Śaṃkara: Upadeśasāhasrī / caitanyaṃ sarvagaṃ sarvaṃ sarvabhūtaguhāśayam / | ||||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1391224 (0.015): niḥśreyasāyādhikṛtān1 vidyā karma vyabodhayat2 / / ... ... karmaśrutir evānuśāsti3 tān // iti | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11729627 (0.028): tasmādbhūyo vailakṣaṇye sati na / kiñcinmātrasālakṣaṇyādvidyaikatvamucitamatiprasaṅgāt / | Parasurama-Kalpasutra (paraksau.htm.txt) 22946665 (0.032): itthaṃ sad-guror āhita-dīkṣaḥ mahā-vidyā-''rādhana-pratyūhâpohāya / gāṇanāyakīṃ paddhatim āmṛśet || Parks_2.1 || | Divyavadana (divyav_u.htm.txt) 21655304 (0.033): 475.003. na bhaiṣajyāni trāyante na dhanaṃ jñātayo na ca/ / 475.004. na sarvavidyā na balaṃ na śauryaṃ trāyate 'ntakāt//27/ | Mammata: Kavyaprakasa (mamkavpu.htm.txt) 13382312 (0.033): kānteḥ kārmaṇakarma narmarahasāmullāsanāvāsabhūḥ / / vidyā vakragirāṃ vidheranavadhiprāvīṇyasākṣātkriyā | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23085373 (0.033): kārmaṇakarma narmarahasāmullāsanāvāsabhūḥ / / vidyā vakragirāṃ vidheranavadhiprāvīṇyasākṣātkriyā bāṇāḥ pañcaśilīmukhasya | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20929824 (0.035): na tu vyāpyatāvacchedakaprakārakapakṣadhmatājñānatvena / gauravāt/ / anāvaśkatvācca// | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6873537 (0.046): atha punaryatrāvidyāpakṛṣyamāṇā vidyā cotkṛṣyamāṇā kiṃviṣayā kiṃlakṣaṇā | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18857652 (0.047): brahmasvaharaṇe yacca garade govighātini / / vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam // RKV_98.30 // | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21164861 (0.049): 'jñānetyarthaḥ / jñānasyājñāna iti // ananuvyavasāya ityarthaḥ / etenana / ca jijñānasāyāmevānubhavo 'nubhūyate"ityādibhāṣyaṭīkā vivṛtā dhyeyā /" | |||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25813402 (0.061): svabhāvamanapāyinaṃ bimarti | sa saṃvidyamānatvānnaivānyatkiṃcidapekṣate, / nāpyutpadyate, iti kṛtvā sasvabhāvabhāvābhyupagame sati kutaḥ | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527619 (0.056): mayā yasmāt prakāśyante sarvasyātmā tato hy aham // SamUpad_I,14.7 // / karaṇaṃ karma kartā ca kriyā svapne phalaṃ ca dhīḥ / | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5031432 (0.045): pūrvāpacchede yan naimittikaṃ prāptam, tasmin sati tadviruddhaṃ na śakyaṃ / kartum. na cāśakyam upadeśārhaṃ bhavati, pūrvavijñānaṃ prāptam iti na | ||||||||||||||||||||
Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10699195 (0.037): kṛṣyādikarmavat svaphalajananamātra evopayogāt| | ||||||||||||||||||||
Abhinavagupta: Tantraloka (tantralu.htm.txt) 8765477 (0.051): AbhT_6.117a/. garbhatā prodbubhūṣiṣyadbhāvaścāthodbubhūṣutā / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12089821 (0.058): tadutpādavacanādindhanādyupamarddenāṅgārādibhāvāt asya dhvaṃsaṃrūpateti / cet | ko 'yamupamarddo nāma? | yadi nivṛttiḥ sāṅgārādilakṣaṇaiveti na | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526849 (0.063): viparītam ato 'nyad yat tyajet tat sakriyaṃ tataḥ // SamUpad_I,11.16 // / itīkṣitṛtvaprakaraṇam // SamUpad_I,11 // | ||||||||||||||||||||
Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4213186 (0.058): yena ca adhimāsāvamaiḥ ahargaṇaḥ labhyate sa upāyaḥ pradarśayitavyaḥ | na / etat asti, ekopāyatvāt | sa ca ayam ca ekaḥ upāyaḥ | katham ekopāyatā? ye | Candrakirti: Prasannapada (canprasu.htm.txt) 25830095 (0.059): kāmarūpārūpyadhātupratisaṃdhiṣu sarvakarmāpamardanaḥ eka eva avipraṇāśa | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4169411 (0.060): suvarṇadhāraṇavatsarvapuruṣasyabandhaḥ, ityekaḥ prakāraḥ | / 'upavītaprācīnāvītayoḥ kratupraveśarahitayoḥ | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14290116 (0.061): tadanyavṛkṣa ekas tu mūlotpātyaiva sthito yadā / | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19382066 (0.062): sarvatragāstadekaphalatvāt || / teṣāṃ punaraṣṭānavatīnāmanuśayānāṃ kati sāsravālambanāḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28199790 (0.062): 'labhata' ityatra dhātvarthasambandhe 'nvayaḥ/ sa ceha vācyatvarūpaḥ/ / eko 'pītyatra ekatvaṃ prāṇatvanyūnavṛttidharmaśūnyatvam/ apiratra | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28183438 (0.064): duḥkhajanakābhāvatayā tannāśasyaiva iṣṭatvena phalatvamiti bhāvaḥ/ na ca / kathaṃ tatprāgabhāvasya phalatvaṃ tasyājanyatvāditi vācyam; yatsattve | ||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28115397 (0.028): vāraṇāya manaḥ padam/ na ca ātmānyatve sati ityanenaiva ātmani | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17328464 (0.034): kathaṃ sarvasya tadanyatayā vyāptyasādhanam? anyathāikasyāpi tadanyatvaṃ / na syāt, nimittasya samānatvād iti | yata evaṃ tasmāt kvacid vastuni | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21228822 (0.039): nityasambandhavatve ātmatvaṃ syāditi cet / tarhi tavāpi sparśavati | Gautama: Nyayasutra (nystik_u.htm.txt) 2356500 (0.039): athānyasya cedanyat kāryam, kasmāt sarvaṃ sarvasya na bhavati, / anyatvāviśiṣāt / / tataśca sa evātiprasaṅgaḥ / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26501197 (0.045): anyatāyā abhāvaḥ/ tatra yad uktam anyatve 'py abhyāsopacārād iti etad | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28116345 (0.045): tathā satīti/ ātmānyatve sati / jñānakāraṇamanassaṃyogāśrayatvamityuktau carmaṇaḥ ātmānyatvāt | Arcata: Hetubindutika (arhebt2u.htm.txt) 12105658 (0.046): 'pi tādṛśasyātādṛśādapi bhāvaḥ samāśaṅkyate yathāparidṛṣṭādanyatvena | / tatra yo 'sāvagnyādisāmagrījanyo dhūmaviśeṣa ekadā niścitastadapekṣayā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17318942 (0.046): pratyakṣānupalambhābhyāṃ niścitarūpatve 'pi tādṛśasyātādṛśād api bhāvaḥ / samāśaṅkyate yathāparidṛṣṭād anyatvena | tatra yo 'sāv | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4164734 (0.047): punarunnītasyaivānyārthatvam, na pūrvasya- iti cet | | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529669 (0.048): gṛhītuṃ vā tato nityo 'viṣayatvāpṛthaktvataḥ // SamUpad_I,16.42 // / ātmārthatvāc ca sarvasya nitya ātmaiva kevalaḥ / | Candrakirti: Prasannapada (canprasu.htm.txt) 25823618 (0.049): anyatvena vā? tatra ekatve nāsti saṃsargaḥ | na hi ekakaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28116357 (0.051): jñānakāraṇamanassaṃyogāśrayatvamityuktau carmaṇaḥ ātmānyatvāt / jñānakāraṇībhūtaḥ yaḥ carmamanassaṃyogaḥ tadāśrayatvācca | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11244596 (0.051): siddham / arthavattvaṃ kāryakāraṇabhāvaḥ / pārārthyaṃ saṃhatyakāriṇāṃ / parārthatvāt / ata evānyatvam / | Arcata: Hetubindutika (arhebt2u.htm.txt) 12115228 (0.051): kuta etat? | tasmiṃ dṛśyamāne vastuni dṛṣṭatadanyatvena tasyānyasya / tatrāparicchidyamānasyānyatvaṃ tadanyatvaṃ dṛṣṭāt tadanyatvaṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17328604 (0.051): etat? | tasmiṃ dṛśyamāne vastuni dṛṣṭatadanyatvena tasyānyasya / tatrāparicchidyamānasyānyatvaṃ tadanyatvaṃ dṛṣṭāt tadanyatvaṃ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20917324 (0.052): bahuvrīhau pūrvapadībhavato 'nyanirapekṣatvādbhavatyanijiti 2 dhyeyam/ 3 | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6248634 (0.053): atrānyatvādyāropānuktasyāpi tadviṣayalāvaṇyasya niṣedhavyañjanā / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531781 (0.053): saṃbhāvyo gocare śabdaḥ pratyayo vā na cānyathā / / na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 // | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2976471 (0.053): nanu saṃrādhyasaṃrādhakabhāvābhyupagamātparetarātmanoranyatvaṃ syāditi / / netyucyate | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12032100 (0.055): praśrabdhiḥ sukhaṃ [prajñā] samādhiś ceti. praśrabdhisukhayor ananyatve / katham eṣāṃ paṃcatvaṃ syāt. arthāntaratve ca sati kāyikam eva sukhaṃ triṣv | |
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527297 (0.046): aprāṇo hy amanāḥ śubhra iti cātharvaṇe vacaḥ // SamUpad_I,13.12 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528059 (0.060): aprāṇo hy amanāḥ śubhra iti satyaṃ śruter vacaḥ // SamUpad_I,14.38 // | |||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 456158 (0.064): tatkathametadityata āha dehātmatvamiti // / dehātmatvaṃ yadi ... // MAnuv_3,2.61c // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12534564 (0.057): padārthājñānabuddhasya vākyārthānubhavārthinaḥ // SamUpad_I,18.226 // / ataḥ sarvam idaṃ siddhaṃ yat prāg asmābhir īritam // SamUpad_I,18.227 // | ||||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1403991 (0.0): tatrāśaṅkye kilottaṅkena gṛhītam amṛtam13 / / yathā karmanāśabhayāj jantor ātmajñānāgrahas | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532720 (0.031): dhanī gomān yathā tadvad deho 'haṃkartur eva ca // SamUpad_I,18.93 // / buddhyārūḍhaṃ sadā sarvaṃ sāhaṃkartrā ca sākṣiṇaḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528769 (0.053): sa evātmā samo draṣṭā sarvabhūteṣu sarvagaḥ // SamUpad_I,15.34 // / ātmabuddhimanaścakṣurviṣayālokasaṃgamāt / | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17844352 (0.028): viśvanāthaḥ : tarhi kena sādhanenaivaṃ prāpyata ity ata āha bhaktyā tv iti / | śakyo 'ham iti ca | yad vayalopāvārya | yadi nirvāṇa mokṣecchā bhavet, | Bhagavadgita 11 (bhg4c11u.htm.txt) 14668192 (0.028): viśvanāthaḥ : tarhi kena sādhanenaivaṃ prāpyata ity ata āha bhaktyā tv iti / | śakyo 'ham iti ca | yad vayalopāvārya | yadi nirvāṇa-mokṣecchā bhavet, | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7152599 (0.039): na hi svayaṅkṛtaṃ saḍketamagrāhayitvā paro vyavahārayituṃ śakyate / | Valmiki: Ramayana, 7. Uttarakanda (ram_07_u.htm.txt) 22246426 (0.049): 7.017.025c tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ / 7.017.026a na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1389322 (0.055): prāpnotītyarthaḥ / bhaktyā tv anannyayā śakya ityanenāikārthyāt / bhaktiś | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5047384 (0.061): *{7/245: E2: 'bhidhānārthaśakyo}* / *{7/246: E2: 5,423; E6: 3,34}* / *{7/247: E2 om. bhavati}* | |||||||||||||||
Asvaghosa: Saundarananda (asvsau2u.htm.txt) 11482852 (0.057): adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526476 (0.056): SamUpad_I,10.7 // / sadā ca bhūteṣu samo 'ham īśvaraḥ kṣarākṣarābhyāṃ paramo hy athottamaḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526667 (1.192): saṃprasāde dvayāsattvāc cinmātraḥ sarvago 'dvayaḥ // SamUpad_I,11.4 // | ||||||||||||||||||||
Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23757245 (0.064): sacandrā yamavasuvaruṇā hyagnayaḥ sarvapālāḥ / / brahmādyāḥ sthāvarāntā dvijakhagamahitā mūrtimanto hyamūrtāḥ te sarve | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526610 (0.063): SamUpad_I,10.14 // / iti dṛśiprakaraṇam // SamUpad_I,10 // / īkṣitṛtvaṃ svataḥsiddhaṃ jantūnāṃ ca tato 'nyatā / | ||||||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19460773 (0.063): avastubhūtaḥ, vandhyātanayavat / na kaścidviṣayo 'syāstīti bhāvaḥ / / katham? mṛgyamāṇo vicārataḥ nirūpaṇataḥ // | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2942343 (0.028): hyajaḥ "ākāśavatsarvagataśca nityaḥ" "sa vā eṣa mahānaja ātmājaro 'maro / 'mṛtaḥ" "na jāyate mriyate vā kadācit" "avyakto" | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956673 (0.039): 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3255100 (0.039): 'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2996376 (0.039): mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'yatra tvasya | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16076348 (0.039): 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2981327 (0.039): tathāhyupasaṃharati 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530981 (0.040): svātmastho nirguṇaḥ śuddho buddho muktaḥ svato hi saḥ // SamUpad_I,17.57 / ajo 'haṃ cāmaro 'mṛtyur ajaro 'bhaya eva ca / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212208 (0.042): sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028202 (0.042): sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai janaka | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028227 (0.042): sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24117478 (0.054): 'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8556187 (0.054): tathāhyupasaṃharati 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27217090 (0.054): hyajaḥ "ākāśavatsarvagataśca nityaḥ" "sa vā eṣa mahānaja ātmājaro 'maro / 'mṛtaḥ" "na jāyate mriyate vā kadācit" "avyakto" | ||||||||
Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767765 (0.018): na strī na pumān na na puṃsakaṃ | na ca + ahaṃ | na mama | na ca apy | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3767800 (0.018): pumān na na puṃsakaṃ na ca + ahaṃ na mama na ca + apy anyasya kasya cit || | Siva-Upanisad (sivup_au.htm.txt) 26203171 (0.031): dvayaṃ devatva-mokṣāya $ mame7ti na mame7ti ca & / mame7ti badhyate jantur % na mame7ti vimucyate // 7.114 // | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8160632 (0.036): etac chrutvā tamāha sma tamāsnayasi cenmama / / tato 'haṃ tava dāsyāmi dhanaṃ vaidyasya tasya ca // SoKss_10,5.182 // | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3330488 (0.042): kiṃ kasmānme mamaitadupatapanamupatapasi sa tvaṃ he roga yo 'haṃ yajño | Mahavastu-Avadana (mhvastuu.htm.txt) 18791545 (0.042): yathāhaṃ bhavati nigṛhṇeyaṃ tato tvaṃ mama śiṣyā | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22512455 (0.045): etaddha sma vai tadvidvāñcyāparṇaḥ sāyakāyana āha yadvai ma idaṃ karma / samāpsyata mamaiva prajā salvānāṃ rājāno'bhaviṣyanmama brāhmaṇā mama | Visnudharmah (vdhapadu.htm.txt) 1131409 (0.052): patyur me nāsti saṃtatiḥ__Vdha_089.024 / sāham ārādhya govindaṃ__Vdha_089.024 | Narayana: Hitopadesa (hitop_u.htm.txt) 13479494 (0.052): atha tayoktam-anabhijño 'si | yo 'sau mama prāṇeśvaro, yena mamākaumāraṃ | Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24431493 (0.053): * evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt // MrgTV_1,2.13:23 | Bhiksunivinaya (bhivin_u.htm.txt) 27872572 (0.054): pratyodhāvita | āha | nāhaṃ pratyodhāvitā api tu mama devaro | Maitrayani-Samhita (maitrs_au.htm.txt) 10016785 (0.056): bhrājyā bhrājasa evam ahaṃ bhrājyā bhrājiṣīya taveva me bhrājamānasya | Divyavadana (divyav_u.htm.txt) 21651474 (0.056): kanyā? sa prāha mama deva/ / 463.008. kasmānmama na dīyate? dīyatāṃ mahyam/ | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13825650 (0.057): mama śītāṃśudarśanaḥ HV_47.31d / mama saṃdūṣitaṃ tvayā HV_73.21b / mama sthānam idaṃ kāryaṃ HV_86.30a | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6402402 (0.057): BhP_10.64.017/1 tāṃ nīyamānāṃ tat svāmī dṛṣṭrovāca mameti tam / BhP_10.64.017/3 mameti parigrāhy āha nṛgo me dattavān iti | % Mahabharata: Adiparvan (mbh_01_u.htm.txt) 22650630 (0.057): 01,096.053e@055_0037 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi / 01,096.053e@055_0038 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12061969 (0.057): te hocuḥ | kasya na idam bhaviṣyatīti te mama mametyeva na sampādayāṃ | ||||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25522317 (0.050): brahmaivāvyabhicāribhyāṃ sarvaheturvikāravat // / ' nāmaniruktena hi sarvapāpmāpādānatayasyodaya ucyate / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5874126 (0.060): 'sārvātmyasarvaduritavirahābhyāmihocyate / / brahmaivāvyabhicāribhyāṃ sarvaheturvikāravat // | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526103 (0.056): SamUpad_I,8.2 // / sadā ca bhūteṣu samo 'smi kevalo yathā ca khaṃ sarvagam akṣaraṃ śivam / | ||||||||||||||||||||
Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8168986 (0.057): yadi nākhaṇḍayiṣyaṃ tadidaṃ syānme na janma tat // SoKss_10,7.62 // | Nagarjuna: Bhavasamkrantiparikatha (reconstructed text) (bsa067_u.htm.txt) 25797023 (0.057): sbabhāvataḥ karma nāsti heturnāsti phalaṃ na ca / / na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam // 3 // | Sarvamatasamgraha (sarvmtsu.htm.txt) 21320718 (0.058): kiṃ cetanācetanātmakaṃ jagadastīti pṛṣṭo 'sau brūte-syādastīti | / asktitvenāniścitaṃ, janmādimattvādityarthaḥ | | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21944160 (0.041): tattadāsuṣuptau na paśyatīti yattatpaśyannevāluptajñāna eva sanna | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3256246 (0.041): tattadāsuṣuptau na paśyatīti yattatpaśyannevāluptajñāna eva sanna | Bhagavadgita (bhg4c__u.htm.txt) 17783555 (0.053): avidvāṃs tu svātmānam api santaṃ bhagavantaṃ na parśyati / | ato bhagavān paśyann api taṃ na paśyati | sa enam avidito na bhunakti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27093261 (0.053): avidvāṃs tu svātmānam api santaṃ bhagavantaṃ na parśyati | ato bhagavān / paśyann api taṃ na paśyati | sa enam avidito na bhunakti [BAU 1.4.15] iti | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10412286 (0.054): 12,306.070e na tu paśyati paśyaṃs tu yaś cainam anupaśyati | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20984644 (0.055): evety āyātam | tathā ca śrutiḥ -- yad vai tan na paśyati paśyan vai / draṣṭavyān na paśyati, na hi draṣṭur dṛṣṭorviparilopo vidyate (BṛhadU | Asanga: Mahayanasutralankara (asmahsuu.htm.txt) 4649806 (0.063): ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan | / paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ || Msa_11.48 || | Mahayanasutralamkara (bsa030_u.htm.txt) 6499883 (0.063): ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan / / paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ // MSA_11.48 // | |||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530086 (0.047): idaṃ viditvā paramaṃ hi pāvanaṃ na lipyate vyoma iveha karmabhiḥ // / SamUpad_I,16.71 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526850 (0.039): viparītam ato 'nyad yat tyajet tat sakriyaṃ tataḥ // SamUpad_I,11.16 // / itīkṣitṛtvaprakaraṇam // SamUpad_I,11 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526325 (0.063): evaṃ vijñānakarmatvaṃ bhūmno nāstīti gamyate // SamUpad_I,9.9 // / iti sūkṣmatāprakaraṇam // SamUpad_I,9 // / dṛśisvarūpaṃ gaganopamaṃ paraṃ sakṛdvibhātaṃ tv ajam ekam akṣaram / | |||||||||||||||||||
Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14625870 (0.061): arthaḥ / astv atadrūpatvam anyatvaṃ tu kasmād i .. .. .. /// / 4 /// d. vānyatvalakṣaṇam ity arthaḥ / ākārāntaravat* / ṣaṣṭhyarthe vatiḥ | Candrakirti: Prasannapada (canprasu.htm.txt) 25857895 (0.064): anyatvaṃ syāt, tadā anyatvād ghaṭotpāde paṭāvināśavat pūrvasyātmanā | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3117906 (0.064): tatsaṃsargābhyāṃ cānyatvāt // / tato 'nyatve tatsaṃsargayoḥ kutastadīyatvamiti cet / svabhāvādeveti | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526225 (1.192): aham ekaḥ sadā sarvaś cinmātraḥ sarvago 'dvayaḥ // SamUpad_I,9.3 // | ||||||||||||||||||||
Gautama: Nyayasutra (nysvbh1u.htm.txt) 26493638 (0.058): NyS_2,1.8 : pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddheḥ || / pratyakṣādīnāṃ pramāṇatvaṃ nāsti traikālyāsiddheḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2392022 (0.061): prayogastupratyakṣādayo na pramāṇatvena vyavaharttavyāḥ kālatraye | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28127633 (0.063): nātivyāptiḥ/ cakṣurāderiva tatsannikarṣāderapi / pratyakṣapramāhetutvāt pramāṇalakṣaṇasya vyāpāreṣu sannikarṣādiṣu | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11660797 (0.064): caitāvatā teṣām apratyakṣabhāvaḥ. ataḥ pratyakṣādipramāṇaprāpto viṣayo | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527005 (0.013): nityamuktas tathā śuddhaḥ so 'haṃ brahmāsmi kevalaḥ // SamUpad_I,12.11 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526610 (0.039): vimucyate 'smin yadi niścito bhaven na lipyate vyomavad eva karmabhiḥ // / SamUpad_I,10.14 // / iti dṛśiprakaraṇam // SamUpad_I,10 // / īkṣitṛtvaṃ svataḥsiddhaṃ jantūnāṃ ca tato 'nyatā / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525610 (0.063): mandīkaraṇabhāvāc ca garbhādeḥ śātanāt tathā // SamUpad_I,1.26 // / iti caitanyaprakaraṇam // SamUpad_I,1 // | |||||||||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14609370 (0.059): kasmāt punar bhedābhedāv ekātmakau na syātām ity āha anyonye[106.3]ti | ||||||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7919911 (0.048): 03327 na anyo anubhāvyas tena asti tasya na anubhavo paraḥ | Pramanavartika (pramanvu.htm.txt) 22495960 (0.048): nānyo 'nubhāvyastenāsti tasya nānubhavo 'paraḥ / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11656237 (0.048): iti. grāhyalakṣaṇāyogāt tāvan nānyo 'nubhāvyo 'sti. ata eva tasyā / nānubhavo 'paraḥ. tenāpi tadgrahaṇānupapatteḥ. ataḥ svaprakāśā dhīr evaikā | Candrakirti: Prasannapada (canprasu.htm.txt) 25803062 (0.055): athāpi syāt anubhava eṣo 'smākamiti, etadapyuktam | yasmādanubhava eṣa | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21006874 (0.063): ananubhavasyānyathāsiddhimāśaṅkya nirāha naceti // kiṃ rūpānubhavo / netyucyate atha dravyānubhavaḥ/ ādya āha tvanmata iti// rūpaṃ 4 | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23198535 (0.064): iva tamasa iva cātyantābhāvāt tat-tad-anubhavo nāsty eva | / yat tu bhagavati duḥkha-sambandhaṃ parijihīrṣanto'pi kecid evaṃ vadanti, | |||||||||||||||
Vasubandhu: Vimsatika vijnaptimatratasiddhi (= Vvs) (vasvvmsu.htm.txt) 13739133 (0.043): paramāṇubhyo 'nyaḥ piṇḍa iṣyate yasya te syātāṃ | nety āha | / anyo na piṇḍaś cen na tasya te || 14 || | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530727 (0.052): bodhasyātmasvarūpatvān na bodho 'nyas tatheṣyate // SamUpad_I,17.40 // | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526698 (0.013): sākṣī cetāguṇaḥ śuddho brahmaivāsmīti kevalaḥ // SamUpad_I,11.6 // | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4947384 (0.015): *{2/235: E1,6; E2,4,5: vede}* / *{2/236: E2,4: punaḥśrutir iti}* | Harivamsa (complete) (hv_cumiu.htm.txt) 16375865 (0.021): mahāśmasaṃghātavatī HV_App.I,18.178a / mahāśrutiś citraśirā HV_App.I,42B.2678a | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1408361 (0.023): jñānajā tu siddhir brahmalokā(dāv a)pi5 bhavati / / śrutir api tad yo yo devānāṃ6 pratyabuddhyata sa eva tad abhavat | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 1, (jsbh1-1u.htm.txt) 17236132 (0.025): ataeva ' yasya niḥśrvasitaṃ vadā' iti śrutirapi / niḥśrvāsavadaprayatnasiddhatvaṃ vadati; vedasya | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15560675 (0.026): ākhyāyikānirvṛttaṃ tvarthamākhyāyikāto 'pasutya śrutiḥ svamukhenaivā'caṣṭe | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4945581 (0.029): *{2/189: E2: 3,8; E4: 3,2; E5: 2,410; E6: 1,95}* / ekasyaivaṃ punaḥśrutir aviśeṣād anarthakaṃ hi syāt // MS_2,2.2 // | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1501860 (0.041): 08,049.049a na tv etat pratisūyāmi na hi sarvaṃ vidhīyate / 08,049.049b*0698_01 śrutir dhāryeyam ity eke vadanti bahavo janāḥ | Vacaspati: Bhamati (vacbhamu.htm.txt) 25607280 (0.044): upapūrvamapītyeke bhāvamaśanavattaduktam / / śrutistāvatsarasato 'saṅkacadvṛttirbrahmacārimātrasya | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1418790 (0.048): 5. ... praviṣṭa va/la / 6. śrutirjavinātmanā^ va / 7. ityāha // 5 la/va | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4934696 (0.049): *{1/594: E4 (Fn.): stāvakas tasmād}* / *{1/595: E4 (Fn.): śrutir iti nārthavādatvāt}* | |||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528038 (0.040): nordhvaṃ nādhas tiro vāpi niṣkalasyāguṇatvataḥ // SamUpad_I,14.36 // / cinmātrajyotiṣo nityaṃ tamas tasmin na vidyate / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527351 (0.057): nityamuktasya śuddhasya buddhasya ca sadā mama // SamUpad_I,13.16 // | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709138 (0.048): pūrvāparabāhyābhyantarabhedavivarjitaṃ sabāhyābhyantaramajaṃ neti / netyasthūlamanaṇvajamajaramabhayamamṛtamityevamādyāḥ śrutayo niścitārthāḥ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527775 (0.060): kartṛkarmaphalābhāvāt sabāhyābhyantaraṃ hy ajam / / mamāhaṃ ceti yo bhāvas tasmin kasya kuto bhavet // SamUpad_I,14.18 // | Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26453585 (0.063): tasyasabāhyābhyantaramajamātmatattvaṃ prakāśate svayameva //26// | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525728 (0.046): aprāṇo hy amanāḥ śubhra iti cānarthakaṃ vacaḥ // SamUpad_I,3.4 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528059 (0.056): aprāṇo hy amanāḥ śubhra iti satyaṃ śruter vacaḥ // SamUpad_I,14.38 // | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528046 (0.064): kathaṃ kāryaṃ mamaivādya nityamuktasya śiṣyate // SamUpad_I,14.37 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527161 (0.057): vidyāvidye tato na staś cinmātrajyotiṣo mama // SamUpad_I,13.2 // / nityamuktasya śuddhasya kūṭasthasyāvicālinaḥ / | ||||||||||||||||||||
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12166767 (0.034): śuddho 'ham asmi / 8.1.69.1 brahmāham asmi harir asmi | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956672 (0.058): 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3255099 (0.058): 'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2981327 (0.058): tathāhyupasaṃharati 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2996375 (0.058): mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'yatra tvasya | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16076347 (0.058): 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2942343 (0.058): hyajaḥ "ākāśavatsarvagataśca nityaḥ" "sa vā eṣa mahānaja ātmājaro 'maro / 'mṛtaḥ" "na jāyate mriyate vā kadācit" "avyakto" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212207 (0.059): sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma | | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526374 (0.064): puras tiraś cordhvam adhaś ca sarvataḥ supūrṇabhūmā tv aja ātmani sthitaḥ / // SamUpad_I,10.2 // / ajo 'maraś caiva tathājaro 'mṛtaḥ svayaṃprabhaḥ sarvagato 'ham advayaḥ / | |||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531810 (0.0): sākṣāt sarvāntaraḥ sākṣī cetā nityo 'guṇo 'dvayaḥ // SamUpad_I,18.26 // | ||||||||||||||||||||
Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 426784 (0.022): tucchatāpterna bhāvo 'stu % nāsat sat sadasat katham ? // HSvs_[4.2]254 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvriu.htm.txt) 956515 (0.022): nāsat sat sadasat katham ? HSvs_[4.2]254d | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1578476 (0.022): tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? // HSvs_[4.2]254 // | Ratnagotravibhaga (bsa073_u.htm.txt) 10452432 (0.027): yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato | Nagarjuna: Sunyatasaptati (bsa016_u.htm.txt) 2295966 (0.027): iṣṭāniṣṭaphalaṃ na syāttadbhāvo yadi nāsti vai // 43 // / saccāpyasti hyasaccāpi sadasaccāpi vidyate / | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4429606 (0.029): sac cāsac ca mamaivātmā sad asac caiva yat param // HV_104.22 // | Gautama: Nyayasutra (nystik_u.htm.txt) 2442526 (0.033): nāsanna sanna sadasat / | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175589 (0.033): sāṃkhyadarśane satkāryaṃ bauddhādīnāmasatkāryam / yadi sadasanna / bhavatyasatsanna bhavatīti vipratiṣedhastatrāha / | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 985312 (0.034): / yat trikālātītaṃ tasya sadasattvamapi nāsti / yasya nāsti sadasattvaṃ / tasya nāstyutpādaḥ / yasya nāstyutpādastasya nāsti svabhāvaḥ yasya nāsti | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8752708 (0.034): AbhT_2.28a/. na sanna cāsatsadasanna ca tannobhayojjhitam / | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495867 (0.034): na sat nāsat na sadasat na cāpyanubhayātmakam" | iti śāstram || ||" | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064914 (0.034): tacca kāryaṃ sat nāsat na sadasat nānirvacanīyam atyantāsattve sikatābhyo | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18332803 (0.035): nanvevaṃ sati kiñcitsadeva kiñcit asadeva sadasattu na kimapi syāt / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24819324 (0.035): 4.1.48: nāsanna sanna sadasat, sadasatorvaidharmayāt | Vacaspati: Bhamati (vacbhamu.htm.txt) 25500061 (0.035): tasmānna sat, nāsat, nāpi sadasat parasparavirodhāt, | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3301050 (0.035): dharmadvayaṃ parityajya na sat nāpyasaditi sadasadanirvacaniyaṃ prapañca | Candrakirti: Prasannapada (canprasu.htm.txt) 25835087 (0.041): sadasatsadasacceti nobhayaṃ ceti kathyate | | Mrgendragama (=Mrgendra-Tantra) (mrgt14pu.htm.txt) 3604524 (0.046): naikatra tadapekṣātaḥ sthitamevobhayaṃ tataḥ / / atha cetsadasadbhāvaḥ sadāyuktataro mataḥ // MrgT_1,2.19 // | Mrgendragama (=Mrgendratantra), 1. Vidyapada (Mula text only.) (mrgt1mau.htm.txt) 14522610 (0.046): naikatra tadapekṣātaḥ $ sthitamevobhayaṃ tataḥ & / atha cetsadasadbhāvaḥ % sadāyuktataro mataḥ // MrgT_1,2.19 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529535 (0.050): bhāvābhāvānabhijñatvaṃ lokasya syān na ceṣyate // SamUpad_I,16.32 // / sad asat sadasac ceti vikalpāt prāg yad iṣyate / | |
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531812 (0.061): sākṣāt sarvāntaraḥ sākṣī cetā nityo 'guṇo 'dvayaḥ // SamUpad_I,18.26 // / saṃnidhau sarvadā tasya syāt tadābho 'bhimānakṛt / | ||||||||||||||||||||
Bharata: Natyasastra (bharnatu.htm.txt) 27978380 (0.048): gatiprācārastu mayodito 'yaṃ noktaśca yaḥ so 'rthavaśena sādhyaḥ / | Brhaspatismrti (brhasp_u.htm.txt) 11231216 (0.056): [1.18 kraya.vikraya.anuśayaḥ] / BP1.18.001a/ samāsena^uditas tu eṣa samaya.ācāra.niścayaḥ / | Visnu-Purana (visnup_u.htm.txt) 10123089 (0.060): vijñānamadvaitamayaṃ tadbhāgonyo mayoditaḥ // ViP_1,22.48 // | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528280 (0.055): SamUpad_I,14.50 // / iti svapnasmṛtiprakaraṇam // SamUpad_I,14 // / nānyad anyad bhaved yasmān nānyat kiṃcid vicintayet / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529126 (0.029): jñātātmoktaḥ svarūpeṇa jyotiṣā vyañjayan sadā // SamUpad_I,16.4 // / vyañjakas tu yathāloko vyaṅgyasyākāratāṃ gataḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531176 (0.062): avijñātādiśāstrāc ca naiva jñeyo hy ato 'nyathā // SamUpad_I,17.70 // / sarvasyātmāham eveti brahma ced viditaṃ param / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525431 (0.056): nirvikārātmabuddhiś ca vidyetīha prakīrtitā // SamUpad_I,1.12 // / ahaṃ kartā mamedaṃ syād iti karma pravartate / | ||||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24216678 (0.045): hānamanuṣṭhānam, upādeyasya copādānam | tato / heyopādeyayorhānopādānalakṣaṇānuṣṭhitiḥ siddhirucyate | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24493317 (0.048): puruṣārtho heyopādeyahānopādānalakṣaṇa upayogo vyāpāraḥ | so 'syāstīti | |||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24498912 (0.045): anuṣṭhānam, upādeyasya ca upādānam. tato heyopadeyayor / hānopādānalakṣaṇānuṣṭhitiḥ siddhir ity ucyate. | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18470186 (0.050): vyāvahārikaṃ heyopādeyopekṣaṇīyeṣv artheṣu hānopādānopekṣālakṣaṇam. | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24492413 (0.058): śramaḥ samyagjñāna iti | heyopādeyayor hānānopādānalakṣaṇaphalārthitaiva | ||||||||||||||||||
