View original HTML file with complete header information
viṣayādhyāyaḥ / atha trividhaduḥkhātyantanivṛttiḥ atyanta puruṣārthaḥ | KapSs_1.1 | |
viṣayādhyāyaḥ / atha trividhaduḥkhātyantanivṛttiḥ atyanta puruṣārthaḥ | KapSs_1.1 | |
(paramapuruṣārthasvarūpaṃ) / na dṛṣṭāt tatsiddhiḥ, nivṛtte 'pyanuvṛtti darśanāt | KapSs_1.2 | |
(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ) / prātyahika kṣutpratīkāravat tatpratīkāra ceṣṭanāt puruṣārthatvaṃ | | | |
KapSs_1.3 | / (laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ) | |
sarvāsambhavāt, sambhave 'pi sattāsambhavāt heyaḥ pramāṇakuśalaiḥ | | | |
KapSs_1.4 | / (laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ) | |
utkarṣādapi mokṣasya sarvotkarṣaśruteḥ | KapSs_1.5 | |
(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ) / aviśeṣaścobhayoḥ | KapSs_1.6 | | | |
(vaidikopāyānāmapi duḥkhanivṛttyanupāyatā) |
na svabhāvato baddhasya mokṣasādhanopadeśavidhiḥ | KapSs_1.7 | | |
(bandhasya svābhāvikatvānupapattiḥ) / svabhāvasyānapāyitvāt, ananuṣṭhānalakṣaṇamaprāmāṇyaṃ | KapSs_1.8 | | | | | |
nāśakyopadeśavidhiḥ, upadiṣṭe 'pyanupadeśaḥ | KapSs_1.9 | | | |
(bandhasya svābhāvikatvānupapattiḥ) / śuklapaṭavat bījavaccet | KapSs_1.10 | | | |
(bandhasya svābhāvikatvānupapattiḥ), pū / śaktyudbhavānudbhavābhyāṃ nāśakyopadeśaḥ | KapSs_1.11 | | | | | | |
(bandhasya svābhāvikatvānupapattiḥ), si / na kālayogato vyāpino nityasya sarvasambandhāt | KapSs_1.12 | | | | |
(bandhasya kāladeśanimittakatvānupapattiḥ) | |
na deśayogato 'pyasmāt | KapSs_1.13 | / (bandhasya kāladeśanimittakatvānupapattiḥ) | |
nāvasthāto dehadharmatvāttasyāḥ | KapSs_1.14 | |
(bandhasya avasthāviśeṣanimittakatvānupapattiḥ) | | | | | | | | | |
asaṅgo hyayaṃ puruṣa iti | KapSs_1.15 | / (bandhasya avasthāviśeṣanimittakatvānupapattiḥ) | | | | | | | | |
na karmaṇānyadharmatvāt atiprasakteśca | KapSs_1.16 | | | |
(bandhasya avasthāviśeṣanimittakatvānupapattiḥ) | | | | | | | | | |
vicitrabhogānupapattiḥ anyadharmatve | KapSs_1.17 | | |
(bandhasya cittagātradharmatvānupapattiḥ) |
prakṛtinibandhanāccenna tasyā api pāratantryaṃ | KapSs_1.18 | |
(bandhasya prakṛtinimittakatvānupapattiḥ) / na nityaśuddha buddhamukta svabhāvasya tadyogastadyogāhate | KapSs_1.19 | | | | | Bhagavadgita (bhgsbh_u.htm.txt) 22906313 (0.018): dharmādharmādi pratibaddha jñāna śaktitvāt | ahaṃ punar / nitya śuddha buddha mukta svabhāvatvād anāvaraṇa jñāna śaktir iti vedāham | Vacaspati: Bhamati (vacbhamu.htm.txt) 25507609 (0.020): tato 'sya saṃsārabandhanānmumukṣā bhavatītyāha mumukṣutvaṃ ca iti / / tasya ca nityaśuddhabuddhamuktasvabhāvabrahmajñānaṃ mokṣasya | | | | | | | | | Bhagavadgita (bhgsbh_u.htm.txt) 22917980 (0.029): evaṃ bhūtam api parameśvaraṃ nitya śuddha buddha mukta svabhāvaṃ / sarva bhūtātmānaṃ nirguṇaṃ saṃsāra doṣa bīja pradāha kāraṇaṃ māṃ | | | | | | |
(bandhasya prakṛtinigittakatvānupapattiḥ) / nāvidyāto ' pyavastunā bandhāyogāt | KapSs_1.20 | | | | | | | | | | | | | | | | | | | | | |
(bandhasya avidyānimittakatvanirāsaḥ) / vastutve sindhāntahāniḥ | KapSs_1.21 | | | | | | | | | | | | | | | | | |
vijātīyadvaitāpattiśca | KapSs_1.22 | / (bandhasya avidyānimittakatvanirāsaḥ) | | | | | | | | | | | |
viruddhobhayarūpā cet | KapSs_1.23 | / (bandhasya avidyānimittakatvanirāsaḥ), pū | | | | | | | | | | | | |
na tādṛkpadārthāpratīteḥ | KapSs_1.24 | / (bandhasya avidyānimittakatvanirāsaḥ), si | | | | | | | | | | | | |
na vayaṃ ṣaṭpadārthavādinaḥ vaiśeṣikādivat | KapSs_1.25 | |
(bandhasya avidyānimittakatvanirāsaḥ), pū | | | | | | | | | | | | | |
aniyatatve 'pi nāyauktikasya saṃgrahaḥ, anyathā bālonmattādisamatvaṃ | |
KapSs_1.26 | / (bandhasya avidyānimittakatvanirāsaḥ), si | | | | | | | | | | | | |
nānādiviṣayoparāga nimittako 'pyasya | KapSs_1.27 | | |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ) | | | | | | | | | | | | |
na bāhyābhyantarayoḥ uparajyopañjaka bhāvo 'pi deśavyavadhānāt srughnastha | | |
pāṭaliputrasthayoriva | KapSs_1.28 | / (bandhasya viṣayavāsanānimittakatvanirāsaḥ) | | | | | | | | | | | | | |
dvayorekadeśalabdhoparāgānna vyavasthā | KapSs_1.29 | |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ) | | | | | | | | | | | | |
adṛṣṭavaśāccet | KapSs_1.30 | / (banthasya viṣayavāsanānimittakatvanirāsaḥ), pū | | | | | | | |
na dvayorekakālayogādupakāryopakārakabhāvaḥ | KapSs_1.31 | |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ), si | | | | | | | | | | | | |
putrakarmavaditi cet | KapSs_1.32 | / (bandhasya viṣayavāsanānimittakatvanirāsaḥ), pū | | | | | | | | | | | | |
nāsti hi tatra sthira eka ātmā yo garbhādhānādikarmaṇā saṃskriyate | |
KapSs_1.33 | / (bandhasya viṣayavāsanānimittakatva nirāsaḥ), si | | | | | | | | | | | | | |
sthirakāryāsiddheḥ kṣaṇikatvaṃ | KapSs_1.34 | | | | | | | |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) ,pu | | | | | | |
na pratyabhijñābādhāt | KapSs_1.35 | / (bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) ,si | | | | | |
śrutinyāyavirośrvacca | KapSs_1.36 | / (bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) | | | | | |
dṛṣṭāntāsiddheś ca | KapSs_1.37 | / (bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) | | | | | |
yugapajjāyamānayoḥ na kāryakāraṇabhāvaḥ | KapSs_1.38 | |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) | | | | | | |
pūrvāpāye uttarāyogāt | KapSs_1.39 | / (bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) | | | | | | |
tadbhāve tadayogāt ubhayavyabhicārādapi na | KapSs_1.40 | | |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) | | | | | | |
pūrvabhāvamātre na niyamaḥ | KapSs_1.41 | |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) | | | | | | | | |
na vijñānamātraṃ bāhyapratīteḥ | KapSs_1.42 | |
(bandhādīnāṃ vijñānamātrasvarūpatvanirāsaḥ) | | | |
tadabhāve tadabhāvāt śūnyaṃ tarhi | KapSs_1.43 | | | | | | | madhyantavibhagatika.html 19069827 (0.057): yac chūnyaṃ tasya sad bhāvāt yena śūnyaṃ tasya tatrābhāvāt / / sarvabhāve sarvābhāve vā nāviparītaṃ śūnyatālakṣaṇaṃ / | | | | | | | | | |
(bandhādīnāṃ vijñānamātrasvarūpatvanirāsaḥ) |
śūnyaṃ tattvaṃ, bhāvo vinaśyati, vastudharmatvāt vināśasya | KapSs_1.44 | |
(sarvaśūnyatāvādakhaṇḍanaṃ), pū | |
apavādamātraṃ abuddhānāṃ | KapSs_1.45 | / (sarvaśūnyatāvādakhaṇḍanaṃ), si | |
ubhayapakṣasamānakṣematvādayamapi | KapSs_1.46 | |
(sarvaśūnyatāvādakhaṇḍanaṃ) | |
apuruṣārthatvamubhayathā | KapSs_1.47 | / (sarvaśūnyatāvādakhaṇḍanaṃ) | |
na gativiśeṣāt | KapSs_1.48 | / (ātmano gativiśeṣasya bandhanimittatvanirāsaḥ) | | | | | |
niṣkriyasya tadasambhavāt | KapSs_1.49 | / (ātmano gativiśeṣasya bandhanimittatvanirāsaḥ) | | | |
mūrtatvāt ghaṭādivat samānadharmāpattau apasiddhāntaḥ | KapSs_1.50 | | | |
