yam evaiṣa vṛṇute tena labhyas / tasyaiṣa ātmā vṛṇute tanuṃ svām || ity śruty-antaravat | | Bhagavadgita (bhg4c__u.htm.txt) 17903497 (0.054): tārakaṃ vyacaṣṭe | / yam evaiṣa vṛṇute tena labhya ity ādi śruti smṛti purāṇa vacanāny evaṃ | Bhagavadgita 18 (bhg4c18u.htm.txt) 6830072 (0.054): tārakaṃ vyacaṣṭe | / yam evaiṣa vṛṇute tena labhya ity ādi-śruti-smṛti-purāṇa-vacanāny evaṃ | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1389248 (0.060): ityuktam / yam evaiṣa vṛṇute tena labhya iti viśeṣaṇād yam evaiṣa vṛṇuta | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8626334 (0.060): yamevaiṣa vṛṇute tena labhyaḥ"(kaṭha. 2 23.) / "ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ"" | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19308246 (0.062): yam evaiṣa vṛṇute tena labhya [KaṭhU 1.2.23] ity ādi śruteḥ | | |||||
Katha-Upanisad (kathop_u.htm.txt) 22381396 (0.030): yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // / KaU_2.23 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013139 (0.057): yam evaiṣa vṛṇute tena labhyaḥ / tasyaiṣa ātmā vivṛṇute tanūṃ svām [KaṭhaU 1.2.23] | |||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18331000 (0.041): tadvayatirekeṇa nāstītyukte tadātmanāstīti labhyate / / na punaḥ sarvathāpyanṛtatvam / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381405 (0.0): KaU_2.23 // / nāvirato duścaritān nāśānto nāsamāhitaḥ / | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3447586 (0.0): nanu nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśantamānaso vā+api" | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381410 (0.0): nāvirato duścaritān nāśānto nāsamāhitaḥ / / nāśāntamānaso vāpi prajñānenainam āpnuyāt // KaU_2.24 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3467553 (0.019): pāpaṃ karmātra prāmādikam abhipretam; nāvirato duścaritān nāśānto / nāsamāhitaḥ / nāśāntamānaso vāpi prajñānenainam āpnuyāt // BhGR_18." iti" | |||||||||||||||||||
Bodhisattvabhumi (bsa034_u.htm.txt) 24829575 (0.054): ātmanaśca sarvajñatvahetuparigrahāya / adhyātmasthitacittaśca bhavati / susamāhitacittaḥ / cittasthitaye ca śikṣate | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5878331 (0.0): kaṭhavallīṣu paṭhyate yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / | Bhagavadgita 11 (bhg4c11u.htm.txt) 14663223 (0.0): yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2114074 (0.0): atrayasya brahma ca kṣatraṃ cobhe bhavata odanaḥ /" | Katha-Upanisad (kathop_u.htm.txt) 22381417 (0.0): nāśāntamānaso vāpi prajñānenainam āpnuyāt // KaU_2.24 // / yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10932818 (0.043): kaṭhavallīṣu paṭhyate 'yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / | ||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5878335 (0.0): kaṭhavallīṣu paṭhyate yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / / mṛtyuryasyopasecanaṃ ka itthā veda yatra sa iti / | Bhagavadgita 11 (bhg4c11u.htm.txt) 14663227 (0.0): yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ | / mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ || [KaṭhU 1.2.25] | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2114077 (0.0): atrayasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / / mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ'; iti vākyamudāhṛtya | Katha-Upanisad (kathop_u.htm.txt) 22381422 (0.0): yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ / / mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // KaU_2.25 // | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830682 (0.007): prayataḥ śrāddhakāle vā tad ānantyāya kalpate tad ānantyāya kalpata iti // / KaU_3.17/1,3.17 // / iti kāṭhakopaniṣadi tṛtīyā vallī // 3 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832023 (0.018): evaṃ muner vijānata ātmā bhavati gautama // KaU_4.15/2,1.15 // / iti kāṭhakopaniṣadi caturthī vallī // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826786 (0.043): yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte // / KaU_1.29/1,1.29 // / iti kāṭhakopaniṣadi prathamā vallī // 1 // | ||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14419799 (0.060): san, nirguṇaḥ prākṛta guṇa rahita eva ca sann iti | / atra cārthāntaraṃ yathā tarhi kathaṃ bhavata ātyantikaṃ samam evātra | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832094 (0.043): iti kaṭhavallyāṃ caturthavallī bhāṣyam // 4 // / atha pañcamī vallī / / punar api prakārāntareṇa brahmatattvanirdhāraṇārtho 'yam ārambho | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933087 (0.0): kaṭhavallīṣveva paṭhyate 'ṛtaṃ pibantau loke guhāṃ praviṣṭau parame | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985503 (0.0): tathā kaṭhāḥ 'ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10744214 (0.0): sarvāttaikaḥ para uktaḥ / / ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / | Katha-Upanisad (kathop_u.htm.txt) 22381434 (0.0): mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // KaU_2.25 // / // iti dvitīyā vallī // / ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933090 (0.0): kaṭhavallīṣveva paṭhyate 'ṛtaṃ pibantau loke guhāṃ praviṣṭau parame / parārdhe / / chāyātapau brahmavido vadanti pañṭagnayo ye ca triṇāciketāḥ' (kāṭha. | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985510 (0.0): tathā kaṭhāḥ 'ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ' (ka. 3.1) iti | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10744221 (0.0): ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / / chāyātapau brahmavido vadanti pañcāgnayo ye ca trināciketāḥ (kaṭha. | Katha-Upanisad (kathop_u.htm.txt) 22381442 (0.0): ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / / chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // KaU_3.1 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829265 (0.050): kathayanti / na kevalam akarmiṇa eva vadanti / pañcāgnayo gṛhasthāḥ / ye / ca triṇāciketāḥ, triḥ kṛtvo nāciketo 'gniś cito yais te triṇāciketāḥ // | ||||||||||||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2012626 (0.055): sūtthānaṃ bhavati | sukṛtacittaṃ durutpādam | duṣkṛtasya / sūtthānatvātsukṛtasya kāraṇameva nāsti | evaṃ krameṇa duṣkṛtopacaye | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4151888 (0.059): tanna, kṛtasya kṣayavattvāt;ityetadāha - yadiha vai saṃsāre | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27204149 (0.059): tanna, kṛtasya kṣayavattvāt;ityetadāha yadiha vai saṃsāre | Ekottaragama (fragments). (ekottaru.htm.txt) 7086451 (0.060): hi bhikṣavaḥ karma hetur upapattes tṛṣṇā hetur abhinivṛtteḥ iha kṣtsnasya / karmaṇaḥ kuśalasya sāsravasya bhāvanāmayasya / tatropapannāḥ satvā vipākaṃ | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5902889 (0.055): tadatra / saṃsāritvāsaṃsāritvavidyāvidyāvattvarūpaviruddhadharmasaṃsargādbuddhivyapḥadeśabhedāccāsti | Vacaspati: Bhamati (vacbhamu.htm.txt) 25549778 (0.055): tadatra / saṃsāritvāsaṃsāritvavidyāvidyāvattvarūpaviruddhayadharmasaṃsargudbuddhivyapadeśabhedāccāsti | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985510 (0.050): chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ' (ka. 3.1) iti | Katha-Upanisad (kathop_u.htm.txt) 22381440 (0.050): chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // KaU_3.1 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829152 (0.050): chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10744221 (0.058): chāyātapau brahmavido vadanti pañcāgnayo ye ca trināciketāḥ (kaṭha. | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10499511 (0.028): trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13305241 (0.028): trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23825698 (0.036): triṇāciketas triḥkṛtvā nāciketo 'gniś cito yena sa triṇāciketas | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381450 (0.0): chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // KaU_3.1 // / yaḥ setur ījānānām akṣaraṃ brahma yat param / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381455 (0.0): yaḥ setur ījānānām akṣaraṃ brahma yat param / / abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi // KaU_3.2 // | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4916784 (0.0): dhyānair vrataiḥ pūjayā ca dharmaśrutyā tadāpnuyāt /AP_381.021ab/ / ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu //AP_381.021cd/ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950352 (0.0): darśayati 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu / | Bhagavadgita (bhg4c__u.htm.txt) 17786141 (0.0): baladevaḥ : tad evāha cañcalaṃ hīti | manaḥ svabhāvena cañcalam | nanu / ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva ca | | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127360 (0.0): DbhP_7,34.34 // / ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu / | Garuda-Purana (garup1_u.htm.txt) 6711286 (0.0): ahaṃ brahmetyavasthānaṃ samādhirapi (riti) gīyate // GarP_1,44.5 // / ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu / | Katha-Upanisad (kathop_u.htm.txt) 22381462 (0.0): abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi // KaU_3.2 // / ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu / | Bhagavadgita (bhg4c__u.htm.txt) 17786063 (0.017): viśvanāthaḥ : etad evāha cañcalam iti | nanu ātmānaṃ rathinaṃ viddhi / śarīraṃ ratham eva ca [KaṭhU 1.3.3] ity ādi śruteḥ, | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933590 (0.019): viśeṣaṇaṃ ca vijñānātmaparamātmanoreva bhavati / / 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu' (kā. 1.3.3) ityādinā pareṇa | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2129896 (0.027): nanvatra sūtrakṛtaivoktaṃśarīrarūpakavinyastagṛhīteḥ'; iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27095768 (0.058): viśvanāthaḥ : etad evāha cañcalam iti | nanu ātmānaṃ rathinaṃ viddhi / śarīraṃ ratham eva ca [KaṭhU 1.3.3] ity ādi śruteḥ, | Bhagavadgita 6 (bhg4c06u.htm.txt) 27095844 (0.058): baladevaḥ : tad evāha cañcalaṃ hīti | manaḥ svabhāvena cañcalam | nanu / ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva ca | | ||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950357 (0.0): darśayati 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu / / buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca // | Bhagavadgita (bhg4c__u.htm.txt) 17786144 (0.0): ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva ca | / buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca || | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127364 (0.0): ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu / / buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca // Dg_4.35 = | Garuda-Purana (garup1_u.htm.txt) 6711289 (0.0): ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu / / buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca / | Katha-Upanisad (kathop_u.htm.txt) 22381468 (0.0): ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu / / buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca // KaU_3.3 // | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3253930 (0.027): 'buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca / | |||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4916803 (0.0): indrayāṇi hayānāhurviṣayāṃśceṣugocarān //AP_381.022cd/ / ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ /AP_381.023ab/ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950370 (0.0): buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca // / indriyāṇi hayānāhurviṣayāṃsteṣu gocarān / | Bhagavadgita (bhg4c__u.htm.txt) 17786155 (0.0): buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca || / indriyāṇi hayān āhur viṣayāṃs teṣu gocarān | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27095862 (0.0): indriyāṇi hayān āhur viṣayāṃs teṣu gocarān | / ātmendriya-mano-yukto bhoktety āhur manīṣiṇaḥ || [KaṭhU 1.3.3] | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127379 (0.0): DbhP_7,34.35 // / indriyāṇi hayān āhur viṣayāṃs teṣu gocarān / | Katha-Upanisad (kathop_u.htm.txt) 22381482 (0.0): buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca // KaU_3.3 // / indriyāṇi hayān āhur viṣayāṃs teṣu gocarān / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10920357 (1.788): 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ' (kāṭha. 1.3.4) iti ca / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3260829 (1.788): 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ(kaṇṭha. 3.4) iti | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5896857 (0.028): ātmā bhoktetyāhurmanīṣiṇaḥ / / katham, indriyamanoyuktaṃ yogo yathā bhavati / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829467 (0.064): gocarān mārgān rūpādīn viṣayān viddhi / ātmendriyamanoyuktaṃ | |||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175291 (0.043): ityarthaḥ/ātmaśarīrendriyārthabuddhimanaḥ" | Gautama: Nyayasutra (gaunys_u.htm.txt) 24815962 (0.043): ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487727 (0.043): ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargās | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,2 (vnyps52u.htm.txt) 24081139 (0.043): tacca dvādaśavidhamuktamākṣapāde--- ātmaśarīrendriyārthabuddhimanaḥ" | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7171227 (0.049): hetorviśeṣaṇāsiddhiṃ nirākaroti śarīrendriyeti / / na śarīrendriyamanaḥsvanyatamasminnete samavayanti, | Gautama: Nyayasutra (nystik_u.htm.txt) 2364228 (0.060): ātmāśarīrendriyārthabuddhimanaḥvṛttidoṣapretyabhāvaphaladuḥkhāpavargāsatu | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950365 (0.064): indriyāṇi hayānāhurviṣayāṃsteṣu gocarān / / ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ // | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127375 (0.064): indriyāṇi hayān āhur viṣayāṃs teṣu gocarān / / ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ // Dg_4.36 = DbhP_7,34.36 // | Katha-Upanisad (kathop_u.htm.txt) 22381476 (0.064): indriyāṇi hayān āhur viṣayāṃs teṣu gocarān / / ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ // KaU_3.4 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829437 (0.064): indriyāṇi hayān āhur viṣayāṃs teṣu gocarān / / ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ // KaU_3.4/1,3.4 // | |||||||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7171227 (0.063): hetorviśeṣaṇāsiddhiṃ nirākaroti śarīrendriyeti / / na śarīrendriyamanaḥsvanyatamasminnete samavayanti, | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3258187 (0.042): nahi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti / / buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21947107 (0.053): buddhyādyupahitātmanaḥ kartṛtvaṃ na kevalasya, naca buddhereva | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3262219 (0.053): buddhyādyupahitātmanaḥ kartṛtvaṃ na kevalasya, naca buddhereva | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10939273 (0.043): kṣetrajñau hi kartṛtvena bhoktṛtvena ca pratiśarīraṃ / buddhyādyupādhisaṃbaddho lokata eva prasijaddho nāsau śrutyā tātparyeṇa | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6872258 (0.045): nanu jāgarite 'sya svabhāva eva / / na / / buddhyādyupādhikṛtaṃ hi tat / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6872670 (0.056): buddhyādyupādhikṛtameva na svataḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10930818 (0.058): ityādiśrutibhyaḥ / / buddhyādyupādhikṛtaṃ tu viśeṣamāśritya brahmaiva sañjīvaḥ kartā bhoktā | |||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6872664 (0.042): vyavaharati tenāsya kartṛtvamupacaryate na svataḥkartṛtvam / / tathā coktaṃ dhyāyatīva lelāyatīveti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6871353 (0.061): kartṛtvamupacaryata ātmanaḥ / / yaduktaṃ dhyāyatīva lelāyatīveti tadevānūdyate / | |||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4916810 (0.0): yastvavijñānavān bhavatyayuktena manasā sadā //AP_381.023cd/ | Katha-Upanisad (kathop_u.htm.txt) 22381490 (0.0): ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ // KaU_3.4 // / yas tv avijñānavān bhavaty ayuktena manasā sadā / | Katha-Upanisad (kathop_u.htm.txt) 22381503 (0.031): tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829578 (0.031): KaUBh_3.5/1,3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | Agni-Purana (agp_bi_u.htm.txt) 4916823 (0.039): yastu vijñānavān bhavati yuktena manasā sadā //AP_381.024cd/ | ||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381495 (0.0): yas tv avijñānavān bhavaty ayuktena manasā sadā / / tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // | Katha-Upanisad (kathop_u.htm.txt) 22381506 (0.057): yas tu vijñānavān bhavati yuktena manasā sadā / / tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829581 (0.057): yas tu vijñānavān bhavati yuktena manasā sadā / / tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6/1,3.6 // | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381510 (0.028): tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829584 (0.037): tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6/1,3.6 // / yas tu punaḥ pūrvoktaviparītasārathir bhavati vijñānavān pragṛhītamanāḥ | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829612 (0.039): vā śakyāni vaśyāni dāntāḥ sadaśvā ivetarasāratheḥ // KaUBh_3.6/1,3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381497 (0.044): tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829610 (0.032): vā śakyāni vaśyāni dāntāḥ sadaśvā ivetarasāratheḥ // KaUBh_3.6/1,3.6 // | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4916823 (0.0): yastu vijñānavān bhavati yuktena manasā sadā //AP_381.024cd/ | Katha-Upanisad (kathop_u.htm.txt) 22381503 (0.0): tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | Katha-Upanisad (kathop_u.htm.txt) 22381489 (0.031): ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ // KaU_3.4 // / yas tv avijñānavān bhavaty ayuktena manasā sadā / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829522 (0.031): pratipattir upapadyate, nānyathā svabhāvān atikramāt // KaUBh_3.4/1,3.4 // / yas tv avijñānavān bhavaty ayuktena manasā sadā / | Agni-Purana (agp_bi_u.htm.txt) 4916810 (0.039): yastvavijñānavān bhavatyayuktena manasā sadā //AP_381.023cd/ | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829612 (0.055): vā śakyāni vaśyāni dāntāḥ sadaśvā ivetarasāratheḥ // KaUBh_3.6/1,3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381508 (0.0): yas tu vijñānavān bhavati yuktena manasā sadā / / tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829529 (0.048): yas tv avijñānavān bhavaty ayuktena manasā sadā / / tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5/1,3.5 // | Katha-Upanisad (kathop_u.htm.txt) 22381493 (0.057): yas tv avijñānavān bhavaty ayuktena manasā sadā / / tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829609 (0.062): vā śakyāni vaśyāni dāntāḥ sadaśvā ivetarasāratheḥ // KaUBh_3.6/1,3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829529 (0.037): tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5/1,3.5 // / tatraivaṃ sati yas tv avijñānavān yasya buddhyākhyaḥ sārathir avijñāno | Katha-Upanisad (kathop_u.htm.txt) 22381509 (0.037): tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829739 (0.046): pūrvokto manaḥpragrahavān pragṛhītamanāḥ samāhitacittaḥ sañ śucir naro | Katha-Upanisad (kathop_u.htm.txt) 22381496 (0.058): tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829739 (0.047): pūrvokto manaḥpragrahavān pragṛhītamanāḥ samāhitacittaḥ sañ śucir naro | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829569 (0.032): aśakyanivāraṇāni duṣṭāśvā adāntāśvā ivetarasārather bhavanti // / KaUBh_3.5/1,3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | Katha-Upanisad (kathop_u.htm.txt) 22381508 (0.062): tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829583 (0.062): tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6/1,3.6 // / yas tu punaḥ pūrvoktaviparītasārathir bhavati vijñānavān pragṛhītamanāḥ | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4131462 (0.0): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8586083 (0.0): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381516 (0.0): tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381497 (0.031): tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829638 (0.036): / amanasko 'pragṛhītamanaskaḥ sa tata evāśuciḥ sadaiva / na sa rathī | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829530 (0.039): tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5/1,3.5 // / tatraivaṃ sati yas tv avijñānavān yasya buddhyākhyaḥ sārathir avijñāno | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829663 (0.043): nāpnoti saṃsāraṃ ca janmamaraṇalakṣaṇam adhigacchati // KaUBh_3.7/1,3.7 // / yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127401 (0.049): yastu vijñānavān bhavati samanaskaḥ sadā śuciḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381526 (0.049): na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7 // / yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829571 (0.055): aśakyanivāraṇāni duṣṭāśvā adāntāśvā ivetarasārather bhavanti // / KaUBh_3.5/1,3.5 // / yas tu vijñānavān bhavati yuktena manasā sadā / | Bhagavadgita (bhg4c__u.htm.txt) 17784502 (0.060): yas tu vijñānavān bhavati sa manaskaḥ sadā śuciḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094208 (0.060): yas tu vijñānavān bhavati sa-manaskaḥ sadā śuciḥ | | |||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4131466 (0.0): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8586087 (0.0): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi | Katha-Upanisad (kathop_u.htm.txt) 22381522 (0.0): yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / / na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7 // | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127393 (0.023): yastvavidvān bhavati cāmanaskaśca sadāśuciḥ / / na tatpadam avāpnoti saṃsāraṃ cādhigacchati // Dg_4.37 = DbhP_7,34.37 // | Bhagavadgita (bhg4c__u.htm.txt) 17784507 (0.050): yas tu vijñānavān bhavati sa manaskaḥ sadā śuciḥ | / sa tu tat padam āpnoti yasmād bhūyo na jāyate || [KaṭhU 1.3.8] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094213 (0.050): yas tu vijñānavān bhavati sa-manaskaḥ sadā śuciḥ | / sa tu tat-padam āpnoti yasmād bhūyo na jāyate || [KaṭhU 1.3.8] | Katha-Upanisad (kathop_u.htm.txt) 22381531 (0.050): yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / / sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829669 (0.050): yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / / sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8/1,3.8 // | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4131461 (0.036): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8586082 (0.036): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi | Katha-Upanisad (kathop_u.htm.txt) 22381515 (0.036): yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829617 (0.036): yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / / na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7/1,3.7 // | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127389 (0.052): yastvavidvān bhavati cāmanaskaśca sadāśuciḥ / / na tatpadam avāpnoti saṃsāraṃ cādhigacchati // Dg_4.37 = DbhP_7,34.37 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829692 (0.055): yuktamanāḥ samanaskaḥ sa tata eva sadā śuciḥ, sa tu tatpadam āpnoti, | Bhagavadgita (bhg4c__u.htm.txt) 17784505 (0.059): yas tu vijñānavān bhavati sa manaskaḥ sadā śuciḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094211 (0.059): yas tu vijñānavān bhavati sa-manaskaḥ sadā śuciḥ | | |||||||||||||
Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127405 (0.0): yastu vijñānavān bhavati samanaskaḥ sadā śuciḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381530 (0.0): na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7 // / yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17784505 (0.015): yas tu vijñānavān bhavati sa manaskaḥ sadā śuciḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094211 (0.015): yas tu vijñānavān bhavati sa-manaskaḥ sadā śuciḥ | | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829692 (0.035): yuktamanāḥ samanaskaḥ sa tata eva sadā śuciḥ, sa tu tatpadam āpnoti, | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829613 (0.043): vā śakyāni vaśyāni dāntāḥ sadaśvā ivetarasāratheḥ // KaUBh_3.6/1,3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381512 (0.049): tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // / yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17784512 (0.0): yas tu vijñānavān bhavati sa manaskaḥ sadā śuciḥ | / sa tu tat padam āpnoti yasmād bhūyo na jāyate || [KaṭhU 1.3.8] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094218 (0.0): yas tu vijñānavān bhavati sa-manaskaḥ sadā śuciḥ | / sa tu tat-padam āpnoti yasmād bhūyo na jāyate || [KaṭhU 1.3.8] | Katha-Upanisad (kathop_u.htm.txt) 22381536 (0.0): yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / / sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8 // | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127411 (0.003): yastu vijñānavān bhavati samanaskaḥ sadā śuciḥ / / sa tu tatpadam āpnoti yasmād bhūyo na jāyate // Dg_4.38 = DbhP_7,34.38 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829698 (0.004): yuktamanāḥ samanaskaḥ sa tata eva sadā śuciḥ, sa tu tatpadam āpnoti, | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830017 (0.021): nanu gatiś ced āgatyāpi bhavitavyam, kathaṃ yasmād bhūyo na jāyate" (KaU / 3.8) iti / naiṣa doṣaḥ / sarvasya pratyagātmatvād avagatir eva gatir ity" | Agni-Purana (agp_bi_u.htm.txt) 4916828 (0.027): sa tatpadamavāpnoti yasmādbhūyo na jāyate /AP_381.025ab/ | Garuda-Purana (garup1_u.htm.txt) 6711315 (0.047): sa tu tatpadamāpnoti sa hi bhūyo na jāyate / | Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4131463 (0.050): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8586084 (0.050): 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi | Katha-Upanisad (kathop_u.htm.txt) 22381517 (0.050): yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / / na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829619 (0.050): yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / / na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7/1,3.7 // | |||||||||
Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127410 (0.0): yastu vijñānavān bhavati samanaskaḥ sadā śuciḥ / / sa tu tatpadam āpnoti yasmād bhūyo na jāyate // Dg_4.38 = DbhP_7,34.38 // | Bhagavadgita (bhg4c__u.htm.txt) 17784510 (0.003): yas tu vijñānavān bhavati sa manaskaḥ sadā śuciḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094216 (0.003): yas tu vijñānavān bhavati sa-manaskaḥ sadā śuciḥ | | Katha-Upanisad (kathop_u.htm.txt) 22381534 (0.004): yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / / sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829672 (0.004): yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / / sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8/1,3.8 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829638 (0.055): / amanasko 'pragṛhītamanaskaḥ sa tata evāśuciḥ sadaiva / na sa rathī | |||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4916836 (0.0): vijñānasārathiryastu manaḥpragrahavānnaraḥ //AP_381.025cd/ | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127422 (0.0): vijñānasārathiryastu manaḥ pragrahavān naraḥ / | Garuda-Purana (garup1_u.htm.txt) 6711322 (0.0): vijñānasārathiryastu manaḥ pragrahavānnaraḥ // GarP_1,44.8 // | Katha-Upanisad (kathop_u.htm.txt) 22381545 (0.0): sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8 // / vijñānasārathir yas tu manaḥ pragrahavān naraḥ / | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429634 (0.0): pratipādya, vijñānasārathir yas tu manaḥpragrahavān naraḥ / so 'dhvanaḥ" | ||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381550 (0.0): vijñānasārathir yas tu manaḥ pragrahavān naraḥ / / so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ paramaṃ padam // KaU_3.9 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429638 (0.0): pratipādya, vijñānasārathir yas tu manaḥpragrahavān naraḥ / so 'dhvanaḥ / pāram āpnoti tadviṣṇoḥ paramaṃ padam // BhGR_3." iti" | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933611 (1.192): 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980801 (1.192): apica 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' (ka. 3.9) ityukte | Bhagavadgita (bhg4c__u.htm.txt) 17748527 (1.192): sarvādhiṣṭhānatvāt | sā parā gatiḥ | so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ / paramaṃ padam ity ādi śruti prasiddhā parā gatir api saivety arthaḥ | tad | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230604 (1.192): yasmāt sā kāṣṭhā samāptiḥ sarvādhiṣṭhānatvāt | sā parā gatiḥ | so 'dhvanaḥ / pāram āpnoti tad viṣṇoḥ paramaṃ padam ity ādi-śruti-prasiddhā parā gatir | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23127423 (1.192): vijñānasārathiryastu manaḥ pragrahavān naraḥ / / so 'dhvanaḥ pāram āpnoti madīyaṃ yatparaṃ padam // Dg_4.39 = DbhP_7,34.39 | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3471279 (1.192): dīpyate | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950388 (0.029): saṃyataistvadhvanaḥ pāraṃ tadviṣṇoḥ paramaṃ padamāpnoti darśayitvā, kiṃ | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980808 (0.029): kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ / padamityasyāmākāṅkṣāyāmindriyādyanukramaṇātparamapadapratipattyartha | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950399 (0.044): prakṛtebhya indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṃ viṣṇoḥ / paramaṃ padaṃ darśayati 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ | Agni-Purana (agp_bi_u.htm.txt) 4916840 (0.060): vijñānasārathiryastu manaḥpragrahavānnaraḥ //AP_381.025cd/ / so 'dhvānaṃ paramāpnoti tadviṣṇoḥ paramaṃ padam /AP_381.026ab/ | |||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829596 (0.046): yas tu punaḥ pūrvoktaviparītasārathir bhavati vijñānavān pragṛhītamanāḥ / samāhitacittaḥ sadā, tasyāśvasthānīyānīndriyāṇi pravartayituṃ nivartayituṃ | ||||||||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4916848 (0.0): so 'dhvānaṃ paramāpnoti tadviṣṇoḥ paramaṃ padam /AP_381.026ab/ / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ //AP_381.026cd/ | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230486 (0.0): tadā parāmarśaḥ | atrārthe śrutiḥ - / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230815 (0.0): niḥśeṣa-kāma-kṣati-hetur bhavatīti | kaṭhāś caivaṃ paṭhanti - / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26912336 (0.0): hṛdayaṃ priyam eveha % trividhā karmacodanā // BrP_237.65 // / indriyebhyaḥ parā hy arthā $ arthebhyaś ca paraṃ manaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183636 (0.0): hṛdayaṃ priyam eveha trividhā karmacodanā // BrP_237.65 // / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ / | Katha-Upanisad (kathop_u.htm.txt) 22381556 (0.0): indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ / / manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9608409 (0.0): garbhavaiṣṇavatvādikaṃ pratipannam. / [103.19] tathā: indriyebhyaḥ parā hy arthā hy arthebhyaś ca paraṃ / manaḥ /" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11579193 (0.0): garbhavaiṣṇavatvādikaṃ pratipannam. / [103.19] tathā*{801}*: indriyebhyaḥ parā hy arthā hy arthebhyaś ca / paraṃ manaḥ /" | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950406 (5.960): paramaṃ padaṃ darśayati 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ / manaḥ / / manasastu parā buddhirbuddherātmā mahānparaḥ / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980611 (5.960): kāṭhake hi paṭhyate 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ / manasastu parā buddhiḥ' (ka. 3.10) ityārabhya 'puruṣānna paraṃ kiñcitsā | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378453 (0.010): 12,238.003a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / 12,238.003c manasas tu parā buddhir buddher ātmā mahān paraḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10379005 (0.010): 12,240.002a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / 12,240.002c manasas tu parā buddhir buddher ātmā paro mataḥ | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26911781 (0.010): indriyebhyaḥ parā hy arthā $ arthebhyaḥ paramaṃ manaḥ & / manasas tu parā buddhir % buddher ātmā mahān paraḥ // BrP_237.23 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183081 (0.010): indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / / manasas tu parā buddhir buddher ātmā mahān paraḥ // BrP_237.23 // | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13338145 (0.022): paramaṃ padaṃ darśayati 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ / manaḥ / / manasastu parā buddhirbuddherātmā mahānparaḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17780849 (0.054): chrutyābhihitam / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27090554 (0.054): chrutyābhihitam - / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17748407 (0.056): dvyavahitasyāpi dehinas tadā parāmarśaḥ | atrārthe śrutiḥ / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17748736 (0.063): niḥśeṣa kāma kṣati hetur bhavatīti | kaṭhāś caivaṃ paṭhanti / indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | | ||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378458 (0.0): 12,238.003a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / 12,238.003c manasas tu parā buddhir buddher ātmā mahān paraḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10379009 (0.0): 12,240.002a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / 12,240.002c manasas tu parā buddhir buddher ātmā paro mataḥ | Agni-Purana (agp_bi_u.htm.txt) 4916853 (0.0): indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ //AP_381.026cd/ / manasastu parā buddhiḥ buddherātmā mahān paraḥ /AP_381.027ab/ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950411 (0.0): paramaṃ padaṃ darśayati 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ / manaḥ / / manasastu parā buddhirbuddherātmā mahānparaḥ / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980612 (0.0): kāṭhake hi paṭhyate 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ / manasastu parā buddhiḥ' (ka. 3.10) ityārabhya 'puruṣānna paraṃ kiñcitsā | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230491 (0.0): indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | / manasas tu parā buddhir buddher ātmā mahān paraḥ || | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230821 (0.0): indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ | / manasas tu parā buddhir buddher ātmā mahān paraḥ || ity ādi | | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26911787 (0.0): indriyebhyaḥ parā hy arthā $ arthebhyaḥ paramaṃ manaḥ & / manasas tu parā buddhir % buddher ātmā mahān paraḥ // BrP_237.23 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26912340 (0.0): indriyebhyaḥ parā hy arthā $ arthebhyaś ca paraṃ manaḥ & / manasas tu parā buddhir % buddher ātmā paraḥ smṛtaḥ // BrP_237.66 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183087 (0.0): indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / / manasas tu parā buddhir buddher ātmā mahān paraḥ // BrP_237.23 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183640 (0.0): indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ / / manasas tu parā buddhir buddher ātmā paraḥ smṛtaḥ // BrP_237.66 // | Katha-Upanisad (kathop_u.htm.txt) 22381563 (0.0): indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ / / manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9608414 (0.0): [103.19] tathā: indriyebhyaḥ parā hy arthā hy arthebhyaś ca paraṃ / manaḥ / / [103.20] manasas tu parā buddhir buddher ātmā mahān paraḥ //" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11579199 (0.0): [103.19] tathā*{801}*: indriyebhyaḥ parā hy arthā hy arthebhyaś ca / paraṃ manaḥ / / [103.20] manasas tu parā buddhir buddher ātmā mahān paraḥ //" | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20098475 (0.014): 06,025.042a indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ / 06,025.042c manasas tu parā buddhir yo buddheḥ paratas tu saḥ | Bhagavadgita (bhagvg_u.htm.txt) 25622670 (0.014): indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ / manasas tu parā buddhir yo buddheḥ paratas tu saḥ | Bhagavadgita (bhgsbh_u.htm.txt) 22905865 (0.014): indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ | / manasas tu parā buddhir yo buddheḥ paratas tu saḥ ||BhG_3.42|| | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230287 (0.014): indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ | / manasas tu parā buddhir yo buddheḥ paratas tu saḥ ||42|| | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1407320 (0.014): (indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ / / manasas tu parā buddhir yo buddheḥ paratas tu saḥ // BhG_3.47 //) | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3432921 (0.014): indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ | / manasas tu parā buddhir yo buddheḥ paratas tu saḥ || BhG_3.42 || | |
Katha-Upanisad (kathop_u.htm.txt) 22381562 (0.062): manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829797 (0.062): manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10/1,3.10 // | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20725096 (5.960): 13,110.137d@011_0276 ahaṃkārāt parā buddhir buddheḥ parataraṃ mahat / 13,110.137d@011_0277 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10417279 (5.960): 12,308.191d@029B_0222 ahaṃkārāt parā buddhir buddher ātmā mahān paraḥ / 12,308.191d@029B_0223 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ | Agni-Purana (agp_bi_u.htm.txt) 4916861 (5.960): manasastu parā buddhiḥ buddherātmā mahān paraḥ /AP_381.027ab/ / mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ //AP_381.027cd/ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950418 (5.960): manasastu parā buddhirbuddherātmā mahānparaḥ / / mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2122688 (5.960): atramahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ'; iti vākyamudāhṛtya | Katha-Upanisad (kathop_u.htm.txt) 22381571 (5.960): manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10 // / mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13423186 (5.960): manasaścāpyahaṅkāramahaṅkārānmahān paraḥ // KūrmP_2,3.18 // / mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ / Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9608422 (5.960): [103.20] manasas tu parā buddhir buddher ātmā mahān paraḥ // / [103.21] mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950196 (0.011): kāṭhake hi paṭhyate 'mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ' (1.3.11) Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26911791 (0.021): manasas tu parā buddhir % buddher ātmā mahān paraḥ // BrP_237.23 // / mahataḥ param avyaktam $ avyaktāt parato 'mṛtam & Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183091 (0.021): manasas tu parā buddhir buddher ātmā mahān paraḥ // BrP_237.23 // / mahataḥ param avyaktam avyaktāt parato 'mṛtam / % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20807096 (0.023): 14,049.054c ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ / 14,049.055a tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ Katha-Upanisad (kathop_u.htm.txt) 22382224 (0.042): sattvād adhi mahānātmā mahato 'vyaktam uttamam // KaU_6.7 // / avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834306 (0.054): yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // KaU_6.8/2,3.8 // / avyaktāt tu paraḥ puruṣo vyāpako, vyāpakasyāpy ākāśādeḥ sarvasya Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13338158 (0.059): mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ / / puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (kā. 1.3.10,11) iti / | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381576 (0.0): mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / / puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // | Bhagavadgita (bhg4c__u.htm.txt) 17748428 (0.034): puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10 11] iti | | Bhagavadgita (bhg4c__u.htm.txt) 17780869 (0.034): puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10 1] iti | | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230505 (0.034): puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10-11] iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27090574 (0.034): puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10-1] iti | | Bhagavadgita (bhg4c__u.htm.txt) 17809482 (0.039): puruṣārtham āhuḥ | puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ / ity ādi śrutayaḥ | parama gatitvam evāha yaṃ prāpya na nivartanta iti | | Bhagavadgita 8 (bhg4c08u.htm.txt) 13102221 (0.039): puruṣārtham āhuḥ | puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ / ity-ādi-śrutayaḥ | parama-gatitvam evāha yaṃ prāpya na nivartanta iti | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2129681 (0.051): mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ'; iti / / tatra ya eva | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834307 (0.054): yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // KaU_6.8/2,3.8 // / avyaktāt tu paraḥ puruṣo vyāpako, vyāpakasyāpy ākāśādeḥ sarvasya | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950195 (0.057): kāṭhake hi paṭhyate 'mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ' (1.3.11) / tatra ya eva yannāmāno yatkramācca mahadavyaktapuruṣāḥ smṛtiprasiddhāsta | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26911801 (0.059): amṛtān na paraṃ kiṃcit % sā kāṣṭhā paramā gatiḥ // BrP_237.24 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183101 (0.059): amṛtān na paraṃ kiṃcit sā kāṣṭhā paramā gatiḥ // BrP_237.24 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20807096 (0.062): 14,049.054c ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ / 14,049.055a tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ | Bhagavadgita 8 (bhg4c08u.htm.txt) 13102263 (0.063): smṛtiṣu ca taṃ bhāvam āhuḥ śrutayaḥ smṛtayaś ca puruṣān na paraṃ kiṃcit sā / kāṣṭhā paramā gatiḥ ity ādyāḥ | paramām | Bhagavadgita 8 (bhg4c08u.htm.txt) 13102359 (0.063): paramāṃ gatim āhuḥ puruṣān na paraṃ kiṃcit sā kāṣṭhā paramā gatiḥ ity ādau | ||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5881065 (0.048): nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ, pradhīyate hi tena | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5882625 (0.048): nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ dyubhvādyāyatanaṃ, tasmin | Vacaspati: Bhamati (vacbhamu.htm.txt) 25528855 (0.048): nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ, pradīyate hi tena | ||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14437156 (0.036): tayā sārdhaṃ tvayā sārdhaṃ nāśāya devatā druhām || ity ādi | / sattvaṃ kāryatvaṃ tattvaṃ kāraṇatvaṃ tato'pi paratvaṃ ceti yat | ||||||||||||||||||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2710976 (0.027): sakalajagatkāraṇakāraṇabhūtaḥ sarvapratyagātmatvāt sarvaguṇābhāsopalakṣita | Bhagavadgita (bhg4c__u.htm.txt) 17809234 (0.063): prapañcayati para iti dvābhyām | tasmāc carācara kāraṇa bhūtād avyaktāt / paras tasyāpi kāraṇa bhūto yo 'nyas tad vilakṣaṇo 'vyaktaś | Bhagavadgita 8 (bhg4c08u.htm.txt) 13101973 (0.063): prapañcayati - para iti dvābhyām | tasmāc carācara-kāraṇa-bhūtād avyaktāt / paras tasyāpi kāraṇa-bhūto yo 'nyas tad-vilakṣaṇo 'vyaktaś | ||||||||||||||||||
Bhagavadgita 7 (bhg4c07u.htm.txt) 6348269 (0.035): yasmāt paraṃ nāparam asti kiñcid | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10506608 (0.037): yasmātparaṃ nāparamasti kiñcit sa evaṃ mukhyaḥ paraḥ na tu piṇḍātparaḥ | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13319725 (0.037): yasmātparaṃ nāparamasti kiñcit sa evaṃ mukhyaḥ paraḥ na tu piṇḍātparaḥ | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2977507 (0.037): neha nānāsti kiñcana (bṛ. 4.4.1), yasmātparaṃ nāparamasti kiñcit (śve. | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639222 (0.037): evaṃ tāvat sāṃkhyācāryāḥ kapilāsuripañcaśikhapatañjaliprabhṛtayo yasmāt / paraṃ nāparamasti kiñciditi nyāyavaiśeṣikāśca bahūn puruṣānātmatvena | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3639256 (0.037): tadakṣaraṃ tadvibhurvareṇyaṃ yasmāt paraṃ nāparamasti kiñcit sa hi sarveṣu | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426081 (0.037): yasmāt paraṃ nāparamasti kiñcit | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15817857 (0.037): asmātparaṃ nāparamasti kiñcidyasmādaṇīyānnatathā mahīyān / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28063159 (0.037): tadakṣaraṃ tatsaviturvareṇyaṃ yasmāt paraṃ nāparamasti kiñcit / | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12780933 (0.037): yasmātparaṃ nāparamasti kiñcit // | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1383003 (0.038): jyāyo 'sti kaścit yasmād aparaṃ yasmād anyat kiṃcid api paraṃ nāsti kenāpi | Yaska: Nirukta (niruktau.htm.txt) 9513251 (0.045): ``yasmāt.param.na.aparam.asti.kiṃcid.yasmān.na.aṇīyo.na.jyāyo.asti.kaścit.''.(ṭA.10,10,3;.ṃu.10,4) | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10941004 (0.048): paro hi puruṣaḥ paramātmaiva bhavati yasmātparaṃ kiñcidanyannāsti, | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6973975 (0.053): 26509 vastu upāttaṃ vā anupāttaṃ vā nāsti kiñcid yat na parityajati/ tac | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7865321 (0.053): tato yadyanena prāptā na syurnāyaṃ sarvavibhdavet / tasmānna tatkiñcidasti | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2043045 (0.054): aprapañcaṃ prapañcayasi | nāsti kiñciditi, asti ca nāsti cānyaditi, | Bhagavadgita (bhg4c__u.htm.txt) 17748514 (0.056): puruṣān na paraṃ kiṃcid iti | kuta evaṃ yasmāt sā kāṣṭhā samāptiḥ | Bhagavadgita 3 (bhg4c03u.htm.txt) 5230591 (0.056): anyaḥ paraḥ syād ity ata āha puruṣān na paraṃ kiṃcid iti | kuta evaṃ / yasmāt sā kāṣṭhā samāptiḥ sarvādhiṣṭhānatvāt | sā parā gatiḥ | so 'dhvanaḥ | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11105799 (0.058): someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.27d / yasmāt paraṃ nānyad asti praśastaṃ BrP_130.28a | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15817849 (0.058): sa evabrahmāṇḍamidaṃ tato 'nyanna kiñcidasti vyatiriktarupam // | |
Katha-Upanisad (kathop_u.htm.txt) 22381585 (0.0): puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830729 (0.0): atha dvitīyo 'dhyāyaḥ / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate dṛśyate tv agryayā buddhyā"" | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378478 (0.022): 12,238.005a evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536109 (0.024): sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata" | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980751 (0.055): yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951605 (0.058): 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' ityādinirdeśāt, 'eṣa / sarveṣu bhūteṣu gūḍhotmā na prakāśate' iti ca durjñātatvavacanena tasyaiva | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15567503 (0.058): tathāeṣa ta ātmā" "eṣa sarvabhūtāntarātmā" "eṣa sarveṣu bhūteṣu gūḍhaḥ" / "tattavamasi" "ahamevedaṃ sarvam" "ātmaivedaṃ sarvam" "nānyo 'to 'sti" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830584 (0.060): sarvabhūtātmatvād brahma / uktaṃ hi eṣa sarveṣu bhūteṣu" (KaU 3.12) ity / ādi / dhruvaṃ ca kūṭasthaṃ nityaṃ na pṛthivyādivad āpekṣikaṃ nityatvam /" | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950638 (0.0): tathāca 'eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate / / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' // | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980757 (0.0): yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate / / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti | Bhagavadgita (bhg4c__u.htm.txt) 17775280 (0.0): dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣma darśibhiḥ [KaṭhU 1.3.12] iti | Bhagavadgita (bhg4c__u.htm.txt) 17775496 (0.0): saukṣmyeṇātma darśana yogyatāyai dṛśyate tv agryayā buddhyā sūkṣmayā / sūkṣma darśibhiḥ [KaṭhU 1.3.12] iti śravaṇāt ||11 12|| | Bhagavadgita 6 (bhg4c06u.htm.txt) 27084987 (0.0): dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣma-darśibhiḥ [KaṭhU 1.3.12] iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085203 (0.0): atinairmalyena saukṣmyeṇātma-darśana-yogyatāyai dṛśyate tv agryayā buddhyā / sūkṣmayā sūkṣma-darśibhiḥ [KaṭhU 1.3.12] iti śravaṇāt ||11-12|| | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26911816 (0.0): evaṃ sarveṣu bhūteṣu $ gūḍhātmā na prakāśate & / dṛśyate tv agryayā buddhyā % sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183116 (0.0): evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate / / dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 // | Katha-Upanisad (kathop_u.htm.txt) 22381591 (0.0): eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / / dṛṣyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // KaU_3.12 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19896432 (0.016): 03,203.034a evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate / 03,203.034c dṛśyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378483 (0.016): 12,238.005a evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate / 12,238.005c dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830732 (0.023): eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate dṛśyate tv agryayā buddhyā"" | Bhagavadgita (bhg4c__u.htm.txt) 17780930 (0.024): ca | dṛśyate tvam agrayā buddhyā sūkṣmayā sūkṣma darśibhiḥ iti pūrvam | Bhagavadgita 6 (bhg4c06u.htm.txt) 27090635 (0.024): ca | dṛśyate tvam agrayā buddhyā sūkṣmayā sūkṣma-darśibhiḥ iti pūrvam | Agni-Purana (agp_bi_u.htm.txt) 4916878 (0.025): eṣu sarveṣu bhūteṣu gūḍhātmā na prakāśate //AP_381.028cd/ / dṛśyate tvagryayā budhyā sūkṣmayā sūkṣmadarśibhiḥ /AP_381.029ab/ | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20526600 (0.031): 12,180.027c dṛśyate tv agryayā buddhyā sūkṣmayā tattvadarśibhiḥ | |||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829675 (0.021): sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8/1,3.8 // / yas tu dvitīyo vijñānavān vījñānavat sārathyupeto rathī vidvān ity etat / | ||||||||||||||||||||
Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27944240 (0.063): dyulokādīnāṃ mūrdhādyaṅgatvam iti / / naiṣa doṣaḥ / / sarvasyaprapañcasya sādhidaivikasyānena ātmanā catuṣpāttvasya | ||||||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7925117 (0.044): 04214 prameyatvād ghaṭa-ādīnāṃ sātmatvaṃ kiṃ na mīyate | Pramanavartika (pramanvu.htm.txt) 22506008 (0.044): prameyatvād ghaṭādīnāṃ sātmatvaṃ kinna mīyate // Pramāṇav_4.214 // | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28087343 (0.059): atha putrasya nāma gṛhṇāti | idam me 'yaṃ vīryam putro 'nusaṃtanavaditi / yadi putro / na syādapyātmana eva nāma gṛhṇīyāt | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10037529 (0.059): atha putrasya nāma gṛhṇāti | idam me 'yaṃ vīryaṃ putro 'nusaṃtanavaditi / yadi putro / na syādapyātmana eva nāma gṛhṇīyāt | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24778412 (0.060): yaddhi caitanyarahitaṃ na tadātmā ghaṭādivat //25// | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21228838 (0.060): rūpābhāvavati vāyau rūpadhīḥ syāt / samavāyasyaikatvāt / evaṃ / ghaṭāderapyātmatvaṃ syāt / ghaṭatvasamavāyasyaiva jñānasamavāyatvāditi | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951805 (0.063): apṛṣṭatvāccānupanyasanīyatvaṃ tasyeti / / atrāha yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, | ||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20100368 (1.192): 06,029.025a nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | Bhagavadgita (bhagvg_u.htm.txt) 25624534 (1.192): nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | Bhagavadgita (bhg4c__u.htm.txt) 17801028 (1.192): nāhaṃ prakāśaḥ sarvasya yoga māyā samāvṛtaḥ | | Bhagavadgita (bhgce__u.htm.txt) 15625294 (1.192): nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ Bhg_07.025a [=MBh_06,029.025a] | Bhagavadgita 7 (bhg4c07u.htm.txt) 6354739 (1.192): nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14399591 (1.192): prayogaḥ nāhaṃ prakāśaḥ sarvasya yoga māyā samāvṛtaḥ [Gītā 7.15] iti | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14413065 (1.192): [Vṛ. reads here: athavā nāhaṃ prakāśaḥ sarvasya yoga māyā samāvṛtaḥ [Gītā | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13940908 (1.192): vigrahāditvād ity arthaḥ | tasya tad agamyatvaṃ ca (page 167) nāhaṃ / prakāśaḥ / sarvasya yoga māyā samāvṛtaḥ [Gītā 7.25] iti śrī bhagavad gītātaḥ | | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19309760 (1.192): tad ābhāsa eva jñeyaḥ | nāhaṃ prakāśaḥ sarvasya yoga māyā samāvṛtaḥ | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3442696 (1.192): nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | | Bhagavadgita (bhgsbh_u.htm.txt) 22918727 (0.031): nāhaṃ prakāśaḥ sarvasya yoga māyā samāvṛtaḥ | / mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam ||BhG_7.25|| | % Mahabharata: Bhismaparvan (mbh_06_u.htm.txt) 25646922 (0.041): 06,029.025a nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | |||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381379 (0.0): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828855 (0.002): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22/1,2.22 // | Katha-Upanisad (kathop_u.htm.txt) 22381732 (0.004): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834172 (0.009): pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6/2,3.6 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831259 (0.021): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4/2,1.4 // | Katha-Upanisad (kathop_u.htm.txt) 22382210 (0.044): pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6 // | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10919572 (0.063): mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo | ||||||||||||||
Agni-Purana (agp_bi_u.htm.txt) 4916874 (0.061): eṣu sarveṣu bhūteṣu gūḍhātmā na prakāśate //AP_381.028cd/ / dṛśyate tvagryayā budhyā sūkṣmayā sūkṣmadarśibhiḥ /AP_381.029ab/ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950634 (0.061): tathāca 'eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate / / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26911811 (0.061): evaṃ sarveṣu bhūteṣu $ gūḍhātmā na prakāśate & / dṛśyate tv agryayā buddhyā % sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183111 (0.061): evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate / / dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19896430 (0.063): 03,203.034a evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate / 03,203.034c dṛśyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378480 (0.063): 12,238.005a evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate / 12,238.005c dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980753 (0.063): yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate / / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830731 (0.063): eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate dṛśyate tv agryayā buddhyā"" | |||||||||||||
Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1548944 (0.046): parayā utkṛṣṭayā | sūkṣmayā sūkṣmavastuviṣayatvena sūkṣmarūpayā | dṛṣṭyā | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381592 (0.051): dṛṣyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // KaU_3.12 // / yacched vāṅmanasī prājñas tad yacchej jñāna ātmani / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381601 (0.0): dṛṣyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // KaU_3.12 // / yacched vāṅmanasī prājñas tad yacchej jñāna ātmani / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950658 (0.012): tadavagamārthaṃ yogaṃ darśayati 'yacchedvāṅmanasī prājñastadyacchejjñāna | Agni-Purana (agp_bi_u.htm.txt) 4916888 (0.015): dṛśyate tvagryayā budhyā sūkṣmayā sūkṣmadarśibhiḥ /AP_381.029ab/ / yacchedvāṅmanasī prājñaḥ tadyacchejjñānamātmani //AP_381.029cd/ | Bhagavadgita (bhg4c__u.htm.txt) 17780672 (0.019): yacched vāṅ manasī prājñas / tad yacchej jñāna ātmani | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27090375 (0.019): yacched vāṅ-manasī prājñas / tad yacchej jñāna ātmani | | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26913307 (0.046): yacched vāṅmanasī buddhyā % tāṃ yacchej jñānacakṣuṣā // BrP_238.50 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11184606 (0.046): yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā // BrP_238.50 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10389758 (0.062): 12,266.012a yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950663 (0.0): tadavagamārthaṃ yogaṃ darśayati 'yacchedvāṅmanasī prājñastadyacchejjñāna / ātmani / / jñānamātmani mahati niyacchettadyacchecchānta ātmani' // | Bhagavadgita (bhg4c__u.htm.txt) 17780677 (0.0): yacched vāṅ manasī prājñas / tad yacchej jñāna ātmani | / jñānam ātmani mahati niyacchet | Katha-Upanisad (kathop_u.htm.txt) 22381606 (0.0): yacched vāṅmanasī prājñas tad yacchej jñāna ātmani / / jñānam ātmani mahati niyacchet tad yacchec chānta ātmani // KaU_3.13 // | Agni-Purana (agp_bi_u.htm.txt) 4916893 (0.017): yacchedvāṅmanasī prājñaḥ tadyacchejjñānamātmani //AP_381.029cd/ / jñānamātmani mahati niyacchecchānta ātmani /AP_381.030ab/ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27090375 (0.045): yacched vāṅ-manasī prājñas / tad yacchej jñāna ātmani | / jñānam ātmani mahati niyacchet | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13338403 (0.047): jñānamātmani mahati niyacchettadyacchecchānta ātmani' // / etaduktaṃ bhavati vācaṃ manasi saṃyacchet | Garuda-Purana (garup1_u.htm.txt) 6711228 (0.053): yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani / / jñānaṃ mahati saṃyacchedya icchejjñānamātmāni // GarP_1,44.2 // | ||||||||||||||
Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26454539 (0.064): vāgatropalakṣaṇārthā sarvabrahmakaraṇavarjita ityetat / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381620 (0.0): jñānam ātmani mahati niyacchet tad yacchec chānta ātmani // KaU_3.13 // / uttiṣṭhata jāgrata prāpya varān nibodhata / | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2950466 (0.042): yatra vā asya brahmavidaḥ sarvaṃ nāmarūpādyātmanyeva pravilāpitamātmaiva | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6873244 (0.044): svātmano nīḍāmāyatanaṃ sarvasaṃsāradharmavilakṣaṇaṃ / sarvakriyākārakaphalāyāsaśūnyaṃ svamātmānaṃ praviśati //4,3.19// | Bhagavadgita (bhg4c__u.htm.txt) 17894032 (0.052): ity uktam | iha tu kriyā kāraka phalādīnām ātma sambandho nāstīti | Bhagavadgita 18 (bhg4c18u.htm.txt) 6820607 (0.052): | iha tu kriyā-kāraka-phalādīnām ātma-sambandho nāstīti darśayituṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2945485 (0.053): sarvaśakti sopākhyaṃ bhavati / / kriyākārakaphalātmakaṃ ca sarvavyavahārāspadam / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132720 (0.054): 'vidyāviṣayaḥ;kriyākārakaphalātmakatayā ātmarūpatvenādhyāropitaḥ | Agamasastra 2) Vaitathyaprakarana (agsas_2u.htm.txt) 10200426 (0.055): tadarthakriyākārakatatphalabhedavijñānāni tebhyastatsmṛtistatsmṛteśca | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2940960 (0.057): naiṣa doṣaḥ, praśnābhyām ātmani kriyākārakaphalātmatāpohasya vivakṣitatvāt | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2947490 (0.057): sarvaviśeṣaśūnyaṃ / kriyākārakaphalasvabhāvasatyaśabdavācyāśeṣabhūtadharmapratiṣedhadvāreṇa | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10945454 (0.058): tasmānnityācchabdasphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṃ / jagadabhidheyabhūtaṃ prabhavatīti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135622 (0.058): so 'śvamedhakriyākārakaphalātmatvena nirvṛttaḥ sannakāmayata bhūyasā | Bhagavadgita (bhgsbh_u.htm.txt) 22933285 (0.059): tapti kriyopacāraḥ, tadvat | yathātra bhagavatā / kriyākāraka phalātmatvābhāva ātmani svata eva darśitaḥ avidyādhyāropita | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27215709 (0.063): naiṣa doṣaḥ, praśnābhyām ātmani kriyākārakaphalātmatāpohasya vivakṣitatvāt | |||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22918095 (0.053): guṇa mayī mama māyā duratyayā duḥkhenātyayo 'tikramaṇaṃ yasyāḥ sā / duratyayā | tatraivaṃ sati sarva dharmān parityajya mām eva māyāvinaṃ | ||||||||||||||||||||
Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565962 (0.037): nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na / rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089332 (0.037): dātavyam | na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṃ dātavyam | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375075 (0.038): śabdasparśarasarūpagandhādyavayavasampannaṃ vyaktam | kiṃ ca --- | Gautama: Nyayasutra (nystik_u.htm.txt) 2431704 (0.038): api ca na smṛtayo yuga padutpadyante paricchedakatvād / gandharasarūpasparśaśabdajñānabadityāha paricchedatvācceti / | Larger Prajnaparamita (pplg1__u.htm.txt) 27755185 (0.040): rūpaśabdagandharasasparśadharmaśunyatāyāṃ yukto yukta iti vaktavyaḥ | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215706 (0.040): rūpagandhaśabdarasasparśadharmāyatanāni ceti // | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215721 (0.040): cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520148 (0.040): rūpa-śabda-gandha-rasa-sparśa-dharmākāravijñaptiviparyaya-vikalpavāsanāvabhāsatvena | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15269454 (0.040): rūpaśabdagandharasasparśadharmaviśuddhatvād gambhīrā. | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19362034 (0.040): pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ | sthiramati_pskvbh.txt.r.o.combined 11853942 (0.040): rūpādyālambanā itirūpaśabdagandharasasparśadharmālambanāḥ | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851201 (0.044): śabdasparśarūparasatanmātrāsahitādgandhatanmātrācchabdasparśarūparasagandhaguṇā | Gandavyuhasutra (bsu016_u.htm.txt) 28657066 (0.046): nāmarūpaśabdagandharasasparśasamudācāravinivartanāya pratipannā, | Pasupatasutra (pasupbhu.htm.txt) 23892673 (0.046): * atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram | Bhasarvajna: Ganakarika, 1 (bhgank_u.htm.txt) 24801331 (0.046): pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu | Lalitavistara (bsu022_u.htm.txt) 9861037 (0.046): sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ | Anandakanda (anandk_u.htm.txt) 21367658 (0.046): śabdarūparasasparśagandharūpā bhavet priye // Āk_1,20.39 // | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28575628 (0.047): parama svarūpa rūpa rasa gandha sparśa śabdatayātmārāmāṇām apy | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380417 (0.047): viṣayāṇi iti | teṣāṃ(p.37) caturṇām ekaikaṃ pañcaviṣayam | pāṇis tāvat / śabdasparśarasarūpagandhayuktaḥ | evaṃ pañcalakṣaṇam eva pāṇīndriyaṃ | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22390715 (0.049): vijñānam / vijānanālakṣaṇaṃ vijñānam / vijñānaṃ yena / rūpaśabdagandharasasparśadharmān nānā viṣayān vijānāti // | |
Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16076469 (0.061): na hi ātmana ekatva nityatva śuddhatvādi avagatau satyāṃ bhūyaḥ kācit | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951543 (0.0): śrūyate hyuttaratrāvyaktaśabdoditasya pradhānasya jñeyatvavacanam / 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8634126 (0.0): BBsBh_1,1.5.2: / 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat'/ | Katha-Upanisad (kathop_u.htm.txt) 22381630 (0.0): KaU_3.14 // / aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat / | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24812475 (0.0): śrutiḥ asthūlam anaṇv ahrasvam adīrgham alohitam" (BAU III.8.8.) ityādyāḥ / "aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat"" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12539687 (0.016): vā kriyate / aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac" | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062268 (0.021): anādimadhyanidhanānniraṅgatvena tat tathā // / tadevāha śrutiḥ | / aśabdamasparśamarūpamavyayaṃ | Tattvasamasasutravrtti, or Kramadipika (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tatsuvru.htm.txt) 12779980 (0.022): kasmāt anādimadhyāntatvānniravayavatvācca || / aśabdamasparśamarūpamavyayaṃ tathā ca nityaṃ rasagandhavarjitam / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23203495 (0.039): atra sūtrārthaḥ - nanv aśabdam asparśam arūpam avyayam ity ādi śruteḥ | | Visnudharmottara-Purana, Adhy. 3,343-353 (vd3343pu.htm.txt) 27555901 (0.048): agnimaṇḍala[ṃ] / tanmadhye paraṃ puruṣam aśarīram agandham arasam arūpam / asparśam aśabdaṃ sarvagaṃ plutāntaṃ oṃkāraṃ vinyaset // [Vdha_3,352.0.4] | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5874284 (0.048): śāstram 'aśabdamasparśamarūpamavyayam'iti pravartate / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6990912 (0.050): ślokenānvayaḥ | ataeva śrutyāpi niṣkalaṃ niṣkriyaṃ śāntam ity ādau / [ŚvetU / 6.19], aśabdam asparśam arūpam avyayam ity ādau [KaṭhaU 1.3.15] ca tan | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14607692 (0.053): kārye paścāt kāraṇād utpadyate ata evaikasmin kṣaṇe dravyam arūpam / asparśam arasam agandham upagamyateyogaiḥ| tasya tu guṇasyotpadyamānasya | Vacaspati: Bhamati (vacbhamu.htm.txt) 25522471 (0.063): śāstram 'aśabdamasparśamarūpamavyayam' iti pravartate / / tasmādrūpavattvamapi paramātmanyupapadyate / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24180421 (0.064): vyākhyeyā / ādiśabdāt 'aśabdamasparśamarūpam'; (kaṭha. 1.3.15.) / ityādiśrutirgṛhyate / ityādiśruterityasya tasya viṣṇoretadarūpatvādikaṃ | |||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951551 (0.0): 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat / / anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhātpramucyate' // | Katha-Upanisad (kathop_u.htm.txt) 22381639 (0.0): aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat / / anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23824347 (0.035): vidyopaniṣad ity ucyate / tathā ca vakṣyati nicāyya taṃ mṛtyumukhāt / pramucyate" (KaU 3.15) iti / pūrvoktaviśeṣaṇān vā mumukṣūn paraṃ brahma" | ||||||||||||||||||
Visnudharmottara-Purana, Adhy. 3,343-353 (vd3343pu.htm.txt) 27555901 (0.028): agnimaṇḍala[ṃ] / tanmadhye paraṃ puruṣam aśarīram agandham arasam arūpam / asparśam aśabdaṃ sarvagaṃ plutāntaṃ oṃkāraṃ vinyaset // [Vdha_3,352.0.4] | Katha-Upanisad (kathop_u.htm.txt) 22381626 (0.038): KaU_3.14 // / aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951539 (0.043): 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8634124 (0.043): 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat'/ | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24812473 (0.043): aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat"" | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22561338 (0.046): tadidamanekabhūtaprakṛti ( sat ) śarīram agandham arasam arūpam asparśaṃ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14607692 (0.046): kārye paścāt kāraṇād utpadyate ata evaikasmin kṣaṇe dravyam arūpam / asparśam arasam agandham upagamyateyogaiḥ| tasya tu guṇasyotpadyamānasya | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26506172 (0.049): anekabhūtaprakṛti śarīram agandham arasam arūpam asparśaṃ ca | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20796107 (0.052): 14,019.010a agandharasam asparśam aśabdam aparigraham / 14,019.010c arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26908810 (0.062): praśāmyati tadā vāyuḥ % khaṃ tu tiṣṭhaty anāvṛtam // BrP_233.24 // / arūpam arasasparśam $ agandhavad amūrtimat & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11180110 (0.062): praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam // BrP_233.24 // / arūpam arasasparśam agandhavad amūrtimat / | ||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22937682 (0.044): anāditvāt | anāder bhāvo 'nāditvam, ādiḥ kāraṇam, tad yasya nāsti tad / anādi | yad dhy ādimat tat svenātmanā vyeti | ayaṃ tv anāditvān niravayava | ||||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2364976 (0.042): devadattayajñadattavijñānānāṃ bhinnakartṛkatvamakāryakāraṇabhāvaśca, tatra / kimakāryakāraṇabhāvāt pratisandhānasya vyatireka uta bhinnakartṛkatvāditi | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10935149 (0.048): sa ca kāryakāraṇavattvātpṛthivyādīnantastiṣṭhanyamayatīti yuktaṃ | |||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1398141 (1.192): na tu pṛthivyādivad / āpekṣikaṃ nityatvaṃ gauṇaṃ gṛhyate / | Bhagavadgita (bhgsbh_u.htm.txt) 22920733 (0.053): vilakṣaṇo bhāva ity abhiprāyaḥ | sanātanaś cirantano yaḥ sa bhāvaḥ sarveṣu / bhūteṣu brahmādiṣu naśyatsu na vinaśyati ||BhGS_8.20|| | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829994 (0.060): nivartante (BhG 15.6) iti smṛteḥ // KaUBh_3.11/1 | Katha-Upanisad (kathop_u.htm.txt) 22381579 (0.061): puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25710563 (0.063): etadbrahma bṛhattvātsarvātmatvācca brahma / / etat sarvam / | Bhagavadgita (bhgsbh_u.htm.txt) 22911360 (0.063): jitendriyaś ca sarva bhūtātma bhūtātmā sarveṣāṃ brahmādīnāṃ | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381646 (0.0): anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // / KaU_3.15 // / nāciketam upākhyānaṃ mṛtyuproktaṃ sanātanam / | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322577 (0.049): nityaḥ śabdaḥ amūrtatvādākāśavadityādyanumānaiḥ, / nāciketamupākhyānaṃ mṛtyuproktaṃ sanātanam /" | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381651 (0.0): nāciketam upākhyānaṃ mṛtyuproktaṃ sanātanam / / uktvā śrutvā ca medhāvī brahmaloke mahīyate // KaU_3.16 // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10941967 (0.033): sāmānādhikaraṇavṛttyā tu vyutpādyamāno brahmaiva loko brahmaloka iti / parameva brahma gamayiṣyati / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6885583 (0.046): prāgetasmādbrahmasvarūpāvasthānādgauṇamasya brāhmaṇyam / / eṣa brahmaloko brahmaiva loko brahmaloko mukhyo nirupacaritaḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6876355 (0.050): etadamṛtamabhayameṣa bhmaloko brahmaiva loko brahmalokaḥ para | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3363919 (0.051): brahmalokaṃ brahmaiva loko brahmalokastamaharahaḥ pratyahaṃ gacchantyo 'pi | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828391 (0.061): ca brahmabhūto brahmavad upāsyo bhavatīty arthaḥ // KaUBh_2.17/1,2.17 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381659 (0.0): uktvā śrutvā ca medhāvī brahmaloke mahīyate // KaU_3.16 // / ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381665 (0.0): ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi / / prayataḥ śrāddhakāle vā tad ānantyāya kalpate / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16818800 (0.045): tadā na doṣo mūrkhāṇāṃ BrP_146.18e / tad ānantyāya kalpate BrP_80.93b / tad ānantyāya kalpate BrP_120.17d | |||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829086 (0.007): mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // KaU_2.25/1,2.25 // / iti kāṭhakopaniṣadi iti dvitīyā vallī // 2 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832022 (0.017): evaṃ muner vijānata ātmā bhavati gautama // KaU_4.15/2,1.15 // / iti kāṭhakopaniṣadi caturthī vallī // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826786 (0.053): yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte // / KaU_1.29/1,1.29 // / iti kāṭhakopaniṣadi prathamā vallī // 1 // | ||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826849 (0.033): śruter vacanam iti // KaUBh_1.29/1,1.29 // / iti kaṭhavallyāṃ prathamavallībhāṣyam // 1 // | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3355603 (0.036): sadevāhamasmīti vijajñau vijñātavān / / dvirvacanamadhyāyaparisamāptyartham / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3362088 (0.047): tameva sanatkumāraṃ devaṃ skanda ityācakṣate kathayanti tadvidaḥ / / dvirvacanamadhyāyaparisamāptyartham //2 // // | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381587 (0.0): puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19896431 (5.960): 03,203.034a evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate / 03,203.034c dṛśyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378481 (5.960): 12,238.005a evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950635 (5.960): tathāca 'eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate / / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' // | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980754 (5.960): yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate / | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26911812 (5.960): evaṃ sarveṣu bhūteṣu $ gūḍhātmā na prakāśate & / dṛśyate tv agryayā buddhyā % sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11183112 (5.960): evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate / / dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830002 (0.016): nivartante (BhG 15.6) iti smṛteḥ // KaUBh_3.11/1 | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536109 (0.024): sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata" | Agni-Purana (agp_bi_u.htm.txt) 4916876 (0.034): eṣu sarveṣu bhūteṣu gūḍhātmā na prakāśate //AP_381.028cd/ / dṛśyate tvagryayā budhyā sūkṣmayā sūkṣmadarśibhiḥ /AP_381.029ab/ | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16841379 (0.052): dṛśyate tv agryayā buddhyā BrP_237.25c / dṛśyate bhramarājitaḥ BrP_58.36b | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951605 (0.058): 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' ityādinirdeśāt, 'eṣa / sarveṣu bhūteṣu gūḍhotmā na prakāśate' iti ca durjñātatvavacanena tasyaiva | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15567503 (0.058): tathāeṣa ta ātmā" "eṣa sarvabhūtāntarātmā" "eṣa sarveṣu bhūteṣu gūḍhaḥ" / "tattavamasi" "ahamevedaṃ sarvam" "ātmaivedaṃ sarvam" "nānyo 'to 'sti" | Bhagavadgita (bhg4c__u.htm.txt) 17775400 (0.061): brahma sākṣātkāra yogyatāyai dṛśyate tv agryayā buddhyā [KaṭhU 1.3.12] iti / śruteḥ ||11 12|| | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085107 (0.061): brahma-sākṣātkāra-yogyatāyai dṛśyate tv agryayā buddhyā [KaṭhU 1.3.12] iti / śruteḥ ||11-12|| | ||||||
