brahmaudanam pacati reta eva taddhatte yadājyamuciṣyate tena | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16501352 (0.043): hiraṇyasya suvarṇasya *HV_78.46*874:1a / hiraṇyaṃ ca suvarṇaṃ ca HV_App.I,40.147a / hiraṇyaṃ dakṣiṇā caiva **HV_App.I,40.100**17:6a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25201634 (0.048): hiraṇyavarṇāḥ pāvakāḥ śivatamena HV_App.I,29A.146 / hiraṇyaṃ ca suvarṇaṃ ca HV_App.I,40.147a / hiraṇyaṃ dakṣiṇā caiva HV_App.I,40.100**17:6a | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1018186 (0.058): yaśaḥ śayānaṃ hiraṇyaṃ tasmātsuvarṇaṃ hiraṇyaṃ śatamānam brahmaṇe dadāti | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554080 (0.062): retasaivāsmiṃstadreto dadhāti / atha yadi srāmo vindet pauṣṇaṃ carumanunirvapetpūṣā vai paśūnāmīṣṭe sa | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9931015 (0.0): punīte śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam | Maitrayani-Samhita (maitrs_au.htm.txt) 9945316 (0.0): āyuś cakṣur dadhāti śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3504690 (0.0): jāyate puruṣakṣīraṃ dhayati hiraṇyaṃ dadāty ātmānam eva tena punīte / śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3507950 (0.0): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3518934 (0.0): hiraṇyam āyuś cakṣur āyuṣaivāsmā āyuś cakṣur dadhāti śatamānaṃ bhavati / śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoty āgnāvaiṣṇavam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550528 (0.0): śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554685 (0.0): śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554993 (0.0): utkramāyānapakramāya śatamānam bhavati śatāyurvai puruṣaḥ śatendriya | Maitrayani-Samhita (maitrs_au.htm.txt) 9934280 (5.960): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīryas, āyur eva vīryam āpnoti, ādityā vā ita uttamāḥ svargaṃ lokam | Maitrayani-Samhita (maitrs_au.htm.txt) 9946645 (5.960): bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3520257 (5.960): purāyuṣaḥ pramīyate śatakṛṣṇalo bhavati śatāyur vai puruṣaḥ śatavīrya āyur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3523855 (5.960): bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti yad vā etasya | Pancavimsabrahmana (pncvbr1u.htm.txt) 10656920 (5.960): (PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551990 (0.024): virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ / śatendriya | Maitrayani-Samhita (maitrs_pu.htm.txt) 3527547 (0.024): pāpmanā pāpmanaivainaṃ vyāvartayati śataṃ bhavanti śatāyur vai puruṣaḥ / śatavīrya āyur eva vīryam āpnoti devāś ca vā asurāś cāspardhanta te | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578808 (0.033): śatakṣaraḥ śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8681868 (0.041): KB_18.8.2: śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: | Maitrayani-Samhita (maitrs_pu.htm.txt) 3580849 (0.058): āyuḥkāmasya śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti sapta ca | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578475 (0.061): anyasmin śatāyur vai puruṣaḥ śatavīryā āyur eva vīryam āpnoty apa | Maitrayani-Samhita (maitrs_au.htm.txt) 9932906 (0.062): vicinuyāt, śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti gām asya | |
SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1697155 (0.043): purādityasyāstamayādvasatīvarīrgṛhṇāti yathā / śreyasyāgamiṣyatyāvasathenopakLptenopāsītaivaṃ tatta etaddhaviḥ praviśanti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1013494 (0.053): tābhyo vamrībhyo'nnādyam prāyacan āpo vai sarvamannaṃ | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8672863 (0.054): KB_12.4.10: annam.virāḍ.annam.āpaḥ / / KB_12.4.11: annena.tad.anna.adyam.samardhayati / | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23908724 (0.057): yadvapasyāḥ pañca purastādupadadhāti | annaṃ vā āpo 'napihitā vā annena / prāṇāstāmanantarhitāmṛtavyābhyāmupadadhātyṛtuṣu tadvācam pratiṣṭhāpayati | Maitrayani-Samhita (maitrs_au.htm.txt) 9972509 (0.060): sūdadohasā iti paruṣiparuṣy eva rasaṃ dadhāti somaṃ śrīṇanti pṛśnayā iti, / annaṃ vai pṛśnī, annam evāvarunddhe janman devānāṃ viśā ity āha prajātyā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3546061 (0.060): asya sūdadohasā iti paruṣiparuṣy eva rasaṃ dadhāti somaṃ śrīṇanti pṛśnayā / ity annaṃ vai pṛśny annam evāvarunddhe janman devānāṃ viśā ity āha | ||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9986059 (0.033): adhvaryuṇā vai yajño vidhṛtas, idam iva vā etad yajñasya yad dhiṣṇyās, yad | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28083454 (0.033): etaddha vai manurbibhayāṃ cakāra | idaṃ vai me taniṣṭhaṃ yajñasya / yadiyamiḍā | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28083520 (0.033): athopāṃśūpahvayate | etaddha vai manurbibhayāṃ cakāredaṃ vai me taniṣṭhaṃ / yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1686744 (0.036): kuryādyajñasya vā / evaṃ karmātra vā enāntsamadavindatte saṃśamameva | Maitrayani-Samhita (maitrs_au.htm.txt) 9926353 (0.039): agnaye samidhyamānāyānubrūhi // iti puronuvākyā sāmidhenīr yājyopavāko / vaṣaṭkāras, yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam | Gopathabrahmana (gopbra_u.htm.txt) 5076656 (0.042): (GBr_2,2.6ii) śiro ha vā etad yajñasya yat pravargyas / (GBr_2,2.6jj) tasmāt pravargyavataiva yājayen nāpravagyeṇa | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1681488 (0.043): tadyadevātra / yajñasya nirdhītaṃ yadvidugdhaṃ tadevaitatpunarāpyāyayati yadeṣa eva | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1681539 (0.043): yadevātra / yajñasya nirdhītaṃ yadvidugdhaṃ tatpunarāpyāyayāma iti vadanto yadyu | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1682239 (0.043): eṣa yajñaṃ sambharati yo dīkṣate vāgvai yajñastadyadevātra yajñasya / nirdhītaṃ / yadvidugdhaṃ tadevaitatpunarāpyāyayati yatparihvālaṃ vācaṃ vadati na | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1686863 (0.043): eṣa yajñaṃ sambharati yo dīkṣate vāgvai yajñastadyadevātra yajñasya / nirdhītaṃ / yadvidugdhaṃ tadevaitatpunarāpyāyayati | Maitrayani-Samhita (maitrs_pu.htm.txt) 3588605 (0.044): matyam anvavāsyaty evam eṣā yajñasya yad duṣṭutaṃ yad duḥśastaṃ yad | Maitrayani-Samhita (maitrs_au.htm.txt) 9943391 (0.048): yad āgeyas, agniṣṭomaṃ tenāvarunddhe yad aindrāgnas, ukthyaṃ tena yad | Maitrayani-Samhita (maitrs_pu.htm.txt) 3546645 (0.053): apadyata taṃ devāḥ stomabhāgābhiḥ pratyudastabhnuvan yad etā upadhīyante / yajñasyottabdhyai prajāpatir vā etat pṛthivyā agnes tejaḥ samabharat tad | Maitrayani-Samhita (maitrs_au.htm.txt) 10003986 (0.053): yajñas, devatāś caiva yajñaṃ cālabdha, aindro vai yajñas, viṣṇur yajñas / tad yajñasyaivaiṣa ārambhas, atha yad vaiṣṇavas, viṣṇur vai yajñas, yajña | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 2, (jsbh2-2u.htm.txt) 16045400 (0.055): paurṇamāsīvadupāṃśuyājasyāt // / tatraiva jāmi vā etadyajñasya kriyate yadanvañcau puroḍāśau" | Gopathabrahmana (gopbra_u.htm.txt) 5071901 (0.060): (GBr_1,5.21a) anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha / yajñasya śnuṣṭiṃ samaśnavāmaha iti / (GBr_1,5.21b) sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4168674 (0.060): saṃtardanabādhaśca sākṣācchrūyate- 'hanū vā ete yajñasya yadadhiṣavaṇe na / saṃtṛṇatti, asaṃtṛṣṇe hi han' iti | | Maitrayani-Samhita (maitrs_au.htm.txt) 10004691 (0.062): mithunam apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāti, atha yad / aprahāvarīṇām, madhyameṣṭheyaṃ tenāvarunddhe, atha yat parivāhiṇīnām, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578097 (0.062): mithunam apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāty atha yad / aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe 'tha yat parivāhiṇīnāṃ | ||
Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23060876 (0.0): tataḥ pūrvapravṛttena imāmagṛbhṇanraśanāmṛtasyetyaśvābhidhānīmādatte | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4932046 (0.052): iti cet, na, samuccayaśabdābhāvāt. [56]{*1/497*} tathā, imām agṛbhṇan / rasanāmṛtasyety{*1/498*} aśvābhidhānīm ādatta ity{*1/499*} udāharaṇam. | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553405 (0.0): dvādaśa evāgniḥ syāt ekādaśa yūpā yaddvādaśo'gnirbhavati dvādaśa māsāḥ / saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12066929 (0.031): atha yaddvādaśakapālo bhavati | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23905523 (0.034): dvābhyāmāpyāyayati taddvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28071592 (0.034): taddvādaśa kṛtvo / dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10032935 (0.034): dvādaśa dadyāt | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 9977586 (0.034): mithunam, yad dvandvam, prajātyai dvādaśopadadhāti dvādaśa māsāḥ / saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe naivāraś carus trayodaśo bhavati, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3551104 (0.034): dvandvaṃ prajātyai dvādaśopadadhāti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram | Maitrayani-Samhita (maitrs_pu.htm.txt) 3562969 (0.037): dvādaśakapālo bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram anu paśavaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 9973680 (0.037): apratiṣṭhitam iva hy antarikṣam, pratiṣṭhityai dvādaśopadadhāti dvādaśa / māsāḥ saṃvatsaraḥ saṃvatsaro vā agnir vaiśvānaras, eṣā vā agneḥ priyā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3547223 (0.037): pratiṣṭhityai dvādaśopadadhāti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vā | Maitrayani-Samhita (maitrs_au.htm.txt) 10003105 (0.038): dvādaśakapālo bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād dhi tad adhy | Maitrayani-Samhita (maitrs_pu.htm.txt) 3576519 (0.038): ity agnir hi tā agra udajayat tad ujjityā evāgrāyaṇo dvādaśakapālo bhavati / dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād dhi tad adhy abhavat saptadaśa | Maitrayani-Samhita (maitrs_pu.htm.txt) 3559505 (0.040): samuddharṣayitvā jyotiṣmatīḥ kṛtvāthāgniṣṭomena stuvate saṃvatsaro vā / agniṣṭomo dvādaśa māsāḥ saṃvatsaro yat prācīr āhutayo hūyante pratyañco | Maitrayani-Samhita (maitrs_pu.htm.txt) 3500773 (0.040): darśaś ca pūrṇamāsaś ca // iti darśapūrṇamāsā eva tad dvādaśa dvādaśa / māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe prajāpatiḥ prāyacchaj jayān | Maitrayani-Samhita (maitrs_pu.htm.txt) 3581978 (0.040): upaiti triḥ saṃbharati tad dvādaśa dvādaśa māsāḥ saṃvatsaro / dvādaśāgniṣṭome stotrāṇy eṣā yajñasya mātrā svarbhānur vā āsuraḥ sūryaṃ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288483 (0.041): saṃvatsaro vaiśvānaro yadagnaya iti syādati tadrecayeddvādaśakapālo / dvādaśa māsāḥ / saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇāmupātyai | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288697 (0.041): paśupuroḍāśo ya eva paśorbandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa / māsāḥ / saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288945 (0.041): prajāpatirhyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22295791 (0.041): dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26461120 (0.041): havirgṛhyate sā devatā na sā yasyai na gṛhyate dvādaśakapālo dvādaśa māsāḥ / saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551288 (0.048): rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśdyajñamārabhatevamedho | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3566740 (0.030): abhidhā asi bhuvanam asi yantāsi dhartā sa tvam agniṃ vaiśvānaraṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553311 (0.0): vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam / prājāpatyo'śvaḥ / svayaivainaṃ devatayā samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552183 (0.010): āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti / prājāpatyo'śvaḥ / svayaivainaṃ devatayā samardhayanti lājī3ñcācī3nyavye gavya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551501 (0.052): kuryājjāmadagnībhirevāprīṇīyātprajāpatirvai jamadagniḥ so'śvamedhaḥ / svayaivainaṃ / devatayā samardhayati tasmājjāmadagnībhirevāprīṇīyāt | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549883 (0.054): badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ / devatayā samardhayatyatha prokṣatyasāveva bandhuḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 9969299 (0.061): anyābhir devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayati, asvaśakena dhūpayati vṛṣā hy aśvo | Maitrayani-Samhita (maitrs_pu.htm.txt) 3542869 (0.061): devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayaty asvaśakena dhūpayati vṛṣā hy aśvo | |||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3566759 (0.0): saprathasaṃ gacha svāhākṛtaḥ svagā tvā devebhyaḥ prajāpataye brahmann / aśvaṃ bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsaṃ taṃ badhāna | Maitrayani-Samhita (maitrs_au.htm.txt) 9993286 (0.018): saprathasaṃ gacha svāhākṛtaḥ svagā tvā devebhyaḥ prajāpataye brahmann / aśvaṃ bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsam, taṃ badhāna | |||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993292 (0.049): aśvaṃ bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsam, taṃ badhāna / devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566764 (0.049): aśvaṃ bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsaṃ taṃ badhāna / devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549848 (0.058): svayaivainaṃ devatayā samardhayati / īśvaro vā eṣaḥ ārtimārtoryo brahmaṇe devebhyo'pratiprocyāśvaṃ badhnāti | ||||||||||||||||||
SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28068870 (0.030): sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1014787 (0.038): prathamam purastādityatha prokṣatyasāveva bandhuḥ / sa prokṣati yamāya tvetyeṣa vai yamo ya eṣa tapatyeṣa hīdaṃ sarvaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566768 (0.047): devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549924 (0.053): vāyave tvā juṣṭam prokṣāmīti vāyurvai devānāmāśiṣṭho javamevāsmindadhāti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552510 (0.054): loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti | Maitrayani-Samhita (maitrs_au.htm.txt) 9969299 (0.054): svayaivainaṃ devatayā samardhayati, asvaśakena dhūpayati vṛṣā hy aśvo | Maitrayani-Samhita (maitrs_pu.htm.txt) 3542869 (0.054): svayaivainaṃ devatayā samardhayaty asvaśakena dhūpayati vṛṣā hy aśvo | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549848 (0.054): svayaivainaṃ devatayā samardhayati / īśvaro vā eṣaḥ ārtimārtoryo brahmaṇe devebhyo'pratiprocyāśvaṃ badhnāti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3555747 (0.058): iti varuṇam evainam akaḥ svayaivainaṃ devatayā samardhayati vaneṣu vy | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1767888 (0.059): 'agnaye tvā juṣṭaṃ prokṣāmi' iti | agnīṣomābhyāṃ ca | prokṣaṇaṃ dvayorapi | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1768038 (0.060): 'pṛthivyai tvā juṣṭaṃ prokṣāmi' iti barhiḥprokṣaṇam || | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1768151 (0.062): stīrṇaṃ prokṣati haviṣāṃ tvā juṣṭaṃ prokṣāmi iti || KauśS_1,2.24 | Maitrayani-Samhita (maitrs_au.htm.txt) 9993296 (0.062): devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave / tvā juṣṭaṃ prokṣāmi, indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā | Maitrayani-Samhita (maitrs_au.htm.txt) 9993308 (0.064): tvā juṣṭaṃ prokṣāmi, indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā / devebhyo juṣṭaṃ prokṣāmi sarvebhyas tvā devebhyo juṣṭaṃ prokṣāmi // | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566780 (0.064): tvā juṣṭaṃ prokṣāmīndrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā / devebhyo juṣṭaṃ prokṣāmi sarvebhyas tvā devebhyo juṣṭaṃ prokṣāmi // | ||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9968965 (0.057): sarveṣāṃ paśūnāṃ gardabho vīryavattamas, vīryaṃ hy asmin dadhāti, īśvaro | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993304 (0.023): devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave / tvā juṣṭaṃ prokṣāmi, indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566776 (0.023): devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave / tvā juṣṭaṃ prokṣāmīndrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3546227 (0.031): yuvam ity antarikṣaṃ vā eṣā citir antarikṣam imāḥ prajā indrāgnī vai / devānām ojobhṛtav ojo vīryam indrāgnī ojo vā etad vīryaṃ madhyataḥ | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549893 (0.053): sa prokṣati prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ | Maitrayani-Samhita (maitrs_au.htm.txt) 9993299 (0.063): devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave / tvā juṣṭaṃ prokṣāmi, indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566771 (0.063): devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave / tvā juṣṭaṃ prokṣāmīndrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā | ||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993310 (0.030): tvā juṣṭaṃ prokṣāmi, indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā / devebhyo juṣṭaṃ prokṣāmi sarvebhyas tvā devebhyo juṣṭaṃ prokṣāmi // | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566786 (0.030): tvā juṣṭaṃ prokṣāmīndrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā / devebhyo juṣṭaṃ prokṣāmi sarvebhyas tvā devebhyo juṣṭaṃ prokṣāmi // | |||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993310 (0.035): tvā juṣṭaṃ prokṣāmi, indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā / devebhyo juṣṭaṃ prokṣāmi sarvebhyas tvā devebhyo juṣṭaṃ prokṣāmi // | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566786 (0.035): tvā juṣṭaṃ prokṣāmīndrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā / devebhyo juṣṭaṃ prokṣāmi sarvebhyas tvā devebhyo juṣṭaṃ prokṣāmi // | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1679082 (0.061): apaḥ praṇīya | āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapatyagnirvai / sarvā / devatā agnau hi sarvābhyo devatābhyo juhvatyagnirvai yajñasyāvarārdhyo | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550152 (0.0): tadyaddhutasya skandati / yathā vai haviṣo'hutasya skandet evametatpaśo skandati yam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552146 (5.960): nāsmātteja indriyam paśavaḥ śrīrapakrāmanti / yathā vai haviṣo'hutasya skandet evametatpaśo skandati yasya niktasya | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550163 (5.960): prokṣitamanālabdhamutsṛjanti yadrūpāṇi juhoti sarvahutamevainaṃ / juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5046206 (0.026): vaiśvadeve śrūyate, dyāvāpṛthivya ekakapāla iti. tatrāmnātā viśeṣadharmāḥ, / sarvahutaṃ juhoty{*7/207*} aparyāvartayañ juhoti{*7/208*} iti. punar | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27286991 (0.053): svāhākāreṇājuhavustaṃ hutameva santamagnāvajuhavustatho evainameṣa / etadantareva santsvāhākāreṇa juhoti taṃ hutameva santamagnau juhoti | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550166 (0.0): prokṣitamanālabdhamutsṛjanti yadrūpāṇi juhoti sarvahutamevainaṃ / juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550144 (0.035): pratitiṣṭhatyetāṃ ha vāva sa yajñasya saṃsthitimuvācāskandāyāskannaṃ hi / tadyaddhutasya skandati | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550123 (0.0): sarve devāstebhya evainaṃ juhoti parācīrjuhoti parāṅiva vai svargo lokaḥ / svargasya / lokasyābhijityai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551222 (0.0): ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīrjuhoti parāṅiva vai svargo / lokaḥ / svargasya lokasyābhijityai | Gopathabrahmana (gopbra_u.htm.txt) 5086514 (0.023): (GBr_2,6.5p) aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ / (GBr_2,6.5q) svargasya lokasya samaṣṭyai | Maitrayani-Samhita (maitrs_au.htm.txt) 9973767 (0.058): vai sahasraṃ tāvad ito 'sau lokaḥ svargasya lokasya samaṣṭyai, imā me agnā | |||||||||||||||||
SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22513622 (0.061): te'rcantaḥ śrāmyantaśceruḥ amṛtatvamavarurutsamānāstānha prajāpatiruvāca / na vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551496 (0.061): kuryājjāmadagnībhirevāprīṇīyātprajāpatirvai jamadagniḥ so'śvamedhaḥ | |||||||||||||||||||
SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10038148 (0.051): sa juhoti | agnaye kavyavāhanāya svāhā somāya pitṛmate svāhetyagnau | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7846662 (0.061): athopaniṣkramya juhoti tasmai te soma somāya svāheti tatsomamevaitatsomāya / juhoti tatho vācamagnau na pravṛṇaktyatha hiraṇyamabhivyanityasāveva | |||||||||||||||||||
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12154451 (0.055): 5.2.75.8 a(g)ṃśāya svāhā / 5.2.75.9 mitrāya svāhā / 5.2.75.10 varuṇāya svāhā / 5.2.76.1 bhagāya svāhā | Maitrayani-Samhita (maitrs_au.htm.txt) 9993353 (0.059): tvaṣṭre svāhā bṛhaspataye svāhā, indrāya svāhā mitrāya svāhā varuṇāya | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566824 (0.059): tvaṣṭre svāhā bṛhaspataye svāhendrāya svāhā mitrāya svāhā varuṇāya svāhā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551221 (0.0): ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīrjuhoti parāṅiva vai svargo | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550037 (0.035): sahasrasammito / vai svargo lokaḥ svargasya lokasyābhijityai | Gopathabrahmana (gopbra_u.htm.txt) 5086514 (0.035): (GBr_2,6.5p) aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ / (GBr_2,6.5q) svargasya lokasya samaṣṭyai | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550038 (0.0): sahasrasammito / vai svargo lokaḥ svargasya lokasyābhijityai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551228 (0.0): ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīrjuhoti parāṅiva vai svargo / lokaḥ / svargasya lokasyābhijityai | Gopathabrahmana (gopbra_u.htm.txt) 5086514 (0.023): (GBr_2,6.5p) aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ / (GBr_2,6.5q) svargasya lokasya samaṣṭyai | Maitrayani-Samhita (maitrs_au.htm.txt) 9973767 (0.058): vai sahasraṃ tāvad ito 'sau lokaḥ svargasya lokasya samaṣṭyai, imā me agnā | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550013 (0.0): pāpmā bhrātṛvya āpnoti / yathā vai haviṣo'hutasya skandet evametatpaśo skandati yaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552146 (5.960): nāsmātteja indriyam paśavaḥ śrīrapakrāmanti / yathā vai haviṣo'hutasya skandet evametatpaśo skandati yasya niktasya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550166 (0.023): juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550027 (0.035): juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550022 (5.960): niktamanālabdhamutsṛjanti yatstokīyā juhoti sarvahutamevainaṃ / juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550027 (0.0): niktamanālabdhamutsṛjanti yatstokīyā juhoti sarvahutamevainaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550144 (0.023): pratitiṣṭhatyetāṃ ha vāva sa yajñasya saṃsthitimuvācāskandāyāskannaṃ hi / tadyaddhutasya skandati | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555342 (0.0): parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ / sāvitryā eveṣṭeḥ purastādanudrutya sakṛdeva rūpāṇyāhavanīye juhotyatha | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558441 (0.0): aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī / jāgatāḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3549959 (0.019): vīryeṇa cinute dvādaśa lokaṃpṛṇā upadhāya purīṣeṇābhy·hati dvādaśākṣarā / jagatī jāgatāḥ paśavo jagatyaivainaṃ chandasā paśubhiś cinuta eṣā vā agner | Maitrayani-Samhita (maitrs_au.htm.txt) 9976446 (0.026): dvādaśa lokaṃpṛṇā upadhāya purīṣeṇābhy·hati dvādaśākṣarā jagatī jāgatāḥ / paśavas, jagatyaivainaṃ chandasā paśubhiś cinute, eṣā vā agner | Maitrayani-Samhita (maitrs_pu.htm.txt) 3549224 (0.029): evāsyaitenābhīṣṭāḥ pītā bhavanti catasraś cāṣṭau cety aṣṭācatvāriṃśato / 'ṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavaḥ paśūn evāvarunddhe tryaviś ca | Maitrayani-Samhita (maitrs_au.htm.txt) 9975707 (0.033): catasraś cāṣṭau ceti, aṣṭācatvāriṃśatas, aṣṭācatvāriṃśadakṣarā jagatī / jāgatāḥ paśavaḥ paśūn evāvarunddhe tryaviś ca tryavī ceti, etāni vai | Kausikasutra (kaussu_u.htm.txt) 5713213 (0.063): (KauśS_1,4.14) yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān / yajamāno bhavati | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1768900 (0.063): yāṃ hutvā pūrvāmaparāṃ juhoti sāpakrāmantī sa pāpīyān yajamāno / bhavati || KauśS_1,4.14 || | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558442 (0.0): aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī / jāgatāḥ / paśavo jagatyaivāsmai paśūnavarunddhe | Maitrayani-Samhita (maitrs_pu.htm.txt) 3549959 (0.034): vīryeṇa cinute dvādaśa lokaṃpṛṇā upadhāya purīṣeṇābhy·hati dvādaśākṣarā / jagatī jāgatāḥ paśavo jagatyaivainaṃ chandasā paśubhiś cinuta eṣā vā agner | Maitrayani-Samhita (maitrs_au.htm.txt) 9975706 (0.037): catasraś cāṣṭau ceti, aṣṭācatvāriṃśatas, aṣṭācatvāriṃśadakṣarā jagatī / jāgatāḥ paśavaḥ paśūn evāvarunddhe tryaviś ca tryavī ceti, etāni vai | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1682914 (0.046): sa juhoti | jūrasītyetaddha vā asyā ekaṃ nāma yajjūrasīti dhṛtā manaseti | Maitrayani-Samhita (maitrs_au.htm.txt) 9976446 (0.051): dvādaśa lokaṃpṛṇā upadhāya purīṣeṇābhy·hati dvādaśākṣarā jagatī jāgatāḥ / paśavas, jagatyaivainaṃ chandasā paśubhiś cinute, eṣā vā agner | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551870 (0.0): āvyādhinyastaskarā araṇyeṣvājāyante / prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅaitsa paṅktirbhūtvā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550841 (0.015): prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcamavlīnātpra sāma taṃ | |||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2422044 (0.012): evaṃ vyavasthite yatra smṛteḥ kāryaṃ dṛśyate tanmātraviṣayaiva bālaspaya / smṛtivyamiti nānyatra / / na ca ya eka smarati tenāparamapi smartavyamiti kaścinniyamaheturasti yena | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083607 (0.013): kāryakāraṇabuddhyostannibandhanatopagamāt | na hi yannimito yo / 'nyatrātabduddhibhāji tabdyavasāyaḥ sa tadanupalakṣaṇe yuktaḥ | devadatte | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp12u.htm.txt) 926325 (0.015): avacchedakatayaiva viṣayabhāvaḥ1353 / / yatraiva1354 hi yo bhavati nānyatra | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067263 (0.020): svamanapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa / tapatyeti vā eṣa etyanaḍvānyuktastadyacyeto bhavati śyeta iva hyeṣa | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7476279 (0.029): parimukhāder anyatra na bhavati, aupakūlam / / parimukha / / parihanu / | Jiva Gosvamin: Gopalacampu - Uttaracampu 5-6 (gu05-06u.htm.txt) 5811255 (0.031): vidhāya svayam eva śrī-mad-vrajam āvrajāmaḥ | āvrajite ca tasmin na punar / anyatra vrajanam api syāt, yato | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7569822 (0.031): etat jñāpyate, heracaṅi iti caṅo 'nyatra herṇya dhikasya api kutvaṃ / bhavati iti / / tena prajighāyayiṣati iti siddhaṃ bhavati // | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13692617 (0.034): tataḥ sattveṣu kāruṇyaṃ % cakāra karuṇā3tmakaḥ // 14.4 // / kṛtve9ha sva-jano1tsargaṃ $ punar anyatra ca kriyāḥ & | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28191066 (0.035): prakṛtyarthe 'nvayaḥ/ sā ca svāśrayāśrayatvasambandhena/ ekatvamanyatrāpi / bodhyam/ / 1. svāśrayatveti/ svaṃ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,2 (nvtp1_2u.htm.txt) 1429055 (0.040): pratyuttare tu pratisādhane tāvadeva / / anyatra tu yāvaddoṣabhedam / | |||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9936805 (0.003): vāva so 'mṛteti yan nāśnīto na vyāharatas, anv evainam amrātām, tapasainaṃ | Yaska: Nirukta (niruktau.htm.txt) 9532505 (0.012): ``tad.yad.enam.prānaiḥ.samaindhaṃs.tad.indrasya.indratvam/''.iti.vijñāyate/ | Yaska: Nirukta (niruktau.htm.txt) 9540112 (0.012): 13,11: esā.ṛc.bhavati.yad.enam.arcanti/ / 13,11: pratyṛcaḥ.sarvāṇi.bhūtāni/ | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10033806 (0.012): samidhāto amartyam havyā deveṣu no dadhaditi svapitīva khalu vā / etadyadudvāsito / bhavati samprabodhayatyevainametatsamudīryayati juṣāṇo agnirājyasya | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1399714 (0.013): 13. yadenaṃ ... vadatiṃ ... mamūṃrta svasaṃrvadhaṃ ... kaścidonaṃ | Maitrayani-Samhita (maitrs_au.htm.txt) 10014617 (0.016): pravlinīyāt, anyayā saha pratigṛhyā tathā hainaṃ na pravlināti yad ajaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3587976 (0.016): saha pratigṛhyā tathā hainaṃ na pravlināti yad ajaṃ dadāty āgneyo vā ajo | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10033154 (0.017): etadamṛtamantarātmannādhatte nāmṛtatvasyāśāsti sarvamāyuretyastaryo haiva / bhavati na hainaṃ sapatnastustūrṣamāṇaścana stṛṇute | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555145 (0.017): pratyāvartayantyeṣa vā eṣa tapati ka u hyetamarhati pratyā !vayituṃ / yadyenam / pratyāvartayeyuḥ parāgevedaṃ sarvaṃ syāttasmādapratyāvartayanto rakṣanti | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1508740 (0.018): 08,054.025*0826_01 kiṃ bhīma nainaṃ tvam ihāśṛṇoṣi / 08,054.025*0826_02 visphāritaṃ gāṇḍivasyātighoram | Maitrayani-Samhita (maitrs_au.htm.txt) 10008233 (0.020): sarvāṇy anyāni śrotrāṇy apakrāmanti prāṇāpānau tv enaṃ na jahītas, atha / yat punar ardayati tasmāt suptvā punaḥ prabudhyante prāṇāpānau vā | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16029519 (0.022): Yāj3.295c/ (jugupseran na ca^apy enam (samvaseyuś ca sarvaśah // | Maitrayani-Samhita (maitrs_au.htm.txt) 9944532 (0.022): mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām, tato vā enaṃ na / paryavṛñjan yam abhiśaṃseyus tam etayā yājayet, durabhi vā etam āradyam | Maitrayani-Samhita (maitrs_pu.htm.txt) 3518149 (0.022): 'ṣṭākapālaṃ niravapatāṃ tato vā enaṃ na paryavṛñjan yam abhiśaṃseyus tam | Sankhayana-Aranyaka (sankharu.htm.txt) 6851770 (0.025): abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām / | atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante || | Divyavadana (divyav_u.htm.txt) 21655865 (0.025): janakāyaṃ samāścāsaya/ / 478.004. ahamapi tatra pracārite gamiṣyāmi/ / 478.005. ahamenaṃ śikhaṇḍinamahitānnivārayiṣyāmi, hite ca | Divyavadana (divyav_u.htm.txt) 21554678 (0.027): vayaṃ riktahastā rikmallakāścāgatāḥ/ / 107.002. niṣkāsayāma enamiti/ / 107.003. sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072870 (0.028): punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā | Yaska: Nirukta (niruktau.htm.txt) 9541284 (0.029): 14,11: bhavati/yad.enam.tanvate/ / 14,11: atha.etam.māhāntam.ātmānam.etāni.sūktāny.etā.ṛcas.anupravadanti/ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559756 (0.029): sutāvata iti sutavānhi ya ījānodyubhirahobhiraktubhirvyaktamiti / tadenamṛtubhiścāhorātraiśca salokaṃ karoti | |
Mahavastu-Avadana (mhvastuu.htm.txt) 18654605 (0.042): abhavat* // kim asya nāma ahaṃ kilamāmi kathaṃ purāhaṃ kilamāmi sāyaṃ / sāyamāsāya prātaṃ prātarāsāya // yaṃ nūnāhaṃ sakṛd eva daivasaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555346 (0.057): sāvitryā eveṣṭeḥ purastādanudrutya sakṛdeva rūpāṇyāhavanīye juhotyatha / sāyaṃ / dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10036123 (0.058): yadaiva kāmayate 'tha mārayatyevamu haivāmuṣmiṃloke punaḥpunareva / pramārayati / sa yatsāyamastamite dve āhutī juhoti | tadetābhyām pūrvābhyām | ||||||||||||||||||
SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10038660 (0.046): paśavaḥ kṛtyāmiva tvadviṣamiva tvadapajaghrustata āśnanmanuṣyā āliśanta / paśavaḥ / atha yadeṣa etena yajate | tannāha nvevaitasya tathā kaścana kṛtyayeva | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10038428 (0.058): ubhayīrośadhīryāśca manuṣyā upajīvanti yāśca paśavaḥ kṛtyayeva | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551094 (0.029): yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena / yajñena / yajante kLptaḥ prajānāṃ yogakṣemo bhavati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551095 (0.0): yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena / yajñena / yajante kLptaḥ prajānāṃ yogakṣemo bhavati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552752 (0.0): apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550459 (0.0): yadubhau naktam apāsmādbrahmavarcasaṃ krāmetkṣatrasya vā etadrūpaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550468 (0.038): yadrātrirna vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558525 (0.047): samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatrameva tatkṣatreṇa | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550478 (0.0): rājanyastatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2976242 (0.029): nahi prapañcapratiṣedharūpādādeśanādanyatparādeśanaṃ brahmaṇo 'stīti / / tadā tato bravīti ca bhūya ityetannāmadheyaviṣayaṃ yojayitavyam / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25534361 (0.034): tathāca jīvo 'pyavidyākalpitadehendriyādyupahitaṃ rūpaṃ brahmaṇo na tu / svabāvikaḥ / | Yaska: Nirukta (niruktau.htm.txt) 9541620 (0.040): 14,14: ṛtasya.ādityasya.karmāṇi.brahmaṇo.matāni/ / 14,14: eṣa.eva.etat.sarvam.akṣaram/ / 14,14: ity.adhidaivatam/ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5445402 (0.047): bhrasjādeśaḥ vaktavyaḥ . vṛddhau kṛtāyām idam eva rūpam syāt : abhrākṣīt . / idam na syāt : abhārkṣīt . sarvathā vayam pūrvavipratiṣedhāt na mucyāmahe | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5409882 (0.048): iyaṭiṣati iti etat rūpam yathā syāt . oṇeḥ ca uvaṇiṣati iti . na | Sankhayana-Srautasutra (sankhssu.htm.txt) 16735595 (0.053): ŚŚS_14.38.3: viṣvañco.vai.bhūtvā.vinudanti.iti / / ŚŚS_14.38.4: tad.vinutte.rūpam / / atha.abhibhūteḥ.ṣaḷ.ūrdhvāḥ.pṛṣṭhya.stomāḥ.ṣaḷ.āvṛttāḥ.samyañcaḥ.stomāḥ / | ||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2976243 (0.029): nahi prapañcapratiṣedharūpādādeśanādanyatparādeśanaṃ brahmaṇo 'stīti / / tadā tato bravīti ca bhūya ityetannāmadheyaviṣayaṃ yojayitavyam / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25534361 (0.034): tathāca jīvo 'pyavidyākalpitadehendriyādyupahitaṃ rūpaṃ brahmaṇo na tu / svabāvikaḥ / | Yaska: Nirukta (niruktau.htm.txt) 9541620 (0.040): 14,14: ṛtasya.ādityasya.karmāṇi.brahmaṇo.matāni/ / 14,14: eṣa.eva.etat.sarvam.akṣaram/ / 14,14: ity.adhidaivatam/ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5445402 (0.047): bhrasjādeśaḥ vaktavyaḥ . vṛddhau kṛtāyām idam eva rūpam syāt : abhrākṣīt . / idam na syāt : abhārkṣīt . sarvathā vayam pūrvavipratiṣedhāt na mucyāmahe | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5409882 (0.048): iyaṭiṣati iti etat rūpam yathā syāt . oṇeḥ ca uvaṇiṣati iti . na | Sankhayana-Srautasutra (sankhssu.htm.txt) 16735595 (0.053): ŚŚS_14.38.3: viṣvañco.vai.bhūtvā.vinudanti.iti / / ŚŚS_14.38.4: tad.vinutte.rūpam / / atha.abhibhūteḥ.ṣaḷ.ūrdhvāḥ.pṛṣṭhya.stomāḥ.ṣaḷ.āvṛttāḥ.samyañcaḥ.stomāḥ / | Yaska: Nirukta (niruktau.htm.txt) 9533016 (0.054): 10,17: śivam.ity.apy.asya.bhavati/ / 10,17: yad.yad.rūpam.kāmayate.tat.tad.devatā.bhavati/ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 451993 (0.058): abādhyaṃ ca na brahmaṇo 'nyadastīti brahmaiva sadharmakamu(mityu)ktaṃ syāt | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15875651 (0.061): amṛrtaṃ brahmaṇo rūpaṃ yatsadityucyate budhaiḥ // NarP_1,47.45 // | ||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550408 (0.0): yadubhau rājanyau apāsmādbrahmavarcasaṃ krāmetkṣatrasya vā etadrūpaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550416 (0.038): yadrājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550429 (0.0): rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyastadasya brahmaṇā ca / kṣatreṇa / cobhayataḥ śrīḥ parigṛhītā bhavati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1013967 (0.054): abhryā vajro vā abhrirvīryam vai vajro vīryeṇaivainametatsamardhayati | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1014511 (0.061): athaināndhūpayati aśvasya tvā vṛṣṇaḥ śaknā dhūpayāmīti vṛṣā vā aśvo vīryam / vai / vṛṣā vīryeṇaivainametatsamardhayati kṛtsnaṃ karoti devayajane pṛthivyā | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553164 (0.033): uttaramaharṛtūnanvārohatyṛtavo vai / pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557964 (0.043): ṣaḍbhiraindrābārhaspatyaiḥ śiśire ṣaḍṛtavaḥ samvatsaraḥ ṛtuṣveva / samvatsare / pratitiṣṭhati ṣaṭtriṃśadete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27296854 (0.060): tā vā etāḥ | ṣaḍāhutayo bhavanti ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro | Maitrayani-Samhita (maitrs_au.htm.txt) 9933941 (0.062): agnir vā utsīdant saṃvatsaram abhyutsīdati ṣaḍ vā ṛtavaḥ saṃvatsaras / tasmāt ṣaḍ vibhaktayaḥ saṃvatsaro vā agnir vaiśvānaras, yat ṣaḍ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3507611 (0.062): 'gnir vā utsīdant saṃvatsaram abhyutsīdati ṣaḍ vā ṛtavaḥ saṃvatsaras / tasmāt ṣaḍ vibhaktayaḥ saṃvatsaro vā agnir vaiśvānaro yat ṣaḍ vibhaktayaḥ | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549722 (0.0): bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554684 (0.0): śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551990 (0.024): virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ / śatendriya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554991 (0.024): utkramāyānapakramāya śatamānam bhavati śatāyurvai puruṣaḥ śatendriya | Maitrayani-Samhita (maitrs_au.htm.txt) 9931015 (0.035): punīte śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam | Maitrayani-Samhita (maitrs_au.htm.txt) 9934280 (0.035): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīryas, āyur eva vīryam āpnoti, ādityā vā ita uttamāḥ svargaṃ lokam | Maitrayani-Samhita (maitrs_au.htm.txt) 9945316 (0.035): āyuś cakṣur dadhāti śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur | Maitrayani-Samhita (maitrs_au.htm.txt) 9946645 (0.035): bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3504690 (0.035): śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3507950 (0.035): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīrya āyur eva vīryam āpnoty ādityā vā ita uttamāḥ svargaṃ lokam āyaṃs | Maitrayani-Samhita (maitrs_pu.htm.txt) 3518934 (0.035): hiraṇyam āyuś cakṣur āyuṣaivāsmā āyuś cakṣur dadhāti śatamānaṃ bhavati / śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoty āgnāvaiṣṇavam | Maitrayani-Samhita (maitrs_pu.htm.txt) 3520257 (0.035): purāyuṣaḥ pramīyate śatakṛṣṇalo bhavati śatāyur vai puruṣaḥ śatavīrya āyur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3523855 (0.035): bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti yad vā etasya | Pancavimsabrahmana (pncvbr1u.htm.txt) 10656920 (0.035): (PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3527547 (0.058): pāpmanā pāpmanaivainaṃ vyāvartayati śataṃ bhavanti śatāyur vai puruṣaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578808 (0.058): śatakṣaraḥ śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3580849 (0.058): āyuḥkāmasya śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti sapta ca | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8681868 (0.061): KB_18.8.2: śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578475 (0.061): anyasmin śatāyur vai puruṣaḥ śatavīryā āyur eva vīryam āpnoty apa | Maitrayani-Samhita (maitrs_au.htm.txt) 9932906 (0.062): vicinuyāt, śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti gām asya | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549722 (0.052): bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554684 (0.052): śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ / vīryamātmandhatte | |||||||||||||||||||
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12167270 (0.059): 8.1.81.5 aśvo 'si hayo 'sy ato[*826] 'si naro 'sy arvāsi saptir asi vājy / asi vṛṣāsi nṛmaṇā asi yayur nāmāsy ādityānāṃ patvānvihi | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164325 (0.064): 8.1.19.2 aśvo 'si hayo 'sy ato 'si naro 'sy arvāsi saptir asi / vājy asi vṛṣāsi nṛmaṇā asi yayur nāmāsy ādityānāṃ patvānvihi | |||||||||||||||||||
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12167270 (0.059): 8.1.81.5 aśvo 'si hayo 'sy ato[*826] 'si naro 'sy arvāsi saptir asi vājy / asi vṛṣāsi nṛmaṇā asi yayur nāmāsy ādityānāṃ patvānvihi | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164325 (0.064): 8.1.19.2 aśvo 'si hayo 'sy ato 'si naro 'sy arvāsi saptir asi / vājy asi vṛṣāsi nṛmaṇā asi yayur nāmāsy ādityānāṃ patvānvihi | |||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993493 (1.788): patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣata, iha | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566963 (1.788): patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣateha | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555109 (1.788): taddiṣi dhatto na vai sva āyatane pratiṣṭhito riṣyatyariṣṭyai / sa āha devā āśāpālāḥ etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣatetyuktā | ||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993496 (0.0): patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣata, iha | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566966 (0.0): patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣateha | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555112 (0.0): sa āha devā āśāpālāḥ etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣatetyuktā | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19775135 (0.040): vikārṣīḥ / 02,060.030c na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554861 (0.043): niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ / kṣāttrasaṃgrahītṝṇām | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19567315 (0.052): bhojakā rājaputrāśca rājarājanyakādayaḥ / / mahāmāṇḍalikāḥ sarvve cāntaraṅgā mahāpadāḥ // Valc_2,21.37 // | Mahavastu-Avadana (mhvastuu.htm.txt) 18757263 (0.052): brahmadattasya iṣṭā ca bahumatā ca āsi kiṃ punaḥ saputrā aputrasmiṃ / rājakulasmiṃ / imāye dvau dārakā jātā tato adhimātraṃ rājño brahmadattasya | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739424 (0.052): tasya.ha.eka.śatam.putrā.āsuḥ.|.pañcāaśad.eva.jyāyāṃso.madhucchandasaḥ.pañcāśat.kanīyāṃsaḥ.|.tad.ye.jyāyāṃso.na.te.kuśalam.menire.|.tān.anuvyājahāra.|.antam.vaḥ.prajā.bhakṣīṣṭa.iti | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739704 (0.053): śatam.rāja.putrāḥ.kavacino.rājanyā.niṣaṅgiṇaḥ.sūta.grāmaṇīnām.putrā.upavītinaḥ.kṣatra.saṃgrahītṝṇām.putrā.daṇḍinā.anāvatayanto.aśvam.rakṣanti | Harivamsa (complete) (hv_cumiu.htm.txt) 16151128 (0.055): anuhlādasya ye putrā **HV_App.I,42.368**23:2a / anuhlādaṃ vinardanto **HV_App.I,42B.240**14:1a | Harivamsa, Appendix I. (hv_appiu.htm.txt) 24982406 (0.055): anuhlādasya ye putrā HV_App.I,42.368**23:2a / anuhlādaṃ vinardanto HV_App.I,42B.240**14:1a | ||||||||||
SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27302289 (0.0): samanvārabdheṣvete āhutī juhotīha ratiriha ramadhvamiha dhṛtiriha / svadhṛtiḥ | Sankhayana-Grhyasutra (sankhgsu.htm.txt) 16508472 (0.0): iha.ratir.iha.ramadhvam.svāhā.iha.dhṛtir.iha.svadhṛtiḥ.svāhā.upa.sṛjam.dharuṇam.mātre.dharuṇo.mātaram.dhayan.rāyas.poṣam.asmāsu.dīdharat.svāhā | Jaimini-Grhyasutra (jaimigsu.htm.txt) 28823289 (0.036): dhṛtirityaṣṭābhiḥ svāhākārāntairiha dhṛtiriha svadhṛtiriha rantiriha | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566973 (0.040): patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣateha / dhṛtir iha svadhṛtir iha rama iha ramantām //MS_3,12.4// | Asvalayana-Srautasutra (asvss_u.htm.txt) 8425047 (0.064): gārhapatye.juhvati.iha.rama.iha.ramadhvam.iha.dhṛtir.iha.svadhṛtir.agne.vāṭ.svāhā.vāṭ.iti./ | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554215 (0.061): yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554224 (1.192): vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ / prajāpatirakāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīrvyaśnuvīyeti sa | ||||||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135569 (1.788): so 'kāmayata -- bhūyasā yajñena bhūyo yajeyeti | / so 'śrāmyat | / sa tapo 'tapyata | / tasya śrāntasya taptasya yaśo vīryam udakrāmat | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135639 (1.788): evaṃ mahatkāryaṃ kāmayitvā lokavadaśrāmyat / / sa tapo 'tapyata / / tasya śrāntasya taptasyeti pūrvavat, yaśo vīryamudakrāmaditi / | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22517825 (1.788): so'kāmayata bhūyasā yajñena bhūyo yajeyeti so'śrāmyatsa tapo'tapyata tasya / śrāntasya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554224 (0.041): vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ / prajāpatirakāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīrvyaśnuvīyeti sa | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22286032 (0.053): so 'yam puruṣaḥ prajāpatirakāmayata bhūyāntsyām prajāyeyeti so 'śrāmyatsa | Gopatha-Brahmana 1,1.1 - 1,3.6 (gopthbru.htm.txt) 13230745 (0.053): sa bhūyo 'śrāmyad bhūyo 'tapyat bhūya ātmānaṃ samatapat tasya śrāntasya / taptasya saṃtaptasya sarvebhyo romagartebhyaḥ pṛthak svedadhārāḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27187828 (0.058): so 'kāmayata bhūyasā yajñena bhūyo yajeyeti | / so 'śrāmyat | / sa tapo 'tapyata | / tasya śrāntasya taptasya yaśo vīryam udakrāmat | | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7846249 (0.058): prajāpatirvā idamagra āsīt eka eva so'kāmayata syām prajāyeyeti / so'śrāmyatsa / tapo'tapyata tasmācrāntāttepānāttrayo lokā asṛjyanta pṛthivyantarikṣaṃ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22287194 (0.058): prajāpatirvā idamagra āsīt | eka eva so 'kāmayata syām prajāyeyeti so / 'śrāmyatsa tapo / 'tapyata tasmācrāntāttepānādāpo 'sṛjyanta tasmātpuruṣāttaptādāpo jāyante | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22286211 (0.061): so 'kāmayata | bhūya eva syātprajāyeteti so 'śrāmyatsa tapo 'tapyata sa / śrāntastepānaḥ | |||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135639 (0.054): evaṃ mahatkāryaṃ kāmayitvā lokavadaśrāmyat / / sa tapo 'tapyata / / tasya śrāntasya taptasyeti pūrvavat, yaśo vīryamudakrāmaditi / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135568 (0.064): so 'śrāmyat | / sa tapo 'tapyata | / tasya śrāntasya taptasya yaśo vīryam udakrāmat | | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22517824 (0.064): so'kāmayata bhūyasā yajñena bhūyo yajeyeti so'śrāmyatsa tapo'tapyata tasya / śrāntasya / taptasya yaśo vīryamudakrāmatprāṇā vai yaśo vīryaṃ tatprāṇeṣūtkrānteṣu | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550828 (0.024): sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā prāṇairevāsmai | ^ (brsvbh2u.htm.txt) 23604867 (0.050): na kevalaṃ śrutito 'vagatiḥ, viśeṣaṇādapyevamevetyāha viśeṣitatvācca / / sapta vai śīrṣaṇyāḥ prāṇā iti / / ye sapta śīrṣaṇyāḥ śrotrādayaste prāṇā ityukte itareṣāmaśīrṣaṇyānāṃ | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2983710 (5.960): kathaṃ hīhaikaviṃśatādityasyābhidhīyatānapekṣyamāṇer'thavādāntare dvādaśa / māsāḥpañcartavastraya ime lokā asāvāditya ekaviṃśaḥ ityetasmin / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10655173 (5.960): (PB 4.6.4) dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686395 (5.960): 'sāv ādityo dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa | Pancavimsabrahmana (pncvbr1u.htm.txt) 10689948 (5.960): (PB 23.17.2) pañcartavo dvādaśa māsās traya ime lokā asāv āditya ekaviṃśo | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556055 (5.960): atha yadekaviṃśatirbhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati / dvādaśa / māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśaḥ so'śvamedha eṣa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557919 (5.960): atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ / pañcartavastraya ime lokā asāvāditya ekaviṃśa etāmabhisampadam | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23901159 (0.016): tā ubhayya ekaviṃśatiḥ sampadyante | dvādaśa māsāḥ pañca 'rtavastraya ime | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26456858 (0.016): tānyubhayānyekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañca 'rtavastraya ime | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10731796 (0.017): ekaviṃśastasya dvādaśa māsāḥ pañca 'rtavastraya ime lokā asāvevādityo | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26459432 (0.017): tāvataivainametatsaṃskarotyekaviṃśatigṛhītena dvādaśa māsāḥ pañca / 'rtavastraya ime / lokā asāvāditya ekaviṃśa etāmabhisampadam | Pancavimsabrahmana (pncvbr1u.htm.txt) 10684565 (0.020): 'sāv āditya dvādaśa māsāḥ pañcartavas traya ime lokā | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074203 (0.028): māsāḥ / saṃvatsarasya pañcartavastrayo lokāstadviṃśatireṣa evaikaviṃśo ya eṣa | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288621 (0.035): tasyaikaviṃśati sāmidhenyaḥ | dvādaśa māsāḥ pañca 'rtavastraya ime lokā | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23901173 (0.035): asāvāditya ekaviṃśo 'muṃ tadādityamasminnagnau pratiṣṭhāpayati / ekaviṃśatirveva pariśritaḥ | dvādaśa māsāḥ pañca 'rtavastraya ime lokā | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3321521 (0.036): dvādaśa māsāḥ pañcartavasraya ime lokā asāvāditya ekaviṃśa"iti" | Pancavimsabrahmana (pncvbr1u.htm.txt) 10682000 (0.050): (PB 18.9.5) sarvaḥ saptadaśo bhavati dvādaśa māsāḥ pañcartavaḥ sa vai | Pancavimsabrahmana (pncvbr1u.htm.txt) 10680899 (0.057): (PB 18.2.13) sarvaḥ saptadaśo bhavati / (PB 18.2.14) dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10681095 (0.057): (PB 18.4.10) sarvaḥ saptadaśo bhavati / (PB 18.4.11) dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraṃ | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8676209 (0.060): KB_14.6.22: yad.v.eva.ekaviṃśatiḥ / / KB_14.6.23: dvādaśa.māsāḥ.pañcartavas.traya.ime.lokāḥ / (soma: | ||
SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10732143 (0.050): bradhnasya viṣṭapamiti svārājyaṃ vai bradhnasya viṣṭapaṃ svārājya | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558414 (0.0): tānvai daśa-daśālabhate daśākṣarā virāḍvirāḍu kṛtsnamannaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558865 (0.0): sa vā eṣa sarvamedho daśarātro yajñakraturbhavati daśākṣarā virāḍvirāḍu / kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai tasminnagnim parārdhyaṃ | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23904024 (0.0): tattriṃśattriṃśadakṣarā / virāḍvirāḍu kṛtsnamannaṃ sarvamevāsminnetatkṛtsnamannaṃ dadhāti | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10727684 (0.023): tā daśa-dśopadadhāti | daśākṣarā virāḍvirāḍu kṛtsnamannaṃ | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10734086 (0.023): tā daśa-daśopadadhāti | daśākṣarā virāḍvirāḍu kṛtsnamannaṃ | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26456932 (0.048): daśaitānavatānānjuhoti | daśākṣarā virāḍvirāḍagnirdaśa diśo diśo 'gnirdaśa | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10734848 (0.051): taddhaike | veṣaśrīḥ kṣatrāya kṣatraṃ jinveti triṃśattamīmupadadhati / triṃśadakṣarā virāḍvirāḍeṣā citiriti na tathā kuryādati te | Maitrayani-Samhita (maitrs_au.htm.txt) 9939749 (0.057): ājyabhāgau, aṣṭau havīṃṣi, agnaye samavadyati vājino yajati tat triṃśas / triṃśadakṣarā virāḍ virājy eva pratitiṣṭhati virājo vai yoneḥ prajāpatiḥ | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10732141 (0.063): catustriṃśastadyattamāha / bradhnasya viṣṭapamiti svārājyaṃ vai bradhnasya viṣṭapaṃ svārājya | ||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558415 (0.0): tānvai daśa-daśālabhate daśākṣarā virāḍvirāḍu kṛtsnamannaṃ / kṛtsnasyaivānnādyasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558866 (0.0): sa vā eṣa sarvamedho daśarātro yajñakraturbhavati daśākṣarā virāḍvirāḍu / kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai tasminnagnim parārdhyaṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550762 (0.024): apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣāmatirecayanti saptāham pracaranti / sapta / vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe | ^ (brsvbh2u.htm.txt) 23604868 (0.040): na kevalaṃ śrutito 'vagatiḥ, viśeṣaṇādapyevamevetyāha viśeṣitatvācca / / sapta vai śīrṣaṇyāḥ prāṇā iti / / ye sapta śīrṣaṇyāḥ śrotrādayaste prāṇā ityukte itareṣāmaśīrṣaṇyānāṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550763 (0.049): vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550263 (0.015): jagatyaivāsmai paśūnavarunddha ekamatiriktaṃ juhoti tasmādekaḥ / prajāsvardhukaḥ / prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅaitsa diśo'nuprāviśattaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551870 (0.016): āvyādhinyastaskarā araṇyeṣvājāyante / prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅaitsa paṅktirbhūtvā | Pancavimsabrahmana (pncvbr1u.htm.txt) 10671092 (0.057): (PB 13.3.22) agriḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa | ||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3566980 (0.048): dhṛtir iha svadhṛtir iha rama iha ramantām //MS_3,12.4// / kāya svāhā kasmai svāhā katamasmai svāhā savitre svāhā savitre prasavitre | Maitrayani-Samhita (maitrs_au.htm.txt) 9993509 (0.055): dhṛtis, iha svadhṛtis, iha ramas, iha ramantām //MS_3,12.4// / kāya svāhā kasmai svāhā katamasmai svāhā savitre svāhā savitre prasavitre | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12173785 (0.058): 8.1.188.7 jagad dhitāya svāhā / 8.1.188.8 nikhuryapāya[*933] svāhā / 8.1.188.9 kāya svāhā | ||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3566998 (0.0): svāhā savitra āsavitre svāhādityai svāhādityai mahyai svāhādityai | Maitrayani-Samhita (maitrs_au.htm.txt) 9993528 (0.006): svāhā savitra āsavitre svāhā, adityai svāhā, adityai mahyai svāhā, adityai | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12154890 (0.051): 5.2.92.8 amitāya svāhā / 5.2.92.9 somāya svāhā / 5.2.92.10 argalāya[*326] svāhā / 5.2.92.11 adityai svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12152185 (0.057): niṣka sūnave svāhānasūyā varāya svāhābhuraṇyāya svāhā mahyai / svāhādhītyakāya svāhā ramaṇakāya svāhā piṅgalāyai[*269] svāhā ṣaṇ mukhyai | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12174563 (0.058): 8.4.1.8 pauṣṇyai svāhā / 8.4.1.9 kṣoṇyai svāhā / 8.4.1.10 mahyai svāhā / 8.4.2.1 atalāyai svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12152148 (0.063): kiṣkindhāya svāhā puru hūtāya svāhārambhādhipataye svāhā / 5.1.0.41.4 bhūtātmakāya svāhādityāya svāhā mandāya svāhā śraviṣṭha jāya | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12154790 (0.063): 5.2.88.7 antarikṣāya svāhā / 5.2.88.8 durgāyai svāhā / 5.2.88.9 ghoṭa mukhyai svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12154781 (0.063): 5.2.88.2 bhūtāya svāhā / 5.2.88.3 yakṣāya svāhā / 5.2.88.4 ādityāya svāhā / 5.2.88.5 satyakāya svāhā | |||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567006 (0.0): svāhā savitra āsavitre svāhādityai svāhādityai mahyai svāhādityai / sumṛḍīkāyai svāhā sarasvatyai svāhā sarasvatyai bṛhatyai svāhā sarasvatyai | Gopathabrahmana (gopbra_u.htm.txt) 5078103 (0.034): madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācapataye svāhā sarasvatyai | Maitrayani-Samhita (maitrs_au.htm.txt) 9993528 (0.052): svāhā savitra āsavitre svāhā, adityai svāhā, adityai mahyai svāhā, adityai / sumṛḍīkāyai svāhā sarasvatyai svāhā sarasvatyai bṛhatyai svāhā sarasvatyai | Maitrayani-Samhita (maitrs_au.htm.txt) 9993536 (0.056): sumṛḍīkāyai svāhā sarasvatyai svāhā sarasvatyai bṛhatyai svāhā sarasvatyai / pāvakāyai svāhā pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya | |||||||||||||||||
SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12069242 (0.0): savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12073529 (0.036): atha yatsārasvato bhavati | vāgvai sarasvatī vācā vā / enamaśvināvabhiṣajyatāṃ tatho | Maitrayani-Samhita (maitrs_pu.htm.txt) 3552111 (0.042): yajñam aśnute sarasvatyai pūṣṇe agnaye svāheti vāg vai sarasvatī vācā | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12068305 (0.047): rakṣāṃsyatyanayaṃstābhirabhiṣin=cati vāgvai sarasvatī / vācaivainametadabhiṣiñcatyetā vā ekā āpastā evaitatsambharati | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1015978 (0.061): sarasvatyai pinvasveti vāgvai sarasvatī vācā vā etadaśvinau yajñasya śiraḥ | ||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567014 (0.0): sumṛḍīkāyai svāhā sarasvatyai svāhā sarasvatyai bṛhatyai svāhā sarasvatyai / pāvakāyai svāhā pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12069248 (0.0): vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā / paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1016874 (0.043): atha śākalairjuhoti prāṇā vai śākalāḥ prāṇānevāsminnetaddadhāti / svāhā pūṣṇe śarasa iti ayam vai pūṣā yo'yam pavata eṣa hīdaṃ sarvam | Maitrayani-Samhita (maitrs_pu.htm.txt) 3517488 (0.053): svāhā somāya caturakṣarāya chandase svāhā savitre pañcākṣarāya chandase / svāhā pūṣṇe ṣaḍakṣarāya chandase svāhā marudbhyaḥ saptākṣarāya chandase | |||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567022 (0.0): pāvakāyai svāhā pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya / svāhā tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre parurūpāya svāhā | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12069250 (0.041): vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā / paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai | |||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567029 (0.0): svāhā tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre parurūpāya svāhā / viṣṇave svāhā viṣṇave śipiviṣṭāya svāha viṣṇave nibhūyapāya svāhā | Agni-Purana (agp_bi_u.htm.txt) 4776952 (0.016): oṃ viṣṇave svāhā / oṃ viṣṇave(2) nibhūyapāya svāhā / oṃ viṣṇave | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7838403 (0.025): yajate'tha yadviṣṇave śipiviṣṭāyeti yajño vai viṣṇuratha yacipiviṣṭāyeti | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12152382 (0.027): 5.2.1.1 oṃ viṣṇave svāhā / 5.2.1.2 mahā viṣṇave svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12174180 (0.027): 8.2.10.6 dharā dharāya svāhā / 8.2.10.7 mahā viṣṇave svāhā / 8.2.10.8 sadā viṣṇave svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12173575 (0.034): 8.1.183.3 viṣṇave sarvaṃ dharāya svāhā / 8.1.183.4 viṣṇave sarva goptre svāhā / 8.1.183.5 viṣṇave sarvātmane svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12173804 (0.035): 8.1.189.1 katamasmai svāhā / 8.1.189.2 sarvasmai svāhā / 8.1.189.3 viṣṇave svāhā / 8.1.189.4 viṣṇave mantra sandruhaṇāya svāhā | Maitrayani-Samhita (maitrs_au.htm.txt) 9993555 (0.044): svāhā tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre parurūpāya svāhā / viṣṇave svāhā viṣṇave śipiviṣṭāya svāha viṣṇave nibhūyapāya svāhā | Srimahadevivyakaranam (bsu007_u.htm.txt) 7926972 (0.049): caturvedanakṣatragrahagaṇādimūrtyai svāhā / brahmaṇe svāhā / viṣṇave svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12146092 (0.050): 5.1.79.6 sarvasmai svāhā / 5.1.79.7 viṣṇave svāhā / 5.1.79.8 prabhaviṣṇave svāhā / 5.1.79.9 makuṭāya svāhā | Atharvavedaprayascittani (avpray_u.htm.txt) 26450307 (0.062): (AVPr_6.9:143/24-27) sarvatrānājñāteṣv agnaye svāhā | yajñāya svāhā | / brahmaṇe svāhā | viṣṇave svāhā | prajāpataye svāhā | anumataye svāhā | | ||||||||||
SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27297461 (0.057): kṣayāya naskṛdhi ghṛtaṃ ghṛtayone piba pra-pra yajñapatiṃ tira svāheti / yajño vai / viṣṇustadyajñamevaitatpunarārabhate tathāsyāyātayāmā yajño bhavati tatho | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567035 (0.061): ā brahman brāhmaṇas tejasvī brahmavarcasī jāyatām ā rāṣṭre rājanyaḥ śūra | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551032 (0.046): jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmātpurā / rājanyo | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567047 (0.060): iṣavyo mahāratho jāyatāṃ dogdhrī dhenur voḍhānaḍvān āśuḥ saptiḥ sabheyo | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550982 (0.046): ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva / śauryam / mahimānaṃ dadhāti tasmātpurā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993593 (0.0): yuvā puraṃdhir yoṣā jiṣṇū ratheṣṭhās, āsya yajamānasya vīro jāyatām, / nikāmenikāme naḥ parjanyo varṣatu phalavatīr nā oṣadhayaḥ pacyantām, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567063 (0.0): yuvā puraṃdhir yoṣā jiṣṇū ratheṣṭhā āsya yajamānasya vīro jāyatāṃ / nikāmenikāme naḥ parjanyo varṣatu phalavatīr nā oṣadhayaḥ pacyantāṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550357 (0.0): yogakṣemameva tadyajamānaḥ kalpayate tasmādyatraitena yajñena yajante / kLptaḥ / prajānāṃ yogakṣemo bhavati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554276 (0.029): kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yadaśvamedha iti / tadvai vasanta evābhyārabheta vasanto vai brahmaṇasyarturya u vai kaśca | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553341 (0.053): saṃkṛtyacāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā / kriyate kiṃ vā na yatsaṃkṛtyacāvākasāma bhavatyaśvasyaiva sarvatvāya | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10731536 (0.064): yadveva stomānupadadhāti | etadvai devāḥ / prajāpatimabruvaṃstvāmihopadadhāmahā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558563 (0.0): kāmaiḥ / ājyena juhoti tejo vā ājyam tejasaivāsmiṃstattejo dadhātyājyena | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558650 (0.0): devatā aprīṇāttā enam prītā aprīṇantsarvaiḥ kāmaiḥ / ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāti | Pancavimsabrahmana (pncvbr1u.htm.txt) 10669799 (0.051): (PB 12.10.19) ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553758 (0.0): ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho / dadhātyājyena juhotyetadvai devānām priyaṃ dhāma yadājyam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558571 (0.0): ājyena juhoti tejo vā ājyam tejasaivāsmiṃstattejo dadhātyājyena / juhotyetadvai | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28073109 (0.037): sa gṛhṇāti | dhāṃ nāmāsi priyaṃ devānāmityetadvai devānām priyatamaṃ dhāma / yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānāmityanādhṛṣṭaṃ | ||||||||||||||||||
SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22295372 (0.051): cakrustābhirevaināmetacrapayati tāni ha tānyahorātrāṇyevāhorātrāṇi vai / varūtrayo / 'horātrairhīdaṃ sarvaṃ vṛtamahorātrairevaināmetacrapayati | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 10006039 (0.063): saṃvatsarād evainam adhy āptvāvarunddhe, indro vai vṛtram ahan, tasyeme / rūpāṇy upaitām, citrāṇīyam nakṣatrāṇy asau nakṣatrāṇāṃ vā avakāśe | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579445 (0.063): vṛtram ahaṃs tasyeme rūpāṇy upaitāṃ citrāṇīyam nakṣatrāṇy asau nakṣatrāṇāṃ | |||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567495 (0.043): prāṇāya svāhāpānāya svāhā vyānāya svāhā // | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552635 (0.043): ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā / vyānāya | Maitrayani-Samhita (maitrs_au.htm.txt) 9993706 (0.054): āyuṣe svāhā prāṇāya svāhā, apānāya svāhā vyānāya svāhā samānāya svāhā, | Maitrayani-Samhita (maitrs_au.htm.txt) 9994031 (0.054): prāṇāya svāhā, apānāya svāhā vyānāya svāhā // | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567172 (0.054): āyuṣe svāhā prāṇāya svāhāpānāya svāhā vyānāya svāhā samānāya svāhodānāya | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12172263 (0.054): 8.1.165.7 gandhāya svāhā / 8.1.165.8 ghrātāya svāhā / 8.1.165.9 prāṇāya svāhā / 8.1.165.10 vyānāya svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12154389 (0.057): 5.2.73.1 dharma sūnukebhyas svāhā / 5.2.73.2 prāṇāya svāha / 5.2.73.3 apānāya svāhā | Maitrayani-Samhita (maitrs_au.htm.txt) 9993858 (0.060): svāhā, abhibhve svāhā, abhimātiṣāhe svāhā, abhimātighne svāhā / ekasmai svāhā dvābhyāṃ svāhā, ekānnaśatāya svāhā śatāya svāhā, ekaśatāya | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567322 (0.060): svāhābhimātiṣāhe svāhābhimātighne svāhā //MS_3,12.14// / ekasmai svāhā dvābhyāṃ svāhaikānnaśatāya svāhā śatāya svāhaikaśatāya svāhā | ||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993868 (0.0): svāhā, abhibhve svāhā, abhimātiṣāhe svāhā, abhimātighne svāhā / ekasmai svāhā dvābhyāṃ svāhā, ekānnaśatāya svāhā śatāya svāhā, ekaśatāya | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567332 (0.0): svāhābhimātiṣāhe svāhābhimātighne svāhā //MS_3,12.14// / ekasmai svāhā dvābhyāṃ svāhaikānnaśatāya svāhā śatāya svāhaikaśatāya svāhā | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550122 (0.0): sarve devāstebhya evainaṃ juhoti parācīrjuhoti parāṅiva vai svargo lokaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550037 (0.035): sahasrasammito / vai svargo lokaḥ svargasya lokasyābhijityai | Gopathabrahmana (gopbra_u.htm.txt) 5086514 (0.035): (GBr_2,6.5p) aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ / (GBr_2,6.5q) svargasya lokasya samaṣṭyai | Maitrayani-Samhita (maitrs_au.htm.txt) 9989884 (0.041): gachantīti yad dhiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ svargaṃ / lokaṃ gamayati //MS_3,10.3// | Maitrayani-Samhita (maitrs_au.htm.txt) 10014271 (0.041): juhoti dvipād yajamānaḥ pratiṣṭhityai hiraṇyam avadhāya juhoti / hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati baddhena juhoti dakṣiṇānāṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3563364 (0.041): nāmutra gachantīti yad dhiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ / svargaṃ lokaṃ gamayati //MS_3,10.3// | Maitrayani-Samhita (maitrs_pu.htm.txt) 3587631 (0.041): dvipād yajamānaḥ pratiṣṭhityai hiraṇyam avadhāya juhoti hiraṇyajyotiṣam / evainaṃ svargaṃ lokaṃ gamayati baddhena juhoti dakṣiṇānāṃ vā eṣo | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550038 (0.0): sahasrasammito / vai svargo lokaḥ svargasya lokasyābhijityai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550129 (0.0): sarve devāstebhya evainaṃ juhoti parācīrjuhoti parāṅiva vai svargo lokaḥ / svargasya / lokasyābhijityai | Gopathabrahmana (gopbra_u.htm.txt) 5086514 (0.023): (GBr_2,6.5p) aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ / (GBr_2,6.5q) svargasya lokasya samaṣṭyai | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26466407 (0.036): somāhutiryāmaniṣṭake juhoti / sa svayamātṛṇā evopadadhīta | ime vai lokāḥ svayamātṛṇā ima u lokā eṣo | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21290417 (0.046): tatrājyabhāgānte 'nvārabdheṣu śiṣyeṣu pradhānāhutīrjuhoti / / kāṇḍaṛṣibhyaḥ prajāpatissomo 'gnirviśvadevā brahmā svayaṃbhū iti pañca | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5044474 (0.047): *{7/138: Tait. Br. 2.1.5.7}* / *{7/139: Bharadvāja ŚS. 1.5.2}* / *{7/140: E2: juhoti, etasmin kāle juhotīty evaṃ pratyakṣād}* | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7839446 (0.050): nāgnau juhoti yatsāpradagdheva tasmādayamanavatṛṇaḥ prāṇaḥ | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21271476 (0.051): yathāsthānamuttara eva vara ityetanniyamārtha evāyaṃ vidhiḥ tena lājahomā / apyāsīnenaiva hotavyāḥ / / tasya 'āsīno darvīhomān juhoti'(āpa.pa.3 10) iti | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1695258 (0.053): so 'bhighārayati | saṃ te mano manasā sam prāṇaḥ prāṇena gacatāmiti na / svāhākaroti / na hyeṣāhutirudvāsayanti paśum | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26456281 (0.056): agnimatyevāhutayo hutā / bhavanti / yadvevaitacatarudriyaṃ juhoti | prajāpatervisrastāddevatā udakrāmaṃstameka | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12066044 (0.056): pañcadhāhavanīyaṃ vyuhya sruveṇo paghātaṃ juhoti / sa pūrvārdhye juhoti | agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya02u.htm.txt) 8352642 (0.058): idamāmnāyate - ' agnihotraṃ juhoti ' 'dadhaṇa juhoti ' 'payasā juhoti' iti / idamaparamāmnāyat - 'ādhāramāghārayati' 'ūrdhvamāghārayati' ' | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21271004 (0.058): etaiḥ pratimantraṃ pratisvāhākāraṃ juhoti, na punaḥ 'yajñaṃsvāhā vāci | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10034740 (0.058): yatprātaranudite juhotyapretebhya evaibhya etajjuhoti tasmāduditahomināṃ / vicinnamagnihotram manyāmaha iti ha smāhāsuriryathā | Maitrayani-Samhita (maitrs_au.htm.txt) 9973767 (0.058): vai sahasraṃ tāvad ito 'sau lokaḥ svargasya lokasya samaṣṭyai, imā me agnā | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21264506 (0.061): kathaṃ punarimāvajuhoticodanau darvīhomau ?ucyate yadyapi juhotītyevaṃ na / codanāsti. tathāpyāghārayatīti dīrghadhā eguṇakajuhoticodanārthatvāt, | Maitrayani-Samhita (maitrs_au.htm.txt) 9998456 (0.062): 'dhiniramimīta tad āpeyānām āpeyatvam, yad ātmano 'dhiniramimīta tad / ātmeyānām ātmeyatvam antarvedi juhoti tad evāvarunddhe, upariṣṭād | Maitrayani-Samhita (maitrs_pu.htm.txt) 3571897 (0.062): tad āpeyānām āpeyatvaṃ yad ātmano 'dhiniramimīta tad ātmeyānām ātmeyatvam / antarvedi juhoti tad evāvarunddha upariṣṭād abhighārayati śṛtatvāya | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22556564 (0.063): bhavān' iti 'dviranṛtyat triranṛtyat' 'dviragnihotraṃ juhoti' | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5008147 (0.063): daivatāny avadāya naiva juhoti, sauviṣṭakṛtāny avadyatīti. atha / sauviṣṭakṛtāny avadāya naiva juhoti, aiḍāny avadyatīti. tasmāt | |
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21207837 (0.014): vahnirūpasādhyanaikādhikaraṇyasya tadavacchedakadhūma 3 tvavatvasya ca | Yaska: Nirukta (niruktau.htm.txt) 9539112 (0.016): 12,40: bhūtāṃśaḥ.kāśyapa.āśvinam.eka.liṅgam/ / 12,40: abhitastīyam.sūktam.eka.liṅgam/ | Brhaspatismrti: Vyavaharakanda (brhaspiu.htm.txt) 12685951 (0.016): ekāhatryahapañcāha- Brh_1,3.4a / ekāhaṃ syāt parīkṣaṇam Brh_1,18.10d | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28192601 (0.019): pañcāśannyāyena gavāderapyekaśaphavattvamakṣatam, tathāpyekatvamatra na / saḍkhyārūpam/ api tu svāśrayapādavṛttitvasvabhinnatvobhayasambandhena | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21189441 (0.019): ddhipūrvakavākyasādhāraṇaṃ pauruṣeyatvaṃ tadabhāvarūpatvācca na / tavdyitirekasādhaner'thāntaram // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28229282 (0.021): dhvaṃsaprāgabhāvayorekapratiyogikayorapi ekarūpatvameva/ tadvadiha | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27532474 (0.021): [KKS_65] tatrāpi buddhiḥ kimekarūpopagrāhiṇī na veti / / tatra yadi naikarūpopagrāhiṇī vastuni buddhiḥ | Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24151631 (0.022): ca bhāṣyamekadeśyuktirityāhuḥ// / yattu 'orot' iti vācyeorguṇaḥ"iti guṇagrahaṇāt --" | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9622484 (0.022): sacamatkāratā ca sati vākyabhede syāt, ekavāsyatāyāṃ tu cchralādi śabdasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28226186 (0.023): aprasiddhimupapādayati [274] na hīti/ [264] ekam ekajātīyam/ [274] / na janyata ityanvayaḥ/ atra ca | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21041459 (0.023): ratvānvi naṃ.ja.ga.ka. 4.sya ca da naṃ.ja.ka. 5.ṇayaika u.e. 6.tpārṣṇikā / u. tpārthikā e. 7. atheti nāsti e.u. | Bhiksunivinaya (bhivin_u.htm.txt) 27864125 (0.024): yā puna bhikṣuṇīti upasampannā | ekāstaraṇā ti ekamañcāstaraṇā | / ekaprāvaraṇā ti ekacelā | śeyyā ti paṅgulamañco paṅgulapīṭho yāvat | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27528213 (0.025): pūrvāpekṣayaiva ca tad dvirūpamudeti, anyathā ekarūpamevodīyāt / / api ca sarvavyavacchedānapākurvataḥ ko vyavacchedo 'bhimataḥ, yena | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20934384 (0.026): kiñca tarkarūpaṃ hi jñānaṃ na tāvatsaṃśayaḥ/ ekakocikatvāt/ nāpi | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15960739 (0.027): nityarāmā cātmarāmā kṛṣṇarāmā rameśvarī / / ekānaikajagadvyāptā viśvalīlāprakāśinī // NarP_1,82.189 // | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7492347 (0.027): virādhaya / / aparādhaya / / uparādhaya / / ekabhāva / / dvibhāva / | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26711217 (0.027): syādekaviṣayānekaṃ yatraikatra viśahkyate / / yatratvaikamanekatra sānekaviṣayā smṛtā // Ckc_8.34 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28218884 (0.027): anumitītyādilakṣaṇavākyārthastvityarthaḥ/ [191] eketi/ svaviṣayaketyarthaḥ | Brahmanda-Purana (brndp2_u.htm.txt) 4571945 (0.027): nyagrodhame kaparṇā tu pāṭhalaṃ tvekapāṭalā / | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21919105 (0.028): yodasmṛtiḥ pradhānāditattvāṃśe 'pi pramāṇatvena svīkāryāṃ / / saṃpratipannaḥ prāmāṇikor'thaikadeśo yogarūpo yasyāstattvādityarthaḥ / | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549783 (0.048): yatsaṃvatsarastasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ / yadaśvamedho / yathā vā ṛṣabhasya viṣṭapamevametasya viṣṭapaṃ trayodaśamaratniṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28070444 (0.052): nedetadanu / yajño vā yajamāno vā tāmyādyadidamabhivāsayāmīti tasmādevamabhivāsayati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551381 (0.051): tvāṣṭro lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī / bhāvukaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551349 (0.051): āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī / bhāvukaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1683213 (0.060): devamacaiti yadvākṣomaṃ tasmādāha sā devi devamacehītīndrāya somamitīndro / vai / yajñasya devatā tasmādāhendrāya somamiti | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3577400 (0.023): 'tha yad vaiṣṇavo viṣṇur vai yajño yajña eva pratitiṣṭhati yad uttaraṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579382 (0.023): evānvaichan yat saumyaḥ saumīr vā oṣadhaya oṣadhīṣv evānvaichan yad / vaiṣṇavo viṣṇur vai yajño yajña evānvaichaṃs taṃ viṣṇā avindan daśame | Bhagavadgita 3 (bhg4c03u.htm.txt) 5219827 (0.054): tannirākurvann āha yajñārthād iti | yajño 'tra viṣṇuḥ | yajño vai viṣṇur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3577747 (0.059): dadhāti vaiṣṇavas trikapālas takṣarathakārayor gṛha iti viṣṇur vai yajño / yajña eva pratitiṣṭhati raudro gāvīdhukaś carur akṣāvāpasya gṛhe | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554509 (0.0): tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556584 (0.0): sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitadvīryeṇa | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074097 (0.026): tāḥ pañcadaśa sāmidhenyaḥ saṃpadyante pañcadaśo vai vajro vīryaṃ vajro | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7843420 (0.054): tā vā etāḥ daśa devatā daśa havīṃṣi daśāhutayo daitadvirājyannādye / pratitiṣṭhati / tasyai pañcadaśa sāmidhenyo bhavanti upāṃśu devatā yajati pañca prayājā | Pancavimsabrahmana (pncvbr1u.htm.txt) 10689567 (0.056): (PB 23.10.3) pañcadaśo vai vajro na vā agṛhītena vajreṇa vīryaṃ karoti yā | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554513 (0.0): tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro / vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556594 (0.0): sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitadvīryeṇa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558114 (0.005): ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa / yajamānaḥ / purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558131 (0.005): triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558430 (0.044): triṣṭubvajreṇaivaitadvīryeṇa yajamāno madhyataḥ pāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558458 (0.049): triṣṭubvajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate | |||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554509 (0.0): tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556584 (0.0): sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitadvīryeṇa | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074097 (0.050): tāḥ pañcadaśa sāmidhenyaḥ saṃpadyante pañcadaśo vai vajro vīryaṃ vajro | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554510 (0.029): tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro / vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556585 (0.029): sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitadvīryeṇa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558460 (0.045): triṣṭubvajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556501 (0.027): sarvāndevānprītvā sarvānkāmānāpnavānīti na tathā kuryāt / saptadaśaiva paśūnmadhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554608 (0.054): tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ / prajāpatiraśvamedho'śvamedhasyaivāptyai vṛdhanvantāvājyabhāgau | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072289 (0.064): sa eṣa saptadaśo 'gniṣṭomo bhavati | saptadaśo vai prajāpatiḥ / prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554610 (0.009): tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ / prajāpatiraśvamedho'śvamedhasyaivāptyai vṛdhanvantāvājyabhāgau | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554655 (0.009): saṃyājye vāgvā anuṣṭubvāgvai prajāpatiḥ / prajāpatiraśvamedho'śvamedhasyaivāptyai | |||||||||||||||||||
SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26462336 (0.024): haivāsyaitadanantamakṣayyamannam bhavatyathātaḥ sampadevaḥ / tadāhuḥ | kathamamasyaiṣā vamordhārā saṃvatsaramagnimāpnoti kathaṃ | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21301529 (0.029): anya āhuḥ 'rikto vā eṣo 'napihito yanmuḍastasyaitadapidhānaṃ yacchikheti / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3542170 (0.029): yad anāyatane juhuyād etad vai tad yad āhur mṛgaśapham arenvarāḍ iti / manasvatībhyāṃ juhoti manasā hy āhutīr āpyante triṣṭubbhyāṃ | Jagannatha Panditaraja: Rasagangadhara, Anana 1 (jgrasg1u.htm.txt) 28792196 (0.029): vibhāvādivyajyamānaharṣādyanyatamatvaṃ tattvam// / yad āhuḥ-- vyabhicāryañjito bhāvaḥ" iti/" | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10540815 (0.033): parisaṅkhayārthaṃ śuklāmeveti vacanamatra hyevāvapantyata / evodvapanti"itivadityāhuḥ / / karvathā tāvadgṛhasthasya śuklaiveti siddhim /" | Yaska: Nirukta (niruktau.htm.txt) 9517626 (0.034): 3,20: kṛdaram.kṛtadaram.bhavati/[326] / 3,20: ``samiddho.añjan.kṛdaram.matīnām/''.ity.api.nigamo.bhavati/[327] | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26696415 (0.034): vācyacārutvatātparyāditaṃ camatkāritaramityucyate / / vyaṅgyarya caguṇībhāve tadevāhurmanīṣiṇaḥ / | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6256656 (0.037): etatsarvaṃ garbhokṛtya prācīnācāryyasammatiṃ darśayati yadāhuriti / | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28078370 (0.041): vyāhṛtām mithunena nānunikrāmātsa sarvam parājayātā atha sarvamitare | Ruyyaka: Alamkarasarvasva (ruyalssu.htm.txt) 7319916 (0.041): sādharmye tvanugatameva / / yadāhuḥ- / 'upamaiva turobhūtabhedā rūpakamiṣyate' iti āropādabhede 'dhyavasāyaḥ | Ruyyaka: Alamkarasarvasva (ruyalsvu.htm.txt) 9394785 (0.041): sādharmye tvanugatameva / / yadāhuḥ / 'upamaiva turobhūtabhedā rūpakamiṣyate' iti āropādabhede 'dhyavasāyaḥ | % Mahabharata: Karnaparvan (mbh_08_u.htm.txt) 1501883 (0.042): 08,049.049b*0698_04 na tu tān pratyasūyāmi nātra sarvaṃ vidhīyate | Gautama: Nyayasutra (nystik_u.htm.txt) 2439512 (0.046): anyathā temūkataiva syāditi / / tadidamuktaṃ sarvaṃ cāmimittaṃ pratipādayasi ceti vyāhatam / | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1818648 (0.047): tata uttaratantram | vaṇijādiartharatnadhānyaputralābho'sti sarvaṃ / vaṇijyotiparimuccairbhavati tataḥ kuryāt | 'indramahaṃ vaṇijam' iti | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10288071 (0.047): 12,074.012c tayoḥ saṃdhir bhidyate cet purāṇas; tataḥ sarvaṃ bhavati hi / saṃpramūḍham / 12,074.013a nātra plavaṃ labhate pāragāmī; mahāgādhe naur iva saṃpraṇunnā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556514 (0.048): sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai ṣoḍaśa ṣoḍaśetareṣu / ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19684538 (0.051): 01,151.001d@092_0039 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet / 01,151.001d@092_0040 viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā | Maitrayani-Samhita (maitrs_au.htm.txt) 9995574 (0.054): dhanayīd : FN Mittwede, Textkritische Bemerkungen zur KS, p. 155: / dhvanayīd / samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3569019 (0.054): dhanayīd : FN Mittwede, Textkritische Bemerkungen zur Kḥ p. 155: dhvanayīd / samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ / | ||
RGVEDA 8 (rv_08_u.htm.txt) 7304542 (0.042): RV_08.031.07.2{39} śravo bṛhad vivāsataḥ / RV_08.031.08.1{39} putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ | Rgveda (rvh1-10u.htm.txt) 14070065 (0.042): RV_8,031.07c śravo bṛhad vivāsataḥ || / RV_8,031.08a putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ | | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18933811 (0.051): (AVŚ_6,33.1c) indrasya rantyaṃ bṛhat ||1|| / (AVŚ_6,33.2a) nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ | | Pancavimsabrahmana (pncvbr1u.htm.txt) 10661657 (0.053): (PB 7.10.8) bṛhadrathantare vai śaitanaudhase yad rathantarāya naudhasaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552019 (0.060): ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo / aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo | ||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3504455 (0.037): yat pratyañcam aharant sarvaḥ paścābhavat tam aśvena pūrvavāhodavahaṃs tad / aśvasya pūrvavāhaḥ pūrvavāṭtvam agner vai vibhaktyā aśvo 'gnyādheye dīyate | Yaska: Nirukta (niruktau.htm.txt) 9531186 (0.037): 9,24: bhārmyaśvo.bhṛmyaśvasya.putrah/ / 9,24: bhṛmyaśvo.bhṛmi1p'asya.aśvāh,.aśva.bharanād.vā/ | Harivamsa (complete) (hv_cumiu.htm.txt) 16159647 (0.038): asaṃcintya śaraughāṃs tāñ HV_App.I,42B.1125a / asaṃjñapto 'yam aśvas te HV_118.14c / asaṃpradānādyo 'smābhiḥ HV_108.16c | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074948 (0.039): yadvai / netyṛcyomiti tattasmādāhāśvo na devavāhana iti | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7845253 (0.044): tāṃ haitāmeke sāvitrīmanuṣṭubhamanvāhurvāgvā anuṣṭuptadasminvācaṃ dadhma / iti na tathā kuryādyo hainaṃ tatra brūyādā nvā ayamasya vācamadita mūko | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28075134 (0.049): taddhaike | purastāddhāyye dadhatyannaṃ dhāyye mukhata idamannādyaṃ dadhma / iti vadantastadu tathā na kuryādanavakLptātasyaiṣā bhavati yaḥ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22289036 (0.051): kesaravāṃstadaśvasya rūpaṃ tūparo hi kesaravānaśvo yadaṣṭāśaphastadgo | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1681541 (0.057): yajñasya nirdhītaṃ yadvidugdhaṃ tatpunarāpyāyayāma iti vadanto yadyu | Aryasura: Jatakamala (bsa032_u.htm.txt) 9326288 (0.058): vanapradeśe reṇusaṃparkavyākulamalinake sarasaṭaṃ sihaṃ dadarśa / / samabhigamya cainaṃ karuṇayā paricodyamānaḥ papraccha kimidaṃ mṛgarāja? | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552019 (0.058): ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo / aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27574100 (0.061): gatvā dadarśa pavanātmajamṛśyamūke sa hyeka enamavagacchati samyagīśam | | ||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4307120 (0.022): madhyamaṃpadaṃ (saṃśliṣyāmaha iti vadantaḥ // / Baudh2.6.11.27/ aikāśramyaṃ tv ācāryā aprajanatvād [K: | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5886535 (0.039): brahmacaryamidānīmapyakṣīṇakalmaṣo 'sītyūce prajāpatiḥ / / athāsminnevaṅkāramupasanne madhavati prajāpatiruvāca, ya eṣa | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28075134 (0.044): taddhaike | purastāddhāyye dadhatyannaṃ dhāyye mukhata idamannādyaṃ dadhma / iti vadantastadu tathā na kuryādanavakLptātasyaiṣā bhavati yaḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10667418 (0.054): (PB 11.5.10) ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir / ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550052 (0.061): juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā / ahamaśvamedhaṃ / saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28082666 (0.064): prajāpatimabhiṣajyaṃstasya taṃ śalpaṃ nirakṛntantsa vai yajña eva / prajāpatiḥ | |||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553312 (0.041): svayaivainaṃ devatayā samardhayati / pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552183 (0.049): prājāpatyo'śvaḥ / svayaivainaṃ devatayā samardhayanti lājī3ñcācī3nyavye gavya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549848 (0.052): svayaivainaṃ devatayā samardhayati / īśvaro vā eṣaḥ ārtimārtoryo brahmaṇe devebhyo'pratiprocyāśvaṃ badhnāti | Maitrayani-Samhita (maitrs_au.htm.txt) 9969299 (0.054): anyābhir devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayati, asvaśakena dhūpayati vṛṣā hy aśvo | Maitrayani-Samhita (maitrs_pu.htm.txt) 3542869 (0.054): devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayaty asvaśakena dhūpayati vṛṣā hy aśvo | ||||||||||||||||
Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5396344 (0.047): te etat ḍāmbhiṭṭatvam te etat . evam ḍitthāḥ kurvanti . evam ḍāmbhiṭṭāḥ / kurvanti . yaḥ tarhi prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28082734 (0.060): pūṣṇe caruṃ kurvanti prapiṣṭānāmeva kurvanti yathādantakāyaivam / te hocuḥ | no nvevātrāśamadbṛhaspataya enatpariharateti tadbṛhaspataye | |||||||||||||||||||
SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22514085 (0.040): pāpavasyasaṃ / kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīmāgnīdhrīye vā aśmānam | ||||||||||||||||||||
SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10040875 (0.029): marutastatkṣatrāyaivaitadviśaṃ kṛtānukarāmanuvartmānaṃ karoti | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27292887 (0.029): ābhajati tatkṣatrāyaivaitadviśaṃ kṛtānukarāmanuvartmānaṃ karoti | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26461403 (0.064): hastenaivetarānāsīnaḥ svāhākāreṇa kṣatrāyaiva tadviśaṃ / kṛtānukarāmanuvartmānaṃ | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26464399 (0.064): yajuṣmatyastāvatyaḥ pariśritaḥ kṣatrāyaiva tadviśaṃ / kṛtānukarāmanuvartmānaṃ | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551592 (0.063): atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ | ||||||||||||||||||||
Gopatha-Brahmana 1,1.1 - 1,3.6 (gopthbru.htm.txt) 13236656 (0.063): vai dhenur jyotir hiraṇyaṃ tasmād āgnyādheyikāṃ cātuṣprāśyāṃ dhenuṃ | ||||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10656777 (0.049): (PB 5.6.5) ātmany eva tad aṅgāni pratidadhati svargasya lokasya samaṣṭyai / (PB 5.6.6) atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity | Maitrayani-Samhita (maitrs_au.htm.txt) 9943076 (0.055): dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti, athaiṣa | Maitrayani-Samhita (maitrs_pu.htm.txt) 3516697 (0.055): dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam ety athaiṣa | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26461992 (0.055): lokamāyaṃstathaivaitadyajamāno yugmabhi stomaiḥ svargaṃ lokameti | Maitrayani-Samhita (maitrs_au.htm.txt) 9970250 (0.063): svaḥ patety āha svargasya lokasya samaṣṭyai, athaite kramās, devāś ca vā | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558527 (0.037): samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatrameva tatkṣatreṇa / samardhayati marudbhyo vaiśyamm viśo vai maruto viśameva tadviśā | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1685576 (0.062): candāṃsyabhitaḥ sācayāni yathā rājño 'rājāno rājakṛtaḥ sūtagrāmaṇya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551554 (0.063): hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ | ||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10659619 (0.041): eṣā cchandasāṃ rūpaṃ cchandāṃsīva khalu vai vratopadeṣā pratipad bhavati / svenaivaināṃs tad rūpeṇa samardhayati | Pancavimsabrahmana (pncvbr1u.htm.txt) 10671736 (0.044): (PB 13.6.5) ''asāvi soma indra ta'' iti simānāṃ rūpaṃ svenaivaināṃs tad / rūpeṇa samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554791 (0.055): eṣo'kṣṇaḥ samabhavaddvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tadenaṃ / svena rūpeṇa samardhayatīti / atha hovāca sātyayajñiḥ trirūpa evaiṣo'śvaḥ syāttasya kṛṣṇaḥ pūrvārdhaḥ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16737411 (0.059): ŚŚS_15.2.11: tad.enam.svena.rūpeṇa.samardhayati / / ŚŚS_15.2.12: bārhaspatyo.naivāraḥ.saptadaśa.śarāvaḥ / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16741347 (0.063): ŚŚS_16.14.16: ṣoḷaśa.kalo.vai.puruṣaḥ.|.tad.enam.svena.rūpeṇa.samardhayati / ŚŚS_16.14.17: pṛṣṭhyasya.pañcamam.caturtham.ahaḥ / | ||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 10004689 (0.058): mithunam apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāti, atha yad / aprahāvarīṇām, madhyameṣṭheyaṃ tenāvarunddhe, atha yat parivāhiṇīnām, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578095 (0.058): mithunam apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāty atha yad / aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe 'tha yat parivāhiṇīnāṃ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072767 (0.061): tadasmintsarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati / sa vai prayujāṃ havirbhiryajate | tadyatprayujāṃ havirbhiryajata ṛtūnvā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553104 (0.0): vaitasaḥ kaṭo bhavati apsuyonirvā aśvo'psujā vetasaḥ svayaivainaṃ yonyā | Maitrayani-Samhita (maitrs_au.htm.txt) 9949004 (0.036): tam āpnoti sarve vā anye paśavo yonimantaḥ puruṣayonayas, ayonir aśvo / 'psujā yad eṣo 'ponaptrīyaś carur bhavati yonimantam evainam akaḥ sva | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074948 (0.048): yadvai / netyṛcyomiti tattasmādāhāśvo na devavāhana iti | Yaska: Nirukta (niruktau.htm.txt) 9531186 (0.055): 9,24: bhārmyaśvo.bhṛmyaśvasya.putrah/ / 9,24: bhṛmyaśvo.bhṛmi1p'asya.aśvāh,.aśva.bharanād.vā/ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22289035 (0.058): kesaravāṃstadaśvasya rūpaṃ tūparo hi kesaravānaśvo yadaṣṭāśaphastadgo | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13745684 (0.059): asaṃgrāme hataḥ kaṃsaḥ HV_76.40a / asaṃjñapto 'yam aśvas te HV_118.14c / asaṃpradānādyo 'smābhiḥ HV_108.16c | Harivamsa (complete) (hv_cumiu.htm.txt) 16159648 (0.060): asaṃcintya śaraughāṃs tāñ HV_App.I,42B.1125a / asaṃjñapto 'yam aśvas te HV_118.14c / asaṃpradānādyo 'smābhiḥ HV_108.16c | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552436 (0.060): saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati / brahmā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3522619 (0.063): āpnoti sarve vā anye paśavo yonimantaḥ puruṣayonayo 'yonir aśvo 'psujā yad / eṣo 'ponaptrīyaś carur bhavati yonimantam evainam akaḥ sva evainaṃ yonau | ||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552603 (0.0): devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃstamaśvaḥ prājānādyadaśvenodañco | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552604 (0.022): devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃstamaśvaḥ prājānādyadaśvenodañco | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 10011361 (0.060): dadhāti svargasya lokasya samaṣṭyai, asau vā ādityaḥ śukraḥ puruṣo | Maitrayani-Samhita (maitrs_au.htm.txt) 9972339 (0.062): abhijuhoti svargasya lokasya samaṣṭyai saurī vā eṣā satī maitrāvaruṇī, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3545895 (0.062): ekam upadadhāty ekadhāsmin vīryaṃ dadhāti sauryā puruṣaśīrṣam abhijuhoti / svargasya lokasya samaṣṭyai saurī vā eṣā satī maitrāvaruṇy ahar vai mitro | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554573 (0.0): aśvamedhe sarvāndevānprītvā sarvānkāmānāpnavānīti hiraṇyaṃ dakṣiṇā / suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554914 (0.0): devo yātu savitā suratna ityupāṃśu haviṣo yājyānuvākye virājau saṃyājye / hiraṇyaṃ / dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555063 (0.0): vai vīryaṃ triṣṭubindriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā / suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16074492 (0.041): vājasaneyinaḥ tu 'māsebhyo devalokaṃ devalokādādityam' (bṛ. 6.2.15) iti | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16074316 (0.043): indralokaṃ sa prajāpatilokaṃ sa brahmalokam'(kau. 1.3) iti kauṣītakīnāṃ / devayānaḥ panthāḥ paṭhyate / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554915 (0.045): dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam / tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555064 (0.045): suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam / tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇā> | Manjusrimulakalpa (bsu041_u.htm.txt) 11446153 (0.054): devalokaṃ vyavitvā tu pitṛlokamihāgatam / | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24797644 (0.057): Ap2.8.20.22/ [bhoktā ca dharma.avipratiṣiddhān[ bhogān / / Ap2.8.20.23/ evam ubhau lokāv [abhijayati // | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28084901 (0.061): evainametadbhūtamasmānmanuṣyalokāddevalokamabhyutpātayati tannīcairiva | Asvalayana-Srautasutra (asvss_u.htm.txt) 8430594 (0.061): AsvSS_11.2/11: sātrāhīnikā.ubhau.lokāv.āpsyatām.tṛtīyam./ (sattra: 13 20 | |||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132677 (0.025): sarvakarmaṇāṃ kāmyatvaṃ darśayitvā, putrakarmāparavidyānāṃ camanuṣyalokaḥ / pitṛloko devalokaḥ"(bṛ.u.1 / 5 / 16) iti phalaṃ darśayitvā | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1020799 (,0.025): atha trayo vāva lokāḥ manuṣyalokaḥ pitṛloko devaloka iti so'yam" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4156763 (0.039): ke te? ityucyate - manuṣyalokaḥ pitṛloko deloka iti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27209024 (0.039): ke te? ityucyate manuṣyalokaḥ pitṛloko deloka iti / | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16074934 (0.040): lokaśabdaḥ ca prāṇināṃ bhogāyataneṣu bhāṣyate - 'manuṣyalokaḥ pitṛloko / devalokaḥ' (bṛ. 1.5.16) iti ca / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4156717 (0.048): atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti | | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4152907 (0.049): sādhanalakṣaṇaiṣaṇā;lokāśca trayo manuṣyalokaḥ pitṛloko devaloka iti | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4156729 (0.050): karmaṇā pitṛlokaḥ | / vidyayā devalokaḥ | / devaloko vai lokānāṃ śreṣṭhaḥ | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1020810 (0.050): putreṇaiva jayyo nānyena karmaṇā pitṛloko vidyayā devaloko devaloko vai | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27208974 (0.052): atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti | | Bhagavadgita (bhg4c__u.htm.txt) 17761716 (0.056): | ajñaś cāśraddadhānaś ca paro loko nāsti manuṣya loko bhojanādi sukhaṃ ca | Bhagavadgita 4 (bhg4c04u.htm.txt) 18522175 (0.056): paro loko nāsti manuṣya-loko bhojanādi-sukhaṃ ca vartate | saṃśayātmā tu | Nagarjuna: Bhavasamkrantiparikatha (reconstructed text) (bsa067_u.htm.txt) 25797026 (0.063): sbabhāvataḥ karma nāsti heturnāsti phalaṃ na ca / / na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam // 3 // | ||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4132677 (0.032): sarvakarmaṇāṃ kāmyatvaṃ darśayitvā, putrakarmāparavidyānāṃ camanuṣyalokaḥ / pitṛloko devalokaḥ"(bṛ.u.1 / 5 / 16) iti phalaṃ darśayitvā | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1020799 (,0.032): atha trayo vāva lokāḥ manuṣyalokaḥ pitṛloko devaloka iti so'yam" | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4156763 (0.044): ke te? ityucyate - manuṣyalokaḥ pitṛloko deloka iti / / teṣāṃ so 'yaṃ manuṣyalokaḥ putreṇaiva sādhanena jayyo jetavyaḥ sādhyaḥ - | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb_u.htm.txt) 27209024 (0.044): ke te? ityucyate manuṣyalokaḥ pitṛloko deloka iti / / teṣāṃ so 'yaṃ manuṣyalokaḥ putreṇaiva sādhanena jayyo jetavyaḥ sādhyaḥ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4156717 (0.047): atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti | | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16074934 (0.048): lokaśabdaḥ ca prāṇināṃ bhogāyataneṣu bhāṣyate - 'manuṣyalokaḥ pitṛloko / devalokaḥ' (bṛ. 1.5.16) iti ca / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4152907 (0.050): sādhanalakṣaṇaiṣaṇā;lokāśca trayo manuṣyalokaḥ pitṛloko devaloka iti | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551849 (0.024): yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati / grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551864 (0.0): grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti / samantikaṃ / grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551865 (0.0): grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa / āvyādhinyastaskarā araṇyeṣvājāyante | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551863 (0.008): grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti / samantikaṃ / grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551865 (0.007): grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa / āvyādhinyastaskarā araṇyeṣvājāyante | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3553115 (0.057): devatābhyā āpyāyate yo dīkṣate yad asya juhuyād yajñam asya viduhyād / upadhīto 'sya yajñaḥ syāt taṃ vā etad āgate kāle sarvaṃ saṃsphītaṃ yajñaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551775 (0.024): sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551788 (0.0): sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ / grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551805 (0.008): āvyādhinyastaskarā araṇyeṣvājāyeranyadāraṇyairvyadhvānaḥ krāmeyurvidūraṃ / grāmayorgrāmāntau syātāmṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550263 (0.0): jagatyaivāsmai paśūnavarunddha ekamatiriktaṃ juhoti tasmādekaḥ / prajāsvardhukaḥ / prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅaitsa diśo'nuprāviśattaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551791 (0.0): grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa / āvyādhinyastaskarā araṇyeṣvājāyeranyadāraṇyairvyadhvānaḥ krāmeyurvidūraṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551806 (0.007): grāmayorgrāmāntau syātāmṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa / āvyādhinyastaskarā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550841 (0.016): prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcamavlīnātpra sāma taṃ | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551974 (0.0): daśibhiranuprāyuṅkta tāmāpnottāmāptvā daśibhiravārunddha yaddaśina | ||||||||||||||||||||
Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18973641 (0.058): (AVŚ_15,6.6[6.18]c) ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca / māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551934 (0.020): paśubhirṛdhyate'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ / saṃvatsaraṃ / tanuta ityaiṣa vai samprati svargo loko yadekādaśinī prajā vai paśava | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551935 (0.0): paśubhirṛdhyate'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ / saṃvatsaraṃ / tanuta ityaiṣa vai samprati svargo loko yadekādaśinī prajā vai paśava | Gopathabrahmana (gopbra_u.htm.txt) 5075735 (0.057): (GBr_2,1.26w) sa vā eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni | |||||||||||||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1018262 (0.032): sarveṣām vā eṣa bhūtānām sarveṣāṃ devānāmātmā yadyajñastasya samṛddhimanu / yajamānaḥ prajayā paśubhirṛdhyate vi vā eṣa prajayā paśubhirṛdhyate yasya | Maitrayani-Samhita (maitrs_au.htm.txt) 9974420 (0.033): apānadā iti prāṇān evātman dhatte prajayā ca vā eṣa paśubhiś ca vyṛdhyate | Maitrayani-Samhita (maitrs_pu.htm.txt) 3547954 (0.033): iti prāṇān evātman dhatte prajayā ca vā eṣa paśubhiś ca vyṛdhyate yo 'gnim | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551954 (0.041): yadaikādaśinānpaśūnālabhate na svargaṃ lokamaparādhnoti na prajayā / paśubhirvyṛdyate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551905 (0.046): tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ / saṃvatsaraṃ tanuta ityeṣa vai sākṣātsaṃvatsaro yaccāturmāsyāni | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551908 (0.0): tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ / saṃvatsaraṃ tanuta ityeṣa vai sākṣātsaṃvatsaro yaccāturmāsyāni | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551928 (0.041): yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa / prajayā / paśubhirṛdhyate'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ | ||||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10689511 (0.046): (PB 23.9.2) etābhir vai prajāpatiḥ prajā asṛjata pra prajayā pra paśubhir | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2978563 (0.054): vājasaneyinastu pañcamamapyāmananti 'reto vai prajāpatiḥ prajāyate ha / prajayā paśubhirya evaṃ veda' (bṛ. 6.1.6) iti / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557838 (0.056): atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhrṛtarāṣṭrasya / medhyam / ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti | Pancavimsabrahmana (pncvbr1u.htm.txt) 10688145 (0.057): (PB 22.5.3) etena vai prajāpatiḥ prajā asṛjata / (PB 22.5.4) pra prajayā pra paśubhir jāyate ya evaṃ veda | Pancavimsabrahmana (pncvbr1u.htm.txt) 10663275 (0.057): saubhareṇa stuvīta pra svargaṃl lokaṃ jānāti pratitṣṭhati / (PB 8.8.14) prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 10002589 (0.058): yasya tādṛṅṅ ṛṣabho bhavati yo dhūmras tāmradhūmraḥ sa prajāpatiḥ pra / prajayā ca paśubhiś ca jāyate yasya tādṛṅṅ ṛṣabho bhavati yasya lomaśā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3576008 (0.058): tādṛṅṅ ṛṣabho bhavati yo dhūmras tāmradhūmraḥ sa prajāpatiḥ pra prajayā ca / paśubhiś ca jāyate yasya tādṛṅṅ ṛṣabho bhavati yasya lomaśā kakut sa | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551883 (0.0): prāviśatte'rdhamāsā abhavaṃstam pañcadaśibhiranuprāyuṅkta tamāpnottamāptvā / pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yatpañcadaśino | Maitrayani-Samhita (maitrs_au.htm.txt) 10004693 (0.040): aprahāvarīṇām, madhyameṣṭheyaṃ tenāvarunddhe, atha yat parivāhiṇīnām, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578099 (0.040): aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe 'tha yat parivāhiṇīnāṃ | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya04u.htm.txt) 3004434 (0.044): garbhiṇīmālabhate, ' 'mārutīṃ pṛśrim' 'praṣṭhauhīmaśvibhyām' ityādi | | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554988 (1.192): utkramāyānapakramāya śatamānam bhavati śatāyurvai puruṣaḥ śatendriya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549717 (0.030): bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550523 (0.030): śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554679 (0.030): śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | Maitrayani-Samhita (maitrs_au.htm.txt) 9931014 (0.036): punīte śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam | Maitrayani-Samhita (maitrs_au.htm.txt) 9934279 (0.036): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīryas, āyur eva vīryam āpnoti, ādityā vā ita uttamāḥ svargaṃ lokam | Maitrayani-Samhita (maitrs_au.htm.txt) 9945315 (0.036): āyuś cakṣur dadhāti śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur | Maitrayani-Samhita (maitrs_au.htm.txt) 9946644 (0.036): bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3504688 (0.036): śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3507948 (0.036): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīrya āyur eva vīryam āpnoty ādityā vā ita uttamāḥ svargaṃ lokam āyaṃs | Maitrayani-Samhita (maitrs_pu.htm.txt) 3518932 (0.036): hiraṇyam āyuś cakṣur āyuṣaivāsmā āyuś cakṣur dadhāti śatamānaṃ bhavati / śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoty āgnāvaiṣṇavam | Maitrayani-Samhita (maitrs_pu.htm.txt) 3520255 (0.036): purāyuṣaḥ pramīyate śatakṛṣṇalo bhavati śatāyur vai puruṣaḥ śatavīrya āyur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3523853 (0.036): bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti yad vā etasya | Pancavimsabrahmana (pncvbr1u.htm.txt) 10656919 (0.036): (PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 9932905 (0.053): vicinuyāt, śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti gām asya | Maitrayani-Samhita (maitrs_pu.htm.txt) 3527545 (0.054): pāpmanā pāpmanaivainaṃ vyāvartayati śataṃ bhavanti śatāyur vai puruṣaḥ / śatavīrya āyur eva vīryam āpnoti devāś ca vā asurāś cāspardhanta te | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8681866 (0.054): KB_18.8.2: śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8692574 (0.054): KB_25.7.14: śata.āyur.vai.puruṣaḥ.śata.parvā.śata.vīryaḥ.śata.indriyaḥ / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578806 (0.057): śatakṣaraḥ śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_au.htm.txt) 10007450 (0.063): punāti śatam anubrūyād āyuḥkāmasya śatāyur vai puruṣaḥ śatavīryas, āyur | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554992 (0.0): utkramāyānapakramāya śatamānam bhavati śatāyurvai puruṣaḥ śatendriya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549721 (0.024): bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550527 (0.024): śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554683 (0.024): śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578475 (0.056): anyasmin śatāyur vai puruṣaḥ śatavīryā āyur eva vīryam āpnoty apa | Maitrayani-Samhita (maitrs_au.htm.txt) 9931015 (0.059): punīte śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam | Maitrayani-Samhita (maitrs_au.htm.txt) 9932906 (0.059): vicinuyāt, śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti gām asya | Maitrayani-Samhita (maitrs_au.htm.txt) 9934280 (0.059): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīryas, āyur eva vīryam āpnoti, ādityā vā ita uttamāḥ svargaṃ lokam | Maitrayani-Samhita (maitrs_au.htm.txt) 9945316 (0.059): āyuś cakṣur dadhāti śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur | Maitrayani-Samhita (maitrs_au.htm.txt) 9946645 (0.059): bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_au.htm.txt) 10007451 (0.059): punāti śatam anubrūyād āyuḥkāmasya śatāyur vai puruṣaḥ śatavīryas, āyur | ||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558421 (0.019): kṛtsnasyaivānnādyasyāvaruddhyai / ekādaśa daśata ālabhate ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28082484 (0.026): ekādaśasvādadhīta | ekādaśākṣarā vai / triṣṭuptriṣṭubhaivaitaddivamupotkrāmati | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26464306 (0.030): brāhmaṇācaṃsya ekādaśākṣarā vai triṣṭuptraiṣṭubha indra aindro | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8667636 (0.032): KB_8.8.12: dvandvam.vai.vīryam.savīryatāyai / / KB_8.8.13: triṣṭubvatībhyām.pūrva.ahṇe / (soma: pravargya) | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26465709 (0.046): yadvevaikādaśa | ekādaśākṣarā vai triṣṭuptraiṣṭhubha indra indro | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10731338 (0.046): 'nuvākastadantarikṣaṃ sa ātmā tadyattā ekādaśa bhavantyekādaśākṣarā vai / triṣṭuptraiṣṭubhamantarikṣamatha yā uttarāḥ ṣaṣṭiḥ sa vāyuḥ sa prajāpatiḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10673764 (0.053): (PB 14.5.19) ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojīvīryaṃ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27292528 (0.054): hvayasva mā mā yajñādantargā iti tatheti tāmupāhvayata tata ekādaśākṣarā / triṣṭubabhavattasmādāhustraiṣṭubham mādhyandinaṃ savanamiti | Sankhayana-Srautasutra (sankhssu.htm.txt) 16723107 (0.060): ŚŚS_7.27.21: prathamaḥ.pura.uṣṇihaḥ / / ŚŚS_7.27.22: ekādaśa.akṣarās.triṣṭub.virājoḥ / | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23910643 (0.060): vṛṣā vīryamevāsminnetaddadhāti priṣṭubhā vajro vai triṣṭubvīryaṃ vai vajro | Maitrayani-Samhita (maitrs_au.htm.txt) 9976092 (0.062): brāhmaṇāñśaṃsye, ekādaśākṣarā triṣṭup, vīryaṃ tirṣṭup, vīrya eva | ||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555057 (0.0): bhavata indre / vai vīryaṃ triṣṭubindriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558419 (0.040): kṛtsnasyaivānnādyasyāvaruddhyai / ekādaśa daśata ālabhate ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553224 (0.017): vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā | Maitrayani-Samhita (maitrs_au.htm.txt) 9981986 (0.018): krīṇāti daśākṣarā virāṭ tathā vairājaḥ kriyate, ekādaśabhiḥ krīṇāti daśa / vai paśoḥ prāṇās, ātmaikādaśas tathā sarvaḥ kriyate dhenvā krīṇāti, āśiram | Maitrayani-Samhita (maitrs_au.htm.txt) 9989724 (0.018): avattaṃ bhavati, ekādaśa kṛtvo 'vadyati daśa vai paśoḥ prāṇās, / ātmaikādaśas tathāsya sarvasya paśor avattaṃ bhavati, ekādaśa vā etāny | Maitrayani-Samhita (maitrs_pu.htm.txt) 3555494 (0.021): krīṇāti daśākṣarā virāṭ tathā vairājaḥ kriyata ekādaśabhiḥ krīṇāti daśa / vai paśoḥ prāṇā ātmaikādaśas tathā sarvaḥ kriyate dhenvā krīṇāty āśiram | Maitrayani-Samhita (maitrs_pu.htm.txt) 3560434 (0.021): prajāyante paśunā saṃmitaḥ kāryo daśa vai paśoḥ prāṇā ātmaikādaśo | Maitrayani-Samhita (maitrs_pu.htm.txt) 3563204 (0.021): bhavaty ekādaśa kṛtvo 'vadyati daśa vai paśoḥ prāṇā ātmaikādaśas tathāsya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551484 (0.058): bārhadukthībhirāprīṇīyādbṛhaduktho ha vai vāmadevyo'śvo vā / sāmudriraśvasyāprīrdadarśa tā etāstābhirevainametadāprīṇīma iti vadanto na | Maitrayani-Samhita (maitrs_pu.htm.txt) 3562376 (0.062): prāṇāḥ prāṇāḥ khalu vai paśor devatā yad daśa prayājāḥ prāṇān evāsya / prayajaty ātmā vai prāṇānām ekādaśa ātmā vapā paśor yad eṣa ekādaśaḥ | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553238 (0.0): paśūnālabhate / vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552966 (0.049): bahurūpā / bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553238 (0.0): vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā / bhavanti / tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552964 (0.056): bahurūpā / bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10671243 (0.061): (PB 13.4.7) nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 9939665 (0.064): bhavanti pra mā janayānīti paśavo vai pṛṣadājyam, nānārūpā vai paśavas / tasmān nānārūpam āgneyaṃ ghṛtam aindraṃ dadhy aindrāgnaṃ pṛṣadājyaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3513310 (0.064): janayānīti paśavo vai pṛṣadājyaṃ nānārūpā vai paśavas tasmān nānārūpam | ||||||||||||||||
RGVEDA 1 (rv_01_u.htm.txt) 1337987 (0.059): RV_01.006.01.1{11} yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567411 (0.057): etaṃ stotar anena pathā punar aśvam āvartayāsi naḥ //MS_3,12.18// | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552140 (0.027): nāsmātteja indriyam paśavaḥ śrīrapakrāmanti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22295137 (0.058): netarānpaśūn / vasavastvā dhūpayantu | gāyatreṇa candasāṅgirasvadrudrāstvā dhūpayantu | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567417 (0.063): etaṃ stotar anena pathā punar aśvam āvartayāsi naḥ //MS_3,12.18// / vasavas tvāñjantu gāyatreṇa chandasā rudrās tvāñjantu traiṣṭubhena | |||||||||||||||||||
SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22294367 (0.044): atha pūrvamuddhimādadhāti | rudrāstvā kṛṇvantu traiṣṭubhena / candasāṅgirasvadityantarikṣaṃ haiṣa uddhistametadrudrāstraiṣṭubhena | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567425 (0.046): vasavas tvāñjantu gāyatreṇa chandasā rudrās tvāñjantu traiṣṭubhena | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22295144 (0.053): vasavastvā dhūpayantu | gāyatreṇa candasāṅgirasvadrudrāstvā dhūpayantu / traiṣṭubhena candasāṅgirasvadādityāstvā dhūpayantu jāgatena | Maitrayani-Samhita (maitrs_au.htm.txt) 9993961 (0.055): vasavas tvāñjantu gāyatreṇa chandasā rudrās tvāñjantu traiṣṭubhena / chandasā, ādityās tvāñjantu jāgatena chandasā bhūr bhuvaḥ svar lājī3 śācī3 | |||||||||||||||||
SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22294426 (0.045): athottaramuddhimādadhāti | ādityāstvā kṛṇvantu jāgatena / candasāṅgirasvaditi | Maitrayani-Samhita (maitrs_au.htm.txt) 9993964 (0.054): vasavas tvāñjantu gāyatreṇa chandasā rudrās tvāñjantu traiṣṭubhena / chandasā, ādityās tvāñjantu jāgatena chandasā bhūr bhuvaḥ svar lājī3 śācī3 | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567428 (0.054): vasavas tvāñjantu gāyatreṇa chandasā rudrās tvāñjantu traiṣṭubhena / chandasādityās tvāñjantu jāgatena chandasā bhūr bhuvaḥ svar lājī3 śācī3 | Maitrayani-Samhita (maitrs_au.htm.txt) 9956970 (0.063): traiṣṭubhena chandasāṅgirasvad ukhe, ādityās tvāchṛndantu jāgatena / chandasāṅgirasvad ukhe viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena | Maitrayani-Samhita (maitrs_pu.htm.txt) 3530567 (0.063): traiṣṭubhena chandasāṅgirasvad ukha ādityās tvāchṛndantu jāgatena / chandasāṅgirasvad ukhe viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22295151 (0.064): traiṣṭubhena candasāṅgirasvadādityāstvā dhūpayantu jāgatena / candasāṅgirasvadviśve | |||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552080 (0.027): apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550011 (5.960): pāpmā bhrātṛvya āpnoti / yathā vai haviṣo'hutasya skandet evametatpaśo skandati yaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550151 (5.960): tadyaddhutasya skandati / yathā vai haviṣo'hutasya skandet evametatpaśo skandati yam | |||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10656918 (0.018): (PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3523852 (0.018): kriyate bheṣajam atha yad vikṣārayaty evam iva hy eṣa vikṣarati śatakṣaro / bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti yad vā etasya | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578806 (0.018): yad rukmam antardadhātīndriyasya vīryasyānirghātāya śatamāno bhavati / śatakṣaraḥ śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Divyavadana (divyav_u.htm.txt) 21565522 (0.022): 139.026. anekāni ṛṣiśatasahasrāṇi etabhikṣava iti pravrajitāni/ / 139.027. tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7488259 (0.023): adhyardhaśatyam, dhyardhaśatam / / dviśatyam, dviśatam / / triśatyam, triśatam // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28160252 (0.025): pramitiḥ, ato na sambhavaḥ pramāṇāntaramiti bhāvaḥ/ śatasya / pañcāśavdyāpyatvāditi/ yatra śatasaṅvyākapadārthāḥ tatra | Divyavadana (divyav_u.htm.txt) 21622566 (0.028): 338.024. koṭiśatamaṣṭapañcāśacca koṭayo dviraśītiśca śatāshasrāṇi / ekaṣaṣṭiśca sahasrāṇi pañcaśatāni triṃśacca paramāṇavaḥ/ | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18918629 (0.028): (AVŚ_3,9.5c) ud āśavo rathā iva śapathebhiḥ sariṣyatha ||5|| / (AVŚ_3,9.6a) ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīm anu | | Sardulakarnavadana (divav33u.htm.txt) 6645041 (0.030): u9.23ab/.anāmikāparva atikramed yadi kaniṣṭhikā varṣaśataṃ sa jīvati/ / u9.23cd/.sametvaśītir varṣāṇi saptabhir yathā nadīnāṃ bharitāya nirdiśed// | Patna Dharmapada (dhppat_u.htm.txt) 4685740 (0.031): ekāhaṃ jīvitaṃ śreyo śīlavantassa jhāyato || / Uv24:3 / yac ca varṣaśataṃ jīved duḥśīlo hy asamāhitaḥ | | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1836556 (0.032): yajñasya māyayā sarvā;m apa yajāmasi || nirito yantu nairṛtyā mṛtyava / ekaśataṃ paraḥ | sedhāmaiṣāṃ yattamaḥ prāṇaṃ jyotiśca dadhmahe || ye te | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554984 (0.033): utkramāyānapakramāya śatamānam bhavati śatāyurvai puruṣaḥ śatendriya | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16026407 (0.033): Yāj3.84c/ saḍ.aṅgāni tathā^asthnām ca saha ṣaṣṭyā śata.trayam // / Yāj3.85a/ sthālaih saha catuh.ṣaṣṭir dantā vai vimśatir nakhāh /(p.375) | Madhva (Anandatirtha): Mahabharatatatparyanirnaya (m_mbhtnu.htm.txt) 27579099 (0.034): triṃ śat sahasrāṇi mahaughakānāmakṣohiṇīnāṃ sahaṣaṭsahasram | | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21244832 (0.035): anudāttā halanteṣu dhātavastryadhikaṃ śatam / / gopāyāñcakartha / gopāyāñcakrathuḥ / gopāyāñcakra / gopāyāñcakāra / | Mahavastu-Avadana (mhvastuu.htm.txt) 18743863 (0.035): parasparasya avalaṃbiṣyati mahākārapṛṣṭhismin tasya anulagniṣyati śataṃ vā / sahasraṃ vā anupūrveṇa jambudvīpaṃ prāpayiṣyati / eṣo va upāyo ito | Brahmanda-Purana (brndp2_u.htm.txt) 4634330 (0.038): śataṃ ca brahmadattānāṃ śāriṇāṃ viriṇāṃ śatam / / tataḥ śataṃ tu paulānāṃ śvetakāśya kuśādayaḥ // BndP_2,74.268 // | Aryabhata: Aryabhatiya with the Commentary of Bhaskara I and (aryabhcu.htm.txt) 4213276 (0.038): karaṇādhiṣṭhitam adhimāsakam kuryāt" | Vajracchedika Prajnaparamita (vchedppu.htm.txt) 27681955 (0.038): puṇyaskandhaḥ śatatamīm api kalāṃ nopaiti sāhasṛtamām api / / śatasāhasṛtamām api / koṭīśatasāhasṛtamām api / saṃkhyām api kalām api | ||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549847 (0.010): devebhya iti devebhya evainaṃ svagā karoti prajāpataya iti prājāpatyo'śvaḥ / svayaivainaṃ devatayā samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553311 (0.010): vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam / prājāpatyo'śvaḥ / svayaivainaṃ devatayā samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551502 (0.049): kuryājjāmadagnībhirevāprīṇīyātprajāpatirvai jamadagniḥ so'śvamedhaḥ / svayaivainaṃ / devatayā samardhayati tasmājjāmadagnībhirevāprīṇīyāt | Maitrayani-Samhita (maitrs_au.htm.txt) 9969298 (0.060): anyābhir devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayati, asvaśakena dhūpayati vṛṣā hy aśvo | Maitrayani-Samhita (maitrs_pu.htm.txt) 3542868 (0.060): devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayaty asvaśakena dhūpayati vṛṣā hy aśvo | ||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567440 (0.054): yavye gavya etad annam atta devā etad annam addhi prajāpate // | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567441 (0.0): yavye gavya etad annam atta devā etad annam addhi prajāpate // | Maitrayani-Samhita (maitrs_au.htm.txt) 9993976 (0.016): yavye gavye, etad annam atta devās, etad annam addhi prajāpate // | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556945 (0.047): sa hotādhvaryum pṛcati kaḥ svidekākī caratīti tam pratyāha sūrya ekākī / caratīti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557004 (0.048): sa hotādhvaryum pṛcati kā svidāsītpūrvacittiriti tam pratyāha / dyaurāsītpūrvacittiriti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7841104 (0.053): haivāsya tadāptamavaruddhamabhijitam bhavati / ahorātre pariveṣṭrī sa yo ha vā ahorātre pariveṣṭrī iti vedānte | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553247 (0.057): yattisro'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551652 (0.060): aśvo'psujā vetasaḥ svayaivainaṃ yonyā samardhayati / devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃstamaśvaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9560240 (0.023): brahmapurogavamevainaṃ svargaṃ lokaṃ gamayati śamīmayamuttarataḥ śam | Maitrayani-Samhita (maitrs_au.htm.txt) 9989886 (0.044): gachantīti yad dhiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ svargaṃ / lokaṃ gamayati //MS_3,10.3// / āśroṇayati : FN Correcturen und Conjecturen zu dem ganzen Werk. | Maitrayani-Samhita (maitrs_pu.htm.txt) 3563366 (0.044): nāmutra gachantīti yad dhiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ / svargaṃ lokaṃ gamayati //MS_3,10.3// / āśroṇayati : FN Correcturen und Conjecturen zu dem ganzen Werk. | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552832 (0.046): mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ / gamayatyagraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10680240 (0.052): saṃgacchātā ity ananto vai svaro 'nanto 'sau loko 'nantam evainaṃ svargaṃ / lokaṃ gamayati / (PB 17.12.4) abhivatyaḥ pravatyo bhavanty asmād evainaṃ lokāt svargaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3513170 (0.063): evainaṃ svargaṃ lokaṃ gamayati yajamānaṃ vai hūrchantaṃ prajā anuhūrchanti | Sankhayana-Aranyaka (sankharu.htm.txt) 6856701 (0.064): rohobhyām abhyārūḷham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca | ||||||||||||||
Rgveda (rvh1-10u.htm.txt) 13986819 (0.024): RV_1,162.21a na vā u etan mriyase na riṣyasi devāṃ id eṣi pathibhiḥ / sugebhiḥ | | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3426759 (0.030): kalyāṇataradehasvargādiprāpakatvaśruteḥ saṃjñapanasya / na vā u etan / mriyase na riṣyasi devāṃ ideṣi pathibhis surebhiḥ / yatra yanti sukṛto" | |||||||||||||||||||
Rgveda (rvh1-10u.htm.txt) 13986819 (0.015): RV_1,162.21a na vā u etan mriyase na riṣyasi devāṃ id eṣi pathibhiḥ / sugebhiḥ | | ||||||||||||||||||||
Rgveda (rvh1-10u.htm.txt) 14102222 (0.055): RV_10,017.04c yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā / dadhātu || / RV_10,017.05a pūṣemā āśā anu veda sarvāḥ so asmāṃ abhayatamena neṣat | | Rgveda-Samhita: Padapatha text (rvpp_10u.htm.txt) 5815280 (0.055): purastāt | yatra | āsate | su kṛtaḥ | yatra | te | yayuḥ | tatra | tvā | / devaḥ | savitā | dadhātu // RV_10,17.4 // / pūṣā | imāḥ | āśāḥ | anu | veda | sarvāḥ | saḥ | asmān | abhaya tamena | | Maitrayani-Samhita (maitrs_pu.htm.txt) 3495910 (0.057): yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu // | Ramanuja: Bhagavadgitabhasya (ramgbhpu.htm.txt) 3426766 (0.057): nāpi duṣkṛtaḥ tatra tvā devas savitā dadhātu iti hi śrūyate / iha ca" | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549892 (0.054): sa prokṣati prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566766 (0.054): devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552552 (0.0): vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552571 (0.0): sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasmintsūryaḥ sa te loko | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552557 (0.0): vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko / bhaviṣyati / taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃloko | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552584 (0.0): sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasmintsūryaḥ sa te loko / bhaviṣyati / taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃloko yāvadaiśvaryaṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552585 (0.0): taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃloko yāvadaiśvaryaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552524 (0.0): agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552530 (0.0): agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko / bhaviṣyati / taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃloko yāvadaiśvaryaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552524 (0.0): agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552527 (0.0): agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko / bhaviṣyati / taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃloko yāvadaiśvaryaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552538 (1.192): taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃloko yāvadaiśvaryaṃ / tāvāṃste | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552539 (0.0): taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃloko yāvadaiśvaryaṃ / tāvāṃste | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551663 (0.0): devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃstamaśvaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556662 (0.004): eteuktvā yadadhrigoḥ pariśiṣṭam bhavati tadāha vāso'dhivāsaṃ / hiraṇyamityaśvāyopastṛṇanti tasminnenamadhi sañjñapayanti sañjñapteṣu | Maitrayani-Samhita (maitrs_pu.htm.txt) 3568967 (0.040): ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam // / yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai / | |||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567495 (0.0): avir āsīt pilippilā rātrir āsīt piśaṅgilā //MS_3,12.19// / prāṇāya svāhāpānāya svāhā vyānāya svāhā // | Maitrayani-Samhita (maitrs_au.htm.txt) 9993710 (0.010): arvācyai diśe svāhā, ūrdhvāyai diśe svāhā, arvācyai diśe svāhā / āyuṣe svāhā prāṇāya svāhā, apānāya svāhā vyānāya svāhā samānāya svāhā, | Maitrayani-Samhita (maitrs_au.htm.txt) 9994031 (0.010): avir āsīt pilippilā rātrir āsīt piśaṅgilā //MS_3,12.19// / prāṇāya svāhā, apānāya svāhā vyānāya svāhā // | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567176 (0.010): āyuṣe svāhā prāṇāya svāhāpānāya svāhā vyānāya svāhā samānāya svāhodānāya | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12172263 (0.010): 8.1.165.8 ghrātāya svāhā / 8.1.165.9 prāṇāya svāhā / 8.1.165.10 vyānāya svāhā / 8.1.166.1 apānāya svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12154393 (0.019): 5.2.73.1 dharma sūnukebhyas svāhā / 5.2.73.2 prāṇāya svāha / 5.2.73.3 apānāya svāhā / 5.2.73.4 vyānāya svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12146371 (0.020): 5.1.90.7 prāṇātmane svāhā / 5.1.90.8 apānāya svāhā / 5.1.90.9 vyānāya svāhā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551176 (0.050): lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallajā nakṣatrāṇyeva tatprīṇāti / prāṇāya / svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇātyekasmai | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7837819 (0.062): ghnanti vā etadyajñam yadenaṃ tanvate yannveva rājānamabhiṣuṇvani[ tattaṃ / ghnanti yatpaśuṃ saṃjñapayanti viśāsati tattaṃ ghnantyulūkhalamusalābhyāṃ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27293221 (0.064): ghnanti vā etadyajñam | yadenaṃ tanvate yannveva rājānamabhiṣuṇvanti / ghnanti yatpaśuṃ saṃjñapayanti viśāsati tattaṃ ghnantyulūkhalamusalābhyāṃ | |||||||||||
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12172265 (0.013): 8.1.165.6 praprothate svāhā / 8.1.165.7 gandhāya svāhā / 8.1.165.8 ghrātāya svāhā / 8.1.165.9 prāṇāya svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12151491 (0.035): 5.1.166.9 javanāya svāhā / 5.1.166.10 bhūtātmakāya svāhā / 5.1.167.1 udānāya svāhā / 5.1.167.2 kuberāya svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12152684 (0.035): 5.2.12.10 javanāya svāhā / 5.2.13.1 bhūtātmakāya svāhā / 5.2.13.2 udānāya svāhā / 5.2.13.3 kuberāya svāhā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567495 (0.040): prāṇāya svāhāpānāya svāhā vyānāya svāhā // | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12154393 (0.042): 5.2.73.1 dharma sūnukebhyas svāhā / 5.2.73.2 prāṇāya svāha / 5.2.73.3 apānāya svāhā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12172436 (0.044): 8.1.172.14 sarvasmai svāhā / 8.0.25 vyānāya svāhā nivekṣyate svāhā nipadyamānāya svāhā suptāya svāhā | Maitrayani-Samhita (maitrs_au.htm.txt) 9993710 (0.045): āyuṣe svāhā prāṇāya svāhā, apānāya svāhā vyānāya svāhā samānāya svāhā, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3567176 (0.045): āyuṣe svāhā prāṇāya svāhāpānāya svāhā vyānāya svāhā samānāya svāhodānāya | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12146371 (0.048): 5.1.90.7 prāṇātmane svāhā / 5.1.90.8 apānāya svāhā / 5.1.90.9 vyānāya svāhā | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 3, (jsbh3-3u.htm.txt) 24317446 (0.063): apāṃ naptre svāhorje naptre svāhāgnaye gṛhapataye svāheti tistra / āhutīrjuhoti" ityādīnyāmnātāni /" | |||||||||||
SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28071285 (0.046): sa vai triryajuṣā harati | trayo vā ime lokā ebhirevainame / tallokairabhinidadhātyaddhā vai tadyadime lokā addho | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1015414 (0.059): apa vā etebhyaḥpraṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate punaḥ prasalavi / trirdhūnvanti ṣaṭ sampadyante ṣaḍvā ime śīrṣanprāṇāstānevāsminnetaddadhāti | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552898 (1.192): apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe'pūtāṃ vācaṃ vadanti dadhikrāvṇo | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1015409 (0.040): apa vā etebhyaḥpraṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate punaḥ prasalavi | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26462991 (0.059): ṣaḍupariṣṭātṣaḍvā / ṛtava ṛtubhirevainametatatsuṣuvāṇamubhayataḥ parigṛhṇāti bṛhaspatiḥ | ||||||||||||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1016914 (0.018): svāhā pratiravebhya iti prāṇā vai pratiravāḥ prāṇānhīdaṃ sarvam pratiratam | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3338532 (0.030): evamitarānvāgādīnprāṇānsamakhidatsamuddhṛtavān / / te prāṇāḥ sañcālitāḥ santaḥ svasthāne sthātumanutsahamānā abhisametya | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1689759 (0.040): kimatreti bhadramityāha tanma iti yajamānastadyadevaṃ sammṛśete / prāṇānevaitatsayujaḥ kurutastasmādime prāṇāḥ paraḥ saṃvidre 'tha yatpṛṣṭo | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23909431 (0.041): tadyatprāṇānprāṇayatpurītyātmā vai pūryadvai prāṇānprāṇayattasmātprāṇā | Maitrayani-Samhita (maitrs_au.htm.txt) 9988894 (0.042): prāṇān evāsya prayajati, ātmā vai prāṇānām ekādaśas, ātmā vapā paśos, yad | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1017821 (0.050): āyatanamuttarataḥ kṛṣṇājinaṃ taddhi tasyāyatanaṃ sarvato dhavitrāṇi prāṇā / vai / dhavitrāṇi prāṇānevāsminnetaddad>āti trīṇi bhavanti trayo vai prāṇāḥ pr:ṇa | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10296377 (0.051): 12,092.038c saṃyacchan bhavati prāṇān nasaṃyacchaṃs tu pāpakaḥ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22292817 (0.052): padāni nava vai prāṇāḥ saptatisṛbhistrayo vai prāṇāḥ prāṇa udāno | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28972583 (0.054): prāṇā vai jagatāmāpo LiP_1,54.35a / prāṇā hyete bahiścarāḥ LiP_1,90.13b | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13760999 (0.057): kṛṣṇaprāṇān madhāmṛdhe HV_110.29d / kṛṣṇapriyārthaṃ bhūyas tvaṃ HV_93.3c | Siva-Purana, Book 7 (Vayaviya-Samhita), parts 1 and 2 (sivap7_u.htm.txt) 25381715 (0.058): ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ // ŚivP_7.1,12.30cd/ / tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ // ŚivP_7.1,12.31ab/ | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5783171 (0.060): tenoktaṃ vāmaśīlatvād |yadeyaṃ pratyavasthitā | / niṣpratyāśas tadā prāṇān |ahaṃ rakṣitavān iti ||20.399| | Narayana: Hitopadesa (hitop_u.htm.txt) 13475324 (0.060): koṣaḥ koṣavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ // Hit_2.92 // | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733595 (0.061): tasmādvāyucitiḥ sā stomacitiryatstomānupādadhata tasmātstomacitiḥ sā / prāṇacitiryatprāṇānupādadhata tasmātprāṇacitirato yatamadeva katamacca | Maitrayani-Samhita (maitrs_pu.htm.txt) 3583716 (0.061): mādhyaṃdine savane catasṛbhyas tṛtīyasavane tan nava nava prāṇā / ātmāgrāyaṇaḥ prāṇān evātman dhatte vi vā etad yajñaś chidyate yat savanāni | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22516800 (0.062): atha haika uvāca prāṇā vai śiraḥ prāṇānasya nirauhītkṣipre'muṃ | Yamuna: Stotraratna (yamsr_au.htm.txt) 27740383 (0.063): na dehaṃ na prāṇān na ca sukham aśeṣā1bhilaṣitaṃ $ na cā8tmānaṃ nā7nyat ki | Maitrayani-Samhita (maitrs_au.htm.txt) 10010328 (0.064): gṛhṇāti tisṛbhyo mādhyaṃdine savane catasṛbhyas tṛtīyasavane tan nava nava / prāṇās, ātmāgrāyaṇaḥ prāṇān evātman dhatte vi vā etad yajñaś chidyate yat | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7839384 (0.064): tasmādetasmātprāṇātsarve prāṇā bībhatsante'tha yatsviṣṭakṛte sarveṣāṃ | ||
Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27017838 (0.019): <12337.26/2> bhūyaś cainaṃ vacaḥ prāha !sṛjemā vividhāḥ prajāḥ !!12337.26! / <12337.27/001> [X K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn2.ṇ4 Ds D2-5.7-9 T1 | Narayaniya (Mahabharata 12.321-339) (naray_bu.htm.txt) 15782832 (0.019): <12337.26/2> bhūyaś cai7naṃ vacaḥ prāha !sṛje7mā vi-vidhāḥ prajāḥ / <12337.27/001> [X K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn2.ṇ4 Ds D2-5.7-9 T1 | Manusmrti (manu1__u.htm.txt) 21488348 (0.021): Manu3.76c[66ṃc]/ ādityāj jāyate) vṛṣtir vṛṣter annaṃ tataḥ prajāḥ || / Manu3.77a[67ṃa]/ yathā vāyuṃ samāśritya) vartante) sarvajantavaḥ | | Bhagavata-Purana 7 (bhp_07u.htm.txt) 8389700 (0.024): BhP_07.08.049/1 prajeśā vayaṃ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2723506 (0.024): prajeśā vayaṃ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ / | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28083255 (0.024): girermanoravasarpaṇamityaugho ha / tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28083914 (0.024): eṣā vā āśīḥ jīveyam prajā me syācriyaṃ gaceyamiti tadyatpaśūnāśāste | Maitrayani-Samhita (maitrs_au.htm.txt) 9986427 (0.026): prajā vai paśavo 'ṃśavas, rudra āhavanīyas, yad agreṇa praṇayed rudrāyāsya | Gopathabrahmana (gopbra_u.htm.txt) 5079112 (0.026): (GBr_2,3.3f) atha yaḥ samaḥ saṃtato nirhāṇacchatsva dhāmacchat / (GBr_2,3.3g) taṃ taṃ prajāś ca paśavaś cānūpatiṣṭhante | Yaska: Nirukta (niruktau.htm.txt) 9519123 (0.027): 4,18: sutukanaḥ.sutukanair.iti.vā.suprajāḥ.suprajobhir.iti.vā/[400] / 4,18: ``suprāyanā.asmin.yajñe.vi.śrayantām/''.supragamanāh/[400] | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1690316 (0.027): rasavatyā / upajīvanīye imāḥ prajā upajīvanti / atha cadiradhinidadhāti | indrasya cadirasītyaindraṃ hi sado viśvajanasya | Brahmanda-Purana (brndp2_u.htm.txt) 4562327 (0.029): kālanemisutā hyete śabhostu śṛṇuta prajāḥ / / rājājaścaiva gomaśca śaṃbhoḥ putrau prakīrttitau // BndP_2,5.40 // | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10732762 (0.030): sa prāṇānabravīt | yuṣmābhiḥ sahemāḥ prajāḥ prajanayānīti te vai kena / stoṣyāmaha / iti mayā caiva yuṣmābhiśceti tatheti te prāṇaiścaiva prajāpatinā cāstuvata | Atharvavedaparisistas (avpari_u.htm.txt) 13584604 (0.032): (AVParis_37,1.2) ulūlhalān musalaṃ patitaṃ hinasti patnīṃkule jyeṣṭham | / kṛṣīḥ prajāḥ paśavaḥ saṃviśeante yathendrasṛṣṭaṃ prapateta vajram iti || | Maitrayani-Samhita (maitrs_au.htm.txt) 10000455 (0.038): praśastāḥ stha kalyāṇyaḥ // iti, iyaṃ vā eṣā, imāṃ vā etat sabhāgayati, / atrāsukā asmāt paśavo bhavanti ya evaṃ veda devāś ca vā asurāś | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28083403 (0.039): sā vai pañcāvattā bhavati | paśavo vā iḍā pāṅtā vai / paśavastasmātpañcāvattā bhavati / sa samavadāyeḍām | pūrvārdham puroḍāśasya praśīrya purastāddhruvāyai | Maitrayani-Samhita (maitrs_au.htm.txt) 10012770 (0.046): juhoti nirādhānābhyām evābhyāṃ ghāsam apidadhāti paśavo vai dhānās, yat / saṃkhādet paśūn hiṃsyāt, yan na saṃkhāded ayatāḥ syuḥ saṃdṛśya rayyai tvā | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10041345 (0.047): varuṇapraghāsairvai prajāpatiḥ | prajā varuṇapāśātprāmuñcattā syānamīvā / akilviṣāḥ / prajāḥ prājāyantāthaitaiḥ sākamedhairetairvai devā vṛtramaghnannetairveva | Maitrayani-Samhita (maitrs_au.htm.txt) 9930643 (0.050): evainaṃ yajñiye 'dhyādhatte na vā anūṣarihaḥ paśavo reto dadhatte yad ūṣān | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya04u.htm.txt) 3006133 (0.056): somayāgāḥ, dīkṣaṇīyādīṣṭayaḥ, agnīṣoyādi paśavaḥ, agnīṣoyādipaśavaḥ, | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556695 (0.0): samprorṇuvanti svargeloke prorṇuvathāmityeṣa vai svargo loko yatra paśuṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556709 (5.960): sañjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī / retodhā reto | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550364 (0.0): apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22299012 (0.047): tvadrāṣṭramadhibhraśaditi śrīrvai rāṣṭram mā tvacrīradhibhraśadityetat | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554260 (0.058): vyaṣṭīrvyaśnute yo'śvamedhena yajate / tadāhuḥ kasminnṛtāvabhyārambha iti grīṣme'bhyārabhetetyu haika āhurgrīṣmo | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311466 (0.061): (taratibrahmahatyāṃ yo^aśvamedhena (yajata iti // / Baudh3.10.8/ agniṣṭutā vā^abhiśaṃsyamāno [K: vābhiśasyamāno] (yajeta^iti | ||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 10005800 (0.027): radhyeti sphyaṃ prayachati vajro vai sphyas, vajreṇa vā etad rāṣṭraṃ / randhayate tam avarasparaṃ prayachati tenāvarasparaṃ rāṣṭraṃ randhayamāṇa | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579206 (0.027): sphyaṃ prayachati vajro vai sphyo vajreṇa vā etad rāṣṭraṃ randhayate tam / avarasparaṃ prayachati tenāvarasparaṃ rāṣṭraṃ randhayamāṇa eti tasmād vā | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26463126 (0.028): mithunāni juhoti | mithunādvā adhi prajātiryo vai prajāyate sa rāṣṭram / bhavatyarāṣṭraṃ vai sa bhavati yo na prajāyate tadyanmithunāni rāṣṭram | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552854 (0.033): rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍvai / gabho / rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viṣaṃ ghātukaḥ | Sardulakarnavadana (divav33u.htm.txt) 6639494 (0.033): u1.85cd/.svayaṃ kṣubhyeta tad^rāṣṭraṃ vinaśyeta na saṃśayaḥ// / u1.86ab/.phale phalaṃ yadā paśyet puṣpe vā puṣpam āśritaṃ/ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22299014 (0.037): tvadrāṣṭramadhibhraśaditi śrīrvai rāṣṭram mā tvacrīradhibhraśadityetat / atha śikyapāśaṃ ca rukbhapāśaṃ conmuñcate | vāruṇo vai pāśo varuṇapāśādeva | Maitrayani-Samhita (maitrs_pu.htm.txt) 3526368 (0.038): pratiṣṭhāpayataḥ paryāriṇī bhavati paryārīva hy etad rāṣṭraṃ yad abhyardho | ||||||||||||||
GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9040579 (0.032): mātā caiva pitā caiva Par_7.6c / mātā caiva pitā caiva YS182v_3.22a | YAMASMRTI: CUMULATIVE PADA INDEX OF FOUR VERSIONS (78 / 99 / 182 verses, and South Indian recension) (ysall_iu.htm.txt) 6807124 (0.032): mātaraṃ gurupatnīṃ ca YS99v_35a / mātā caiva pitā caiva YS182v_3.22a / mātā caiva pitā caiva YS78v_23a | Maitrayani-Samhita (maitrs_au.htm.txt) 10005799 (0.033): radhyeti sphyaṃ prayachati vajro vai sphyas, vajreṇa vā etad rāṣṭraṃ / randhayate tam avarasparaṃ prayachati tenāvarasparaṃ rāṣṭraṃ randhayamāṇa | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579205 (0.033): sphyaṃ prayachati vajro vai sphyo vajreṇa vā etad rāṣṭraṃ randhayate tam / avarasparaṃ prayachati tenāvarasparaṃ rāṣṭraṃ randhayamāṇa eti tasmād vā | Manusmrti (manu1__u.htm.txt) 21507996 (0.034): Manu8.389a/ na mātā na pitā na strī na putras tyāgam arhati) | | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552854 (0.039): rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍvai / gabho / rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viṣaṃ ghātukaḥ | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26463127 (0.042): mithunāni juhoti | mithunādvā adhi prajātiryo vai prajāyate sa rāṣṭram / bhavatyarāṣṭraṃ vai sa bhavati yo na prajāyate tadyanmithunāni rāṣṭram | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9560240 (0.043): brahmapurogavamevainaṃ svargaṃ lokaṃ gamayati śamīmayamuttarataḥ śam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552444 (0.046): somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25010311 (0.047): kiṃ māṃ nābhyavagacchathaḥ HV_App.I,41.404b / kiṃ māṃ pitā vā mātā va HV_App.I,29.680a | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4933098 (0.047): aditir dyaur iti{*1/548*} gauṇa eṣa śabdaḥ, ato na / [62]{*1/549*}vipratiṣedhaḥ/ yathā tvam eva mātā, tvam eva{*1/550*} / piteti. tathaikarudradaivatya eko rudraḥ, śatarudradaivatye śataṃ rudrā | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18932032 (0.052): (AVŚ_5,30.5a) yat te mātā yat te pitā jamir bhrātā ca sarjataḥ | | Maitrayani-Samhita (maitrs_au.htm.txt) 10025067 (0.052): anv enaṃ mātā manyatām anu pitānu bhrātā saṃgarbhyas, anu sakhā sayūthyas, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3598423 (0.052): medhapataye medhaṃ prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā / manyatām anu pitānu bhrātā saṃgarbhyo 'nu sakhā sayūthya udīcīnāṃ asya | Yaska: Nirukta (niruktau.htm.txt) 9519538 (0.058): 4,23: ``aditir.dyaur.aditir.antarikṣam.aditir.mātā.sa.pitā.sa.putrah/ | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9487216 (0.062): vinirmukto hradād abhyudgatya taṃ lubdhakaṃ pariṣvaktavān evaṃ cāha / tvaṃ / me mātā tvaṃ pitā yan mama tvam āgamya mātāpitṛviyogajaṃ duḥkhaṃ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24033396 (0.063): pitarau punarmātā ca pitā ca / / tayoścāpi yatra ghātikaṃ karma yathā tathā vā tanniyataṃ saṃpadyate nānyat | Manusmrti (manu1__u.htm.txt) 21485720 (0.063): Manu2.147a/ kāmān mātā pitā ca enaṃ yad utpādayato) mithaḥ | | Maitrayani-Samhita (maitrs_au.htm.txt) 9989885 (0.064): gachantīti yad dhiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ svargaṃ / lokaṃ gamayati //MS_3,10.3// / āśroṇayati : FN Correcturen und Conjecturen zu dem ganzen Werk. | Maitrayani-Samhita (maitrs_pu.htm.txt) 3563365 (0.064): nāmutra gachantīti yad dhiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ / svargaṃ lokaṃ gamayati //MS_3,10.3// / āśroṇayati : FN Correcturen und Conjecturen zu dem ganzen Werk. | |
Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27909668 (0.049): dravyasya sanniveśo 'vasthāntaram, yathā aṅgulīnāṃ muṣṭiḥ / na hyaṅulya / eva nirvivekā muṣṭiḥ, prasāritānāmamuṣṭitvāt / | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552820 (0.033): vañcantyāhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso / rāṣṭrameva viśyāhanti tasmādrāṣṭro viśaṃ ghātukaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 10005799 (0.047): radhyeti sphyaṃ prayachati vajro vai sphyas, vajreṇa vā etad rāṣṭraṃ / randhayate tam avarasparaṃ prayachati tenāvarasparaṃ rāṣṭraṃ randhayamāṇa | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579205 (0.047): sphyaṃ prayachati vajro vai sphyo vajreṇa vā etad rāṣṭraṃ randhayate tam / avarasparaṃ prayachati tenāvarasparaṃ rāṣṭraṃ randhayamāṇa eti tasmād vā | ||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567657 (0.0): śūdrā yad aryajārā na poṣāya dhanāyati // | Sankhayana-Srautasutra (sankhssu.htm.txt) 16740212 (0.064): yadd.hariṇo.yavam.atti.na.puṣṭam.bahu.manyate.|.śūdrā.yad.arya.jārā.na.poṣāya.dhanāyati.|.ity.adhvaryuḥ.pālāgalīm | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552696 (0.0): ṛtubhirevainaṃ dhuvate / apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ | ||||||||||||||||||||
108 Buddhist stotras (bst-108u.htm.txt) 3711975 (0.046): bahurūpā tvamevaikā nānānāmabhirīkṣyase // BuSto_64.9 // | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553237 (0.047): vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā / bhavanti / tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ | Samadhirajasutra (transliteration of Gilgit ms.) (srajsgiu.htm.txt) 18531730 (0.049): dusaṃsthicātmabhāvavigaḍita abhavaṇā anekurūpāḥ bahuca śatasahasra tasmi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552030 (0.049): aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo / nānārūpā | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7512267 (0.052): bahumālakaḥ / / bahuvīṇakaḥ / / bahukhaṭvākaḥ / / bahumālākaḥ / | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21239982 (0.052): āṭo 'ci pare vṛddhirekādeśaḥ / bahuśreyasyai / bahuśreyasyāḥ / / bahuśreyasīnām // | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26008180 (0.052): bhavati / / bahudaṇḍīni / / bahucchatrīṇi / / bahuvṛtrahāṇi / | Maitrayani-Samhita (maitrs_au.htm.txt) 9994479 (0.054): sārasvatyaḥ śyāmāḥ pauṣṇās, etā aindrāgnāḥ prāśṛṅgā aindrās, bahurūpā | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7544829 (0.054): bhavati / / bahudaṇḍīni / / bahucchatrīṇi / / bahuvr̥trahāṇi / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5249204 (0.061): sañjñākaraṇam . tadvadatideśaḥ ayam : bahugaṇavatuḍatayaḥ saṅkhyāvat / bhavanti iti . saḥ tarhi vatinirdeśaḥ kartavyaḥ . na hi antareṇa vatim | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7512196 (0.061): bahavo daṇdinaḥ asyāṃ śālāyāṃ bahudaṇdikā śālā / / bahucchatrikā / / bahusvāmikā nagarī / | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1654747 (0.062): mithyādṛṣṭikān alpāyuṣkān bahvābādhān bahvāyāsān durvarṇān alpeśākhyān | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19156360 (0.062): tata eva ca tadāsvādanīyam / / bahutvādatra varṇayitumaśakyam / | Bana: Kadambari, Purvabhaga: Varnana 84-122 (end); with variant readings. (bankad1u.htm.txt) 21861272 (0.063): <1> <1.dhārimirhāribhiḥ> keyūribhiruṣṇīṣibhiḥ kirīṭibhiḥ / śekharibhirbahukailāsāmiva bahukṣīrodāmiva kṣitiṃ darśayadbhiḥ | |||||||
Manusmrti (manu1__u.htm.txt) 21485830 (0.039): Manu2.154c/ ṛṣayaś cakrire) dharmaṃ yo 'anūcānaḥ sa no mahān || / Manu2.155a/ viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ | | Harivamsa, Appendix I. (hv_appau.htm.txt) 586159 (0.046): antaḥkṣetrajñaḥ prakṛtir yo mahāṃś ca | HV_App.I,29A.167 | / ahaṃkāra7s ca mama sākṣye niyuktāḥ @ HV_App.I,29A.168 @ | Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (viprud_u.htm.txt) 18099086 (0.052): mahaṃto khu eso tiliṅgasubhaḍāṇaṃ ussāho / / mahān khalveṣa triliṅgasubhaṭānāmutsāhaḥ / ) | AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24793084 (0.053): 'aśabdo- 'aśarīro- 'asparśaś ca mahān-śuciḥ / sa sarvaṃ paramā kāṣṭhā sa | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15878686 (0.054): bho vipra janasaṃmarddo mahāneṣa janeśvare / / pravivakṣau pure ramye tenātra sthīyate mayā // NarP_1,49.73 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20112423 (0.056): 06,045.043d@004_0189 pravīraṃ sarvalokasya śvetena yudhi vai tadā / 06,045.043d@004_0190 niṣṭhānakaś ca sumahāṃs tava sainyasya cābhavat | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28200478 (0.058): paramamahatparimāṇavattvaṃ vibhutvamiti/ tanna/ 'vaibhavāt / mahānākāśastathā cātmā' iti sūtre kaṇādena | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028196 (0.058): mahāntamajamātmānamannādaṃ vasudānaṃ veda vindatevasu / sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai janaka | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5335161 (0.058): bhavati . mahān putraḥ mahāputraḥ . mahāputram icchati mahāputrīyati iti . | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10626461 (0.060): bhāratādāvapi tatsamāvāñca / / nāpi mahānajanānāṃ vedākārānugatavyavahārāt vedatvaṃ jātiḥ, | Vallabhadeva: Subhasitavali (valsubhu.htm.txt) 15612430 (0.060): Subhv_0948-3 nanvarthaḥ sumahānayaṃ jalalavasvāmyasmayodgarjinaḥ | Sankhayana-Aranyaka (sankharu.htm.txt) 6850799 (0.061): brahmamayo mahān || iti | tad āha - kena me pauṃsnāni nāmānyāpnoṣīti | | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20645124 (0.062): 13,010.020c evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai | % Mahabharata: Anusasanaparvan (mbh_13_u.htm.txt) 26233209 (0.062): 13,010.020c evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai / 13,010.021a athāsya munir āgacchat saṃgatyā vai tam āśramam | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8667094 (0.062): añjanti.yam.prathayanto.na.viprāḥ.saṃsīdasva.mahān.asi.ity.aktavatīm.ca.sannavatīm.ca.abhirūpe.abhiṣṭauti | ||||||
SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1694324 (0.0): prāha saṃjñaptaḥ paśurityatha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo / vā anye / devā upariṣṭātsvāhākṛtayo 'nye tānevaitatprīṇāti ta enamubhaye devāḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3562825 (0.009): atho evam asya rudraḥ paśūn anabhimānuko bhavati purastātsvāhākārā vā anye / devā upariṣṭātsvāhākārā anye ta ubhaye 'śye medhye 'varudhyante // | Maitrayani-Samhita (maitrs_au.htm.txt) 9989339 (0.019): upaiti, atho evam asya rudraḥ paśūn anabhimānuko bhavati purastātsvāhākārā / vā anye devās, upariṣṭātsvāhākārā anye ta ubhaye 'śye medhye 'varudhyante | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27291944 (0.034): tau vā ṛtunetyupariṣṭāddviścarataḥ | taddevāḥ / purastādaharadadustasmādidamadyāharatha rātriratha śvo 'harbhavitā | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1769702 (0.041): 'īḍyā vā anye devāḥ saparyeṇyā anye devā īḍyā devā brāhmaṇāḥ | Lalitavistara (bsu022_u.htm.txt) 9841249 (0.045): nirvidyāpakramanti / kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā | Kausikasutra (kaussu_u.htm.txt) 5713810 (0.046): (KauśS_1,6.26) <īḍyā vā anye devāḥ saparyeṇyā anye | devā īḍyā devā | ||||||||||||||
SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1694328 (0.0): devā upariṣṭātsvāhākṛtayo 'nye tānevaitatprīṇāti ta enamubhaye devāḥ / prītāḥ svargaṃ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27293348 (0.053): dakṣiṇābhirmanuṣyadevānbrāhmaṇāñcuśruvuṣo 'nūcānāṃsta enamubhaye devāḥ / prītāḥ svargaṃ lokamabhivahanti | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27287142 (0.058): marīcipāstānevaitatprīṇāti ta enaṃ devāḥ prītāḥ svargaṃ lokamabhivahanti | ||||||||||||||||||
SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1694330 (0.0): devā upariṣṭātsvāhākṛtayo 'nye tānevaitatprīṇāti ta enamubhaye devāḥ / prītāḥ svargaṃ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27293350 (0.0): dakṣiṇābhirmanuṣyadevānbrāhmaṇāñcuśruvuṣo 'nūcānāṃsta enamubhaye devāḥ / prītāḥ svargaṃ lokamabhivahanti | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27287144 (0.028): marīcipāstānevaitatprīṇāti ta enaṃ devāḥ prītāḥ svargaṃ lokamabhivahanti | ||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10686302 (0.0): (PB 21.4.2) prajāpater vā akṣy aśvat tat parāpatat tad aśvo 'bhavat tad / aśvasyāśvatvaṃ tad devā aśvamedhena pratyadadhur eṣa vāva prajāpatiṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135809 (0.046): yasmāttaccharīraṃ tadviyogādgatayaśorvīryaṃ sad aśvad aśvayat / tatastasmādaśvaḥ samabhavat / / tato 'śvanāmā prajāpatireva sākṣāditi stūyate / | |||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10686310 (1.192): aśvasyāśvatvaṃ tad devā aśvamedhena pratyadadhur eṣa vāva prajāpatiṃ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27298846 (0.063): hyupāṃśuḥ prāṇo hi prajāpatiḥ prajāpatiṃ hyevedaṃ sarvamanu / eṣa vai prajāpatiḥ | ya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā | |||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308501 (0.021): [K:upoṣyāgnīn] (samāropya (pramīyate sarvaṃ pāpmānaṃ (tarati / (taratibrahma.hatyām // | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311460 (0.021): Baudh3.10.7/ atha^apy (udāharanti / sarvaṃ pāpmānaṃ (tarati / (taratibrahmahatyāṃ yo^aśvamedhena (yajata iti // | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174558 (0.028): mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21266452 (0.030): smṛtitulyapramāṇatvāt / / ata eva 'sarva pāpmānaṃ tarati, tarati brahmahatyāṃ yo 'śvamedhena | Gautama-Dharmasutra (gautdh_u.htm.txt) 14323607 (0.031): GautAA_3,1.9 / GautSt_19.9: tarati sarvaṃ pāpmānaṃ tarati / brahmahatyāṃyo,aśvamedhena yajate | | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16067591 (0.036): iṣyata eva tu prāyaścittādinā tasya kṣayaḥ 'sarvaṃ pāpmānaṃ tarati' / 'tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainameva vada' ityādi | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5212157 (0.047): nainaṃ pāpmā tarati | / sarvaṃ pāpmānaṃ tarati | / nainaṃ pāpmā tapati | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1028157 (0.053): pāpmānaṃ tarati nainam pāpmā tarati sarvam pāpmānaṃ tapati nainam pāpmā | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4929605 (0.057): abhijayati. tarati mṛtyum, tarati brahmahatyāṃ yo 'śvamedhena yajate, ya u | ||||||||||||
Gautama-Dharmasutra (gautdh_u.htm.txt) 14323607 (0.028): GautAA_3,1.9 / GautSt_19.9: tarati sarvaṃ pāpmānaṃ tarati / brahmahatyāṃyo,aśvamedhena yajate | | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4929608 (0.029): abhijayati. tarati mṛtyum, tarati brahmahatyāṃ yo 'śvamedhena yajate, ya u | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10638204 (0.035): iṣṭasādhanatāvidhipakṣe 'pi ``tarati mṛtyuṃ tarati brahmahatyāṃ yo / 'śvamedhena yajate'' ityādyarthavāde vidhikalpanamiti cet / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21266454 (0.039): ata eva 'sarva pāpmānaṃ tarati, tarati brahmahatyāṃ yo 'śvamedhena | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311462 (0.044): (taratibrahmahatyāṃ yo^aśvamedhena (yajata iti // | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7372766 (0.045): | evaṃ hy āha --- tarati mṛtyuṃ | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16067593 (0.046): iṣyata eva tu prāyaścittādinā tasya kṣayaḥ 'sarvaṃ pāpmānaṃ tarati' / 'tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainameva vada' ityādi | Udayana: Nyayakusumanjali, Stavaka 5 (udnyku5u.htm.txt) 968289 (0.050): (taratimṛtyuṃ?) tarati brahmahatyāṃ yo 'śvamedhena yajate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557274 (0.051): nānyeṣām paśūnām tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23174561 (0.059): mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21039048 (0.061): mṛtyuṃ tarati brahmahatyāṃ yo 'śvamedhena / yajetaityarthavādeneṣṭasādhanatve buddhe 'pi vidhipratyayānumānācca /" | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557403 (0.062): pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate / tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam | |||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551651 (0.0): iṭasūne'psuyonirvā / aśvo'psujā vetasaḥ svayaivainaṃ yonyā samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557275 (1.192): nānyeṣām paśūnām tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām / paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686490 (0.035): avadyanty avadyanty aśvamedhasya dakṣiṇato 'nyeṣāṃ paśūnām avadyanty / uttarato 'śvamedhasya plakṣaśākhāsv anyeṣāṃ paśūnām avadyanti | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4931369 (0.052): apsuyonir vā aśvaḥ, apsujo vetasa iti{*1/471*} apsuyonir aśvaḥ kartavya | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553353 (0.0): kriyate kiṃ vā na yatsaṃkṛtyacāvākasāma bhavatyaśvasyaiva sarvatvāya / sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686333 (0.036): (PB 21.4.4) saraghā vā aśvasya sakthy āvṛhat tad devāś catuṣṭomena / pratyadadhur yac catuṣṭomo bhavaty aśvasya sarvatvāya | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553363 (0.0): kriyate kiṃ vā na yatsaṃkṛtyacāvākasāma bhavatyaśvasyaiva sarvatvāya / sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557312 (0.0): sthitirukthyo yajñastenāntarikṣalokamṛdhnoti sarvastomo'tirātra / uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16740598 (0.035): ŚŚS_16.8.22: sarvam.vai.sarva.stomo.atirātraḥ / / ŚŚS_16.8.23: sarvam.aśva.medhaḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559074 (0.060): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.0): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (5.960): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (5.960): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554445 (5.960): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554460 (5.960): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (5.960): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (5.960): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559078 (0.007): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554716 (0.007): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554740 (0.007): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558149 (0.024): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558348 (0.030): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558749 (0.030): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | Pancavimsabrahmana (pncvbr1u.htm.txt) 10685010 (0.037): (PB 20.11.11) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686453 (0.037): (PB 21.4.12) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai | Pancavimsabrahmana (pncvbr1u.htm.txt) 10688393 (0.056): (PB 22.8.5) sarvastomātirātro bhavati sarvasyāptyai sarvasya jityai sarvam | ||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558149 (0.032): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (0.064): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550516 (0.033): ṣaṭ sampadyante ṣaḍṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553277 (0.0): paramatāṃ gamayati / śakvaryaḥ pṛṣṭham bhavanti anyadanyaccando'nye'nye hi stomāḥ kriyante | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553284 (0.0): yacakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553284 (0.041): yacakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552026 (0.0): ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo / aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552962 (0.053): rajatā ūrdhvā hariṇyastābhirevainaṃ kalpayanti tiraścībhiṣcordhvābhiśca / bahurūpā / bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552034 (0.0): aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552969 (0.047): rajatā ūrdhvā hariṇyastābhirevainaṃ kalpayanti tiraścībhiṣcordhvābhiśca / bahurūpā / bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18951089 (0.062): (AVŚ_9,7.26a) upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552384 (0.057): ṣaḍbhiścaturbhiredaganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553173 (0.0): pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati / śakvaryaḥ pṛṣṭham bhavanti anyadanyaccando'nye'nye vā atra paśava | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553186 (0.0): uteva grāmyā utevāraṇyā yacakvaryaḥ pṛṣṭham bhavantyaśvasyaiva / sarvatvāyānye | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686423 (0.047): vā etaṃ samāpnuvanti yan mahānāmnyaḥ pṛṣṭhaṃ bhavanty aśvasya sarvatvāya | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556175 (0.0): sarvasyāvaruddhyai / ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so'śvamedhaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556179 (0.0): ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so'śvamedhaḥ / svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati tasmādekaviṃśam | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549847 (0.0): devebhya iti devebhya evainaṃ svagā karoti prajāpataya iti prājāpatyo'śvaḥ / svayaivainaṃ devatayā samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552182 (0.010): āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti / prājāpatyo'śvaḥ / svayaivainaṃ devatayā samardhayanti lājī3ñcācī3nyavye gavya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551502 (0.041): kuryājjāmadagnībhirevāprīṇīyātprajāpatirvai jamadagniḥ so'śvamedhaḥ / svayaivainaṃ / devatayā samardhayati tasmājjāmadagnībhirevāprīṇīyāt | Maitrayani-Samhita (maitrs_au.htm.txt) 9969299 (0.058): anyābhir devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayati, asvaśakena dhūpayati vṛṣā hy aśvo | Maitrayani-Samhita (maitrs_pu.htm.txt) 3542869 (0.058): devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti / svayaivainaṃ devatayā samardhayaty asvaśakena dhūpayati vṛṣā hy aśvo | ||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10686445 (0.025): aśvo dhṛto yat pārthuraśmaṃ brahmasāma bhavaty aśvasyaiva yatyai | Maitrayani-Samhita (maitrs_au.htm.txt) 9942893 (0.037): deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti paruṣiparuṣi / juhoti, utsannayajño vā eṣa ko ha tad veda yad etasya kriyate yan na | Maitrayani-Samhita (maitrs_au.htm.txt) 9972560 (0.037): ya evaṃ veda //MS_3,2.8// / utsannayajño vā eṣa yad agniś cityaḥ ko ha tad veda yad etasya kriyate yan | Maitrayani-Samhita (maitrs_pu.htm.txt) 3546113 (0.037): nārttim ārchati ya evaṃ veda //MS_3,2.8// / utsannayajño vā eṣa yad agniś cityaḥ ko ha tad veda yad etasya kriyate yan | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554276 (0.043): kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yadaśvamedha iti / tadvai vasanta evābhyārabheta vasanto vai brahmaṇasyarturya u vai kaśca | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10041320 (0.051): paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kLptaḥ | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1686966 (0.053): atha prastare nihnuvate | uttarataupacāro vai yajño / 'thaitaddakṣiṇevānvityāpyāyayantyagnirvai yajñastadyajñam pṛṣṭhataḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551110 (0.053): prajāpatimabruvanneṣa vai yajño yadaśvamedho'pi no'trāstu bhaga iti tebhya | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28068996 (0.055): taṇḍulo vā piṣṭaṃ vā skandāttadyajñe yajñaḥ pratitiṣṭhāditi / tasmādadhyavahananamadhipeṣaṇam bhavati / atha kṛṣṇājinamādatte | śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3516515 (0.056): yajñaṃ prasuva yajñapatiṃ bhagāyeti paruṣiparuṣi juhoty utsannayajño vā / eṣa ko ha tad veda yad etasya kriyate yan na sarvatvāyaiva prasavāya | Maitrayani-Samhita (maitrs_au.htm.txt) 9942979 (0.061): prajāpatir vai saptadaśaḥ prajāpatim evāpnoti, utsannayajño vā eṣa / saṃvatsarād vā adhy utsannayajño 'varudhyate saṃvatsarād evainam adhy | ||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553125 (0.0): stomena pratyadadhuryaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya / sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10663443 (0.042): (PB 8.9.5) aṅgirasaḥ svargaṃl lokaṃ yato rakṣāṃsy anvasacanta tāny etena / harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai | Badarayana: Brahmasutra, Adhyaya 1 (brsgor1u.htm.txt) 10494547 (0.044): ṛtksāmageṣṇatvamityarthaḥ / / sarvagānageyatvaṃ liṅgāntaramāha tadya iti / | Badarayana: Brahmasutra, Adhyaya 1 (brssgo1u.htm.txt) 13294120 (0.044): ṛtksāmageṣṇatvamityarthaḥ / / sarvagānageyatvaṃ liṅgāntaramāha tadya iti / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686444 (0.058): aśvo dhṛto yat pārthuraśmaṃ brahmasāma bhavaty aśvasyaiva yatyai | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8662163 (0.061): KB_5.9.24: atha.yad.udañcaḥ.paretya.tryambakaiś.caranti / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686333 (0.063): pratyadadhur yac catuṣṭomo bhavaty aśvasya sarvatvāya / (PB 21.4.5) yat tisro 'nuṣṭubhaś catasro gāyatrīḥ karoti tasmāt tribhis | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553135 (0.0): stomena pratyadadhuryaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya / sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557312 (0.0): sthitirukthyo yajñastenāntarikṣalokamṛdhnoti sarvastomo'tirātra / uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16740598 (0.035): ŚŚS_16.8.22: sarvam.vai.sarva.stomo.atirātraḥ / / ŚŚS_16.8.23: sarvam.aśva.medhaḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559074 (0.060): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (0.0): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (5.960): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (5.960): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (5.960): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554460 (5.960): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (5.960): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (5.960): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559078 (0.007): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.007): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.007): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.024): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.030): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.030): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | Pancavimsabrahmana (pncvbr1u.htm.txt) 10685010 (0.037): (PB 20.11.11) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686453 (0.037): (PB 21.4.12) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai | Pancavimsabrahmana (pncvbr1u.htm.txt) 10688393 (0.056): (PB 22.8.5) sarvastomātirātro bhavati sarvasyāptyai sarvasya jityai sarvam | ||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553435 (0.0): yāyāttādṛktadityekaviṃśa / evāgnirbhavatyekaviṃśa stoma ekaviṃśatiryūpāstadyathā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553460 (0.0): rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa stoma ekaviṃśatiryūpā etāni vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553482 (0.019): tisraḥ kakudo veda kakuddha rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa / stoma | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10731778 (0.061): dharuṇa ekaviṃśa iti | ya evaikaviṃśa stomastaṃ tadupadadhāti tadyattamāha | |||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10657754 (0.032): āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃv | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553424 (0.0): tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā | Maitrayani-Samhita (maitrs_au.htm.txt) 9973681 (0.015): apratiṣṭhitam iva hy antarikṣam, pratiṣṭhityai dvādaśopadadhāti dvādaśa / māsāḥ saṃvatsaraḥ saṃvatsaro vā agnir vaiśvānaras, eṣā vā agneḥ priyā | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22508432 (0.022): tā vā etāḥ ṣaḍiṣṭakācitayaḥ ṣaṭ purīṣacitayastaddvādaśa dvādaśa māsāḥ / saṃvatsaraḥ / saṃvatsaro'gniryāvānagniryāvatyasya mātrā tāvataiva | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23905524 (0.022): dvābhyāmāpyāyayati taddvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvattadbhavati | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26459640 (0.023): āśuḥ śiśāno vṛṣabho na bhīma iti | aindryo 'bhirūpā dvādaśa bhavanti / dvādaśa māsāḥ / saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12066931 (0.030): atha yaddvādaśakapālo bhavati | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro | Maitrayani-Samhita (maitrs_pu.htm.txt) 3547225 (0.031): pratiṣṭhityai dvādaśopadadhāti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vā / agnir vaiśvānara eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ priyāyāṃ vā etat | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22296021 (0.033): siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ / saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvattadbhavati | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23903110 (0.033): dvādaśa sītāstūṣṇīṃ kṛṣati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadannaṃ dadhāti | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23903850 (0.034): dvādaśabhirṛgbhiḥ kṛṣṭe vapati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadannaṃ dadhāti | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23903955 (0.034): dvādaśabhirṛgbhiḥ kṛṣṭe vapati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivainametadbhiṣajyati | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26462194 (0.035): dvādaśa kalpānjuhoti | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetatkLptānprāṇāndadhāti | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288325 (0.035): dvādaśāpriyaḥ | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23903613 (0.035): dvādaśodacamasānkṛṣṭe ninayati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadvṛṣṭiṃ dadhāti | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23903700 (0.035): dvādaśodacamasānkṛṣṭe ninayati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadapo dadhāti | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26461858 (0.035): dvādaśasu kalpayati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇātyatho | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549760 (0.038): dvādaśāratnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10731834 (0.060): pratūrtiraṣṭādaśastasya dvādaśa māsāḥ pañca 'rtavaḥ saṃvatsara eva | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10732277 (0.062): yadvevāṣṭādaśa | aṣṭādaśo vai saṃvatsaro dvādaśa māsāḥ pañca 'rtavaḥ | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22297061 (0.064): tāstrayodaśa sampadyante | trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro / 'gniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549763 (0.0): dvādaśāratnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28071592 (0.034): taddvādaśa kṛtvo / dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10032935 (0.034): dvādaśa dadyāt | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12066929 (0.045): atha yaddvādaśakapālo bhavati | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro | Maitrayani-Samhita (maitrs_au.htm.txt) 10011044 (0.047): dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro yajñas, yajñaḥ prajāpatiḥ prājāpatyaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3500773 (0.047): darśaś ca pūrṇamāsaś ca // iti darśapūrṇamāsā eva tad dvādaśa dvādaśa / māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe prajāpatiḥ prāyacchaj jayān | Maitrayani-Samhita (maitrs_pu.htm.txt) 3562969 (0.047): dvādaśakapālo bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram anu paśavaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3559505 (0.052): samuddharṣayitvā jyotiṣmatīḥ kṛtvāthāgniṣṭomena stuvate saṃvatsaro vā / agniṣṭomo dvādaśa māsāḥ saṃvatsaro yat prācīr āhutayo hūyante pratyañco | Gopathabrahmana (gopbra_u.htm.txt) 5072932 (0.052): (GBr_2,1.1dd) dvādaśa ha vai māsāḥ saṃvatsaraḥ / (GBr_2,1.1ee) saṃvatsaram eva tena prīṇāti_ | Sankhayana-Aranyaka (sankharu.htm.txt) 6848495 (0.052): tasya viśoviśo vo atithim iti dvādaśarcam ājyam | dvādaśa vai māsāḥ / saṃvatsaraḥ saṃvatsarasyaivāptyai | tasmin vai dve chandasī bhavato | Maitrayani-Samhita (maitrs_pu.htm.txt) 3584427 (0.053): dhruva āpyāyayitavyo dvādaśe stotre 'vanayati // / dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro yajño yajñaḥ prajāpatiḥ prājāpatyaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 9986012 (0.053): samuddharṣayitvā jyotiṣmatīḥ kṛtvāthāgniṣṭomena stuvate saṃvatsaro vā / agniṣṭomas, dvādaśa māsāḥ saṃvatsaras, yat prācīr āhutayo hūyante | Maitrayani-Samhita (maitrs_pu.htm.txt) 3554177 (0.053): 'śithiratvāya saptadaśa sāmidhenīḥ kāryāḥ pañca ṛtavo dvādaśa māsā eṣa / saṃvatsaraḥ saṃvatsarād evādhi yajñamukhaṃ pratanute tad āhuḥ pañcadaśa | Maitrayani-Samhita (maitrs_au.htm.txt) 10006364 (0.055): ubhayīr dvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva prayuṅkte, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579769 (0.055): ubhayīr dvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva prayuṅkte | ||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553398 (0.0): dvādaśa evāgniḥ syāt ekādaśa yūpā yaddvādaśo'gnirbhavati dvādaśa māsāḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553373 (0.0): ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553459 (0.0): rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa stoma ekaviṃśatiryūpā etāni vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553481 (0.023): tisraḥ kakudo veda kakuddha rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa / stoma | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553374 (0.0): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553435 (0.0): yāyāttādṛktadityekaviṃśa / evāgnirbhavatyekaviṃśa stoma ekaviṃśatiryūpāstadyathā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553483 (1.192): tisraḥ kakudo veda kakuddha rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553458 (1.192): rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa stoma ekaviṃśatiryūpā etāni vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553372 (0.019): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553434 (0.023): yāyāttādṛktadityekaviṃśa / evāgnirbhavatyekaviṃśa stoma ekaviṃśatiryūpāstadyathā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553460 (0.019): rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa stoma ekaviṃśatiryūpā etāni vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553373 (0.023): ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553434 (0.023): evāgnirbhavatyekaviṃśa stoma ekaviṃśatiryūpāstadyathā | ||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3562545 (0.057): ahiṃsāyai sarvābhyo vai devatābhyaḥ paśur ālabhyate yad āha rakṣasāṃ bhāgo | ||||||||||||||||||||
Sankhayana-Aranyaka (sankharu.htm.txt) 6851174 (0.062): juhoti | ete anante amṛte āhutī jāgracca svapaṃśca saṃtataṃ juhoti | atha / yā anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti | tad dha smaitat | ||||||||||||||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1013990 (0.045): atho vaikaṅkatī prajāpatiryām prathamāmāhutimajuhotsa hutvā yatra nyamṛṣṭa / tato | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22290055 (0.048): sa / etāmaṣṭāgṛhītāmāhutimajuhottāṃ / hutvemāmaṣṭhadhāvihitāmaṣāḍhāmapaśyatpuraiva sṛṣṭāṃ satīm | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553853 (0.053): tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai / jumbakaḥ | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1691297 (0.062): athāptave dvitīyāmāhutiṃ juhoti | juṣāṇo apturājyasya vetu svāhetyeṣa u | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1691333 (0.062): bhīṣā tasmādaptave dvitīyāmāhutiṃ juhoti / udyacantīdhmam | upayacantyupayamanīrathāhāgnaye prahriyamāṇāyānubrūhi | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22296664 (0.063): atha vaikaṅkatīmādadhāti | prajāpatiryām prathāmāhutimajuhotsa hutvā yatra | Kausikasutra (kaussu_u.htm.txt) 5713465 (0.064): sviṣṭakṛte svāhā> ity uttarapūrvārdhe_avayutaṃ hutvā sarvaprāyaścittīyān / homān_juhoti | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1769198 (0.064): 19.47.6) agnaye sviṣṭakṛte svāhā ityuttarapūrvārdhe'vayutaṃ hutvā / sarvaprāyaścittīyān homāñjuhoti || KauśS_1,5.12 ||] | |||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9932652 (0.054): tat sāyaṃ jyotiṣā reto madhyato hitaṃ // prātaḥ prajanayām akar devāś ca / vā asurāś ca saṃyattā āsan, athendro 'gnim ādhatta te devā abibhayus, ada | Maitrayani-Samhita (maitrs_pu.htm.txt) 3506326 (0.054): tat sāyaṃ jyotiṣā reto madhyato hitaṃ // prātaḥ prajanayām akar devāś ca / vā asurāś ca saṃyattā āsann athendro 'gnim ādhatta te devā abibhayur ada | Maitrayani-Samhita (maitrs_au.htm.txt) 9998959 (0.059): jāyate, atho mṛdhratara eva bhavati devāś ca vā asurāś ca saṃyattā āsan, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3572399 (0.059): eva bhavati devāś ca vā asurāś ca saṃyattā āsan sa indra etam avakāśam | |||||||||||||||||
Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4138307 (0.037): bhavaty ātmanā, parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda || | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1019113 (0.037): devā abhavanparāsurā bhavatyātmanā parāsya dviṣanbhrātṛvyo bhavati ya evam | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733337 (0.037): abhavanparāsurā bhavatyātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26465610 (0.037): bhavatyātmanā / parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda | Maitrayani-Samhita (maitrs_pu.htm.txt) 3563805 (0.039): abhavan parāsurās tad ya evaṃ vedāyatanavān bhavati bhavaty ātmanā parāsya / bhrātṛvyo bhavati tasmād anusavanaṃ puroḍāśā nirupyāḥ savanānāṃ dhṛtyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553594 (0.060): aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛtpaśū> | |||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553615 (1.192): sviṣṭakṛtprajā eva / rudrādantardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553617 (0.051): rudrādantardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553573 (0.060): gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1691295 (0.060): spṛṇute / athāptave dvitīyāmāhutiṃ juhoti | juṣāṇo apturājyasya vetu svāhetyeṣa u | ||||||||||||||||||
Kesava: Kausikapaddhati (keskaupu.htm.txt) 1779736 (0.055): 'ayaṃ te yoniḥ', 'ā no bhara' iti dvābhyāṃ sūktābhyāṃ saha piṭakena / tṛtīyāmāhutiṃ juhoti | tata udakānte śāpeṭaṃ nikhanet | apāṃ | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1691331 (0.063): bhīṣā tasmādaptave dvitīyāmāhutiṃ juhoti / udyacantīdhmam | upayacantyupayamanīrathāhāgnaye prahriyamāṇāyānubrūhi | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1691295 (0.063): spṛṇute / athāptave dvitīyāmāhutiṃ juhoti | juṣāṇo apturājyasya vetu svāhetyeṣa u | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553587 (1.192): sviṣṭakṛtpaśūneva rudrādantardadhāti tasmādyatraiṣāśvamedha āhutirhūyate | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16478972 (0.063): sākṣān mṛtyur ivāparaḥ HV_App.I,31.476b / sākṣān mṛtyur ivāparaḥ HV_App.I,31.1770b | ||||||||||||||||||||
Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2071353 (0.052): ātmaiva brahmetyetāṃ tu durāśāmapākariṣyāmaḥ / / yadvā sakalatantrārthopodghātaḥ prayojanaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551142 (0.0): ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhātyājyena / juhotyetadvai / devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558569 (0.0): ājyena juhoti tejo vā ājyam tejasaivāsmiṃstattejo dadhātyājyena / juhotyetadvai / devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati ta enaṃ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28073109 (0.037): sa gṛhṇāti | dhāṃ nāmāsi priyaṃ devānāmityetadvai devānām priyatamaṃ dhāma / yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānāmityanādhṛṣṭaṃ | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551144 (0.0): devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558571 (0.0): devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati ta enaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553789 (0.062): tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam / puruṣo dvipadā yadaśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa | ||||||||||||||||||
Gopathabrahmana (gopbra_u.htm.txt) 5069522 (0.053): (GBr_1,4.24ss) dvipād vai puruṣaḥ_ / (GBr_1,4.24tt) dvipratiṣṭhaḥ puruṣaḥ | ||||||||||||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10672203 (0.055): (PB 13.9.8) iṣovṛdhīyaṃ bhavati / (PB 13.9.9) paśavo vā iṣovṛdhīyaṃ paśūnām avarudhyā iṣe vai pañcamam ahar | Pancavimsabrahmana (pncvbr1u.htm.txt) 10675527 (0.055): (PB 15.3.9) hariśrīnidhanaṃ bhavati / (PB 15.3.10) paśavo vai hariśriyaḥ paśūnām avarudhyai śriyaṃ ca haraś | Pancavimsabrahmana (pncvbr1u.htm.txt) 10670960 (0.055): (PB 13.3.6) yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avarudhyai | Pancavimsabrahmana (pncvbr1u.htm.txt) 10674917 (0.055): (PB 14.11.31) rayiṣṭhaṃ bhavati / (PB 14.11.32) paśavo vai rayiṣṭhaṃ paśūnām avarudhyai | Pancavimsabrahmana (pncvbr1u.htm.txt) 10676273 (0.055): (PB 15.5.33) śrudhyaṃ bhavati / (PB 15.5.34) paśavo vai śrudhyaṃ paśūnām avarudhyai | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18941675 (0.062): (AVŚ_7,66.1c) yad aśravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān | |||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553765 (0.062): aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā | ||||||||||||||||||||
SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10034635 (0.057): vibhrājamāna udeti śaśvaddha vai nodiyādyadasminnetāmāhutiṃ na / juhuyāttasmādvā / etāmāhutiṃ juhoti / sa yathāhistvaco nirmucyeta | evaṃ rātreḥ pāpmanā nirmucyate yathā ha vā | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10032426 (0.060): yadasminnetāmāhutiṃ na juhuyāttasmādvā etāmāhutiṃ juhoti / tāṃ vai pūrṇāṃ juhoti | sarvaṃ vai pūrṇaṃ sarveṇaivainametacamayati | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553529 (0.053): samardhayatyaraṇye'nūcyānhutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti | ||||||||||||||||||||
Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18923524 (0.053): (AVŚ_4,16.8a) yaḥ samābhyo varuṇo yo vyābhyo yaḥ saṃdeśyo varuṇo yo | Garuda-Purana (garup1_u.htm.txt) 6787952 (0.056): oṃ āpo nauṣadhi hiṃsārdhamno rājastato varuṇo nomuñcā yadāharaghnyā iti / varuṇeti śapārmahe tato varuṇa no muñca / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10663141 (0.057): (PB 8.8.6) sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti / varuṇas taṃv varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553936 (0.051): saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnotyupanāmuka enaṃ / yajño / bhavati na pāpīyānbhavati | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27299270 (0.061): taddha smaitadāruṇirāha | kiṃ sa yajeta yo yajñasya vyṛddhyā / pāpīyānmanyeta | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553937 (0.008): saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnotyupanāmuka enaṃ / yajño / bhavati na pāpīyānbhavati | ||||||||||||||||||||
Sankhayana-Aranyaka (sankharu.htm.txt) 6855822 (0.0): atha khalv iyaṃ daivī vīṇā bhavati tadanukṛtir asau mānuṣī bhavati | tad / yatheyaṃ śastravatī tardmavatī bhavaty evam evāsau śastravatī tardmavatī | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28231561 (0.001): kāryaviśeṣaṇam/ arhateti/ bhavatīti śeṣaḥ/ na bhavatītyanvayaḥ/ kuta | Vimalakirtinirdesa (vimkn_u.htm.txt) 9769884 (0.001): evaṃ bhavaty utpadyāmaha iti / na nirudhyamānānām evaṃ bhavati / nirudhyāmaha iti / | Bodhisattvabhumi (bsa034_u.htm.txt) 24861200 (0.001): drogdhā bhavati / upāttasya parata ṛṇasya na visaṃvādayitā bhavati / / dāyādasya ca na parivañcayitā bhavati / ratnaṃ vā ratnasammatamupādāya | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7425937 (0.001): ātmanepadeṣu parato hano luṅy anyatarasyāṃ vadha ity ayamādeśo bhavati / / āvadhiṣṭa, āvadhiṣātām, āvadhiṣata / / na ca bhavati / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541758 (0.001): tatra..dharmasya..dharmiṇi..vartamānasya..+..eva..+..adhvan-sv..atītānāgatavartamāna7P..bhāvānyathātvam..bhavati..na..tu..dravyānyathātvam. | Samadhirajasutra (bsu034_u.htm.txt) 28043723 (0.001): sthāmenupeto bhavati anopameyo sa balenupeto bhavati nityakālam / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7596803 (0.002): ṣakārāt padantād uttarasya nakārasya ṇakārādeśo na bhavati / / niṣpānam / / duṣpānam / / sarpiṣpānam / / yajuṣpānam / | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 26025953 (0.002): sṛji dṛśi ity etayoḥ thali vibhāṣā iḍāgamo na bhavati / / sasṛaṣṭha, sasarjitha / / dadraṣṭha, dadarśitha // | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7476280 (0.002): parimukhāder anyatra na bhavati, aupakūlam / / parimukha / / parihanu / / paryoṣṭha / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7560207 (0.002): bhave ādikarmaṇi ca ādito dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo na bhavati / / minnamanena, meditamanena praminnaḥ, prameditaḥ / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5329073 (0.002): ākhyātaḥ iti niṣṭhānatvam na bhavati . ruvidhiḥ puṅkhyāne . puṅkhyānam iti | Prasastapada: Padarthadharmasamgraha (commentary on Kanada's (paddhs_u.htm.txt) 5910672 (0.002): samyogaḥ.samyuktapratyayanimittam./.sa.ca.dravyaguṇakarmahetuḥ./.dravyārambhe.nirapekṣas.tathā.bhavatīti.sāpekṣebhyo.nirapekṣebhyaś.ceti.vacanāt./.guṇakarmārambhe.tu.sāpekṣaḥ.samyuktasamavāyād.agner.vaiśeṣikam.iti.vacanāt./ | Kasyapaparivartasutra (bsu020_u.htm.txt) 23694002 (0.002): prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya / na saṃsāre | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25338655 (0.002): nanūpekṣāphalamapi pramāṇaṃ bhavatyeva, ata āha na ceti / / na na' kaparamāṇūnāṃ rūpaṃ sthūle vartamānānāṃ tantūnāmiva paṭe pratyakṣaṃ | Yaska: Nirukta (niruktau.htm.txt) 9521262 (0.002): ṛjīsī.somo.yat.somasya.pūyamānasya.atiricyate.tad.ṛjīsam.apārjitam.bhavati.tena.ṛjīsī.somas/ | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7562921 (0.003): kr̥tyapi hi parsamipadaluki ca pratiṣedho bhavati, cikl̥psitā, cikl̥psa / tvam iti // | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 25895488 (0.003): kanvacikīrṣā pāpacikīrṣā, tasyāmetebhyaḥ kyaṅ pratyayo bhavati / / strāyate / / kaṣtāyate / / kakṣāyate / / kṛcchrāyate / / gahanāyate / | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7561783 (0.003): vr̥̄taḥ sani vā iḍāgamo bhavati / / vuvūrṣate, vivariṣate, vivarīṣate / / prāvuvūrṣati, prāvivariṣati, prāvivarīṣati / | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28076537 (0.007): manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyāṅkṛtānukaro / 'nuvartmā / bhavatīti / sā ha vākparoktā visiṣmiye | tasyai garbhaḥ papāta sā ha | |
SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072312 (0.018): tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇā | dvādaśa vai māsāḥ / saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072387 (0.018): saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072332 (0.019): saṃvatsarasyārdhamāsāḥ / saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27286899 (0.029): paśūnhaivāvarunddhe pañca vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ / prajāpatiryajñaḥ sa yāvāneva yajño yāvatyasya mātrā | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27286872 (0.037): saṃvatsarasyārdhamāsāḥ / saṃvatsaraḥ prajāpatiḥ prajāpatiryajñaḥ sa yāvāneva yajño yāvatyasya mātrā | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27298822 (0.041): pañca vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajño yadyu | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12064549 (0.041): ṣaṭkL!ptīrvācayati ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ / prajāpatiryajñastadyaivāsya kL!ptiryā sampattāmevaitadujjayati | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12064500 (0.043): svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ / prajāpatiḥ / prajāpatiryajñastadyaivāsyāptiryā sampattāmevaitadujjayati tāmātmankurute | Maitrayani-Samhita (maitrs_pu.htm.txt) 3584429 (0.046): dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro yajño yajñaḥ prajāpatiḥ prājāpatyaḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 10011046 (0.046): dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro yajñas, yajñaḥ prajāpatiḥ prājāpatyaḥ | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1018419 (0.046): samvatsaraḥ / prajāpatiḥ prajāpatiryajñastatprajāpatimevaitadyajñam bhiṣajyati | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1681264 (0.047): tāmastamite vācaṃ visṛjate | saṃvatsaro vai prajāpatiḥ prajāpatiryajño | Maitrayani-Samhita (maitrs_pu.htm.txt) 3512911 (0.052): asṛṣṭā anyā atha prajāpatir akāmayata prajāḥ sṛjeyeti saṃvatsaro vai yajño / yajñaḥ prajāpatiḥ sa ete mithune payasī ātmann adhattodhanyaṃ ca vahyaṃ | Maitrayani-Samhita (maitrs_au.htm.txt) 9939265 (0.057): asṛṣṭā anyās, atha prajāpatir akāmayata prajāḥ sṛjeyeti saṃvatsaro vai / yajñas, yajñaḥ prajāpatiḥ sa ete mithune payasī ātmann adhattodhanyaṃ ca | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28071570 (0.059): ṣaḍvā ṛtavaḥ / saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12066905 (0.060): sa yadvaiśvānaro bhavati | saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ / prajāpatiḥ / prajāpatireva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti | |||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553892 (0.008): tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ / yajñaḥ / syātpāpīyāṃstu syādyātayāmāni vā etadījānasya candāṃsi bhavanti tāni | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554006 (0.055): eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553994 (0.056): eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554046 (0.057): eṣa vai kLptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kLptam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554055 (0.062): eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554006 (0.054): eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554056 (0.054): eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554046 (0.055): eṣa vai kLptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kLptam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553994 (0.056): eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554013 (0.064): eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554044 (1.192): eṣa vai kLptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kLptam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554056 (0.058): eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553994 (0.059): eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554046 (0.054): eṣa vai kLptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kLptam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554056 (0.059): eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553955 (0.056): eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553945 (0.056): eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553965 (0.059): eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554013 (0.064): eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553955 (0.054): eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553945 (0.055): eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554046 (0.057): eṣa vai kLptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kLptam | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553992 (0.064): eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553953 (0.064): eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553968 (0.0): eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553986 (0.054): eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva / vyāvṛttam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553957 (0.055): eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554007 (0.057): eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553947 (0.057): eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10032045 (0.062): taṃ vai tathaiva hareyuḥ | yathainameṣa pratyaṅṅupācaredeṣa vai yajño / yadagniḥ | Gopathabrahmana (gopbra_u.htm.txt) 5076647 (0.062): (GBr_2,2.6hh) apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553957 (0.054): eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553967 (0.058): eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553986 (0.059): eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553945 (0.062): eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam | |||||||||||||||||
SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072068 (0.042): atha pauṣṇaṃ caruṃ nirvapati | paśavo vai pūṣā paśubhireva tadvaruṇo | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067338 (0.062): atha śvo bhūte | bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā / vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549709 (0.062): hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstadreto dadhāti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554122 (0.063): atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapetsūryo vai prajānāṃ | |||||||||||||||||
Atharvavedaprayascittani (avpray_u.htm.txt) 26444653 (0.046): (AVPr_2.8:90/4-5) so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ / nirvaped ekakapālaṃ saptakapālaṃ navakapālaṃ | | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28080436 (0.047): dvādaśakapālam puroḍāśaṃ tasmādaindrāgno dvādaśakapālaṃ puroḍāśo bhavati | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7838534 (0.056): vṛtraghna ekādaśakapālamagnaye vaiśvānarāya dvādaśakapālam puroḍāśam / sa yadagnaye pathikṛte nirvapati agnirvai pathaḥ kartā sa yasmādevādo | ||||||||||||||||||