Rudrabhatta: Srngaratilaka (srngt_pu.htm.txt) 22879722 (0.050): hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati // ST_2.58e // (Skm 750) | Rudrabhatta: Srngaratilaka (srngt_su.htm.txt) 2327970 (0.050): hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati ST_2.58ed | Rudrabhatta: Srngaratilaka (srngt_vu.htm.txt) 13885510 (0.050): avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ % hṛdayam adhunā kiñcit / kartuṃ mamānyad ihecchati // ST_2.58e // (Skm 750) | Rupa Gosvami (comp.): Padyavali (padyavlu.htm.txt) 7936001 (0.050): hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati ||334 || | |||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709138 (0.043): pūrvāparabāhyābhyantarabhedavivarjitaṃ sabāhyābhyantaramajaṃ neti / netyasthūlamanaṇvajamajaramabhayamamṛtamityevamādyāḥ śrutayo niścitārthāḥ | Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26454384 (0.044): janmanimittābhāvātsabāhyābhyantaramajam / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527277 (0.062): acakṣuṣṭvādiśāstroktaṃ sabāhyābhyantaraṃ hy ajam / / nityamuktam ihātmānaṃ mumukṣuś cet sadā smaret // SamUpad_I,13.11 // | Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27946999 (0.063): katham? nāsmin bāhyam ābhyantaraṃ vā janmādibhāvavikāro 'sty ato 'jaṃ / sabāhyābhyantarasarvabhāvikāravarjitam ityarthaḥ / | |||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709138 (0.048): pūrvāparabāhyābhyantarabhedavivarjitaṃ sabāhyābhyantaramajaṃ neti / netyasthūlamanaṇvajamajaramabhayamamṛtamityevamādyāḥ śrutayo niścitārthāḥ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527277 (0.060): acakṣuṣṭvādiśāstroktaṃ sabāhyābhyantaraṃ hy ajam / / nityamuktam ihātmānaṃ mumukṣuś cet sadā smaret // SamUpad_I,13.11 // | |||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145063 (0.042): na ca parādātmano 'nyo 'sti draṣṭā nānyadato 'sti draṣṭṛ nānyadato | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531176 (0.062): avijñātādiśāstrāc ca naiva jñeyo hy ato 'nyathā // SamUpad_I,17.70 // / sarvasyātmāham eveti brahma ced viditaṃ param / | ||||||||||||||||||||
Candrakirti: Prasannapada (canprasu.htm.txt) 25832544 (0.001): nirmamo nirahaṃkāro yaśca so 'pi na vidyate | / nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati || 3 || | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6621884 (0.001): nirmamo nirahaṃkāro yaśca so 'pi na vidyate / / nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati // Mś_18.3 // | Nagarjuna: Mulamadhyamakakarika (nagmmk_u.htm.txt) 5509892 (0.001): nirmamo nirahaṃkāro yaś ca so 'pi na vidyate / / nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati // MMK_18.3 // | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2280875 (0.060): na dvitīyo mamāstīti yaḥ paśyati sa paśyati // Mo_4 | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1556439 (0.060): na dvitīyo mamāstīti yaḥ paśyati sa paśyati // Mo_4,22.30 // | Candrakirti: Prasannapada (canprasu.htm.txt) 25832568 (0.063): evamasaṃvidyamānasvarūpaṃ nirmamaṃ nirahaṃkāraṃ ca paśyati, sa tattvaṃ na | |||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10328123 (0.036): 12,152.020c yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28961298 (0.043): nāsti mṛtyubhayaṃ caiva LiP_1,36.80c / nāsti mṛtyubhayaṃ dvija LiP_1,35.26d | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527158 (0.040): vidyāvidye tato na staś cinmātrajyotiṣo mama // SamUpad_I,13.2 // / nityamuktasya śuddhasya kūṭasthasyāvicālinaḥ / | ||||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19787510 (0.062): 03,003.003a parityaktuṃ na śaknomi dānaśaktiś ca nāsti me / 03,003.003c katham atra mayā kāryaṃ bhagavāṃs tad bravītu me | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527346 (0.064): ity etad yāvad ajñānaṃ tāvat kāryaṃ mamābhavat / / nityamuktasya śuddhasya buddhasya ca sadā mama // SamUpad_I,13.16 // | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527298 (0.056): acakṣuṣṭvādiśāstrāc ca nendriyāṇi sadā mama / / aprāṇo hy amanāḥ śubhra iti cātharvaṇe vacaḥ // SamUpad_I,13.12 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525728 (0.060): aprāṇo hy amanāḥ śubhra iti cānarthakaṃ vacaḥ // SamUpad_I,3.4 // | |||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21214703 (0.064): tadvattayānupalabhyamānatvahetora 1 nekāntikatvam / śabdasadbhāvakālepi | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212209 (0.058): sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028203 (0.058): sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai janaka | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028228 (0.058): sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai | ||||||||||||||||||
Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1383003 (0.030): jyāyo 'sti kaścit yasmād aparaṃ yasmād anyat kiṃcid api paraṃ nāsti kenāpi | Candrakirti: Prasannapada (canprasu.htm.txt) 25823090 (0.033): tadetadanyadanyatpratītya anyadbhavati | anyavastunaḥ ṛte, ṛte 'nyataḥ, / vinā anyat, anyadanyanna bhavati | yacca paṭākhyaṃ vastu anyad ghaṭākhyaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25823256 (0.033): tasmādanyadbhavatīti bruvatā yadapekṣya yadanyat, tatastadanyanna / bhavatīti sphuṭamabhyupetaṃ bhavati || | Candrakirti: Prasannapada (canprasu.htm.txt) 25823282 (0.035): na saṃbhavati vaktum yasmādanyatpratītya anyadanyadbhavatīti, tasmādeva | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529058 (0.036): sudṛṣṭaśāstrānumitibhya īritaṃ vimucyate 'smin yadi niścito naraḥ // / SamUpad_I,15.54 // / iti nānyadanyatprakaraṇam // SamUpad_I,15 // | Tarkasastra (reconstructed text) (Tś) (bsa069_u.htm.txt) 7726473 (0.038): anyaccānyasmānnānyadityananyatvam / (Tś 6) yadyanyadanyasmādanyat, tato / 'nyanna bhavet / yathā manuṣyo goranyo na gaurbhavati, | Bhagavadgita (bhgsbh_u.htm.txt) 22915815 (0.047): sarvaṃ na tato 'nyat kiṃcid astīty evam ātma saṃsthaṃ manaḥ kṛtvā na | Candrakirti: Prasannapada (canprasu.htm.txt) 25823212 (0.048): anyatvaṃ bhavet | yaddhi yasmādanyat, tattena vināpi siddhayati | tadyathā | Nagarjuna: Madhyamakasastra (Karika only!) (bsa027_u.htm.txt) 6621177 (0.050): yatpratītya ca yattasmāttadanyannopapadyate // Mś_14.5 // / yadyanyadanyadanyasmādanyasmādapyṛte bhavet / | Tarkasastra (reconstructed text) (Tś) (bsa069_u.htm.txt) 7726492 (0.050): yadyanyadanyasmādanyat, tadā tadekaṃ bhavet / yadyekaṃ tato nānyat, / tatkimucyate mamānyaditi / ataścaitanyāyyamiti / ahaṃ nyāyamavalambya | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11105799 (0.053): someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.27d / yasmāt paraṃ nānyad asti praśastaṃ BrP_130.28a | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527513 (0.055): saṃnyāsibhyaḥ pravaktavyaḥ śāntebhyaḥ śiṣṭabuddhinā // SamUpad_I,13.27 // / ity acakṣuṣṭvaprakaraṇam // SamUpad_I,13 // / svapnasmṛtyor ghaṭāder hi rūpābhāsaḥ pradṛśyate / | Visnudharmah (vdhapadu.htm.txt) 1113328 (0.055): sarvagaṃ taṃ namāmy aham__Vdha_070.070 / yasmān nānyat paraṃ kiṃcid__Vdha_070.071 | Visnudharmah (vdhasrtu.htm.txt) 13543182 (0.055): yasmād utpadyate kṛtsnaṃ__Vdha_096.001 / yasmān nānyat paraṃ kiṃcid__Vdha_070.071 | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10415156 (0.055): 12,308.177c nānyad anyad iti jñātvā nānyad anyat pravartate | Tarkasastra (reconstructed text) (Tś) (bsa069_u.htm.txt) 7726485 (0.057): 'nyanna bhavet / yathā manuṣyo goranyo na gaurbhavati, / yadyanyadanyasmādanyat, tadā tadekaṃ bhavet / yadyekaṃ tato nānyat, | Candrakirti: Prasannapada (canprasu.htm.txt) 25823158 (0.058): ghaṭaḥ syāt, tadā ko doṣa iti | ucyate / yadyanyadanyadanyasmādanyasmādapyṛte bhavet | | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2277347 (0.058): yasmād anyan na nāmāsti na bhūtaṃ na bhaviṣyati /" | Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1552560 (0.058): yasmād anyan na nāmāsti na bhūtaṃ na bhaviṣyati / | Bhagavadgita (bhg4c__u.htm.txt) 17879667 (0.058): jagat | kim anyat | kāraṇam asya nāsti anyat kiñcit | kintu kāma haitukam | |
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18321927 (0.060): svaprakāśamiti cenna / / anātvatvāt, ghaṭavat / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536642 (0.0): rūpasaṃskāratulyādhī rāgadveṣau bhayaṃ ca yat / gṛhyate dhīśrayaṃ tasmāj" | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536648 (0.0): rūpasaṃskāratulyādhī rāgadveṣau bhayaṃ ca yat / gṛhyate dhīśrayaṃ tasmāj / jñātā śuddho 'bhayaḥ sadā" // SamUpad_II | ||||||||||||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 410359 (0.050): kādācitkamakādācitkatvena viruddhaṃ anapekṣatvamapi sāpekṣatvena | | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27536672 (0.055): [KKS_84] ata eva pauruṣeyatvāpauruṣeyatve sāpekṣatvānapekṣatvakāraṇe | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27535975 (0.059): śabdasaṃbhavācchabdāpekṣaṃ syāt / / kimatastasya sāpekṣatvena? apramāṇaṃ syāt / | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8750027 (0.060): AbhT_1.184a/. yadvikalpānapekṣatvasāpekṣatve nijātmani / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5845752 (0.063): pramitāvanapekṣatve 'pyutpattau / pratyakṣāpekṣatvāttadvirodhādanutpattilakṣaṇamaprāmāṇyamiti cenna / | ||||||||||||||||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24778412 (0.063): yaddhi caitanyarahitaṃ na tadātmā ghaṭādivat //25// | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6868678 (0.058): nāyamāmtaivandharmā naivadharmā kartākartā śuddho 'śuddho baddho muktaḥ / sthito gata āgato 'sti nāstītyādivikalpaiḥ / | ||||||||||||||||||||
Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7009233 (0.064): ca śrutibhir api yato vāco nivartante aprāpya manasā saha | avacanenaiva | Bhagavadgita (bhg4c__u.htm.txt) 17845992 (0.064): paricchinna viṣayatvāt | yato vāco nivartante | aprāpya manasā saha iti | Bhagavadgita (bhg4c__u.htm.txt) 17855511 (0.064): sva prakāśa caitanya rūpatvāc ca yato vāco nivartante aprāpya manasā saha | Bhagavadgita 12 (bhg4c12u.htm.txt) 16978535 (0.064): paricchinna-viṣayatvāt | yato vāco nivartante | aprāpya manasā saha iti | Bhagavadgita 13 (bhg4c13u.htm.txt) 26723082 (0.064): sva-prakāśa-caitanya-rūpatvāc ca yato vāco nivartante aprāpya manasā saha | ||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528789 (0.032): vivicyāsmāt svam ātmānaṃ vidyāc chuddhaṃ paraṃ padam / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529333 (0.013): anyonyasminn asattvāc ca nāstīty etat trayaṃ tyajet // SamUpad_I,16.18 // / ātmabuddhimanaścakṣurālokārthādisaṃkarāt | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525980 (0.053): mayā tasmāt paraṃ brahma sarvajñaś cāsmi sarvagaḥ // SamUpad_I,7.1 // / yathātmabuddhicārāṇāṃ sākṣī tadvat pareṣv api / | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528738 (0.032): yathā tadvad ihātmānaṃ vidyāc chuddhaṃ paraṃ padam // SamUpad_I,15.32 // | ||||||||||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3651770 (0.063): prāgivārtho'prakāśaḥ syātprakāśātmatayā vinā / / na ca prakāśo bhinnaḥ syādātmārthasya prakāśatā // Ipk_1,5.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_au.htm.txt) 26656701 (0.063): prāgivārtho 'prakāśaḥ syāt $ prakāśātmatayā vinā & / na ca prakāśo bhinnaḥ syād % ātmārthasya prakāśatā // Ipk_1,5.2 // | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434139 (0.063): prāgivārtho 'prakāśaḥ syāt prakāśātmatayā vinā / / na ca prakāśo bhinnaḥ syād ātmārthasya prakāśatā // Ipk_1,5.2 // | ||||||||||||||||||
DANDIN: KAVYADARSA, Pariccheda 1 (dkavy1au.htm.txt) 14216606 (0.064): tad-rūpā hi padā3-sattiḥ % sā3nu-prā3sā rasā3-vahā // 1.52 // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10938898 (0.0): katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985060 (0.0): tathāhi śrutiḥ 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16067527 (0.0): ayam aparaḥ karmakṣayavyapadeśo bhavati - 'bhidyate / hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Bhagavadgita (bhg4c__u.htm.txt) 17760887 (0.0): kurute tathā tat kāraṇājñāna vināśena vināśayatīty arthaḥ | tathā ca / śrutiḥ / bhidyate hṛdaya granthiś chidyante sarvasaṃśayāḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17784473 (0.0): 'vidyā granthiṃ vikiratīha somya [] brahma veda brahmaiva bhavati [] / bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | | Bhagavadgita 4 (bhg4c04u.htm.txt) 18521346 (0.0): kurute tathā tat-kāraṇājñāna-vināśena vināśayatīty arthaḥ | tathā ca / śrutiḥ - / bhidyate hṛdaya-granthiś chidyante sarvasaṃśayāḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094179 (0.0): brahma veda brahmaiva bhavati [] / bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ | | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13162817 (0.0): BhP_01.02.021/1 bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18423614 (0.0): BhP_11.20.030/1 bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627647 (0.0): bhagavattattvavijñānaṃ muktasaṅgasya jāyate // BhP_01.02.020 // / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2831042 (0.0): kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite // BhP_11.20.029 // / bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ / | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23128741 (0.0): DbhP_7,36.10 // / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 491537 (0.0): tatkathamanyathaivopapattirityata āha bhidyata iti // / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 491549 (0.0): kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // MAnuv_3,3.152 // / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895258 (0.0): kārasyānuṣaṅgikaṃ phalam āha / bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13900739 (0.0): bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | / kṣīyante cāsya karmāṇi mayi dṛṣṭe'khilātmani || [BhP 11.20.30] | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809166 (0.0): / na hi satyaṃ kvacin nivartate, nivartamānaṃ vā bhramajñānena / śrutayaś / ca bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27525521 (0.0): 'bhidyante hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; // | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27545381 (0.0): ‘bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2234544 (0.0): nanu tadā asya cetanasya kīdṛśī avasthā bhaviṣyatīty | atrāha / bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /" | |
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2627648 (0.025): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare // BhP_01.02.021 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 491550 (0.025): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare / | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13895259 (0.025): bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare || [BhP 1.2.21] | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10938899 (0.029): katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) ityuktvā | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985061 (0.029): tathāhi śrutiḥ 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) iti / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16067528 (0.029): hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) iti / | Bhagavadgita (bhg4c__u.htm.txt) 17760888 (0.029): bhidyate hṛdaya granthiś chidyante sarvasaṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti | | Bhagavadgita (bhg4c__u.htm.txt) 17784474 (0.029): bhidyate hṛdaya granthiś chidyante sarva saṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] | Bhagavadgita 4 (bhg4c04u.htm.txt) 18521347 (0.029): bhidyate hṛdaya-granthiś chidyante sarvasaṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094180 (0.029): bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ | / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] | Devigita (=Devibhagavata-Purana 7,31 - 40) (dbhp_dgu.htm.txt) 23128742 (0.029): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // Dg_6.11 = DbhP_7,36.11 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 491538 (0.029): bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // MAnuv_3,3.152 // | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809167 (0.029): ca bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya / karmāṇi tasmin dṛṣṭe parāvare (MU II.2.8)" "tam eva viditvātimṛtyum eti" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27525522 (0.029): 'bhidyante hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; // | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27545382 (0.029): ‘bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; // | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2234545 (0.029): bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāpare // Mo_3 | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3440682 (0.029): hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin / dṛṣṭe parāvare ityādibhir aikārthyāt smṛtisantānarūpaṃ darśanasamānākāraṃ" | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7134160 (0.029): midyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // | Bhagavata-Purana 1 (bhp_01u.htm.txt) 13162820 (0.040): BhP_01.02.021/1 bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / BhP_01.02.021/3 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare | ||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528283 (0.036): iti svapnasmṛtiprakaraṇam // SamUpad_I,14 // / nānyad anyad bhaved yasmān nānyat kiṃcid vicintayet / | ||||||||||||||||||||
Gautama: Nyayasutra (nysvbh1u.htm.txt) 26488249 (0.043): NyS_1,1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇās tadarthāḥ || / pṛthivyādīnāṃ yathāviniyogaṃ guṇā indriyāṇāṃ yathākramam arthā viṣayā | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22544286 (0.043): NyS_1,1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāstadarthāḥ // / pṛthivyādīnāṃ yathāviniyogaṃ guṇā indriyāṇāṃ yathākramamarthā viṣayā iti | Gautama: Nyayasutra (nystik_u.htm.txt) 2367293 (0.053): NyS_1,1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāstadarthāḥ // / kramaprāptamarthalakṣaṇamavatārayati bhāṣyakāraḥ hame tviti / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24816019 (0.059): 1.1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ / {artha(viṣaya)lakṣaṇam} | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22545594 (0.063): yathā ghrāṇādīnīndriyāṇi, gandhādaya indriyārthāḥ, pṛthivyādīni bhūtāni, | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277038 (0.060): puruṣasya sadājñātaviṣayatvaṃ tataś cāpariṇāmitvam iti. kiṃ ca parārthā / buddhiḥ saṃhatyakāritvāt, svārthaḥ puruṣa iti. tathā | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527562 (0.029): rūpādīn vyāpnuvac cittaṃ tannibhaṃ dṛśyate dhruvam // SamUpad_I,14.3 // / vyañjako vā yathāloko vyaṅgyasyākāratām iyāt / | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10487158 (1.788): pratyaktve kartṛtvaṃ syāditi cenna, karmādhyakṣaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13281689 (1.788): pratyaktve kartṛtvaṃ syāditi cenna, karmādhyakṣaḥ / | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26387325 (0.043): cikīrṣitṛtvaṃ caitat syān na kartṛtvaṃ punar bhavet // 1.334 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18325034 (0.051): syātkartṛniṣedhaikasvarūpatvayoravirodhaḥ, yadi tṛtīyādiviṣayatvameva / kartṛtvaṃ syāt / / na caitadasti / | Bhagavadgita (bhg4c__u.htm.txt) 17714926 (0.052): hanana kriyāyāḥ karmatvaṃ kartṛtvam api nāstīty arthaḥ | tatra hetur nāyam | Bhagavadgita 2 (bhg4c02u.htm.txt) 7270635 (0.052): hanana-kriyāyāḥ karmatvaṃ kartṛtvam api nāstīty arthaḥ | tatra hetur nāyam | |||||||||||||||
Sakyabuddhi: Pramanavarttikatika (sbpramvu.htm.txt) 14629036 (0.052): 7 /// cid āsattiviprakarṣābhāvāt* / sarvatra sarvavikalpahetutvaṃ syād iti / / na hy animittaṃ bhavad ity atra bāhyanimittābhāvād animittam iti | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528773 (0.013): sa evātmā samo draṣṭā sarvabhūteṣu sarvagaḥ // SamUpad_I,15.34 // / ātmabuddhimanaścakṣurviṣayālokasaṃgamāt / | ||||||||||||||||||||
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1415285 (0.059): tadbuddhaya iti / tasmin brahmaṇi buddhir yeṣāṃ te tadbuddhayaḥ11 / / tad brahmātmā yeṣāṃ te tadātmanaḥ / tasmin niṣṭhā tātparyaṃ | Vamana-Purana, Adhyayas 1-69 (vamp__u.htm.txt) 23763529 (0.060): yeṣāṃ mokṣyitāre vai teṣāṃ sāntirna vidyate // VamP_68.69 // | |||||||||||||||||||
Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11857586 (0.062): arthaviśeṣābhidyotako nāmasamūhaḥ śāstraṃ. kṣaṇikatvāt samuhānupapattir / iti cet. na. tadgrāhakabuddhirūpasamūhakalpanāt. śiṣyaśāsanāc chāstram | ||||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2118603 (0.062): dvitīye tvāpādakāsiddhiriti bhāvena tatsvarūpamāha tadabhāvo hīti // / tadabhāvo hi tadbhāvavirodhī na tato 'paraḥ // MAnuv_1,2.19cd // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12534902 (0.037): vicārahānāc ca tathaiva saṃsthitaṃ na cet tad iṣṭaṃ nitarāṃ sad iṣyate // / SamUpad_I,19.15 // / asatsamaṃ caiva sad ity apīti ced anarthavattvāt kharaśṛṅgatulyataḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12534902 (0.024): vicārahānāc ca tathaiva saṃsthitaṃ na cet tad iṣṭaṃ nitarāṃ sad iṣyate // / SamUpad_I,19.15 // / asatsamaṃ caiva sad ity apīti ced anarthavattvāt kharaśṛṅgatulyataḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2442526 (0.040): tadidaṃ phalaṃ niṣpatteḥ prāk / / nāsanna sanna sadasat / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18332804 (0.046): nanvevaṃ sati kiñcitsadeva kiñcit asadeva sadasattu na kimapi syāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18340606 (0.047): kāryaṃ tāvatkāraṇavyāpārātprāgapi sat / / asadakaraṇāt / / asaccet kāraṇavyāpārātpūrvaṃ nāsya sattvaṃ kartuṃ śakyam / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527401 (0.050): karmādhyakṣaś ca sākṣī ca cetā nityo 'guṇo 'dvayaḥ // SamUpad_I,13.19 // / na sac cāhaṃ na cāsac ca nobhayaṃ kevalaḥ śivaḥ / | Bhagavadgita (bhgsbh_u.htm.txt) 22907993 (0.051): sad utpattiṃ bruvatā 'sad eva sad bhavet | sac cāsad bhaved ity uktaṃ syāt | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 426785 (0.051): tucchatāpterna bhāvo 'stu % nāsat sat sadasat katham ? // HSvs_[4.2]254 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvriu.htm.txt) 956516 (0.051): nāsat sat jāyate yasmād HSvs_[6.2]441a / nāsat sat sadasat katham ? HSvs_[4.2]254d | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1578477 (0.051): tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? // HSvs_[4.2]254 // | Abhinavagupta: Tantraloka (tantralu.htm.txt) 8752708 (0.051): AbhT_2.28a/. na sanna cāsatsadasanna ca tannobhayojjhitam / | Madhyamakasalistambasutra (bsu023_u.htm.txt) 25495867 (0.051): na sat nāsat na sadasat na cāpyanubhayātmakam" | iti śāstram || ||" | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28064914 (0.051): tacca kāryaṃ sat nāsat na sadasat nānirvacanīyam atyantāsattve sikatābhyo | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2911175 (0.051): asanna jāyate bhāvo nāsanna sadasatkvacit / | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2926020 (0.051): sadasanna jāyate bhāvo nāsanna sadasatkvacit / | Gaudapada: Agamasastra (=Gaudapadakarika, Gaudapadiyakarika) (gaukarsu.htm.txt) 28585214 (0.051): sad asat sadasad vāpi GK_4.22c / sad asaddhetukaṃ tathā GK_4.40b | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23175590 (0.052): sāṃkhyadarśane satkāryaṃ bauddhādīnāmasatkāryam / yadi sadasanna / bhavatyasatsanna bhavatīti vipratiṣedhastatrāha / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24819324 (0.055): 4.1.48: nāsanna sanna sadasat, sadasatorvaidharmayāt | Ratnagotravibhaga (bsa073_u.htm.txt) 10452432 (0.055): yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato | Vacaspati: Bhamati (vacbhamu.htm.txt) 25500061 (0.055): tasmānna sat, nāsat, nāpi sadasat parasparavirodhāt, | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3301050 (0.055): dharmadvayaṃ parityajya na sat nāpyasaditi sadasadanirvacaniyaṃ prapañca | |
Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2241269 (0.062): tathā yat "sat na" bhavati | [...] jagadadhiṣṭhānatvāyogāt | tathā yat / "sadasat na" bhavati | ubhayadoṣaprasaṅgāt | tathā yat "abhāvaḥ na"" | Kanada: Vaisesikasutra (vaisessu.htm.txt) 4690592 (0.063): kriyāguṇavyapadeśābhāvāt prāgasat | KVs_9,1.1 | / sadasat | KVs_9,1.2 | | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 427407 (0.064): asadutpattir apy eva $ nāsyaiva prāg asattvataḥ & / kiṃ tv asat sad bhavaty evam % iti samyag vicāryatām // HSvs_[4.3]301 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1579097 (0.064): asadutpattir apy eva nāsyaiva prāg asattvataḥ / / kiṃ tv asat sad bhavaty evam iti samyag vicāryatām // HSvs_[4.3]301 // | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530738 (0.047): viṣayatvaṃ vikāritvaṃ nānātvaṃ vā na hīṣyate / / na heyo nāpy upādeya ātmā nānyena vā tataḥ // SamUpad_I,17.41 // | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5867154 (0.051): api cātaḥ sarveṣāmātmatvādeva na heyo nāpyupādeyaḥ / | |||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251532 (0.048): khalvapyavasthāntarasyāvasthāntaraṃ bhavatīti / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 455575 (0.053): tatkathaṃ dvaitāpattirityato muktyavasthetyuktam / / avasthaivaiṣā'tmano na tvātmaiva / | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529939 (0.031): aviveko 'py anādyo 'yaṃ saṃsāro nānya iṣyate // SamUpad_I,16.61 // / mokṣas tannāśa eva syān nānyathānupapattitaḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11251532 (0.056): khalvapyavasthāntarasyāvasthāntaraṃ bhavatīti / | |||||||||||||||||||
Markandeya-Purana, Adhyayas 1-93 (mkp1-93u.htm.txt) 17933356 (0.058): saṅgaḥ sarvātmanā tyājyaḥ sa cettyaktuṃ na śakyate / / sa sadibhaḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam // MarkP_37.23 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12533767 (0.047): nirduḥkhavācinā yogāt tvaṃśabdasya tadarthatā // SamUpad_I,18.169 // / pratyagātmābhidhānena tacchabdasya yutes tathā / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529926 (0.059): buddhir nānyo 'sti boddheti seyaṃ bhrāntir hi dhīgatā // SamUpad_I,16.60 / bodhasyātmasvarūpatvān nityaṃ tatropacaryate / | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12533767 (0.037): nirduḥkhavācinā yogāt tvaṃśabdasya tadarthatā // SamUpad_I,18.169 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23812247 (0.043): kuto vinigamanamiti cet / / sarvasyāpyātmārthatvāt / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529926 (0.046): buddhir nānyo 'sti boddheti seyaṃ bhrāntir hi dhīgatā // SamUpad_I,16.60 / bodhasyātmasvarūpatvān nityaṃ tatropacaryate / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525703 (0.048): ajñeyatve 'sya kiṃ taiḥ syād ātmatve tv anyadhīhnutiḥ // SamUpad_I,3.2 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531780 (0.059): na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 // | ||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530725 (0.063): bodhasyātmasvarūpatvān na bodho 'nyas tatheṣyate // SamUpad_I,17.40 // | ||||||||||||||||||||
Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15578858 (0.051): pradhānapuruṣasyordvayoryugapadbhoktṛtvamiti cet / / na, pradhānasya parārthyānupapatteḥ / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11286718 (0.060): ekasyeśvarasya yogino vecchāyogādanekaśarīratvam / tatparimitādayuktam / / pratiśarīraṃ vā pradhānaparikalpane pradhānānavasthā bhavati / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8641414 (0.061): annamayādayastu kośāḥ / tadgatānāṃ mayaṭāṃ ca vikārārthatvamityuktam / / tadayuktamityāha na ceti // prāyapaṭitamayaṭāṃ 'pṛthakkalpanā'; | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2129375 (0.063): nanūktamatra samanvayasthemne pradhānasyāśābdatvamatropapādyata iti, | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346854 (0.064): nanvetadayuktam / / pradhānādisattādenirtyatvāt / | ||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18341144 (0.020): nanu ca yeṣāṃ mate puruṣasya bhoga eva nāsti teṣāṃ kathaṃ mokṣaḥ / / bandhābhāvāt / | ||||||||||||||||||||
madhyantavibhagatika.html 19070851 (0.057): anyatheti yadi tasya sarvathābhāva eveṣyate na bandho na mokṣa iti / / bhrāntimātre'py asati sa:nkleśābhāvād bandho'pi nāsti / | ||||||||||||||||||||
madhyantavibhagatika.html 19070851 (0.047): anyatheti yadi tasya sarvathābhāva eveṣyate na bandho na mokṣa iti / | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28797755 (0.060): tatkṣayān muktir iṣyate // I.4 / anyathā na bandho na mokṣaḥ prasidhyed iti saṃkleśavyavadānāpavādadoṣaḥ | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529670 (0.046): gṛhītuṃ vā tato nityo 'viṣayatvāpṛthaktvataḥ // SamUpad_I,16.42 // / ātmārthatvāc ca sarvasya nitya ātmaiva kevalaḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529616 (0.031): avasthāntaravattve hi nāśo 'sya syān na saṃśayaḥ // SamUpad_I,16.38 // / mokṣo 'vasthāntaraṃ yasya kṛtakaḥ sa calo hy ataḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526605 (0.047): vimucyate 'smin yadi niścito bhaven na lipyate vyomavad eva karmabhiḥ // / SamUpad_I,10.14 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531425 (0.0): jñānaṃ jñeyaṃ tathā jñātā yasmād anyan na vidyate / / sarvajñaḥ sarvaśaktir yas tasmai jñānātmane namaḥ // SamUpad_I,17.87 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530988 (0.060): sarvajñaḥ sarvadṛk śuddha iti buddho na jāyate // SamUpad_I,17.58 // | ||||||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26816446 (0.040): bālendumauliṃ praṇato 'smi nityam BrP_110.159d / yair ahaṃ vardhito nityaṃ $ mātṛvat pitṛvat prabho & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11087758 (0.040): bālendumauliṃ praṇato 'smi nityam BrP_110.159d / yair ahaṃ vardhito nityaṃ mātṛvat pitṛvat prabho / | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5893198 (0.060): tātparyaikye 'pi yadi vākyabhedaḥ, kathaṃ tarhyarthaikatvādekaṃ vākyam / | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16676568 (0.064): ekārthyalakṣaṇamarthaikatvāddhi vākyamekamityuktam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2108531 (0.064): yathoktam / / arthaikatvādekaṃ vākyaṃ sākāṅkṣaṃ cedvibhāge syāditi / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11585845 (0.064): ekaṃ yajur iti yajuḥparimāṇajñāpanārtham uktam arthaikatvād ekaṃ vākyaṃ | |||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26167972 (0.061): 03218 pratipatti bhedas tu saṃketa bhedāt / na vācya bhedo asti / / 03219 nanu ca vācya viśeṣa abhāvāt saṃketa bhedo apy ayukto dvayor | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10344107 (0.0): 12,187.017c pralīyate codbhavati tasmān nirdiśyate tathā / 12,187.018a yena paśyati tac cakṣuḥ śṛṇoti śrotram ucyate | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 23989757 (0.048): raupavaditi / / yadi cakṣuḥ paśyati śrotraṃ śṛṇoti yāvanmano vijānāti kimeṣāṃ prāpto | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1968300 (0.061): laukikā vyavaharanti cakṣuḥ paśyati śrotraṃ śṛṇoti iti | / tadbhagavānapyanuvadati | kimiti rūpamātraṃ draṣṭavyaṃ nānyat | āha ca | ||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22940943 (0.048): śrotraṃ cakṣuḥ sparśanaṃ ca tvag indriyaṃ rasanaṃ ghrāṇam eva ca manaś ca | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530817 (0.0): yatkāmas tatkratur bhūtvā kṛtaṃ tv ajñaḥ prapadyate / | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4150013 (0.057): evaṃ tarhyanivartaka eveti cet? na,tasmāttatsarvamabhavat"(bṛ.u.1 / 4 / / 10) iti śruteḥ / / "bhidyate hṛdayagranthiḥ"(mu.u.2 / 2 / 8) "tatra ko mohaḥ" (īśā.7) ityādi" | ||||||||||||||||||||
Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24329568 (0.040): tathā ceyaṃ śrutirupapannā bhavatidṛṣṭerdraṣṭā śruteḥ śrotā"ityādyā /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4148926 (0.048): na hi gamireva gantuḥ svarūpaṃ chidirvā chettuḥ / / evaṃ tarhi dṛṣṭerdraṣṭā śruteḥ śrotā matermantā vijñātervijñātā, sa ātmeti | |||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24222457 (0.043): pratyakṣamātmasaṃvedanamucyate | evaṃ manyate yathā pradīpaḥ prakāśatayā / svarūpaṃ nivedayannātmaprakāśane na pradīpāntamapekṣate, tathā | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10920150 (0.047): nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526976 (0.052): kathaṃ syātāṃ tato nānya iṣyate 'nubhavas tataḥ // SamUpad_I,12.9 // | Tarkabhasa (bsa072_u.htm.txt) 16550908 (0.057): saṃvidyate yena rūpeṇa tatsvarūpamātmasvarūpasākṣatkāritvāt svasaṃvedanaṃ | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22825106 (0.061): tad yadi tāttvikaṃ, na tarhi guṇatrayopādānapūrvakaṃ, tato bhinnatvād / ātmasvarūpavat / na ca guṇatrayeṇa sahānyatamo 'pi sambandhopapadyate | Tarkabhasa (bsa072_u.htm.txt) 16549060 (0.062): yadyavisaṃvādalakṣaṇaṃ prāmāṇyaṃ tadā śrotrajñānasyādhigatārthāprāpakatvāt / kathaṃ prāmāṇyamini cet? na / arthasvarūpapratītirhi prāmāṇyam / tacca | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529710 (0.063): avidyādeḥ prasuptatvān na cānyo hetur iṣyate // SamUpad_I,16.45 // | ||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24498877 (0.030): puruṣasya arthaḥ puruṣārthaḥ. arthyata ity arthaḥ kāmyata iti yāvat. heyo / 'rtha upādeyo vā. heyo hy artho hāntum iṣyate, upādeyo 'pi upādātum. na ca | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5867154 (0.031): api cātaḥ sarveṣāmātmatvādeva na heyo nāpyupādeyaḥ / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24224266 (0.032): kasmāt punastadeva paramārthasat? ityāha arthetyādi | arthyata iti arthaḥ / heya upādeyaśca | heyo hi hātumiṣyate, upādeyaścopādātum | arthasya | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24513000 (0.032): arthakriyāsāmarthyalakṣaṇatvād vastunaḥ I 15 / arthyata ity arthaḥ | heya upādeyaś ca | heyo hi hātum iṣyate upādeyaś ca | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24216423 (0.037): puruṣasyārthaḥ puruṣārthaḥ | arthyate iti arthaḥ, kāmyate iti yāvat | heyo / 'rthaḥ, upādeyo vā | heyo hyartho hātumiṣyate, upādeyo 'pi upādātum | na | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529583 (0.047): viśuddhiś cāta evāsya vikalpāc ca vilakṣaṇāt / / upādeyo na heyo 'ta ātmā nānyair akalpitaḥ // SamUpad_I,16.36 // | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24499079 (0.058): astīti | yadi hātum iṣyamāṇo 'rthaḥ katham upādeyo 'rtha ity āha / upādeyo 'pīṣyate kevalam upādātum | na kevalaṃ heya iṣyate ity apiśabdaḥ | | ||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20776751 (0.014): 13,135.116c tattvaṃ tattvavid ekātmā janmamṛtyujarātigaḥ | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28938283 (0.041): janmamṛtyujarātigaḥ LiP_1,98.89b / janma vai jagatāṃ prabho LiP_1,42.31d | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15362696 (0.064): ṛṣirbrāhmaṇavijjiṣṇur $ janmamṛtyujarātigaḥ & | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7256460 (0.064): ṛṣirbrāhmaṇavijjiṣṇur janmamṛtyujarātigaḥ / | |||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20776750 (0.048): 13,135.116c tattvaṃ tattvavid ekātmā janmamṛtyujarātigaḥ | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530425 (0.0): yadāyaṃ kalpayed bhedaṃ tatkāmaḥ san yathākratuḥ / / yatkāmas tatkratur bhūtvā kṛtaṃ yat tat prapadyate // SamUpad_I,17.19 // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10486812 (0.027): dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13281344 (0.027): dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537560 (0.051): na / anityatvaparārthatvaprasaṅgāt / saṃhatatvāt [parārthatvam anityatvaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 510160 (0.052): svaprakāśamanātmatvātkāryatvādanityatvānmanorūpatvātsukhādivadityādipramāṇavirodhācca | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10521909 (0.053): asmākaṃ tvanarthadhvaṃsasya jñānasādhyatvānnityamuktātmamātratvācca / nānityatvadoṣa iti bhāvaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13350486 (0.053): asmākaṃ tvanarthadhvaṃsasya jñānasādhyatvānnityamuktātmamātratvācca / nānityatvadoṣa iti bhāvaḥ / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537568 (0.054): na / anityatvaparārthatvaprasaṅgāt / saṃhatatvāt [parārthatvam anityatvaṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10487895 (0.055): karmaśeṣatvamityāha ātmatvāditi / / anityatvenātmano heyatvamāśaṅkyāha sarvaṃ hīti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13282425 (0.055): karmaśeṣatvamityāha ātmatvāditi / / anityatvenātmano heyatvamāśaṅkyāha sarvaṃ hīti / | ||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956674 (0.028): 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3255101 (0.028): 'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto / 'bhayo brahma' (bṛ. 4.4.22), 'na jāyate mriyate vā vipaścit' (kaṭhaṃ | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2996377 (0.028): mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'yatra tvasya | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16076349 (0.028): 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212209 (0.029): sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028203 (0.029): sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai janaka | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028228 (0.029): sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12526375 (0.040): puras tiraś cordhvam adhaś ca sarvataḥ supūrṇabhūmā tv aja ātmani sthitaḥ / // SamUpad_I,10.2 // / ajo 'maraś caiva tathājaro 'mṛtaḥ svayaṃprabhaḥ sarvagato 'ham advayaḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6884998 (0.042): sarvasaṃsāradharmavilakṣaṇo 'śanāyādyatīto 'sthūlādidharmavānajo 'jaro / 'maro 'mṛto 'bhayaḥ saindhavaghanavadvijñānaikarasasvabhāvaḥ | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2981328 (0.049): tathāhyupasaṃharati 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2942343 (0.049): hyajaḥ "ākāśavatsarvagataśca nityaḥ" "sa vā eṣa mahānaja ātmājaro 'maro / 'mṛtaḥ" "na jāyate mriyate vā kadācit" "avyakto" | Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24326771 (0.052): nityaśuddhabuddhamuktasvabhāvo 'jo 'jaro 'maromṛto 'bhayo 'dvayo vai idaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6885760 (0.054): sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma | | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3215056 (0.060): 'sa vā eṣa mahājana ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'sa | |||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530158 (0.060): ātmā jñeyaḥ paro hy ātmā yasmād anyan na vidyate / / sarvajñaḥ sarvadṛk śuddhas tasmai jñeyātmane namaḥ // SamUpad_I,17.1 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527824 (0.062): sarvam akṣaram evātaḥ sarvasyātmākṣaraṃ tv aham // SamUpad_I,14.21 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527617 (0.062): mayā yasmāt prakāśyante sarvasyātmā tato hy aham // SamUpad_I,14.7 // / karaṇaṃ karma kartā ca kriyā svapne phalaṃ ca dhīḥ / | |||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6882425 (0.051): BrhUpBh_4,4.12 ātmānaṃ svaṃ paraṃ rūpaṃ sarvaprāṇimanīṣitajñaṃ | Samghatasutra (bsu045_u.htm.txt) 7829539 (0.064): śikṣāpitāḥ kathaṃ tvaṃ svamātmānaṃ na śaknuṣe parisaṃsthāpayituṃ / sa | Samghatasutra (alternative version). (samghscu.htm.txt) 17095019 (0.064): śilpajñānaṃ śikṣāpitāḥ kathaṃ tvaṃ svam ātmānaṃ na śaknuṣe saṃsthāpayituṃ? | ||||||||||||||||||
^ (brsvbh2u.htm.txt) 23580562 (0.064): nahyanyasyānya ātmā bhavati / / na cānekāntavādaḥ / | ||||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11250207 (0.060): vasunā vasumatīṃ pūrṇāṃ dadyādetadeva tato bhūya iti / / bhavati cātra / paraṃ rahasyaṃ vedānāmavasāneṣu paṭhyate / | Harivamsa, Appendix I. (hv_appau.htm.txt) 537025 (0.062): devānāṃ sa tu sarvasvaṃ $ tridivasya gatiś ca saḥ / HV_App.I,14.27 / / paraṃ rahasyaṃ devānāṃ $ sa te mṛtyur bhaviṣyati // HV_App.I,14.28 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22022582 (0.062): devānāṃ sa tu sarvasvaṃ tridivasya gatiś ca saḥ / HV_App.I,14.27 / / paraṃ rahasyaṃ devānāṃ sa te mṛtyur bhaviṣyati // HV_App.I,14.28 // | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530156 (0.0): ātmā jñeyaḥ paro hy ātmā yasmād anyan na vidyate / / sarvajñaḥ sarvadṛk śuddhas tasmai jñeyātmane namaḥ // SamUpad_I,17.1 // | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17862115 (0.059): tad dharmāgrahaṇāt na karoti jīvavat na kartā, na bhoktā bhavati, na ca | Bhagavadgita 13 (bhg4c13u.htm.txt) 26729688 (0.059): tad-dharmāgrahaṇāt na karoti jīvavat na kartā, na bhoktā bhavati, na ca | |||||||||||||||||||
Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809116 (0.057): siddham antaḥkaraṇasya pratibimbādhyāsadvārā pramātṛtvam / / nanu, adhyāso 'pi nopapadyate / tathāhi -- ātmani vā anātmādhyasyate | ||||||||||||||||||||
Trimsikavijnaptibhasya (sthtvbhu.htm.txt) 1331134 (0.011): uddharṣo harṣaviśeṣaḥ | yena harṣaviśeṣeṇa cittam asvatantrīkriyate tena / tadātmatantrīkaraṇāt paryāttaṃ bhavatīty etad uktañ cetasaḥ paryādānam iti | Gautama: Nyayasutra (nystik_u.htm.txt) 2435787 (0.012): prameyamātmādi manontaṃ parīkṣitaṃ, na punaḥ pravṛtteḥ svarūpaṃ vā kāryaṃ | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12549889 (0.012): na dṛṣṭivipannānām, na māragocaracāriṇām, nātmotkarṣakāṇām, na / parapaṃsakānām, na lābhasatkāragurukāṇām, na pātracīvarādhyavasitānām, na | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20919182 (0.015): śābdabodhaparaṃpareti cetsamamihāpītyāha liṅgaparāmarśasyeti// / jñānavajjñānasyeva/ ātmalābharūpajanmakṣaṇamapyupādāya vā | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4981352 (0.016): *{3/579: E2: 4,503; E4: 4,785; E6: 1,250}* / na vā tāsāṃ tadarthatvāt // MS_3,6.12 // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4982670 (0.016): jyotiṣṭomasya nopakuryuḥ. ucyate upakariṣyanti, aṃśvadābhyayos / tadarthatvāj jyotiṣṭomārthatvāc{*3/619*} cheṣo 'yaṃ grahadharmaḥ, | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21150951 (0.016): siddhasādhanatvavāraṇāya / dvitīyaṃ tu vyāpāranubandhitayā / tajjñānaviṣayakairātmādibhiḥ prāmāṇyajñānajananadvāra | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405993 (0.017): 4. soyamubhayatasmāśārajrarātmārthaparārthavā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6890025 (0.017): tathāgatasyā / 01109 secanaka ātmabhāvas tenopasaṃkrāntāḥ/ / 01110 atha khalu te devās te ca mānuṣās tābhir divyābhiḥ puṣpadhūpagandha | madhyantavibhagatika.html 19073417 (0.017): kalpayā tṛṣṇayā sarvagatiṣv aviśeṣeṇātmabhāvābhilāṣayā / yadārdrīkṛtaḥ puar bhava utpattāv upayu:nkte utpattiṃ cāvasthāpayati | Vasubandhu: Madhyantavibhagabhasya (vmvkbh_u.htm.txt) 28799327 (0.017): trasanāt / saṃpratyāyanāvaraṇam amatsaritve dharmāmatsaritvena / parasaṃpratyāyanāt / prāptyāvaraṇaṃ vaśitve tasya | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10626731 (0.017): sajātīyoccāraṇanapekṣoccāritajātīyatvaṃ pauruṣeyatvaṃ, ādyabhārate 'pi / tajjatīyatvānna vyabhicāraḥ / | Lalitavistara (bsu022_u.htm.txt) 9899501 (0.018): evameṣa sarva iti pratyayato jagasya na ca ātma pudgalu na saṃkramako 'sti | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16026890 (0.018): Yāj3.117c/ ātmanas tu jagat sarvam jagataś ca^ātma.sambhavah // / Yāj3.118a/ katham etad (vimuhyāmah sa.deva.asura.mānavam / | Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18531727 (0.018): dusaṃsthicātmabhāvavigaḍita abhavaṇā anekurūpāḥ bahuca śatasahasra tasmi | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537962 (0.020): acitimadarthatvaṃ citimato bhavati, acitimato 'citimattvād eva / svārthasaṃbandhānupapatteḥ / nāpy acitimator anyonyārthatvaṃ dṛṣṭam / na | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28182877 (0.020): iti/ ṣaṣṭhyeti śeṣaḥ/ tatpadārthantaramiti/ svatvaṃ na dravyātmakam | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7861487 (0.020): anabhisaṃbodhanatā samyagjñānāviṣayata / ayathābhūtārthatvena / mithyāvastutvenā bhisaṃbodhanaṃ saṃyagjñānamasyeti | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20929825 (0.020): na tu vyāpyatāvacchedakaprakārakapakṣadhmatājñānatvena / gauravāt/ / anāvaśkatvācca// / jñānadvayarūpānumitisāmagrī parābhimatā vaktuṃ dhūmadarśanaṃ | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26705544 (0.021): kṛtārthīkaraṇasāmarthye 'pi yatra kutra cit kāryasyānutpādakatve / tadarthilālāṭika durlipiparāhatatvakathanādanyaparāhato 'yamahetuḥ / | |
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2070144 (0.037): tadāsandigdhatayā vicāraviṣayatā na syāt / / tadyadi kartṛtvādirūpamavidyāropitam / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25515417 (0.040): tu na kartṛtā ; tato nādhikṛtaḥ, ato na niyojya ityarthaḥ / | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 425827 (0.053): tadbhinnabhedakatve ca $ tatra tasyā na kartṛtā & / tatkartṛtve ca citratvaṃ % tadvat tasyāpyasaṃgatam // HSvs_[2.2]184 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1577518 (0.053): tadbhinnabhedakatve ca tatra tasyā na kartṛtā / / tatkartṛtve ca citratvaṃ tadvat tasyāpyasaṃgatam // HSvs_[2.2]184 // | Bhagavadgita (bhg4c__u.htm.txt) 17766928 (0.055): baladevaḥ : nanu yadi viśuddhasya jīvasya tādṛśa karma kartṛtvādi nāstīti | Bhagavadgita 5 (bhg4c05u.htm.txt) 9732995 (0.055): baladevaḥ : nanu yadi viśuddhasya jīvasya tādṛśa-karma-kartṛtvādi nāstīti | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 407021 (0.059): prakārāntarāpratīteranakṣepakartṛtvarūpaṃ kartṛtvasāmānyasya | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp08u.htm.txt) 26219155 (0.061): tatsaṃvittiphalabhāgitve 'pi puruṣasya na karmatā, kintu kartṛtaiva | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp08u.htm.txt) 26219169 (0.061): yathā---gamanaphalasaṃyogayogino 'pi875 ganturna karmatā, kintu / kartṛtaiva, tathā boddhurapi veditavyam / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1414888 (0.061): iti / muktasya prāg iva bhṛtyādeḥ kartṛtvādiniṣedhaḥ16 / / kartṛtvādinibandhanaṃ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1414857 (0.062): putrabhṛtyakalatrāder niyantavyasyeha vidyamānatvād ucyate / / na kartṛtvādi / ātmīyasya | Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 437686 (0.063): Ipv: jaḍaṃ pradhānaparamāṇubījādi tu na śaktam asato nirmāṇe, kartṛtvam / eva hi kāraṇatvaṃ karmataiva ca kāryatvaṃ na tv anyat // | ^ (brsvbh2u.htm.txt) 23602256 (0.063): sarvatra hi buddhiḥ karaṇarūpā karaṇatvenaiva vyapadiśyate na kartṛtvena, / iha tu kartṛtvena, tasyā vyapadeśe viparyayaḥ syāt / | ||||||||
SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28078370 (0.013): vyāhṛtām mithunena nānunikrāmātsa sarvam parājayātā atha sarvamitare | Civaravastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 7 of (vinv07_u.htm.txt) 22218856 (0.015): nāstīti namataṃ chedayatīti / tasmāt tarhi bhikṣavaḥ paṃcāchedyāni / / sarvaṃ namataṃ / sarvaṃ prāvārakaṃ / sarvaṃ kocavaṃ / sarvaṃ lelohitaṃ / | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1501883 (0.017): 08,049.049b*0698_04 na tu tān pratyasūyāmi nātra sarvaṃ vidhīyate | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8026560 (0.025): tasmai praṇamya sarvaṃ te śasaṃsus tad yathā kṛtam / / sa tebhyaḥ sāparādhebhyo 'py atuṣyat satyabhāṣaṇāt // SoKss_6,1.119 // | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10288071 (0.026): 12,074.012c tayoḥ saṃdhir bhidyate cet purāṇas; tataḥ sarvaṃ bhavati hi / saṃpramūḍham / 12,074.013a nātra plavaṃ labhate pāragāmī; mahāgādhe naur iva saṃpraṇunnā | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2579021 (0.030): viṣayabhogeṣvāsthānivartanena muktāvabhiruciṃ janayituṃ, yadapi yatra / tvasya sarvamātmaivābhūditi muktāvātmano 'dvitīyatvacanaṃ tadapi na | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15878966 (0.032): so 'haṃ sa ca tvaṃ sa ca sarvametadātmāṃsvayaṃ bhātyapabhedamohaḥ // | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1818648 (0.032): tata uttaratantram | vaṇijādiartharatnadhānyaputralābho'sti sarvaṃ / vaṇijyotiparimuccairbhavati tataḥ kuryāt | 'indramahaṃ vaṇijam' iti | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10033153 (0.033): etadamṛtamantarātmannādhatte nāmṛtatvasyāśāsti sarvamāyuretyastaryo haiva / bhavati na hainaṃ sapatnastustūrṣamāṇaścana stṛṇute | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13863214 (0.033): sa saṃkṣipya jagat sarvaṃ HV_40.42a / sa saṃcodayitavyas te HV_73.3a / sa saṃdigdham ivātmānaṃ HV_58.31a | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10738883 (0.039): āyustasyaitatsadanamavata ityeṣa hīdaṃ sarvamavati cāyāyāmityetasya hīdaṃ / sarvaṃ / cāyāyāṃ samudrasyahyetaddhṛdayaṃ raśmīvatīm bhāsvatīmiti raśmīvatī hi | Gautama: Nyayasutra (nystik_u.htm.txt) 2439512 (0.039): anyathā temūkataiva syāditi / / tadidamuktaṃ sarvaṃ cāmimittaṃ pratipādayasi ceti vyāhatam / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7460956 (0.040): gurūpottamādikaṃ sarvam asti iti na staṇiñau / / ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati / | Saddharmapundarikasutra (bsu036_u.htm.txt) 6574153 (0.042): hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin / / sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta // | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3332367 (0.043): sarvaṃ tadabhisametyantarbhavati raikve / / kiṃ tadyatkiñca loke sarvāḥ prajāḥ sādhu śobhanaṃ dharmajātaṃ kurvanti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3575801 (0.043): parābhūtiṃ ca ya evaṃ veda tāṃ vā indro 'nayaivopāsīdatedaṃ sarvam aduhad / yad idaṃ kiṃca tāṃ dugdhvā pratyanudata sā pratinuttā kumanā atiṣṭhad | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422334 (0.047): deśakālanisiddhaścet yathāsti sa niṣidhyate | / na tathā na yathā so 'sti tathāpi na ni[10]ṣidhyate || | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1390904 (0.057): tasyāgamapāratantryeṇānuṣṭhānāṅgīkaraṇam2 / / tathā yac chāstreṇa3 niṣidhyate na kalañjaṃ bhakṣayet4 | Visnu-Purana (visnup_u.htm.txt) 10121376 (0.057): oṃ namo viṣṇave tasmai namastasmai punaḥ punaḥ / / yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvasaṃśrayaḥ // ViP_1,19.84 // | ||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527397 (0.0): karmādhyakṣaś ca sākṣī ca cetā nityo 'guṇo 'dvayaḥ // SamUpad_I,13.19 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527469 (0.064): sadā muktas tathā śuddhaḥ sadā buddho 'guṇo 'dvayaḥ // SamUpad_I,13.24 // / ity evaṃ sarvadātmānaṃ vidyāt sarvaṃ samāhitaḥ / | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12527469 (0.061): sadā muktas tathā śuddhaḥ sadā buddho 'guṇo 'dvayaḥ // SamUpad_I,13.24 // / ity evaṃ sarvadātmānaṃ vidyāt sarvaṃ samāhitaḥ / | ||||||||||||||||||||
% Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10290893 (0.038): 12,081.004a dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ / 12,081.004c yato dharmas tato vā syān madhyastho vā tato bhavet | ||||||||||||||||||||
Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3479395 (0.043): pūrvavadavāntaravākyārthatā / / tena kvavetyayaṃ niṣedha iva natu niṣedha eva / | Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4110747 (0.050): nanu vastutvādvaitavadbrahmaṇo 'pi niṣedho 'stu, netyāha natviti / | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8546355 (0.050): nanu vastutvādvaitavadbrahmaṇo 'pi niṣedho 'stu, netyāha natviti / | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8717586 (0.058): upālaṃbhaḥ pratikṣepaḥ, ātmatvaniṣedha iti yāvat / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24519423 (0.063): niṣedhamātram asapakṣaḥ | kin tarhi? sarvaḥ pratiyogī niṣedhaḥ paryudataś / ca, atattvalakṣaṇatvād asapakṣasya | tad vivakṣite pratiyogini tulyaṃ, | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10706094 (0.064): devadattādivatsarvajñatvakartṛtvābhāvāt| / nāpi sakalaniṣkalaṃ nāma vastu sambhavati | |||||||||||||||
Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27537060 (0.052): tathā cāstyarthaniṣṭhaṃ vākyaṃ pramāṇāntarāpekṣamevārthaṃ bodhayati | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531780 (0.050): na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12533633 (0.055): sukhaduḥkhavinirmoko nāhaṃkartari yujyate // SamUpad_I,18.159 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26918168 (0.062): guṇavattvād yathaitāni % nirguṇebhyas tathā bhavet // BrP_243.86 // / na tv evaṃ vartamānānām $ āvṛttir vartate punaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11189468 (0.062): guṇavattvād yathaitāni nirguṇebhyas tathā bhavet // BrP_243.86 // / na tv evaṃ vartamānānām āvṛttir vartate punaḥ / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1397549 (0.062): niścīyate / yathā nātra ghaṭa iti2 / / na ca vyabhicārād evāvastutvaṃ3 bhavati / | ||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537300 (0.054): śiṣya uvāca -- yady apy ahaṃ vidyamānas tathāpi na paramātmā / / kartṛtvabhoktṛtvalakṣaṇaḥ saṃsāro mama svabhāvaḥ, pratyakṣādibhiḥ | Bhagavadgita (bhgsbh_u.htm.txt) 22932103 (0.057): tatraivaṃ sati, kartṛtva bhoktṛtva lakṣaṇaḥ saṃsāro jñeya stho jñātary | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3258197 (0.063): buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ | Isa-Upanisad (Isopanisad or Isavasyopanisad), Kanva recension (isupsb_u.htm.txt) 24583847 (0.063): tadvadeva hi svātmani adhyastaṃ svābhāvikaṃ kartṛtvabhoktṛtvādilakṣaṇaṃ | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19308189 (0.064): daśāyāṃ kartṛtva bhoktṛtvādi svarūpa dharmā api sidhyanti | tadvad eva ca | ||||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19458151 (0.059): tattvamucyatām / astyevānyadrūpaṃ tasya / kiṃ tat? jñānatā cet / jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate // Bca_9.67 // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10951681 (0.041): itaśca na pradhānasyāvyaktaśabdavācyatvaṃ jñeyatvaṃ vā / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18368105 (0.050): tasmāttatra vyaktiśabdavācyatvajñānaṃ na syāt / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24542646 (0.059): bhavatu śabdākārasaṃsargayogyatvam | tacchabdavācyatā tu katham ity āha | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2136041 (0.062): tathāpi tattadvastugatarūpeṇaiva tattacchabdavācyatvamityasti vyavasthā / | Bhagavadgita (bhg4c__u.htm.txt) 17846995 (0.063): taucchyāc ca lakṣyatvaṃ tu na, sarva śabda vācyatva svīkārāt | | Bhagavadgita 12 (bhg4c12u.htm.txt) 16979538 (0.063): taucchyāc ca lakṣyatvaṃ tu na, sarva-śabda-vācyatva-svīkārāt | | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8628073 (0.063): viṣṇvādisarvaśabdavācyatvaṃ netyarthaḥ / sarvanāmatetyanantaraṃ yata | ||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10750668 (0.031): atroktāntaratvasyaiva sautradharmaśabdārthatvāt, na tu 'pṛthivyāmantaraḥ'; | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 3,1 (vnyps31u.htm.txt) 27652393 (0.038): prāmāṇyasamarthanasya na tadarthateti dustaratā / / tathāpi śabdaprāmāṇyaṃ vaktṛguṇādhīnamiti cenna, viśeṣakābhāvāt, | Ruyyaka: Alamkarasarvasva (ruyalssu.htm.txt) 7319276 (0.040): tadeva bhidyate, na śabdārtha-svarūpam / / 'tālā jaanti guṇā jālā de sahiaehiṃ gheppanti / | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9390967 (0.040): tadeva bhidyate, na śabdārtha svarūpam / / 'tālā jaanti guṇā jālā de sahiaehiṃ gheppanti / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9112764 (0.045): atra arpaṇamityatra paratraiveti śeṣaḥ, svasya paramātraviṣayatā / ityarthaḥ / / natu mukhyārthaviṣayatāpītyarthaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2603735 (0.046): yayasiyaṣṭyā strīliṅgaśabdārthatvena upastrītvenādhyāsitayā arikaṇṭha | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28155493 (0.046): ityādau 'pidhehi' iti śabdādhyāhāraḥ/ nanu arthajñānārthatvāt | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28231005 (0.046): pratijñāhāniśabdamukhyārthatā na sambhavati/ pratijñāyata iti pratijñā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160818 (0.047): pramātvaviśiṣṭapramājanakasya pramāṇaśabdārthatvāditi bhāvaḥ/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20965920 (0.047): bādhaśabdārthatvāditi bhāvaḥ/ astītīti// iti 4 iti ca | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980868 (0.047): kiṃ tāvatprāptaṃ na paramātmehātmaśabdābhilapyo bhavitumarhatīti / | Mammata: Kavyaprakasa (mamkpb_u.htm.txt) 23083718 (0.048): vyarthatvādiprauḍhyādyupamādayastadbhāvatadabhāvānuvidhāy itvādeva / śabdārthagatatvena vyavasthāpyante / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21181907 (0.049): svatastvānumānoktyanantaramuddhariṣyata ityarthaḥ/ / etadapītyuktamevānyathādiśabdārthaviviraṇena vyanakti anvayetyādinā // | Vacaspati: Bhamati (vacbhamu.htm.txt) 25533489 (0.050): yaccoktaṃyatra śabdārthapratītistatra lakṣaṇā' yatra punaranyārthe niścite | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1008101 (0.051): saṃvṛtireva, na tu pāramārthikaḥ / paramārthastu yadā na / kasyacanotpādastadāhetukatvaṃ tāvadanupapannameveti pūrvameva nirdiṣṭam / | Narahari: Bodhasara (nabodhsu.htm.txt) 19197380 (0.051): arthānuvedhitastūktastataḥ śabdānuvedhitaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa01cu.htm.txt) 6861216 (0.051): śabdārthavatvasyāpītyatra tādātmyainavatadvattā / śabdārthātmaka-kāvyasya bodhyā / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9105844 (0.051): śabdārthavatvasyāpītyatra tādātmyainavatadvattā / śabdārthātmaka kāvyasya bodhyā / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21223053 (0.052): dhvaniśabdatvavyāpyabhinnetyuktam / / akevalānvayina iti // śabdaniṣṭhasyetyapi grāhyam / na kevalaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2107730 (0.052): sarvaśabdamukhyārthatvaṃ yuktam / | |
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532369 (0.061): vadanti jñānakartṛtvaṃ tadvad buddhes tathātmanaḥ // SamUpad_I,18.67 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532331 (0.061): jānātīti kriyāṃ sarvo loko vakti svabhavataḥ // SamUpad_I,18.64 // / buddheḥ kartṛtvam adhyasya jānātīti jña ucyate / | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21946339 (0.064): muktiphalabhoktureva tadupāyasamādhikartṛtvaṃ yuktam, anyathātmano / 'kartṛtve buddherapi abhoktryāḥ kartṛtvāyogātsamādhyabhāvaprasaṅga | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3260671 (0.064): muktiphalabhoktureva tadupāyasamādhikartṛtvaṃ yuktam, anyathātmano / 'kartṛtve buddherapi abhoktryāḥ kartṛtvāyogātsamādhyabhāvaprasaṅga | ||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262473 (0.041): yuktyabhāvādasiddhiriti cet syānmatam kā punaratra yuktiryena | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269955 (0.053): tattvasiddham / tasmādayuktametat / viśeṣānabhidhānāditarātsiddhirapīti / cet syānmatam, ātmaguṇāḥ sukhādayo na śabdaguṇā ityatrāpi bhavatā viśeṣo | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269158 (0.054): sarvācāryavipratipatteḥ puruṣārthasiddhiriti cet syānmatam, yadi | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532957 (0.059): adhyakṣasya na ced iṣṭaṃ śrotṛtvaṃ kasya tad bhavet // SamUpad_I,18.111 // / adhyakṣasya samīpe buddher eveti cen matam / | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11268416 (0.062): vilakṣaṇakāryotpattidarśanāttatsiddhiriti cet, syānmataṃ nāyaṃ niyamaḥ | ||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532637 (0.059): tathaiva cetanābhāsaṃ cittaṃ caitanyavad bhavet / / mukhābhāso yathādarśa ābhāsaś codito mṛṣā // SamUpad_I,18.87 // | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28112195 (0.022): vyakterabhedastulyatvaṃ / saṅkāro 'thānavasthitiḥ/" | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11620353 (0.026): yajitvādyavāntarasāmānyābhedād api citrādīnāṃ karmaṇāṃ phalatulyatā bhaved / ity āha yajitveti || 259 || / yadi tu tatra vyavasthāvāntarabhedāśrayābhidhīyate, sehāpi | Agni-Purana (agp_bi_u.htm.txt) 4874485 (0.029): tattulyatā tu lehyasya tathā bhavati suśruta(2) //AP_280.012cd/ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16695346 (0.033): śocyatvamamaṅglatvaṃ ca paryālocayediti bhāvaḥ / / tulyaramaṇābhāvāditīti / | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26776555 (0.037): ājagmatur mahābhāgau % tadā tulyāgrajanmanau // BrP_50.25 // / jvalamānau svatejobhir $ divyasraganulepanau & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11047872 (0.037): ājagmatur mahābhāgau tadā tulyāgrajanmanau // BrP_50.25 // / jvalamānau svatejobhir divyasraganulepanau / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538414 (0.037): tathā..ca..+..uktam..--..ayam..tu..khalu..triṣu..guṇa7P..kartṛṣv..akartṛ7..ca..puruṣa7..tulyātulyajātīya7..caturtha7..tat..kriyāsākṣin7..upanīyamānān..sarvabhāvān..upapannān..anupaśyann..adarśanam..anyat..+..śaṅkata..iti. | Santideva: Siksasamuccaya (sanssr_au.htm.txt) 3782978 (0.039): mṛdu cāru snigdha śubha keśa nakhā giri rāja tulya tava ca + uṣṇir iha | / na + uṣnīṣam īkṣitu tava + asti samo vibhrājate bhruvi tava + ūrṇa mune || | Santideva: Siksasamuccaya (sanssr_pu.htm.txt) 26977040 (0.039): mṛdu cāru snigdha śubha keśa nakhā girirājatulya tava coṣṇir iha | / noṣnīṣam īkṣitu tavāsti samo vibhrājate bhruvi tavorṇa mune || | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11893537 (0.040): parikalpyeta na tu sakalabaṃdhanānāṃ. prāptināṃ tulyatvāt. yato vā sa | Suryasiddhanta (surysidu.htm.txt) 2964456 (0.041): 11.01b: tadyutau maṇḍale krāntyos tulyatve vaidhṛtābhidhaH// / 11.02a: viparītāyanagatau candrārkau krāntiliptikā/ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17332199 (0.042): dṛṣṭaḥ pratiyoginaḥ [T. 363b.] pratihetor bbādhakasya sambhava sa yeśām / api tattulyalakṣaṇānāṃ pratiyogī na dṛśyate teṣv api śaṅkāṃ | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27548650 (0.044): ālambanatvahānaṃ ca yathākārāntarāvabhāse cakṣuḥsaṃyuktasya tathāgrahaṇe / 'pi, svarūpānarpaṇasya tulyatvāt / / atha kasyacitsāmānyarūpasya svākāratvāt | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021270 (0.045): NyS_5,1.32 sādharmyāt tulya-dharmo7papatteḥ sarvā1nityatva-prasaṅgād | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021282 (0.045): anityasamaḥ // NySBh_5,1.32 sādharmyāt tulya-dharmo7papatteḥ / sarvā1nityatva-prasaṅgād anityasamaḥ //5,1.32 anityena ghaṭena sādharmyād | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51au.htm.txt) 27021404 (0.045): tulya-dharmo1papatteḥ sarvā1nityatva-prasaṅgād anityasama iti | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1396897 (0.045): 2. ... sandhyādivaśātsādhyavastheti / 3. caivatulya ^matasi / 4. tannimittava śariramiti | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26700816 (0.046): ūrmipadadyotitairvitartaharṣādivyabhicāribhi / staraṅgitāstulyakālabalotpattihetutayā saṃkīrṇāśca | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18110394 (0.048): atra pādacatuṣṭye 'pi tulyavadbhaṇanāt samatvam / | ||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532611 (0.059): nanv evaṃ dṛśisaṃkrāntir ayaḥpiṇḍe 'gnivad bhavet / / mukhābhāsavad ity etad ādarśe tan nirākṛtam // SamUpad_I,18.85 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525970 (0.031): iti chittvāprakaraṇam // SamUpad_I,6 // / buddhyārūḍhaṃ sadā sarvaṃ dṛśyate yatra tatra vā / | ||||||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773523 (0.061): tāvadanvayāvagamo nāsti / / padārthasyānvayāvabodhinaḥ padārthāntarāpekṣatvāt, | ||||||||||||||||||||