(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ) | | |
gatiśrutirapi upādhiyogādākāśavat | KapSs_1.51 | | |
(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ) | | | | |
na karmaṇāpyataddharmatvāt | KapSs_1.52 | |
(karmaṇo bandhanimittatvanirāsaḥ) / atiprasaktiḥ anyadharmatve | KapSs_1.53 | | | | | | | |
nirguṇādi śrutivirodhaśceti | KapSs_1.54 | / (karmaṇo bandhanimittatvanirāsaḥ) | | | | |
tadyogo 'pyavivekānna samānatvaṃ | KapSs_1.55 | |
(avivekanimittaprakṛtipuruṣasaṃyogasyaiva bandhahetutvaṃ) |
niyatakāraṇāttaducchittiḥ dhvāntavat | KapSs_1.56 | |
(vivekasyaiva aviveka nāśahetutvaṃ) / pradhānāvivekāt anyāvivekasya taddhāne hānaṃ | KapSs_1.57 | |
vāḍmātraṃ na tutattvaṃ cittasthiteḥ | KapSs_1.58 | |
(cittasthitasyāpi puruṣasaṃkrāntasya bandhasya svātmasākṣātkāra |
nivartyatvaṃ) / yuktito 'pi na bādhyate diṅmūḍhavaparokṣāhate | KapSs_1.59 | |
(cittasthitasyāpi puruṣasaṃkrāntasya bandhasya svātmasākṣātkāra |
nivartyatvaṃ) / acākṣuṣāṇāmanumānena bodhaḥ dhūmādibhiriva vahnaiḥ | KapSs_1.60 | | |
(prakṛtipuruṣayorānumānikatvaṃ) / satvarajastamasāṃ sāmyāvasthā prakṛtiḥ, prakṛtermahān, mahāto 'haṅkāraḥ, | | | | | | | | | | | Bhagavadgita (bhgsbh_u.htm.txt) 22904859 (0.049): prakṛteḥ prakṛtiḥ pradhānaṃ sattva rajas tamasāṃ guṇānāṃ sāmyāvasthā | / tasyāḥ prakṛteḥ guṇaiḥ vikāraiḥ kārya karaṇa rūpaiḥ kriyamāṇāni karmāṇi | | | Bhagavadgita (bhg4c__u.htm.txt) 17864166 (0.061): prakṛti sambhavāḥ ? ity ucyate trayāṇāṃ guṇānāṃ / sāmyāvasthā prakṛtir māyā bhagavats tasyāḥ sakāśāt parasparāṅgāṅgi bhāvena | Bhagavadgita 14 (bhg4c14u.htm.txt) 16032779 (0.061): prakṛti-sambhavāḥ ? ity ucyate - trayāṇāṃ guṇānāṃ sāmyāvasthā prakṛtir / māyā bhagavats tasyāḥ sakāśāt parasparāṅgāṅgi-bhāvena vaiṣamyeṇa pariṇatāḥ | | |
ahaṅkārāt pañcatanmātrāṇi, ubhayamindriyaṃ tanmātrebhyaḥ,sthūlabhūtāni | | | | Tarkarahasya (tarkrsau.htm.txt) 24338491 (0.059): sattvarajastama [P3B/6] sāṃ sāmyāvasthā prakṛtiḥ, pradhānam | tato buddhir / ato 'haṅkāraḥ | tataḥ pañcatanmātrāṇi śabdādīni | tataḥ |
puruṣaḥ iti pañcaviṃśatirgaṇaḥ | KapSs_1.61 | / (pañcaviṃśatitattvasiddhiḥ) |
sthūlāt pañcatanmātrasya | KapSs_1.62 | / (pañcaviṃśatitattvasiddhiḥ) |
bāhyābhyantarābhyāṃ taiścāhaṅkārasya | KapSs_1.63 | / (pañcaviṃśatitattvasiddhiḥ) |
tenāntaḥ karaṇasya | KapSs_1.64 | / (pañcaviṃśatitattvasiddhiḥ) |
tataḥ prakṛteḥ | KapSs_1.65 | / (pañcaviṃśatitattvasiddhiḥ) |
saṃhataparārthatvāt puruṣasya | KapSs_1.66 | | |
(pañcaviṃśatitattvasiddhiḥ) / mūle mūlābhāvādamūlaṃ mūlaṃ | KapSs_1.67 | |
(prakṛtereva sarvajaganmūlatvaṃ) / pārampayai'pi ekatra pariniṣṭheti saṃjñāmātraṃ | KapSs_1.68 | | | | | | | | | |
samājaḥ prakṛterdvayoḥ | KapSs_1.69 | / (prakṛtereva sarvajaganmūlatvaṃ) | | | | | | | |
adhikāritraividhyāt na niyamaḥ | KapSs_1.70 | / (vivekamananasya asārvatrikatve hetuḥ) | | |
mahadākhyaṃ ādyaṃ kāryaṃ tanmanaḥ | KapSs_1.71 | |
(mahattatvasvarūpaṃ) / caramo 'haṅkāraḥ | KapSs_1.72 | | | |
(ahaṅkāratatvasvarūpaṃ) / tatkāryatvamuttareṣāṃ | KapSs_1.73 | | | | | |
(tanmātrādīnāṃ ahaṅkārakāryatve 'pi prakṛtikāryatvopapatiḥ) |
ādyahetutā taddvārā pāramparye 'pyaṇuvat | KapSs_1.74 | |
(tanmātrādīnāṃ ahaṅkārakāryatve 'pi prakṛtikāryatvopapatiḥ) |
pūrvabhāvitve dvayorekatarasya hāne anyatarayogaḥ | KapSs_1.75 | |
(prakṛtereva sarvakāraṇatte niyāmakaṃ) / na paricchinnaṃ sarvopādānaṃ | KapSs_1.76 | | | | |
(prakṛtereva sarvakāraṇatve niyāmakaṃ) / tadutpāttiśruteśca | KapSs_1.77 | | | | | | | | | | | | | | | | | | | | | |
nāvastuno vastusiddhiḥ | KapSs_1.78 | / (śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ) | | | |
abādhāt aduṣṭakāraṇa janyatvācca nāvastutvaṃ | KapSs_1.79 | | |
(śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ) | |
bhāve tadyogena tatsiddhiḥ, abhāve tadabhāvāt kutastarāṃ tatsiddhiḥ | | | |
KapSs_1.80 | / (śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ) | |
na karmaṇa upādānatvāyogāt | KapSs_1.81 | |
(karmaṇāṃ jagadapādānātā nirāsaḥ) / nānuśravikādapi tatsiddhiḥ, sādhyatvenā'vṛttiyogādapuruṣārthatvaṃ | | | | | | | | | | | | | | | | | | | | | |
KapSs_1.82 | / (laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ) | | | | |
tatra prāptivivekasya anāvṛttiśrutiḥ | KapSs_1.83 | / (laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ) | | | |
duḥkhādduḥkhaṃ jalabhiṣekavanna jāḍyavimokaḥ | KapSs_1.84 | |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ) | | | |
kāmye 'kāmyepi sādhyatvāviśeṣāt | KapSs_1.85 | |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ) | | | |
vijamuktasya bandhadhvaṃsamātraṃ, paraṃ na samānatvaṃ | KapSs_1.86 | |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ) | | | | |
dvayorekatarasyavāpyasannikṛṣṭārthaparicchittiḥ pramā, tatsādhakatamaṃ |
yattattrividhaṃ pramāṇaṃ | KapSs_1.87 | / (pramā svarūpaṃ, pramāṇeyattā ca) | |
tatsiddhau sarvasiddheḥ nādhikyasiddhiḥ | KapSs_1.88 | | | | | | | | | |
(pramā svarūpaṃ, pramārṇayattāca) / yat saṃbaddhaṃ sat tadākārollekhi vijñānaṃ tat pratyakṣaṃ | KapSs_1.89 | |
(pratyakṣalakṣaṇaṃ) / yogināmabāhyapratyakṣatvāt na doṣaḥ | KapSs_1.90 | |
līnavastulabdhātiśayasambandhādvādoṣaḥ | KapSs_1.91 | |
(pratyakṣalakṣaṇaṃ) / īśvarāsiddheḥ | KapSs_1.92 | / (tadaṅgatayā īśvarasattā nirāsaḥ) | | | | | |
muktāmuktayoḥ atyatarābhāvānna tatsiddhiḥ | KapSs_1.93 | | | | | | | | | | | | | | | | | | | | | |
(tadaṅgatayā īśvarasattā nirāsaḥ) / ubhayathāpyasatkaratvaṃ | KapSs_1.94 | | | | | | |
muktātmanaḥ praśaṃsā upāsā siddhasya vā | KapSs_1.95 | |
(tadaṅgatayā īśvarasattā nirāsaḥ) / tatsannidhānāt adhiṣṭhātṛtvaṃ maṇivat | KapSs_1.96 | | | | | | |
viśeṣakāryeṣvapi jīvānāṃ | KapSs_1.97 | / (tadaṅgatayā īśvarasattā nirāsaḥ) | | | | |
siddharūpa boddhṛtvāt vākyārthopadeśaḥ | KapSs_1.98 | |
(tadaṅgatayā īśvarasattā nirāsaḥ) / antaḥ karaṇasya tadujjvalitatvāt lohavat adhiṣṭhātṛtvaṃ | KapSs_1.99 | | | | | | |
(antaḥ karaṇasyaiva mukhyamadhiṣṭhānatvaṃ) / pratibandhadṛśaḥ pratibaddhajñānamanumānaṃ | KapSs_1.100 | |
(anumāna lakṣaṇaṃ) / āptopadeśaḥ śabdaḥ | KapSs_1.101 | | |
(śabda lakṣaṇaṃ) / ubhayasiddhiḥ pramāṇāttadupadeśaḥ | KapSs_1.102 | | |
(pramāṇasvarūpavivecana phalaṃ) / sāmānyato dṛṣṭādubhayasiddhiḥ | KapSs_1.103 | |
(sāmānyatodṛṣṭarūpānumānaviśeṣanirūpaṇaṃ) / cidavasāno bhogaḥ | KapSs_1.104 | |
(nirduṣṭaṃ pramāsvarūpaṃ) / akarturapi phalopabhogo 'nnādyavat | KapSs_1.105 | |
(kartṛtvaphalabhogayoḥ vaiyadhikaraṇyaśaṅkāyāḥ samādhānaṃ) |
avivekādvā tatsiddheḥ kartuḥ phalāvagamaḥ | KapSs_1.106 | |
(kartṛtvaphalabhogayoḥ vaiyadhikaraṇyaśaṅkāyāḥ samādhānaṃ) |
nobhayaṃ ca tatvākhyāne | KapSs_1.107 | / (prakṛtyāderindriyāviṣayatvopādhayaḥ) | | | |
viṣayo 'viṣayo 'pyatidūrāderhānopādānābhyāmindriyasya | KapSs_1.108 | | |