Atharvavedaprayascittani (avpray_u.htm.txt) 26444653 (0.055): (AVPr_2.8:90/4-5) so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ / nirvaped ekakapālaṃ saptakapālaṃ navakapālaṃ | | Maitrayani-Samhita (maitrs_pu.htm.txt) 3500590 (0.061): vaiśvānarāya dvādaśakapālaṃ nirvaped ayaṃ vā agnir vaiśvānara imām eva / bhāgadheyenopāsarat svargasya lokasyānantarhityay atha yasyāhutir | Maitrayani-Samhita (maitrs_au.htm.txt) 9926899 (0.062): vaiśvānarāya dvādaśakapālaṃ nirvapet, ayaṃ vā agnir vaiśvānaras, imām eva / bhāgadheyenopāsarat svargasya lokasyānantarhityai, atha yasyāhutir | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1679077 (0.063): apaḥ praṇīya | āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapatyagnirvai | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554084 (0.063): atha yadi srāmo vindet pauṣṇaṃ carumanunirvapetpūṣā vai paśūnāmīṣṭe sa | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9936576 (0.039): samardhayati, agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ / caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugachet tamo vā etasya yajñaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3510244 (0.039): samardhayaty agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ / caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugachet tamo vā etasya yajñaṃ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072124 (0.040): atha vāruṇaṃ yavamayaṃ caruṃ nirvapati | sa yenaivaujasemāḥ prajā varuṇo | Maitrayani-Samhita (maitrs_au.htm.txt) 9944355 (0.042): dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayam carum āmayāvinaṃ yājayet, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3517975 (0.042): prayachaty agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayam / carum āmayāvinaṃ yājayed varuṇagṛhīto vā eṣa ya āmayāvī varuṇād evainaṃ | Atharvavedaprayascittani (avpray_u.htm.txt) 26447487 (0.046): (AVPr_5.1:121/4-5) vāruṇaṃ yavamayaṃ caruṃ nirvaped | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067155 (0.051): atha śvo bhūte | sūtasya gṛhānparetya vāruṇaṃ yavamayaṃ caruṃ nirvapati / savo vai | Maitrayani-Samhita (maitrs_au.htm.txt) 9944387 (0.054): enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati vāruṇaṃ caruṃ nirvaped / yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam, bhūtikāmaṃ yājayet, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3518007 (0.054): varuṇo gṛhṇāti tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati / vāruṇaṃ caruṃ nirvaped yavamayam iyantam agnaye vaiśvānarāya | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12068063 (0.054): atha varuṇāya dharmapataye | vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12073857 (0.060): athaitāni havīṃṣi nirvapati | sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā / puroḍāśaṃ / vāruṇaṃ yavamayaṃ carumaindramekādaśakapālam puroḍāśam | Maitrayani-Samhita (maitrs_au.htm.txt) 9949330 (0.064): nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam | Maitrayani-Samhita (maitrs_pu.htm.txt) 3522942 (0.064): saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam | ||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550684 (0.061): yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderanyajño'sya vicidyeta | ||||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16739589 (0.0): tasmād.yo.rājā.vijitī.syād.apy.ayajamāna.ākhyāpayeta.eva.etat.śaunahśepam.ākhyānam.|.na.hy.asminn.alpam.cana.enaḥ.pariśiṣyate.|.sahasram.ākhyātre.śatam.pratigaritra.ete.caiva.āsane.|.putra.kāmā.ha.apy.ākhyāpayante.|.labhante.ha.putrān.labhante.ha.putrān / prajāpatir.akāmayata.|.sarvān.kāmān.āpnuyām.sarvā.vyax[īr.vyaśnuvīya.iti.|.sa.etam.trirātram.yajña.kratum.apaśyad.aśvamedham.|.tam.āharat | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550702 (1.192): pāpīyānbhavatyathānyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ / prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyatsa tapo'tapyata tasya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554253 (0.052): sarvānkāmānāpnotsarvā vyaṣṭīrvyāśnuta sarvānha vai kāmānāpnoti sarvā | Asvalayana-Srautasutra (asvss_u.htm.txt) 8429482 (0.061): AsvSS_10.6/1: / sarvān.kāmān.āpsyant.sarvā.vijitīr.vijigīṣamāṇaḥ.sarvā.vyuṣṭīr.vyaśiṣyann.aśvamedhena.yajeta./ | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558001 (0.0): syāmiti sa etam puruṣamedham pañcarātram / yajñakratumapaśyattamāharattenāyajata teneṣṭvātyatiṣṭhatsarvāṇi bhūtānīdaṃ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739600 (0.0): prajāpatir.akāmayata.|.sarvān.kāmān.āpnuyām.sarvā.vyax[īr.vyaśnuvīya.iti.|.sa.etam.trirātram.yajña.kratum.apaśyad.aśvamedham.|.tam.āharat | Sankhayana-Srautasutra (sankhssu.htm.txt) 16734346 (0.047): indro.ha.āyuṣ.kāmas.tapas.tepe.|.sa.tapas.taptvā.etam.yajña.kratum.apaśyat.sautrāmaṇam.|.tam.āharat.|.tena.ayajata.|.tena.iṣṭvā.dīrgha.āyutvam.agacchat | Sankhayana-Srautasutra (sankhssu.htm.txt) 16733952 (0.051): prajāpatir.ha.prajāti.kāmas.tapas.taptvā.etam.yajña.kratum.apaśyad.vaiśvadevam.|.tam.āharat.|.tena.ayajata.|.tena.iṣṭvā.prājāyata.|.tena.prajāti.kāmo.yajeta | Sankhayana-Srautasutra (sankhssu.htm.txt) 16734084 (0.052): tata.etam.prajāpatiś.caturthe.māsi.trirātram.yajña.kratum.apaśyat.sāka.medham | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika (bbdip11u.htm.txt) 8634409 (0.063): ṣaṭpraśnavākyam / atra yaḥ punaretaṃ trimātreṇaumityanenaivākṣareṇa paraṃ" | Sankhayana-Srautasutra (sankhssu.htm.txt) 16734024 (0.064): tata.etam.prajāpatiś.caturthe.māsi.dvirātram.yajña.kratum.apaśyad.varuṇa.pragāsam | ||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 10011598 (0.029): māhendre sarve kāmāḥ sarvān vā etat kāmān āpnoti sarvān vyaśnoti, indro | Maitrayani-Samhita (maitrs_pu.htm.txt) 3584976 (0.029): yo marutvatīyān grahān gṛhṇīte māhendre sarve kāmāḥ sarvān vā etat kāmān / āpnoti sarvān vyaśnotīndro vai vṛtram ahan so 'nyān devān atyamanyata sa | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8675076 (0.037): KB_14.1.2: ājyena.vai.devāḥ.sarvān.kāmān.ājayant.sarvam.amṛtatvam / (soma: | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16958845 (0.047): sarvānandavivardhanāt BrP_152.42f / sarvān apekṣitān kāmān BrP_154.33c | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22514416 (0.049): yajamānaścaturthī sarve kāmāḥ pañcamīmāṃśca lokāntsaṃskurva ātmānaṃ ca / sarvāṃśca kāmānityeva vidyāditi | Gopatha-Brahmana 1,1.1 - 1,3.6 (gopthbru.htm.txt) 13230837 (0.051): 'bhavaṃs tad apām aptvam āpnoti vai sa sarvān kāmān yān kāmayate // | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554230 (0.052): prajāpatirakāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīrvyaśnuvīyeti sa | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5886138 (0.054): daharākāśameva prakṛtyopākhyāyate yamātmānamanviṣya sarvāṃśca lokānāpnoti / sarvāṃśca kāmān, tamātmānaṃ vividiṣantau surāsurarājavindravirocanau | Vacaspati: Bhamati (vacbhamu.htm.txt) 25533642 (0.054): daharākāśameva prakṛtyopākhyāyate yamātmānamanviṣya sarvaṃśca lokānāpnoti / sarvāṃśca kāmān, tamātmānaṃ vividiṣantau surāsurarājavindrivirocanau | Atharvavedaparisistas (avpari_u.htm.txt) 13574707 (0.055): bhojayitvotsṛjya sarvān kāmān āpnoti akṣayāṇ ca lokān āpnotīti | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26844283 (0.056): sarvān apekṣitān kāmān % avāpāsau mahātapāḥ // BrP_154.33 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11115594 (0.056): sarvān apekṣitān kāmān avāpāsau mahātapāḥ // BrP_154.33 // | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739587 (0.057): prajāpatir.akāmayata.|.sarvān.kāmān.āpnuyām.sarvā.vyax[īr.vyaśnuvīya.iti.|.sa.etam.trirātram.yajña.kratum.apaśyad.aśvamedham.|.tam.āharat | Asvalayana-Srautasutra (asvss_u.htm.txt) 8429483 (0.058): AsvSS_10.6/1: / sarvān.kāmān.āpsyant.sarvā.vijitīr.vijigīṣamāṇaḥ.sarvā.vyuṣṭīr.vyaśiṣyann.aśvamedhena.yajeta./ | Manusmrti (manu1__u.htm.txt) 21483678 (0.058): Manu2.05c/ yathā saṃkalpitāṃś ca iha sarvān kāmān samaśnute || | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18823267 (0.058): sarvānkāmān avāpnoti rājannatraiva savarthā // RKV_30.7 // | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8660008 (0.059): KB_4.4.5: atho.dakṣo.ha.vai.pārvatir.etena.yajñena.iṣṭvā.sarvān.kāmān.āpa | Siva-Purana, Book 1 (Vidyesvara-Samhita) (sivap1_u.htm.txt) 11516655 (0.062): prāptāḥkāmānabhīṣṭāṃścatāṃstānsarvānhṛdisthitān // ŚivP_1,21.38cd/ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27291093 (0.063): sarvānkāmāndohātā iti tasmādvai gopāyanti / atha yadadhvaryuśca pratiprasthātā ca | niśca krāmataḥ pra ca padyete | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15859757 (0.063): aho manye mahākaṣṭaṃ samastakleśasādhanam / / sarvānkāmānavāṃpnoti punaranyañca kāṅkṣati // NarP_1,35.20 // | |
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311466 (0.050): (taratibrahmahatyāṃ yo^aśvamedhena (yajata iti // / Baudh3.10.8/ agniṣṭutā vā^abhiśaṃsyamāno [K: vābhiśasyamāno] (yajeta^iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552754 (0.058): apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate / ūrdhvāmenāmucrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551111 (0.029): prajāpatimabruvanneṣa vai yajño yadaśvamedho'pi no'trāstu bhaga iti tebhya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553341 (0.043): saṃkṛtyacāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā | |||||||||||||||||||
Bhagavadgita 10 (bhg4c10u.htm.txt) 12548089 (0.041): jyotiṣā yajeta | tad vai vasanta evābhyārabheta | vasanto vai brāhamasya | ||||||||||||||||||||
SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1682841 (0.055): yajā ityanāgatena ha vai sa somena yajate yo 'krītena yajate / atha yaddhruvāyāmājyam pariśiṣṭam bhavati | tajjuhvāṃ catuṣkṛtvo vigṛhṇāti | Manava-Grhyasutra (=Maitrayaniyamanava-Grhyasutra) (manavgsu.htm.txt) 4742912 (0.062): yattisṛṇāṃ prātaranvāha yat dvayoryadekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe / tryahe (vā tasmātsadyo 'nūcyati śrutiḥ //15// | |||||||||||||||||||
Yaska: Nirukta (niruktau.htm.txt) 9526413 (0.043): api.vā.karma.pṛthaktvād.yathā.hotā.adhvaryur.brahmā.udgātā.ity.ekasya.satas/[745] | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7847909 (0.056): ityāvabhṛthādanūddṛṃheyuradhvaryuśca pratiprasthātā ca hotā ca / maitrāvaruṇaśca / brahmā cāgnīdhraścaitairvā eṣa ṣaḍḍhotā tamanudrutya ṣaḍḍhotāraṃ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16741149 (0.057): atha.ha.enam.ṛtvija.upatiṣṭhante.pareyivāṃsam.iti.dvābhyām.dvābhyām.hotā.brahmā.udgātā.adhvaryuḥ / ŚŚS_16.13.3: ataḥ.yajamānam.bhiṣajyanti / | Vaitana-Srautasutra [=Vaitanasutra] (vaitss_u.htm.txt) 12793188 (0.063): madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ [-]> iti || / <3.4.7> (14.7) satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca || | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (0.0): dvādaśabhiranuvākairdvādaśa / māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (5.960): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (5.960): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554459 (5.960): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.007): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.007): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.007): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.024): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.025): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): āhuścaturviṃśatim tvevaitāngavyānālabhet dvādaśabhyo devatābhyo dvādaśa / māsāḥ / samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.030): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.030): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.032): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556534 (0.040): trayodaśa trayodaśāraṇyānākāśeṣvālabhate trayodaśa māsāḥ samvatsaraḥ / sarvaṃ / samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072166 (0.043): atha yaddvādaśa bhavanti | dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739628 (0.044): ŚŚS_16.1.3: dvādaśa.vidham / / ŚŚS_16.1.4: dvādaśa.vai.māsāḥ.saṃvatsaraḥ / | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23905523 (0.047): dvābhyāmāpyāyayati taddvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12066929 (0.049): atha yaddvādaśakapālo bhavati | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28081894 (0.051): ya eṣo 'surāṇāmāsīt | yadā vā etā ubhau pariplavete atha māso bhavati / māsaśaḥ / saṃvatsaraḥ sarvaṃ vai saṃvatsaraḥ sarvameva taddevā asurāṇāṃ samavṛñjata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553401 (0.053): dvādaśa evāgniḥ syāt ekādaśa yūpā yaddvādaśo'gnirbhavati dvādaśa māsāḥ / saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554460 (0.022): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (0.027): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (0.027): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (0.027): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.029): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.030): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554740 (0.030): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.039): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.040): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.040): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.045): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | ||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.0): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (5.960): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (5.960): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554459 (5.960): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (5.960): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.007): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.007): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.024): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.025): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.030): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.030): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.032): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | Sankhayana-Srautasutra (sankhssu.htm.txt) 16740559 (0.043): ŚŚS_16.8.13: sarvam.vai.tad.yat.sahasram / / ŚŚS_16.8.14: sarvam.aśvamedhaḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556516 (0.060): ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | ||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554460 (0.024): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (0.030): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (0.030): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (0.030): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559078 (0.033): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.037): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.037): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.043): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.043): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.044): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.046): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | ||||||||||
SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7845812 (0.045): atha brahmayajñaḥ svādhyāyo vai brahmayajñastasya vā etasya brahmayajñasya / vāgeva juhūrmana upabhṛccakṣurdhruvā medhā sruvaḥ satyamavabhṛthaḥ svargo | Maitrayani-Samhita (maitrs_au.htm.txt) 10009808 (0.050): apanuttau ṣaṇḍāmarkau saha tena yaṃ dviṣma iti ṣaṇḍāmarkayor evainaṃ / sahāpanodenāpanudate // / āyuḥ pāhi prajāṃ pāhy amuṣya vīratāṃ pāhi // iti sādayed yo 'sya priyaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3583196 (0.050): yaṃ dviṣma iti ṣaṇḍāmarkayor evainaṃ sahāpanodenāpanudate // / āyuḥ pāhi prajāṃ pāhy amuṣya vīratāṃ pāhi // iti sādayed yo 'sya priyaḥ | Harivamsa (complete) (hv_cumiu.htm.txt) 16165834 (0.052): āyurvedaṃ vidhāsyasi HV_App.I,7.39b / āyurhārnyā balaglānir HV_117.4a / āyuś ca vaṃśe nahuṣaś ca yasya HV_App.I,29F.587 | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1679711 (0.054): vācaṃ yacati vāgvai yajño yajñamevaitadātmandhatte | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1681108 (0.054): atha yadvācaṃ yacati | vāgvai yajño yajñamevaitadātmandhatte 'tha | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28068164 (0.057): atha vācaṃ yacati | vāgvai yajño 'vikṣubdho yajñaṃ tanavā ityatha | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12176090 (0.059): sarvam āyur ayāṇi sarvam āyur ayāṇi / 8.1.206.14 ābhir gīrbhir yad ato na ūnam āpyāyaya harivo vardhamānaḥ | |||||||||||||
SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7845812 (0.048): atha brahmayajñaḥ svādhyāyo vai brahmayajñastasya vā etasya brahmayajñasya / vāgeva juhūrmana upabhṛccakṣurdhruvā medhā sruvaḥ satyamavabhṛthaḥ svargo | ||||||||||||||||||||
SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10736660 (0.051): gārhapatyamupadadhāti | etadvai devāḥ prāpya rāddhvevāmanyanta te / 'bruvankenedamarātsmeti gārhapatyenaivetyavruvangārhapatyaṃ vai citvā | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10036284 (0.056): gārhapatyaśca naumaṇḍe athaiṣa eva nāvājo yatkṣīrahotā | Pancavimsabrahmana (pncvbr1u.htm.txt) 10669773 (0.061): (PB 12.10.15) tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 / āhavanīyā3 iti / (PB 12.10.16) āhavanīye praharanty etad āyatano vai yajamāno yadā havanīye | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739643 (0.061): sāyam.āhutau.hutāyām.jaghanena.gārhapatyam.udan.vāvātayā.saha.saṃviśati / | |||||||||||||||||
SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12065559 (0.0): 'nte stotrasya bhavatyante śastrasya / pūrṇāhutiṃ juhoti | sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26460825 (0.020): atha pūrṇāhutiṃ juhoti sarvametadyatpūrṇaṃ sarveṇaivainametatprīṇāti | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1018271 (0.030): vidīryate tatra prāyaścittiḥ / pūrṇāhutiṃ juhoti sarvam vai pūrṇaṃ sarveṇaivaitadbhiṣajyati yatkiṃ ca | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1018457 (0.052): pūrṇāhutimuttamāṃ juhoti sarvam vai pūrṇaṃ sarveṇaivaitadbhiṣajyati yatkiṃ | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10032430 (0.060): tāṃ vai pūrṇāṃ juhoti | sarvaṃ vai pūrṇaṃ sarveṇaivainametacamayati | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553139 (5.960): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (5.960): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (5.960): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (5.960): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.007): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.007): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554740 (0.007): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.024): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.025): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.030): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.030): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.032): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556518 (0.053): ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556535 (0.058): samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | ||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (5.960): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (5.960): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (5.960): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (5.960): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.007): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.007): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.007): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.024): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.025): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.030): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.030): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.032): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556516 (0.048): ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558599 (0.058): sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555196 (0.061): vittheti te ye na vidyurjinīyāta tāntsarvaṃ vā aśvamedhaḥ sarvasyaiṣa na | |||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559078 (0.008): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558149 (0.008): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554716 (0.008): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554740 (0.008): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553139 (0.009): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (0.009): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (0.009): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (0.009): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558348 (0.019): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558749 (0.019): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.022): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | ||||||||||
SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27300238 (0.0): liśate 'mṛtamāyurhiraṇyaṃ tadamṛtamāyurātmandhatte | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12064440 (0.0): kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam / brahmaṇe / dadadamṛtamāyur ātmandhatte 'mṛtaṃ hyāyurhiraṇyaṃ tena sa yam bhogaṃ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12070220 (0.022): tamupariṣṭācīrṣṇo nidadhāti | ojo 'si saho syamṛtamasītyamṛtamāyurhiraṇyaṃ / tadasminnamṛtamāyurdadhāti tadyadrukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27300269 (0.028): liśate 'mṛtamāyurhiraṇyaṃ tadamṛtamāyurātmandhatte / tadu hovāca buḍila āśvatarāśviḥ | udyatyaiva | Maitrayani-Samhita (maitrs_pu.htm.txt) 3520214 (0.043): ayājayat tato devā amṛtatvam agachann amṛtaṃ vai hiraṇyam amṛtam āyur / amṛtenaivaiṣv amṛtam āyur āptvādadhād ya āyuṣkāmaḥ syāt tam etayā yājayed | Maitrayani-Samhita (maitrs_pu.htm.txt) 3520237 (0.043): etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur ety amṛtaṃ vai hiraṇyam amṛtam / āyur amṛtenaivāsminn amṛtam āyur āptvā dadhāti tena sa sarvam āyur eti na | Maitrayani-Samhita (maitrs_au.htm.txt) 9946602 (0.056): amṛtaṃ vai hiraṇyam amṛtam āyus, amṛtenaivaiṣv amṛtam āyur āptvādadhāt, ya | Maitrayani-Samhita (maitrs_au.htm.txt) 9946625 (0.056): āyur eti, amṛtaṃ vai hiraṇyam amṛtam āyus, amṛtenaivāsminn amṛtam āyur | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556487 (0.051): etāvanto vai sarve devā yāvatyaścāturmāsyadevatāḥ sarve kāmā aśvamedhe / sarvāndevānprītvā sarvānkāmānāpnavānīti na tathā kuryāt | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554567 (0.0): sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etaccando yadvirāṭ sarve / kāmā / aśvamedhe sarvāndevānprītvā sarvānkāmānāpnavānīti hiraṇyaṃ dakṣiṇā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556491 (0.0): etāvanto vai sarve devā yāvatyaścāturmāsyadevatāḥ sarve kāmā aśvamedhe / sarvāndevānprītvā sarvānkāmānāpnavānīti na tathā kuryāt | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555689 (0.064): viśāmaiśvaryamādhipatyaṃ gacati sarvānvedānavarunddhe sarvāndevānprītvā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551418 (0.0): te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551432 (0.0): pañcadaśa pañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556584 (0.0): sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitadvīryeṇa | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074097 (0.024): tāḥ pañcadaśa sāmidhenyaḥ saṃpadyante pañcadaśo vai vajro vīryaṃ vajro | Pancavimsabrahmana (pncvbr1u.htm.txt) 10689567 (0.056): (PB 23.10.3) pañcadaśo vai vajro na vā agṛhītena vajreṇa vīryaṃ karoti yā | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551422 (0.0): te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ / vajro / vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556594 (0.0): sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitadvīryeṇa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558114 (0.005): ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa / yajamānaḥ / purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558131 (0.005): triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551433 (0.040): pañcadaśa pañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro / vajreṇavaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558430 (0.044): triṣṭubvajreṇaivaitadvīryeṇa yajamāno madhyataḥ pāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558458 (0.049): triṣṭubvajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate | ||||||||||||||
SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23907488 (0.041): tadagnisteja ādāya dakṣiṇākarṣattadasminnetatpratidadhātyagnirmūrdhā divaḥ / kakudityeṣa u so 'gnirgāyatryā gāyatro 'gniryāvānagniryāvatyasya mātrā | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10036691 (0.059): iti yadyapyasmadārakādasyatha na etacūṇvevaivamevaitanmanyasvetyevaitadāha / agnirmūrdhā divaḥ | kakutpatiḥ pṛthivyā ayam apāṃ retāṃsi jinvatītyanveva | |||||||||||||||||||
SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12062905 (0.041): maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau / yājyānuvākye | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4964974 (0.046): asti tatra pāthikṛtīyaṃ vrātapatīyaṃ ca karma, sāmidhenīkāryam apy asti, / yājyānuvākyākāryam api. yadi liṅgakramād ity etāvad evocyate, | Maitrayani-Samhita (maitrs_au.htm.txt) 9944019 (0.051): bhāgadheyenopāsarat tā asmai prajāṃ punar dattas, vindadvatī yājyānuvākye / bhavatas, vittyā eva, aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554632 (0.052): vṛddhyai pūṣaṃstava vrate vayam pathaspathaḥ paripatiṃ vacasyetyupāṃśu / haviṣo / yājyānuvākye vratavatyanyā bhavati pathanvatyanyā vīryaṃ vai vrataṃ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4942522 (0.054): *{2/54: E2: 2,406; E4: 2,450; E5: 2,348; E6: 1,82}* / tathā yājyāpurorucoḥ // MS_2,1.19 // / evaṃ sati yājyāpuronuvākyayor bhedena darśanam upapadyate, endra{*2/55*} | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6901604 (0.057): śūnyatā/ / 04604 nānyā śūnyatā anyā vedanā/ vedanaiva śūnyatā śūnyataiva vedanā/ | Gopathabrahmana (gopbra_u.htm.txt) 5083736 (0.057): (GBr_2,5.1l) na nivic chasyate na puroruṅ na dhāyyā nānyā devatā | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7528866 (0.057): jarāmr̥tyū / / yājyānuvākye / / yajerṇyat, yajayācarucapravacarcaś ca (*7,3.66) iti kutvābhāvaḥ / | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28082280 (0.058): havirjuṣante tena hi mahajjayati tasmādāha juṣatāṃ haviriti / tadyadete atra | yājyānuvākye avakLptatame bhavatastṛtīyasavanaṃ vai | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6901613 (0.060): 04604 nānyā śūnyatā anyā vedanā/ vedanaiva śūnyatā śūnyataiva vedanā/ / nānyā / 04605 saṃjñā anyā śūnyatā/ nānyā śūnyatā anyā saṃjñā/ saṃjñaiva śūnyatā | Jiva Gosvamin: Samkalpakalpadruma (jivskd_u.htm.txt) 12504299 (0.064): rasatatir iha paryaveṣi yānyā katham atha sā pariceyatāṃ prayātu ||227|| | ||||||||||
Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26712692 (0.031): doṣasya yo guṇībhāvo doṣībhāvo guṇasya yaḥ / / sa leśasyāttato nānyā vyājastutiritismṛtā // Ckc_8.45 // | Jiva Gosvamin: Samkalpakalpadruma (jivskd_u.htm.txt) 12504299 (0.035): rasatatir iha paryaveṣi yānyā katham atha sā pariceyatāṃ prayātu ||227|| | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4962466 (0.037): 'pi. kutaḥ? tāv apy āgneyau, yasyāgnir devatā, anyā ca bhavati, asāv / āgeyaḥ. tad yathā, yā ḍitthasya ḍavitthasya ca mātā, sā ḍavitthasya | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6901618 (0.039): 04604 nānyā śūnyatā anyā vedanā/ vedanaiva śūnyatā śūnyataiva vedanā/ / nānyā / 04605 saṃjñā anyā śūnyatā/ nānyā śūnyatā anyā saṃjñā/ saṃjñaiva śūnyatā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6901604 (0.040): śūnyatā/ / 04604 nānyā śūnyatā anyā vedanā/ vedanaiva śūnyatā śūnyataiva vedanā/ | Gautama: Nyayasutra (nystik_u.htm.txt) 2369056 (0.041): nātmavṛtterūpabdheranyāsti buddhiḥ / | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27909773 (0.044): aṅgulīṣu punaḥ pratikṣaṇavināśinīṣvanyā eva prasaritaḥ anyā muṣṭiḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554632 (0.045): yājyānuvākye vratavatyanyā bhavati pathanvatyanyā vīryaṃ vai vrataṃ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1413662 (0.046): vā nivṛttir nānyā gatir asti18 / kasya vā śaucam19 / / nātmano nityaśuddhatvāt / na śarīrasya mamedam iti sambandhābhāvāt20 / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21308469 (0.047): evakārāttasminnavokṣyamāṇe 'nyā kācidraurnāvokṣyate / | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15050664 (0.049): vijñānasya anyā cakṣuṣo dharmatā anyā srotrasya anyā ghrāṇasya anyā / jivhāyā anyā kāyasya anyā manasaḥ, anyā pṛthivīdhātor anyā abdhātor anyā | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19527721 (0.050): evaṃ kṛte asya karaṇasyaikākṣṇayārajjuḥ sārdhaddvayaṅgulena drāghīyasī / bhavati / / anyā tenaiva hasīyasī bhavati // | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554764 (0.051): dhuryapartidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6901646 (0.051): 04608 vijñānam anyā śūnyatā/ nānyā śūnyatā anyad vijñānam/ vijñānam eva | Anandakanda (anandk_u.htm.txt) 21404707 (0.053): anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā / | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26692471 (0.053): ghaṭāmaḥ svīyaṃ vā puratatimanarghyānapi maṇī-nakharvāmuvīṃ vāvisṛja / gatiranyā na mahatā / | Mahavastu-Avadana (mhvastuu.htm.txt) 18757143 (0.055): gītavādyehi ca śekheti tāvad anyā devīyo na samanvāharati padumāvatīye | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6901590 (0.057): 04602 hetoḥ/ tathā hi śāriputra nānyad rūpam anyā śūnyatā/ nānyā śūnyatā / anya / 04603 d rūpam/ rūpam eva śūnyatā śūnyataiva rūpam/ nānyā vedanā anyā | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11876724 (0.059): niścayākarṣaṇaṃ. ata eva cānyāpīti vistaraḥ. ata evāsaṃtīraṇād anyāpi | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 25924837 (0.060): jānapadī bhavati, / vṛttiś cet / / jānapadī anyā / | |
Maitrayani-Samhita (maitrs_au.htm.txt) 10004691 (0.042): mithunam apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāti, atha yad / aprahāvarīṇām, madhyameṣṭheyaṃ tenāvarunddhe, atha yat parivāhiṇīnām, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578097 (0.042): mithunam apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāty atha yad / aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe 'tha yat parivāhiṇīnāṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554499 (0.0): agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ / sarvāndevānprītvā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556491 (0.0): etāvanto vai sarve devā yāvatyaścāturmāsyadevatāḥ sarve kāmā aśvamedhe / sarvāndevānprītvā sarvānkāmānāpnavānīti na tathā kuryāt | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555689 (0.064): viśāmaiśvaryamādhipatyaṃ gacati sarvānvedānavarunddhe sarvāndevānprītvā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551729 (0.0): upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554914 (0.0): devo yātu savitā suratna ityupāṃśu haviṣo yājyānuvākye virājau saṃyājye / hiraṇyaṃ / dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555063 (0.0): vai vīryaṃ triṣṭubindriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā / suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739686 (0.017): ŚŚS_16.1.13: atha.pūṣṇe.pathi.kṛte.carum.nirvapati / / pūṣā.vai.pathīnām.adhipaḥ.|.svastyayanam.eva.tad.aśvāya.karoti / | |||||||||||||||||
SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23905621 (0.039): aniruktaṃ sarveṇaivaitacuddham medhyaṃ karotyatho anabhyārohāya na hi kiṃ / canānyaddhavistūṣṇīm prokṣanti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28234305 (0.052): evamagre 'pi/ tat kiṃ karotītyevaṃ rūpam/ taditi/ kiṃ / karotītyevaṃrūpapraśnavākyetyarthaḥ/ nivartakatvamiti/ sambhavatīnti | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18964707 (0.057): (AVŚ_12,2.19a) sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat | / (AVŚ_12,2.19c) atho avyāṃ rāmāyāṃ śīrṣaktim upabarhaṇe ||19|| | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554643 (0.057): vīryasyāvaruddhyā atha yatpathanvatyaśvāyaivaitatsvastyayanaṃ / karotyanuṣṭubhau | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7882271 (0.059): naivamitīti sambandhaḥ / vividhā matiḥ vimatiḥ / tanna karoti evaṃ vā na / veti / ata evāha na vicikitsatoti / na dhandhāyatītyapratipatteḥ | Saddharmapundarikasutra (bsu036_u.htm.txt) 6593687 (0.063): ca taiḥ sārdhaṃ saṃstavaṃ karoti | na cāṇḍalān na mauṣṭikān na saukarikān | |||||||||||||||
Gopathabrahmana (gopbra_u.htm.txt) 5074586 (0.020): (GBr_2,1.19o) atha yat saptadaśa sāmidhenyaḥ saptadaśo vai prajāpatiḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10654980 (0.043): (PB 4.5.5) saptadaśā bhavanti / (PB 4.5.6) prajāpatir vai saptadaśaḥ prajāpatim evopayanti | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072290 (0.045): sa eṣa saptadaśo 'gniṣṭomo bhavati | saptadaśo vai prajāpatiḥ / prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12063071 (0.046): somastatpratyakṣam prajāpatimujjayati saptadaśa bhavanti saptadaśo vai | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12063871 (0.046): saptadaśānāṃ dundubhīnām paramāmevaitadvāca paramam prajāpatimujjayati / saptadaśa bhavanti saptadaśo vai prajāpatistatprajāpatimujjayati | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12064910 (0.046): vai maruto 'nnaṃ viśastasmādviśo 'nūdasyanti saptadaśa bhavanti saptadaśo / vai / prajāpatistatprajāpatimujjayati | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12065446 (0.046): devatā udajayaṃstadevaiṣa etābhirujjayati saptadaśa bhavanti saptadaśo vai / prajāpatistatprajāpatimujjayati | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12062557 (0.055): sa yatsaptadaśa | somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ / prajāpatiryajñaḥ sa | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12062578 (0.055): atha yatsaptadaśa | surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ / prajāpatiryajñaḥ sa | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8670908 (0.055): KB_10.9.19: triḥ.prathamayā.trir.uttamayā.saptadaśa.sampadyante / / KB_10.9.20: saptadaśo.vai.prajāpatiḥ / (paśu: paśor.avadānāni) | Maitrayani-Samhita (maitrs_pu.htm.txt) 3579874 (0.056): evāsya kṣatre dadhāti na vā atrāpi saptadaśas tāyate prajāpatir vai / saptadaśo yajñaḥ prajāpatir yad yajñas tāyate tena saptadaśo 'nantaritaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555020 (0.056): satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi / tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551458 (0.058): saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatim / prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalaṃ vā | Pancavimsabrahmana (pncvbr1u.htm.txt) 10688322 (0.058): yat pañcadaśau pakṣau savīvadhatvāya saptadaśa ātmā bhavati prajāpatir vai / saptadaśaḥ prajāpatim evāpnoty ekaviṃśaṃ pucchaṃ bhavati pratiṣṭhityai | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12068912 (0.060): tā vā etāḥ | saptadaśāpaḥ sambharati saptadaśo vai prajāpatiḥ / prajāpatiryajñastasmātsaptadaśāpaḥ sambharati | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074164 (0.060): nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ / saptadaśaḥ / sarvaṃ vai prajāpatistatsarveṇaiva taṃ kāmamanaparādhaṃ rādhnoti yasmai | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12064620 (0.063): saptadaśāratnirbhavati saptadaśo vai prajāpatistatprajāpatimujjayati | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19399483 (0.064): khalu saptadaśa yathāsthaulyaṃ bhidyamānāni saptadaśa bhavantītyata āha | |||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554655 (5.960): saṃyājye vāgvā anuṣṭubvāgvai prajāpatiḥ / prajāpatiraśvamedho'śvamedhasyaivāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551460 (0.009): saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatim / prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalaṃ vā | |||||||||||||||||||