Visnusarma: Pancatantra (vispancu.htm.txt) 21449548 (0.064): mayārtho dharmabuddheś coritaḥ | sa ca tava vacanena pariṇatiṃ gacchati | | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10715199 (0.064): tatsvalpamapi kathaṃ na dṛśyate| taddarśanābhāvena | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381677 (0.0): // iti tṛtīyā vallī // / parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman / | Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4475714 (0.0): ātharvaṇikopaniṣatsu kaṭhavallyāṃ caturthavallīprathamamantre / parāñci khāni vyatṛṇat svayaṃbhūḥ / tasmāt parāṅ paśyati nāntarātman | | Vacaspati: Bhamati (vacbhamu.htm.txt) 25510591 (0.0): ata eva śrutiḥ / 'parāñci khāni vyatṛṇatsvayaṃbhūstasmātparāṅ paśyati nāntarātman' iti / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3365246 (0.013): stryādibāhyaviṣayatṛṣṇāpahṛtacittānāṃ pratyagātmavivekavijñānānupapatteḥ / / parāñci khāni vyatṛṇatsvayaṃbhūstasmātparāṅpaśyati" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4158961 (0.042): tathā ca kāṭhake -parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati / nāntarātman /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2944678 (0.042): kāṭhake coktam-parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27211222 (0.042): tathā ca kāṭhake parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati / nāntarātman /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27219426 (0.042): kāṭhake coktam parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7000517 (0.043): parāñci yāni vyatṛṇat svayambhūs tasmāt parāṅ paśyasi nāntarātman | / kaścid dhīraḥ pratyag ātmānam aikṣad āvṛtta cakṣur amṛtatvam icchann iti | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5860333 (0.044): FN: 1 vyatṛṇat hiṃsitavān / pratyagātmānamavalokanamevendriyāṇāṃ hiṃsā / / svayaṃbhūstasmātparāṅ paśyati nāntarātman'iti / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013109 (0.051): parāñci khāni vyatṛṇat svayambhū / stasmātparāṅpaśyati nāntarātman | | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2976401 (0.057): tathāhi śrutiḥ 'parāñci khāni vyatṛṇatsvayaṃ bhūtasmātparāṅpaśyati / nāntarātman / / kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan' (ka. 4.1) | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10482245 (0.062): indriyāgrāhyatvaṃ kuta ityata āha svabhāvata iti / / 'parāñci khāni vyatṛṇat svayaṃbhūḥ'iti śruteḥ, brahmaṇo | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13272903 (0.062): indriyāgrāhyatvaṃ kuta ityata āha svabhāvata iti / / 'parāñci khāni vyatṛṇat svayaṃbhūḥ'iti śruteḥ, brahmaṇo | |||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2976403 (0.0): tathāhi śrutiḥ 'parāñci khāni vyatṛṇatsvayaṃ bhūtasmātparāṅpaśyati / nāntarātman / / kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan' (ka. 4.1) | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4158963 (0.0): tathā ca kāṭhake -parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati / nāntarātman / / kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan" (ka.u.2 / 1" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7000525 (0.0): parāñci yāni vyatṛṇat svayambhūs tasmāt parāṅ paśyasi nāntarātman | / kaścid dhīraḥ pratyag ātmānam aikṣad āvṛtta cakṣur amṛtatvam icchann iti | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013111 (0.0): stasmātparāṅpaśyati nāntarātman | / kaściddhīraḥ pratyagātmānamaikśa | Katha-Upanisad (kathop_u.htm.txt) 22381686 (0.0): parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman / / kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan // | Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4475720 (0.0): tasmāt parāṅ paśyati nāntarātman | / kaścid dhīraḥ pratyag ātmānam aikṣad | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27211222 (0.021): tathā ca kāṭhake parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati / nāntarātman / / kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan" (ka.u.2 / 1" | ||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10917764 (0.0): yaccāpnoti yadādatte yaccātti viṣayāniha / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10921987 (0.0): 'yaccāpnoti yadādatte yaccātti viṣayāniha / | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15327771 (0.0): yadāpnoti yadādatte $ yaccātti viṣayānayam & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7221538 (0.0): yadāpnoti yadādatte yaccātti viṣayānayam / | Pasupatasutra (pasupbhu.htm.txt) 23892602 (0.0): * uktaṃ hi / yad āpnoti yad ādatte yac cātti viṣayān punaḥ / yac cāsya | ||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10917766 (0.041): yaccāpnoti yadādatte yaccātti viṣayāniha / / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10921989 (0.041): 'yaccāpnoti yadādatte yaccātti viṣayāniha / / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate' iti / | |||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23835182 (0.061): ādityadvāreṇāmṛtatvam amaraṇadharmatvam āpekṣikam -- ābhūtasamplavaṃ" | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381695 (0.0): kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan // / KaU_4.1 // / parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381705 (0.0): parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam / / atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante // | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5028069 (0.057): lakṣyate. kathaṃ punar vatsāpākaraṇaṃ kālārtham iti, parārthatvāt. payase / hi te 'pākriyante, tathā hi dṛṣṭārthatā bhavati, itarathādṛṣṭārthatā syāt. | ||||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2068367 (0.050): tataśca suranaratiryagādinānāyoniṣu navīnaśarīrendriyādisaṃyogalakṣaṇaṃ / janmāsya bhavati / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3219926 (0.0): ataḥ sa svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṃ kuryānnāhitaṃ / janmamaraṇajarārogādyanekānarthajālam / | Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15579664 (0.033): janmajarāmaraṇarogaduḥkhādigrāhādapārādavidyāmahodadhervidyāplavena | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833592 (0.035): avicchinnajanmajarāmaraṇaśokādyanekānarthātmakaḥ pratikṣaṇam anyathā | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19444639 (0.055): rāgādikleśagaṇaḥ samupajāyate, tasmāt karma, tato janma, tataśca / vyādhijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca prajāyante / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5858340 (0.060): dyabhedena taddharmajanmajarāmaraṇādiduḥkhayogādityata uktam mukteti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25508834 (0.060): taddharmajanmajarāmaraṇādiduḥkhayogādityata uktam mukta iti / | |||||||||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028123 (0.054): tadetadṛcābhyuktam eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no / kanīyān tasyaiva syātpadavittaṃ vidvitvā na karmaṇā lipyate pāpakeneti | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381713 (0.0): atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante // / KaU_4.2 // / yena rūpaṃ rasaṃ gandhaṃ śabdān sparśīṃś ca maithunān / | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6919264 (0.046): samanupaśyati/ rūpaṃ na samanupaśyati/ śabdaṃ na samanupaśyati/ gandhaṃ na | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6910026 (0.059): 09017 paśyati/ na śrotreṇāmanaāpān śabdān śṛṇoti/ na ghrāṇenā / 09101 manaāpān gandhān jighrati/ na jihvyā 'manaāpān rasān ā | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381717 (0.0): yena rūpaṃ rasaṃ gandhaṃ śabdān sparśīṃś ca maithunān / / etenaiva vijānāti kim atra pariśiṣyate // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10917616 (0.047): yadi hi nātmāstitvaprasiddhiḥ syāt sarvo loko nāhamasmīti pratīyāt / | ||||||||||||||||||||
Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24428006 (0.044): chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt / svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām | ||||||||||||||||||||
Visnu-Purana (vipce_au.htm.txt) 23395517 (0.037): natāḥ sma tat paraṃ brahma % viṣṇor yat paramaṃ padam // ViP_1,14.38 // | Visnu-Purana (vipce_pu.htm.txt) 5102182 (0.037): natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam // ViP_1,14.38 // | Bhagavadgita (bhgsbh_u.htm.txt) 22920780 (0.059): saṃsārāya, tad dhāma sthānaṃ paramaṃ prakṛṣṭaṃ mama, viṣṇoḥ paramaṃ padam | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16908102 (0.059): yat paraṃ paramaṃ padam BrP_68.4b / yat paraṃ śrotum icchatha BrP_70.10d | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5897672 (0.060): viṣṇoḥ paramaṃ padamavagamayituṃ paraṃ paramatra pratipādyatvena prastutaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951348 (0.060): anantaranirdiṣṭatvāttu kiṃ tadviṣṇoḥ paramaṃ padamitīdamiha vivakṣyate / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16820203 (0.062): tad viṣṇoḥ paramaṃ padam BrP_51.58d / tad viṣṇoḥ paramaṃ padam BrP_234.66b | Visnudharmah (vdhasrtu.htm.txt) 13510573 (0.064): tad viṣṇoḥ paramaṃ padam__Vdha_068.044 / tad viṣṇoḥ paramaṃ padam__Vdha_093.019 | Visnudharmah (vdhasrtu.htm.txt) 13510585 (0.064): tad viṣṇoḥ paramaṃ padam__Vdha_093.020 / tad viṣṇoḥ paramaṃ padam__Vdha_093.021 | ||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952068 (0.0): parameśvarasya / / tathā 'svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / | Katha-Upanisad (kathop_u.htm.txt) 22381726 (0.0): etad vai tat // KaU_4.3 // / svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536790 (0.055): svapnāntaṃ jāgaritāntam" | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10919572 (0.0): 'aśarīraṃ śarīreśvanavastheṣvavasthitam / / mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952072 (0.0): tathā 'svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / / mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati // | Katha-Upanisad (kathop_u.htm.txt) 22381379 (0.0): aśarīraṃ śarīreṣu anavastheṣv avasthitam / / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22 // | Katha-Upanisad (kathop_u.htm.txt) 22381732 (0.0): svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429599 (0.0): viśodhya, aṇor aṇīyān" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828855 (0.0): aśarīraṃ śarīreṣu anavastheṣv avasthitam / / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22/1,2.22 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830136 (0.021): nanu viruddham idam ucyate matvā dhīro na śocati" (KaU 2.22) "na" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834172 (0.025): pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6/2,3.6 // | Katha-Upanisad (kathop_u.htm.txt) 22382210 (0.057): pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6 // | ||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3351415 (0.030): śvetaketuṃ putramuvācoktavān / / svapnāntaṃ svapnamadhyaṃ svapna iti darśanavṛtteḥ svapnasyā'khyā tasya | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3351424 (0.054): madhyaṃ svapnāntaṃ suṣuptamityetat / / athavā svapnāntaṃ svapnasatattvamityarthaḥ tatrāpyarthātsuṣuptameva | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381379 (0.048): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22 // / nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381740 (0.0): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4 // / ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt / | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5211975 (0.0): īśānaṃ bhūtabhavyasya na tato vijugupsate || BrhUp_4,4.15 || | Katha-Upanisad (kathop_u.htm.txt) 22381746 (0.0): ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt / / īśānaṃ bhūtabhavyasya na tato vijugupsate // | Katha-Upanisad (kathop_u.htm.txt) 22381847 (0.0): īśāno bhūtabhavyasya na tato vijugupsate // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831856 (0.0): īśāno bhūtabhavyasya na tato vijugupsate // etad vai tat // | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1027905 (0.063): yadaitamanupaśyati ātmānaṃ devamañjasā īśānam bhūtabhavyasya na tadā / vicikitsati | ||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6882862 (0.001): sarvaprāṇikarmaphalānāṃ yathākarmānurūpamañjasā sākṣādīśānaṃ sāvāminaṃ / bhūtabhavyasya kālatrayasyetyetat / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381755 (0.0): etad vai tat // KaU_4.5 // / yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381762 (0.0): yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata / / guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381761 (0.055): guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata // / etad vai tat // KaU_4.6 // / yā prāṇena saṃbhavati aditir devatāmayī / | ||||||||||||||||||||
Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2024870 (0.027): kaścidavañcitalocano māyāṃ paśyati | tathā yo 'mugdhaḥ na sa paśyati | Vimalakirtinirdesa (vimkn_u.htm.txt) 9775873 (0.045): dhetoḥ / na hi sa māṃsacakṣuṣā paśyati, prajñācakṣuṣā paśyati / tathā ca / paśyati, na vipaśyati / yatra ca na paśyanā na vipaśyanāyam advayapraveśaḥ | Satasahasrika Prajnaparamita II-3 (sspp2_3u.htm.txt) 23325386 (0.056): notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati pācayaṃ / paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya | Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25720800 (0.058): sa dharmaṃ paśyati / yo dharmaṃ paśyati sa tathāgataṃ paśyati / tathā ca / paśyati yathā parigaveṣyamāṇo na kiṃcit paśyati / tatra mañjuśrīḥ katamat | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2008486 (0.058): pratītyasabhutpādaṃ paśyati sa dharmaṃ paśyati | yo dharmaṃ paśyati sa | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20984643 (0.059): evety āyātam | tathā ca śrutiḥ -- yad vai tan na paśyati paśyan vai / draṣṭavyān na paśyati, na hi draṣṭur dṛṣṭorviparilopo vidyate (BṛhadU | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1413088 (0.061): ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati // BhG_5.5 //) / yad eveti13 / yad eva sāṅkhyāḥ14 paśyanti brahma yogais tad anugamyate15 | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15561261 (0.062): tenopacaryate draṣṭā sadā paśyannapi paśyati na paśyati ceti / / na tu punardraṣṭurdṛṣṭeḥ kadācidapyanyathātvam / | Moksopaya (also known as Yogavasistha") (motik_au.htm.txt) 17634498 (0.063): taraṅgo ḥbdhāv ivety antar yaḥ paśyati sa paśyati // Mo_4 | ||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15561261 (0.051): tenopacaryate draṣṭā sadā paśyannapi paśyati na paśyati ceti / / na tu punardraṣṭurdṛṣṭeḥ kadācidapyanyathātvam / | Udanavarga (udanav_u.htm.txt) 8457631 (0.055): Uv_.27.38ab: anupaśyati.cen.na.paśyati.tv.atha.cet.paśyati.na.anupaśyati / | Vimalakirtinirdesa (bsu061_u.htm.txt) 23928929 (0.063): īdṛśaḥ; sa evaṃ draṣṭavyaḥ / ya evaṃ paśyati, samyak paśyati saḥ / yo / 'nyathā paśyati, sa mithyā paśyati / tata āyuṣmāṃśāriputro" | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381769 (0.0): etad vai tat // KaU_4.6 // / yā prāṇena saṃbhavati aditir devatāmayī / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381774 (0.0): yā prāṇena saṃbhavati aditir devatāmayī / / guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381784 (0.0): guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata // / etad vai tat // KaU_4.7 // / araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ / | Samaveda-Samhita (samavedu.htm.txt) 4691802 (0.013): 1 1 2 0807a araṇyornihito jātavedā garbha ivetsubhṛto garbhiṇībhiḥ . | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381791 (0.0): araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ / / divediva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ // | Rgveda (rvh1-10u.htm.txt) 14004330 (0.0): RV_3,029.02a araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu | / RV_3,029.02c dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ || | Rgveda, Mandala 3 (rv_hn03u.htm.txt) 3131914 (0.0): RV_3,029.02a araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu | / RV_3,029.02c dive-diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ || | Samaveda-Samhita (samavedu.htm.txt) 4691808 (0.0): 1 1 2 0807a araṇyornihito jātavedā garbha ivetsubhṛto garbhiṇībhiḥ . / 1 1 2 0807c divediva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ .. 79 | RGVEDA 3 (rv_03_u.htm.txt) 27512265 (0.008): RV_03.029.02.2{32} dive-diva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ | ||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4305056 (0.061): Baudh2.3.6.39cd/ svādhyāya.utsarga.dāneṣu bhojana.ācāmayos / [K:bhojanācamanayos] tathā // / Baudh2.3.6.40ab/ havanaṃ bhojanaṃ dānam upahāraḥ pratigrahaḥ / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10582534 (0.062): smṛtisasuccaye / sāyaṃsandhyāṃ parānnaṃ ca punarbhojanamaithune / | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381796 (0.0): etad vai tat // KaU_4.8 // / yataś codeti sūryo astaṃ yatra ca gacchati / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4158545 (0.055): athaiṣa śloko bhavati -- / yataś codeti sūryo 'staṃ yatra ca gacchatīti | / prāṇād vā eṣa udeti prāṇe 'stam eti | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27210804 (0.059): athaiṣa śloko bhavati / yataś codeti sūryo 'staṃ yatra ca gacchatīti | / prāṇād vā eṣa udeti prāṇe 'stam eti | | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381804 (0.0): yataś codeti sūryo astaṃ yatra ca gacchati / / taṃ devāḥ sarve arpitās tad u nātyeti kaścana // | Katha-Upanisad (kathop_u.htm.txt) 22382141 (0.042): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // / etad vai tat // KaU_6.1 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832804 (0.042): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // / KaU_5.8/2,2.8 // | Katha-Upanisad (kathop_u.htm.txt) 22381998 (0.046): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // / etad vai tat // KaU_5.8 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833567 (0.046): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // / KaU_6.1/2,3.1 // | ||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4158545 (0.051): athaiṣa śloko bhavati -- / yataś codeti sūryo 'staṃ yatra ca gacchatīti | / prāṇād vā eṣa udeti prāṇe 'stam eti | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27210804 (0.054): athaiṣa śloko bhavati / yataś codeti sūryo 'staṃ yatra ca gacchatīti | / prāṇād vā eṣa udeti prāṇe 'stam eti | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1021094 (0.061): athaiṣa śloko bhavati yataścodeti sūryo'staṃ yatra ca gacatīti prāṇādvā | Katha-Upanisad (kathop_u.htm.txt) 22381803 (0.064): taṃ devāḥ sarve arpitās tad u nātyeti kaścana // / etad vai tat // KaU_4.9 // / yad eveha tad amutra yad amutra tad anv iha / | Katha-Upanisad (kathop_u.htm.txt) 22382140 (0.064): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // / etad vai tat // KaU_6.1 // / yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832804 (0.064): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // / KaU_5.8/2,2.8 // / yatpratijñātaṃ guhyaṃ brahma pravakṣyāmīti tadāha -- ya eṣa supteṣu | |||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381810 (0.0): taṃ devāḥ sarve arpitās tad u nātyeti kaścana // / etad vai tat // KaU_4.9 // / yad eveha tad amutra yad amutra tad anv iha / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952104 (5.960): tathāgre 'yadeveha tadamutra yadamutra tadanviha / | Bodhisattvabhumi (bsa034_u.htm.txt) 24826667 (0.020): bodhisattvasya svaparārtha iha hito nāmutra / astyamutra neha / astyamutra | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19880387 (0.042): 03,181.034a iha vaikasya nāmutra amutraikasya no iha / 03,181.034c iha cāmutra caikasya nāmutraikasya no iha | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20840300 (0.042): 14,096.015d@004_2458 ihaivaikasya nāmutra amutraikasya no iha / 14,096.015d@004_2459 iha cāmutra caikasya nāmutraikasya no iha | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16770113 (0.045): iha cāmutra cottamam BrP_234.26d / iha cāmutra vā nimnaṃ BrP_151.29a | Manusmrti (manu2piu.htm.txt) 2532508 (0.045): neha nāmutra tad bhavet Mn_3.181[171M]b / nehāsau sukham edhate Mn_4.170d | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10378398 (0.055): 12,237.035c vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo 'rtham | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13340999 (0.060): tathāgre 'yadeveha tadamutra yadamutra tadanviha / / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833825 (0.060): ghaṭādikāryaṃ kaścana kaścid api vikāraḥ / etad vai tat // KaUBh_6.1/2,3.1 / yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam / | |||||||||||
Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26452002 (0.0): idaṃ sarvaṃ yadayamātmā"(bṛ.u.2 / 4 / 6 | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10486347 (0.0): dvaitamivabhavati'iti śrutyā bhrāntitvāt 'mṛtyoḥ sa mṛtyumāpnoti ya iha / nāneva paśyati'iti śrutyā anarthahetutvācca na muktiheturiti bhāvaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952110 (0.0): tathāgre 'yadeveha tadamutra yadamutra tadanviha / / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13314885 (0.0): vikārānṛtābhisaṃdhasya cāpavādaḥ śrūyate 'mṛtyoḥ sa mṛtyumāpnoti ya iha / nāneva paśyati' (kā. 2.4.11) iti / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214580 (0.0): 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3264373 (0.0): 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16064155 (0.0): (bṛ. 1.4.10) 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.5.7) | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16076528 (0.0): vikāra anṛta abhisaṃdhi apavādāt ca 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva / paśyati' iti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212032 (0.0): mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati| BrhUp_4,4.19 || | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2936951 (0.0): ekadhaivānudraṣṭavyam" "mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562892 (0.0): anyo 'sāvanyo 'hamasmīti na sa veda" "mṛtyoḥ sa mṛtyumāpnoti ya iha" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887765 (0.0): sa mṛtyumāpnoti ya iha nāneva paśyati "ekadhaivānudraṣṭavyaṃ" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709285 (0.0): anekadhādarśanāpavādāccamṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati"iti" | Katha-Upanisad (kathop_u.htm.txt) 22381818 (0.0): yad eveha tad amutra yad amutra tad anv iha / / mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati // KaU_4.10 // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17688444 (0.0): mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati // MAnuv_2,3.73 // | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2574369 (0.0): mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyatīti ca nānātvadarśananindā | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1380958 (0.0): kāścana śrutayo 'bhidadhati / neha nānāsti kiṃcana mṛtyoḥ sa mṛtyum āpnoti / ya iha nāneva paśyati yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536218 (0.0): 'nyatrātmano brahma veda | |||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3361424 (0.024): parokṣanirdeśāddraṣṭarjīvādanyobhūmā syādityāśaṅkā kasyacinmā / bhūdityathāto 'nantaramahaṅkārādeśo 'haṅkāreṇā'diśyata ityahaṅkārādeśaḥ / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3356136 (0.035): syādityāśaṅkā kasyacitsyātsā mā bhūditi vā tāni nirdidikṣati / | |||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22909426 (0.035): vacanoktam aśanāyāpipāsādi sarva saṃsāra dharma varjitaṃ neti neti [BAU | ||||||||||||||||||||
Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13425957 (0.021): ahameva paraṃ brahma matto hyanyanna vidyate // KūrmP_2,9.4 // | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7005991 (0.036): asat param iti | sat kāryam asat kāraṇaṃ tayoḥ paraṃ yat brahma tan na / matto'nyat | kvacid adhikāriṇi śāstre vā svarūpa bhūta viśeṣa vyutpatty | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13425172 (0.049): paramātmā paraṃ brahma matto hyanyanna vidyate // KūrmP_2,6.51 // | ||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6883173 (0.060): asati nānātve nānātvamadhyāropayatyavidyayā / / sa mṛtyormaraṇān mṛtyuṃ maraṇamāpnoti / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381827 (0.0): mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati // KaU_4.10 // / manasaivedam āptavyaṃ neha nānāsti kiṃcana / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1380952 (0.0): kāścana śrutayo 'bhidadhati / neha nānāsti kiṃcana mṛtyoḥ sa mṛtyum āpnoti | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1027952 (0.0): mano viduḥ te nicikyurbrahma purāṇamagryam manasaivāptavyaṃ neha nānāsti | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2974034 (0.037): samāmananti 'manasaivedamāptavyaṃ neha nānāsti kiñcana / | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17688438 (0.041): ekamevādvitīyaṃ neha nānāsti kiñcana / / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati // MAnuv_2,3.73 // | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9682794 (0.052): kathaṃ tarhi `neha nānāsti kiṃcana' (bṛha 4.4.19) iti, `mṛtyoḥ sa | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24430849 (0.057): * ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana // MrgTV_1,2.12ab:1 | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1377169 (0.064): etāvanmātratā pratiṣidhyata iti sūtrārthaḥ / / neha nānāsti kiṃcanetyādinā nānātvapratiṣedha eva dṛṣyata iti cet / atrāpy | |||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381833 (0.0): manasaivedam āptavyaṃ neha nānāsti kiṃcana / / mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati // KaU_4.11 // | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1380954 (0.0): kāścana śrutayo 'bhidadhati / neha nānāsti kiṃcana mṛtyoḥ sa mṛtyum āpnoti | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17688439 (0.033): ekamevādvitīyaṃ neha nānāsti kiñcana / / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati // MAnuv_2,3.73 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831662 (0.051): mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati // KaU_4.10/2,1.10 // / yad brahmādisthāvarānteṣu vartamānaṃ tat tadupādhitvād | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831834 (0.055): avidyātimiradṛṣṭiṃ na muñcatīha brahmaṇi nāneva paśyati, sa mṛtyor mṛtyuṃ / gacchaty eva svalpam api bhedam adhyāropayann ity arthaḥ // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212026 (0.055): manasaivānudraṣṭavyaṃ neha nānāsti kiṃ cana | / mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati| BrhUp_4,4.19 || | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1027956 (0.055): mano viduḥ te nicikyurbrahma purāṇamagryam manasaivāptavyaṃ neha nānāsti / cana / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5871799 (0.058): sākṣācca 'ekamevādvitīyam''neha nānāsti kiñcana'mṛtyoḥ / samṛtyumāpnotiḥityādibhirbrahmātiriktasya prapañcasya | Vacaspati: Bhamati (vacbhamu.htm.txt) 25520091 (0.064): sākṣācca 'ekamevādvitīyam' 'neha nānāsti kiñcana' mṛtyoḥ , mṛtyumāpnoti' | ||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6883159 (0.0): tatra ca darśanaviṣaye brahmaṇi neha nānāsti kiñcana kiñcidapu / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18407467 (0.063): iha brahmaṇi kiñcana guṇādikamiti nānābhūtaṃ nāsti / | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381830 (0.055): mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati // KaU_4.11 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831784 (0.055): mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati // KaU_4.11/2,1.11 // | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381842 (0.0): mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati // KaU_4.11 // / aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24168148 (0.012): pratīyate, ata iti / kāṭhake hi / aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhatir / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10943997 (0.061): 'aṅguṣṭamātraḥ puruṣaḥ madhya ātmani tiṣṭhati' iti śrūyate / | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381746 (0.0): īśānaṃ bhūtabhavyasya na tato vijugupsate // | Katha-Upanisad (kathop_u.htm.txt) 22381849 (0.0): aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati / / īśāno bhūtabhavyasya na tato vijugupsate // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831316 (0.0): īśānaṃ bhūtabhavyasya na tato vijugupsate // etad vai tat // KaU_4.5/2,1.5 | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24168149 (0.038): aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhatir / / iśāno bhūtabhavyasya // (kaṭha. 4 12.) // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5211975 (0.040): īśānaṃ bhūtabhavyasya na tato vijugupsate || BrhUp_4,4.15 || | ||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381850 (0.0): īśāno bhūtabhavyasya na tato vijugupsate // / etad vai tat // KaU_4.12 // / aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10944002 (0.0): tathā aṅguṣṭamātraḥ puruṣo jyotirivādhūmakaḥ / / īśāno bhūtabhavyasya sa evādya sa u śva etadvai tat' (kā. 2.4.13) iti ca / | Katha-Upanisad (kathop_u.htm.txt) 22381855 (0.0): etad vai tat // KaU_4.12 // / aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ / | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10944006 (0.0): tathā aṅguṣṭamātraḥ puruṣo jyotirivādhūmakaḥ / / īśāno bhūtabhavyasya sa evādya sa u śva etadvai tat' (kā. 2.4.13) iti ca / | Katha-Upanisad (kathop_u.htm.txt) 22381859 (0.0): aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ / / īśāno bhūtabhavyasya sa evādya sa u śvaḥ // | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381853 (0.0): etad vai tat // KaU_4.12 // / aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10944009 (0.051): īśāno bhūtabhavyasya sa evādya sa u śva etadvai tat' (kā. 2.4.13) iti ca / / tatra yo 'yamaṅguṣṭhamātraḥ puruṣaḥ śrūyate sa kiṃ vijñānātmā kiṃvā | Katha-Upanisad (kathop_u.htm.txt) 22382355 (0.064): tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati // KaU_6.16 / aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ / | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381866 (1.192): etad vai tat // KaU_4.13 // / yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17688418 (1.192): tathaivāvayavānāṃ tatsvarūpaikyaṃ tu mukhyataḥ // MAnuv_2,3.71 // / yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18407338 (0.030): tatra bhedadarśane pratyavāyasyoktatvādityāha yatheti // / yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381870 (0.0): yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / / evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati // KaU_4.14 // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17688420 (0.0): yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / / evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati / | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16079328 (0.0): 'yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19308544 (0.0): ubhayaṃ coktaṃ spaṣṭam eva / yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati | | Katha-Upanisad (kathop_u.htm.txt) 22381878 (0.0): evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati // KaU_4.14 // / yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati / | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16079330 (0.0): 'yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati / / evaṃ muneḥ vijānata ātmā bhavati gautama' (ka. 4.15) iti ca evamādīni | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19308547 (0.0): yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati | / evaṃ muner vijānata ātmā bhavati gautama || [Kaṭh U 2.1.15] | Katha-Upanisad (kathop_u.htm.txt) 22381881 (0.0): yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati / / evaṃ muner vijānata ātmā bhavati gautama // KaU_4.15 // | ||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830681 (0.017): prayataḥ śrāddhakāle vā tad ānantyāya kalpate tad ānantyāya kalpata iti // / KaU_3.17/1,3.17 // / iti kāṭhakopaniṣadi tṛtīyā vallī // 3 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829086 (0.018): mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // KaU_2.25/1,2.25 // / iti kāṭhakopaniṣadi iti dvitīyā vallī // 2 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23826786 (0.055): yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte // / KaU_1.29/1,1.29 // / iti kāṭhakopaniṣadi prathamā vallī // 1 // | ||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832064 (0.044): eva bhavaty ātmāpy evam eva bhavaty ekatvaṃ vijānato muner mananaśīlasya | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832042 (0.044): viśuddhavijñānaghanaikarasam advayam ātmānaṃ paśyato vijānato muner / mananaśīlasyātmasvarūpaṃ kathaṃ sambhavatīty ucyate yathodakaṃ śuddhe | ||||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21515090 (0.061): Manu11.01a/ sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam | / Manu11.01c/ guru.arthaṃ pitṛ.mātṛ.arthaṃ svādhyāyārthy upatāpinaḥ || | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833529 (0.028): cādityādīnāṃ taddarśanāt // KaUBh_5.15/2,2.15 // / iti kaṭhavallyāṃ pañcamavallī bhāṣyam // 5 // | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829135 (0.043): iti kāṭhavallyāṃ dvitīyavallībhāṣyam // 2 // / atha tṛtīyā vallī / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833530 (0.055): iti kaṭhavallyāṃ pañcamavallī bhāṣyam // 5 // / atha ṣaṣṭha vallī / | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381891 (0.0): puram ekādaśadvāram ajasyāvakracetasaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381897 (0.0): puram ekādaśadvāram ajasyāvakracetasaḥ / / anuṣṭhāya na śocati vimuktaś ca vimucyate // | ||||||||||||||||||||
Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15809366 (0.060): savādhībhavitum arhati | yataś ca na svānubhava evāyam anubhāvaś ca | | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980870 (0.063): kiṃ tāvatprāptaṃ na paramātmehātmaśabdābhilapyo bhavitumarhatīti / | |||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22923385 (0.060): ātmāntaḥ karaṇaṃ yasya tava sa tvaṃ saṃnyāsa yoga yuktātmā san vimuktaḥ / karma bandhanair jīvann eva patite cāsmin śarīre mām upaiṣyasi āgamiṣyasi | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381909 (0.0): etad vai tat // KaU_5.1 // / haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3529280 (0.0): agnaye svāhā somāya svāhendrasyaujase svāhā marutāṃ balāya svāhā // / haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat / | Parasurama-Kalpasutra (parakspu.htm.txt) 2865111 (0.0): haṃsaś śuciṣad vasur antarikṣasad dhotā vvediṣad atithir duroṇasat | | RGVEDA 4 (rv_04_u.htm.txt) 8595573 (0.0): RV_04.040.05.1 haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir | Rgveda, Mandala 4 (rv_hn04u.htm.txt) 4085032 (0.0): RV_4,040.05a haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12071182 (0.0): so 'vatiṣṭhati | haṃsaḥ śuciṣadvasurantarikṣasaddhotā | Yaska: Nirukta (niruktau.htm.txt) 9542601 (0.015): 14,28: indra.bravāmi.te.vaca.iti.stutisamyuktam/ / 14,29: ``haṃsaḥ.śuciṣad.vasur.antarikṣasad.hotā.vediṣad.atithir.duroṇasat/ | Maitrayani-Samhita (maitrs_au.htm.txt) 9970373 (0.041): ūrdhvo asthād iti jyotiṣaivainaṃ samardhayati haṃsaḥ śuciṣad vasur / antarikṣasad iti sādayati sapta evainaṃ hotrāsu pratiṣṭhāpayati, atho | Maitrayani-Samhita (maitrs_pu.htm.txt) 3543947 (0.041): bṛhann uṣasām ūrdhvo asthād iti jyotiṣaivainaṃ samardhayati haṃsaḥ śuciṣad / vasur antarikṣasad iti sādayati sapta evainaṃ hotrāsu pratiṣṭhāpayaty atho | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22299147 (0.043): haṃsaḥ śuciṣaditi | asau vā ādityo haṃsaḥ śuciṣadvasurantarikṣasaditi | Maitrayani-Samhita (maitrs_au.htm.txt) 9955679 (0.045): agnaye svāhā somāya svāhā, indrasyaujase svāhā marutāṃ balāya svāhā // / haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat / | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22299154 (0.045): vāyurvai / vasurantarikṣasaddhotā vediṣadityagnirvai hotā vediṣadatithiriti sarveṣāṃ | Rgveda-Samhita: Padapatha text (rvpp_04u.htm.txt) 13715638 (0.047): haṃsaḥ | śuci-sat | vasuḥ | antarikṣa-sat | hotā | vedi-sat | atithiḥ | / duroṇa-sat | nṛ-sat | vara-sat | ṛta-sat | vyoma-sat | abjāḥ | go--jāḥ | | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579159 (0.053): rathavimocanīyaṃ juhoti yajuṣaiva yujyante yajuṣā vimucyante haṃsaḥ / śuciṣad vasur antarikṣasad iti rathaṃ vā etat parivadati saha sārathinā | |||||||
Katha-Upanisad (kathop_u.htm.txt) 22381921 (0.0): haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat / / nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // KaU_5.2 | Maitrayani-Samhita (maitrs_pu.htm.txt) 3529290 (0.0): haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat / / nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam // | Parasurama-Kalpasutra (parakspu.htm.txt) 2865122 (0.0): haṃsaś śuciṣad vasur antarikṣasad dhotā vvediṣad atithir duroṇasat | / nṛṣad varasad ṛtasad vayomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat || | RGVEDA 4 (rv_04_u.htm.txt) 8595586 (0.0): RV_04.040.05.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam | Rgveda, Mandala 4 (rv_hn04u.htm.txt) 4085044 (0.0): RV_4,040.05a haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir / duroṇasat | / RV_4,040.05c nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam || | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12071194 (0.0): nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtam | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26009830 (0.019): viṭi vani ca pratyaye parataḥ anunāsikāntasya aṅgasya ākāra ādeśo bhavati / abjā gojā ṛtajā adrijā / | Maitrayani-Samhita (maitrs_au.htm.txt) 9955697 (0.037): nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam // / brahmā3ṃs tvaṃ brahmāsi savitāsi satyasavas, brahmā3ṃs tvaṃ brahmāsi mitro | Rgveda-Samhita: Padapatha text (rvpp_04u.htm.txt) 13715644 (0.045): haṃsaḥ | śuci-sat | vasuḥ | antarikṣa-sat | hotā | vedi-sat | atithiḥ | / duroṇa-sat | nṛ-sat | vara-sat | ṛta-sat | vyoma-sat | abjāḥ | go--jāḥ | | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22299168 (0.054): bhūtānāmatithirduroṇasaditi viṣamasadityetannṛṣaditi prāṇo vai | |||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381920 (0.055): nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // KaU_5.2 | ||||||||||||||||||||
SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22299155 (0.050): vasurantarikṣasaddhotā vediṣadityagnirvai hotā vediṣadatithiriti sarveṣāṃ | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15555618 (0.040): sa cāgnirhetāagnirvai hotā"iti śruteḥ /" | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22299156 (0.043): vasurantarikṣasaddhotā vediṣadityagnirvai hotā vediṣadatithiriti sarveṣāṃ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28076685 (0.051): sa āha | agnirdevo daivyo hotetyagnirhi devānāṃ hotā tasmādāhāgnirdevo | Asvalayana-Grhyasutra (asvgs_u.htm.txt) 4734465 (0.061): AsvGS_1.23/8: agnir.me.hotā.sa.me.hotā.hotāram.tvā.amum.vṛṇa.iti.hotāram./ | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381928 (0.0): nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // KaU_5.2 / ūrdhvaṃ prāṇam unnayati apānaṃ pratyag asyati / | ||||||||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24167879 (0.0): pratyagasyati / / madhye vāmanamāsīnaṃ viśve devā upāsate // (kaṭha. 5 3.) | Katha-Upanisad (kathop_u.htm.txt) 22381934 (0.0): ūrdhvaṃ prāṇam unnayati apānaṃ pratyag asyati / / madhye vāmanam āsīnaṃ viśve devā upāsate // KaU_5.3 // | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23186407 (0.014): tathā ca mantra-varṇaḥ | madhye vāmanam āsīnaṃ viśve devā upāsata | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381944 (0.0): madhye vāmanam āsīnaṃ viśve devā upāsate // KaU_5.3 // / asya visraṃsamānasya śarīrasthasya dehinaḥ / | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28121495 (0.061): bhramarūpā syāt na pramātmiketi bhāvaḥ/ anyathā / śarīrātiriktasyātmanaḥ ahamarthatve/ pratyayasyaivāsaṅgatiriti/ tathā | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10930781 (0.0): 'na prāṇena nāpānena martyo jīvati kaścana / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949100 (0.0): tathācoktam 'na prāṇena nāpānena martyo jīvati kaścana / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2110334 (0.0): na prāṇena nāpānena martyo jīvati kaścana /" | Katha-Upanisad (kathop_u.htm.txt) 22381953 (0.0): etad vai tat // KaU_5.4 // / na prāṇena nāpānena martyo jīvati kaścana / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832594 (0.053): tadvyatiriktātmāpagamāt prāṇādibhir eveha martyo jīvatīti / naitad asti / / na prāṇena nāpānena cakṣurādinā vā martyo manuṣyo dehavān kaścana jīvati | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832675 (0.056): vyāpāraṃ kurvan vartate saṃhataḥ san sa tato 'nyaḥ siddha ity abhiprāyaḥ / // KaUBh_5.5/2,2.5 // | |||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10930784 (0.0): 'na prāṇena nāpānena martyo jīvati kaścana / / itareṇa tu jīvanti yasminnetāvupāśritau' (kāṭha. 2.5.5) iti śruteḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949102 (0.0): tathācoktam 'na prāṇena nāpānena martyo jīvati kaścana / / itareṇa tu jīvanti yasminnetāvupāśritau' (kā. 2.5.5) iti / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2110336 (0.0): na prāṇena nāpānena martyo jīvati kaścana / / itareṇa tu jīvanti yasminnetāvupāśritau'; ityevaṃjātīyakā /" | Katha-Upanisad (kathop_u.htm.txt) 22381957 (0.0): na prāṇena nāpānena martyo jīvati kaścana / / itareṇa tu jīvanti yasminn etāv upāśritau // KaU_5.5 // | |||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2392477 (0.052): pratiṣedhaśabdārthamanujānāti viśeṣamabhidadhātu na tu tadvyatiriktārtho / na vyāghātavacana ityarthaḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2110331 (0.053): na prāṇena nāpānena martyo jīvati kaścana /" | Katha-Upanisad (kathop_u.htm.txt) 22381950 (0.053): na prāṇena nāpānena martyo jīvati kaścana / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10930778 (0.053): 'na prāṇena nāpānena martyo jīvati kaścana / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949097 (0.053): tathācoktam 'na prāṇena nāpānena martyo jīvati kaścana / | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22817130 (0.059): indriyārthasannikarṣajanyākāro jñānākārād avyatirikto vyatirikto vā / / yady avyatiriktas, tadā jñānātmatāmātraṃ, nākārātireko 'nyo 'sti | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24433486 (0.064): na tu tadvyatiriktanityātmasiddhir iti pūrvaḥ pakṣaḥ // MrgTV_1,2.24:32 | ||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832559 (0.056): bhavati so 'nyaḥ siddha ātmā // KaUBh_5.4/2,2.4 // / na prāṇena nāpānena martyo jīvati kaścana / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951770 (0.0): 'hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam / / yathā ca maraṇaṃ prāpya ātmā bhavati gautama / | Katha-Upanisad (kathop_u.htm.txt) 22381966 (0.0): itareṇa tu jīvanti yasminn etāv upāśritau // KaU_5.5 // / hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam / / yathā ca maraṇaṃ prāpya ātmā bhavati gautama // KaU_5.6 // | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10517179 (0.039): vākyārthastu ātmā maraṇaṃ prāpya yathā bhavati tathā vakṣyāmīti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13341456 (0.039): vākyārthastu ātmā maraṇaṃ prāpya yathā bhavati tathā vakṣyāmīti / | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951779 (0.0): yathā ca maraṇaṃ prāpya ātmā bhavati gautama / / yonimanye prapadyante śarīratvāya dehinaḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132234 (0.0): yathā ca maraṇaṃ prāpya" (ka.u.2 / 2 / 6) ityupakramya"yonimanye / prapadyante śarīratvāya dehinaḥ /" | Katha-Upanisad (kathop_u.htm.txt) 22381975 (0.0): yathā ca maraṇaṃ prāpya ātmā bhavati gautama // KaU_5.6 // / yonim anye prapadyante śarīratvāya dehinaḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16071381 (1.192): 'yonimanye prapadyante śarīratvāya dehinaḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4096306 (1.192): syāttejaḥprabhṛtīnāmiti prāpte 'bhidhīyate--'yonimanye prapadyante / śarīratvāya dehinaḥ / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25613173 (1.192): syāttejaḥprabhṛtīnāmiti prāpte 'bhidhīyate 'yonimanye prapadyante / śarīratvāya dehinaḥ / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24770447 (1.192): 'sa eṣa neti neti' 'akāyamavraṇamasnāviraṃ śuddhamapāpaviddham' 'yonimanye / prapadyante śarīratvāya dehinaḥ / sthāṇumanye' 'na jāyate mriyate vā | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13340672 (0.050): yonimanye prapadyante śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam' (kā. 2.5.6,7) iti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27184495 (0.050): prapadyante śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam(ka.u.2 / 2 / 7) iti ca /" | ||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951782 (0.0): yonimanye prapadyante śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam' (kā. 2.5.6,7) iti / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16071383 (0.0): 'yonimanye prapadyante śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarmayathāśrutam' (ka. 5.7) ityādi | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4096309 (0.0): śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132238 (0.0): yathā ca maraṇaṃ prāpya" (ka.u.2 / 2 / 6) ityupakramya"yonimanye / prapadyante śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam"(ka.u.2 / 2 / 7) iti ca /" | Katha-Upanisad (kathop_u.htm.txt) 22381980 (0.0): yonim anye prapadyante śarīratvāya dehinaḥ / / sthāṇum anye 'nusaṃyanti yathākarma yathāśrutam // KaU_5.7 // | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13340673 (0.038): yonimanye prapadyante śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam' (kā. 2.5.6,7) iti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25613177 (0.038): syāttejaḥprabhṛtīnāmiti prāpte 'bhidhīyate 'yonimanye prapadyante / śarīratvāya dehinaḥ / / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam // | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24770447 (0.038): 'sa eṣa neti neti' 'akāyamavraṇamasnāviraṃ śuddhamapāpaviddham' 'yonimanye / prapadyante śarīratvāya dehinaḥ / sthāṇumanye' 'na jāyate mriyate vā | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2971022 (0.0): nirmātāramātmānamāmananti 'ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 443361 (0.0): api caike śākhinaḥ sandhye kāmānāṃ nirmātāramātmānamāmananti / / ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ'; iti /" | Katha-Upanisad (kathop_u.htm.txt) 22381989 (0.0): sthāṇum anye 'nusaṃyanti yathākarma yathāśrutam // KaU_5.7 // / ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ / | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949061 (0.0): pūrvatra tāvat 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate / / tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana' (kā. 2.6.1) iti brahma | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2971086 (0.0): tadviṣaya eva ca vākyaśeṣo 'pi 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate / tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana'' (ka. 5.8) iti / | Katha-Upanisad (kathop_u.htm.txt) 22381804 (0.0): taṃ devāḥ sarve arpitās tad u nātyeti kaścana // / etad vai tat // KaU_4.9 // | Katha-Upanisad (kathop_u.htm.txt) 22382000 (0.0): ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ / / tad eva śukraṃ tad brahma tad evāmṛtam ucyate / | Katha-Upanisad (kathop_u.htm.txt) 22382141 (0.0): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // / etad vai tat // KaU_6.1 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833568 (0.0): tad eva śukraṃ tad brahma tad evāmṛtam ucyate / / tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831598 (0.042): taṃ devāḥ sarve arpitās tad u nātyeti kaścana // etad vai tat // / KaU_4.9/2,1.9 // | ||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22381804 (0.047): taṃ devāḥ sarve arpitās tad u nātyeti kaścana // / etad vai tat // KaU_4.9 // / yad eveha tad amutra yad amutra tad anv iha / | Katha-Upanisad (kathop_u.htm.txt) 22382140 (0.047): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // / etad vai tat // KaU_6.1 // | Katha-Upanisad (kathop_u.htm.txt) 22381998 (0.060): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // / etad vai tat // KaU_5.8 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833567 (0.060): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // / KaU_6.1/2,3.1 // | |||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185002 (0.0): vāyur yathaiko bhuvanaṃ praviṣṭo / rūpaṃ rūpaṃ pratirūpo babhūva | | Katha-Upanisad (kathop_u.htm.txt) 22382009 (0.0): etad vai tat // KaU_5.8 // / agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / | Katha-Upanisad (kathop_u.htm.txt) 22382026 (0.0): ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // / vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832964 (0.0): svarūpeṇākāśavat // KaUBh_5.9/2,2.9 // / vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2953218 (0.040): sa eva hi parameśvaro nāmarūpe vyākurvāṇo rūpaṃ rūpaṃ pratirūpo babhūva / / kimartha punaḥ pratirūpamāgamanaṃ tasya? ityucyate--tadasyātmano rūpaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27227966 (0.040): sa eva hi parameśvaro nāmarūpe vyākurvāṇo rūpaṃ rūpaṃ pratirūpo babhūva / / kimartha punaḥ pratirūpamāgamanaṃ tasya? ityucyate tadasyātmano rūpaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145249 (0.048): tasya darśanam / / rūpaṃ rūpaṃ pratirūpo babhūva tadasya rūpaṃ prati cakṣaṇāya (bṛ.u.2 / 5 / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832984 (0.056): anupraviṣṭo, rūpaṃ rūpaṃ pratirūpo babhūvety ādi samānam // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2953189 (0.060): rūpaṃ rūpaṃ pratirūpo rūpāntaraṃ babhūvetyarthaḥ / | ||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185008 (0.0): rūpaṃ rūpaṃ pratirūpo babhūva | / ekas tathā sarva-bhūtāntarātmā | Katha-Upanisad (kathop_u.htm.txt) 22382016 (0.0): agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // | Katha-Upanisad (kathop_u.htm.txt) 22382033 (0.0): vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832933 (0.0): dāhyabhedena bahuvidho babhūva / eka eva tathā sarvabhūtāntarātmā rūpaṃ | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832971 (0.0): vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // | Katha-Upanisad (kathop_u.htm.txt) 22382060 (0.063): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17808018 (0.052): āha ābrahmeti | ābrahma bhuvanāt bhavanty atra bhūtānīti bhuvanaṃ lokaḥ | | Bhagavadgita 8 (bhg4c08u.htm.txt) 13100756 (0.052): āha ābrahmeti | ābrahma-bhuvanāt bhavanty atra bhūtānīti bhuvanaṃ lokaḥ | | |||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185006 (0.0): rūpaṃ rūpaṃ pratirūpo babhūva | / ekas tathā sarva-bhūtāntarātmā | Katha-Upanisad (kathop_u.htm.txt) 22382013 (0.0): agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // | Katha-Upanisad (kathop_u.htm.txt) 22382030 (0.0): vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832876 (0.0): agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832966 (0.0): vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // | Katha-Upanisad (kathop_u.htm.txt) 22382060 (0.063): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / | |||||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185002 (0.0): ātma-svarūpeṇa prāṇa-rūpeṇa īśed īśeta niyamayati | idaṃ viśvam | śrutiś / vāyur yathaiko bhuvanaṃ praviṣṭo / rūpaṃ rūpaṃ pratirūpo babhūva | | Katha-Upanisad (kathop_u.htm.txt) 22382009 (0.0): etad vai tat // KaU_5.8 // / agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / | Katha-Upanisad (kathop_u.htm.txt) 22382026 (0.0): ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // / vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832872 (0.0): KaUBh_5.8/2,2.8 // / agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2953218 (0.040): sa eva hi parameśvaro nāmarūpe vyākurvāṇo rūpaṃ rūpaṃ pratirūpo babhūva / / kimartha punaḥ pratirūpamāgamanaṃ tasya? ityucyate--tadasyātmano rūpaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27227966 (0.040): sa eva hi parameśvaro nāmarūpe vyākurvāṇo rūpaṃ rūpaṃ pratirūpo babhūva / / kimartha punaḥ pratirūpamāgamanaṃ tasya? ityucyate tadasyātmano rūpaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145249 (0.048): tasya darśanam / / rūpaṃ rūpaṃ pratirūpo babhūva tadasya rūpaṃ prati cakṣaṇāya (bṛ.u.2 / 5 / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832984 (0.056): anupraviṣṭo, rūpaṃ rūpaṃ pratirūpo babhūvety ādi samānam // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2953189 (0.060): rūpaṃ rūpaṃ pratirūpo rūpāntaraṃ babhūvetyarthaḥ / | ||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185008 (0.0): rūpaṃ rūpaṃ pratirūpo babhūva | / ekas tathā sarva-bhūtāntarātmā | Katha-Upanisad (kathop_u.htm.txt) 22382016 (0.0): agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // | Katha-Upanisad (kathop_u.htm.txt) 22382033 (0.0): vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832879 (0.0): agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832933 (0.0): dāhyabhedena bahuvidho babhūva / eka eva tathā sarvabhūtāntarātmā rūpaṃ | Katha-Upanisad (kathop_u.htm.txt) 22382060 (0.063): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / | |||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145250 (0.011): tasya darśanam / / rūpaṃ rūpaṃ pratirūpo babhūva tadasya rūpaṃ prati cakṣaṇāya (bṛ.u.2 / 5 / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2953218 (0.046): sa eva hi parameśvaro nāmarūpe vyākurvāṇo rūpaṃ rūpaṃ pratirūpo babhūva / / kimartha punaḥ pratirūpamāgamanaṃ tasya? ityucyate--tadasyātmano rūpaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27227966 (0.046): sa eva hi parameśvaro nāmarūpe vyākurvāṇo rūpaṃ rūpaṃ pratirūpo babhūva / / kimartha punaḥ pratirūpamāgamanaṃ tasya? ityucyate tadasyātmano rūpaṃ | Rgveda-Samhita: Padapatha text (rvpp_06u.htm.txt) 15018539 (0.049): rūpam-rūpam | prati-rūpaḥ | babhūva | tat | asya | rūpam | prati-cakṣaṇāya | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185001 (0.056): rūpaṃ rūpaṃ pratirūpo babhūva | / ekas tathā sarva-bhūtāntarātmā | Katha-Upanisad (kathop_u.htm.txt) 22382008 (0.056): agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // | Katha-Upanisad (kathop_u.htm.txt) 22382025 (0.056): vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832871 (0.056): agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832963 (0.056): vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // | ||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17768600 (0.0): sūryo yathā sarva lokasya cakṣur / na lipyate cākṣuṣair bāhya doṣaiḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17862408 (0.0): sūryo yathā sarva lokasya cakṣuḥ / na lipyate cākṣuṣair bāhya doṣaiḥ | | Bhagavadgita 13 (bhg4c13u.htm.txt) 26729978 (0.0): sūryo yathā sarva-lokasya cakṣuḥ / na lipyate cākṣuṣair bāhya-doṣaiḥ | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9734667 (0.0): sūryo yathā sarva-lokasya cakṣur / na lipyate cākṣuṣair bāhya-doṣaiḥ | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349162 (0.0): sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ / | Katha-Upanisad (kathop_u.htm.txt) 22382043 (0.0): ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10 / sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833035 (0.035): mūtrapurīṣādyaśuciprakāśanena taddarśinaḥ sarvalokasya cakṣur api san na / lipyate cākṣuṣair aśucyādidarśananimittair ādhyātmikaiḥ pāpadoṣair bāhyaiś | ||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3264320 (0.0): 'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. | Bhagavadgita (bhg4c__u.htm.txt) 17768609 (0.0): na lipyate cākṣuṣair bāhya doṣaiḥ | / ekas tathā sarva bhūtāntarātmā | Bhagavadgita (bhg4c__u.htm.txt) 17862416 (0.0): na lipyate cākṣuṣair bāhya doṣaiḥ | / ekas tathā sarva bhūtāntarātmā / na lipyate loka duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita (bhg4c__u.htm.txt) 17862451 (0.0): na lipyate cākṣuṣair bāhya doṣaiḥ | / ekas tathā sarva bhūtāntarātmā / na lipyate śoka duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 13 (bhg4c13u.htm.txt) 26729989 (0.0): na lipyate cākṣuṣair bāhya-doṣaiḥ | / ekas tathā sarva-bhūtāntarātmā / na lipyate loka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 13 (bhg4c13u.htm.txt) 26730024 (0.0): na lipyate cākṣuṣair bāhya-doṣaiḥ | / ekas tathā sarva-bhūtāntarātmā / na lipyate śoka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 5 (bhg4c05u.htm.txt) 9734675 (0.0): na lipyate cākṣuṣair bāhya-doṣaiḥ | / ekas tathā sarva-bhūtāntarātmā | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349169 (0.0): sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ / / ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // | Katha-Upanisad (kathop_u.htm.txt) 22382052 (0.0): sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ / / ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // KaU_5.11 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833058 (0.0): cāśucyādisaṃsaṅgadoṣair ekaḥ saṃs tathā sarvabhūtāntarātmā na lipyate | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562247 (0.035): 'hamiti te atyetyeva paramārthatastābhyāmasaṃsṛṣṭasvabhāvatvāt / / na lipyate lokaduḥkhena bāhyaḥ"iti śruteḥ /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144654 (0.036): sukhitvaduḥkhitvādidarśanānneti cenna,na lipyate lokaduḥkhena / bāhyaḥ"(ka.u.2 / 2 / 11) iti śruteḥ /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2941794 (0.038): vijaro vimṛtyuḥ "tattejo 'sṛjata" "ātmā vā idameka evāgra āsīt" "na / lipyate lokaduḥkhena bāhyaḥ"ityādiśrutiśatebhyaḥ /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2943029 (0.038): pratipattavyā-ākāśavatsarvagataśca nityaḥ" "na lipyate lokaduḥkhena / bāhyaḥ"ityādiśrutiśatebhyaḥ; nātmānaṃ brahmavilakṣaṇaṃ kalpayet-uṣṇātmaka" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27217777 (0.038): pratipattavyā ākāśavatsarvagataśca nityaḥ" "na lipyate lokaduḥkhena / bāhyaḥ"ityādiśrutiśatebhyaḥ; nātmānaṃ brahmavilakṣaṇaṃ kalpayet uṣṇātmaka" | ||||||
Bhagavadgita (bhg4c__u.htm.txt) 17768596 (0.035): sūryo yathā sarva lokasya cakṣur / na lipyate cākṣuṣair bāhya doṣaiḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17862403 (0.035): sūryo yathā sarva lokasya cakṣuḥ / na lipyate cākṣuṣair bāhya doṣaiḥ | | Bhagavadgita 13 (bhg4c13u.htm.txt) 26729976 (0.035): sūryo yathā sarva-lokasya cakṣuḥ / na lipyate cākṣuṣair bāhya-doṣaiḥ | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9734662 (0.035): sūryo yathā sarva-lokasya cakṣur / na lipyate cākṣuṣair bāhya-doṣaiḥ | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349158 (0.035): sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ / | Katha-Upanisad (kathop_u.htm.txt) 22382039 (0.035): sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ / | |||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3264320 (0.0): 'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. | Bhagavadgita (bhg4c__u.htm.txt) 17768607 (0.0): na lipyate cākṣuṣair bāhya doṣaiḥ | / ekas tathā sarva bhūtāntarātmā / na lipyate loka duḥkhena bāhyaḥ || iti śruteḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17862414 (0.0): na lipyate cākṣuṣair bāhya doṣaiḥ | / ekas tathā sarva bhūtāntarātmā / na lipyate loka duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 13 (bhg4c13u.htm.txt) 26729987 (0.0): na lipyate cākṣuṣair bāhya-doṣaiḥ | / ekas tathā sarva-bhūtāntarātmā / na lipyate loka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 5 (bhg4c05u.htm.txt) 9734673 (0.0): na lipyate cākṣuṣair bāhya-doṣaiḥ | / ekas tathā sarva-bhūtāntarātmā / na lipyate loka-duḥkhena bāhyaḥ || iti śruteḥ | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349169 (0.0): sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ / / ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // | Katha-Upanisad (kathop_u.htm.txt) 22382050 (0.0): sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ / / ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // KaU_5.11 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833003 (0.0): sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ / / ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // | Bhagavadgita (bhg4c__u.htm.txt) 17862450 (0.029): na lipyate cākṣuṣair bāhya doṣaiḥ | / ekas tathā sarva bhūtāntarātmā / na lipyate śoka duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 13 (bhg4c13u.htm.txt) 26730023 (0.029): na lipyate cākṣuṣair bāhya-doṣaiḥ | / ekas tathā sarva-bhūtāntarātmā / na lipyate śoka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | |||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3264320 (1.192): 'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. | Bhagavadgita (bhg4c__u.htm.txt) 17768609 (1.192): ekas tathā sarva bhūtāntarātmā / na lipyate loka duḥkhena bāhyaḥ || iti śruteḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17862415 (1.192): ekas tathā sarva bhūtāntarātmā / na lipyate loka duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 13 (bhg4c13u.htm.txt) 26729988 (1.192): ekas tathā sarva-bhūtāntarātmā / na lipyate loka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 5 (bhg4c05u.htm.txt) 9734675 (1.192): ekas tathā sarva-bhūtāntarātmā / na lipyate loka-duḥkhena bāhyaḥ || iti śruteḥ | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349169 (1.192): ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // | Katha-Upanisad (kathop_u.htm.txt) 22382050 (1.192): ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // KaU_5.11 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833004 (1.192): ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144654 (0.029): sukhitvaduḥkhitvādidarśanānneti cenna,na lipyate lokaduḥkhena / bāhyaḥ"(ka.u.2 / 2 / 11) iti śruteḥ /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2941794 (0.035): vijaro vimṛtyuḥ "tattejo 'sṛjata" "ātmā vā idameka evāgra āsīt" "na / lipyate lokaduḥkhena bāhyaḥ"ityādiśrutiśatebhyaḥ /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2943029 (0.035): pratipattavyā-ākāśavatsarvagataśca nityaḥ" "na lipyate lokaduḥkhena / bāhyaḥ"ityādiśrutiśatebhyaḥ; nātmānaṃ brahmavilakṣaṇaṃ kalpayet-uṣṇātmaka" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27217777 (0.035): pratipattavyā ākāśavatsarvagataśca nityaḥ" "na lipyate lokaduḥkhena / bāhyaḥ"ityādiśrutiśatebhyaḥ; nātmānaṃ brahmavilakṣaṇaṃ kalpayet uṣṇātmaka" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562247 (0.035): 'hamiti te atyetyeva paramārthatastābhyāmasaṃsṛṣṭasvabhāvatvāt / / na lipyate lokaduḥkhena bāhyaḥ"iti śruteḥ /" | Bhagavadgita (bhg4c__u.htm.txt) 17862451 (0.048): ekas tathā sarva bhūtāntarātmā / na lipyate śoka duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | Bhagavadgita 13 (bhg4c13u.htm.txt) 26730024 (0.048): ekas tathā sarva-bhūtāntarātmā / na lipyate śoka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ || | ||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6882795 (0.049): 'nye 'brahmavida ityarthaḥ / / duḥkhameva janmamaraṇādilakṣaṇamevāpiyanti pratipadyante na | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7384056 (0.062): putrasnuṣādyabhibhūto yad duḥkham anubhavati taj jarākṛtam | maraṇakṛtam | |||||||||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7384056 (0.061): putrasnuṣādyabhibhūto yad duḥkham anubhavati taj jarākṛtam | maraṇakṛtam | ||||||||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24166877 (0.0): siddhānte śrutyarthaḥ / eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / | Katha-Upanisad (kathop_u.htm.txt) 22382064 (0.0): ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // KaU_5.11 / eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24430860 (0.0): * tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti // | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24440647 (0.017): * na cāsāv ekaḥ / / * eko vaśī sarvabhūtāntarātmā / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858540 (0.043): eko vaśī niṣkriyāṇāṃ bahūṇām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562893 (0.043): eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509112 (0.043): eko vaśī niṣkriyāṇāṃ bahūnām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātma-sthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982884 (0.043): eko vaśī niṣkriyāṇāṃ bahūnām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātma-sthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24166997 (0.049): brahmaṇo rūpaṃ svarūpabhūtaṃ sukhametadekaṃ rūpaṃ bahudhā yaḥ / karotītiprakṛteśvararūpābhinnamiti manyante jñānina iti / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23185005 (0.063): ekas tathā sarva-bhūtāntarātmā / rūpaṃ rūpaṃ pratirūpo bahiś ca || iti kāṭhake [KaṭhU 2.2.10] | Katha-Upanisad (kathop_u.htm.txt) 22382012 (0.063): ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // | Katha-Upanisad (kathop_u.htm.txt) 22382029 (0.063): ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832875 (0.063): ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832932 (0.063): dāhyabhedena bahuvidho babhūva / eka eva tathā sarvabhūtāntarātmā rūpaṃ / rūpaṃ sarveṣāṃ bhūtānām abhyantara ātmātisūkṣmatvād dārvādiṣv iva | |||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24166879 (0.0): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / / tamātmasthaṃ ye 'nupaśyanti dhīrāḥ // (kaṭha. 5 12.) // | Katha-Upanisad (kathop_u.htm.txt) 22382071 (0.0): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858547 (0.0): eko vaśī niṣkriyāṇāṃ bahūṇām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562900 (0.0): eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509119 (0.0): eko vaśī niṣkriyāṇāṃ bahūnām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātma-sthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982891 (0.0): eko vaśī niṣkriyāṇāṃ bahūnām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātma-sthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21055069 (0.039): taṃ pīṭhasthaṃ ye'nubhajanti dhīrās / teṣāṃ sukhaṃ śāśvataṃ netareṣām // Hbhv_1.163 // | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7607350 (0.039): taṃ pīṭhasthaṃ ye'nubhajanti dhīrās / teṣāṃ sukhaṃ śāśvataṃ netareṣām ||163|| (GTU | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2151364 (0.049): brahmaṃ ca yo vidadhe putramagre $ jñānaṃ ca yaḥ prahiṇoti sma tasmai & / tamātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ śāntiḥ śāśvatī netareṣām // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19161443 (0.049): brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai / / tamātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833346 (0.052): prayacchatīty etat / tām ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntir | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14410667 (0.052): pīṭhagaṃ ye tu yajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām [GTU 1.20] | Katha-Upanisad (kathop_u.htm.txt) 22382086 (0.056): nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣaṃ śāntiḥ śāśvatī netareṣām // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13402066 (0.057): bālāgramātraṃ hṛdayasya madhye viśvandevaṃ vahnirūpaṃ vareṇyam / / tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031iu.htm.txt) 1595601 (0.064): tamāgamyocivāñchaktiś SkP_17.3a / tamātmasthaṃ ye 'nupaśyanti dhīrās SkP_3.9c | ||||||
Bhagavadgita (bhg4c__u.htm.txt) 17799302 (0.023): jīvanmuktaḥ sarvotkṛṣṭo na tat samo 'nyo 'sti adhikas tu nāsty eva | ataḥ | Bhagavadgita 7 (bhg4c07u.htm.txt) 6353012 (0.023): jīvanmuktaḥ sarvotkṛṣṭo na tat-samo 'nyo 'sti adhikas tu nāsty eva | ataḥ | Bhagavadgita (bhgsbh_u.htm.txt) 22918432 (0.035): nārāyaṇaṃ pratipadyate, sa mahātmā | na tat samo 'nyo 'sti, adhiko vā | | Bhagavadgita (bhg4c__u.htm.txt) 17841957 (0.035): na tvat samo 'sty abhyadhikaḥ kuto 'nyo | Bhagavadgita (bhg4c__u.htm.txt) 17842044 (0.035): ataeva na tvat samo 'sty abhyadhikaḥ kuto 'nyo loka traye 'pi | he | Bhagavadgita (bhgsbh_u.htm.txt) 22928772 (0.035): na tvat samo 'sty abhyadhikaḥ kuto 'nyo / loka traye 'py apratima prabhāva ||BhG_11.43|| | Bhagavadgita 11 (bhg4c11u.htm.txt) 14665797 (0.035): na tvat-samo 'sty abhyadhikaḥ kuto 'nyo | Bhagavadgita 11 (bhg4c11u.htm.txt) 14665884 (0.035): ataeva na tvat-samo 'sty abhyadhikaḥ kuto 'nyo loka-traye 'pi | he | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27569119 (0.044): na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva37 | 2.86" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3453246 (0.044): na tvatsamo 'sty abhyadhikaḥ kuto 'nyo lokatraye 'py apratimaprabhāva || | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3453273 (0.044): / na tvatsamo 'sty abhyadhikaḥ kuto 'nyaḥ lokatraye 'pi tvadanyaḥ | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3299432 (0.044): na tatsamaścābhyadhikaśca dṛśyate iti śrutyantarānusārātna tvatsamo / 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20218317 (0.052): 07,085.060c sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2152552 (0.053): amanyata na me 'nyo 'sti % samo loke na cādhikaḥ // SkP_5.24 // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19162631 (0.053): amanyata na me 'nyo 'sti samo loke na cādhikaḥ // SkP_5.24 // | ||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535836 (0.059): svasaṃvedyayoḥ sadbhāvamātreṇācintyaśaktitvād vyākartāvyākṛtayoḥ // | ||||||||||||||||||||
Jitari: Hetutattvopadesa (= Htu) (jithettu.htm.txt) 2860536 (0.047): 72. ubhayāvyāvṛtto yathā / nityaḥ śabdo 'mūrtatvād ākāśādivat / / atrākāśādau vaidharmyadṛṣṭāntāt sādhyaṃ sādhanaṃ ca na vyāvṛttam // | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17711975 (0.0): sādhitam | atra śrutayaḥ nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo | Bhagavadgita 2 (bhg4c02u.htm.txt) 7267684 (0.0): ātmā na śoka-viṣaya iti sādhitam | atra śrutayaḥ - nityo nityānāṃ cetanaś / cetanānām eko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] ity ādyāḥ ||12|| | Bhagavadgita 2 (bhg4c02u.htm.txt) 7267709 (0.0): tattva-jijñāsuṃ niyojitāñjaliṃ taṃ prati sarveśvaro bhagavān nityo / nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] iti | Bhagavadgita 2 (bhg4c02u.htm.txt) 7269300 (0.0): nityasya nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20981165 (0.0): nityāni puruṣaḥ prakṛtir ātmā kālaḥ ity evaṃ bhāllaveya-śruteḥ | nityo / nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān (KaṭhaU | Katha-Upanisad (kathop_u.htm.txt) 22382083 (0.0): tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // / KaU_5.12 // / nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7607359 (0.0): teṣāṃ sukhaṃ śāśvataṃ netareṣām ||163|| (GTU / nityo nityānāṃ cetanaś cetanānām / eko bahūnāṃ yo vidadhāti kāmān | | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3424938 (0.0): svābhāvika iti śrutir apy āha, nityo nityānāṃ cetanaś cetanānām eko" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3456121 (0.0): nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān" | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1379289 (0.0): trividhaṃ brahma, etat / nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509130 (0.0): SvetUp_6.12 // / nityo nityānāṃ cetanaś cetanānām $ eko bahūnāṃ yo vidadhāti kāmān & | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982902 (0.0): SvetUp_6.12 // / nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / | Bhagavadgita (bhg4c__u.htm.txt) 17711996 (0.006): tattva jijñāsuṃ niyojitāñjaliṃ taṃ prati sarveśvaro bhagavān nityo / nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] iti | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858558 (0.023): nityo nityānāṃ cetanaś cetanānām $ eko bahūnāṃ yo vidadhāti kāmān & | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562911 (0.023): nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25378760 (0.051): nityānāmapyasau nityaścetanānāṃ ca cetanaḥ // ŚivP_7.1,6.65ab/ / eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati // ŚivP_7.1,6.65cd/ | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21055076 (0.051): (GTU) / nityo nityānāṃ cetanaś cetanānām / eko bahūnāṃ yo vidadhāti kāmān | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14413564 (0.058): śrī gopāla pūrva tāpanyām api tathaiva / nityo nityānāṃ cetanaś cetanānām / eko bahūnāṃ yo vidadhāti kāmān | | |||
Katha-Upanisad (kathop_u.htm.txt) 22382091 (0.0): nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣaṃ śāntiḥ śāśvatī netareṣām // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426165 (0.033): tamevaikaṃ ye 'nupaśyanti dhīrās / teṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,9.18 // | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13402070 (0.033): bālāgramātraṃ hṛdayasya madhye viśvandevaṃ vahnirūpaṃ vareṇyam / / tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2151367 (0.033): tamātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ śāntiḥ śāśvatī netareṣām // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19161446 (0.033): tamātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833348 (0.044): prayacchatīty etat / tām ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntir | Katha-Upanisad (kathop_u.htm.txt) 22382067 (0.056): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858543 (0.056): eko vaśī niṣkriyāṇāṃ bahūṇām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562896 (0.056): eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509115 (0.056): eko vaśī niṣkriyāṇāṃ bahūnām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātma-sthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982887 (0.056): eko vaśī niṣkriyāṇāṃ bahūnām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātma-sthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24166879 (0.059): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / / tamātmasthaṃ ye 'nupaśyanti dhīrāḥ // (kaṭha. 5 12.) // | Sira-Upanisad (= Atharvasira-Upanisad) (sirup_u.htm.txt) 12055207 (0.063): tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām // | ||||||||
Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13402069 (0.0): tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031au.htm.txt) 2151367 (0.0): tamātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ śāntiḥ śāśvatī netareṣām // | Skandapurana (Adhyayas 1 - 31.14; to be continued) (skp031pu.htm.txt) 19161446 (0.0): tamātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426165 (0.029): tamevaikaṃ ye 'nupaśyanti dhīrās / teṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,9.18 // | Katha-Upanisad (kathop_u.htm.txt) 22382089 (0.044): nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣaṃ śāntiḥ śāśvatī netareṣām // | Sira-Upanisad (= Atharvasira-Upanisad) (sirup_u.htm.txt) 12055207 (0.045): tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām // | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24166879 (0.052): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / / tamātmasthaṃ ye 'nupaśyanti dhīrāḥ // (kaṭha. 5 12.) // | Katha-Upanisad (kathop_u.htm.txt) 22382067 (0.052): eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858543 (0.052): eko vaśī niṣkriyāṇāṃ bahūṇām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātmasthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562896 (0.052): eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509115 (0.052): eko vaśī niṣkriyāṇāṃ bahūnām $ ekaṃ bījaṃ bahudhā yaḥ karoti & / tam ātma-sthaṃ ye 'nupaśyanti dhīrās % teṣāṃ sukhaṃ śāśvataṃ netareṣām // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982887 (0.052): eko vaśī niṣkriyāṇāṃ bahūnām ekaṃ bījaṃ bahudhā yaḥ karoti / / tam ātma-sthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // | |||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24166971 (0.0): ityādau prasiddham anirdeśyaṃ paramaṃ sukhaṃ kathaṃ nu tadvijānīyāmiti | Katha-Upanisad (kathop_u.htm.txt) 22382103 (0.0): tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣaṃ śāntiḥ śāśvatī netareṣām // / KaU_5.13 // / tad etad iti manyante 'nirdeśyaṃ paramaṃ sukham / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24167406 (1.192): tadetaditi manyante 'nirdeśyaṃ paramaṃ sukham / / kathaṃ nu tadvijānīyām // (kaṭha. 5 14.) // | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10943574 (0.0): 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamāgniḥ | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13324417 (0.0): 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamāgniḥ | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16081524 (0.0): 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamagniḥ' | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24167591 (0.0): kiṃ ca pāṭhake 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti | Bhagavadgita (bhg4c__u.htm.txt) 17714141 (0.0): na tatra sūryo bhāti na candra tārakaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17857187 (0.0): na tatra sūryo bhāti na candra tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17873981 (0.0): vibhūti saṃkṣepam āha bhagavān yad iti | na tatra sūryo bhāti na / candra tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ [KaṭhU 2.2.15] ity | Bhagavadgita 15 (bhg4c15u.htm.txt) 17668015 (0.0): na tatra sūryo bhāti na candra-tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | | Bhagavadgita 15 (bhg4c15u.htm.txt) 17668118 (0.0): na tatra sūryo bhāti na candra-tārakaṃ | Bhagavadgita 15 (bhg4c15u.htm.txt) 17669572 (0.0): vibhūti-saṃkṣepam āha bhagavān yad iti | na tatra sūryo bhāti na / candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ [KaṭhU 2.2.15] ity | Bhagavadgita 2 (bhg4c02u.htm.txt) 7269850 (0.0): na tatra sūryo bhāti na candra-tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | [KaṭhU 5.15] | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23128773 (0.0): na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ / tameva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // Dg_6.13 | Katha-Upanisad (kathop_u.htm.txt) 22382114 (0.0): kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā // KaU_5.14 // / na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858581 (0.0): na tatra sūryo bhāti na candratārakaṃ $ nemā vidyuto bhānti kuto 'yam | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562934 (0.0): na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ / tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509153 (0.0): na tatra sūryo bhāti na candra-tārakaṃ $ nemā vidyuto bhānti kuto 'yam | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982925 (0.0): na tatra sūryo bhāti na candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ | Bhagavadgita (bhg4c__u.htm.txt) 17872531 (0.028): na tatra sūryo bhāti na candra tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | | Bhagavadgita 13 (bhg4c13u.htm.txt) 26725127 (0.028): na tatra sūryo bhāti na candra-tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | | ||
Katha-Upanisad (kathop_u.htm.txt) 22382120 (0.0): na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ / tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13296505 (0.021): 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (kau. | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13324427 (0.021): tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (mu. 2.210) | Bhagavadgita (bhg4c__u.htm.txt) 17857193 (0.021): nemā vidyuto bhānti kuto 'yam agniḥ | / tad eva bhāntam anubhāti sarvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17857565 (0.021): nemā vidyuto bhānti kuto 'yam agniḥ | / tad eva bhāntam anubhāti sarvaṃ / tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] | Bhagavadgita (bhg4c__u.htm.txt) 17872430 (0.021): tam eva bhāntam anubhāti sarvaṃ / tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.2.15] iti | | Bhagavadgita (bhg4c__u.htm.txt) 17872538 (0.021): tam eva bhāntam anubhāti sarvaṃ / tasya bhāsā sarvam idaṃ vibhāti || iti [KaṭhU 2.2.15] śrutibhyaś ca ||6|| | Bhagavadgita (bhg4c__u.htm.txt) 17873990 (0.021): ādinā | tam eva bhāntam anubhāti sarvaṃ / tasya bhāsā sarvam idaṃ vibhāti [KaṭhU 2.2.15] iti śruty artham anena | Bhagavadgita 13 (bhg4c13u.htm.txt) 26725062 (0.021): tad eva bhāntam anubhāti sarvaṃ / tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] ity ādi-śruteḥ | | Bhagavadgita 15 (bhg4c15u.htm.txt) 17669581 (0.021): ādinā | tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti | Bhagavadgita 2 (bhg4c02u.htm.txt) 7269857 (0.021): tam eva bhāntam anubhāti sarvaṃ / tasya bhāsā sarvam idaṃ vibhāti [ṃuṇḍU 2.2.10] | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6868404 (0.021): nityo 'nityānāṃ cenaścetanānāṃ"iti ca kāṭhake"tameva bhāntamanubhāti / sarvaṃ tasya bhāsā sarvamidaṃ vibhāti"iti ca /" | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23128777 (0.021): na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ / tameva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // Dg_6.13 | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26630226 (0.021): tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti| | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10698538 (0.021): tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti| / /quote{tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti | Sarvamatasamgraha (sarvmtsu.htm.txt) 21324066 (0.021): ''tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti''; iti | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509157 (0.021): na tatra sūryo bhāti na candra-tārakaṃ $ nemā vidyuto bhānti kuto 'yam / agniḥ & / tam eva bhāntam anubhāti sarvaṃ % tasya bhāsā sarvam idaṃ vibhāti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982929 (0.021): na tatra sūryo bhāti na candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ / tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // | Vacaspati: Bhamati (vacbhamu.htm.txt) 25527486 (0.021): taduktaṃ śrutyā 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ / vibhāti' iti //13 // | Vacaspati: Bhamati (vacbhamu.htm.txt) 25572647 (0.021): ata eva śrutiḥ 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ / vibhāti' iti / | |
Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2249884 (0.064): "ātmani" bhittibhūte svasvarūpe | "ātma" sarvātmabhūtaṃ | "brahmaiva" | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10943573 (0.048): 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamāgniḥ | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16081523 (0.048): 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamagniḥ' | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24167588 (0.048): kiṃ ca pāṭhake 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti | Bhagavadgita (bhg4c__u.htm.txt) 17714139 (0.048): na tatra sūryo bhāti na candra tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | [KaṭhU 5.15] | Bhagavadgita (bhg4c__u.htm.txt) 17857183 (0.048): na tatra sūryo bhāti na candra tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17873979 (0.048): vibhūti saṃkṣepam āha bhagavān yad iti | na tatra sūryo bhāti na / candra tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ [KaṭhU 2.2.15] ity | Bhagavadgita 15 (bhg4c15u.htm.txt) 17668011 (0.048): na tatra sūryo bhāti na candra-tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | | Bhagavadgita 15 (bhg4c15u.htm.txt) 17669570 (0.048): vibhūti-saṃkṣepam āha bhagavān yad iti | na tatra sūryo bhāti na / candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ [KaṭhU 2.2.15] ity | Bhagavadgita 2 (bhg4c02u.htm.txt) 7269848 (0.048): na tatra sūryo bhāti na candra-tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | [KaṭhU 5.15] | Katha-Upanisad (kathop_u.htm.txt) 22382110 (0.048): na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858578 (0.048): na tatra sūryo bhāti na candratārakaṃ $ nemā vidyuto bhānti kuto 'yam | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509149 (0.048): na tatra sūryo bhāti na candra-tārakaṃ $ nemā vidyuto bhānti kuto 'yam | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982921 (0.048): na tatra sūryo bhāti na candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ | Bhagavadgita 13 (bhg4c13u.htm.txt) 26725127 (0.060): na tatra sūryo bhāti na candra-tārakaṃ / nemā vidyuto bhānti kuto 'yam agniḥ | | |||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832092 (0.028): śāntadarpair ādaraṇīyam ity arthaḥ // KaUBh_4.15/2,1.15 // / iti kaṭhavallyāṃ caturthavallī bhāṣyam // 4 // | ||||||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832093 (0.055): iti kaṭhavallyāṃ caturthavallī bhāṣyam // 4 // / atha pañcamī vallī / | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17869912 (0.0): pravāha rūpeṇāvicchedād avyayaṃ ca prāhuḥ | ūrdhva mūlo 'vāk śākha eṣo / 'śvatthaḥ sanātana [KaṭhU 2.3.1] ity ādyāḥ śrutayaḥ | chandāṃsi vedā yasya | Bhagavadgita (bhg4c__u.htm.txt) 17870192 (0.0): avyayam āhuḥ śrutayaḥ smṛtayaś ca | śrutayas tāvat ūrdhva mūlo / 'vāk śākha eṣo 'śvatthaḥ sanātanaḥ [KaṭhU 2.3.1] ity ādyaḥ kaṭha vallīṣu | Bhagavadgita (bhg4c__u.htm.txt) 17870698 (0.0): hi parṇaiḥ śobhate | yas taṃ jānāti sa vedajñaḥ | tathā ca ūrdhva mūlo / 'vāk śākha eṣo 'śvatthaḥ sanātanaḥ [KaṭhU 2.3.1] iti kaṭha vallī śrutiḥ | Bhagavadgita (bhgsbh_u.htm.txt) 22940106 (0.0): saṃsāra vṛkṣaḥ ūrdhva mūlaḥ | śruteś ca ūrdhva mūlo 'vāk śākha eṣo | Bhagavadgita 15 (bhg4c15u.htm.txt) 17665503 (0.0): aśvatthaṃ prāhuḥ | pravāha-rūpeṇāvicchedād avyayaṃ ca prāhuḥ | ūrdhva-mūlo / 'vāk-śākha eṣo 'śvatthaḥ sanātana [KaṭhU 2.3.1] ity ādyāḥ śrutayaḥ | | Bhagavadgita 15 (bhg4c15u.htm.txt) 17665783 (0.0): tāvat -- ūrdhva-mūlo 'vāk-śākha eṣo 'śvatthaḥ sanātanaḥ [KaṭhU 2.3.1] ity | Bhagavadgita 15 (bhg4c15u.htm.txt) 17666290 (0.0): | vṛkṣo hi parṇaiḥ śobhate | yas taṃ jānāti sa vedajñaḥ | tathā ca / ūrdhva-mūlo 'vāk-śākha eṣo 'śvatthaḥ sanātanaḥ [KaṭhU 2.3.1] iti | Katha-Upanisad (kathop_u.htm.txt) 22382130 (0.0): // iti pañcamī vallī // / ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17870876 (0.022): pravāha rūpeṇa nityaṃ ca | tam āhuḥ śrutayaś cātra / ūrdhva mūlo 'vāk śākha / eṣo 'śvatthaḥ sanātanaḥ | | Bhagavadgita 15 (bhg4c15u.htm.txt) 17666468 (0.022): pravāha-rūpeṇa nityaṃ ca | tam āhuḥ śrutayaś cātra -- / ūrdhva-mūlo 'vāk-śākha / eṣo 'śvatthaḥ sanātanaḥ | | |||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949061 (0.0): pūrvatra tāvat 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate / / tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana' (kā. 2.6.1) iti brahma | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2971086 (0.0): tadviṣaya eva ca vākyaśeṣo 'pi 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate / tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana'' (ka. 5.8) iti / | Katha-Upanisad (kathop_u.htm.txt) 22381999 (0.0): ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ / / tad eva śukraṃ tad brahma tad evāmṛtam ucyate / / tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // | Katha-Upanisad (kathop_u.htm.txt) 22382132 (0.0): ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ / / tad eva śukraṃ tad brahma tad evāmṛtam ucyate / | Katha-Upanisad (kathop_u.htm.txt) 22382141 (0.0): tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // / etad vai tat // KaU_6.1 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23832805 (0.0): ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ / / tad eva śukraṃ tad brahma tad evāmṛtam ucyate / / tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // | Katha-Upanisad (kathop_u.htm.txt) 22381804 (0.023): taṃ devāḥ sarve arpitās tad u nātyeti kaścana // / etad vai tat // KaU_4.9 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831597 (0.046): taṃ devāḥ sarve arpitās tad u nātyeti kaścana // etad vai tat // / KaU_4.9/2,1.9 // | |||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4143921 (0.045): vṛkṣasya, karmabījo 'vidyākṣetro hyasau saṃsāravṛkṣaḥ samūla uddhartavya / taduddharaṇe hi puruṣārthaparisamāptiḥ / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3219924 (0.035): janmamaraṇajarārogādyanekānarthajālam / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831021 (0.035): janmamaraṇajarārogādyanekānarthavrātaṃ pratipadyanta ity arthaḥ / yata | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19444640 (0.046): rāgādikleśagaṇaḥ samupajāyate, tasmāt karma, tato janma, tataśca / vyādhijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca prajāyante / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5858341 (0.050): dyabhedena taddharmajanmajarāmaraṇādiduḥkhayogādityata uktam mukteti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25508835 (0.050): taddharmajanmajarāmaraṇādiduḥkhayogādityata uktam mukta iti / | Gandavyuhasutra (bsu016_u.htm.txt) 28699609 (0.052): vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinivṛttaṃ / jarāvyādhimaraṇaśokakarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4147487 (0.052): brāhmaṇā brahma vividiṣavo / janmajarāmaraṇaprabandhacakrabhramaṇakṛtāyāsaduḥkhodakāpāramahodadhiplavabhūtaṃ | Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15579664 (0.054): janmajarāmaraṇarogaduḥkhādigrāhādapārādavidyāmahodadhervidyāplavena | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3776705 (0.059): praty utpanna janma abhinirvṛttaṃ jarā vyādhi maraṇa śoka ākara bhūtaṃ | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26971155 (0.059): vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinirvṛttaṃ / jarāvyādhimaraṇaśokākarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayaṃ | | Kamalasila: Bhavanakrama (bsa047_u.htm.txt) 9567612 (0.061): janmajarārogamaraṇaśokaparidevanāduḥkhadaurmanasyakopāparimuktāḥ / | Divyavadana (divyav_u.htm.txt) 21599206 (0.064): 253.006. ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ/ | |||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3238937 (0.0): yathāhi svapnamāyāmarīcyudakagandharvanagarādipratyayā vinaiva | Bhagavadgita (bhg4c__u.htm.txt) 17871583 (0.007): rūpaṃ nopalabhyate svapna marīcy udaka māyā gandharva nagaravan mṛṣātvena | Bhagavadgita 15 (bhg4c15u.htm.txt) 17667175 (0.007): rūpaṃ nopalabhyate svapna-marīcy-udaka-māyā-gandharva-nagaravan mṛṣātvena | Bhagavadgita (bhgsbh_u.htm.txt) 22940441 (0.020): svapna marīcy udaka māyā gandharva nagara samatvāt | dṛṣṭa naṣṭa svarūpo | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214348 (0.053): mṛgatṛṣṇikodakādīnāmūṣarādibhyo 'nanyatvaṃ / dṛṣṭanaṣṭasvarūpatvātsvarūpeṇānupākhyatvāt, evamasya | ||||||||||||||||
Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. (vatnsuxu.htm.txt) 18570617 (0.056): samyak+aviparyastatayā saṃthitis+ / niravakāśa+saṃvittvena na+ api / savikalpa+saṃvit+unmeṣais+ avakāśas+ labhyate, na+ api | ||||||||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9375557 (0.047): pārthivarūpasatattvaniścalatātmakalakāraśrutyanugame ḷ ḷ3 iti / tathā ca | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5863760 (0.048): na,gāndharvaśāstrārthepāsanāvāsanāyā ivāpūrvānapekṣāyāḥ ṣaṭjādisākṣātkāre / vedāntārthopāsanāvāsanāyā jīvabrahmabhāvasākṣātkāre 'napekṣāyā eva | Vacaspati: Bhamati (vacbhamu.htm.txt) 25513224 (0.055): gāndharvaśāstrārthepāsanāvāsanāyā ivāpūrvānapekṣāyāḥ ṣaṭjādisākṣātkāre / vedāntārthopāsanāvāsanāyā jīvasya brahmabhāvasākṣātkāre 'napekṣāyā eva | Satvatatantra (satvtanu.htm.txt) 16991636 (0.059): paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ / / vedāntavedyo bhagavān anantasukhasāgaraḥ // SatvT_6.195 | Gautama: Nyayasutra (nystik_u.htm.txt) 2451160 (0.064): prayatnaviśeṣā hi viśarāravo bahavo 'pi parasparamasahabhavanto na / tattvasākṣātkārāpaya pāryāptā iti tajjanitāḥ saṃskārāḥ kalpyante teṣāṃ | ||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22945323 (0.062): tad etad yajña dāna tapa ādi karmāsāttvikaṃ viguṇam api śraddhā pūrvakaṃ | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5007981 (0.041): *{4/552: E2: 5,137; E6: 2,81}* / na vā śabdakṛtatvān nyāyamātram itarad arthāt | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19502681 (0.050): śabdārthasya śabdapravṛttinimittasya viśayitvaṃ anekavṛttitvam / / idaṃ prakame yāthākāmyaṃ śabdārthasya viśayitvāduktamityarthaḥ / | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26709166 (0.051): vākyārthagāminyupamā caturdhaikevaśabdikā / / anekadyotakevādiśūnyāvaidhargyavatyapi // Ckc_8.13 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5000969 (0.053): *{4/342: E2: 5,80; E6: 2,48}* / na śabdaikatvāt // MS_4,3.33 // | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya01u.htm.txt) 18245107 (0.056): pīlvādiśabdeṣu śāstrīyarūḍhiprābalyasyoktatvāt, / yūpāhavanīyādiśabdavatsaṃskāravācino barhirādiśabdā iti cet | | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21181907 (0.056): svatastvānumānoktyanantaramuddhariṣyata ityarthaḥ/ / etadapītyuktamevānyathādiśabdārthaviviraṇena vyanakti anvayetyādinā // | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9631207 (0.057): tatra svamataniravakāśatvamāviścikīrṣurāha tatra pūrveṣāmityādi / / anekārthagojaratveneti pratyekamabhisambandhaḥ / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24144607 (0.059): dhātūnāmanekārthatvānnārthāsaṅgatiḥ/ 'prauhaḥ' ityādyasādhveva, | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14222603 (0.059): anyaśabdeti / / śāstrīyādiśabdetyarthaḥ / / śateti / / trayoṃ'sā yasya tasya bhāvastattā, tasyāḥ prasādātsambandhādityarthaḥ / | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15819108 (0.060): yo nāmajātyādivikalpahīnaḥ śabdādidoṣavyatirekarupaḥ / / bahusvarupo 'pi nirañjano yastamīśamīḍhyaṃ paramaṃ bhajāmi // NarP_1,4.84 | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6876044 (0.061): tathā coktamātmanaivāyaṃ jyotiṣā'sta ityādi / / na ca nivayaveṣvanekātmatā śakyate kalpayitum / | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9643178 (0.062): tadaprayojakamityāha ekavācaketyādi / / atra 'rājati taṭīyami'tyādau / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20911241 (0.063): gotvarūpeti// ayamaśvatvavān gotvavatvāt ityādihetāvatyarthaḥ/ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672608 (0.063): (kāmenecchayāvaśetuṃ śīlaṃ yasya sa yatrakāmāvaśāyī / tasya bhāvaḥ / yatrakāmāvaśāyitvam) / anekārthatvāddhātūnāṃ 'śī'; tiṣṭhatau varttate / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773877 (0.063): nanu krīṇātyarthasyā'ruṇyādyanekārthānvitābhidhānādāvṛttilakṣaṇo | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, (jsbh1-3u.htm.txt) 13257504 (0.064): nityam iti vihitaprakṛtibhāvābhāvācca "hetalaḥ" / ityasurakṛtanividapaśabdabhāṣaṇasya parābhavarūpāniṣṭahetutvāvagaterata" | |||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2146137 (0.041): yadā tu vācā yasyārambhaṇaṃ tannāmadheyaṃ vikāro janimaditi, vācā | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214279 (0.045): tejobannavyatirekeṇābhāvaṃ bravīti 'apāgādagneragnitvaṃ vācārambhaṇaṃ / vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349444 (0.045): apāgād agner agnitvam | / vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.1 || | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214221 (0.046): sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2145824 (0.046): ghaṭādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / / yato vācārambhaṇaṃ vikāro nāmadheyam / / vācā kevalamastītyārabhyate / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349635 (0.048): apāgāc candrāc candratvam | / vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.3 || | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10924064 (0.050): mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ / mṛttiketyeva satyam' / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10957067 (0.050): syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214193 (0.050): somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro / nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346921 (0.050): vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam || ChUp_6,1.4 || | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2145674 (0.050): vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18330342 (0.050): vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam'; ityadiśabdāt / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375041 (0.050): mṛnmayaṃ vijñātaṃ syād vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva / satyam iti / ekam eva mṛddravyaṃ svaikadeśena nānāvyavahārāspadatvāya | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1376450 (0.050): vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam iti | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24098388 (0.052): tejobannavyatirekeṇābhāvaṃ bravīti 'apāgādagneragnitvaṃ vācārambhaṇaṃ / vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā / | Chandogya-Upanisad (Chandogyopanisad) (chup___u.htm.txt) 14795161 (0.052): apāgād ādityād ādityatvam | / vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.2 || | Chandogya-Upanisad (Chandogyopanisad) (chup___u.htm.txt) 14795185 (0.052): apāgāc candrāc candratvam | / vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.3 || | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3349660 (0.052): apāgād vidyuto vidyuttvam | / vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.4 || | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3362948 (0.053): vācā'rambhaṇaṃ vikāro nāmadheyam"iti śruteḥ / / tadvikāre 'nṛte 'pi dehaśuṅge brahmopalabhyata iti brahmapuramityuktaṃ" | ||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3352203 (0.022): yasminsarvamidaṃ vācā'rambhaṇaṃ vikāro nāmadheyamanṛtaṃ rajjvāmiva | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3365546 (0.023): viśeṣākāramātraṃ tu sarveṣāṃ mithyāpratyayanimittamiti vācā'rambhaṇaṃ / vikāro nāmadheyamanṛtaṃ trīṇi rūpāṇītyeva satyam / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214221 (0.039): sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2145824 (0.039): ghaṭādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / / yato vācārambhaṇaṃ vikāro nāmadheyam / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536940 (0.040): alpaṃ tan martyam | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10924062 (0.044): mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10957065 (0.044): dṛṣṭānto 'pi yathā 'somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ / syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214191 (0.044): somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro / nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3346919 (0.044): yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syāt | / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam || ChUp_6,1.4 || | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347040 (0.044): yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt | / vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam || ChUp_6,1.5 || | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347080 (0.044): yathā somyaikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt | / vācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasam ity eva satyam | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2145672 (0.044): mṛṇmayaṃ vijñātaṃ syāt / / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2145687 (0.044): yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt / / vācārambhaṇaṃ vikāro nāmadheyaṃ lohamaṇirityeva satyam yathā / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18330340 (0.044): mṛṇmayaṃ vijñātaṃ syāt / / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam'; ityadiśabdāt / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375039 (0.044): mṛnmayaṃ vijñātaṃ syād vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2146137 (0.046): yadā tu vācā yasyārambhaṇaṃ tannāmadheyaṃ vikāro janimaditi, vācā | |||||
Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25377499 (0.054): yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate // ŚivP_7.1,5.40ab/ | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831648 (0.060): gacchati kaścana kaścid api / etad vai tat // KaUBh_4.9/2,1.9 // / yad eveha tad amutra yad amutra tad anv iha / | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10948930 (0.0): 'yadidaṃ kiñca jagatsarvaṃ prāṇa ejati niḥsṛtam / | Katha-Upanisad (kathop_u.htm.txt) 22382149 (0.0): etad vai tat // KaU_6.1 // / yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24178614 (0.026): yadidaṃ kiñca jagatsarvaṃ prāṇa ejati nissṛtam / | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10948935 (0.0): 'yadidaṃ kiñca jagatsarvaṃ prāṇa ejati niḥsṛtam / / mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti' (kā. 2.6.2) iti / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24178621 (0.0): yadidaṃ kiñca jagatsarvaṃ prāṇa ejati nissṛtam / / mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti / (kaṭha.2.3.2.) | Katha-Upanisad (kathop_u.htm.txt) 22382156 (0.0): yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam / / mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // KaU_6.2 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834370 (0.009): hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // / KaU_6.9/2,3.9 // | Katha-Upanisad (kathop_u.htm.txt) 22382257 (0.022): hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // KaU_6.9 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834443 (0.026): etat / ātmā jñātuṃ śakya iti vākyaśeṣaḥ / tam ātmānaṃ brahmaitad ye vidur / amṛtās te bhavanti // KaUBh_6.9/2,3.9 // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6882781 (0.062): tadviduramṛtāste bhavanti ye punarnaiva brahma vidusta itare brahmavidbhyo | ||||||||||||||