(prakṛtyāderindriyāviṣayatvopādhayaḥ) | |
saukṣmyāttadanupalarubdhiḥ | KapSs_1.109 | / (prakṛtyāderindriyāviṣayatvopādhayaḥ) | |
kāryadarśanāttadupalabdheḥ | KapSs_1.110 | / (prakṛtyāderindriyāviṣayatvopādhayaḥ) | | |
vādivipratipatteḥ tadasiddhiriti cet | KapSs_1.111 | |
(satkāryavāda nirūpaṇaṃ), pū / tathāpyekataradṛṣṭyā ekatarasiddheḥ nāpalāpaḥ | KapSs_1.112 | | |
(satkāryavāda nirūpaṇaṃ), si / trividhavirodhāpatteśca | KapSs_1.113 | | | | |
nāsadutpādo nṛśṛṅgavat | KapSs_1.114 | |
(asatkāryavādanirākaraṇaṃ) / upādānaniyamāt | KapSs_1.115 | | | |
sarvatra sarvadā sarvāsambhavāt | KapSs_1.116 | / (asatkāryavādanirākaraṇaṃ) | | |
śaktasya śakyakaraṇāt | KapSs_1.117 | / (asatkāryavādanirākaraṇaṃ) | | | | | | | | | | | | |
kāraṇabhāvācca | KapSs_1.118 | / (asatkāryavādanirākaraṇaṃ) | | | |
na bhāve bhāvayogaścet | KapSs_1.119 | |
(sataḥ kāryatvopapattiḥ), pū / nābhivyaktinibandhanau vyavahārāvyavahārau | KapSs_1.120 | |
(sataḥ kāryatvopapattiḥ), si / nāśaḥ kāraṇalayaḥ | KapSs_1.121 | |
(nāśasvarūpaṃ) / pāramparyato 'nveṣaṇā bījāṅkuravat | KapSs_1.122 | |
(abhivyaktipakṣe anavasthāparihāraḥ) / utpattivadadoṣaḥ | KapSs_1.123 | |
hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgaṃ | KapSs_1.124 | | | | | | | | |
(kāryasvarūpaṃ) / āñjasyādabhedatovā guṇasāmānyādeḥ tatsiddhiḥ pradhānavyapadeśādvā | | | | | | | | | | | | | | | | | | | | | |
KapSs_1.125 | / (kāryasvarūpaṃ) / triguṇācetanatvādi dvayoḥ | KapSs_1.126 | |
(kāryakāraṇayoḥ sādharmyavaidharmye) / prītyaprītiviṣādādyaiḥ guṇānāṃ anyonyaṃ vaidharmyaṃ | KapSs_1.127 | | |
ladhvaidi dharmaiḥ sādharmyaṃ ca guṇānāṃ | KapSs_1.128 | / (kāryakāraṇayoḥ sādharmyavaidharmye) | | |
ubhayānyatvāt kāryatvaṃ mahadāderghaṭādivat | KapSs_1.129 | | | |
(mahadādeḥ kāryatvopapattiḥ) / parimāṇāt | KapSs_1.130 | | | |
samanvayāt | KapSs_1.131 | / (mahadādeḥ kāryatvopapattiḥ) | |
śaktitaśceti | KapSs_1.132 | / (mahadādeḥ kāryatvopapattiḥ) | |
taddhāne prakṛtiḥ puruṣo vā | KapSs_1.133 | / (mahadādeḥ kāryatvopapattiḥ) | |
tayoranyatve tucchatvaṃ | KapSs_1.134 | / (mahadādeḥ kāryatvopapattiḥ) | | |
kāryātkāraṇānumānaṃ tatsāhityāt | KapSs_1.135 | / (kāryaiḥ kāraṇānumānavidhiḥ) | |
avyaktaṃ triguṇālliṅgāt | KapSs_1.136 | / (kāryebhyaḥ prakṛteḥ vaidharmyaṃ) |
tatkāryatastatsiddhernāpalāpaḥ | KapSs_1.137 | | |
(kāryebhyaḥ prakṛteḥ vaidharmyaṃ) / sāmānyena vivādābhāvāt dharmavanna sādhanaṃ | KapSs_1.138 | |
(puruṣāstitva sādhanaṃ) / śarīrādivyatiriktaḥ pumān | KapSs_1.139 | | | |
saṃhataparārthatvāt | KapSs_1.140 | / (puruṣāstitva sādhanaṃ) | | | |
triguṇādiviparyayāt | KapSs_1.141 | / (puruṣāstitva sādhanaṃ) |
adhiṣṭhānācceti | KapSs_1.142 | / (puruṣāstitva sādhanaṃ) / bhotṛbhāvāt | KapSs_1.143 | | |
kaivalyārthaṃ pravṛtteśca | KapSs_1.144 | / (puruṣāstitva sādhanaṃ) | | | |
jaḍaprakāśāyogātprakāśaḥ | KapSs_1.145 | / (puruṣasya prakāśasvarūpatvaṃ) | | |
nirguṇatvānnaciddharmā | KapSs_1.146 | |
(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ) | |
śrutyā siddhasya nāpalāpastatpratyakṣabodhāt | KapSs_1.147 | |
(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ) |
suṣuptyādyasākṣitvaṃ | KapSs_1.148 | / (prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ) | |
janmāduvyavasthātaḥ puruṣabahutvaṃ | KapSs_1.149 | |
(puruṣabahutva sādhanaṃ) / upādhibhede 'pyekasya nānāyogaḥ ākāśasyeva ghaṭādibhiḥ | KapSs_1.150 | | | | |
upādhirbhidyate na tu tadvān | KapSs_1.151 | |
(puruṣabahutva sādhanaṃ) / evamekatvena parivartamānasya na viruddha dharmādhyāsaḥ | KapSs_1.152 | | | | |
anyadharmatve 'pi nāropāttatsiddhirekatvāt | KapSs_1.153 | |
(puruṣabahutva sādhanaṃ) / nādvaitaśrutivirodho jātiparatvāt | KapSs_1.154 | | | | | |
(ātmaikyavādopapattiḥ) / viditabandhakāraṇasya dṛṣṭyātadrūpaṃ | KapSs_1.155 | | | | | |
nāndhādṛṣṭyā cakṣuṣmatāmanupalambhaḥ | KapSs_1.156 | |
(ātmaikyavādopapattiḥ) / vāmadevādirmukto nādvaitaṃ | KapSs_1.157 | | | | |
anādāvadyāvadabhāvādbhaviṣyadapyevaṃ | KapSs_1.158 | / (ātmaikyavādopapattiḥ) | | |
idīnīmiva sarvatra nātyantocchedaḥ | KapSs_1.159 | |
(ātmaikyavādopapattiḥ) / vyāvṛttobhayarūpaḥ | KapSs_1.160 | | | | |
(ātmanāṃ sadaikarūpatvaṃ) / sākṣātsambandhātsākṣitvaṃ | KapSs_1.161 | | |
nityamuktatvaṃ | KapSs_1.162 | / (ātmanāṃ sadaikarūpatvaṃ) | |
audāsīnyaṃ ceti | KapSs_1.163 | / (ātmanāṃ sadaikarūpatvaṃ) | |
uparāgātkartṛtvaṃ citsānnidhyāt citsānnidhyāt | KapSs_1.164 | |
(vastutattvaviparītataya puruṣe kartṛtāyāḥ buddhau jñātṛtāyāśca bhāne |
hetuḥ), pradhānakārya / vimuktamokṣārthaṃ svārthaṃ vā pradhānasya | KapSs_2.1 | | |
(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ) | | |
viraktasya tatsiddheḥ | KapSs_2.2 | / (prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ) | |
na śravaṇamātrāttatsiddhiḥ anādivāsanāyāḥ balavattvāt | KapSs_2.3 | |
(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ) | |
bahubhṛtyavadvā pratyekaṃ | KapSs_2.4 | / (prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ) | | |
prakṛtivāstave ca puruṣasyādhyāsasiddhiḥ | KapSs_2.5 | |
(puruṣe sraṣṭṛtvanirākaraṇaṃ) / kāryatastatsiddheḥ | KapSs_2.6 | | | |
cetanoddeśānniyamaḥ kaṇṭakamokṣavat | KapSs_2.7 | |
(puruṣe sraṣṭṛtvanirākaraṇaṃ) / anyayoge 'pi tātsiddhirnāñjasyenāyodāhavat | KapSs_2.8 | | | |
rāgavirāgayoḥ yogaḥ sṛṣṭiśca | KapSs_2.9 | / (sṛṣṭiṃ prati mukhyaṃ nimittakāraṇaṃ) |
mahadādikrameṇa pañcabhūtānāṃ | KapSs_2.10 | / (puruṣamuktinimittā mahadādisṛṣṭiḥ) |
ātmārthatvātsṛṣṭeḥ naiṣāmātmārtha ārambhaḥ | KapSs_2.11 | |
(puruṣamuktinimittā mahadādisṛṣṭiḥ) |
dikkālāvākāśādibhyaḥ | KapSs_2.12 | / (dikkālayoḥ sṛṣṭiḥ) |
adhyavasāyo buddhiḥ | KapSs_2.13 | / (mahattatva svarūpa kāryādiḥ) | | | |
tatkāryaṃ dharmādi | KapSs_2.14 | / (mahattatva svarūpa kāryādiḥ) | | | | |
mahaduparāgādviparītaṃ | KapSs_2.15 | / (mahattatva svarūpa kāryādiḥ) | |
abhimāno 'haṅkāraḥ | KapSs_2.16 | / (ahaṅkāratatvasvarūpakāryādiḥ) | | | | Tattvamimamsa (tattvmiu.htm.txt) 23767297 (0.062): 'trādhikṛtaḥ ato 'hamasmi ityādiko yo 'bhimānaḥ so / 'haṅkāravyāpāratvādahaṅkāraḥ / tamupajīvya hi buddhiradhyavasyati |
ekādaśa pañcatanmātraṃ tatkāryaṃ | KapSs_2.17 | / (ahaṅkāratatvasvarūpakāryādiḥ) | | | |
sātvikaṃ ekādaśakaṃ pravartate vaikṛtādahaṅkārāt | KapSs_2.18 | | | | |
(ahaṅkāratatvasvarūpakāryādiḥ) / karmendriya buddhīndriyairāntaramekādaśakaṃ | KapSs_2.19 | | | | | |
(indriyāṇāṃ svarūpaṃ) / āhaṅkārikatvaśruteḥ na bhautikāni | KapSs_2.20 | | |
devatālayaśrutirnārambhakasya | KapSs_2.21 | |
(indriyāṇāṃ svarūpaṃ) / tadutpattiśrutervināśadarśanācca | KapSs_2.22 | |
(indriyāṇāṃ anityatā) / atīndriyaṃ indriyaṃ bhrāntānāmadhiṣṭhāne | KapSs_2.23 | |
(golakānāmevendriyatva nirākaraṇaṃ) / śaktibhede 'pi bhedasiddhau naikatvaṃ | KapSs_2.24 | |