Mahavastu-Avadana (mhvastuu.htm.txt) 18671517 (0.058): kathaṃ tu utsaryati dharmaśāstraṃ // / yas tvaṃ akarmaṃ kuruṣe durbuddhiḥ | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3463476 (0.064): śāstram, tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tavoktam / etad" | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532929 (0.056): yathaivaṃ pratyayādarśo yadābhāsas tadā hy aham // SamUpad_I,18.109 // / ity evaṃ pratipattiḥ syāt sad asmīti ca nānyathā / | ||||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4981352 (0.011): *{3/579: E2: 4,503; E4: 4,785; E6: 1,250}* / na vā tāsāṃ tadarthatvāt // MS_3,6.12 // | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21216837 (0.011): liṅgibhūtānupalabdhiviśeṣaṇayogyatāntargatālākodigrahārthatvāt // / uktaṃ hi pramāṇalakṣaṇeyogyānupalabdheśca liṅgatvam"iti / liṅgatvenoktā 1" | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24144606 (0.012): dhātūnāmanekārthatvānnārthāsaṅgatiḥ/ 'prauhaḥ' ityādyasādhveva, | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28168006 (0.016): tattadviṣayakānubhavatvenaiva hetutā na tu tattadbiṣayakajñānatvena, | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537962 (0.017): acitimadarthatvaṃ citimato bhavati, acitimato 'citimattvād eva / svārthasaṃbandhānupapatteḥ / nāpy acitimator anyonyārthatvaṃ dṛṣṭam / na | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28206451 (0.018): pramātvam/ viśeṣyitāyāstadarthatve tu | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4169098 (0.019): vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ | madhyantavibhagatika.html 19072568 (0.020): na prasajyate tad vedanāyā durupalakṣYatvāt / / na tadaupabhogikatvena lakṣyate pravṛttivijñānavat / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2603736 (0.020): yayasiyaṣṭyā strīliṅgaśabdārthatvena upastrītvenādhyāsitayā arikaṇṭha | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8648405 (0.021): iti / chāndogyabhāṣye tu 'uccatvādgīthatvātsarvasthānasthatvādudgītho | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7861487 (0.022): anabhisaṃbodhanatā samyagjñānāviṣayata / ayathābhūtārthatvena / mithyāvastutvenā bhisaṃbodhanaṃ saṃyagjñānamasyeti | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4982670 (0.022): jyotiṣṭomasya nopakuryuḥ. ucyate upakariṣyanti, aṃśvadābhyayos / tadarthatvāj jyotiṣṭomārthatvāc{*3/619*} cheṣo 'yaṃ grahadharmaḥ, | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20911240 (0.023): gotvarūpeti// ayamaśvatvavān gotvavatvāt ityādihetāvatyarthaḥ/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20955761 (0.024): śabde pramātvamiti kadāpyapratīteḥ/ pratyuta pramātvaṃ netyeva pratīteḥ/ / tasya taddharmatvāyogāt/ na ca pramājātīyaviṣayatvaṃ vā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28126417 (0.024): ityucyate tarhi smṛterapi yathārthajñānatvāt prakātvaṃ prasajyeta/ na | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4166921 (0.025): indragārhapatyayoḥ pradhānatvāviśeṣadupasthānasya ca guṇatvāt / 'pratipradhānaṃ guṇaḥ' iti nyāyenopasthānāvṛtyā śrutiliṅgayoḥ samuccayaḥ- | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4958028 (0.025): *{3/30: E2: 4,33; E4: 3,556; E6: 1,147}* / arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt // MS_3,1.12 // | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21174148 (0.025): kātsnryārthatve tu yatkiñcittādṛśadharmāvacchinnakāryatāśraye sarvatra | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20929825 (0.025): na tu vyāpyatāvacchedakaprakārakapakṣadhmatājñānatvena / gauravāt/ / anāvaśkatvācca// / jñānadvayarūpānumitisāmagrī parābhimatā vaktuṃ dhūmadarśanaṃ | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13204578 (0.027): devatātaddhita iti // / apitu prāgdīvyatīyārthavihitaṇyapratyayastaddhita iti śeṣaḥ / | |
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532881 (0.056): sad eva ced ahaṃśabdaḥ satā mukhyārtha iṣyatām // SamUpad_I,18.105 // / anyac cet sadahaṃgrāhapratipattir mṛṣaiva sā / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532460 (0.059): acititvasya tulyatvād anyasmin grāhake sati // SamUpad_I,18.74 // / adhyakṣasya samīpe tu siddhiḥ syād iti cen matam / | ||||||||||||||||||||
Utpaladeva: Isvarapratyabhijnakarika with vrtti. (utipk_pu.htm.txt) 434224 (0.062): Ipv: jaḍānām ābhāsamānataiva sattāsiddhiḥ sā ca ābhāsātmataiva / tataś ca | ||||||||||||||||||||
Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24431137 (0.048): kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11713259 (0.055): vā, vivakṣātaḥ kārakapravṛtteḥ. arthas tu karmaiva. ato (?yad/a)nayoḥ / karmakaraṇatvaṃ (karma)kartṛtvaṃ vā. nirūpitaḥ sambandha iti | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25360467 (0.055): 'ekābhidhānimittvaṃ karmakartṛtvayośca yat / / yo vā karaṇakramatvaniyamo 'bhidhayaikayā|| | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11713617 (0.055): {3,227} ekābhidhānimittatvaṃ karmakartṛtvayoś ca / yat | / yo vā karaṇakarmatvaniyamo | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5337879 (0.057): nānārthatvāt . kā nānārthatā . kartṛkarmaṇoḥ hi lavidhānam . kartṛkarmaṇoḥ | Kumarila: Tantravarttika ad 2.1.1-4 (bhavarthadhikarana) (ktv_2-1u.htm.txt) 26379579 (0.058): guṇabhūtakārakarpratītishiddher na kartṛkarmaṇor abhidhānaṃ bhaviṣyati, / evaṃ kartrādyabhidhānād eva tadanyathānupapattyā bhāvanāsiddher | |||||||||||||||
Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23203225 (0.061): yathā kathaṃ tasya jagaj-janmādi-kartṛtvaṃ kathaṃ vā nānya-tantroktasya | ||||||||||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14581620 (0.063): na tadartham ayaṃ yatnas tasmān naiva nirarthakaḥ || / sveṣṭadevatānamaskriyā hi puṇyaprasavabhūmir itaś cāntarāyarahitā | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10926130 (0.060): priyamodādiviśeṣasyānandamayasya sarvalokaprasiddhatvāt / / kathaṃ punaḥ svapradhānaṃ sadbrahma, ānandamayasya pucchatvena nirdiśyate | ||||||||||||||||||||
Abhinavagupta: Tantraloka (tantralu.htm.txt) 8754277 (0.061): AbhT_3.83a/. kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531780 (0.060): na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 // | ||||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11655522 (0.0): avibhakto 'pi buddhyātmā / viparyāsitadarśanaiḥ | / grāhyagrāhakasaṃvittibhedavān iva | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11663545 (0.0): grāhyagrāhakasaṃvittibhedabhinnasya grahaṇam ātiṣṭhate. yadāha / avibhakto 'pi buddhyātmā / viparyāsitadarśanaiḥ | | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24757129 (0.0): yathā'huḥ prakaṭāḥ avibhāgo 'pi buddhyātmā viparyāsitadarśanaiḥ / / grāhyagrāhakasaṃvittibhedavāniva lakṣyate " //iti //" | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7920233 (0.008): 03354 avibhāgo api buddhy-ātma-viparyāsita-darśanaiḥ / 03354 grāhya-grāhaka-saṃvitti-bhedavān iva lakṣyate | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp08u.htm.txt) 26216916 (0.008): avibhāgo hi buddhyātmaviparyāsitadarśanaiḥ / / grāhyagrāhakasaṃvittibhedavāniva lakṣyate // | Pramanavartika (pramanvu.htm.txt) 22496312 (0.047): avibhāgo 'pi buddh yātmaviparyāsitadarśanaiḥ / / grāhyagrāhakasaṃvittibhedavāniva lakṣyate // Pramāṇav_2.354 // | |||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7920236 (0.0): 03354 avibhāgo api buddhy-ātma-viparyāsita-darśanaiḥ / 03354 grāhya-grāhaka-saṃvitti-bhedavān iva lakṣyate | Pramanavartika (pramanvu.htm.txt) 22496315 (0.0): avibhāgo 'pi buddh yātmaviparyāsitadarśanaiḥ / / grāhyagrāhakasaṃvittibhedavāniva lakṣyate // Pramāṇav_2.354 // | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp08u.htm.txt) 26216918 (0.0): avibhāgo hi buddhyātmaviparyāsitadarśanaiḥ / / grāhyagrāhakasaṃvittibhedavāniva lakṣyate // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11655524 (0.0): avibhakto 'pi buddhyātmā / viparyāsitadarśanaiḥ | / grāhyagrāhakasaṃvittibhedavān iva | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11663548 (0.0): avibhakto 'pi buddhyātmā / viparyāsitadarśanaiḥ | / grāhyagrāhakasaṃvittibhedavān iha lakṣyate || | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24757131 (0.0): yathā'huḥ prakaṭāḥ avibhāgo 'pi buddhyātmā viparyāsitadarśanaiḥ / / grāhyagrāhakasaṃvittibhedavāniva lakṣyate " //iti //" | |||||||||||||||
Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 424218 (0.053): tadabhāvād abhāvaś ced % ātmābhāve na kā pramā // HSvs_[1.2]68 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1575910 (0.053): tadabhāvād abhāvaś ced ātmābhāve na kā pramā // HSvs_[1.2]68 // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11669443 (0.057): saṃvittau vā kathaṃ viṣayākāro bhāsate. evaṃ tarhi nāsti tadabhāve / cānyānavabhāsanād abhāvavāda eva. tadavaśyāstheyam idaṃ jñānotpattāv | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17326302 (0.058): tato nānyabhāva eva tadabhāva iti kathaṃ tatpratipattir eva | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24524778 (0.058): tadā katham idam āha tasya nivṛtteḥ kāraṇān niścayābhāva iti cet | na | / anyārthatvāt kāraṇaśabdasya | niścayābhāvasya śabdena nyāyena | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9689075 (0.059): ghaṭarūpayoḥ, abhedaḥ punaḥ kaḥ syāt? bhedābhāvaḥ, tadvirodhastadanyo vā? | Tarkarahasya (tarkrsau.htm.txt) 24336139 (0.060): gavi yo 'śvādyabhāvastu so 'nyo 'nyābhāva ucyate | | Arcata: Hetubindutika (arhebt2u.htm.txt) 12111833 (0.060): janyajanakabhāvaḥ prayuktaḥ | tataḥ sarvathā sambandhābhāvānnānyabhāvaḥ / tadabhāvasya sādhanamiti | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17325189 (0.060): sambandhābhāvān nānyabhāvaḥ tadabhāvasya sādhanam iti | | Arcata: Hetubindutika (arhebt2u.htm.txt) 12112953 (0.061): [kumārilastu manyate bhavāṃśādbhinno ']yamabhāvāṃśastato nānyabhāva eva / tadabhāva iti kathaṃ tatpratipattireva tadabhāvapratipattiriti | tathā | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9465791 (0.062): svabhāvo dvitīyasyeti / nanu tatraiva bhāva ityatra tadarthatayā tadabhāve / 'bhāvo gamyate, atadbhāve 'vaśyamabhāva ityatra ca tadbhāve bhāva iti | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21948210 (0.062): nāstītyuktaṃ bhavati, bhedābhāve | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3264564 (0.062): nāstītyuktaṃ bhavati, bhedābhāve | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26173092 (0.063): 06414 iti viśeṣa nirdeśāt / tataś ca upādhy abhāve bhedasya eva abhāvaḥ / syāt / | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9463946 (0.064): bhāvasiddhirevāparasyābhāvasiddhirityanyabhāvo 'pi tadabhāva iti / vyapadiśyate / anyabhāvalakṣaṇo 'bhāvaḥ svayaṃ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17327575 (0.064): sambandhād` ity ādy abhihitam | tataḥ `anyabhāva eva tadabhāvo / 'nyabhāvagatir eva ca tadabhāvagatiḥ` iti prasādhayatākumārilaparikalpitaḥ | |||||
Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15577856 (0.043): jñānasya jñeyāvyatiriktatvājjñeyābhāve jñānābhāva iti cet / / na abhāvasyāpi jñeyatvābhyupagamādabhāvo 'pi jñeyobhyupagamyate | Arcata: Hetubindutika (arhebt2u.htm.txt) 12111833 (0.045): janyajanakabhāvaḥ prayuktaḥ | tataḥ sarvathā sambandhābhāvānnānyabhāvaḥ / tadabhāvasya sādhanamiti | | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17325189 (0.045): sambandhābhāvān nānyabhāvaḥ tadabhāvasya sādhanam iti | | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11669443 (0.051): saṃvittau vā kathaṃ viṣayākāro bhāsate. evaṃ tarhi nāsti tadabhāve / cānyānavabhāsanād abhāvavāda eva. tadavaśyāstheyam idaṃ jñānotpattāv | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26173092 (0.051): 06414 iti viśeṣa nirdeśāt / tataś ca upādhy abhāve bhedasya eva abhāvaḥ / syāt / | Haribhadrasuri: Sastravartasamuccaya, (hsasvrau.htm.txt) 424218 (0.052): tadabhāvād abhāvaś ced % ātmābhāve na kā pramā // HSvs_[1.2]68 // | Haribhadrasuri: Sastravartasamuccaya, (hsasvrpu.htm.txt) 1575910 (0.052): tadabhāvād abhāvaś ced ātmābhāve na kā pramā // HSvs_[1.2]68 // | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26170594 (0.058): 04802 anyā mā bhūt / jātim api hy abhyupagacchatā avaśyaṃ bhāvānāṃ / 04803 bhedo abhyupagantavyaḥ / tad abhāve tasyā apy abhāva | Arcata: Hetubindutika (arhebt2u.htm.txt) 12111779 (0.060): cābhāvo dravyādilakṣaṇaḥ iti | sattāsamavāye 'pi satpratyayaviṣayatā / tadabhāvasya syāt, nābhāvapratyayaviṣayatā | pradeśābhāve 'pi ca | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17325135 (0.060): | sattāsamavāye 'pi satpratyayaviṣayatā tadabhāvasya syāt, / nābhāvapratyayaviṣayatā | pradeśābhāve 'pi ca ghaṭābhāvasambhavāt kutas | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296205 (0.061): kāryatvenābhimatasya[216]bhāvaḥ | tadabhāve kāraṇatvābhimatasyā 'bhāve / abhāva[217] eva kāryatvenābhimatasyābhāvaś ca | sa eva kāryakāraṇabhāvo | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9689072 (0.064): ghaṭarūpayoḥ, abhedaḥ punaḥ kaḥ syāt? bhedābhāvaḥ, tadvirodhastadanyo vā? | Nagarjuna: Sunyatasaptati (bsa016_u.htm.txt) 2295738 (0.064): kācitsthitirhi nirvāṇamabhāvo 'pi ca tad bhavet / / abhāve 'pi hi tannaivābhāvābhāve 'pi tacca na // 26 // | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9465791 (0.064): svabhāvo dvitīyasyeti / nanu tatraiva bhāva ityatra tadarthatayā tadabhāve / 'bhāvo gamyate, atadbhāve 'vaśyamabhāva ityatra ca tadbhāve bhāva iti | Dharmakirti: Sambandhapariksa, with Prabhacandra's commentary. (bsa063_u.htm.txt) 22238747 (0.064): bhedāccet 'bhāve hi bhāvo 'bhāve cābhāvaḥ' iti bahavo 'bhidheyāḥ kathaṃ | ||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18484141 (0.063): prakāśāyogāt saṃvittiḥ satyā, nārtha iti ced, ekasyānekatāvabhāsābhāvād | ||||||||||||||||||||
Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16686859 (0.044): yata eva hi abhiprāyadiviṣayaṃ śabdasya vyañjakatvamanumānainānumityā / / dopālokādigataṃ ghaṭādiviṣayaṃ vyañjakatvaṃ pratyakṣeṇa | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21226935 (0.053): bhūtalarūpādayo bhūtalasambaddhāḥ bhūtalaviśeṣaṇatvāt / ghaṭavadityādyanumānama 1 pāstam / 2 ayaṃ saṃyogaḥ | Agni-Purana (agp_bi_u.htm.txt) 4913686 (0.053): deha ātmā na bhavati dṛsyatvācca ghaṭādivat /AP_376.002ab/ | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20916190 (0.056): bhavati prameyatvena jñānamityāha tatprakārakatvaṃ hīti// / ghaṭatvādiparāmarśaḥ/ vaiśiṣṭyeti/ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21225980 (0.056): cābhāvādityarthaḥ / samūhānambaneti // tatrāpi ghaṭādyarthadīdarśanena / ghaṭādyānupūrvyā vācyatvāditi bhāvaḥ // | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20950127 (0.057): dravyatvādirūpatvābhāvāditi bhāvaḥ/ nāpīti// ghaṭādi 2 mūrtatvābhāvāditi | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21232502 (0.057): abhede ghaṭāniṣṭhepi rūpādipratisambandhikatvābhāvāpātāt // | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24068295 (0.057): ṛddhyādīnāṃ tu laghatvaśabdālokamanasikaraṇaṃ prayogaḥ / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20916050 (0.059): na ca prameyamiti jñānaṃ sarvaviṣakamapi prameyatvaprakārameva na tu / ghaṭatvādiprakārakaṃ, samānaprakārakameva ca jñānaṃ saṃśayādiviridhīti | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3303773 (0.061): akhaṇḍā saṃvidekā nityāvibhvī ca / / ghaṭādīnāmevānyajñāneṣvabhāsamānānāṃ bhedaḥ / | madhyantavibhagatika.html 19087088 (0.062): na ca vya:ngyeṣu ghaṭapaṭādiṣu vyañjakaniyamo dṛṣṭa iti sarvo'rthaḥ | ||||||||||
Adhyardhasatika Prajnaparamita (= AśP) (adhsatpu.htm.txt) 27454834 (0.015): sarvasamatāpraveśani | sarvaduḥkhakṣayaṅkari | sarvasukhapradāyike | | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28120516 (0.018): bhāvaḥ/ ātmasukhaduḥkhādīti/ vijātīyātmamanassaṃyogasya | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947715 (0.019): sarvākārāvatāro nāma samādhiḥ/ sarvasukhaduḥkhanirabhinandī nāma samādhiḥ/ | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19312957 (0.024): tatrāpatata mahā sukha duḥkhāntara tiraskāri tad āsakti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15571184 (0.025): anubhūyate tvavirudvārthatā;sukhyahamiti sukhātmakamātmānaṃ svayameva | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924481 (0.025): 13112 duḥkham iti sthātavyaṃ/ tat kasya hetoḥ/ tathā hi rūpaduḥkhatā / duḥkhatāsvabhāvena | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10637508 (0.026): mukti-svargau cālaukikāvapi sukha-duḥkhābhāvasajātīyatayā prayojane | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6912636 (0.027): 10301 {{na saṃjñā sukheti samanupaśyati/ na saṃjñā duḥkheti samanupaśyati/ | Gautama: Nyayasutra (nystik_u.htm.txt) 2335127 (0.027): asatyorakāraṇavāt, satyorvā anarthakatpavāt pravṛtteriti / / tathāpi sukhaduḥkhāptitahānyoreva kartuḥ pravṛttiprasaṅgo na tatsādhane, | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6912495 (0.029): sukheti samanupaśyati/ na vedanā duḥkheti samanupaśyati/ na vedanātmeti | Ratnamālāvadāna (ratnml_u.htm.txt) 12642860 (0.032): yad atra bhagavan satvāḥ pravarttanto bhavodadhau / / sukhaduḥkhābhibhuṃjāno bhramaṃte ṣaḍgatau kathaṃ // Rm_28.70{70} // | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11270037 (0.033): paścādavibhaktāngṛhṇanśaktnoti vyavasthāpayitumuṣyaite na punaramuṣyeti / / na tvevaṃ sukhaduḥkhayoḥ pṛthagupalabdhiḥ / tasmādasadetaditi / | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7899894 (0.033): pratigrahītuṃ taṃ tameva pratigṛṇhāti / na ca tatra / sukhaduḥkhānunayapratighairūpalipyata iti | Jiva Gosvamin: Gopalacampu, Purvacampu, 1-11 (gp01-11u.htm.txt) 18280877 (0.033): anakṣaram asmāsu śrāvitam? bhavatv, adyāpy avadyam idaṃ madīya saṃstyāye / na prastāvyam | sā tu tad duḥkha duḥkhitā śrī devakī sakhī tathā | Gautama: Nyayasutra (nystik_u.htm.txt) 2332583 (0.033): arthyata ityarthaḥ, toyakaṇṭakādiḥ / / tasya tathāmāvo 'rthanīyatvam / / tacca sukhaduḥkhasādhanatvam / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1396943 (0.034): mātrāsparśās tu kaunteya1 śrītoṣṇasukhaduḥkhadāḥ2 / / āgamāpayino 'nityās tāṃs titikṣasva3 bhārata // BhG_2.15 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175946 (0.036): muktatvaprasaṅga ityāśayāt/ duḥkhadhvaṃsavatāmiti/ tathā ca / duḥkhadhvaṃso mokṣa ityetāvanmātroktau saṃsāriṇāmasmadādīnāmapi | Samadhirajasutra (bsu034_u.htm.txt) 28032284 (0.038): dharmakāyaḥ prajñātavyaḥ | acintyaḥ cittabhūmivigataḥ / sukhaduḥkhāviprakampyaḥ sarvaprapañcasamatikrānto 'nirdeśyo 'niketo | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28175340 (0.051): svasamānādhikaraṇuduḥkhaprāgabhāvāsamānakālīnaduḥkhadhvaṃsaḥ/ / prayojanam sukhaprātiptaḥ duḥkhahāniśca/ dṛṣṭāntaḥ mahānasādiḥ/ | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1981837 (0.052): sukhavedanā śṛṅkhalāto dustyajatarā | saṃsāre ca sukhakāmanayā badhyate | | |
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3369231 (0.022): vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmiityuktatvāt / / taddhondrasyeṣṭaṃ yadbhatāni cā'tmānaṃ ca jānāti na cāpriyaṃ kiñcidvetti" | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17676026 (0.030): vākyārthajñānamātreṇa kvacidiṣṭaṃ bhavedapi / / na ca srukasruvavahnayādāvatātparyaṃ śruterbhavet // MAnuv_1,1.55 // | madhyantavibhagatika.html 19087111 (0.036): yatmāt kuthārajalādīnāṃ gandhādyutpādayitṛtvam iṣṭaṃ na tu | Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary (aparmyou.htm.txt) 14763248 (0.043): dehādikañcukabandhe kathaṅkāraṃ sa tadgatadharmācchurito na / syāttadācchuritaḥ sanmṛtaḥ kathaṃ na saṃsārīti codyamapavadati | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1678229 (0.046): tadvarṣma satsamaṃ syāt | samaṃ sadavibhraṃśi syādavibhraṃśi | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5302067 (0.046): anādare sat asat iti . ādāre sat iti eva siddham . katham asatkṛtya iti . | Vimalakirtinirdesa (bsu061_u.htm.txt) 23918899 (0.047): punarapi draṣṭavyannāsti / / kaccitte | Bhrgu-Samhita (bhrgus_u.htm.txt) 12758948 (0.058): kalpadrumādivahareryadiṣṭaṃ tadavāpyate / / yassadāyatane viṣṇoḥ kurute mārjanakriyām // BhS_35.29 // | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20958542 (0.059): madabhipretaṃ satpratipakṣasāṅkaryaṃ siddhamityarthaḥ/ tatkathamityato | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8713969 (0.060): tasya siddhe 'pi bhede syātkarvye 'śatevaṃ na rūpatā // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23813468 (0.060): atha sato duḥkhādbhede saddvaitatā syāt / / duḥkhaṃ tu mithyeti cenna / | ||||||||||
Samyuktagama (966-972 according to the Chinese canon) (samyu_wu.htm.txt) 22232671 (0.062): āyuṣmāṃ duḥkham evālīnaḥ. duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. / duḥkham eva pratipannaḥ. | Samyuktagama (966-972 according to the Chinese canon) (samyu_wu.htm.txt) 22232716 (0.062): āyuṣmāṃ duḥkham evālīnaḥ. duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. / duḥkham eva pratipannaḥ. ............ evaṃvādī naiva bhavati naiva na | Samyuktagama (966-972 according to the Chinese canon) (samyu_wu.htm.txt) 22232761 (0.062): duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. duḥkham eva pratipannaḥ. | Bodhisattvabhumi (bsa034_u.htm.txt) 24859464 (0.063): śītaduḥkhabhuṣṇaduḥkhaṃ jighatsāduḥkhaṃ pipasāduḥkhamasvātantryaduḥkham / / ātmopakramaduḥkhaṃ tadyathā nigranthaprabhṛtīnām / paropakramaduḥkhaṃ | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529669 (0.037): gṛhītuṃ vā tato nityo 'viṣayatvāpṛthaktvataḥ // SamUpad_I,16.42 // / ātmārthatvāc ca sarvasya nitya ātmaiva kevalaḥ / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12534117 (0.052): tacchabdaḥ pratyagātmārthas tacchabdārthas tvamas tathā // / SamUpad_I,18.194 // / duḥkhitvāpratyagātmatvaṃ vārayetām ubhāv api / | |||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21160231 (0.064): tasyārthasattāniścayarūpatvepi prathamānuvyavasāye tadṛśānyaviṣayatayā / tadvatvarūpārthasya bhānānna tatsattāniścayarūpatvamato | ||||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2363026 (0.058): upadiśyate 'neneti upadeśo vākyajñānaṃ vā tadarthajñānaṃ vā abhighīyate / / tatra vākyajñānapramāṇyapakṣe tadarthajñānaṃ phalam, | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12533908 (0.035): vyajyate naiva vākyārtho nityamukto 'ham ity ataḥ // SamUpad_I,18.179 // / anvayavyatirekoktis tadvivekāya nānyathā / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12533879 (0.035): vākyārthajñānasaṃkrāntyai tadā praśno na yujyate // SamUpad_I,18.177 // / anvayavyatirekoktiḥ padārthasmaraṇāya tu / | ||||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 500739 (0.046): yo yo yāvadāyāsānmukto 'sāvasau tāvadānandavānityartho hyatra / pratipipādayiṣita iti / / etadapi śrutahānāśrutakalpanāprasaṅgādeva nirastam / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2111463 (0.047): tu trisūtrī prakṛtasya brahmatvopapādiketyuktaṃ syāt / / tathāca śrutahānāśrutakalpane syātām / | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10950241 (0.033): tadeva ca jagataḥ kāraṇaṃ śrutismṛtinyāyaprasiddhibhya iti cet / / naitadevam / / nahyetatkāṭakaṃ vākyaṃ smṛtinyāyaprasiddhayormahadavyaktayorastitvaparam / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28773545 (0.058): paścāttebhyassarvebhyassmṛtyārūḍhebhyo vākyārthapratipattiraṅgīkaraṇīyā / | |||||||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8633130 (0.059): samanvayaśabdārtha ityevārtho na tātparyagrahakeṣviti, 'ākāśastalliṅgāt'; | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4923405 (0.061): śabdārthau. mukhe hi śabdam upalabhāmahe, bhūmāv artham. śabdo 'yaṃ na tv / arthaḥ, artho 'yaṃ na śabdeti ca vyapadiśanti. rūpabhedo 'pi bhavati. gaur | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17444102 (0.061): mukhe hi śabdam upalabhāmahe, bhūmāv artham / śabdo 'yaṃ na tv arthaḥ | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12533767 (0.052): nirduḥkhavācinā yogāt tvaṃśabdasya tadarthatā // SamUpad_I,18.169 // / pratyagātmābhidhānena tacchabdasya yutes tathā / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12531780 (0.058): na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 // | |||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21487628 (0.060): Manu3.29c/ kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate) || / Manu3.30a/ saha ubhau caratāṃ) dharmam iti vācā anubhāṣya) ca | | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4105608 (0.064): avarohādasaṃpūraṇamaśrutaṃ na kalpyaṃ śrutahānyāpatterityāha na / aśrutatvāditi / | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8534867 (0.064): avarohādasaṃpūraṇamaśrutaṃ na kalpyaṃ śrutahānyāpatterityāha na / aśrutatvāditi / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2092786 (0.064): āha śrutaparityāgaḥ syāccāsyāśrutakalpanam // MAnuv_1,1.127 // | ||||||||||||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3102255 (0.045): kāraṇavyāpārajanyatvasyobhayasiddhatvāt / atha kāryaviśeṣasya | ||||||||||||||||||||
Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, (jsbh2-1u.htm.txt) 937727 (0.064): ata eva yatra kartṛsamabhivyāhṛtaḥ tatrāpi kṛtyāśrayatvarūpakartṛtvasya / siddhatāpratītyā kṛterapi siddhatāpratītyā na vidheyatvam / | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16248177 (0.055): tad bhavān prabravītu me HV_15.9d / tad bhavān vaktum arhati HV_App.I,29.863b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13779238 (0.055): tad bhavān prabravītu me HV_15.9d / tad bhavān vaktum arhati HV_15.8d | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10344947 (0.061): 12,189.002c saṃdeho 'sti tu kaś cin me tad bhavān vaktum arhati | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17737146 (0.048): tvaṃ padārtha vivekāya saṃnyāsaḥ sarva karmaṇām | | Bhagavadgita 3 (bhg4c03u.htm.txt) 5219222 (0.048): tvaṃ-padārtha-vivekāya saṃnyāsaḥ sarva-karmaṇām | | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5856910 (0.062): bhūtvātmanyevātmānaṃ paśyet, sarvamātmani paśyati'iti / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25507585 (0.062): bhūtvātmanyevātmānaṃ paśyet, sarvamātmani paśyati' iti / | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12525811 (0.057): ātmany eya bhaved yasya sa necchann api mucyate // SamUpad_I,4.5 // / [tataḥ sarvam idaṃ siddhaṃ prayogo 'smābhir īritaḥ // SamUpad_I,4.5 //] | ||||||||||||||||||||
Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2246175 (0.055): tataḥ dṛśyātyantābhāvena draṣṭāpi layībhūta iva bhavati | tataś ca draṣṭā / dṛśyaṃ ca nāstīti sphurati | tatsphuraṇaṃ ca draṣṭṛdṛśyaleparahitatvena" | ||||||||||||||||||||
Saddharmapundarikasutra (bsu036_u.htm.txt) 6576478 (0.049): pratilabdhacakṣuścāsmi | na ca me kaścid viśiṣṭataro 'stīti | tena ca | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12552217 (0.055): saṃvidyate? ahamiti vā mameti vā ahamasmīti vā na kaściddharmo vidyate / | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19318266 (0.062): ekas tasyāsmi sa ca me na cānyo'sty āvayoḥ suhṛt || | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12529534 (0.024): bhāvābhāvānabhijñatvaṃ lokasya syān na ceṣyate // SamUpad_I,16.32 // / sad asat sadasac ceti vikalpāt prāg yad iṣyate / | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20975588 (0.045): śabdasyeti | tarhi nyāyādi-śāstrair vedārtha-nirṇetṛbhiḥ | so'stīti cet / tad-artha-nirṇāyakānām iti | tasyaiveti itihāsa-purāṇātmakasya | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9666972 (0.046): 6.4.25/.*vartamānasya *ced artha^vighātaṃ[ch:tad^artha^abhighātaṃ] | Jaimini: Mimamsasutra (jaimsutu.htm.txt) 18257239 (0.047): tadutpattes tu nivṛttis tatkṛtatvāt syāt / Jaim_9,2.41 / / aveśyeran vārthavattvāt saṃrakārasya tadarthatvāt / Jaim_9,2.42 / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2938919 (0.050): gṛhṇāti sambodhanārthaṃ śabdam, na tvavijñātṛtvādeveti cet? / na;devatābhyupagame 'ghrahaṇānupapatteḥ / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25542826 (0.051): pauṣṇādau ca takarmaṇi tasyārthavattvāt / / iha tvapakṛṣṭasyārcirādimārgopadeśe phalasyopāyamārgapratipādake 'tiviśade | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5403196 (0.053): na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ syāt . nanu ca ayam asti / mukhatīyaḥ pārśvatīyaḥ iti . arthavadgrahaṇe na anarthakasya iti evam asya | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23812595 (0.055): mokṣasyāpuruṣārthatvaṃ syāditi cenna / / parameṣyalābhahetoralpeṣṭanāśasyāpi puruṣārthatvena loke dṛṣṭatvāt / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4931501 (0.056): *{1/474: E2: 2,42; E4: 1,159; E5: 2,44; E6: 1,37}* / hetur vā syād arthavattvopapattibhyām // MS_1,2.26 // | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5368790 (0.056): (P_4,1.7) KA_II,202.20 203.16 Ro_III,464 466 iha kasmāt na bhavati . / niḥśūnī atiyūnī iti . arthavadgrahaṇe na anarthakasya iti . evam api | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2566914 (0.057): asaṃnikṛṣṭagrahaṇaṃ ca pūrvavattāddrūpyaparyayaparicchedanirāsārthamā / / etadeśināṃ tu tadanarthakameva syāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2073370 (0.058): śruteḥ prabalatvānnaivamiti cenna / / tasya dūṣṭatvāt / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25566632 (0.058): carmopamaścetso 'nityaḥ stulyaścedasatphalaḥ // / tathā cākiñcitkarādapi cet kūṭasthātkāryaṃ jāyeta, sarvaṃ | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3113187 (0.060): virodho nāma, kasya bāstavatvamiti cet / na / na hi dharmāntarasya | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5038229 (0.060): *{6/449: E1,6; E2: tathā}* / niyataṃ vārthavattvāt syāt // MS_6,8.27 // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2135245 (0.061): ātmana ākāśa satyanenaikārthatvāditi cenna, tasyāḥ pañcamyāṃbhuvaḥ" | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5302067 (0.062): anādare sat asat iti . ādāre sat iti eva siddham . katham asatkṛtya iti . / tadantividhinā bhaviṣyati . kena idānīm anādare bhaviṣyati . nañā | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3265052 (0.063): svāmyekatvāditi cet / / naitadevam / / asaṃtateḥ / / nahi kartṛbhoktṛścātmanaḥ saṃtataḥ sarvaiḥ śarīraiḥ saṃbandho 'sti / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5038557 (0.063): *{6/460: E1,6; E2: vārthavattvāt}* / *{6/461: E1,2,E2 (v.l.); E2: tadā sarvatantralopaḥ syāt. tasmād}* | ||
Vacaspati: Bhamati (vacbhamu.htm.txt) 25542826 (0.021): pauṣṇādau ca takarmaṇi tasyārthavattvāt / / iha tvapakṛṣṭasyārcirādimārgopadeśe phalasyopāyamārgapratipādake 'tiviśade | Jaimini: Mimamsasutra (jaimsutu.htm.txt) 18257238 (0.024): tadutpattes tu nivṛttis tatkṛtatvāt syāt / Jaim_9,2.41 / / aveśyeran vārthavattvāt saṃrakārasya tadarthatvāt / Jaim_9,2.42 / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5038558 (0.031): *{6/459: E1,6; E2: ca}* / *{6/460: E1,6; E2: vārthavattvāt}* | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5368790 (0.033): (P_4,1.7) KA_II,202.20 203.16 Ro_III,464 466 iha kasmāt na bhavati . / niḥśūnī atiyūnī iti . arthavadgrahaṇe na anarthakasya iti . evam api | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4931501 (0.033): *{1/474: E2: 2,42; E4: 1,159; E5: 2,44; E6: 1,37}* / hetur vā syād arthavattvopapattibhyām // MS_1,2.26 // | Dharmakirti: Pramanaviniscaya (fragment) (dhkprviu.htm.txt) 6618779 (0.036): vyavaharati / nirloṭhitaś cāyam artho 'sati nāstitety / 3: arthāntare / tena neha pratanyate / na cāsann ātmā sattāsādhanavṛtteḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5403196 (0.040): na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ syāt . nanu ca ayam asti / mukhatīyaḥ pārśvatīyaḥ iti . arthavadgrahaṇe na anarthakasya iti evam asya | Gautama: Nyayasutra (nystik_u.htm.txt) 2331449 (0.041): na ca saṃśayaviparyāsarūpopalabdhikāraṇayoḥ prasagḍaḥ, / arthavadityadhikārat, tayośvepadarśitārthavyabhicāreṇānarthavattvāt / | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2566914 (0.041): asaṃnikṛṣṭagrahaṇaṃ ca pūrvavattāddrūpyaparyayaparicchedanirāsārthamā / / etadeśināṃ tu tadanarthakameva syāt / | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2878723 (0.044): // vijṛṃbhaṇaṃ ca kāmakāro yadvidhāraṇaṃ pratītamadhikṛtya etadevamuktam / / asati āśaktau yadapāvaraṇaṃ na tadbhajane doṣaḥ // (191-192) dhārayet | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5038229 (0.046): *{6/449: E1,6; E2: tathā}* / niyataṃ vārthavattvāt syāt // MS_6,8.27 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20070210 (0.047): 05,157.005f@009_0053 cakruś caiva yathānyāyaṃ ḍiṇḍikasya vaco 'rthavat / 05,157.005f@009_0054 avijñānāt tataḥ so 'tha ḍiṇḍikaṃ hy upabhuktavān | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24153474 (0.056): evoccāraṇīye niranunāsikoccāraṇāt tadvivakṣā/ etadarthamevāsati yatna | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4963309 (0.060): teṣām utkarṣaḥ, saṃskārako hi mantraḥ, so 'sati saṃskārye 'narthaka iti / yatrārthavāṃs tatra nāyayiṣyate. na ca kaścid doṣo bhaviṣyati. | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20914074 (0.062): vyabhicāryapavādena mānameva bhaviṣyati// / iti/ uktaṃ ca khaṇḍanepi / "atyantāsatyapi jñānamarthe śabdaḥ karoti hi/" | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24235864 (0.062): yadi nāma vyatireko 'nvayavatā noktaḥ, tathāpi anvayavācakaḥ sāmarthyā / devāvasīyate || 26 || / katham? asati tasmin vyatireke buddhayā vyavasite sādhyena hetoranvayasya | |||||