Garuda-Purana (garup1_u.htm.txt) 6701056 (0.043): akṣaraṃ sarvagaṃ nityaṃ mahabdrahmāsti kevalam / / sarvasya jagato mūlaṃ sarvagaṃ parameśavaram // GarP_1,16.3 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834369 (0.059): hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // / KaU_6.9/2,3.9 // / kathaṃ tarhi tasyāliṅgasya darśanam upapadyata ity ucyate na san dṛśe san | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21918126 (0.038): janmādisūtramārabhya jagadutpattyādikāraṇaṃ brahmeti pratipāditaṃ, | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3207697 (0.038): janmādisūtramārabhya jagadutpattyādikāraṇaṃ brahmeti pratipāditaṃ, | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1383962 (0.064): avigānaparigṛhītaṃ vaiṣṇavaṃ ca purāṇaṃ janmādy asya yata iti / jagajjanmādikāraṇaṃ brahmety avagamyate / tajjanmādikāraṇaṃ kim iti | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10514922 (0.058): tasmin bhayahetutve dṛṣṭāntamāha vajramiti / / yathodyataṃ vajraṃ bhayaṃ tathetyarthaḥ / / ya etatprāṇākhyaṃ brahma nirviśeṣaṃ viduste muktā bhavantītyāha ya iti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13336087 (0.058): tasmin bhayahetutve dṛṣṭāntamāha vajramiti / / yathodyataṃ vajraṃ bhayaṃ tathetyarthaḥ / / ya etatprāṇākhyaṃ brahma nirviśeṣaṃ viduste muktā bhavantītyāha ya iti / | |||||||||||||||||||
Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22813798 (0.017): yan na prāpayati, tad vyabhicāri; tarhi mumarṣupadā jñānaṃ / candrārkagrahanakṣatratārakādisaṃvedanaṃ ca vyabhicāri prāpnoti / na ca | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22816233 (0.024): tad yady ekasya pratipattur arthakriyāṃ na karoti tenāsattvaṃ, tadā / candrārkagrahanakṣatratārakādau vyabhicāro, mumūrṣvarthe ca / | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22816143 (0.031): tad apy ayuktaṃ, candrārkagrahanakṣatratārakādeḥ prāptyabhāve 'pi | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1835543 (0.038): uṣātārakaśaṅkāyām | uṣātārakagrahanakṣatrādisamīpe dṛśyate nakṣatram || | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5750347 (0.050): athānuditacandrārka |grahanakṣatratārakam | / candrasūryamaṇidyota |pradhvastadhvāntasaṃcayam ||5.126| | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1839460 (0.052): patanti vīdhrī cendradhanuṣi rātrau vīdhra eva tu / candrārkanakṣatragrahatārādi parikhe | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16530244 (0.055): tasmiṃś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya- / grahanakṣatratārārūpānāṃ tamo'ndhakārasya ca nāmadheya- | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411603 (0.055): tasmiścānanda buddhakṣetre sarvaśo 'gnisūryacandragrahanakṣatratārārūpāṇāṃ | Manjusrimulakalpa (bsu041_u.htm.txt) 11365387 (0.059): atha bhagavān śākyamuniḥ sarveṣāṃ grahanakṣatratārakājyotiṣāṇāṃ ca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11281848 (0.063): caturdaśavidhe saṃsāre trividham / tatra sāṃsiddhikastāvat vaivarttānāṃ / grahanakṣatratārādīnām / jātikṛtaśca viśeṣaḥ haṃsānāṃ śauklyam, | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5913269 (0.064): atha.divyāntarikṣabhaumānām.prāṇinām.grahanakṣatrasañvārādinimittam.dharmādharmavipākadarśanam.iṣṭam.tad.apy.anumānam.eva./ | Mahamayurividyarajni (Mmvr) (mmayuvru.htm.txt) 19044730 (0.064): apasmāragrahātaḥ, ostārakagrahātaḥ, nakṣatragrahātaḥ lepakagrahātaḥ, mama | |||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949112 (0.0): uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ / | Katha-Upanisad (kathop_u.htm.txt) 22382164 (0.0): mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // KaU_6.2 // / bhayād asyāgnis tapati bhayāt tapati sūryaḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833954 (0.018): parameśvarasyāgnis tapati, bhayāt tapati sūryo, bhayād indraś ca vāyuś ca | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9610344 (0.039): [114.20] yad bhayāt pavate vāyuḥ sūryas tapati yad bhayāt / / [114.21] yad bhayād dharaṇī dhatte nigrahe tasya kaḥ prabhuḥ / | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949116 (0.0): uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ / / bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' (kā. 2.6.3) iti brahmaiva | Katha-Upanisad (kathop_u.htm.txt) 22382170 (0.0): bhayād asyāgnis tapati bhayāt tapati sūryaḥ / / bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ // KaU_6.3 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833958 (0.032): parameśvarasyāgnis tapati, bhayāt tapati sūryo, bhayād indraś ca vāyuś ca / mṛtyur dhāvati pañcamaḥ / na hīśvarāṇāṃ lokapālānāṃ samarthānāṃ satāṃ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9610344 (0.045): [114.20] yad bhayāt pavate vāyuḥ sūryas tapati yad bhayāt / / [114.21] yad bhayād dharaṇī dhatte nigrahe tasya kaḥ prabhuḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2661955 (0.062): mad bhayād vāti vāto 'yaṃ sūryas tapati mad bhayāt / / varṣatīndro dahaty agnir mṛtyuś carati mad bhayāt // BhP_03.25.043 // | ||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949114 (0.018): uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ / | Katha-Upanisad (kathop_u.htm.txt) 22382166 (0.018): mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // KaU_6.2 // / bhayād asyāgnis tapati bhayāt tapati sūryaḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833934 (0.047): KaUBh_6.2/2,3.2 // / bhayād asyāgnis tapati bhayāt tapati sūryaḥ / | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9610344 (0.055): [114.20] yad bhayāt pavate vāyuḥ sūryas tapati yad bhayāt / / [114.21] yad bhayād dharaṇī dhatte nigrahe tasya kaḥ prabhuḥ / | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10949116 (0.0): bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' (kā. 2.6.3) iti brahmaiva | Katha-Upanisad (kathop_u.htm.txt) 22382168 (0.0): bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ // KaU_6.3 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833937 (0.032): bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ // KaU_6.3/2,3.3 // | ||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382177 (0.0): bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ // KaU_6.3 // / iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382183 (0.0): iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ / / tataḥ sargeṣu lokeṣu śarīratvāya kalpate // KaU_6.4 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834036 (0.054): pṛthivyādayo lokās teṣu sargeṣu lokeṣu śarīratvāya śarīrabhāvāya kalpate | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382181 (0.054): tataḥ sargeṣu lokeṣu śarīratvāya kalpate // KaU_6.4 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833991 (0.054): tataḥ sargeṣu lokeṣu śarīratvāya kalpate // KaU_6.4/2,3.4 // | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382189 (0.0): tataḥ sargeṣu lokeṣu śarīratvāya kalpate // KaU_6.4 // / yathādarśe tathātmani yathā svapne tathā pitṛloke / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382196 (0.0): yathādarśe tathātmani yathā svapne tathā pitṛloke / / yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke // | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28141121 (0.054): sādhyajñānābhāvāt kathaṃ tadviśiṣṭānumitiḥ/ viśeṣaṇajñānābhāve | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28141568 (0.054): sādhyarūpaviśeṣaṇajñānābhāvāt sādhyaviśiṣṭapakṣajñānarūpā anumitirna | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10637632 (0.061): sādhya iṣṭa iti jñānaṃ viśeṣaṇajñānasādhyatvāt viśiṣṭajñānasyeti / jñānadvayaṃ tava, mama tu yāgaḥ kṛtisādhya iṣṭasādhanamityekameva jñānaṃ / | Bhagavadgita (bhgsbh_u.htm.txt) 22934078 (0.063): pravṛttiḥ karaṇānām ātma darśanāya | evaṃ jñāna hetutvāj jñānam ucyate | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382205 (0.0): KaU_6.5 // / indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382210 (0.0): indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat / / pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23828855 (0.009): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22/1,2.22 // | Katha-Upanisad (kathop_u.htm.txt) 22381379 (0.009): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830136 (0.009): nanu viruddham idam ucyate matvā dhīro na śocati" (KaU 2.22) "na" | Katha-Upanisad (kathop_u.htm.txt) 22381732 (0.010): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831259 (0.025): mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4/2,1.4 // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429599 (0.060): viśodhya, aṇor aṇīyān" | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10919572 (0.061): mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo | |||||||||||||
Bhagavadgita 3 (bhg4c03u.htm.txt) 5227613 (0.049): vīpsayā sarveṣām ity uktam | tataś ca jñānendriyāṇāṃ śrotrādīnām arthe | Gautama: Nyayasutra (nystik_u.htm.txt) 2366762 (0.053): kasmāt? karaṇabhāvāt svaviṣayagrahaṇalakṣaṇatvaṃ yato ghrāṇādīnām / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10579401 (0.062): anye tu vidhiparyudāsayorekagrahaṇādiviṣayatvena | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11627133 (0.063): tarhi. tadādhārā vṛttir iti. keyaṃ vṛttir iti vaktavyam. yadi śrotrādīnāṃ / śabdādigrahaṇayogyatā, sā tarhy amūrtā śaktiḥ kathaṃ gacchet. api ca trīṇy | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26488209 (0.064): sati ca viṣayaniyame svaviṣayagrahaṇalakṣaṇatvaṃ bhavatīti//12// | ||||||||||||||||
Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2556931 (0.061): atha teṣāṃ vidhyaśravaṇādividhyantareṇaikavākyatvābhāvācca / kāryārthatvānupapattervyutpattivirahācca sigaddhyarthe | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382218 (0.0): pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6 // / indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382224 (0.0): indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam / / sattvād adhi mahānātmā mahato 'vyaktam uttamam // KaU_6.7 // | Katha-Upanisad (kathop_u.htm.txt) 22381565 (0.063): manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10 // / mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382231 (0.0): sattvād adhi mahānātmā mahato 'vyaktam uttamam // KaU_6.7 // / avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834346 (0.057): avidyādihṛdayagranthibhir jīvann eva, patite 'pi śarīre 'mṛtatvaṃ ca / gacchati / so 'liṅgaḥ paro 'vyaktāt puruṣa iti pūrveṇaiva sambandhaḥ // | |||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382237 (0.0): avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / / yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // KaU_6.8 // | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382227 (0.050): sattvād adhi mahānātmā mahato 'vyaktam uttamam // KaU_6.7 // / avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / | Katha-Upanisad (kathop_u.htm.txt) 22381571 (0.054): mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / / puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829886 (0.054): mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / / puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11/1,3.11 // | ||||||||||||||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18475350 (0.064): niścāyakaṃ tatsvarūpanirṇāyakam iti yāvat. tat kuta ity āha: liṅgāl -- / liṅgyate gamyate 'rtho 'neneti liṅgaṃ hetus tasmāt. kiṃbhūtād ity āha: | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382228 (0.057): avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10365798 (0.0): 12,215.035d@021_0062 na saṃdṛśe tiṣṭhati rūpam asya / 12,215.035d@021_0063 na cakṣuṣā paśyati kaś cid enam | Katha-Upanisad (kathop_u.htm.txt) 22382248 (0.0): yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // KaU_6.8 // / na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1382757 (0.0): madhye parijagrabhat / na tasyeśe kaścana tasya nāma mahadyaśaḥ // na / saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam, hṛdā manīṣā | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1389301 (0.0): na saṃdṛśo tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858007 (0.0): na saṃdṛśe tiṣṭhati rūpam asya $ na cakṣuṣā paśyati kaścanainaṃ & | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562364 (0.0): na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2508572 (0.0): na saṃdṛśe tiṣṭhati rūpam asya $ na cakṣuṣā paśyati kaścanainam & | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982345 (0.0): na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / / hṛdā hṛdi-sthaṃ manasā ya enam evaṃ vidur amṛtāste bhavanti // SvetUp_4.20 | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10364382 (0.037): 12,214.016d@020_0096 na cakṣuṣā paśyati kaś canainaṃ / 12,214.016d@020_0097 hṛdā manīṣā paśyati rūpam asya | Bhagavadgita (bhg4c__u.htm.txt) 17856866 (0.054): dūrasthaṃ ceti yan manasā na manute na cakṣuṣā paśyati kaścanainam [ŚvetU | % Mahabharata: Udyogaparvan (mbh_05_u.htm.txt) 15444721 (0.059): 05,045.006a na sādṛśye tiṣṭhati rūpam asya; na cakṣuṣā paśyati kaś cid | ||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382257 (0.0): na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / / hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // KaU_6.9 // | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1382763 (0.0): saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam, hṛdā manīṣā | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26561890 (0.0): aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ / / hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_3.13 | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2508066 (0.0): hṛdā manīṣo[*11] manasābhikḷpto % ya etad vidur amṛtās te bhavanti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2508523 (0.0): eṣa devo viśva-karmā mahātmā $ sadā janānāṃ hṛdaye saṃniviṣṭaḥ & / hṛdā manīṣā manasābhikḷpto % ya etad vidur amṛtās te bhavanti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23981842 (0.0): hṛdā manīṣo[*11] manasābhikḷpto ya etad vidur amṛtās te bhavanti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982297 (0.0): eṣa devo viśva-karmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ / / hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_4.17 | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833842 (0.009): mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // / KaU_6.2/2,3.2 // | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834443 (0.026): etat / ātmā jñātuṃ śakya iti vākyaśeṣaḥ / tam ātmānaṃ brahmaitad ye vidur / amṛtās te bhavanti // KaUBh_6.9/2,3.9 // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23857530 (0.029): aṅguṣṭhamātraḥ puruṣo 'ntarātmā $ sadā janānāṃ hṛdaye saṃniviṣṭaḥ & / hṛdā manīṣā manasābhikḷpto % ya etad vidur amṛtās te bhavanti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23857954 (0.029): eṣa devo viśvakarmā mahātmā $ sadā janānāṃ hṛdaye saṃniviṣṭaḥ & / hṛdā manīṣā manasābhikḷpto % ya etad vidur amṛtās te bhavanti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562312 (0.029): eṣa devo viśvakarmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ / / hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_4.17 | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_iu.htm.txt) 17211884 (0.036): hiraṇyagarbhaṃ paśyata jāyamānaṃ SvetUp_4.12c / hṛdā manīṣā manasābhikḷpto SvetUp_3.13c | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugiu.htm.txt) 7016475 (0.036): hiraṇyagarbhaṃ paśyata jāyamānaṃ SvetUp_4.12c / hṛdā manīṣā manasābhikḷpto SvetUp_4.17c | Katha-Upanisad (kathop_u.htm.txt) 22382156 (0.038): mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // KaU_6.2 // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6882781 (0.060): tadviduramṛtāste bhavanti ye punarnaiva brahma vidusta itare brahmavidbhyo | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858008 (0.062): na saṃdṛśe tiṣṭhati rūpam asya $ na cakṣuṣā paśyati kaścanainaṃ & / hṛdā hṛdisthaṃ manasā ya enam % evaṃ vidur amṛtās te bhavanti // | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562365 (0.062): na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ / / hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti // SvetUp_4.20 | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10364382 (0.064): 12,214.016d@020_0096 na cakṣuṣā paśyati kaś canainaṃ / 12,214.016d@020_0097 hṛdā manīṣā paśyati rūpam asya | ||
Katha-Upanisad (kathop_u.htm.txt) 22382256 (0.053): hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // KaU_6.9 // / yadā pañcāvatiṣṭhante jñānāni manasā saha / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11635672 (0.058): śabdasya niṣpannarūpatā nāmākhyātayor iti. idaṃ ca nopapadyata ity āha / kathaṃ ceti. kaḥ punar mūrto 'rthaḥ. na tāvaj jātiḥ amūrtatvāt. vyaktis tv | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24786274 (0.059): anubhavādūratva 'm iti / viṣayasyevānubhavasyāpyanubhavādūratvamastyeveti / smṛtarupapadyata iti yāvat / nanvastu nāmaitat / prakṛta kimāyātam ? | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833841 (0.060): mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // / KaU_6.2/2,3.2 // / yad vijñānād amṛtā bhavantīty ucyate, jagato mūlaṃ tad eva nāsti | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834443 (0.060): etat / ātmā jñātuṃ śakya iti vākyaśeṣaḥ / tam ātmānaṃ brahmaitad ye vidur / amṛtās te bhavanti // KaUBh_6.9/2,3.9 // / yadā pañcāvatiṣṭhante jñānāni manasā saha / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4991910 (0.063): evaṃ ca kṛtvā samānaśrutikaṃ liṅgam api vivakṣitaṃ bhaviṣyati, tatra idaṃ / darśanam upapadyate, vasante prātar āgneyīṃ kṛṣṇagrīvām ālabhate, grīṣme | |||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24229792 (0.050): abhaviṣyatyatra ghaṭo 'nupalapsyamānatvādi śakyaṃ jñātum | anāgatāyā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6884929 (0.058): tasmātstutitvagandho ''pyatra na śakyaḥ kalpayitum / / yadyayātmā loka iṣyate kimarthaṃ tatprāptisādhanatvena karmāṇyeva | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6882781 (0.058): tadviduramṛtāste bhavanti ye punarnaiva brahma vidusta itare brahmavidbhyo | Panditasoka: Avayavinirakarana (bsa0554u.htm.txt) 23135340 (0.059): virudvadharmmadvayasaṃyogamasyāvedayataḥ / na cānāvṛtaikarūpa evāyamiti / śakyaṃ vaktuṃ / ardvāvaraṇe 'pi anāvṛtasya pūrvvavaddarśanaprasaṅgāt / | Gautama: Nyayasutra (nystik_u.htm.txt) 2421839 (0.060): ( 367 / 14 ) dṛṣṭaśabdena viśeṣito vyavasthāpitaḥ kāryakāraṇabhāvo na / śakyo vyudasitumityarthaḥ / / athātmana utpattinirodhānumānamiti / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5003266 (0.061): kalpyeta svargeṇeti. ucyate, satyam, amānāsyayaikavākyatvān na śakyaḥ | Valmiki: Ramayana, 7. Uttarakanda (ram_07_u.htm.txt) 22246426 (0.062): 7.017.025c tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ / 7.017.026a na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17781840 (0.0): etādṛśaś ca yogaḥ śrutyā pratipāditaḥ / yadā pañcāvatiṣṭhante jñānāni manasā saha | | Katha-Upanisad (kathop_u.htm.txt) 22382263 (0.0): hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // KaU_6.9 // / yadā pañcāvatiṣṭhante jñānāni manasā saha / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834370 (0.026): hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // / KaU_6.9/2,3.9 // / kathaṃ tarhi tasyāliṅgasya darśanam upapadyata ity ucyate na san dṛśe san | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833841 (0.026): mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // / KaU_6.2/2,3.2 // / yad vijñānād amṛtā bhavantīty ucyate, jagato mūlaṃ tad eva nāsti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091543 (0.041): etādṛśaś ca yogaḥ śrutyā pratipāditaḥ - / yadā pañcāvatiṣṭhante jñānāni manasā saha | | Katha-Upanisad (kathop_u.htm.txt) 22382156 (0.051): mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // KaU_6.2 // / bhayād asyāgnis tapati bhayāt tapati sūryaḥ / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982298 (0.053): hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_4.17 / yadātamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ / | ||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382269 (0.0): yadā pañcāvatiṣṭhante jñānāni manasā saha / / buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim // KaU_6.10 // | ||||||||||||||||||||
Pasupatasutra (pasupbhu.htm.txt) 23877160 (0.061): tadyogaḥ prāpyate / ucyate / yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ / | ||||||||||||||||||||
Bhagavadgita 3 (bhg4c03u.htm.txt) 5230401 (0.063): dehādibhyo vivicya darśayati indriyāṇīti | śrotrādīni jñānendriyāṇi pañca | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17781852 (0.0): buddhiś ca na viceṣṭeta tām āhuḥ paramāṃ gatim || / tāṃ yogam iti manyante sthirām indriya dhāraṇām | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091558 (0.0): buddhiś ca na viceṣṭeta tām āhuḥ paramāṃ gatim || / tāṃ yogam iti manyante sthirām indriya-dhāraṇām | | Katha-Upanisad (kathop_u.htm.txt) 22382276 (0.0): buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim // KaU_6.10 // / tāṃ yogam iti manyante sthirām indriyadhāraṇām / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3208736 (0.046): liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyante 'tāṃ yogamiti / manyante sthirāmindriyadhāraṇām' (kā. 2.6.18) iti 'vidyāmetāṃ yogavidhiṃ | |||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382282 (0.0): tāṃ yogam iti manyante sthirām indriyadhāraṇām / / apramattas tadā bhavati yogo hi prabhavāpyayau // KaU_6.11 // | Bhagavadgita (bhg4c__u.htm.txt) 17781856 (5.960): tāṃ yogam iti manyante sthirām indriya dhāraṇām | / apramattas tadā bhavati yogo hi prabhavāpyayau || [KaṭhU 2.3.11 2] iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091562 (5.960): tāṃ yogam iti manyante sthirām indriya-dhāraṇām | / apramattas tadā bhavati yogo hi prabhavāpyayau || [KaṭhU 2.3.11-2] iti | | ||||||||||||||||||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25534426 (0.059): dehendriyādyapyupajanāpāyadha4makaṃ nātmetyudaśarāvadṛṣṭāntena | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382290 (0.0): apramattas tadā bhavati yogo hi prabhavāpyayau // KaU_6.11 // / naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā / | ||||||||||||||||||||
Katha-Upanisad (kathop_u.htm.txt) 22382295 (0.0): naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā / / astīti bruvato 'nyatra kathaṃ tad upalabhyate // KaU_6.12 // | ||||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22929994 (0.062): cāvyaktatvād acintyam | yad dhi karaṇa gocaram, tan manasāpi cintyam, | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28162279 (0.021): tadgrāhyatvabhapramātva evāsti, na tu pramātva iti bādhaḥ syāt/ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10676212 (0.021): (PB 15.5.26) brahmayaśasaṃ vā etāni sāmāny ṛcā śrotrīyāṇi brahmāyaśasī / bhavati yad vāhiṣṭhīyena tuṣṭuvānaḥ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1398633 (0.021): kāryakāraṇabhāvo brahmaṇy aupādhiko na pāramārthika3 / ity uktaṃ bhavatīti / tad idaṃ śradhāmātreṇa4 brahmopāsanam | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19567881 (0.023): brahmatvāccyāvayāmāsa brahmabandhūn sudurmmatīn // Valc_2,23.23 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4977401 (0.023): upakurvadbhir na kiṃcid dṛṣṭam asti, bāgais tu brahmādīnām upakārakaiḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28166958 (0.024): prakāratayoḥ ekadharmāvacchinnaviśeṣyatānirūpitatvaṃ nāstīti / nātivyāpitariti bhāvaḥ/ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24495627 (0.024): pradarśanavyāpārād anyo vyāpāro nāstīti na pravarttayitṛtvaṃ pāpayitṛtvaṃ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24181679 (0.025): tatra pramāṇābhāvāditi hetusūcakaḥ / yadyapi bṛhadbhāṣye 'itina'; / ramāvanna 'itina'; brahmādivanna, baddhavanna, muktavannetyanyathā | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28082958 (0.026): paryāhārṣustatprāśīdatha / yamasmai brahmabhāgam paryāharanti tena bhāgī sa yadata ūrdhvamasaṃsthitaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5874124 (0.027): 'sārvātmyasarvaduritavirahābhyāmihocyate / / brahmaivāvyabhicāribhyāṃ sarvaheturvikāravat // | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15570906 (0.027): śivamatulamanāyāsaṃnityatṛptame karasamityarthaḥ. kiṃ tad brahma | Raghunathadasa Gosvami: Muktacarita (muktacau.htm.txt) 25782735 (0.029): asmābhi punaḥ punaḥ prayakṣīkṛtāsti | tvaṃ tv aniśaam udghūrṇase tena me | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 157096 (0.032): ṣaṣṭḥīsamartham na tasya apatatyena yogaḥ yasya ca aptatyena yogaḥ na tat | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1401843 (0.033): 1. kartavyārnātyāha 49 / 2. siddhāsiḥdhossamobhūtvā samatva yoga ucyate |