(ekendriyavādanirāsaḥ) / na kalpanāvirodhaḥ pramāṇadṛṣṭasya | KapSs_2.25 | |
ubhayātmakaṃ ca manaḥ | KapSs_2.26 | / (manasaḥ jñānakarmobhayātmakatvaṃ) | |
guṇapariṇāmabhedānnānātvamavasthāvat | KapSs_2.27 | |
(manasaḥ jñānakarmobhayātmakatvaṃ) | |
rūpādirasamalānta ubhayoḥ | KapSs_2.28 | |
(indriyāṇāṃ viṣayāḥ) / draṣṭṛtvādirātmanaḥ karaṇatvamindriyāṇāṃ | KapSs_2.29 | | | |
(indriyāṇāṃ ātmokārakatvaṃ) / trayāṇāṃ svālakṣaṇyaṃ | KapSs_2.30 | |
(antaḥkaraṇatrayasya asādhāraṇyaḥ sādhāraṇyaśca vṛttayaḥ) |
sāmānyakaraṇavṛttiḥ prāṇādyāḥ vāyavaḥ pañca | KapSs_2.31 | | | | | | | | | | | | | |
(antaḥkaraṇatrayasya asādhāraṇyaḥ sādhāraṇyaścavṛttayaḥ) |
kramaśo 'kramaśaścendriyavṛttiḥ | KapSs_2.32 | / (indriyavṛtteḥ kramikatvaniyamābhāvaḥ) |
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ | KapSs_2.33 | / (pañcavidhāḥ dhīvṛttayaḥ) | |
tannivṛttāvupaśāntoparāgaḥ svasthaḥ | KapSs_2.34 | |
(vṛttyupasaṃhāradaśāyāmeva puruṣasya svarūpe 'vasthitiḥ) |
kusumavacca maṇiḥ | KapSs_2.35 | / (vṛttyupasaṃhāradaśāyāmeva puruṣasya svarūpe 'vasthitiḥ) |
puruṣārthaṃ karaṇodbhavo 'pyadṛṣṭollāsāt | KapSs_2.36 | |
(indriyapravṛttyupādhiḥ) / dhenuvadvatsāya | KapSs_2.37 | |
karaṇaṃ trayodaśāvidhaṃ avāntarabhedāt | KapSs_2.38 | / (karaṇānāṃ trayodaśatvaṃ) |
indriyeṣu sādhakatamatvaguṇayogāt kuṭhāravat | KapSs_2.39 | |
(karaṇānāṃ trayodaśatvaṃ) / dvayoḥ pradhānaṃ mano lokavat bhṛtyavargeṣu | KapSs_2.40 | |
(karaṇeṣu gauṇamukhyabhāvavyavasthā) / avyabhicārāt | KapSs_2.41 | | | | | | |
tathāśeṣasaṃskārādhāratvāt | KapSs_2.42 | / (karaṇeṣu gauṇamukhyabhāvavyavasthā) | | | |
smṛtyānumānācca | KapSs_2.43 | / (karaṇeṣu gauṇamukhyabhāvavyavasthā) | | | | |
sambhavenna svataḥ | KapSs_2.44 | / (karaṇeṣu gauṇamukhyabhāvavyavasthā) | | | |
āpekṣiko guṇapradhānabhāvaḥ kriyāviśeṣāt | KapSs_2.45 | | |
(karaṇeṣu gauṇamukhyabhāvavyavasthā) / tatkarmārjitatvāt tadarthamabhiceṣṭā lokavat | KapSs_2.46 | | | | | | | | | | | | | |
samānakarmayoge buddheḥ prādhānyaṃ lokavallokavat | KapSs_2.47 | |
(karaṇeṣu gauṇamukhyabhāvavyavasthā) / vairāgyādhyā | | | | | |
aviśeṣāt viśeṣārambhaḥ | KapSs_3.1 | / (pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ) |
tasmāccharīrasya | KapSs_3.2 | / (pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ) |
tadījāt saṃsṛtiḥ | KapSs_3.3 | / (pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ) |
āvivekācca pravartanamaviśeṣāṇāṃ | KapSs_3.4 | / (saṃsṛteḥ vivekaparyantatvaṃ) |
upabhogāditarasya | KapSs_3.5 | / (saṃsṛteḥ vivekaparyantatvaṃ) |
samprati parimukto dvābhyāṃ | KapSs_3.6 | / (saṃsṛteḥ vivekaparyantatvaṃ) |
mātāpitṛjaṃ sthūlaṃ prāyaśaḥ itaranna tathā | KapSs_3.7 | |
(sthūlanadinara śarīrayoḥ bhedaḥ) / pūrvotpattestatkāryatvaṃ bhogādekasya netarasya | KapSs_3.8 | |
(sthūlanadinara śarīrayoḥ bhedāḥ) / saptadaśaikaṃ liṅgaṃ | KapSs_3.9 | |
(liṅgaśarīraṃ tatkāryaṃ ca) / vyaktibhedaḥ karmaviśeṣāt | KapSs_3.10 | |
tadadhiṣṭhānāśraye dehe tadvādattadvādaḥ | KapSs_3.11 | |
(liṅgaśarīrādhiṣṭhānasūkṣmadehāśrayatvaṃ sthūladehasya) | |
na svātantryāttadṛte chāyāvaccitravacca | KapSs_3.12 | |
(liṅgaśarīrādhiṣṭhānasūkṣmaśarīrasattvāvaśyakatā) |
mūrtatve 'pi na saṅghātayogāt taraṇivat | KapSs_3.13 | |
(liṅgaśarīrādhiṣṭhānasūkṣmaśarīrasattvāvaśyakatā) | |
aṇuparimāṇaṃ tatkṛtiśruteḥ | KapSs_3.14 | |
(liṅgaśarīraparimāṇaṃ) / tadannamayatvaśruteśca | KapSs_3.15 | |
puruṣārthaṃ saṃsṛtiḥ liṅgānāṃ sūpakāravadrājñaḥ | KapSs_3.16 | |
(liṅgaśarīrasaṃsṛteḥ puruṣārthatvaṃ) |
pāñcabhautiko dehaḥ | KapSs_3.17 | / (sthūlaśarīrasvarupaviṣaye mata bhedāḥ) |
cāturbhautikamityeke | KapSs_3.18 | / (caitanyasya bhūtadharmatvā bhāvaḥ) | | |
aikabhautikamityapare | KapSs_3.19 | / (caitanyasya bhūtadharmatvā bhāvaḥ) | | |
na sāṃsiddhikaṃ caitanyaṃ pratyekādṛṣṭeḥ | KapSs_3.20 | / (caitanyasya bhūtadharmatvā bhāvaḥ) | |
prapañcamaraṇādyabhāvaśca | KapSs_3.21 | / (caitanyasya bhūtadharmatvā bhāvaḥ) | | |
madaśaktivaccet pratyekaparidṛṣṭe sāṃhatye tadudbhavaḥ | KapSs_3.22 | |
(caitanyasya bhūtadharmatvā bhāvaḥ) / jñānānmuktiḥ | KapSs_3.23 | | | | |
(jñānaviparyayābhyāṃ muktibandhau) / bandho viparyayāt | KapSs_3.24 | |
niyatakāraṇatvānna samuccayavikalpau | KapSs_3.25 | |
(tatvajñānamātrasya muktihetutvaṃ) |
svapnajāgarābhyāmiva māyikāmāyikābhyāṃ nobhayormuktiḥ puruṣasya | |
KapSs_3.26 | / (tatvajñānamātrasya muktihetutvaṃ) |
itarasyāpi nātyantikaṃ | KapSs_3.27 | / (upāsanātmakajñānasya muktihetutvābhāvaḥ) | | | |
saṅkalpite 'pyevaṃ | KapSs_3.28 | / (upāsanātmakajñānasya muktihetutvābhāvaḥ) | | |
bhāvanopacayāt śuddhasya sarvaṃ prakṛtivat | KapSs_3.29 | |
(upāsanāphalaṃ) / rāgopahatiḥ dhyānaṃ | KapSs_3.30 | |
(dhyānasya muktisādhanajñānasādhanatvaṃ) |
vṛttinirodhāt tatsiddhiḥ | KapSs_3.31 | / (dhyānasiddhyupāyaḥ) |
dhāraṇāsanasvakarmaṇā tatsiddhiḥ | KapSs_3.32 | |
(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca) / nirodhaḥ chardividhāraṇābhyāṃ | KapSs_3.33 | | |
sthirasukhamāsanaṃ | KapSs_3.34 | / (dhyānasādhanāni, teṣāṃ lakṣaṇāni ca) |
svakarma svāśramavihitakarmānuṣṭhānaṃ | KapSs_3.35 | | |
(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca) / vairāgyāt abhyāsācca | KapSs_3.36 | | |
(mukhyādhikāriṇaḥ yamādipañcakāpekṣābhāvaḥ) |
viparyayabhedāḥ pañca | KapSs_3.37 | / (bandhahetuviparyayavibhāgaḥ) |
aśaktiraṣṭaviśatidhā tu | KapSs_3.38 | / (viparyayahetūnāṃ aśaktīnāṃ bhedāḥ) |
tuṣṭirnavadhā | KapSs_3.39 | / (buddhyaśakti saṃpādakayoḥ tuṣṭisiddhyoḥ vibhāgaḥ) | | |
siddhiraṣṭadhā | KapSs_3.40 | / (buddhyaśakti saṃpādakayoḥ tuṣṭisiddhyoḥ vibhāgaḥ) |
avāntarabhedāḥ pūrvavat | KapSs_3.41 | / (viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ) | | |
evamitarasyāḥ | KapSs_3.42 | / (viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ) | |
ādhyatmikādi bhedāt navadhā tuṣṭiḥ | KapSs_3.43 | | |
(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ) | |
ūhādibhiḥ siddhiraṣṭadhā | KapSs_3.44 | / (viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ) | | |
netarāditarahānena vinā | KapSs_3.45 | / (tapa ādi siddheḥ tāttvikasiddhitvābhāvaḥ) |
daivādiprabhedā | KapSs_3.46 | / (daivādisṛṣṭiprabhedāḥ tadavadhayaśca) |
ābrahmastambaparyantaṃ tatkṛte sṛṣṭiḥ āvivekāt | KapSs_3.47 | |
(daivādisṛṣṭiprabhedāḥ tadavadhayaśca) |
ūrdhvaṃ satvaviśālā | KapSs_3.48 | / (guṇaprabhedena sṛṣṭibhedāḥ) |
tamoviśālāmūlataḥ | KapSs_3.49 | / (guṇaprabhedena sṛṣṭibhedāḥ) |
madhye rajoviśālā | KapSs_3.50 | / (guṇaprabhedena sṛṣṭibhedāḥ) |
karmavaicitryāt pradhānaceṣṭā garbhadāsavat | KapSs_3.51 | |
(vicitrasṛṣṭīnāṃ nimittaṃ) / āvṛttisttatrāpyuttarottarayogāddheyaḥ | KapSs_3.52 | |
(āmukti sṛṣṭīnāṃ heyatvaṃ) / samānaṃ jarāmaraṇādinaṃ duḥkhaṃ | KapSs_3.53 | |