Moksopaya, 4. Sthitiprakarana (motik_4u.htm.txt) 1568079 (0.044): ghaṭaparamāṇvādirūpaṃ vastu | bṛhat bhavati tanu vā bhavati | tathā ca / nātra sato 'sattvam asato vā sattvam iti bhāvaḥ || MoṬ_4,31.12 || | Nagarjuna: Mulamadhyamakakarika (nagmmk_u.htm.txt) 5508004 (0.057): sataś ca tāvad utpattir asataś ca na yujyate / / na sataś cāsataś ceti pūrvam evopapāditam // MMK_7.20 // | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7168662 (0.059): kathamasaya prayuktau sādhanatvaṃ sato 'sato vā? asato 'pi svajñānadvārā | Gautama: Nyayasutra (nystik_u.htm.txt) 2407656 (0.061): ityarthaḥ / / api ca yathā sato na vināśaḥ evamasato 'pi janma nāsti tathā | Nagarjuna: Vigrahavyavartani (nagvigvu.htm.txt) 14769939 (0.062): yac caitan nāmāsad iti tat kiṃ sataḥ asataḥ | yadi hi satas tan nāma yady / asata ubhayathāpi pratijñā hīyate | tatra yadi tāvat sata | asad iti | ||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2948472 (0.041): ātmavyatirekeṇānyatkiñcidasti ;yadyasti na tadviditaṃ syāt;na | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2043048 (0.042): aprapañcaṃ prapañcayasi | nāsti kiñciditi, asti ca nāsti cānyaditi, | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19408898 (0.049): (Bcp 24) apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit / | Santideva: Bodhicaryavatara (bsa003_u.htm.txt) 1147808 (0.049): apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit / | Santideva: Bodhicaryavatara (santbcau.htm.txt) 16584784 (0.049): apuṇyavānasmi mahādaridraḥ $ pūjārthamanyanmama nāsti kiṃcit & | Santideva: Bodhicaryavatara (santbciu.htm.txt) 21807947 (0.049): pūjārthamanyanmama nāsti kiṃcit Bca_2.7b | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10509370 (0.054): kālatraye 'pi sa evāsti nānyatkiñcit / / yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13325497 (0.054): kālatraye 'pi sa evāsti nānyatkiñcit / / yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ / | Bhagavadgita (bhgsbh_u.htm.txt) 22915815 (0.054): sarvaṃ na tato 'nyat kiṃcid astīty evam ātma saṃsthaṃ manaḥ kṛtvā na | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26170991 (0.059): 05006 api / na hi tatra anyad eva kiṃcit sāmānyam asti yat tathā | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26187110 (0.059): 14525 tan na kiṃcid asya jātam iti kathaṃ vinaṣṭo nāma / nanv atra / / 14526 na tasya kiṃcid bhavati na bhavaty eva kevalam //277// | Bhagavadgita (bhg4c__u.htm.txt) 17794496 (0.059): mattas tvat sakhāt kṛṣṇāt parataraḥ śreṣṭham anyat kiñcid api nāsty aham / eva sarva śreṣṭhaṃ vastv ity arthaḥ | nanu tato yad uttarataram ity ādāv | Bhagavadgita 7 (bhg4c07u.htm.txt) 6348207 (0.059): mattas tvat-sakhāt kṛṣṇāt parataraḥ śreṣṭham anyat kiñcid api nāsty aham / eva sarva-śreṣṭhaṃ vastv ity arthaḥ | nanu tato yad uttarataram ity ādāv | Bhagavadgita (bhg4c__u.htm.txt) 17879667 (0.061): jagat | kim anyat | kāraṇam asya nāsti anyat kiñcit | kintu kāma haitukam | Bhagavadgita 16 (bhg4c16u.htm.txt) 16748391 (0.061): jagat | kim anyat | kāraṇam asya nāsti anyat kiñcit | kintu kāma-haitukam | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528287 (0.064): nānyad anyad bhaved yasmān nānyat kiṃcid vicintayet / | |||||
Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2836491 (0.060): kiṃ citram acyuta tavaitad aśeṣa bandho dāseṣv ananya śaraṇesu yad / ātma sāttvam / / yo 'rocayat saha mṛgaiḥ svayam īśvarāṇāṃ | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12539821 (0.046): vistaraśaḥ samīkṣitavyāni samīkṣitavyānīti // SamUpad_II,3.116 // / iti parisaṃkhyānaprakaraṇam // SamUpad_II,3 // | ||||||||||||||||||||
Garuda-Purana (garup3_u.htm.txt) 24947483 (0.051): mokṣopāyamyaḥ sa vokta mitatarattasya sādhanam / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20922314 (0.058): bhavati/ anuṣṇāśītasparśābhāvasya sādhyābhāvasādhakatvaṃ tu / nopādhyabhāvatvāt/ sādhanavyāpakasyāpyupādhitve 'tiprasaṅgāt/ kintu | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28233823 (0.058): ayogyeti/ svargasādhanatvābhāvavattetyarthaḥ/ sādhanatayeti/ / svargādītyādiḥ/ taditi/ | ||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22900704 (0.059): sthita prajñaḥ vidvān tadā ucyate | tyakta putra vitta lokaiṣaṇaḥ saṃnyāsī | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3327118 (1.192): nānyasmai kasmaicana | / yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato | Sankhayana-Aranyaka (sankharu.htm.txt) 6858265 (0.027): nānantevāsine vā brūyād iti | ya imām adbhiḥ parigṛhītāṃ vasumatīṃ / dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2937121 (0.050): ācāryavānpuruṣo veda""ācāryāddhaiva vidyā"iti cacchāndogye /" | ||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3335086 (0.062): śrutaṃ hy eva me bhagavaddṛśebhya ācāryād dhaiva vidyā viditā sādhiṣṭhaṃ / prāpatīti | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3335109 (0.062): bhagavatsamebhya ṝṣibhyaḥ / / ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ sādhutamatvaṃ prāpaditi | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536821 (0.031): somya | Saddharmalankavatarasutra (bsu021_u.htm.txt) 2913965 (,0.060): sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvātsamyagjñānamityucyate / / punaraparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536038 (0.061): ityādiśrutibhyaḥ // SamUpad_II,1.22 // / kathaṃ cāhaṃ bhinnajātyanvayasaṃskāravarjita ity etac chṛṇu / yo 'sau | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536820 (0.052): somya | ||||||||||||||||||||
Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 969527 (0.063): tapasā, ahiṃsādibhiryamaiḥ, śaucasantoṣādibhirniyamaiḥ, | ||||||||||||||||||||
Udayana: Nyayakusumanjali, Stavaka 2 (udnyku2u.htm.txt) 14641856 (0.062): tasmā(133)dāyurārogyabalavīryaśraddhāśamadamagrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt | ||||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347216 (0.0): sad eva somyedam agra āsīd ekam evādvitīyam | | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7374869 (0.0): etaiḥ pañcabhir hetubhiḥ sat kāryam | sad eva somyedam agra āsīd ekam" | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23203089 (0.0): chāndogye sad eva somyedam agra āsīd ekam evādvitīyaṃ brahma tad aikṣata | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27535022 (0.0): udapādi cet ‘sadeva somyedamagra āsīdekamevādvitīyam'; ityupakramāt | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3456429 (0.0): kāścana śrutayaḥ kāryāvathaṃ kāraṇāvathaṃ ca jagat sa evety āhuḥ, sad eva / somyedam agra āsīd ekam evādvitīyam" | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1374734 (0.0): sad eva somyedam agra āsīd ekam evādvitīyam iti | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375118 (0.0): sarvakāraṇam ity upadiśan sa hovāca sad eva somyedam agra āsīd ekam | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1376608 (0.0): siṣādhayiṣitam iti cet / yatheti dṛṣṭāntayopādānaṃ na ghaṭate / / sad eva somyedam agra āsīd ekam evādvitīyam evādvitīyam ity atra sad | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1383842 (0.0): prakṛtiś ca pratijñādṛṣṭāntānuparodhād ityādi vedavitpraṇītasūtravirodhāt / / sad eva somyedam agra āsīd ekam evādvitīyam tad aikṣata bahu syāṃ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9606728 (0.0): vedānteṣu nirṇītam. tathāhi: sad eva somyedamagra āsīt | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3347702 (0.000): sat tv eva somyedam agra āsīd ekam evādvitīyam || ChUp_6,2.2 || | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10922550 (0.011): evaṃhi śrūyate 'sadeva somyedamagra āsīdekamevādvitīyam' / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956600 (0.011): 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) 'ātmaivedaṃ sarvam' | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218525 (0.011): śabdaḥ śabdāntaram 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3224154 (0.011): 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3247111 (0.011): chāndogye hi 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3248539 (0.011): tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2981338 (0.011): chāndogye tu 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) | |||
Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24328896 (0.020): ātmā vā idameka evāgra āsīt"(1 / 1 / 1) iti"brahma tatamam"(1 / 3 / 13)" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2941789 (0.036): vijaro vimṛtyuḥ "tattejo 'sṛjata" "ātmā vā idameka evāgra āsīt" "na" | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1382691 (0.036): sacchabdenābhihitaṃ brahmety avagatam / ayam evārthas tathā śākhāntara / ātmā vā idam eka evāgra āsīn nānyat kiṃcana miṣad iti sadbrahmaśabdābhyām | Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24326737 (0.045): START 1,1.1 / ātmā vā idam eka evāgra āsīt | / nānyat kiñcana miṣat | | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23202931 (0.052): iti | sad eva somyedam agra āsīd iti | ātmā vā idam eka evāgra āsīt | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1382672 (0.058): sacchabdena praitpāditaṃ brahmety avagatam / ayam evārthaḥ brahma vā idam / ekam evāgra āsīd iti śākhāntare brahmaśabdena pratipaditaḥ / anena | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10954287 (0.062): tathā 'ātmā vā idameka evāgra āsīnnānyakiñcana miṣat / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2980836 (0.062): aitareyake śrūyate 'ātmā vā idameka evāgra āsīnnānyatkiñcana miṣatsa | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2948482 (0.063): tvanyadasti;ātmaiva tu sarvam;tasmātsarvamātmani vidite viditaṃ syāt / | ||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3367297 (0.034): yasyā'tmano lakṣaṇaṃ ya ātmāpahatapāpmetyuktavā | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3429497 (0.045): vaktuṃ tadaṅgabhūtaṃ ya ātmāpahatapāpmā" ityādiprajāpativākyoditaṃ" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249973 (0.057): jñānasyāpi vidhāyakaṃ śāstram / katham ? evaṃ hyāha ya ātmāpahatapāpmā" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27546552 (0.058): tatrādvaitātmatattvapratipattirapramāṇikā syāt / / syādetat / ‘ya ātmāpahatapāpmā vijaraḥ'; iti padānāṃ sāmānādhikaraṇyena | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3362999 (0.060): śṛṇuta tasya lakṣaṇam / / apahatapāpmā / / apahataḥ pāpmā dharmādharmākhyo yasya so 'yamapahatapāpmā / | ||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15566493 (0.015): sākṣādaparokṣādbrahma, ya ātmā aśanāyādidharmātītaḥ, etasya vā akṣarasya | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562839 (0.050): sākṣādaparokṣātsarvāntaro 'śanāyādisaṃsāradharmavarjita ityevaṃ vijñeya | Bhagavadgita (bhgsbh_u.htm.txt) 22897142 (0.051): pratipadyate, na hy ajñātārthajñāpakatvena | tathā ca śrutiḥ yat / sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [BAU 3.4.1] iti | yasmād evaṃ | Bhagavadgita (bhgsbh_u.htm.txt) 22909411 (0.051): anantaṃ brahma [TaittU 2.1] vijñānam ānandaṃ brahma [BAU 3.9.28], yat / sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [BAU 3.4.1], ity ādi | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5207482 (0.051): yājñavalkyeti hovāca -- yat sākṣād aparokṣād brahma ya ātmā sarvāntaras | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5207539 (0.051): evam evaitad vyapadiṣṭaṃ bhavati | / yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15561737 (0.051): yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣveti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27234189 (0.051): yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809365 (0.051): brahma (BAU III.9.28) "ya ātmā apahatapāpmā (ChU VI.7.1)" yat sākṣād / aparokṣād brahma ya ātmā sarvāntaraḥ (BAU III.4.1)" "yo 'śanāyāpipāse" | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24815356 (0.051): ity āśaṅkya, na, ity āha -- ananyāśrayatvād iti / yatsākṣād aparokṣād / brahma ya ātmā sārvāntaraḥ" (BAU III.4.1.) ityādiśruteḥ" | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1023910 (0.051): atha hainaṃ kahoḍaḥ kauṣītakeyaḥ papraca yājñavalkyeti hovāca / yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastam me vyācakṣvetyeṣa ta ātmā | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1024063 (0.051): ityevamevaitadvyapadiṣṭam bhavati yadeva sākṣādaparokṣādbrahma ya ātmā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5207590 (0.053): atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha -- yājñavalkyeti hovāca | / yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27235058 (0.053): atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca | / yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1023999 (0.053): atha hainamuṣastaścākrāyaṇaḥ papraca yājñavalkyeti hovāca / yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastam me vyācakṣvetyeṣa ta ātmā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27211190 (0.054): nātmā yatsākṣādaparokṣādbrahma / | |||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23810896 (0.034): satyaṃ jñānamanantaṃ brahma vijñānamānandaṃ brahmaiveti śrutyaiva | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27521633 (0.034): ‘satyaṃ jñānamanantaṃ brahma'; ‘vijñānamānandam'; ityādi / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 471658 (0.039): atha brūyāt / / satyaṃ jñānamanantaṃ vijñānamānandamityādipadāni tāvadbrahmaṇi śrūyante / | Agni-Purana (agp_bi_u.htm.txt) 4825919 (0.053): ayamātmā paraṃ brahma satyaṃ jñānamanantakaṃ //AP_161.025cd/ / vijñānamānandaṃ brahma tattvamasya.ahamasmi tat /AP_161.026ab/ | |||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 471658 (0.043): atha brūyāt / / satyaṃ jñānamanantaṃ vijñānamānandamityādipadāni tāvadbrahmaṇi śrūyante / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23810896 (0.044): satyaṃ jñānamanantaṃ brahma vijñānamānandaṃ brahmaiveti śrutyaiva | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27521632 (0.044): ‘satyaṃ jñānamanantaṃ brahma'; ‘vijñānamānandam'; ityādi / | Agni-Purana (agp_bi_u.htm.txt) 4825919 (0.064): ayamātmā paraṃ brahma satyaṃ jñānamanantakaṃ //AP_161.025cd/ / vijñānamānandaṃ brahma tattvamasya.ahamasmi tat /AP_161.026ab/ | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10936398 (0.012): puruṣaḥ sabāhyābhyantaro hyajaḥ / / aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) iti / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10751811 (0.012): divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ / / aprāṇo hyamanāḥ śubhrohyakṣarātparataḥ paraḥ // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536864 (0.053): sa yadi brūyāt -- yadi bhagavan anantaro 'bāhyaḥ" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536760 (0.059): anantaram abāhyam" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537037 (0.059): avidyāyām unmūlitāyāṃ śrutismṛtinyāyebhyaḥ anantaram abāhyam" | ||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535754 (0.046): smṛtibhiś ca / lakṣaṇaṃ ca tasya śrutibhiḥ smṛtibhiś ca // SamUpad_II,1.17 | ||||||||||||||||||||
Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25386269 (0.060): akṣaraṃ paramaṃ brahma hyasacca sadasacca yat // ŚivP_7.1,19.17ab/ / anādimadhyanidhanamapratarkyaṃ sanātanam // ŚivP_7.1,19.17cd/ | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535666 (1.192): ācāryo brūyat -- sādhv avādiḥ samyak paśyasi / kathaṃ mṛṣāvādīr / brāhmaṇaputro 'donvayo brahmacāry āsam, gṛhastho vā, idānīm asmi | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535667 (0.048): brāhmaṇaputro 'donvayo brahmacāry āsam, gṛhastho vā, idānīm asmi / paramahaṃsaparivrāḍ iti // SamUpad_II,1.13 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536186 (0.009): varṇāśramakarmabhiś cārādhya saṃsārasāgarād uttitīrṣur asmi, katham ahaṃ / sa eveti // SamUpad_II,1.25 // / ācāryo brūyat -- naivaṃ somya pratipattum arhasi, pratiṣiddhatvād | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535719 (0.027): jātyanvayasaṃskāravarjita iti // SamUpad_II,1.16 // / ācāryo brūyat -- śṛṇu somya yathedaṃ śarīraṃ tvatto bhinnaṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535563 (0.043): sa yadi brūyāt -- anyo 'haṃ śarīrāt / śarīraṃ tu jāyate mriyate, vayobhir / adyate mṛdbhāvam āpadyate, śastrāgnyādibhiś ca vināśyate, vyādhyādibhiś ca | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536155 (0.0): siddham // SamUpad_II,1.24 // / sa yadi brūyāt -- anya evāham ajñaḥ sukhī duḥkhī baddhaḥ saṃsārī, anyo | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4925061 (0.061): śarīraṃ paraḥ paśyati. tenātmopadiśyate. śarīraṃ nātmā. asti śarīrād / anyaḥ{*1/307*} sa cātmeti śarīrapratiṣedhenātmopadiśyate{*1/308*}. tathā | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17445759 (0.061): tasyopadeśopāyaḥ / śārīraṃ paraḥ paśyati / tenātmā upadiśyate / śarīraṃ / nātmā; asti śarīrād anyaḥ sa cātmā" iti śarīrapratiṣedhena ātmopadiśyate /" | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535534 (0.043): ācāryo brūyad -- ihaiva te somya mṛtasya śarīraṃ vayobhir adyate mṛdbhāvaṃ / vāpadyate, tatra kathaṃ saṃsārasāgarād uttartum icchasīti / nahi nadyā | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535513 (1.192): sa yadi brūyāt -- brāhmaṇaputro 'donvayo brahmacāry āsaṃ gṛhastho vedānīm | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536446 (0.038): yathāśrutyuktalakṣaṇaḥ // SamUpad_II,1.32 // / sa yadi brūyāt -- bhagavan, dahyamāne chidyamāne vā dehe pratyakṣā vedanā, | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535711 (0.008): sa yadi pṛcchet -- kathaṃ bhinnajātyanvayasaṃskāraṃ śarīram, kathaṃ vāhaṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536022 (0.029): bhinnaṃ bhinnajātyanvayasaṃskāraṃ śarīram // SamUpad_II,1.21 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535729 (0.032): ācāryo brūyat -- śṛṇu somya yathedaṃ śarīraṃ tvatto bhinnaṃ / bhinnajātyanvayasaṃskāraṃ tvaṃ ca jātyanvayasaṃskāravarjita ity uktvā taṃ | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535731 (0.031): bhinnajātyanvayasaṃskāraṃ tvaṃ ca jātyanvayasaṃskāravarjita ity uktvā taṃ | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4161883 (0.061): ājyabhāgayoḥ krame 'agnirvṛtrāṇi jaṅghanam -' ityanuvākenā'mnātam | / udāhṛtena tu brāhmaṇavākyena darśapūrṇamāsayāgayostadvidhiravagamyate | | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21283540 (0.062): karmāṇīti vacanāt karmaṇāmeva śabdāntarairavabodhanam, na brāhmaṇavākyena / saṃpraiṣaḥ / / 'etānī'tivacanaṃ 'yāṃ malavadvāsa'samityādīnāṃ pratiṣiddhānāṃ vihitānāṃ ca | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535687 (0.008): taṃ prati brūyād ācāryaḥ -- yatas tvaṃ bhinnajātyanvayasaṃskāraṃ śarīraṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536022 (0.032): bhinnaṃ bhinnajātyanvayasaṃskāraṃ śarīram // SamUpad_II,1.21 // | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536045 (0.039): kathaṃ cāhaṃ bhinnajātyanvayasaṃskāravarjita ity etac chṛṇu / yo 'sau | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536150 (0.050): puruṣas tv anyaḥ ityādyāḥ / tasmāj jātyanvayasaṃskāravarjitas tvam iti" | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536186 (0.026): varṇāśramakarmabhiś cārādhya saṃsārasāgarād uttitīrṣur asmi, katham ahaṃ / sa eveti // SamUpad_II,1.25 // / ācāryo brūyat -- naivaṃ somya pratipattum arhasi, pratiṣiddhatvād | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535526 (0.027): iti // SamUpad_II,1.10 // / ācāryo brūyad -- ihaiva te somya mṛtasya śarīraṃ vayobhir adyate mṛdbhāvaṃ | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535690 (0.031): taṃ prati brūyād ācāryaḥ -- yatas tvaṃ bhinnajātyanvayasaṃskāraṃ śarīraṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536021 (0.033): kriyāvinivṛttinimittasaṃskāreṇa parivrāṭsaṃjñaṃ bhavati / ity evaṃ tvatto / bhinnaṃ bhinnajātyanvayasaṃskāraṃ śarīram // SamUpad_II,1.21 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536149 (0.052): puruṣas tv anyaḥ ityādyāḥ / tasmāj jātyanvayasaṃskāravarjitas tvam iti / siddham // SamUpad_II | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536042 (0.055): kathaṃ cāhaṃ bhinnajātyanvayasaṃskāravarjita ity etac chṛṇu / yo 'sau | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535444 (0.046): anyad eva tad viditād atho aviditāt" | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5886681 (0.027): yadā tvayamapahatapāpmatvādilakṣaṇamudāsīnamātmānaṃ dehādibhyo | Vacaspati: Bhamati (vacbhamu.htm.txt) 25534186 (0.027): yadā tvayamapahatapāpmatvādilakṣaṇamudāsīnamātmānaṃ caitanyānandaghane | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3369415 (0.030): na paro 'pahatapāpmatvādilakṣaṇo virodhāditi kecinmanyante / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5886481 (0.032): upapannāya cāsmai prajāpatirvyacaṣṭe, ya ātmāpahatapāpmādilakṣaṇo 'kṣaṇa | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3368203 (0.032): ChUpBh_8,10.1 ya ātmāpahatapāpmādilakṣaṇo ya eṣo 'kṣiṇītyādinā vyākhyāta | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10507008 (0.033): nāstītyarthaḥ / / apahatapāpmatvādiliṅgopetātmakaśrutyā kevalākāśaśrutirbādhyeti | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13320861 (0.033): nāstītyarthaḥ / / apahatapāpmatvādiliṅgopetātmakaśrutyā kevalākāśaśrutirbādhyeti | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11740270 (0.038): pratijñāpanādapahatapāpmatvādi tu tadviśeṣaṇaṃ tasyaiva stutyartham / | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10507894 (0.040): yadyapyupakrame jīvaśabdo nāsti / tathāpyapahatapāpmatvādiguṇakamātmānamupakramya tasya | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13323260 (0.040): yadyapyupakrame jīvaśabdo nāsti / tathāpyapahatapāpmatvādiguṇakamātmānamupakramya tasya | Bhagavadgita (bhg4c__u.htm.txt) 17805154 (0.041): prayacchāmīty uktam | tatra mad bhāvaṃ mat svabhāvam ity arthaḥ | yathāham / apahata pāpmatvādi guṇāṣṭaka viśiṣṭa svabhāvas tādṛśaḥ sa mat smartā | Bhagavadgita 8 (bhg4c08u.htm.txt) 13097891 (0.041): prayacchāmīty uktam | tatra mad-bhāvaṃ mat-svabhāvam ity arthaḥ | yathāham / apahata-pāpmatvādi-guṇāṣṭaka-viśiṣṭa-svabhāvas tādṛśaḥ sa mat-smartā | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3370528 (0.046): kena kaṃ paśyediti coktameva / / aśarīrasvarūpo 'pahatapāpmādilakṣaṇaḥ sankathameṣa puruṣo 'kṣiṇi dṛśyata | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2991465 (0.047): adhikastāvaccharīrādātmano 'saṃsārīśvaraḥ kartṛtvādisaṃsāridharmarahito / 'pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16065535 (0.049): samasta jagat kāraṇatvāt apahatapāpmatvādi guṇayogāt ca ādityādibhya | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24162179 (0.049): tadityevamākāśādisarvāśriyatvādapahatapāpmatvādiprakāra ukto bhavatīti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10943488 (0.049): yadasyopasaṃpattavyaṃ paraṃ jyotiryena svena rūpeṇāyamabhiniṣpadyate sa / eṣa ātmāpahatapāpmatvādiguṇa upāsya ityevamartho 'yaṃ jīvaparāmarśaḥ | ^ (brsvbh2u.htm.txt) 23600791 (0.062): paramātmanastāvadviruddhadharmasaṃsargādapahatānapahatapāpmatvādilakṣaṇājjīvānāmanyatvam | |||
Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4120954 (0.018): tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985702 (0.018): 'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 3.5.1)ityevaṃ | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8565827 (0.018): tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme | Bhagavadgita (bhgsbh_u.htm.txt) 22897143 (0.018): pratipadyate, na hy ajñātārthajñāpakatvena | tathā ca śrutiḥ yat / sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [BAU 3.4.1] iti | yasmād evaṃ | Bhagavadgita (bhgsbh_u.htm.txt) 22909412 (0.018): anantaṃ brahma [TaittU 2.1] vijñānam ānandaṃ brahma [BAU 3.9.28], yat / sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [BAU 3.4.1], ity ādi | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5207483 (0.018): yājñavalkyeti hovāca -- yat sākṣād aparokṣād brahma ya ātmā sarvāntaras | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5207540 (0.018): evam evaitad vyapadiṣṭaṃ bhavati | / yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15561738 (0.018): yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣveti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27234190 (0.018): yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809366 (0.018): brahma (BAU III.9.28) "ya ātmā apahatapāpmā (ChU VI.7.1)" yat sākṣād / aparokṣād brahma ya ātmā sarvāntaraḥ (BAU III.4.1)" "yo 'śanāyāpipāse" | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1023911 (0.018): yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastam me vyācakṣvetyeṣa ta ātmā | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1024064 (0.018): ityevamevaitadvyapadiṣṭam bhavati yadeva sākṣādaparokṣādbrahma ya ātmā | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24815356 (0.018): ity āśaṅkya, na, ity āha -- ananyāśrayatvād iti / yatsākṣād aparokṣād / brahma ya ātmā sārvāntaraḥ" (BAU III.4.1.) ityādiśruteḥ" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4158929 (0.019): nātmā yatsākṣādaparokṣādbrahma / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15563636 (0.022): tato ha kaholaḥ kaupātakeyaḥ upararāma //1// / yat sākṣādaparokṣād brahma sarvantara ātmetyuktam, tasya sarvāntarasya | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8565640 (0.024): 'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 3.5.1)ityevaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15560750 (0.024): yājñavalkyeti hovāca -- yat sākṣād aparokṣād brahma ya ātmā sarvāntaras | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27235178 (0.024): yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣveti / | |||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15565534 (0.0): yasmāt paro nāsti draṣṭā śrotā mantā vijñātā, yo 'dṛṣṭo draṣṭā, aśrutaḥ | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1024717 (0.0): ya ātmani tiṣṭhan ātmano'ntaro> / adṛṣṭo draṣṭāśrutaḥ śrotā amato mantāvijñāto vijñātā nānyo'sti draṣṭā | Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4120955 (0.017): tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985703 (0.017): 'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 3.5.1)ityevaṃ | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8565828 (0.017): tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme | Bhagavadgita (bhgsbh_u.htm.txt) 22897144 (0.017): sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [BAU 3.4.1] iti | yasmād evaṃ | Bhagavadgita (bhgsbh_u.htm.txt) 22909413 (0.017): sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [BAU 3.4.1], ity ādi | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5207541 (0.017): yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15561739 (0.017): yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣveti / | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809367 (0.017): aparokṣād brahma ya ātmā sarvāntaraḥ (BAU III.4.1) "yo 'śanāyāpipāse" | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1023912 (0.017): yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastam me vyācakṣvetyeṣa ta ātmā | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1024065 (0.017): ityevamevaitadvyapadiṣṭam bhavati yadeva sākṣādaparokṣādbrahma ya ātmā / sarvāntarastam me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ katamo yājñavalkya | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5208415 (0.025): reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ | / adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñato vijñātā | | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10935390 (0.030): draṣṭṛtvādivyapeśaḥ saṃbhavati, pradhānasyācetanatvena tairabhyupagamāt / / 'adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā' (bṛha. 3.7.23) iti hi | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6866301 (0.037): vijñānamaya ātmā sākṣādaparokṣādbrahma sarvāntaraḥ para eva / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562351 (0.038): yo 'sau dṛṣṭerdraṣṭetyādilakṣaṇaḥ sākṣādavyavahito 'parokṣādagauṇaḥ / sarvāntara ātmā brahmādistambaparyantānāṃ bhūtānāmaśanāyāpipāsādibhiḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15561155 (0.046): kiṃ bahunā tyaktvā gotṛṣṇānimittaṃ vyājaṃ yadeva sākṣādaparokṣādbrahma ya / ātmā sarvāntarastaṃ me vyācakṣveti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4149168 (0.046): brahmeti - yatsākṣādaparokṣātsarvāntara ātmā aśanāyādyatīto neti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27201429 (0.046): brahmeti yatsākṣādaparokṣātsarvāntara ātmā aśanāyādyatīto neti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15567181 (0.046): yadeva sākṣādaparokṣādbraṅma, ya ātmā sarvāntaro 'śanāyādi | |
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3371282 (0.0): sa cā'kāśo nāmarūpayoḥ svātmasthayorjagadbījabhūtayoḥ salilasyeva | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 994799 (0.038): yadi viśeṣasya pṛthagviśeṣe upacaryamāṇatvāt sa tattvānyatvābhyāṃ | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5901759 (0.043): evamṛgvedādayo 'pyalpaprayatnādbrahmaṇo vyuccaranto na / tatastattvānyatvābhyāṃ nirucyante / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2949075 (0.057): salilaphenavattattvānyatvenānirvaktavyayoḥ sarvāvasthayoḥ | |||||||||||||||||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833216 (0.059): yaḥ karoti svātmasattāmātreṇācintyaśaktitvāt tam ātmasthaṃ | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535893 (0.034): phenasthānīyābhyāṃ śuddhaḥ prasannas tadvilakṣaṇaḥ / te nāmarūpe 'vyākṛte / satī vyākriyamāṇe phenasthānīye ākāśanāmākṛtī saṃvṛtte // SamUpad_II,1.19 | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535847 (0.034): SamUpad_II,1.18 // / te nāmarūpe 'vyākṛte satī vyākriyamāṇe tasmād etasmād ātmana ākāśanāmākṛtī | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535847 (0.054): SamUpad_II,1.18 // / te nāmarūpe 'vyākṛte satī vyākriyamāṇe tasmād etasmād ātmana ākāśanāmākṛtī | ||||||||||||||||||||