na kāraṇalayāt kṛtakṛtyatā magnavadutthānāt | KapSs_3.54 | |
(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ) | |
akāryatve 'pi tadyogaḥ pāravaśyāt | KapSs_3.55 | | |
(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ) |
sa hi sarvavit sarvakartā | KapSs_3.56 | |
(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ) | |
īdṛśeśvarasiddhiḥ siddhā | KapSs_3.57 | / (prakṛtilīnasyaiva janyeśvaratvaṃ) |
pradhānasṛṣṭiḥ parārthaṃ svato 'pyabhoktṛtvāt | KapSs_3.58 | |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanaṃ ca) / uṣṭrakuṅkumavahanavat | KapSs_3.59 | | | | | | |
acetanatve 'pi kṣīravacceṣṭitaṃ pradhānasya | KapSs_3.60 | |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca) / karmavat dṛṣṭervā kālādeḥ | KapSs_3.61 | | | | | |
svabhāvācceṣṭitamanabhisandhānāt bhṛtyavat | KapSs_3.62 | |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca) / karmākṛṣṭervānāditaḥ | KapSs_3.63 | | | | | |
viviktabodhāt sṛṣṭinivṛttiḥ pradhānasya sūdavat pāke | KapSs_3.64 | |
(sṛṣṭinivṛttihetuḥ) / itaraitaravattaddoṣāt | KapSs_3.65 | |
dvayorekatasya vaudāsīnyamapavargaḥ | KapSs_3.66 | / (sṛṣṭinivṛttihetuḥ) | |
anyasṛṣṭyuparāge 'pi na virajya (ma) te prabuddharajjutatvasyevoragaḥ | |
KapSs_3.67 | / (sṛṣṭiviśeṣanivṛtteḥ sṛṣṭyantarapravṛttyupaghātakatvābhāvaḥ) | | | |
karmanimittayogācca | KapSs_3.68 | / (sṛṣṭiviśeṣanivṛtteḥ sṛṣṭyantarapravṛttyupaghātakatvībhāvaḥ) | |
nairapekṣye 'pi prakṛtyupakāre 'viveko nimittaṃ | KapSs_3.69 | |
(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ) | |
nartakīvat pravṛttasyāpi nivṛttiḥ cāritārthyāt | KapSs_3.70 | |
(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ) |
doṣabodhe 'pi nopasarpaṇaṃ pradhānasya kulavadhūvat | KapSs_3.71 | |
(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ) | |
naikāntato bandhamokṣau puruṣasya avivekādṛte | KapSs_3.72 | |
(bandhamokṣayoḥ ātmagatatvābhāvaḥ) |
prakṛterāñjasyāt sasaṅgatvāt paśuvat | KapSs_3.73 | |
(bandhamokṣayoḥ ātmagatatvābhāvaḥ) |
rūpaiḥ saptabhiḥ ātmānaṃ badhnāti pradhānaṃ kośakāravadvimocayetyekarūpeṇa | | | | |
| KapSs_3.74 | / (bandhamokṣanimittāni) / nimittatvamavivekasya na dṛṣṭahāniḥ | KapSs_3.75 | |
tatvābhyāsānneti netīti tyāgāt vivekasiddhiḥ | KapSs_3.76 | | |
(tattvābhyāsasyaiva vivekahetutvaṃ) / adhikāriprabhedānna niyamaḥ | KapSs_3.77 | | | | | | |
bādhitānuvṛttyā madhyavivekato 'pyupabhogaḥ | KapSs_3.78 | |
(vivekaviśeṣasyaiva nistāropāyatvaṃ) / jīvanmuktaśca | KapSs_3.79 | |
upadeśyopadeṣṭṛtvāttatsiddhiḥ | KapSs_3.80 | | |
(jīvanmuktisādhanaṃ) / śrutiśca | KapSs_3.81 | / (jīvanmuktisādhanaṃ) | |
itarathā andhaparamparā | KapSs_3.82 | / (jīvanmuktisādhanaṃ) |
cakrabhramaṇavat dhṛtaśarīraḥ | KapSs_3.83 | | |
(jīvanmuktisādhanaṃ) / saṃskāraleśataḥ tatsiddhiḥ | KapSs_3.84 | | |
vivekānniḥ śeṣaduḥkhanivṛttau kṛtakṛtyo netarānnetarāt | KapSs_3.85 | |
(puruṣe vivekasyaiva kṛtakṛtyatāhetutvaṃ) |
ākhyāyikā / rājaputravat tatvopadeśāt | KapSs_4.1 | | |
(tattvopadeśasya vivekahetutvaṃ) / piśācavadanyārthopadeśe 'pi | KapSs_4.2 | | | | |
āvṛttirasakṛdupadeśāt | KapSs_4.3 | / (tattvopadeśasya vivekahetutvaṃ) | | | |
pitāputravadubhayordṛṣṭatvāt | KapSs_4.4 | |
(kvacidanumānāt dehasya bhaṅguratājñānopapattiḥ) |
śyenavat sukhaduḥkhī tyāga viyogābhyāṃ | KapSs_4.5 | |
(jñānaniṣpattyaṅga manodharmoḥ) / ahinirlvayinīvat | KapSs_4.6 | | | | | | |
(jñānaniṣpattyaṅga manodhamoḥ) / chinnahastavadvā | KapSs_4.7 | | | | | | |
(jñānaniṣpattyaṅga manodharmoḥ) / asādhanānucintanaṃ bandhāya bharatavat | KapSs_4.8 | | | | | | |
bahubhiryoge virodhaḥ rāgādibhiḥ kumārī kaṅkaṇa (śaṅkha) vat | KapSs_4.9 | |
(jñānaniṣpattyaṅga manodharmoḥ) / dvābhyāmapi tathaiva | KapSs_4.10 | | | | | | |
nirāśaḥ sukhī piṅgalāvat | KapSs_4.11 | / (jñānaniṣpattyaṅga manodharmoḥ) | | | | |
anārambhe 'pi paragṛhe sukhī sarpavat | KapSs_4.12 | |
(jñānaniṣpattyaṅga manodharmoḥ) / bahuśāstra gurūpāsane 'pi sārādānaṃ ṣaṭpadavat | KapSs_4.13 | | | | | | |
(sāragrahaṇāvaśyakatā) / iṣukāravannaikacittasya samādhihāniḥ | KapSs_4.14 | | | | |
(ekāgratāvaśyakatā) / kṛtaniyamalaṅghanādānarthakyaṃ lokavat | KapSs_4.15 | |
(śāstravihitaniyamānullaṅghanāvaśyakatā) / tadvismaraṇe 'pi bhekīvat | KapSs_4.16 | | | | | | | |
(śāstravihitaniyamasmaraṇāvaśyakatā) |
nopadeśaśravaṇe 'pi kṛtakṛtyatā parāmarśādṛte virocanavat | KapSs_4.17 | |
(śrutārthamananāvaśyakatā) / dṛṣṭastayorindrasya | KapSs_4.18 | |
praṇatibrahmacaryopasarpaṇāni kṛtvā siddhiḥ bahukālāt tadvat | KapSs_4.19 |
(gurusevā) / na kālaniyamo vāmadevavat | KapSs_4.20 | |
(jñānaniṣpatteḥ kāladeśādiniyamābhāvaḥ) | | | Arcata: Hetubindutika (arhebt2u.htm.txt) 12089366 (0.063): na sambhavatyeva, niyāmakaṃ hetumantareṇa deśakālasvabhāvaniyamāyogāt | / tataḥ pūrvācāryairna tasyaikāṅgavaikalyādeva sadakāraṇavat nityam" iti" | |
adhyastarūpopāsanāt pāramparyeṇa yajñopāsakānāmiva | KapSs_4.21 | |
(jñānaniṣpatteḥ kāladeśādiniyamābhāvaḥ) | | | Arcata: Hetubindutika (arhebt2u.htm.txt) 12089366 (0.063): na sambhavatyeva, niyāmakaṃ hetumantareṇa deśakālasvabhāvaniyamāyogāt | / tataḥ pūrvācāryairna tasyaikāṅgavaikalyādeva sadakāraṇavat nityam" iti" | |
itaralābhe 'pyāvṛttiḥ pañcāgniyogato janmaśruteḥ | KapSs_4.22 | |
(punarāvṛttihetubhūtānyupāsanāni) / viraktasya heyahānamupādeyopādānaṃ haṃsakṣīravat | KapSs_4.23 | | | |
(jñānaniṣpattyadhikāraḥ) / labdhātiśayayogādvā tadvat | KapSs_4.24 | |
na kāmacāritvaṃ rāgopahate śukavat | KapSs_4.25 | |
(rāgadoṣāḥ tacchamanopāyāśca) / guṇayogāt baddhaḥ śukavat | KapSs_4.26 | | | | | | |
na bhogādrāgaśāntiḥ munivat | KapSs_4.27 | |
(rāgadoṣāḥ tacchamanopāyāśca) / doṣadarśanādubhayoḥ | KapSs_4.28 | | | | | | |
na malinacetasyupadeśa bījapraroho 'javat | KapSs_4.29 | |
(rāgadoṣāḥ tacchamanopāyāśca) / nābhāsamātramapi malinadarpaṇavat | KapSs_4.30 | | | | | | |
na tajjasyāpi tadrapatā paṅkajavat | KapSs_4.31 | |
(rāgadoṣāḥ tacchamanopāyāśca) / na bhūtiyoge 'pi kṛtakṛtyatā upāsyasiddhivat upāsyasiddhivat | KapSs_4.32 | | | | | |
(aṣṭaiśvaryāṇāmapi muktisāmyābhāvaḥ) / paramatanirjayaḥ |
maṅgalācaraṇaṃ śiṣṭācārāt phaladarśanāt śrutitaśceti | KapSs_5.1 | |
(maṅgalācaraṇaprayojanaṃ) / neśvarādhiṣṭhite phalaniṣpattiḥ karmaṇā tatsiddheḥ | KapSs_5.2 | |
(īśvarasya phaladātṛtvābhavaḥ) / svopakārādadhiṣṭhānaṃ lokavat | KapSs_5.3 | | | | | | | | |
laukikeśvaravaditarathā | KapSs_5.4 | / (īśvarasya phaladātṛtvābhavaḥ) | | | | |
pāribhāṣiko vā | KapSs_5.5 | / (īśvarasya phaladātṛtvābhavaḥ) | | | | | |
na rāgādṛte tatsiddhiḥ pratiniyatakāraṇatvāt | KapSs_5.6 | |
(īśvarasya phaladātṛtvābhavaḥ) / tadyoge 'pi na nityamuktaḥ | KapSs_5.7 | | | | | | | |
pradhānaśaktiyogāccet saṅgāpattiḥ | KapSs_5.8 | |
(īśvarasya phaladātṛvābhavaḥ) / sattāmātrāccetsarvaiśvaryaṃ | KapSs_5.9 | | | | | |
(īśvarasya phaladātṛtvābhavaḥ) / pramāṇābhāvānna tatsiddhiḥ | KapSs_5.10 | | | | | | | | | | |
(īśvare pramāṇābhāvaḥ) / sambandhābhāvānnānumānaṃ | KapSs_5.11 | |
śrutirapi pradhānakāryatvasya | KapSs_5.12 | / (īśvare pramāṇābhāvaḥ) |
nāvidyāśaktiyogo nissaṅgasya | KapSs_5.13 | |
(bandhasya avidyānimittakatvavādanirāsaḥ) | | | | | | | | | | | | |
tadyoge tatsiddhāvanyonyāśrayatvaṃ | KapSs_5.14 | | |
(bandhasya avidyānimittakatvavādanirāsaḥ) | | | | | | | | | | | |
na bījāṅkuravat sādisaṃsāraśruteḥ | KapSs_5.15 | |
(bandhasya avidyānimittakatvavādanirāsaḥ) | | | | | | | | | | | |
vidyāto 'nyatve brahmabādhaprasaṅgaḥ | KapSs_5.16 | |
(bandhasya avidyānimittakatvavādanirāsaḥ) | | | | | | | | | | |
abādhe naiṣphalyaṃ | KapSs_5.17 | / (bandhasya avidyānimittakatvavādanirāsaḥ) | | | | | | | | | | | |
vidyābādhyatve jagato 'pyevaṃ | KapSs_5.18 | / (bandhasya avidyānimittakatvavādanirāsaḥ) | | | | | | | | | | | |
tadrūpatve sāditvaṃ | KapSs_5.19 | | |
(bandhasya avidyānimittakatvavādanirāsaḥ) | | | | | | | | | | | | |
na dharmāpalāpaḥ prakṛtikāryavaicitryāt | KapSs_5.20 | | |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ) | | | |
śrutiliṅgādibhiḥ tatsiddhiḥ | KapSs_5.21 | |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ) | | | |
na niyamaḥ pramāṇāntarāvakāśāt | KapSs_5.22 | | |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ) | | | |
ubhayatrāpyevaṃ | KapSs_5.23 | / (pradhānapravṛtteḥ karmanimittakatvanirāsaḥ) | | | |
arthāt siddhiścetsamānamubhayoḥ | KapSs_5.24 | |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ) | | | | |
antaḥ karaṇadharmatvaṃ dharmādīnāṃ | KapSs_5.25 | |
(dharmādharmayoḥ antaḥ karaṇadharmatvaṃ) |
guṇādīnāṃ ca nātyantabādhaḥ | KapSs_5.26 | |
(satvādiguṇataddharmāṇāṃ atyanta niṣedhasyāyuktatā) |
pañcāvayavayogāt sukhasaṃvittiḥ | KapSs_5.27 | |
(satvādiguṇataddharmāṇāṃ atyanta niṣedhasyāyuktatā) |
na sakṛdgrahaṇātsambandha siddhiḥ | KapSs_5.28 | |
(vyāptisvarūpaṃ tatsādhanaṃ ca), pū / niyatadharmasāhityamubhayorekatarasya vā vyāptiḥ | KapSs_5.29 | |
(vyāptisvarūpaṃ tatsādhanaṃ ca), si / na tatvāntaraṃ vastukalpanāprasakteḥ | KapSs_5.30 | |
(paroktavyāptisvarūpādikhaṇḍanaṃ) | | | | | |
nijaśaktyudbhavamityācāryāḥ | KapSs_5.31 | / (paroktavyāptisvarūpādikhaṇḍanaṃ) | | | | |
ādheyaśaktiyoga iti pañcaśikhaḥ | KapSs_5.32 | / (paroktavyāptisvarūpādikhaṇḍanaṃ) | | | | |
na svarūpaśaktirniyamaḥ punarvādaprasakteḥ | KapSs_5.33 | |
(paroktavyāptisvarūpādikhaṇḍanaṃ) | | | | |
viśeṣeṇānarthakya prasakteḥ | KapSs_5.34 | / (paroktavyāptisvarūpādikhaṇḍanaṃ) | | | | |
pallavādiṣvanupapatteśca | KapSs_5.35 | / (paroktavyāptisvarūpādikhaṇḍanaṃ) | | | | |
ādheyaśaktisiddhau nijaśaktiyogaḥ samānanyāyāt | KapSs_5.36 | | |
(paroktavyāptisvarūpādikhaṇḍanaṃ) | | | | | |
vācyavācaka bhāvaḥ sambandhaḥ śabdārthayoḥ | KapSs_5.37 | | | | | Gautama: Nyayasutra (nystik_u.htm.txt) 2402641 (0.031): asyedamiti ṣaṣṭhīviśiṣṭasyeti bhāṣyaṃ tasya vyākhyānaṃ vācyavācakabhāva / svābhāviko hi śabdārthayoḥ saṃbandhastathā syāt tādātmyalakṣaṇo vā | | | | | | | | | | | | | | | | |
(śabdaprāmāṇyasādhanaṃ) / tribhissāmbandhasiddhiḥ | KapSs_5.38 | |
(lokavedayoḥ śaktigrahaṇopāyāḥ) / na kārye niyamaḥ ubhayathā darśanāt | KapSs_5.39 | | |
loke vyutpannasya vedārthapratītiḥ | KapSs_5.40 | |
(lokavedayoḥ śaktigrahaṇopāyāḥ) / na tribhirapauruṣeyatvādvedasya tadarthasyāpyatīndriyatvāt | KapSs_5.41 | | | |
(vedasya atīndriyārthatvanirākaraṇaṃ), pū |
na yajñādeḥ svarūpato dharmatvaṃ vaiśiṣṭyāt | KapSs_5.42 | |
(vedasya atīndriyārthatvanirākaraṇaṃ), si |
nijaśaktiḥ vyutpattyā vyavacchidyate | KapSs_5.43 | / (vaidikaśabdaśaktigrahavyavasthā) |
yogyāyogyeṣu pratītijanakatvāttatsiddhiḥ | KapSs_5.44 | |
(vaidikaśabdaśaktigrahavyavasthā) / na nityatvaṃ vedānāṃ kāryatvaśruteḥ | KapSs_5.45 | |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ) | | | | | | |
na pauruṣeyatvaṃ tatkartuḥ puruṣasyābhāvāt | KapSs_5.46 | | | | |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ) | | | | | | |
muktāmuktayorayogyatvāt | KapSs_5.47 | / (vedasya nityatvāpaurūṣeyatvayornirāsaḥ) | | | | |
nāpauruṣeyatvānnityatvamaṅkurādivat | KapSs_5.48 | | | | |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ) | | | | |
teṣāmapi tadyoge dṛṣṭabādhādiprasaktiḥ | KapSs_5.49 | |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ) | | | |
yasmin adṛṣṭe 'pi kṛtabuddhirupajāyate tatpauruṣeyaṃ | KapSs_5.50 | |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ) | | | | |
nijaśaktyabhivyakteḥ svataḥ prāmāṇyaṃ | KapSs_5.51 | |
(vedānāṃ svataḥ prāmāṇyaṃ) / nāsataḥ khyānaṃ nṛśṛṅgavat | KapSs_5.52 | | |
(guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā) | |
na sato bādhadarnāt | KapSs_5.53 | / (guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā) |
nānirvacanīyasya tadabhāvāt | KapSs_5.54 | / (guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā) | | |
nānyathākhyātiḥ svavacovyāghātāt | KapSs_5.55 | |
(anyathākhyātinirāsaḥ) / sadasatkhyātiḥ bādhābādhāt | KapSs_5.56 | |
(sadasatkhyāti nirāsaḥ) / pratītyapratītibhyāṃ na sphoṭātmakaḥ śabdaḥ | KapSs_5.57 | | |
(sphoṭanirāsaḥ) / na śabdanityatvaṃ kāryatāpratīteḥ | KapSs_5.58 | |
(varṇanityatvanirāsaḥ) / pūrvasiddha sattvasyābhivyaktiḥ dīpeneva ghaṭasya | KapSs_5.59 | | |
(varṇanityatvanirāsaḥ), pū / satkāryasiddhāntaścet siddhasādhanaṃ | KapSs_5.60 | |
(varṇanityatvanirāsaḥ), si / nādvaitamātmano liṅgāt tadbhedapratīteḥ | KapSs_5.61 | | | |
(ātmādvaita nirāsaḥ) / nānātmāpi pratyakṣabādhāt | KapSs_5.62 | | | | | |
nobhābhyāṃ tenaiva | KapSs_5.63 | / (ātmādvaita nirāsaḥ) | |
anyaparatvamavivekānāṃ tatra | KapSs_5.64 | / (ātmādvaitanirāsaḥ) | | | |
nātmāvidyā nobhayaṃ jagadupādānakāraṇaṃ nissaṅgatvāt | KapSs_5.65 | | |
(ātmādvaitanirāsaḥ) / naikasyānandacidrūpatve dvayorbhedāt | KapSs_5.66 | | | | | |
duḥkhanivṛttergauṇaḥ | KapSs_5.67 | / (ātmādvaitanirāsaḥ) | | |
vimuktipraśaṃsā mandānāṃ | KapSs_5.68 | / (ātmādvaitanirāsaḥ) | | | | |
na vyāpakatvaṃ manasaḥ karaṇatvādindriyatvādvā vāsyādivaccakṣurādivacca | | | | | | | | |
KapSs_5.69 | / (manasoniravayavatva vibhutvanityanāṃ nirāsaḥ) | |
sakriyatvāt gatiśruteḥ | KapSs_5.70 | | |
(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ) |
na nirbhāgatvaṃ tadyogāt ghaṭavat | KapSs_5.71 | |
(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ) | |
prakṛtipuruṣayoranyatsarvamanityaṃ | KapSs_5.72 | |
(prakṛtipuruṣātiriktasya sarvasyānityatvaṃ) |
na bhāgalābho bhāgino nirbhāgatvaśruteḥ | KapSs_5.73 | |
(prakṛtipuruṣātiriktasya sarvasyānityatvaṃ) |
nānandābhivyaktirmuktiḥ nirdharmatvāt | KapSs_5.74 | |