Harivamsa, Appendix I. (hv_appau.htm.txt) 610068 (0.059): tasyāṃ punar navo bhūtvā $ daśame māsi jāyate // HV_App.I,31.63 // / [k: D6 T4 ins. :k] | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22095621 (0.059): tasyāṃ punar navo bhūtvā daśame māsi jāyate // HV_App.I,31.63 // / [k: D6 T4 ins. :k] | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535687 (0.029): taṃ prati brūyād ācāryaḥ -- yatas tvaṃ bhinnajātyanvayasaṃskāraṃ śarīraṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535708 (0.032): sa yadi pṛcchet -- kathaṃ bhinnajātyanvayasaṃskāraṃ śarīram, kathaṃ vāhaṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535727 (0.033): ācāryo brūyat -- śṛṇu somya yathedaṃ śarīraṃ tvatto bhinnaṃ / bhinnajātyanvayasaṃskāraṃ tvaṃ ca jātyanvayasaṃskāravarjita ity uktvā taṃ | ||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3350467 (0.043): bhagavānannamayaṃ hi somya mana ityādi vijñāpayatu dṛṣṭāntenāvagamayu | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3350420 (0.044): kathamannamayaṃ hi somya mana ityādyucyate / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3351240 (0.052): siddhamityupasaṃharatyannamayaṃ hi somya mana ityādi / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24754397 (0.060): annamayaṃ hi somya mana iti / tanna tatprakṛtitvapratipādanaparam, apitu | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535713 (0.039): sa yadi pṛcchet -- kathaṃ bhinnajātyanvayasaṃskāraṃ śarīram, kathaṃ vāhaṃ / jātyanvayasaṃskāravarjita iti // SamUpad_II,1.16 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536820 (0.041): somya | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535728 (0.055): bhinnajātyanvayasaṃskāraṃ tvaṃ ca jātyanvayasaṃskāravarjita ity uktvā taṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535255 (0.061): [samyag]jñānaṃ plava ihocyate ityādiśrutibhyaḥ smṛtibhyaś ca // / SamUpad_II | |||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956159 (0.0): mantravarṇaśca 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3215330 (0.0): 'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni / kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3263353 (0.0): 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144566 (0.0): vidāryaitayā dvārā prāpadyata(ai.u.3 / 12) 'sarvāṇi rūpāṇi vicitya dhīro / nāmāni kṛtvābhivadanyadāste""tvaṃ kumāra uta vā kumārī tvaṃ jīrṇo daṇḍena" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2943077 (0.0): vyavahārāḥ;rūpaṃ rūpaṃ pratirūpo babhūva" "sarvāṇi rūpāṇi vicitya dhīro / nāmāni kṛtvābhivadanyadāste"ityevamādimantravarṇebhyaḥ /" | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1380989 (0.0): śrutayaḥ / yaḥ sarvajñaḥ sarvavit yasya jñānamayaṃ tapaḥ sarvāṇi rūpāṇi / vicitya dhīro nāmāni kṛtvābhivadan yad āste sarve nimeṣā jajñire vidyutaḥ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12144859 (0.0): 5.1.46.6 vedāham etaṃ puruṣaṃ mahāntam āditya varṇaṃ tamasas tu pāre / sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadan yadāste | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12155227 (0.0): 6.4.6 vedāham etaṃ puruṣaṃ mahāntam āditya varṇaṃ tamasas tu pāre / sarvāṇi rūpāṇi vicitya dhīro[*336] nāmāni kṛtvābhivadan yadāste svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12160242 (0.0): 7.1.13.5 [7.5] vedāham etaṃ puruṣaṃ mahāntam āditya varṇaṃ tamasas tu pāre / sarvāṇi rūpāṇi vicitya dhīro[*610] nāmāni kṛtvābhivadan yad āste svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12162519 (0.0): 7.2.13.5 [7.5] vedāham etaṃ puruṣaṃ mahāntam āditya varṇaṃ tamasas tu pāre / sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadan yad āste svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12166619 (0.0): 8.1.66.2 vedāham etaṃ puruṣaṃ mahāntam āditya varṇaṃ tamasas tu pāre / sarvāṇi rūpāṇi vicitya dhīraḥ nāmāni kṛtvābhivadan yadāste | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10924624 (0.009): tadamṛtamatha yadalpaṃ tanmartyam' (chāndo. 7.24.1) 'sarvāṇi rūpāṇi / vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai.ā. 3.12.7) 'niṣkalaṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2942036 (0.038): babhūva tadasya rūpaṃ praticakṣaṇāya "sarvāṇi rūpāṇi vicitya dhoro nāmāni / kṛtvābhivadanyadāste"iti sarvaśākhāsu sahasraśo mantravādāḥ" | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24099437 (0.042): 'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni / kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24121751 (0.042): tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti / 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27217823 (0.042): vyavahārāḥ;rūpaṃ rūpaṃ pratirūpo babhūva" "sarvāṇi rūpāṇi vicitya dhīro / nāmāni kṛtvābhivadanyadāste"ityevamādimantravarṇebhyaḥ /" | |||||
Bhagavadgita (bhg4c__u.htm.txt) 17875028 (0.010): nikhila pravṛtti hetu jñānodaya dehe 'ham eva niyāmakatvena sanniviṣṭaḥ | / antaḥ praviṣṭaḥ śāstā janānām [TaittA 3.11] | ity ādi śravaṇāt | ato matta | Bhagavadgita 15 (bhg4c15u.htm.txt) 17670617 (0.010): nikhila-pravṛtti-hetu-jñānodaya-dehe 'ham eva niyāmakatvena sanniviṣṭaḥ | / antaḥ-praviṣṭaḥ śāstā janānām [TaittA 3.11] | ity ādi-śravaṇāt | ato matta | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1381104 (0.010): śeṣatāṃ patitvaṃ ceśvarasya kāścana / antaḥ praviṣṭaḥ śāstā janānāṃ / sarvātmā eṣa ta ātmāntaryāmy amṛtaḥ yasya pṛthivī śarīraṃ yasyāpaḥ śarīraṃ | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3432044 (0.032): śrutiśatasiddhena jñānenetyarthaḥ / antaḥ praviṣṭaḥ śāstā janānāṃ / sarvātmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3462903 (0.032): aham ātmatayā sanniviṣṭaḥ / tathāhuḥ śrutayaḥ, antaḥ praviṣṭaś śāstā / janānāṃ sarvātmā" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3456396 (0.041): evopaniṣadi, avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt / "antaḥpraviṣṭaś śāstā janānāṃ sarvātmā" iti ca / evaṃ" | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3467911 (0.041): śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ | Bhagavadgita (bhg4c__u.htm.txt) 17857629 (0.053): sthitam ity ucyate antaḥ praviṣṭaḥ śāstā janānām [TaittĀ 3.11.10] iti | Bhagavadgita 13 (bhg4c13u.htm.txt) 26725200 (0.053): sthitam ity ucyate antaḥ-praviṣṭaḥ śāstā janānām [TaittĀ 3.11.10] iti | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375455 (0.058): ātmakatvaṃ śrutyantarād viśeṣato 'vagatam antaḥpraviṣṭaḥ śāstā janānāṃ / sarvātmeti praśāsitṛtvarūpātmatvena sarveṣāṃ janānām antaḥpraviṣṭo 'taḥ | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1379250 (0.058): tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti / antaḥ / praviṣṭaḥ śāstā janānāṃ sarvātmā / tatsṛṣṭvā tad evānuprāviśat / | ||||||||||
Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24328497 (0.0): ivekṣitakārī - / sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata | | Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24330858 (0.0): 'taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣam' 'sa etameva sīmānaṃ / vidāryaitayā dvārā prāpadyata' etameva puruṣam / | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2981230 (0.0): madṛte syāt' (ai. 3.11 iti vīkṣyedaṃ śarīraṃ praviveśeti darśayati 'sa / etameva sīmānaṃ vidāryaitayā dvārā prāpadyata' (ai. 3.12) iti / | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8654836 (0.0): 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata'; (ai.ā. 2 4 3.) | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144560 (0.0): tathā'tatsṛṣṭvā tadevānuprāviśat'(tai.u.2 / 6 / 1) 'sa etameva sīmānaṃ / vidāryaitayā dvārā prāpadyata(ai.u.3 / 12) 'sarvāṇi rūpāṇi vicitya dhīro" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145028 (0.0): tāḥ sṛṣṭvā tadevānuprāviśata sa etameva sīmānaṃ vidāryaitayā dvārā | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809061 (0.0): jalacandravat (BBU 12) ityādiśrutiḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2942056 (0.021): tatsṛṣṭvā tadevānuprāviśat" "sa etameva sīmānaṃ vidāryaitayā dvārā" | Katha-Upanisad (kathop_u.htm.txt) 22381582 (0.034): puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830727 (0.034): atha dvitīyo 'dhyāyaḥ / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate dṛśyate tv agryayā buddhyā"" | Aitareya-Upanisad (Aitareyopanisad) [RV] Mula (aitup__u.htm.txt) 24586739 (0.034): apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti || AitUp_1,3.11 / sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata | | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829995 (0.047): nivartante (BhG 15.6) iti smṛteḥ // KaUBh_3.11/1 | |||||||||
Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1375230 (1.192): devataivam aikṣata hantāham imās tisro devatā anena jīvenātmanānupraviśya | Katha-Upanisad (kathop_u.htm.txt) 22381582 (0.024): puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23830727 (0.024): atha dvitīyo 'dhyāyaḥ / eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate dṛśyate tv agryayā buddhyā"" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23829995 (0.050): nivartante (BhG 15.6) iti smṛteḥ // KaUBh_3.11/1 | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10923351 (0.063): sadīkṣitṛ, tāni ca tejo 'bannāni, devatāśabdena parāmṛśyāha 'seyaṃ / devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupravaśya nāmarūpe | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3221707 (0.063): brahmaṇo 'vastānaṃ śrūyate, prakṛtivikārayorbhedena vyapadeśāt 'seyaṃ / devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3272860 (0.063): satprakriyāyāṃ tejobannānāṃ sṛṣṭimabhidhāyopadiśyate 'seyaṃ devataikṣata / hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe | Vacaspati: Bhamati (vacbhamu.htm.txt) 25579580 (0.063): sṛṣṭiṃ vidhāyopadiśyate 'seyaṃ devataikṣata hantāhamimāstisro devatā anena | ^ (brsvbh2u.htm.txt) 23606716 (0.063): vidhāyopadiśyate 'seyaṃ devataikṣata hantāhamimāstisro devatā anena | ||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536830 (0.053): smṛtibhyaś ca -- pūḥ prāṇinaḥ ... guhāśayasya" | Visnusmrti (visnus_u.htm.txt) 18212411 (0.058): Viṣṇu 96.98a/ kṣetra-jñam api māṃ viddhi\ sarva-kṣetreṣu bhāvini / | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535714 (0.050): sa yadi pṛcchet -- kathaṃ bhinnajātyanvayasaṃskāraṃ śarīram, kathaṃ vāhaṃ / jātyanvayasaṃskāravarjita iti // SamUpad_II,1.16 // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535732 (0.052): bhinnajātyanvayasaṃskāraṃ tvaṃ ca jātyanvayasaṃskāravarjita ity uktvā taṃ | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535552 (0.0): avare kūle bhasmībhūto nadyāḥ pāraṃ tariṣyasīti // SamUpad_II,1.11 // / sa yadi brūyāt -- anyo 'haṃ śarīrāt / śarīraṃ tu jāyate mriyate, vayobhir | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535526 (0.009): asmi paramahaṃsaparivrāṭ saṃsārasāgarāj janmamṛtyumahāgrāhād uttitīrṣur / iti // SamUpad_II,1.10 // / ācāryo brūyad -- ihaiva te somya mṛtasya śarīraṃ vayobhir adyate mṛdbhāvaṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535719 (0.026): jātyanvayasaṃskāravarjita iti // SamUpad_II,1.16 // / ācāryo brūyat -- śṛṇu somya yathedaṃ śarīraṃ tvatto bhinnaṃ | |||||||||||||||||||
Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26452179 (0.0): pratipipādayiṣitamtattvamasi" (chā.u.6 / 8 -16)"anyo 'sāvanyo 'hamasmīti / na sa veda"(bṛ.u.1 / 4 / 10) ityādibhiḥ /" | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2968008 (0.0): devatāmupāste 'nyo 'sāvanyo 'hamasmīti na sa veda yathā paśurevaṃ sa | Bhagavadgita (bhgsbh_u.htm.txt) 22906807 (0.0): 'nyo 'sāv anyo 'ham asmīti na sa veda, yathā paśuḥ | evaṃ sa devānām [BAU | Bhagavadgita (bhgsbh_u.htm.txt) 22931868 (0.0): anyo 'sāv anyo 'ham asmīti na sa veda yathā paśur evaṃ sa devānām [BAU | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4147715 (0.0): atha yo 'nyāṃ devatām upāste 'nyo 'sāv anyo 'ham asmīti na sa veda | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4148148 (0.0): ahaṃ brahmāsmi(bṛ.u.1 / 4 / 10) "anyo 'sāvanyo 'hamasmīti na sa veda"(1 /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2936939 (0.0): yastu bhedadṛṣṭiviṣayaḥ so 'nyo 'sāvanyo 'hamasmīti na sa | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2948504 (0.0): brahma taṃ parādād yo 'nyatrātmano brahma veda | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562884 (0.0): anyo 'sāvanyo 'hamasmīti na sa veda" "mṛtyoḥ sa mṛtyumāpnoti ya iha" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562922 (0.0): yatra hi dvaitamiva bhavati" "anyo 'sāvanyo 'hamasmīti na sa veda" "atha" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887750 (0.0): karmasādhanatvenopadiśyate seha vidyayā nivartyateanyo 'sāvanyo / 'hamasmīti na sa veda" "devāstaṃ parāduryo 'nyatrā'tmano devānveda" "mṛtyo" | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1019968 (0.0): devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśurevaṃ sa devānāṃ | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1022311 (0.0): brahma tam parādāt yo'nyatrātmano brahma veda kṣatraṃ tam | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956651 (5.960): bhedadarśanāpavādācca 'anyo 'sāvanyo 'hamasmīti na sa veda yathā paśuḥ' | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2949019 (5.960): yathā caturthādhyāye 'ātmetyevopāsīta' ityasya, yathā vā 'anyo 'sāvanyo / 'hamasmīti na sa veda yathā paśurevam' ityasyāyamevādhyāyaśeṣaḥ, | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2948535 (0.027): bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda | / sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212499 (0.030): brahma taṃ parādād yo 'nyatrātmano vedān veda | | Bhagavadgita (bhg4c__u.htm.txt) 17784518 (0.031): sa tu tat padam āpnoti yasmād bhūyo na jāyate || [KaṭhU 1.3.8] / ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati [BAU 1.4.10] ity | Bhagavadgita 5 (bhg4c05u.htm.txt) 9733438 (0.031): tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati ity | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4147695 (0.031): tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati | | |
Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26452002 (0.0): idaṃ sarvaṃ yadayamātmā"(bṛ.u.2 / 4 / 6 | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10486346 (0.0): dvaitamivabhavati'iti śrutyā bhrāntitvāt 'mṛtyoḥ sa mṛtyumāpnoti ya iha / nāneva paśyati'iti śrutyā anarthahetutvācca na muktiheturiti bhāvaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10952110 (0.0): tathāgre 'yadeveha tadamutra yadamutra tadanviha / / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13314885 (0.0): vikārānṛtābhisaṃdhasya cāpavādaḥ śrūyate 'mṛtyoḥ sa mṛtyumāpnoti ya iha / nāneva paśyati' (kā. 2.4.11) iti / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3214580 (0.0): 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3264373 (0.0): 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16064155 (0.0): tathā hi - 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamīti na sa veda' / (bṛ. 1.4.10) 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.5.7) | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16076528 (0.0): vikāra anṛta abhisaṃdhi apavādāt ca 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva / paśyati' iti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212031 (0.0): mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati| BrhUp_4,4.19 || | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2936951 (0.0): ekadhaivānudraṣṭavyam" "mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2948502 (0.0): START BrhUp 2,4.6 / brahma taṃ parādād yo 'nyatrātmano brahma veda | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562892 (0.0): anyo 'sāvanyo 'hamasmīti na sa veda" "mṛtyoḥ sa mṛtyumāpnoti ya iha" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887765 (0.0): 'hamasmīti na sa veda "devāstaṃ parāduryo 'nyatrā'tmano devānveda" "mṛtyo / sa mṛtyumāpnoti ya iha nāneva paśyati" "ekadhaivānudraṣṭavyaṃ" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb5u.htm.txt) 25709285 (0.0): anekadhādarśanāpavādāccamṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati"iti" | Katha-Upanisad (kathop_u.htm.txt) 22381816 (0.0): yad eveha tad amutra yad amutra tad anv iha / / mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati // KaU_4.10 // | Madhva Anandatirtha: Anuvyakhyana, a Dvaita verse commentary on Badarayana's Brahmasutra (madhanuu.htm.txt) 17688444 (0.0): mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati // MAnuv_2,3.73 // | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2574369 (0.0): mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyatīti ca nānātvadarśananindā | Ramanuja: Vedarthasamgraha (ramvaspu.htm.txt) 1380958 (0.0): kāścana śrutayo 'bhidadhati / neha nānāsti kiṃcana mṛtyoḥ sa mṛtyum āpnoti / ya iha nāneva paśyati yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1022311 (0.0): sarvaṃ viditam / brahma tam parādāt yo'nyatrātmano brahma veda kṣatraṃ tam | ||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3355897 (0.025): na, ācāryavānpuruṣo veda tasya tāvadeva ciramityupadeśāt / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3354426 (0.030): evam evehācāryavān puruṣo veda | / tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha saṃpatsya iti || ChUp_6,14.2 | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4145109 (0.061): brahmaiva bhavati (mu.u.3 / 2 / 9) ācāryavānpuruṣo veda (chā.u.6 / 14 / 2) / tasya tāvadeva ciram (chā.u.6 / 14 / 2) ityādi śrutibhyaḥ / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4146275 (0.061): brahma veda brahmaiva bhavati(mu.u.3 / 2 / 9) "ācāryavānpuruṣo / veda"(chā.u.6 / 14 / 2) "tasya tāvadeva ciram"(6 / 14 / 2) "abhayaṃ hi vai" | |||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28780473 (0.045): yadi paraṃ tannibandhanavyavahāra eva1334 syāt, tadā / taddarśanāttaddhetubhūtapratipattyanyathānupapattyānumānena śabdasya | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10521436 (0.057): matatrayaṃ vibhajya darśayati kāśetyādinā / / kiyānapīti / / abhedavadbhedo 'pītyarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13350012 (0.057): matatrayaṃ vibhajya darśayati kāśetyādinā / / kiyānapīti / / abhedavadbhedo 'pītyarthaḥ / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24531185 (0.057): ityādau sarvaśabdasyopadarśitakārtsnyavṛtasya darśanād uktaṃ | yady evaṃ / daśagrahaṇe 'py evaṃ kiṃ na syād ity āha daśagrahaṇād iti | tur | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21029058 (0.059): pratyakṣe janakatvena svasyāpi janakatvādarśanāditi bhāvaḥ// / jātāvedatadbhāvo na dṛṣṭa ityata āha ghaṭoya'miti // vyasthānupapattiṃ | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7881175 (0.060): 'nyasmin vānugatimupagataḥ / dharmapubhdalanairātmyadarśanāditi bhāvaḥ / / evaṃ hītyādinopasaṃhāraḥ / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9727732 (0.063): darśayati / / iha tu bhedapratītiḥ pratyetavyādeva vyāvartanīyeti, na | ||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22921356 (0.0): ādi śruti smṛtibhyaḥ | nānyat, atha te ye 'nyathāto vidur anya rājānas te / kṣayya lokā bhavanti [ChāU 7.25.2] ity ādi śrutibhyaś ca | te tubhyaṃ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3361490 (0.0): tasya sarveṣu lokeṣu kāmacāro bhavati | / atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti | | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27543837 (0.0): ‘atha ye 'nyathāto viduḥ, anyarājānaste kṣayyalokā bhavanti'; iti / | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3311912 (1.192): vakṣyati hi atha ye 'myathāto viduranyarājānaste kṣayyalokā bhavanti" /" | |||||||||||||||||
Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10627684 (0.050): dharmiṇo 'bhede bhāsamāne viśiṣṭadharmibhedapratīterdharmabhedaviṣayatvāt | Haribhadrasuri: Nyayapravesapravrtti (bsa066_u.htm.txt) 1709620 (0.061): tadbhedadarśanārthatvānna doṣa iti / āha evamaviruddhabhāvaḥ sarvatra | |||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562995 (0.036): yajñopavītādestatsādhyakarmaṇāṃ ca sādhanatvāt / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537129 (0.033): avidyākāryatvāt sarvakarmaṇāṃ tatsādhanānāṃ ca yajñopavītādīnāṃ | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536508 (0.036): sarvābhyudayaniḥśreyasasādhane 'dhikṛto 'bhyudayaniḥśreyasasādhanāni / karmāṇi tatsādhanāni ca yajñopavītādīni kathaṃ parityajeyam iti // | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3218308 (0.048): naca viśeṣadarśanamātreṇa vastvanyatvaṃ bhavati / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536422 (0.057): karmāsambandharūpatvaṃ karmanimittavarṇādyasambandharūpatāṃ [ca] / nābhyadhāsyat, karmāṇi [ca] karmasādhanāni [ca] yajñopavītādīni yady | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4307168 (0.0): Baudh2.6.11.30-1/ tad eṣā^(abhyanūcyate / / Baudh2.6.11.30-2ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308306 (0.0): Baudh2.10.17.6/ vānaprasthasya vā karma.virāme // / Baudh2.10.17.7ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate | |||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3351532 (0.005): svamapītā bhavati / / ananvāgataṃ puṇyenānanvāgataṃ pāpena tīrṇo hi tadā sarvāñchokānhṛdayasya" | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4307168 (0.040): Baudh2.6.11.30-1/ tad eṣā^(abhyanūcyate / / Baudh2.6.11.30-2ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308306 (0.040): Baudh2.10.17.7ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536508 (0.034): sarvābhyudayaniḥśreyasasādhane 'dhikṛto 'bhyudayaniḥśreyasasādhanāni / karmāṇi tatsādhanāni ca yajñopavītādīni kathaṃ parityajeyam iti // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536367 (0.057): yadi ca karmāṇi kartavyāni na nivartayiṣitāni karmasādhanāsambandhinaḥ | |||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24222128 (0.036): atrocyate yaduktaṃ tāvat samānajātīyavikalpodayāt iti, tatsaddhau yat / sādhanaṃ tadanekāntikamḥ vijātīyādapyutpattidarśanādanvayavyatirekābhyām | | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7170117 (0.040): pratipannavivādaviṣayā hi tannirṇayaheluṃ / sādhanamanububhutsāmahe / / na tu tannirṇayahetubhūtasādhanāvabodhavanato vivādaviṣayaṃ nirṇayasya | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20952322 (0.040): tarkeṣvaprasiddhasyaivātmāśrayāderāpādanaṃ tathāpasiddhasya sādhanamapi / kiṃ na syāt/ na hyātmāśrayādikaṃ kvacitpramitam/ na cāprasiddhamāpādyaṃ na | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28230757 (0.047): sādhanaviśeṣaṇam/ anuvidhāyitvaṃ janyatvaṃ nāstīti sambandhaḥ/ / [349] sādhanaṃ siddhyāpattipratipādakamuttaram/ | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11651483 (0.049): parāsiddho na sādhanam iti yuktam. svāsiddhasya tu kiṃkṛtam asādhanatvam | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3435004 (0.051): anusandhānayuktatayā jñānākāraṃ sākṣādātmāvalokanasādhanam; na / jñānaniṣṭhāvyadhānenetyarthaḥ // BhGR_4.24 // | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1403663 (0.051): 7. kevalādevavajñānārmuktissarvaṃ śrotasmārtakarmatyaktavyaṃ na / hetutvāditi / 8. salpasanādevasirddhisamadhigachati | Bhagavadgita (bhgsbh_u.htm.txt) 22908262 (0.060): tenaivambhūtena sva prayojanābhāvāt sa sādhanaṃ karma parityaktavyam eveti / prāpte, tato nirgamāsambhavāl loka saṅgraha cikīrṣayā | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20934054 (0.063): tatpramāṇaviruddhamityādisudhāyāmevoktaḥ// / yā tu / svānyāyaiḥ sādhanaṃ paranyāyaiśca 2 dūṣaṇam/ ityanuvyākhyāne | ||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535673 (0.038): paramahaṃsaparivrāḍ iti // SamUpad_II,1.13 // / sa yadi brūyāt -- bhagavan, katham ahaṃ mṛṣāvādiṣam iti // SamUpad_II,1.14 | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536520 (0.041): SamUpad_II,1.33 // / taṃ prati brūyāt -- yad avoco dahyamāne chidyamāne vā dehe pratyakṣā | |||||||||||||||||||
Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3366361 (0.012): ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3366615 (0.012): tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso | Bhagavadgita (bhg4c__u.htm.txt) 17855853 (0.022): apahata pāpmatvādinā brahma bṛhatā guṇāṣṭakena viśiṣṭam | śrutiś caivam / āha ya ātmāpahata pāpmā vijaro vimṛtyur viśoko vijghitso 'pipāsaḥ | Bhagavadgita 13 (bhg4c13u.htm.txt) 26723424 (0.022): apahata-pāpmatvādinā brahma bṛhatā guṇāṣṭakena viśiṣṭam | śrutiś caivam / āha ya ātmāpahata-pāpmā vijaro vimṛtyur viśoko vijghitso 'pipāsaḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4148255 (0.022): ya ātmāpahatapāpmā vijaro vimṛtyuḥ"(chā.u.8 / 7 / 1) "etasya vā akṣarasya" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2941781 (0.022): eṣa seturvidharaṇaḥ" "sarvasya vaśī sarvasyeśānaḥ" "ya ātmāpahatapāpmā / vijaro vimṛtyuḥ" "tattejo 'sṛjata" "ātmā vā idameka evāgra āsīt" "na" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27549707 (0.033): syādetat / ‘apahatapāpmā vijaro vimṛtyuḥ'; ‘idaṃ sarvaṃ yadayamātmā'iti | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10941488 (0.033): 'eṣa ātmāpahatapāpmā vijaro vimṛtyurvīśoko vijighatso 'pipāsaḥ satyakāmaḥ | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10489634 (0.037): 'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ so 'nveṣṭavya'iti śruteḥ | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13284165 (0.037): 'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ so 'nveṣṭavya'iti śruteḥ | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2986466 (0.037): ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24162358 (0.037): 'ya ātmāpahatapāpmā vijaro vimṛtyurviśoko 'vijighatso 'pipāsaḥ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3362843 (0.037): eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27546553 (0.039): syādetat / ‘ya ātmāpahatapāpmā vijaraḥ'; iti padānāṃ sāmānādhikaraṇyena | Bhagavadgita (bhg4c__u.htm.txt) 17869780 (0.051): [*ENDNOTE] The eight qualities are listed in the ChAndogya UpaniSad: / AtmApahata pApmA vijaro vimRtyur vizoko vijighatso 'pipAsaH satya kAmaH | Bhagavadgita 14 (bhg4c14u.htm.txt) 16038392 (0.051): [*ENDNOTE] The eight qualities are listed in the ChAndogya UpaniSad: / AtmApahata-pApmA vijaro vimRtyur vizoko vijighatso 'pipAsaH satya-kAmaH | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249976 (0.057): jñānasyāpi vidhāyakaṃ śāstram / katham ? evaṃ hyāha ya ātmāpahatapāpmā / vijighatso vipipāso vijaro vimṛtyurviśokaḥ sannyastasaṃkalpaḥ so" | ||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2986469 (0.0): ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3362846 (0.0): eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3366364 (0.0): ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3366617 (0.0): tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3456747 (0.0): brahmaṇo heyaguṇasaṃbandhābhāvād upapadyante / apahatapāpmā vijaro / vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heyaguṇān pratiṣidhya | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13284166 (0.006): 'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ so 'nveṣṭavya'iti śruteḥ Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24162358 (0.006): 'ya ātmāpahatapāpmā vijaro vimṛtyurviśoko 'vijighatso 'pipāsaḥ Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24164432 (0.006): ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ'; Bhagavadgita (bhg4c__u.htm.txt) 17855855 (0.006): āha ya ātmāpahata pāpmā vijaro vimṛtyur viśoko vijghitso 'pipāsaḥ Bhagavadgita 13 (bhg4c13u.htm.txt) 26723424 (0.006): āha ya ātmāpahata-pāpmā vijaro vimṛtyur viśoko vijghitso 'pipāsaḥ Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 2, (jsbh3-2u.htm.txt) 17508451 (0.017): mātrāśabdavācyadharmādharmavikāraśarīrasaṃbandharahitasāṃsārikakartṛbhoktṛnityātmajñānamekam / tathā apahatapāpmā vijaro vimṛtyuḥ viśoko vijighnannasaṃpipāsaḥ" Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11614640 (0.023): upaniṣatsu tathā darśanāt. śrūyate hi ya ātmā apahatapāpmā virajo / vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ iti. tathā Bhagavadgita (bhg4c__u.htm.txt) 17869782 (0.026): AtmApahata pApmA vijaro vimRtyur vizoko vijighatso 'pipAsaH satya kAmaH Bhagavadgita 14 (bhg4c14u.htm.txt) 16038394 (0.026): AtmApahata-pApmA vijaro vimRtyur vizoko vijighatso 'pipAsaH satya-kAmaH Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11249978 (0.033): jñānasyāpi vidhāyakaṃ śāstram / katham ? evaṃ hyāha ya ātmāpahatapāpmā / vijighatso vipipāso vijaro vimṛtyurviśokaḥ sannyastasaṃkalpaḥ so" | |||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536425 (0.034): nābhyadhāsyat, karmāṇi [ca] karmasādhanāni [ca] yajñopavītādīni yady | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536350 (0.036): saṃsāriṇo hi karmāṇi vidhīyante tatsādhanāni ca yajñopavītādīni, na | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536452 (0.041): yathāśrutyuktalakṣaṇaḥ // SamUpad_II,1.32 // / sa yadi brūyāt -- bhagavan, dahyamāne chidyamāne vā dehe pratyakṣā vedanā, | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536599 (0.049): dāhacchedādisamānāśrayatvenopalabhyamānatvād dāhādivat karmabhūtaiva | ||||||||||||||||||||
Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6964122 (0.031): katamt tad vijñānaṃ yad anabhinivṛttam/ ye cānabhinivṛttā na te / vedanāsaṃjñāsaṃskārāḥ/ yac cānabhinivṛttaṃ na tad vijñānam tat kiṃ | Nagarjuna: Pancakrama (= Pk) (nagpancu.htm.txt) 27741758 (0.032): niḥśubhaṃ kṣuttṛṣā caiva vedanā samavedanā | / ativedanā kṣaṇaścaiva vettividdhāraṇāpadam || Pk_2.10 || | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6912504 (0.036): sukheti samanupaśyati/ na vedanā duḥkheti samanupaśyati/ na vedanātmeti | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6912532 (0.038): samanupaśyati/ na vedanāśūnyeti samanupaśyati/ na vedanā nimitteti / samanupaśyati/ na vedanānimitteti samanupaśyati/ na vedanā praṇihiteti | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6971824 (0.040): 25825 syaiṣā gaṇanā kṛteti/ vedanā saṃjñā saṃskārāḥ/ yad idam ucyate | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6963964 (0.040): 24504 jñānaṃ yad anabhinivṛttam/ ye cānabhinivṛttā na te / {vedanāsaṃjñāsaṃskārāḥ}/ yac cānabhinivṛttaṃ na | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6929338 (0.043): 14811 anena kāraṇena bālā ity ucyante/ te abhiniviṣṭāḥ/ kim iti / abhiniviṣṭāḥ/ / 14812 rūpa{{vedanāsaṃjñāsaṃskāra}}vijñāneṣv {abhiniviṣṭāḥ}/ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6964060 (0.044): 24513 iti/ evam api na vidyate {{nopalabhyate/ evaṃ vedanāsaṃjñāsaṃskārāḥ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6964273 (0.046): 24604 rūpāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/ evaṃ / 24605 {{vedanā saṃjñā saṃskārāḥ/ vijñānāsattayā pūrvāntāparāntamadhyato | Pañcaviṃśatisāhasrikā Prajñāpāramitā I (psp_1u.htm.txt) 15122671 (0.049): anabhinivṛttaṃ yac cānabhinivṛttaṃ na tad rūpaṃ ye (PvsP1 2: 139) / cānabhinivṛttā na vedanā saṃjñā saṃskārā yac cānabhinivṛttaṃ na tad | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924519 (0.049): 13115 na rūpaṃ duḥkham iti sthātavyam/ na vedanā na saṃjñā na saṃskārā na | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924569 (0.049): 13119 duḥkham iti sthātavyam/ {{evaṃ na rūpam anātmam iti sthātavyaṃ/ na / vedanā na saṃjñā na saṃskārā na vijñānaṃ anātmam iti sthātavyaṃ/ tat kasya | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924616 (0.049): mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anātmam iti sthātavyam/ na / vedanā na saṃjñā na saṃskārā na vijñānam/ tat kasya hetoḥ/ tathā hi | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924664 (0.049): anātmam iti sthātavyam/ evaṃ na rūpaṃ śāntam iti sthātavyaṃ/ na vedanā na / saṃjñā na saṃskārā na vijñānaṃ śāntam iti sthātavyaṃ/ tat kasya hetoḥ/ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924711 (0.049): mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ śāntam iti sthātavyam/ na / vedanā na saṃjñā na saṃskārā na vijñānam/ tat kasya hetoḥ/ tathā hi | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6962611 (0.050): upalapsyate}}/ evaṃ na śūnyatāyām anāgataṃ rūpaṃ vedanāsaṃjñāsaṃskārā / vjñānam upalabhyate/ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6912568 (0.050): samanupaśyati/ na vedanāvivikteti samanupaśyati/ na vedanā kuśaleti | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 1981968 (0.052): sukhavedanāmūlike | ataḥ prajñāvatā yathābhūtaṃ sukhavedanālakṣaṇaṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6967399 (0.052): 25301 {subhūtir} āha/ rūpam {āyuṣman} {śāriputra} akūṭastham avināśi/ tat / kasya hetoḥ/ / 25302 prakṛtir asyaiṣā/ {vedanā saṃjñā saṃskārā} vijñānam {āyuṣman} | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23119025 (0.056): tad niṣprapañcyaṃ. [f. 260b] anena subhūte kāraṇena niṣprapañcyaṃ rūpaṃ / niṣprapañcyā vedanāsaṃjñāsaṃskārā niṣprapañcyaṃ vijñānaṃ. yāvan | |