(mukteḥ ānandābhivyaktirūpatvābhāvaḥ) | | | | | | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22579392 (0.064): atha vā śabdasyānityatvapekṣe prayatnānantaramutpādo nābhivyaktiriti / viśeṣahetvabhāvaḥ, nityatvapakṣepi prayatnānantaramabhivyaktirnotpāda iti | |
na viśeṣaguṇocchittistadvat | KapSs_5.75 | | | | | | | | | | | | |
(mukteḥ viśeṣaguṇocchedasvarūpatvābhāvaḥ) |
na viśeṣagatiḥ niṣkriyasya | KapSs_5.76 | / (mukteḥ lokāntaragatirūpatvābhāvaḥ) |
nākāroparāgocchittiḥ kṣaṇikatvādidoṣāt | KapSs_5.77 | |
(mukteḥ uparāganāśa, sarvocchittirūpatvābhāvaḥ) | |
na sarvocchittirapuruṣārthatvādideṣāt | KapSs_5.78 | |
(mukteḥ śūnyādirūpatvānupapattiḥ) |
evaṃ śūnyamapi | KapSs_5.79 | / (mukteḥ śūnyādirūpatvānupapattiḥ) |
saṃyogāśca vibhāgāntā iti na deśādilābho 'pi | KapSs_5.80 | |
(mukteḥ svāmyaviśeṣādirūpatvābhāvaḥ) | | | | | | | | | | | | |
na bhāgiyogo bhāgasya | KapSs_5.81 | / (mukteḥ layarūpatvābhāvaḥ) |
nāṇimādiyogo 'pyavaśyaṃbhāvitvāt taducchitteritarayogavat | KapSs_5.82 | |
(mukteḥ aiśvarya padavīviśeṣādirūpatvābhāvaḥ) | | | | | | | | | | | |
nendrādipadayogo 'pi tadvat | KapSs_5.83 | |
(mukteḥ aiśevarya padavīviśeṣādirūpatvābhāvaḥ) | | | | | | | | | | | |
na bhūtaprakṛtikatvamindriyāṇāmāhaṅkārikatvaśruteḥ | KapSs_5.84 | | | | | |
(indriyāṇāṃ bhūtaprakṛtikatvanirāsaḥ) / na ṣaṭ padārthaniyamastadbodhānmuktiḥ | KapSs_5.85 | |
(parokta padārthasaṃkhyāniyamasya, taddhodhasya muktihetutāyāśca nirāsaḥ) |
ṣoḍaśādiṣvapyevaṃ | KapSs_5.86 | / (parokta padārthasaṃkhyāniyamasya, taddhodhasya muktihetutāyāśca nirāsaḥ) |
nāṇunityatā tatkāryatvaśruteḥ | KapSs_5.87 | | |
(aṇūnāṃ nityatvanirāsaḥ) / na nirbhāgatvaṃ kāryatvāt | KapSs_5.88 | |
na rūpanibandhanāt pratyakṣaniyamaḥ | KapSs_5.89 | |
(parimāṇasvarūpādi nirṇayaḥ) / na parimāṇacāturvidhyaṃ dvābhyāṃ tadyogāt | KapSs_5.90 | |
(sāmānyasādhanaṃ, tatsvarūpaṃ ca) / anityatve 'pi sthiratāyogāt pratyabhijñānaṃ sāmānyasya | KapSs_5.91 | | |
na tadapalāpastasmāt | KapSs_5.92 | / (sāmānyasādhanaṃ, tatsvarūpaṃ ca) | |
nānyanivṛttirūpatvaṃ bhāvapratīteḥ | KapSs_5.93 | | | |
(sāhaśyasya tattvāntaratā nirākaraṇaṃ) / na tattvāntaraṃ sādṛśya pratyakṣopalabdheḥ | KapSs_5.94 | | | | | | | ^ (brsvbh2u.htm.txt) 23606340 (0.054): vṛttīnāṃ vṛttimatastattvāntaratvābhāvāt / / tattvāntaratve tvindriyāṇāṃ, prāṇaśabdasyānekārthatvaṃ prasajyeta / | | | |
(sādṛśyasya tattvāntaratā nirākaraṇaṃ) / nijaśaktyabhivyaktirvā vaiśiṣṭyāttadupalabdheḥ | KapSs_5.95 | | | | | |
na saṃjñāsaṃjñi sambandho 'pi | KapSs_5.96 | / (sādṛśyasya tattvāntaratā nirākaraṇaṃ) | | | | |
na sambandhanityatobhayānityatvāt | KapSs_5.97 | | |
(sādṛśyasya tattvāntaratā nirākaraṇaṃ) / nājaḥ sambandhaḥ dharmigrāhakapramāṇabādhāt | KapSs_5.98 | | | | | |
na samavāyo 'sti pramāṇābhāvāt | KapSs_5.99 | | |
(samavāya nirāsaḥ) / ubhayatrāpyanyathāsiddherna pratyakṣamanumānaṃ vā | KapSs_5.100 | |
(samavāyanirāsaḥ) / nānumeyatvameva kriyāyāḥ nediṣṭhasya tattadvatorevāparokṣapratīteḥ | |
KapSs_5.101 | / (kriyāyāḥ anumeyatānaiyatyanirāsaḥ) |
na pāñcabhautikaṃ śarīraṃ bahūnāmupādānāyogāt | KapSs_5.102 | |
(śarīrasya pāñcabhautikatvanirāsaḥ) / na sthūlamiti niyamaḥ ātivāhikasyāpi vidyāmānatvāt | KapSs_5.103 | |
(śarīrasāmānyasya sthūlatvanirāsaḥ) / nāprāptaprakāśakatvamindriyāṇāṃ aprāpteḥ sarvaprāptervā | KapSs_5.104 | |
(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ) / na tejo 'pasarpaṇāt taijasa cakṣuḥ vṛttitastatsiddheḥ | KapSs_5.105 | | | | | |
prāptarthaprakāśaliṅgāt vṛttisiddhiḥ | KapSs_5.106 | |
(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ) / bhāgaguṇābhyāṃ tatvāntaraṃ vṛttiḥ sambandhārthaṃ sarpatīti | KapSs_5.107 | | | |
(vṛtteḥ svarūpaṃ) / na dravyaniyamastadyogāt | KapSs_5.108 | |
na deśabhede 'pyanyopādānatāsmadādivanniyamaḥ | KapSs_5.109 | |
(indriyāṇāṃ abhautikatvaṃ) / nimittavyapadeśāt tadavyapadeśaḥ | KapSs_5.110 | |
ūṣmajāṇḍajajarāyujodbhijjasāṅkālpika sāṃsiddhikaṃ ceti na niyamaḥ | |
KapSs_5.111 | / (sthūlaśarīraviśeṣāḥ) / sarveṣu pṛthivyupādānaṃ asādhāraṇyāt tadvyapadeśaḥ pūrvavat | KapSs_5.112 |
na dehārambhakasya prāṇatvamindriyaśaktitastatsiddheḥ | KapSs_5.113 | |
(praṇasya dehārambhakatvābhāvaḥ) / bhokturādhiṣṭhānāt bhogāyatananirmāṇaṃ anyathā pūtibhāvaprasaṅgāt | |
KapSs_5.114 | / (dehādhiṣṭhātṛ nirṇayaḥ) / bhṛtyadvārā svāmyadhiṣṭhitirnaikāntyāt | KapSs_5.115 | |
samādhisuṣuptimokṣeṣu brahmarūpatā | KapSs_5.116 | |
(ātmano nityamuktatvopapādanaṃ) | |
dvayoḥ sabījamanyatra taddhatiḥ | KapSs_5.117 | |
(suṣuptisamādhibhyāṃ mokṣe viśeṣaḥ) / dvayoriva trayasyāpi dṛṣṭatvāt na tu dvau | KapSs_5.118 | |
(mokṣe pramāṇaṃ) / vāsanayā na svārthakhyāpanaṃ doṣayoge 'pi na nimittasya |
pradhānabādhakatvaṃ | KapSs_5.119 | / (suṣuptau ātmanaḥ brahmarūpatva sādhanaṃ) |
ekaḥ saṃskāraḥ kriyānirvartakaḥ na tu pratikriyaṃ saṃskārabhedā |
bahukalpanāprasakteḥ | KapSs_5.120 | / (jīvanmukte 'pi saṃskārānuvṛttiḥ) |
na bāhyabuddhiniyamaḥ vṛkṣagulmalatauṣadhivanaspatitṛṇavīrūdhādīnāmapi | | | | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16532533 (0.039): vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo, / na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy | | | | | Samadhirajasutra (bsu034_u.htm.txt) 28017522 (0.055): buddho yadā bheṣyati dharmarājaḥ sarveṣa dharmāṇa prakāśako muniḥ / / tṛṇavṛkṣagulmauṣadhiśailaparvate abhāvu dharmāṇa ravo bhaviṣyati // | | | | | | | | |
bhoktṛbhogāyatanatvaṃ pūrvavat | KapSs_5.121 | |
(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ) | |
smṛteśca | KapSs_5.122 | / (śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ) |
na dehamātrataḥ karmādhikāritvaṃ vaiśiṣṭayaśruteḥ | KapSs_5.123 | |
(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ) | |
tridhātrayāṇāṃ vyavasthā karmadehopabhogadehobhayadehāḥ | KapSs_5.124 | |
(deheṣu cāturvidhyaṃ) / na kiñcidapyanuśayinaḥ | KapSs_5.125 | |
na buddhyādinityatvaṃ āśrayāviśeṣe 'pi vahnivat | KapSs_5.126 | | | | | |
(buddhīcchādīnāṃ nityatānirāsaḥ) | |
āśrayāsiddheśca | KapSs_5.127 | / (buddhīcchādīnāṃ nityatānirāsaḥ) |
yogasiddhayo 'pyauṣadhādisidvivannāpalāpanīyāḥ | KapSs_5.128 | |
(siddhīnāṃ satyatā) / na bhūtacaitanyaṃ pratyekādṛṣṭeḥ sāṃhatye 'pi ca sāṃhatye 'pi ca | |
KapSs_5.129 | / (bhūtacaitanyavāda nirāsaḥ) / tantrādhyāyaḥ |
astyātmā nāstitvasādhanābhāvāt | KapSs_6.1 | |
(ātmāstitva nirūpaṇaṃ) / dehādivyatirikto 'sau vaicitryāt | KapSs_6.2 | |
ṣaṣṭhīvyapadeśādapi | KapSs_6.3 | / (ātmāstitva nirūpaṇaṃ) |
na śilāputravat, dharmigrāhakamānabādhāt | KapSs_6.4 | | | | | | | | |
(ātmāstitva nirūpaṇaṃ) / atyantaduḥkhanivṛttyā kṛtakṛtyatā | KapSs_6.5 | |
(ātmanaḥ kṛtakṛtyatānimittaṃ) / yathā duḥkhāt kleśaḥ puruṣasya, na tathā sukhābhilāṣaḥ | KapSs_6.6 | |
kutrāpi ko 'pi sukhīti | KapSs_6.7 | / (duḥkhanivṛttereva puruṣārthatvaṃ) | |
tadapi duḥkhaśabalitamiti duḥkhapakṣe nikṣipante vivecakāḥ | KapSs_6.8 | | |
(duḥkhanivṛttereva puruṣārthatvaṃ) / sukhalābhābhāvādapuruṣārthatvāmiti cenna dvaividhyāt | KapSs_6.9 | | | |
nirguṇatvamātmano 'saṅgatvādiśruteḥ | KapSs_6.10 | | |
(guṇabandhasyaiva avivekamūlatvaṃ), pū |
paramadharmatve 'pi tatsiddhiravivekāt | KapSs_6.11 | |
(guṇabandhasyaiva avivekamūlatvaṃ), si |
anādiravivekaḥ anyathā doṣadvayaprasakteḥ | KapSs_6.12 | |
(avivekasyānāditvaṃ) / na nityaḥ syādātmavadanyathānucchittiḥ | KapSs_6.13 | |
pratiniyatakāraṇa nāśyatvamasya dhvāntavat | KapSs_6.14 | |
(muktikāraṇavivaraṇaṃ) / atrāpi pratiniyamo 'nvayavyatirekāt | KapSs_6.15 | |
prakārāntarāsambhavādaviveka eva bandhaḥ | KapSs_6.16 | |
(bandhasvarūpaṃ) / na muktasya punarbandhayogo 'pyanāvṛtti śruteḥ | KapSs_6.17 | |
(mukternityatvaṃ) / apuruṣārthatvamanyathā | KapSs_6.18 | | |
aviśeṣāpattirubhayoḥ | KapSs_6.19 | / (mukternityatvaṃ) |
muktirantarāya dhvasterna paraḥ | KapSs_6.20 | |
(antarāyadhvaṃsamātrasya muktirūpatvaṃ) |
tatrāpyavirodhaḥ | KapSs_6.21 | / (antarāyadhvaṃsamātrasya muktirūpatvaṃ) |
adhikāritraividhyānna niyamaḥ | KapSs_6.22 | / (adhikāribhedena antarāyadhvasaniṣpattibhedaḥ) | | |
dārḍhyārthamuttareṣāṃ | KapSs_6.23 | / (niyamānāṃ āvaśyakatā) |
sthirasukhamāsanamiti na niyamaḥ | KapSs_6.24 | |
(niyamānāṃ āvaśyakatā) / dhyānaṃ nirviṣayaṃ manaḥ | KapSs_6.25 | |
(dhyānasvarūpaṃ) / ubhayathāpyaviśeṣaścennaivamuparāganirodhādviśeṣaḥ | KapSs_6.26 | |
(yogasyāvaśkatā) / nissaṅge 'pyuparāgo 'vivekāt | KapSs_6.27 | |
(uparāgahetuḥ) / japāsphaṭikayoriva noparāgaḥ kintvabhimānaḥ | KapSs_6.28 | |
dhyānadhāraṇābhyāsa vairāgyādibhiḥ tannirodhaḥ | KapSs_6.29 | |
(uparāga nirodhahetuḥ) / layavikṣepayorvyāvṛttyetyācāryāḥ | KapSs_6.30 | |
na sthānaniyamaḥ cittaprasādāt | KapSs_6.31 | |
(uparāga nirodhahetuḥ) / praterādyopādānatānyeṣāṃ kāryatvaśruteḥ | KapSs_6.32 | | |
(prakṛtereva jaganmūlatā) / nityatve 'pi nātmano yogyatvābhāvāt | KapSs_6.33 | | | | | | | | | | | |
śrutivirodhānna kutarkāpasadasyātmalābhaḥ | KapSs_6.34 | |
(prakṛtereva jaganmūlatā) / pāramparye 'pi pradhānānuvṛttiraṇuvat | KapSs_6.35 | | | | | | | | | |
sarvatra kāryadarśanāt vibhutvaṃ | KapSs_6.36 | |
(prakṛtereva jaganmūlatā) / gatiyoge 'pyādyakāraṇatāhāniraṇuvat | KapSs_6.37 | | | | | | | | | | | |
prasiddhādhikyaṃ pradhānasya na niyamaḥ | KapSs_6.38 | | |
(prakṛtereva jaganmūlatā) / sattvādīnāmataddharmatvaṃ tadrūpatvāt | KapSs_6.39 | | | | | | | | | | | | | | | | | | |
(prakṛteḥ guṇarūpatāsādhanaṃ) / anupabhoge 'pi pumarthaṃ sṛṣṭiḥ pradhānasyoṣṭrakuṅkumavahanavat | | |
KapSs_6.40 | / (pradhānapravṛttihetuḥ) / karmavaicitryātsṛṣṭivaicitryaṃ | KapSs_6.41 | | | | | | |
sāmyavaiṣamyābhyāṃ kāryadvayaṃ | KapSs_6.42 | / (sṛṣṭipralanimitte) |
vimuktabodhānna sṛṣṭiḥ pradhānasya lokavat | KapSs_6.43 | |
(pradhānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ) | |
nānyopasarpaṇe 'pi muktopabhogaḥ nimittābhāvāt | KapSs_6.44 | |
(pradhānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ) |
puruṣabahutvaṃ vyavasthātaḥ | KapSs_6.45 | / (praghānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ) | |
upādhiścet tatsiddhau punardvaitaṃ | KapSs_6.46 | |
(upādhibhedāt bandhamokṣavyavasthābhāvaḥ) |
dvābhyāmapi pramāṇavirodhaḥ | KapSs_6.47 | / (avidyāpuruṣayorastitvāṅgīkāre advaidyavirodhaḥ) | |
dvābhyāmapyavirodhānnapūrvamuttaraṃ ca sādhākābhāvāt | KapSs_6.48 | | |
(avidhāpuruṣayorāstitvāṅgīkāre advaidyavirodhaḥ) / prakāśatastatsiddhau karmakartṛvirodhaḥ | KapSs_6.49 | |
(ātmanaḥ prakāśasvarūpatve doṣaḥ) / jaḍavyāvṛtto jaḍaṃ prakāśayati cidrūpaḥ | KapSs_6.50 | | | | |
na śrutivirodho rāgiṇāṃ verāgyāya tatsiddheḥ | KapSs_6.51 | | | |
(advaitaśruteḥ svapakṣe sāmarasyaṃ) | |
jagatsatyatvamaduṣṭakaraṇajanyatvam bādhakābhāvāt | KapSs_6.52 | | | | | | |
(jagatsatyatvasādhanaṃ) / prakārāntarāsaṃbhavātsadutpattiḥ | KapSs_6.53 | |
(satkāryavādasyaiva sādhutā) / ahaṅkāraḥ kartā na puruṣaḥ | KapSs_6.54 | |
(ahaṅkārasyaiva kartṛtvaṃ) / cidavasānā bhuktiḥ tatkarmārjitatvāt | KapSs_6.55 | |
(bhogopādhiḥ) / candrādilokepyāvṛttiḥ nimittasadbhāvāt | KapSs_6.56 | |
(punarāvṛttihetuḥ) / lokasya nopadeśāt siddhiḥ pūrvavat | KapSs_6.57 | |
pārāmparyeṇa tatsiddhau vimuktiśrutiḥ | KapSs_6.58 | |
(punarāvṛttihetuḥ) / gatiśruteśca vyāpakatve 'pi upādhiyogāt bhogadeśakālalābhaḥ vyomavat | | |
KapSs_6.59 | / (ātmano gatiśrutyupapattiḥ) / anadhiṣṭhitasya pūtibhāvaprasaṅgānna tatsiddhiḥ | KapSs_6.60 | | |
(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā) | |
adṛṣṭadvārācedasambaddhasya tadasambhavājjalādivadaṅkure | KapSs_6.61 | | |
(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā) |
nirguṇatvāttadasambhavādahaṅkāra dharmāte | KapSs_6.62 | |
(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā) | |
viśiṣṭasya jīvatvamanvayavyatirekāt | KapSs_6.63 | |
(jīvatvopādhiḥ) / ahaṅkārakartradhīnā kāryasiddhirneśvarādhīnā pramāṇābhāvāt | KapSs_6.64 | |
(sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā) | |
adṛṣṭodbhūtivatsamānatvaṃ | KapSs_6.65 | / (sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā) | |
mahato 'nyat | KapSs_6.66 | / (sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā) | |
karmanimittaḥ prakṛteḥ svasvāmibhāvo 'pyanādiḥ bījāṅkuravat | KapSs_6.67 | | |
(prakṛtipuruṣayoḥ bhogyabhoktṛbhāvasya anādikarmanimittakatvaṃ) |
avivekanimitto vā pañcaśikhaḥ | KapSs_6.68 | / (tatraiva matabhedaḥ) |
liṅgaśarīranimittaka iti sanandanācāryaḥ | KapSs_6.69 | |
(puruṣārthasvarūpanigamanaṃ) / Tattvasamāsasūtrāṇi (kapilamaharṣipraṇītāni) |
[i.e., Tattvasamāsa, an abstract of Sāṃkhya philosophy] |
1. Tattvapādaḥ / aṣṭau prakṛtayaḥ | Tats_1.1 | / ṣoḍaśa vikārāḥ | Tats_1.2 | | | | | | | | | | |
puruṣaḥ | Tats_1.3 | / traiguṇyaṃ | Tats_1.4 | / saṃcaraḥ | Tats_1.5 | | | | | | | |
pratisaṃcaraḥ | Tats_1.6 | / adhyātmam | Tats_1.7 | / adhibhūtam | Tats_1.8 | | | | | | | | |
adhidaivatam | Tats_1.9 | / 2. Prakīrṇapādaḥ / pañcābhibuddhayaḥ | Tats_2.1 | | | | | | | | |
pañca karmayonayaḥ | Tats_2.2 | / pañca vāyavaḥ | Tats_2.3 | | | | | | | | | | | | | | |
pañca karmātmānaḥ | Tats_2.4 | / pañcaparvāvidyā | Tats_2.5 | | | | | | | | | | | |
aṣṭāviṃśatidhāśaktiḥ | Tats_2.6 | / navadhā tuṣṭiḥ | Tats_2.7 | | | | | | | | | |
aṣṭadhā siddhiḥ | Tats_2.8 | / daśa mūlikārthāḥ | Tats_2.9 | | | | | | | | | | | |
anugrahaḥ sargaḥ | Tats_2.10 | / caturdaśavidho bhūtasargaḥ | Tats_2.11 | | | | | | | | | | | | |
trividho bandhaḥ | Tats_2.12 | / trividho mokṣaḥ | Tats_2.13 | | | | | | | | | | | |
trividhaṃ pramāṇaṃ | Tats_2.14 | / trividhaṃ duḥkhaṃ | Tats_2.15 | | | | | | | | | |