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3263914 (0.050): yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ / tadabhimānabhrāntyānubhavati tathā putramitrādigocaramapi duḥkhaṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25855092 (0.057): yasmādasau tṛṣṇāluḥ / vedanārthaṃ hi tṛṣyate | / vedanānimittameva abhilāṣaṃ karotītyarthaḥ | kathaṃ kṛtvā? yadi tāvat | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537822 (0.053): svatantra iti // SamUpad_II,2.66 // / na tarhy acitimattvāt svārthas tvam / yena prayukto 'svatantraḥ | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536539 (0.049): upalabhyamānatvād dāhādisamānāśrayaiva vedanā / yatra hi dāhaś chedo vā | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3263912 (0.054): eva duḥkhābhimāno natu pāramārthiko 'sti / / yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24773806 (0.061): jñātṛtvasamānāśrayatvājjñātṛtvenaiva jñātṛtvasamanarthanaṃ kṛtaṃ bhavediti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6880809 (0.064): tathā cābhivyaktisādhanāpekṣatā / / upalabdhisamānāśrayatve tu vyavadhānakalpanānupapatteḥ | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528466 (0.0): rūpasaṃskāratulyādhi rāgadveṣau bhayaṃ ca yat / | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12528468 (0.0): rūpasaṃskāratulyādhi rāgadveṣau bhayaṃ ca yat / / gṛhyate dhīśrayaṃ tasmāj jñātā śuddho 'bhayaḥ sadā // SamUpad_I,15.13 // | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17853396 (0.059): saṅkalpādīnām | tathā ca śrutiḥ kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā | Bhagavadgita (bhg4c__u.htm.txt) 17853898 (0.059): kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitat saṅkalpādīnām | tathā ca śrutiḥ / kāmaḥ saṅkalpo vicikitsā | Bhagavadgita 13 (bhg4c13u.htm.txt) 26720969 (0.059): saṅkalpādīnām | tathā ca śrutiḥ -- kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā | Bhagavadgita 13 (bhg4c13u.htm.txt) 26721471 (0.059): kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitat saṅkalpādīnām | tathā ca śrutiḥ / -- kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtir hrīr dhīr bhīr ity etat sarvaṃ | |||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2946587 (0.037): dhyāyatīva lelāyatīva" "kāmā ye 'sya hṛdi śritāḥ""tīrṇo hi tadā" | ||||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22912410 (0.054): | vakṣyati ca bhagavān icchādīnāṃ kṣetradharmatvam, anāditvānnirguṇatvāt | Bhagavadgita (bhgsbh_u.htm.txt) 22937658 (0.055): ekasyātmānaḥ sarva dehātmatve tad doṣa saṃbandhe prāpte, idam ucyate / anāditvān nirguṇatvāt paramātmāyam avyayaḥ | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6872704 (0.064): tathā ca bhagavatoktam-anāditvānnirguṇatvātparamātmāyamavyayaḥ /" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27253564 (0.064): tathā ca bhagavatoktam anāditvānnirguṇatvātparamātmāyamavyayaḥ /" | |||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp10u.htm.txt) 13239060 (0.032): bhinnagocarapracāriṇoḥ pratyakṣā---numānayorvirodhābhāvāt, na | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20955949 (0.039): bādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaikyam// 29 // / nanvevamāśrayāsiddhasādhyāsiddhivyadhikaraṇāsiddhīnāmadoṣatve 'pi | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20959097 (0.047): bādhapratirodhayoḥ pratijñārthapramāṇavirodhatvenaikyam// 28 // / atrārucibījaṃ ta asādhakatvajñāpanamātreṇa parasya parājaye | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2072051 (0.052): mithyātvāmithyātvayorbandhamithyātvapratipādanāsāmathryātpratyakṣabādhakatvānupapatterna | Agni-Purana (agp_bi_u.htm.txt) 4900064 (0.052): saṅgatīkaraṇaṃ yuktyā yadasaṃgacchamānayoḥ //AP_343.028cd/ / virodhapūrvakatvena tadvirodha iti smṛtaṃ /AP_343.029ab/ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18318038 (0.053): tathāpyanupapattireva / / virodhādicatuṣyayasyānumānadoṣatvenoktatvāt / | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 993484 (0.056): [sarvathā] yujyate 'sambhavāt / / tatsādṛśyate 'pi na tatpratyakṣatvena grahaṇaṃ yujyate, viṣayasya hetutve | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18352541 (0.057): na virodhāspadam / / ata eva pratyakṣatvāpratyakṣatvavirodho 'pyapāstaḥ / | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,1 (vnyps51u.htm.txt) 26649241 (0.057): bhāṣyādiṣvatirekavidhiniṣedhādarśanādarthāntaravirodhābhāvāccodāsitavyam, | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18316273 (0.059): nyūnādhikye eva vācanike, na virodhāsaṅgatī / / svārthānumāne 'pi darśanāditi bhāvaḥ / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11646689 (0.059): pakṣabādhanaṃ bhavet. pūrvaṃ tu pratyakṣagrahaṇam upalakṣaṇārthaṃ / sarvapratyakṣādivirodha eva tv anālambanānumānasya darśayitavya iti || 32 | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28203491 (0.060): prayojakatvāsambhavādāha [101] / pratyakṣaviṣayatveti/ nanu | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20934971 (0.060): svakriyāvirodhatvādikimityarthaḥ/ tarko hyanumānavatsvārthaparārthabhedena | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9614398 (0.060): vākyārthatvābhāvāditi / / apratyakṣatvena niruktyanarhatvādvākyārthatvābhāvaḥ / | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2577130 (0.061): so 'pi hi śarīraśarīriṇorabhedopacāreṇa śarīrasthena yajñāyudhitvena / pratyakṣatvena ca vyapidiśyate / / ātmano vā svargagamanaṃ śarīre upacaryata iti nāsti virodhaḥ //*// | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25327662 (0.061): teṣāmeva śabdādīnāmaśrāvaṇatvādyanumānaviruddhaṃ yo hyaśrāṇamanityaṃ vā | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24144665 (0.062): kiñca pūrvatretyasya pratyakṣatvena tenānumānikyā asyā bādha evocitaḥ/ / ataḥ kāryakāla pakṣamevopakramyoktayuktīruktvāato 'yukto 'yaṃ parihāro na" | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21180629 (0.063): viśeṣādarśanarūpadoṣābhāvādeva pratyakṣa pramotpattirna tu | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26495861 (0.063): anumānaṃ bhāvayituṃ śakyaṃ hetvabhāvād iti/ / anyathāpi ca pratyakṣasya nānumānatvaprasaṅgas tatpūrvakatvāt | Pramanavartika (pramanvu.htm.txt) 22504329 (0.063): pakṣadoṣā matā nānye pratyakṣādivirodhavat // Pramāṇav_4.83 // | |
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2941542 (0.033): vittāt "tadātmānamevāvedahaṃ brahmāsmi"ityevamādivākyānāmānulomyaṃ" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2944451 (0.042): tasmātsuṣṭhūcyatebrahma vā idamagra āsīt tadātmānamevāved ahaṃ brahmāsmi"" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4147670 (0.060): tad ātmānam evāvet | / ahaṃ brahmāsmīti | / tasmāt tat sarvam abhavat | | ||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2948483 (0.043): tvanyadasti;ātmaiva tu sarvam;tasmātsarvamātmani vidite viditaṃ syāt / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18330353 (0.054): ādi'grahaṇāt"aitadātmyamidaṃ sarvam' | Isa-Upanisad (Isopanisad or Isavasyopanisad), Kanva recension (isupsb_u.htm.txt) 24583946 (0.055): ātmaivedaṃ sarvamitīśvarabhāvanayā sarvaṃ tyaktamata ātmana evedaṃ / sarvamātmaiva ca sarvamato mithyāviṣayāṃ gṛdhiṃ mā kārṣīrityarthaḥ //1// | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4148077 (0.057): tathāsadevedaṃ sarvam" "brahmaivedaṃ sarvam" "ātmaivedaṃ sarvam" "nedaṃ" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27521781 (0.058): na tu tad dvitīyamasti tato 'nyadvibhaktam, yatpaśyet'; ‘yatra tvasya / sarvamātmaivābhūt'; ityādi / | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2574330 (0.059): tathāca sarvaṃ khalvidaṃ brahma, ātmaivedaṃ sarvaṃ naiha nānāsti kiñcane | |||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537038 (0.0): avidyāyām unmūlitāyāṃ śrutismṛtinyāyebhyaḥ anantaram abāhyam" | Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27945897 (0.042): ātmā(chā.u.6.8.16)"yatsākṣādaṣarokṣādbrahma"(bṛ.u.3.4.1)"sabāhyābhyantaro / hyajaḥ"(mu.u.2.1.2) /" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536861 (0.053): sa yadi brūyāt -- yadi bhagavan anantaro 'bāhyaḥ" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535428 (0.059): sabāhyābhyantaro hy ajaḥ" | Agamasastra 2) Vaitathyaprakarana (agsas_2u.htm.txt) 10200586 (,0.060): 'ātmaivedaṃ sarvam' (chā.u.7.25.2) 'apūrvamanaparamanantaramabāhyam' / (bṛ.u.2.5.19) 'sabāhyābhyantaro hyajaḥ'(mu.u.2.1.2) 'ajaro 'maro 'mṛto" | ||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144614 (0.037): sanniviṣṭaḥ "ekaḥsanbahudhā vicacāra" "tvameko 'si bahūnanupraviṣṭaḥ" / "eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā"(śve.u.6 /" | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23188840 (0.038): ataḥ paramātmana eva sarva-vyāpakatvam | eko devaḥ sarva-bhūteṣu gūḍhaḥ | Bhagavadgita (bhg4c__u.htm.txt) 17714013 (0.041): ekasyaivātmana uktā iti yojanā | tathā ca śrutiḥ / eko devaḥ sarva bhūteṣu gūḍhaḥ | Bhagavadgita 18 (bhg4c18u.htm.txt) 6826686 (0.041): eko devaḥ sarvabhūteṣu gūḍhaḥ / sarvavyāpī sarvabhūtāntarātmā | | Bhagavadgita 2 (bhg4c02u.htm.txt) 7269722 (0.041): ekasyaivātmana uktā iti yojanā | tathā ca śrutiḥ - / eko devaḥ sarva-bhūteṣu gūḍhaḥ | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23184568 (0.041): eko devo sarva-bhūteṣu gūḍhaḥ / sarva-vyāpī sarva-bhūtāntarātmā | | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13426153 (0.041): eko devaḥ sarvabhūteṣu gūḍhaḥ / sarvavyāpī sarvabhūtāntarātmā / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_au.htm.txt) 23858513 (0.041): eko devaḥ sarvabhūteṣu gūḍhaḥ $ sarvavyāpī sarvabhūtāntarātmā & | Svetasvatara-Upanisad (Svetasvataropanisad) (svetu_pu.htm.txt) 26562866 (0.041): eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugau.htm.txt) 2509085 (0.041): eko devaḥ sarva-bhūteṣu gūḍhaḥ $ sarva-vyāpī sarva-bhūtāntarātmā & | Svetasvatara-Upanisad (Svetasvataropanisad) (svetugpu.htm.txt) 23982857 (0.041): eko devaḥ sarva-bhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūtāntarātmā / | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23188469 (0.051): para-pakṣatvaṃ spaṣṭam eva | ataeva eko devaḥ sarva-bhūteṣu gūḍha ity / ādikaṃ parmātma-paraṃ vākyaṃ jīvānām ekatvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17796474 (0.052): sarvam abhavat [BAU 1.4.10], eko devaḥ sarva bhūteṣu gūḍhaḥ [ŚvetU 6.11], | Bhagavadgita 7 (bhg4c07u.htm.txt) 6350185 (0.052): sarvam abhavat [BAU 1.4.10], eko devaḥ sarva-bhūteṣu gūḍhaḥ [ŚvetU 6.11], | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10920363 (0.053): tathāca 'eko devaḥsarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10926264 (0.053): 2.1) ityānantaśruteḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10953123 (0.053): 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5898431 (0.053): sa cānūdito bhedaḥ 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24117551 (0.053): 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2985813 (0.053): yathā 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. | |
Sankhayana-Aranyaka (sankharu.htm.txt) 6853024 (0.031): sa ma ātmeti vidyāt sa ma ātmeti vidyāt || | Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24325820 (0.044): na bodhayatyeveti cenna,sa ma ātmeti vidyāt"(kau.u.3 / 9) "prajñānaṃ" | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3351426 (0.052): madhyaṃ svapnāntaṃ suṣuptamityetat / / athavā svapnāntaṃ svapnasatattvamityarthaḥ tatrāpyarthātsuṣuptameva | Aitareya-Upanisad (Aitareyopanisad) [RV] (aitupsbu.htm.txt) 24329300 (0.052): na pratyakṣeṇa nāpyanumānena jñāyate cet kathamucyatesa ma ātmeti / vidyāt"(kauṣī.3 / 9) iti? kathaṃ vā śrotā mantetyādi?" | Katha-Upanisad (kathop_u.htm.txt) 22381722 (0.055): etad vai tat // KaU_4.3 // / svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6872888 (0.057): saṃprasādācca punaḥ svapn krameṇa buddhāntaṃ jāgaritaṃ buddhantācca punaḥ / svapnāntamityevamanukmasaṃcāreṇa sthātrayasya vyatirekaḥ sādhitaḥ / | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23831247 (0.058): adhigatam ity arthaḥ // KaUBh_4.3/2,1.3 // / svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / | ||||||||||||||
Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3432042 (0.062): śrutiśatasiddhena jñānenetyarthaḥ / antaḥ praviṣṭaḥ śāstā janānāṃ / sarvātmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano" | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536038 (0.041): manaś cendriyāṇi ca nāmarūpātmakāny eva annamayaṃ hi somya manaḥ" / ityādiśrutibhyaḥ // SamUpad_II | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23202924 (0.050): [Taitt 2.1.3] ānando brahmeti ekam evādvitīyaṃ brahma iti | tat satyaṃ sa / ātmā / iti | sad eva somyedam agra āsīd iti | ātmā vā idam eka evāgra āsīt | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535256 (0.031): [samyag]jñānaṃ plava ihocyate ityādiśrutibhyaḥ smṛtibhyaś ca // / SamUpad_II | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536038 (0.059): ityādiśrutibhyaḥ // SamUpad_II,1.22 // / kathaṃ cāhaṃ bhinnajātyanvayasaṃskāravarjita ity etac chṛṇu / yo 'sau | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536127 (0.053): smṛtayo 'pi ātmaiva devatāḥ sarvāḥ" | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575579 (0.064): etadabhiprāyameva caitadapi bhadavadvāsudevavacanam- vidyāvinayasaṃpanne | |||||||||||||||||||
Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575579 (0.042): etadabhiprāyameva caitadapi bhadavadvāsudevavacanam- vidyāvinayasaṃpanne | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15562381 (0.045): tametaṃ vā ātmānaṃ svaṃ tattvaṃ viditvā jñātvāyamahamasmi paraṃ brahma / sadā sarvasaṃsāravinirmuktaṃ nityatṛptamiti brāhmaṇāḥ / | ||||||||||||||||||||
Agamasastra 2) Vaitathyaprakarana (agsas_2u.htm.txt) 10202053 (0.022): ātmā ca sabāhyābhyantaro hyajo 'pūrvo 'nantaro 'bāhyaḥ kṛtsna | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536761 (0.053): anantaram abāhyam" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537037 (0.053): avidyāyām unmūlitāyāṃ śrutismṛtinyāyebhyaḥ anantaram abāhyam" | ||||||||||||||||||
Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27947986 (0.014): sabāhyābhyāntaro hy ajaḥ saindhavaghanavat prajñānaghana ityarthaḥ //26// | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537044 (0.030): sabāhyābhyantaro hy ajaḥ" saindhavaghanavat "prajñānaghana eva" | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535428 (0.053): sabāhyābhyantaro hy ajaḥ" | ||||||||||||||||||
Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9636842 (0.041): iha yo 'yamanekārthaḥ sa pṛthavṛttiḥ saṅghatātmā ca / | ||||||||||||||||||||
Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3456862 (0.005): nānāsti kiñcana | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10924582 (0.006): 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10935666 (0.006): tathāca śrutiḥ 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10956510 (0.006): apica 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.13) | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3260886 (0.006): tathāca śāstram 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16077122 (0.006): śāstraṃ ca 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati (bṛ. | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6873746 (0.006): vakṣyamāṇaṃ ca yatra hi dvaitamiva bhavati taditara itaraṃ paśyatītyādi / | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2578923 (0.006): tathāhi śrutiḥ yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2579996 (0.006): jñānasādhanānāmindriyāṇāṃ jñeyānāṃ ca viṣayāṇāmabhāvāt / / tadāha yatra hi dvaitamiva bhavati taditara itaraṃ paśyati, yatra tvasya | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1022536 (0.006): yatra hi dvaitamiva bhavati taditara itaram paśyati taditara itaraṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23816765 (0.015): ucyate / / yatra yadi, dvaitaṃ bhavati tat tarhyeva, itara itaraṃ paśyatītyādinā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212746 (0.016): avināśī vā are 'yam ātmānucchittidharmā || BrhUp_4,5.14 || / yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati, tad itara itaraṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23816926 (0.021): yatra hi saṃsāre dvaitamiva bhavati tattatretara itaraṃ paśyatītyādi / | Gautama: Nyayasutra (nystik_u.htm.txt) 2441530 (0.036): 'ekamevādvitīyaṃ brahma neha nānāsti kiñca na / / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' ityevamādikāḥ / | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6985206 (0.038): anantaṃ mahad guṇatvād yam anantam āhur [BhP 1.18.19] iti | ataeva hi / hi dvaitam iva bhavati tad itara itaraṃ paśyatīty ārabhya [BAU 4.5.15] | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6887025 (0.039): START BrhUp 4,5.15 / yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati, tad itara itaraṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23817622 (0.042): evaṃ tarhi yadi dvaitadarśanaṃ syāditi syāt / / tathā cetara itaraṃ paśyatītyetadapi tadeveti na hetuhetumadbhāvo | Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26452000 (0.044): idaṃ sarvaṃ yadayamātmā"(bṛ.u.2 / 4 / 6 | |||
Agamasastra 3) Advaitaprakarana (agsas_3u.htm.txt) 26450651 (0.0): taddhi kārpaṇyāspadamyatrānyo 'nyatpaśyatyanyacchṛṇotyanyadvijānāti" | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3360920 (0.0): atha yatrānyat paśyaty anyac chṛṇoty anyad vijānāti tad alpam | | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10924599 (0.014): sarvamātmaivābhūttatkena kaṃ paśyet' (bṛha. 4.5.15) 'yatra nānyatpaśyati / nānyacchṛṇoti nānyadvijānāti sa bhūmātha | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10939435 (0.014): yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10940252 (0.014): 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvajānāti sa bhūmā' iti | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13316613 (0.014): yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13318108 (0.014): 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvajānāti sa bhūmā' iti | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3215416 (0.014): tathācoktam 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24158634 (0.014): tathā 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā'; | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15571032 (0.014): sarvamātmaivābhūttatkena kaṃ paśyettatkena kaṃ vijānīyāt "yatra nānyat / paśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā" "prājñenātmanā" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6876969 (0.014): nānyatpaśyati nānyacchṛṇoti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27257281 (0.014): samastātmabhāvo yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānātītyeṣaiva | Chandogya-Upanisad (Chandogyopanisad) (chup___u.htm.txt) 14797707 (0.014): yatra nānyat paśyati nānyac chṛṇoti nānyad vijānāti sa bhūmā | | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3360909 (0.014): yatra nānyat paśyati nānyac chṛṇoti nānyad vijānāti sa bhūmā | | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10926228 (0.015): tathāca sati, 'yatra nānyatpaśti nānyacchṛṇoti nānyadvijānāti sa bhūmā' | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10924609 (0.020): yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṃ vo vai bhūmā | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10939444 (0.020): yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam' (chā. 7.23,24) ityādi | Badarayana: Brahmasutra, Adhyaya 2 (brssbh2u.htm.txt) 24099523 (0.042): tathācoktam 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' | |||
Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23833787 (0.040): / tad evāmṛtam avināśasvabhāvam ucyate kathyate satyatvāt / vācārambhaṇaṃ / vikāro nāmadheyam anṛtam anyadato martyam / tasmin paramārthasatye | Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27943880 (0.041): 'bhidhānavyatirekeṇa nāsti / / vācārambhaṇaṃ vikāro nāmadheyam"(chā.u.6 / 1 / 4) "tad asyedaṃ vācā" | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834808 (0.041): kāraṇavyatirekeṇa nāsti vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva" | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3352202 (0.048): yasminsarvamidaṃ vācā'rambhaṇaṃ vikāro nāmadheyamanṛtaṃ rajjvāmiva | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3365545 (0.059): viśeṣākāramātraṃ tu sarveṣāṃ mithyāpratyayanimittamiti vācā'rambhaṇaṃ / vikāro nāmadheyamanṛtaṃ trīṇi rūpāṇītyeva satyam / | Agamasastra 2) Vaitathyaprakarana (agsas_2u.htm.txt) 10202042 (0.062): rajjusarpādivatsvapnamāyādivacca asatvācārambhaṇaṃ vikāro nāmadheyam"" | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27550738 (0.064): iti pratipādanāt, ‘vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam'; | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3362947 (0.064): tattvanṛtameva / / vācā'rambhaṇaṃ vikāro nāmadheyam"iti śruteḥ /" | |||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132161 (0.038): dṛṣṭaviṣaye ceṣṭāniṣṭaṣṭaprāptiparihāropāya- jñānasya | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27184422 (0.038): dṛṣṭaviṣaye ceṣṭāniṣṭaṣṭaprāptiparihāropāya jñānasya | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8619535 (0.047): 'tajjñāpanārtham'; iṣṭāniṣṭaprāptiparihāropāyajñāpanārthaṃ/ 'utsannam'; | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132386 (0.048): pratipatturdehāntaragateṣṭāniṣṭaprāptiparihāropāyaviśeṣārthinastadviśeṣajñāpanāya | Sarvamatasamgraha (sarvmtsu.htm.txt) 21319453 (0.048): tataśca kṛtiyogyeṣṭāniṣṭaprāptiparihārasādhanaṃ vidhiniṣedhārtho na | Sarvamatasamgraha (sarvmtsu.htm.txt) 21319425 (0.050): dharmaśca iṣṭāniṣṭaprāptiparihāropāyatvena dvidhā bhidyate | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132203 (0.052): janmāntareṣṭāniṣṭaṣṭaprāptiparihāropāyaviśeṣe ca śāstraṃ pravartate / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2943721 (0.054): kriyākārakaphalasyāśrayaṇena iṣṭāniṣṭaprāptiparihāropāyasāmānye | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2943745 (0.058): iṣṭāniṣṭaphalaprāptiparihāropāyavidhiparatvāt / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132144 (0.059): pratyakṣānumānābhyāmanavagateṣṭāniṣṭaprāptiparihāropāya- prakāśanaparaḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27184405 (0.059): pratyakṣānumānābhyāmanavagateṣṭāniṣṭaprāptiparihāropāya prakāśanaparaḥ | ^ (brsvbh2u.htm.txt) 23603415 (0.061): evaṃ ceṣṭāniṣṭaprāptiparihārārthino vidhiniṣedhāvarthavantau bhavataḥ / | |||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22931814 (0.058): niṣṭhe ukte | avidyā ca saha kāryeṇa vidyayā hātavyeti / śruti smṛti nyāyebhyo 'vagamyate | | ||||||||||||||||||||
Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) (agsas_1u.htm.txt) 27947986 (0.0): sabāhyābhyāntaro hy ajaḥ saindhavaghanavat prajñānaghana ityarthaḥ //26// | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536761 (0.0): sarvam ātmaiva | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536869 (0.030): sa yadi brūyāt -- yadi bhagavan anantaro 'bāhyaḥ" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2949333 (0.054): prajñānaghane upādhyabhāvātsaindhavaghanavat / prajñānaghanamekarasamanantamapāraṃ nirantaraṃ brahma vyavatiṣṭhate / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12535428 (0.059): sabāhyābhyantaro hy ajaḥ" | ||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22940490 (0.060): putra vitta lokaiṣaṇābhyo vyutthānaṃ tenāsaṅga śastreṇa dṛḍhena | ||||||||||||||||||||
Gautama: Nyayasutra (nysvbh1u.htm.txt) 26523782 (0.047): yadi pratipakṣopapattiḥ pratiṣedho nopapadyate, atha pratiṣedhopapattiḥ | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13694111 (0.047): anupapannaḥ pratiṣedhaḥ, yadi pratipakṣopapattiḥ pratiṣedho nopapadyate, / atha pratiṣedhopapattiḥ pratipakṣo nopapadyate, pratipakṣopapattiḥ | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51xu.htm.txt) 18232290 (0.047): pratipakṣa-upapatter anupapannaḥ pratiṣedhaḥ, yadi pratipakṣa-upapattiḥ / pratiṣedho na+upapadyate, atha pratiṣedha-upapattiḥ pratipakṣo | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12536338 (0.033): paramātmābhedapratipattyā pratiṣedhaḥ kṛto veditavyaḥ / karmaṇāṃ / tatsādhanānāṃ ca yajñopavītādīnāṃ paramātmābhedapratipattiviruddhatvāt / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2947801 (0.036): tatpratyayasaṃnyāsāt tatkāryāṇāṃ karmaṇāṃ karmasādhanānāṃ ca | |||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20762926 (0.053): 13,134.057d@015_3067 śarīramalakārśyārtham indriyocchoṣaṇāya ca / 13,134.057d@015_3068 ekabhuktopavāsais tu dhārayante vrataṃ narāḥ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405227 (0.055): sa eva tad bhavatīti śruteḥ13 / / yas tu śarīrendriyadharmair anurudhyate | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28187924 (0.056): jñānakarmaṇorūbhayoḥ mokṣasādhanatvaṃ na jñānamātrasyetyarthaṃḥ/ jñānaṃ ca / vimalīkurvanniti/ dehendriyādivilakṣaṇātmajñānaṃ | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,2 (vnyps52u.htm.txt) 24081137 (0.058): tacca dvādaśavidhamuktamākṣapāde--- ātmaśarīrendriyārthabuddhimanaḥ" | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26505073 (0.059): ātmapratipādakānāṃ hetūnāṃ manasi sambhavo yataḥ, mano hi sarvaviṣayam / iti/ tasmān na śarīrendriyamanobuddhisaṅghātavyatirikta ātmeti//15// | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1405296 (0.060): 13. sakhādbhavatīti śrateḥ / 14. śarīrendriyadharmānanurutyate śanayanādīṃ ca karoti | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24755081 (0.062): pradhānāṃ sarvendriyaprerakaṃ ca gamyate pramāṇato, vyavahliyate ca / tathetyarthaḥ / indriyātmatvapakṣoktānāṃ | Bhagavadgita 18 (bhg4c18u.htm.txt) 6822649 (0.063): BhG 18.38 / viṣayendriyasañyogād yat tad agremṛtopamam | | |||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538040 (0.033): eva mama svabhāvaḥ, kiṃ vā naimittika iti ca / kim asau vyāmoho 'pagataḥ, / kiṃ vā na // SamUpad_II,2.73 // / ity uktaḥ śiṣya uvāca -- bhagavan, apagatas tvatprasādād vyāmohaḥ, kiṃ tu | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537750 (0.042): gurur uvāca -- yadi dehādisaṃghātakṛtā, yadi vātmakṛtā, kiṃ tava syāt // / SamUpad_II,2.63 // / ity uktaḥ śiṣya āha -- yady ahaṃ dehādisaṃghātamātraḥ, tato mamācetanatvāt | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538234 (0.051): dhātvarthatvenopacaryate, tadvat // SamUpad_II,2.77 // / ity uktaḥ śiṣya āha -- nanu bhagavan, mama kūṭasthatvapratipādanaṃ praty | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537863 (0.062): eveti // SamUpad_II,2.69 // / śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537269 (0.0): śiṣya uvāca -- kā sāvidyā, kiṃviṣayā vā, vidyā ca kāvidyānivartikā yayā / svabhāvaṃ pratipadyeyeti // SamUpad_II,2.49 // / gurur uvāca-- tvaṃ paramātmānaṃ santam asaṃsāriṇaṃ saṃsāry aham asmīti | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12539394 (0.033): avidyāyā vidyā nivartikā / ityevaṃ tvam abhayaṃ prāpto 'si / nātaḥparaṃ / jāgratsvapnaduḥkham anubhaviṣyasi, saṃsāraduḥkhān mukto 'sīti // | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537863 (0.045): eveti // SamUpad_II,2.69 // / śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537291 (0.007): bhokteti, vidyamānaṃ cāvidyamānam iti, iyam avidyā // SamUpad_II,2.50 // / śiṣya uvāca -- yady apy ahaṃ vidyamānas tathāpi na paramātmā / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6873539 (0.037): atha punaryatrāvidyāpakṛṣyamāṇā vidyā cotkṛṣyamāṇā kiṃviṣayā kiṃlakṣaṇā | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537863 (0.045): eveti // SamUpad_II,2.69 // / śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ | ||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537233 (0.0): iva rogī svabhāvaṃ pratipadyeyeti // SamUpad_II,2.47 // / gurur uvāca -- avidyā nimittam, vidyā tasyā nivartikā, avidyāyāṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537355 (0.058): ātmano 'prasiddhatvāt / tathātmānam anātmani, ātmano 'prasiddhatvād eva // / SamUpad_II,2.51 // / taṃ gurur uvāca -- na, vyabhicārāt / na hi vatsa, prasiddhaṃ prasiddha | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537257 (0.037): svapnajāgradduḥkhaṃ ca nānubhaviṣyasīti // SamUpad_II,2.48 // / śiṣya uvāca -- kā sāvidyā, kiṃviṣayā vā, vidyā ca kāvidyānivartikā yayā | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537257 (0.007): svapnajāgradduḥkhaṃ ca nānubhaviṣyasīti // SamUpad_II,2.48 // / śiṣya uvāca -- kā sāvidyā, kiṃviṣayā vā, vidyā ca kāvidyānivartikā yayā | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537863 (0.038): eveti // SamUpad_II,2.69 // / śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537750 (0.049): gurur uvāca -- yadi dehādisaṃghātakṛtā, yadi vātmakṛtā, kiṃ tava syāt // / SamUpad_II,2.63 // / ity uktaḥ śiṣya āha -- yady ahaṃ dehādisaṃghātamātraḥ, tato mamācetanatvāt | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538039 (0.051): kiṃ vā na // SamUpad_II,2.73 // / ity uktaḥ śiṣya uvāca -- bhagavan, apagatas tvatprasādād vyāmohaḥ, kiṃ tu | |||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22932104 (0.0): tatraivaṃ sati, kartṛtva bhoktṛtva lakṣaṇaḥ saṃsāro jñeya stho jñātary | Bhagavadgita (bhgsbh_u.htm.txt) 22895569 (0.045): dehādivyatiriktatvakartṛtvabhoktṛtvabhoktṛtvādyapekṣo | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10939269 (0.048): tasyāvivakṣitatvāt / / kṣetrajñau hi kartṛtvena bhoktṛtvena ca pratiśarīraṃ | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10933772 (0.049): nahyatra śārīraḥ kṣetrajñaḥ kartṛtvabhoktṛtvādinā saṃsāradharmeṇopeto | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16077010 (0.049): na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtva bhoktṛtva | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5852106 (0.049): na cāsāvapramāṇamabhyasto 'pi vāstavaṃ kartṛtvabhoktṛtvādyātmano | Vacaspati: Bhamati (vacbhamu.htm.txt) 25575162 (0.050): nanu 'tadguṇasāratvāt' ityanenaiva jīvasya kartṛtvaṃ bhoktṛtvaṃ ca | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16077026 (0.050): agni auṣṇyavat svabhāvasya aparihāryatvāt / / syāt etat / / kartṛtva bhoktṛtva kāryam anartho na tat śaktiḥ tena śakti avasthāne 'pi | Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha (ss6_priu.htm.txt) 19308189 (0.051): daśāyāṃ kartṛtva bhoktṛtvādi svarūpa dharmā api sidhyanti | tadvad eva ca | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3262517 (0.052): kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ, tadanugrahahetukenaiva ca | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24811139 (0.052): taddharmakartṛtvabhoktṛtvādyadhyāsa upapadyate / | Narahari: Bodhasara (nabodhsu.htm.txt) 19203757 (0.053): jñatvakartṛtvabhoktṛtvajīvatvādivisarjanam / | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27525111 (0.053): na hi tasya kartṛtvabhoktṛtve / / ‘na tadaśnāti kiñcana'; ‘anaśnannanyo 'bhicākaśīti'; iti / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12532116 (0.054): saṃsāro vastusaṃs teṣāṃ kartṛbhoktṛtvalakṣaṇaḥ / | Isa-Upanisad (Isopanisad or Isavasyopanisad), Kanva recension (isupsb_u.htm.txt) 24583680 (0.055): tasmādātmano 'nekatvakartṛtvabhoktṛtvādi cāśuddhatvāpāpaviddhatvādi | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23190120 (0.055): jñānādi-śaktitvāt jñātṛtva-kartṛtva-bhoktṛtva-nija-dharmaka iti | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5852285 (0.057): niṣprapañca ekaḥ pratyagātmā avagamyate, tathāpi / kartṛtvabhoktṛtvaduḥkhaśokamohamayamātmānamavagāhamānenāhaṃpratyayena | Vacaspati: Bhamati (vacbhamu.htm.txt) 25503844 (0.057): vedāntebhyaḥ caitanyānandaghanaḥ kartṛtvabhoktṛtvarahito niṣprapañca ekaḥ / pratyagātmā avagamyate, tathāpi kartṛtvabhoktṛtvaduḥkhaśoka | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3258197 (0.058): buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ | Isa-Upanisad (Isopanisad or Isavasyopanisad), Kanva recension (isupsb_u.htm.txt) 24583847 (0.058): tadvadeva hi svātmani adhyastaṃ svābhāvikaṃ kartṛtvabhoktṛtvādilakṣaṇaṃ | |
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144744 (0.031): cenna,yatra vā anyadiva syāt"ityavidyāviṣayātmārthatvābhyupagamāt tatkena" | Bhagavadgita (bhgsbh_u.htm.txt) 22901726 (0.053): tatrāpi pravartaka pramāṇābhāve pravṛtty anupapattiḥ iti cet, na | / svātma viṣayatvād ātma vijñānasya | na hy ātmanaḥ svātmani | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb3u.htm.txt) 15563164 (0.054): tadātmajñānāṅgam, ātmajñānavirodhyeṣaṇāparityāgarūpatvāt, / avidyāviṣayatvāccaiṣaṇāyāḥ, tadvyatirekeṇa cāstyāśramarūpaṃ pārivrājyaṃ | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24809263 (0.063): / etenātmānātmādhyāsasyāvidyākalpitatvān na vikalpāvasara ity apāstam / svaprakāśātmany avidyāyā apy anupapatteḥ / tathāhi sāpi adhyastānadhyastā | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538134 (0.045): nīlapītādyākārāṇām upalabdheti vikriyāvān eva, kūṭastha iti saṃśayaḥ // / SamUpad_II,2.74 // / taṃ gurur uvāca -- na yuktas tava saṃśayaḥ / yatas teṣāṃ pratyayānāṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538272 (0.049): samarthaḥ // SamUpad_II,2.78 // / gurur uvāca -- satyam evaṃ syāt, yady upalabdhyupalabdhror viśeṣaḥ / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537414 (0.053): bhagavatoktaṃ prasiddhayor itaretarādhyāropaṇeti niyantuṃ na śakyata iti / // SamUpad_II,2.53 // / gurur uvāca -- śṛṇu / satyaṃ prasiddhau dehātmānau na tu sthāṇupuruṣāv iva | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538395 (0.057): SamUpad_II,2.86 // / taṃ gurur uvāca -- kiṃ tv anubhūyete tvayā sa[n]tatam // SamUpad_II,2.87 | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537270 (0.058): svabhāvaṃ pratipadyeyeti // SamUpad_II,2.49 // / gurur uvāca-- tvaṃ paramātmānaṃ santam asaṃsāriṇaṃ saṃsāry aham asmīti | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537792 (0.063): adhyāropaṇā kriyate sarvānarthabījabhūtā // SamUpad_II,2.64 // / ity ukto gurur uvāca -- anarthabījabhūtāṃ cen mithyādhyāropaṇāṃ jānīṣe, mā | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537849 (0.063): yady acetano 'ham, kathaṃ sukhaduḥkhavedanāṃ bhavaduktaṃ ca jānāmi // / SamUpad_II,2.68 // / gurur uvāca -- kiṃ sukhaduḥkhavedanāyā maduktāc cānyas tvaṃ kiṃ vānanya | ||||||||||||||
Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19441592 (0.064): ātmano nirākariṣyamāṇatvāt nirastatvācca leśataḥ tatko 'yamahaṃpratyayasya / viṣayo bhaviṣyati? tasmādahaṃpratyayaviṣayasya / kasyacidekasyābhāvānmithyeyaṃ parikalpanā adhyavasāyaḥ / (Bcp 158) ahameva | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537863 (0.064): eveti // SamUpad_II,2.69 // / śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ | ||||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21229694 (0.061): samavetamityatra saṃsargasyāvacchedakatvādevamuktam // / pūrvaṃ parītimāśritya pratibandyā abhāvapratītyāpādānamayuktamityuktam, | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538272 (0.044): samarthaḥ // SamUpad_II,2.78 // / gurur uvāca -- satyam evaṃ syāt, yady upalabdhyupalabdhror viśeṣaḥ / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538337 (0.057): aśeṣasvaviṣayacittapracāropalabdhṛtvam ity āttha // SamUpad_II,2.82 // / taṃ gurur uvāca -- satyam evāvocam, tenaiva kūṭasthatām abruvaṃ tava // | |||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537515 (0.045): avidyayaivetaretarādhyāropaṇā kṛtā syāt / tatraivaṃ sati dehātmanor | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537488 (0.045): nirantarāviviktapratyayatayetaretarādhyāropaṇā kṛtā syāt, tad itaretarayor | ||||||||||||||||||||
Bhagavadgita (bhgsbh_u.htm.txt) 22932032 (0.036): na, atulyatvāt | iti cet sthāṇu puruṣau jñeyāv eva santau / jñātrānyonyasminn adhyastāv avidyayā | dehātmanos tu jñeya jñātror eva | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20915676 (0.047): na hīti// nivartyāvidyetyatrāvidyeti vibhāgaḥ// / nanu yadāṅkaḍhācicchaṅkāyāḥ satve syādeva tannivṛtyarthaṃ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 312206 (0.048): (P_6,4.22.4) KA_III,190.10 192.8 Ro_IV,695 701 {81/102} evam tarhi na / arthaḥ vukā na api kittvena . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5443660 (0.048): guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . evam tarhi na / arthaḥ vukā na api kittvena . stām atra guṇavṛddhī . guṇavṛddhyoḥ kṛtayoḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 146584 (0.048): (P_2,4.56) KA_I,488.8 24 Ro_II,880 881 {15/49} evam tarhi na arthaḥ / uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5329187 (0.048): pratyāhāragrahaṇam saṃvītiḥ na sidhyati . evam tarhi na arthaḥ / uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . idam asti . cakṣiṅaḥ khyāñ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9606440 (0.054): akṣaraśa iti yady ucyate tarhi kaṭatapayādīnām api / nityānumeyaśrutimūlatvāt smṛtitvaṃ syāt. | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21037599 (0.054): cāsatvaniyamātkathaṃ ghaṭatvā 1 deranāditvaṃ nityatvaṃ ca // | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5845927 (0.057): FN: 3 śuktijñānaṃ rajatajñānāpabādhātmakaṃ, ato yadi nābādhiṣyata tarhi / nodapatsyatetyarthaḥ / | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4970936 (0.058): *{3/302: E2: 4,267; E4: 4,218; E6: 1,202}* / *{3/303: E2,4: naiva hi tannivartate. kathaṃ tarhi? mithyājñānam}* | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2569788 (0.058): evaṃ ca jñānābhāvāṅgīkārādabhāvapahnavo 'narthakaḥ / / kathaṃ tarhyetannirūpayitavm, tadabhidhīyate- ghaṭādyabhāvo 'sti prameyam | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13206648 (0.063): ato 'prāptatvāddevatāviśiṣṭagrahaṇameva vidheyaṃnatvekataradityarthaḥ / / kathaṃ tarhi yatte somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā" | |||||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3097719 (0.038): rūpādīnāmanityatvaprasaṅgāt / / parapuruṣasamavetadharmādharmādhiṣṭhānamapyasya yuktameva, | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4144873 (0.047): sāvayavatvavikriyāvattvānityatvaprasaṅgāt / / na hyavikṛtya saṃyogi dravyaṃ guṇaḥ kaścidupayannapayanvā dṛṣṭaḥ kvacit / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24820312 (0.049): 5.1.32: sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ | Gautama: Nyayasutra (nystik_u.htm.txt) 2455628 (0.049): NyS_5,1.32: sādharmyāttulyadharmopapatteḥ / sarvānityatvaprasaṅgādanityasamaḥ // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26524613 (0.049): NyS_5,1.32: sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26524739 (0.049): ``sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasam'' | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22579065 (0.049): sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ 32"" | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13694914 (0.049): NyS_5,1.32 sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13694926 (0.049): anityasamaḥ // NySBh_5,1.32 sādharmyāt tulyadharmopapatteḥ / sarvānityatvaprasaṅgād anityasamaḥ //5,1.32 anityena ghaṭena sādharmyād | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51pu.htm.txt) 13695050 (0.049): tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasama iti | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51xu.htm.txt) 18233111 (0.049): NyS_5,1.32 sādharmyāt tulya-dharma+upapatteḥ sarva-anityatva-prasaṅgād | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51xu.htm.txt) 18233123 (0.049): anityasamaḥ // NySBh_5,1.32 sādharmyāt tulya-dharma+upapatteḥ / sarva-anityatva-prasaṅgād anityasamaḥ //5,1.32 anityena ghaṭena sādharmyād | Gautama: Nyayasutra 5.1, with Nyayasutrabhasya by Vatsyayana (nysu51xu.htm.txt) 18233247 (0.049): tulya-dharma-upapatteḥ sarva-anityatva-prasaṅgād anityasama iti | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12530864 (0.051): tāpāntatvād anityatvād ātmārthatvāc ca yā bahiḥ / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24752313 (0.052): tadbhinnatvasyopādhitve na doṣa ityabhimatam / saṅghātatvasya / saṃhataparārthatvena na vyāptiḥ / anavasthāpādakatvādityāha saṅghātāntare | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10486813 (0.053): dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13281345 (0.053): dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3243238 (0.055): akārtsnyaṃ madhyamaparimāṇatvam / / tenānityatvaṃ syādityarthaḥ / / arthāntaramāha śarīrāṇāṃ ceti / | |||
Prasna-Upanisad (Prasnopanisad) (prasupbu.htm.txt) 15578532 (0.008): 'nityatvādisarvadoṣaprasaṅga iti cet / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3222542 (0.009): evavamapyanityatvādidoṣaprasaṅgaḥ / | ^ (brsvbh2u.htm.txt) 23597361 (0.017): saṃtānasya vastutve pariṇāmastataścarmavadanityatvādidoṣaprasaṅgaḥ / | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3246187 (0.042): jīvasyotpattiḥ saṃbhavati / / anityatvādidoṣaprasaṅgāt / | Badarayana: Brahmasutra, Adhyaya 1 (brssbh1u.htm.txt) 10932474 (0.058): śukādīnāmanekatvasāvayavatvānityatvādidoṣadarśanādbrahmaṇo 'pi tatprasaṅga | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10486814 (0.062): dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13281346 (0.062): dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 881051 (0.064): anyathā nityadoṣānityadoṣatvavyavasthāpi na syāt / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb4u.htm.txt) 6870055 (0.064): satyanubhīyamānatvādvyatiriktaviṣayatvaprasaṅgaḥ / / athānityaduḥkhādyātmaikatvameva vijñānasya tadā | ||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537647 (0.0): iti sarvaṃ na nirākāśaṃ bhavati, evam / tasmān na / vaināśikapakṣaprāptidoṣaḥ syāt // SamUpad_II,2.58 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537615 (0.0): nirātmako deha iti vaināśikapakṣaprāptidoṣaḥ syāt // SamUpad_II,2.57 // | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537769 (0.037): parārthatvam iti na matkṛtā dehātmanor itaretarādhyāropaṇā / athāham ātmā | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538040 (0.023): eva mama svabhāvaḥ, kiṃ vā naimittika iti ca / kim asau vyāmoho 'pagataḥ, / kiṃ vā na // SamUpad_II,2.73 // / ity uktaḥ śiṣya uvāca -- bhagavan, apagatas tvatprasādād vyāmohaḥ, kiṃ tu | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537863 (0.039): eveti // SamUpad_II,2.69 // / śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538234 (0.041): dhātvarthatvenopacaryate, tadvat // SamUpad_II,2.77 // / ity uktaḥ śiṣya āha -- nanu bhagavan, mama kūṭasthatvapratipādanaṃ praty | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537214 (0.042): taṃ gurur uvāca -- śṛṇu vatsa, na tavāyaṃ svabhāvaḥ / naimittikaḥ // / SamUpad_II,2.46 // / ity uktaḥ śiṣya uvāca -- kiṃ nimittam, kiṃ vā tasya nivartakam, ko vā mama | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538321 (0.048): / na tv ātmano vikriyotpādanāvasāna iti mayoktam // SamUpad_II,2.81 // / śiṣya āha -- kathaṃ tarhi kūṭasthe mayy | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537292 (0.049): bhokteti, vidyamānaṃ cāvidyamānam iti, iyam avidyā // SamUpad_II,2.50 // / śiṣya uvāca -- yady apy ahaṃ vidyamānas tathāpi na paramātmā / | Gautama: Nyayasutra (nystik_u.htm.txt) 2419841 (0.064): sūtrāntaramavatārayati bhāṣyakāraḥ itaśca dehādivyatirikta ātmā na / dehādisaṃghātamātramiti / | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22559362 (0.064): itaśca dehādivyatirikta ātmā na dehādisaṃghātamātram | |||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537729 (0.037): talamalādyadhyāropaṇadarśanāt // SamUpad_II,2.61 // / kiṃ bhagavan, dehātmanor itaretarādhyāropaṇā | ||||||||||||||||||||
Divyavadana (divyav_u.htm.txt) 21656493 (0.015): kathayati bhadramukhāḥ, ahamasmi yadarthaṃ pravajitaḥ, so 'rtho mayā na / saṃprāptaḥ/ | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15843113 (0.018): svasurārāthaṃ tu tadbhamirmayā litpā munīśvara / | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219033 (0.022): darśayati | vipratipattiviṣayaśca ṭīkākṛtā na darśitaḥ atiprasiddhatvāt | / yaduktaṃ prāknāvirsavādārtho 'bhrāntārtha iti | tasyārthasma grahaṇe doṣaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18381703 (0.023): tacchūnyaṃ kutaḥ siddhamityata uktam svayambhātamiti // / svayaṃbhātatvaṃ ca na svakarmakaprakāśatvam / | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2879332 (0.025): yadārdratvam, [tadabhāve]temanena yadārdratvaṃ tatsaṃśrayaṇīyam, adāho / 'tra arthaḥ // (225-226-227-228) kaṇḍūyanārthaṃ āyasadarvikākaraṇam // | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20915829 (0.027): vyākhyānāntaramityarthaḥ/ svakriyeti// pravṛtyādirūpasvakriyetyarthaḥ/ / uktatvāditi// na hi mayetyādipūrvagranthenoktatvadityarthaḥ/ sudhāyā | Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha (ss3_paru.htm.txt) 23191327 (0.027): sāmānya-lakṣaṇo mokṣa-pradatvaṃ tasyā noktam ity asamyaaktvam iti | / antakāritvenātyanta-pralaya-rūpasya mokṣasyāpy upalakṣitatvāt | atra | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20956512 (0.028): tatrātivyāptiḥ/ pratiyogyasamānādhikaraṇasādhyābhāvanmātravṛttitvaṃ / tadartha ityeke// / yattu maṇau sādhyavyāpakābhāvapratiyogitvaṃ vā vṛttimataḥ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7144480 (0.028): vikalpagatamarthākāraṃ pratyaniyāmakatvāt tasyetyarthaḥ // / etaduktaṃ bhavati, yadi hi pratibhāsamānor'thopi vikalpasya janako bhavet, | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24144946 (0.029): yadupasarganimittakaṃ kāryamusargārthāśritaṃ viśiṣṭopasarganimittatvāt / tadantaraṅgam/ yattu na tathā, tatra | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11954082 (0.030): na jaḍaṃ. na parataṃtraṃ cety arthaḥ. kasmāt. tadviparyayāt sā durbalena | Pasupatasutra (pasupbhu.htm.txt) 23877058 (0.030): sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati / / tatparidṛṣṭānāṃ tatpracoditānāṃ cety arthaḥ / evaṃ // PSBh_1.1:42 | sthiramati_pskvbh.txt.r.o.combined 11853169 (0.031): rūpaskandhavibhāge yathā cakṣurādayaḥ svarūpato nirdiṣṭāḥtathehāpi svarūpatonirdeṣṭavyā iti / tatra hy uktaṃ catvāri mahābhūtāny upādāya varṇaviṣayo rūpaprasādaścakṣurindriyam iti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28218884 (0.031): anumitītyādilakṣaṇavākyārthastvityarthaḥ/ [191] eketi/ svaviṣayaketyarthaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6234906 (0.032): sādṛśyapratiyogitānuyogitārūpasambandhasya evopamātvenopamāgranthe / pratipāditatvāt / / taccātra ivādervācyamavyaṅgyam / | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1398941 (0.033): 6. hatīti svayaṃ kartṛtvamayā paścātiṣidhyatenandyavinaścaye / bhāvobhicārādinā svahodyamanatipātanena vā vināśayitu śakyaḥ | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9666974 (0.033): 6.4.25/.*vartamānasya *ced artha^vighātaṃ[ch:tad^artha^abhighātaṃ] / kariṣyati/ / 6.4.26/.artha^āgama^kālo vā^asya/ sthāna^vṛddhir asya jātā/ labdham | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28176287 (0.033): nānārthakatvāpattiḥ ityata āha digiti/ atrānuyogini svatvaṃ na | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11968647 (0.033): saṃghasyāpi yad bhedanaṃ. tad api tadvipādanaṃ. tad etad uktaṃ bhavati. | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8705281 (0.033): chedanakriyākartṛtvamityarthaḥ, chadyatvaṃuchedanakarmatvamasya | |
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537355 (0.063): ātmano 'prasiddhatvāt / tathātmānam anātmani, ātmano 'prasiddhatvād eva // / SamUpad_II,2.51 // / taṃ gurur uvāca -- na, vyabhicārāt / na hi vatsa, prasiddhaṃ prasiddha | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537936 (0.0): taṃ gurur uvāca -- evaṃ tarhi svārthas tvaṃ citimattvān na pareṇa | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 146584 (0.011): (P_2,4.56) KA_I,488.8 24 Ro_II,880 881 {15/49} evam tarhi na arthaḥ / uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 86420 (0.023): (P_1,3.67.1) KA_I,290.19 292.8 Ro_II,276 284 {27/59} yaḥ tarhi na / hetumaṇṇic tadartham idam vaktavyam . | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28182841 (0.023): pratiyogitvādiparigrahaḥ/ nanu tarhi svatvaṃ kiṃsvarūpam ityata āha | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18394916 (0.033): atra pañcarātre ko doṣo yena tannirākriyeta na ko 'pītyarthaḥ / / nanu kathaṃ doṣo nāsti jīvotpatterasambhāvitāyāstatroktatvādityato | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5291474 (0.035): hetumaṇṇiśribrūñām upasaṅkhyānam iti . yaḥ tarhi na hetumaṇṇic tadartham | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5845927 (0.035): FN: 3 śuktijñānaṃ rajatajñānāpabādhātmakaṃ, ato yadi nābādhiṣyata tarhi / nodapatsyatetyarthaḥ / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13206648 (0.035): ato 'prāptatvāddevatāviśiṣṭagrahaṇameva vidheyaṃnatvekataradityarthaḥ / / kathaṃ tarhi yatte somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā" | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24003824 (0.035): avastukā aśarīrā asvabhāvā ityuktaṃ bhavati / / nāsyāyamarthaḥ / / kastarhi / / pañcavidhavastu / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 167089 (0.036): neṣatvādyarthaḥ . / (P_3,1.34.1) KA_II,43.119 44.9 Ro_III,111 112 {4/13} sanādyante ca | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbh_1su.htm.txt) 6060998 (0.036): pragr̥hyasañjñāyām pratyayalakṣaṇam bhavati iti . / (P_1,1.11.2) KA_I,67.3 68.7 Ro_I,217 220 {26/47} tat tarhi jñāpkārtham | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 21366 (0.036): pragṛhyasañjñāyām pratyayalakṣaṇam bhavati iti . / (P_1,1.11.2) KA_I,67.3 68.7 Ro_I,217 220 {26/47} tat tarhi jñāpkārtham | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 371186 (0.037): (P_8,2.8) KA_III,394.20 395.18 Ro_V,377 378 {17/36} evam tarhi / ṅyarthena tāvat na arthaḥ . / (P_8,2.8) KA_III,394.20 395.18 Ro_V,377 378 {18/36} bhatvāt tu ṅau | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14230940 (0.039): śabdarthayoḥ svacchatvaṃ kathaṃ prakādo bhavatītyarthaḥ / / saḥ sarvarasasādhāraṇa eva guṇaḥ, sa eva sarvarasasādhāraṇo guṇa iti | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24148343 (0.040): atredaṃ bodhyam -- 'yenanāprapte' ityatra yenetyasya yadi / svetareṇetyarthaḥ, tadā sva viṣaye svataradyadyat prāpnoti tad bādhyam, | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 312206 (0.040): (P_6,4.22.4) KA_III,190.10 192.8 Ro_IV,695 701 {81/102} evam tarhi na / arthaḥ vukā na api kittvena . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5443660 (0.040): guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . evam tarhi na / arthaḥ vukā na api kittvena . stām atra guṇavṛddhī . guṇavṛddhyoḥ kṛtayoḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5329187 (0.040): pratyāhāragrahaṇam saṃvītiḥ na sidhyati . evam tarhi na arthaḥ / uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . idam asti . cakṣiṅaḥ khyāñ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 170167 (0.041): (P_3,1.44.1) KA_II,51.2 52.8 Ro_III,130 132 {55/56} atha api anena / iditā arthaḥ syāt . / (P_3,1.44.1) KA_II,51.2 52.8 Ro_III,130 132 {56/56} ayam ādeśaḥ | Narahari: Bodhasara (nabodhsu.htm.txt) 19196273 (0.042): paravyāvarttakaṃ svatvamiti cettarhi tadvada / | |
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537355 (0.063): ātmano 'prasiddhatvāt / tathātmānam anātmani, ātmano 'prasiddhatvād eva // / SamUpad_II,2.51 // / taṃ gurur uvāca -- na, vyabhicārāt / na hi vatsa, prasiddhaṃ prasiddha | ||||||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538040 (0.032): kiṃ vā na // SamUpad_II,2.73 // / ity uktaḥ śiṣya uvāca -- bhagavan, apagatas tvatprasādād vyāmohaḥ, kiṃ tu | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537292 (0.038): bhokteti, vidyamānaṃ cāvidyamānam iti, iyam avidyā // SamUpad_II,2.50 // / śiṣya uvāca -- yady apy ahaṃ vidyamānas tathāpi na paramātmā / | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537750 (0.039): gurur uvāca -- yadi dehādisaṃghātakṛtā, yadi vātmakṛtā, kiṃ tava syāt // / SamUpad_II,2.63 // / ity uktaḥ śiṣya āha -- yady ahaṃ dehādisaṃghātamātraḥ, tato mamācetanatvāt | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537257 (0.045): svapnajāgradduḥkhaṃ ca nānubhaviṣyasīti // SamUpad_II,2.48 // / śiṣya uvāca -- kā sāvidyā, kiṃviṣayā vā, vidyā ca kāvidyānivartikā yayā | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537214 (0.062): SamUpad_II,2.46 // / ity uktaḥ śiṣya uvāca -- kiṃ nimittam, kiṃ vā tasya nivartakam, ko vā mama | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12538320 (0.063): / na tv ātmano vikriyotpādanāvasāna iti mayoktam // SamUpad_II,2.81 // / śiṣya āha -- kathaṃ tarhi kūṭasthe mayy | Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537383 (0.064): ahaṃpratyayaviṣayasya ca dehe 'yam aham asmīti // SamUpad_II,2.52 // / śiṣya āha -- prasiddha eva tarhy ātmāhaṃpratyayaviṣayatayā dehaś cāyam iti | ||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11728929 (0.056): balavatpramāṇavaśādananyagatitve satyanekārthatā kalpyate / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12032100 (0.057): praśrabdhiḥ sukhaṃ [prajñā] samādhiś ceti. praśrabdhisukhayor ananyatve / katham eṣāṃ paṃcatvaṃ syāt. arthāntaratve ca sati kāyikam eva sukhaṃ triṣv | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24764121 (0.063): prakāśamātraḥ / kartṛtve iti / ātmā na kartā nāpyahamarthaḥ, / ātmatvādananyārthatvādajaḍatvādavikriyatvādvā tannaivaṃ yannaivaṃ yathā | Candrakirti: Prasannapada (canprasu.htm.txt) 25823560 (0.064): yadā anyatvameva nāstīti prāk pratipāditam, tadā kutaḥ asati anyatve / anyadvā tadeva vā bhaviṣyati? tadeveti ananyatvamityarthaḥ | tasmānnāsti | |||||||||||||||||
Samkara: Upadesasahasri (samkupad_u.htm.txt) 12537825 (0.0): svatantra iti // SamUpad_II,2.66 // / na tarhy acitimattvāt svārthas tvam / yena prayukto 'svatantraḥ | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14592439 (0.011): tathābhūtabuddhyutpāde bādhakapramāṇam uktaṃ pareṇa | asāv eva vandīkṛtam / arthaṃ pratikurvann āha na tv iti [31.27] | vṛttir niyateti prakaraṇāt | Kautilya: Arthasastra (kautil_u.htm.txt) 5617012 (0.013): KAZ13.5.18/ sva.deśīyān vā pareṇa vā^aparuddhān apavāhita.sthāneṣu | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14618624 (0.019): [168.23] nyāyataḥ saṃbhāvanām āha | tulyopakattvaṃ(papattiṃ) vā / samuccinnoti | pareṇākāṃkṣitahetuṃ darśayitum āha svarūpeṇe[168.23]ti | | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28182842 (0.023): pratiyogitvādiparigrahaḥ/ nanu tarhi svatvaṃ kiṃsvarūpam ityata āha | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947399 (0.028): 19808 {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā}/ na / sā pareṇa kṛtā/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ | Kautilya: Arthasastra (kautil_u.htm.txt) 5602691 (0.031): karśitayā^apavāhitam, mahā.kṣaya.vyaya.niveśayā gata.pratyāgatam, / anapāśrayayā pratyapasṛtam, pareṇa^anadhivāsyayā svayam eva bhartāram | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 86420 (0.035): (P_1,3.67.1) KA_I,290.19 292.8 Ro_II,276 284 {27/59} yaḥ tarhi na / hetumaṇṇic tadartham idam vaktavyam . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5291474 (0.035): hetumaṇṇiśribrūñām upasaṅkhyānam iti . yaḥ tarhi na hetumaṇṇic tadartham | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5845927 (0.035): FN: 3 śuktijñānaṃ rajatajñānāpabādhātmakaṃ, ato yadi nābādhiṣyata tarhi / nodapatsyatetyarthaḥ / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, (jsbh2-3u.htm.txt) 13206648 (0.035): ato 'prāptatvāddevatāviśiṣṭagrahaṇameva vidheyaṃnatvekataradityarthaḥ / / kathaṃ tarhi yatte somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā" | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24003824 (0.035): avastukā aśarīrā asvabhāvā ityuktaṃ bhavati / / nāsyāyamarthaḥ / / kastarhi / / pañcavidhavastu / | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23575941 (0.035): cāpe *atha (bāṇo* Cvāṇo* )nihito* *a+pareṇa | | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12039673 (0.039): pareṇa sa na vibhaktvyaḥ syāt. yo 'sāv āyuṣmān iti vistareṇa yāvad | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14230940 (0.039): śabdarthayoḥ svacchatvaṃ kathaṃ prakādo bhavatītyarthaḥ / / saḥ sarvarasasādhāraṇa eva guṇaḥ, sa eva sarvarasasādhāraṇo guṇa iti | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21246938 (0.040): ettvasyāsiddhatvāddherdhiḥ / śnasorityallopaḥ / tātaṅpakṣe ettvaṃ na, / pareṇa tātaṅā bādhāt / edhi, stāt / stam / sta / asāni / asāva / asāma / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 312206 (0.040): (P_6,4.22.4) KA_III,190.10 192.8 Ro_IV,695 701 {81/102} evam tarhi na / arthaḥ vukā na api kittvena . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5443660 (0.040): guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . evam tarhi na / arthaḥ vukā na api kittvena . stām atra guṇavṛddhī . guṇavṛddhyoḥ kṛtayoḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 146584 (0.040): (P_2,4.56) KA_I,488.8 24 Ro_II,880 881 {15/49} evam tarhi na arthaḥ / uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5329187 (0.040): pratyāhāragrahaṇam saṃvītiḥ na sidhyati . evam tarhi na arthaḥ / uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . idam asti . cakṣiṅaḥ khyāñ | |
Kautilya: Arthasastra (kautil_u.htm.txt) 5617012 (0.006): KAZ13.5.18/ sva.deśīyān vā pareṇa vā^aparuddhān apavāhita.sthāneṣu | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14592439 (0.017): tathābhūtabuddhyutpāde bādhakapramāṇam uktaṃ pareṇa | asāv eva vandīkṛtam / arthaṃ pratikurvann āha na tv iti [31.27] | vṛttir niyateti prakaraṇāt | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12039673 (0.045): pareṇa sa na vibhaktvyaḥ syāt. yo 'sāv āyuṣmān iti vistareṇa yāvad | Gandavyuhasutra (bsu016_u.htm.txt) 28612735 (0.051): samantacakṣurnām tathāgataḥ / tasya pareṇa brahmaśuddho nāma tathāgataḥ / / tasya pareṇa vajranābhirnāma tathāgataḥ / tasya pareṇa varuṇadevo nāma | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7582071 (0.053): spardhate, paraṃ lakṣaṇaṃ tatprati tasya asiddhatvān na pravartate / / tathā ca visphoryam, agoryam iti guṇaḥ pareṇa hali ca (*8,2.77) iti | ||||||||||||||||
Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10562836 (0.040): anyathā trayāṇāmanāvādhānādīnāmekakālatvānupapatteḥ gobhilabhāṣyasavaraso | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28202005 (0.041): durvacatvena dvitīyārthatānupapatteriti dhyeyam/ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7152594 (0.044): parasparavārtānabhijñatayā aparārthatvaprasaḍgāt / / na hi svayaṅkṛtaṃ saḍketamagrāhayitvā paro vyavahārayituṃ śakyate / | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10625909 (0.045): pratitatparatvāpatteḥ / / tadarthasāthyatvena icchāniyama iti cet / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28197932 (0.045): saṅkarāditi pūrvagranthenāvirodhaḥ/ [70] kāraṇatvānupapatteriti/ / idamatra cintyam śuklatvādivyāpyanānodbhūtatvābhyupagame 'pi | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 3, (jsbh3-3u.htm.txt) 24306567 (0.046): karmatvādikalpakatvānupapatteryogyatārūpaliṅgānumāpakatvam / | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4092245 (0.046): nāpi dharmāḥ teṣāṃ tato 'tyantabhinnānāṃ taddharmatvānupapatteḥ, nahi / gauraśvasya dharmaḥ saṃbandhasyāpi vyatirekāvyatirekābhyāṃ | Udbhata: Kavyalamkarasarasamgraha, with Induraja's Laghuvrtti commentary. (udkass_u.htm.txt) 3479612 (0.046): hiśabdaścārthasāmarthyavaseyārthatvānna prayujyate tatra | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4169099 (0.046): vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ / bhavati / Jaim_3,3.43 / | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 410997 (0.046): pravṛttāvalīkatvānupapatteḥ | evaṃ tarhi avyavahāre svavacanavirodha iti | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18486769 (0.047): nyakkṛtasamatvam utkalitanānātvaṃ punar viśeṣagrahīti, samatvanānātvayoḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2112742 (0.047): tasyānandādivatsraṣṭṛtvādivadvā guṇatvābhāvādityāśaṅkaya na savargatatvaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2389487 (0.047): pratyakṣatvānupapatteḥ, / asparśavatvādanāmbhakatvenānekadravyatvābhāvāt / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20950125 (0.048): dravyatvādirūpatvābhāvāditi bhāvaḥ/ nāpīti// ghaṭādi 2 mūrtatvābhāvāditi | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19135679 (0.048): tadatiśayotpādakatvenetyarthaḥ / / samavisamaṇivvisesā samantao mandamandasaṃcārā / | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 966805 (0.048): cet- na yatnapadena samānārthatvaprasaṅgāt / / viṣayoparāgānuparāgābhyāṃ viśeṣa iti cenna- yāgayatna ityanena | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 1, (jsbh3-1u.htm.txt) 8528327 (0.048): padārthabhūtaitanmalābhāvasaṃpādakatayā sarvārthatvopapatteḥ / / sarvārthatvopapattyai kartṛsaṃskārasyetyupādānam / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10554337 (0.049): tadeva hi nimittaṃ yat svasattāyāmavaśyamanuṣṭhāpayati / / ananuṣṭhāpakasya nimittatvānupapatteḥ / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20911518 (0.049): vyāptirūpaniyamagarbhitaviśiṣṭapratītijanakatvagarbhitatvātmāśrayaḥ// / api caivaṃ samānādhikaraṇasādhāyasādhanavyaktiviśeṣayoreva vyāptiriti mate | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20944681 (0.049): ceti// mukhyārthānupapattītyarthaḥ/ eva prayoge 'pi lakṣaṇetyuktau 3 | |
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5329070 (0.004): ākhyātaḥ iti niṣṭhānatvam na bhavati . ruvidhiḥ puṅkhyāne . puṅkhyānam iti | Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) (adsp55-u.htm.txt) 23101631 (0.006): gaṃbhīreṣu dharmeṣu na bhavati kāṃkṣayitatvaṃ vā dhaṃdhāyitatvaṃ veti. | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20914667 (0.006): śaṅkāvadhiriti ca kuta ityuttarārdhasya svaṣṭatvādartho noktaḥ/ vyāptini 1 / ścayo na saṃbhavatīti tatsaṃbhavasya tarkādhīnatvāt/ tarkasya | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visah_cu.htm.txt) 9159174 (0.006): asya kāvyavyavahārasya āsvādamātrāyattatvādityarthaḥ / / tathāca apradhānenāpi śṛṅgāreṇā'svādāt na guṇībhūtavyaṅgyavyapadeśa | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1396535 (0.006): 1. na punarasyamarthaḥ / 2. na hānītasya / 3. mauthaṃ / 4. tadapanapārthatvāt | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4982670 (0.006): jyotiṣṭomasya nopakuryuḥ. ucyate upakariṣyanti, aṃśvadābhyayos / tadarthatvāj jyotiṣṭomārthatvāc{*3/619*} cheṣo 'yaṃ grahadharmaḥ, | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7562921 (0.006): kr̥tyapi hi parsamipadaluki ca pratiṣedho bhavati, cikl̥psitā, cikl̥psa / tvam iti // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4981352 (0.006): *{3/579: E2: 4,503; E4: 4,785; E6: 1,250}* / na vā tāsāṃ tadarthatvāt // MS_3,6.12 // | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308274 (0.006): Baudh2.9.16.14/ sarva.varṇebhyaḥ phalavattvād [K: phalattvād] iti / /phalavattvād [K: phalattvād] iti // / Baudh2.10.17.1/ atha^ataḥ saṃnyāsa.vidhiṃ (vyākhyāsyāmaḥ // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28182877 (0.007): iti/ ṣaṣṭhyeti śeṣaḥ/ tatpadārthantaramiti/ svatvaṃ na dravyātmakam | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28116974 (0.007): atyantānalasaṃyoge sati anucchidyamānadravatvādhikaraṇatvāt yannaivaṃ / tannaivam/ yathā pṛthivī/ jalamadhyasthaghṛtādau vyabhicāravāraṇāya asati | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19530500 (0.007): aśakyatvātsarvasāmyā (saṃpā) pādanasya / / na hyaśaṅkanīyamarthaṃ vedo vidadhāti // | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4973524 (0.007): *{3/362: E2,4: na tu}* / *{3/363: E2: 4,312; E4: 4,444; E6: 1,215}* / arthavādo vā prakaraṇāt // MS_3,4.8 // | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20927710 (0.007): pratipakṣatetyuktatvāditi bhāvaḥ// / 1.dityeva kartavyaḥ/ na tu sa ityevamasti ga.rā. 2.dhyavyāpakopādhi ṭa. | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1396447 (0.007): tv āsam eva / na tvaṃ nāsīr asīr evety arthaḥ / / neme8 bhīṣmādayo9 nāsaṃ kiṃ tv āsann eva / | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24150829 (0.007): tatraitasyātivyāptiparakṛnmejantaḥ"iti sūtrasthabhāṣyāsaṅgatiḥ/ / sannipātasyāśāstrīyatvānnātra sthānivatvamiti cet | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7559424 (0.007): niṣṭhāyāmāpi pratiṣedhābhāvāt budhitam, sidhitam ity eva bhavati / / śiṣiṃ piṣiṃ śuṣyatipuṣyatī tviṣiṃ viṣiṃ śliṣiṃ tuṣyatiduṣyatī dviṣim / | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1695951 (0.008): aindraḥ prāṇaḥ | aṅge-aṅge nidīdhyadaindra udāno aṅge-aṅge nidhīta iti / yadaṅgaśo / vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9666974 (0.008): 6.4.25/.*vartamānasya *ced artha^vighātaṃ[ch:tad^artha^abhighātaṃ] / kariṣyati/ | ||
Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24777817 (0.031): viṣayaprakāśakatvāyaiveti yāvat / tadapekṣā ātmasaṃbandhāpekṣā/ na tu / svaprakāśāyetyarthaḥ / pariharati kutaḥ / evaṃ niścayo na saṃbhavatīti | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21018351 (0.032): hetutvadarśanāt / kiṃ tu saṃbandhatvenaiva jñānamapekṣitam/ evaṃ / cākāśamastītivākyādākāśa 3 śabdasamāvāyitvenākāśasmṛtimata ākāśaśabde | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28232766 (0.034): kāraṇatāvacchedaketyataparaṃ saṃbandheti vaktavyam/ lāghavenetyartha / iti/ samavāyasya tādṛśasyātilaghutvāditi bhāvaḥ/ taditi/ |