Bhatti: Ravanavadha (Bhattikavya) (bhattiku.htm.txt) 21829342 (0.040): Bhk_9.135-1 anyā''saktasya yad vīryaṃ na tvaṃ smarasi vālinaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554538 (0.045): rajasaśca netetyupāṃśu haviṣo yājyānuvākye mūrdhanvatyanyā bhavati | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554970 (0.059): deva savitaḥ sa ghā no devaḥ savitā sahāvetyupāṃśu haviṣo yājyānuvākye / anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554727 (0.0): sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai / vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555030 (0.041): tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai / rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554585 (0.057): atha pauṣṇīṃ nirvapati pūṣā vai pathīnāmadhipatiraśvāyaivaitatsvastyayanaṃ / karotyatho iyaṃ vai pūṣemāmevāsmā etadgoptrīṃ karoti tasya hi nārtirasti | ||||||||||||||||||
SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28080000 (0.037): tasmāttasyānuṣṭubhamanuvākyāmanvāha vāgghyanuṣṭubvāgghi prajāpatiḥ / etena vai devāḥ | upāṃśuyājena yaṃyamasurāṇāmakāmayanta tamupatsarya | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554610 (5.960): tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ / prajāpatiraśvamedho'śvamedhasyaivāptyai vṛdhanvantāvājyabhāgau | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551460 (0.009): saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatim / prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalaṃ vā | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549722 (0.0): śatamānam / bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550528 (0.0): śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | Maitrayani-Samhita (maitrs_au.htm.txt) 9931015 (5.960): punīte śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam | Maitrayani-Samhita (maitrs_au.htm.txt) 9934280 (5.960): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīryas, āyur eva vīryam āpnoti, ādityā vā ita uttamāḥ svargaṃ lokam | Maitrayani-Samhita (maitrs_au.htm.txt) 9945316 (5.960): āyuś cakṣur dadhāti śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur | Maitrayani-Samhita (maitrs_au.htm.txt) 9946645 (5.960): bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3504690 (5.960): śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3507950 (5.960): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3518934 (5.960): hiraṇyam āyuś cakṣur āyuṣaivāsmā āyuś cakṣur dadhāti śatamānaṃ bhavati / śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoty āgnāvaiṣṇavam | Maitrayani-Samhita (maitrs_pu.htm.txt) 3520257 (5.960): purāyuṣaḥ pramīyate śatakṛṣṇalo bhavati śatāyur vai puruṣaḥ śatavīrya āyur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3523855 (5.960): bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti yad vā etasya | Pancavimsabrahmana (pncvbr1u.htm.txt) 10656920 (5.960): (PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554991 (5.960): utkramāyānapakramāya śatamānam bhavati śatāyurvai puruṣaḥ śatendriya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551990 (0.024): virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3527547 (0.024): pāpmanā pāpmanaivainaṃ vyāvartayati śataṃ bhavanti śatāyur vai puruṣaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578808 (0.033): śatakṣaraḥ śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8681868 (0.041): KB_18.8.2: śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: | Maitrayani-Samhita (maitrs_pu.htm.txt) 3580849 (0.058): āyuḥkāmasya śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti sapta ca | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578475 (0.061): anyasmin śatāyur vai puruṣaḥ śatavīryā āyur eva vīryam āpnoty apa | Maitrayani-Samhita (maitrs_au.htm.txt) 9932906 (0.062): vicinuyāt, śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti gām asya | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549723 (0.0): bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550528 (0.038): śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ / vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556543 (0.047): atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554993 (0.059): āyurevendriyaṃ vīryamātmandhatte / tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇā> | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554740 (5.960): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (0.007): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (0.007): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554348 (0.007): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (0.007): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554459 (0.007): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556165 (0.007): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.013): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.025): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.037): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556507 (0.039): sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai ṣoḍaśa ṣoḍaśetareṣu | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556519 (0.039): ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556535 (0.039): samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | Gautama: Nyayasutra (nystik_u.htm.txt) 2369569 (0.046): svarūpamātraṃ rāgādīnāmuktaṃ bhavati, na tu pravartanāvatvamapi / teṣāmityarthaḥ / / tadetat sarvaṃ vārttikakāraḥ praśnapūrvakaṃ vyācaṣṭe kā punariti / | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135537 (0.046): na hi kaścitsarvasyaiko 'ttā dṛśyatetasmātsarvātmā bhavatītyarthaḥ / / sarvamasyānnaṃ bhavati;ata eva sarvātmano hyattuḥ sarvamannaṃ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10672325 (0.050): (PB 13.9.20) vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558345 (0.051): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558599 (0.051): sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558746 (0.051): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554740 (0.0): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554460 (0.008): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559078 (0.015): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553139 (0.016): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (0.016): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (0.016): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (0.016): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (0.016): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.023): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558348 (0.025): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558749 (0.029): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.031): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554639 (0.037): yājyānuvākye vratavatyanyā bhavati pathanvatyanyā vīryaṃ vai vrataṃ / vīryasyāptyai / vīryasyāvaruddhyā atha yatpathanvatyaśvāyaivaitatsvastyayanaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558602 (0.038): sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.039): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.039): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555028 (0.052): tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai / rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye | ||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554347 (0.0): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554639 (0.0): yājyānuvākye vratavatyanyā bhavati pathanvatyanyā vīryaṃ vai vrataṃ / vīryasyāptyai / vīryasyāvaruddhyā atha yatpathanvatyaśvāyaivaitatsvastyayanaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554442 (0.038): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555030 (0.041): tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai / rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye | Sankhayana-Srautasutra (sankhssu.htm.txt) 16740559 (0.043): ŚŚS_16.8.13: sarvam.vai.tad.yat.sahasram / / ŚŚS_16.8.14: sarvam.aśvamedhaḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554712 (0.044): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554456 (0.049): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553136 (0.059): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556516 (0.060): ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554329 (0.061): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556163 (0.061): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | ||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (0.0): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554716 (0.0): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553139 (0.007): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (0.007): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (0.007): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554460 (0.007): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556166 (0.007): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559078 (0.013): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.023): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.025): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558348 (0.025): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558749 (0.029): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.031): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558602 (0.038): sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556507 (0.039): sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai ṣoḍaśa ṣoḍaśetareṣu | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556519 (0.039): ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556535 (0.039): samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | |||
SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27287086 (0.017): amuṣminvā etamahauṣīt | ya eṣa tapati sarvaṃ vā eṣa tadenaṃ sarvasyaiva | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1013780 (0.028): aśūdrociṣṭī eṣa vai dharmo ya eṣa tapati saiṣā śrīḥ satyaṃ jyotiranṛtaṃ | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1016834 (0.028): atha prāṅivodaṅṅutkrāmati dharmāsi sudharmetyeṣa vai dharmo ya eṣa / tapatyeṣa | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1015081 (0.028): sa pravṛṇakti arcirasi śocirasi tapo'sītyeṣa vai gharmo ya eṣa tapati / sarvam vā / etadeṣa tadetamevaitatprīṇāti tasmādāhārcirasi śocirasi tapo'sīti | Sankhayana-Aranyaka (sankharu.htm.txt) 6850087 (0.029): sthitam | bārhato vā eṣa ya eṣa tapati | tad enaṃ svena chandasā | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27288993 (0.034): cakṣuṣī ha vā asya śukrāmanthinau | tadvā eṣa eva śukro ya eṣa tapati / tadyadeṣa / etattapati tenaiṣa śukraścandramā eva manthī | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1014829 (0.035): sūryasya tvā tapasa iti eṣa vai sūryo ya eṣa tapatyeṣa | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10044183 (0.035): atha saurya ekakapālaḥ puroḍāśo bhavati eṣa vai sūryo ya eṣa tapatyeṣa vā | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10036735 (0.036): dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vāmityeṣa vā indro ya eṣa / tapati sa | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1686386 (0.036): saṃnyadadhataiṣa vā indro ya eṣa tapati na ha vā eṣo 'gre tatāpa yathā | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1014304 (0.038): samvatsarasya samvatsara eṣa ya eṣa tapatyeṣa u | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1016716 (0.041): tantrāyiṇa iti eṣa vai tantrāyī ya eṣa tapatyeṣa | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27300766 (0.041): eṣa vai grahaḥ | ya eṣa tapati yenemāḥ sarvāḥ prajā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555137 (0.041): devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tadyaṃ na / pratyāvartayantyeṣa vā eṣa tapati ka u hyetamarhati pratyā !vayituṃ | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135747 (0.042): eṣa vā aśvamedho ya eṣa tapati | | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22517885 (0.042): eṣa vā aśvamedho ya eṣa tapati tasya saṃvatsara ātmāyamagnirarkastasyeme | Gopathabrahmana (gopbra_u.htm.txt) 5084633 (0.045): (GBr_2,5.8c) vājapeyo vā eṣa ya eṣa tapati | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1682554 (0.045): pratīcīmeva diśam | savitrā prājānanneṣa vai savitā ya eṣa tapati | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27294757 (0.045): eṣa vai savitā ya eṣa tapati | eṣa u eva sarva ṛtavastadṛtavaḥ | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308748 (0.045): Baudh2.10.17.40/ om iti brahma brahma vā eṣa jyotir ya eṣa (tapaty eṣa | |
SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27296791 (0.058): dviravadyanti tadu tathā na kuryācarīraṃ vā etadbhavati nālamāhutyai | ||||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16737412 (0.030): ŚŚS_15.2.10: ko.vai.prajāpatir.vājapeyaḥ / / ŚŚS_15.2.11: tad.enam.svena.rūpeṇa.samardhayati / / ŚŚS_15.2.12: bārhaspatyo.naivāraḥ.saptadaśa.śarāvaḥ / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16741347 (0.039): ŚŚS_16.14.16: ṣoḷaśa.kalo.vai.puruṣaḥ.|.tad.enam.svena.rūpeṇa.samardhayati | Sankhayana-Srautasutra (sankhssu.htm.txt) 16741074 (0.041): ŚŚS_16.12.10: pañcaviṃśo.vai.puruṣaḥ / / ŚŚS_16.12.11: tad.enam.svena.rūpeṇa.samardhayati / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16737257 (0.046): ŚŚS_15.1.15: tad.enam.svena.rūpeṇa.samardhayati / / ŚŚS_15.1.16: catur.aśro.go.dhūma.caṣālo.bailvo.yūpaḥ.saptadaśa.aratniḥ / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16737396 (0.049): ŚŚS_15.2.8: tad.enam.svena.rūpeṇa.samardhayati / / kayā.śubhā.savayasaḥ.sanīḷā.iti.marutvatīyam.|.kadvat.kayā.śubhīyam / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16740028 (0.051): ekaviṃśo.vā.eṣa.ya.eṣa.tapati.|.tad.enam.svena.rūpeṇa.samardhayati / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16741312 (0.052): ŚŚS_16.14.11: puruṣo.vai.nārāśaṃsaḥ / / ŚŚS_16.14.12: tad.enam.svena.rūpeṇa.samardhayati / / ŚŚS_16.14.13: mahā.divā.kīrtyam.agniṣṭoma.sāma.bhavati / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10680789 (0.053): (PB 18.1.23) brahmā vā ṛtvijām aniruktaḥ svenaivainaṃ tad rūpeṇa / samardhayati / (PB 18.1.24) yāvad dha vai kumāre sadyo jāta eno nāsmiṃs tāvac ca naino | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555928 (0.055): samabhavattasmādu jvalanastejaso hi samabhavattenaivainaṃ tadrūpeṇa / samardhayati / tadyattāvabhito'gniṣṭham bhavatastasmādime abhito nāsikāṃ cakṣuṣī sva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551613 (0.055): svenaivaināṃstadrūpeṇa / samardhayati / atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva | |||||||||||
Ksemaraja: Pratyabhijnahrdaya (pratyabu.htm.txt) 4473654 (0.046): tilaśa etatsvarūpaṃ nirbhaṅktum āha / sa caiko dvirūpas trimayaś caturātmā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2953274 (0.057): na tu paramārthataḥ; pururūpo bahurūpa īyate gabhyate, ekarūpa eva | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_au.htm.txt) 15363005 (0.058): bahurūpo mahārūpaḥ % sarvarūpaś carācaraḥ // LiP_1,98.112 // | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_pu.htm.txt) 7256769 (0.058): bahurūpo mahārūpaḥ sarvarūpaś carācaraḥ // LiP_1,98.112 // | Visnu-Purana (visnup_u.htm.txt) 10160406 (0.063): śṛṇoṣyakarṇaḥ paripaśyasi tvamacakṣurūpo bahurūparūpaḥ / | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550611 (0.043): medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālāstebhya | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550611 (0.043): medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālāstebhya | Brahmanda-Purana (brndp2_u.htm.txt) 4634330 (0.049): śataṃ ca brahmadattānāṃ śāriṇāṃ viriṇāṃ śatam / / tataḥ śataṃ tu paulānāṃ śvetakāśya kuśādayaḥ // BndP_2,74.268 // | Manusmrti (manu1__u.htm.txt) 21506616 (0.059): Manu8.294c/ yugyasthāḥ prājake 'anāpte sarve daṇḍyāḥ) śataṃ śatam || | Manusmrti (manu2p_u.htm.txt) 18592404 (0.059): yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam // Mn_8.294 // | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7488259 (0.062): adhyardhaśatyam, dhyardhaśatam / / dviśatyam, dviśatam / / triśatyam, triśatam // | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554941 (0.019): atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072007 (0.047): athaitāni havīṃṣi nirvapati | sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā / puroḍāśaṃ / savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555006 (0.048): atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśameṣa | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067886 (0.049): savitre satyaprasavāya | dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ / nirvapati | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554947 (0.022): atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072010 (0.047): athaitāni havīṃṣi nirvapati | sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā / puroḍāśaṃ / savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739743 (0.050): ŚŚS_16.1.18: savitā.vai.prasavitā.sa.ma.imam.yajñam.prasuvā.iti / | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28081002 (0.060): atha mātṛṇāmekāṃ śākhayopaspṛśati | vatsena vyākṛtya devo vaḥ savitā / prārpayatviti / savitā vai devānām prasavitā savitṛprasūtā yajñaṃ sambharāniti tasmādāha | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1688936 (0.061): savitā vai / devānām prasavitā savitṛprasūtāya yajñaṃ tanavāmahā iti tasmātsāvitraṃ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067239 (0.062): puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28082878 (0.063): tadyathaivādo bṛhaspatiḥ savitāram | prasavāyopādhāvatsavitā vai devānām / prasavitedam me prasuveti tadasmai savitā prasavitā prāsuvattadenaṃ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28082896 (0.063): nāhinadevamevaiṣa etatsavitārameva prasavāyopadhāvati savitā vai devānām / prasavitedam me prasuveti tadasmai savitā prasavitā prasauti tadenaṃ | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554949 (0.025): savitā ma imaṃ yajñamāsuvāditi / tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sadevāvarunddhe | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555021 (0.055): satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi / tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554972 (0.012): deva savitaḥ sa ghā no devaḥ savitā sahāvetyupāṃśu haviṣo yājyānuvākye | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555041 (0.036): saviturdaivyasya tadityupāṃśu haviṣo yājyānuvākye nitye saṃyājye | Asvalayana-Srautasutra (asvss_u.htm.txt) 8429559 (0.047): ya.imā.viśvā.jātāny.ā.devo.yātu.savitā.suratnaḥ.sa.ghā.no.devaḥ.savitā.sahāvā.iti.dve./ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739758 (0.047): ya.imā.viśvā.jātāny.ā.devo.yātu.savitā.suratno.viśvāni.deva.savitaḥ.sa.ghā.no.devaḥ.savitā.viśva.devam.na.pramiye | Asvalayana-Srautasutra (asvss_u.htm.txt) 8405181 (0.062): yā.devo.yātu.savitā.suratnaḥ.saghāno.devaḥ.savitā.sahāva.iti.dve.udīraya.kavitamam.kavīnām.bhagam.dhiyam.vājayantaḥ.purandhim.iti.dve./ | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551730 (0.0): upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554573 (0.0): aśvamedhe sarvāndevānprītvā sarvānkāmānāpnavānīti hiraṇyaṃ dakṣiṇā / suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555065 (0.0): vai vīryaṃ triṣṭubindriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā / suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554973 (0.047): deva savitaḥ sa ghā no devaḥ savitā sahāvetyupāṃśu haviṣo yājyānuvākye / anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555067 (0.0): suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam / tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇā> | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555351 (0.024): dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555358 (0.0): dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata / uttaramandrāmudāghnaṃstisraḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554883 (0.019): atha sāvitrīmiṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067886 (0.053): savitre satyaprasavāya | dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ / nirvapati | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067236 (0.055): atha śvo bhūte | kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ / puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554890 (0.022): atha sāvitrīmiṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ / savitā vai / prasavitā savitā ma imaṃ yajñam prasuvāditi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555019 (0.030): satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi / tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739741 (0.043): ŚŚS_16.1.19: savitā.vā.āsavitā.sa.ma.imam.yajñam.āsuvā.iti / | RGVEDA 2 (rv_02_u.htm.txt) 18080742 (0.046): RV_02.001.07.1{18} tvamagne draviṇodā araṃkṛte tvaṃ devaḥ savitā / ratnadhāasi / RV_02.001.07.2{18} tvaṃ bhago nṛpate vasva īśiṣe tvaṃ pāyurdame | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8660964 (0.048): atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam | Rgveda-Samhita: Padapatha text (rvpp_07u.htm.txt) 22807579 (0.052): vi-bhrājamānaḥ | uṣasām | upa-sthāt | rebhaiḥ | ut | eti | anu-madyamānaḥ / | eṣaḥ | me | devaḥ | savitā | cacchanda | yaḥ | samānam | na | pra-mināti | Yaska: Nirukta (niruktau.htm.txt) 9536669 (0.058): śrestham.savam.savitā.sāvisan.no'abhīddho.gharmas.tad.u.su.pra.vocam/''. | Asvalayana-Srautasutra (asvss_u.htm.txt) 8422198 (0.063): adorogha.vācam.suśevam.(.paipp.).sa.ghāno.devaḥ.savitā.sāviṣad.vasupatiḥ.(.paipp.)./.ubhe.sukṣitī.sudhātur.iti.vaiśvadevasya.pratipad.anucarau./ | Garuda-Purana (garup1_u.htm.txt) 6788357 (0.064): punastacchakeyaṃ dyupatiṃ ayaṃ gauḥ pṛśrirakramīsadaśaśataṃ mātaraṃ punaḥ / pitarañca prayasmaḥ / / devo mā savitā punātvacchidreṇa pavitreṇa sūryasya raśmibhiḥ / | ||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554908 (0.012): devo yātu savitā suratna ityupāṃśu haviṣo yājyānuvākye virājau saṃyājye | RGVEDA 7 (rv_07_u.htm.txt) 2313307 (0.029): RV_07.045.03.1{12} sa ghā no devaḥ savitā sahāvā sāviṣad vasupatirvasūni | Rgveda, Mandala 7 (rv_hn07u.htm.txt) 6839630 (0.029): RV_7,045.03a sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni | | Asvalayana-Srautasutra (asvss_u.htm.txt) 8429567 (0.031): ya.imā.viśvā.jātāny.ā.devo.yātu.savitā.suratnaḥ.sa.ghā.no.devaḥ.savitā.sahāvā.iti.dve./ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555041 (0.036): saviturdaivyasya tadityupāṃśu haviṣo yājyānuvākye nitye saṃyājye | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18932429 (0.038): (AVŚ_6,1.3a) sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri | | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739769 (0.045): ya.imā.viśvā.jātāny.ā.devo.yātu.savitā.suratno.viśvāni.deva.savitaḥ.sa.ghā.no.devaḥ.savitā.viśva.devam.na.pramiye | Maitrayani-Samhita (maitrs_pu.htm.txt) 3600873 (0.049): sa ghā no devaḥ savitā sahāvāsāviṣad vasupatir vasūni / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554626 (0.059): vṛddhyai pūṣaṃstava vrate vayam pathaspathaḥ paripatiṃ vacasyetyupāṃśu / haviṣo / yājyānuvākye vratavatyanyā bhavati pathanvatyanyā vīryaṃ vai vrataṃ | ||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554910 (0.041): devo yātu savitā suratna ityupāṃśu haviṣo yājyānuvākye virājau saṃyājye | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9931015 (0.0): punīte śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam | Maitrayani-Samhita (maitrs_au.htm.txt) 9945316 (0.0): āyuś cakṣur dadhāti śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīryas, āyur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3504689 (0.0): śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3507949 (0.0): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3518933 (0.0): hiraṇyam āyuś cakṣur āyuṣaivāsmā āyuś cakṣur dadhāti śatamānaṃ bhavati / śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoty āgnāvaiṣṇavam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549720 (0.0): śatamānam / bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551988 (0.0): virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ / śatendriya | Maitrayani-Samhita (maitrs_au.htm.txt) 9934280 (5.960): āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ / śatavīryas, āyur eva vīryam āpnoti, ādityā vā ita uttamāḥ svargaṃ lokam | Maitrayani-Samhita (maitrs_au.htm.txt) 9946645 (5.960): bhavati śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3520255 (5.960): purāyuṣaḥ pramīyate śatakṛṣṇalo bhavati śatāyur vai puruṣaḥ śatavīrya āyur | Maitrayani-Samhita (maitrs_pu.htm.txt) 3523854 (5.960): kriyate bheṣajam atha yad vikṣārayaty evam iva hy eṣa vikṣarati śatakṣaro / bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti yad vā etasya | Pancavimsabrahmana (pncvbr1u.htm.txt) 10656920 (5.960): (PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554682 (5.960): śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578807 (0.016): yad rukmam antardadhātīndriyasya vīryasyānirghātāya śatamāno bhavati / śatakṣaraḥ śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3527545 (0.024): pāpmanā pāpmanaivainaṃ vyāvartayati śataṃ bhavanti śatāyur vai puruṣaḥ / śatavīrya āyur eva vīryam āpnoti devāś ca vā asurāś cāspardhanta te | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550526 (0.028): śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552166 (0.033): brāhmaṇamekaśa tamekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8681868 (0.041): KB_18.8.2: śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: | Maitrayani-Samhita (maitrs_pu.htm.txt) 3578475 (0.056): anyasmin śatāyur vai puruṣaḥ śatavīryā āyur eva vīryam āpnoty apa | Maitrayani-Samhita (maitrs_au.htm.txt) 9932906 (0.059): vicinuyāt, śatāyur vai puruṣaḥ śatavīryas, āyur eva vīryam āpnoti gām asya | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551990 (0.0): virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ / śatendriya / āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9549723 (0.024): bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550527 (0.024): śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ / vīryamātmandhatte | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554685 (0.024): śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ / vīryamātmandhatte | |||||||||||||||||
SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12067885 (0.019): nirupyante / savitre satyaprasavāya | dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554881 (0.048): atha sāvitrīmiṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554948 (0.044): savitā ma imaṃ yajñamāsuvāditi / tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sadevāvarunddhe | ||||||||||||||||||||
Gopathabrahmana (gopbra_u.htm.txt) 5074877 (0.020): (GBr_2,1.21p) atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau | Gopathabrahmana (gopbra_u.htm.txt) 5075164 (0.020): (GBr_2,1.23q) atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554949 (0.030): savitā ma imaṃ yajñamāsuvāditi / tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sadevāvarunddhe | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554891 (0.055): prasavitā savitā ma imaṃ yajñam prasuvāditi / tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554602 (0.056): yamiyamadhvangopāyatīmāmevāsmā etadgoptrīṃ karoti / tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554639 (0.041): yājyānuvākye vratavatyanyā bhavati pathanvatyanyā vīryaṃ vai vrataṃ / vīryasyāptyai / vīryasyāvaruddhyā atha yatpathanvatyaśvāyaivaitatsvastyayanaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554727 (0.041): sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai / vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554907 (0.036): devo yātu savitā suratna ityupāṃśu haviṣo yājyānuvākye virājau saṃyājye | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554970 (0.036): deva savitaḥ sa ghā no devaḥ savitā sahāvetyupāṃśu haviṣo yājyānuvākye / anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552004 (0.0): ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭubindriyamu vai vīryaṃ / triṣṭubindriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551730 (0.0): upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554573 (0.0): aśvamedhe sarvāndevānprītvā sarvānkāmānāpnavānīti hiraṇyaṃ dakṣiṇā / suvarṇaṃ / śatamānaṃ tasyoktam brāhmaṇam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554918 (0.0): devo yātu savitā suratna ityupāṃśu haviṣo yājyānuvākye virājau saṃyājye / hiraṇyaṃ / dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam | ||||||||||||||||||
SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26462836 (0.0): uttarata evainabhiṣiñcet | eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22296278 (1.192): yadvevodaṅ prāṅ tiṣṭhan | eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22293916 (0.009): athājalomānyācidya | udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ / devamanuṣyāṇāṃ / digyadudīcī prācyetasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28081181 (0.060): atha pavitraṃ nidadhati | tadvai prāṅnidadhyātprācī hi devānāṃ digatho / udagudīcī hi / manuṣyāṇāṃ digayaṃ vai pavitraṃ yo 'yam pavate so | |||||||||||||||||
SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26462846 (0.0): svāyāmevainametaddiśyāyattam pratiṣṭhitamabhiṣiñcati na vai sva āyatane / pratiṣṭhito riṣyati | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9993496 (0.0): patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣata, iha | Maitrayani-Samhita (maitrs_pu.htm.txt) 3566966 (0.0): patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣateha | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550606 (0.0): ādityānām patvānvihīti ādityānevainaṃ gamayati devā āśāpālā etaṃ / devebhyo'śvam | ||||||||||||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1016717 (0.003): tantrāyiṇa iti eṣa vai tantrāyī ya eṣa tapatyeṣa | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1017741 (0.036): catuḥsraktiriti eṣa vai catuḥsraktirya eṣa tapati diśo hyetasya | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27293114 (0.036): māhendraṃ grahaṃ gṛhṇāti śu pātreṇa gṛhṇātyeṣa vai śukro ya eṣa tapatyeṣa / mahāṃstasmācukrapātreṇa gṛhṇāti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554765 (0.041): dhuryapartidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27299743 (0.044): etatṣaṣṭhamaharbhavatyeṣa vai śukro ya eṣa tapatyeṣa u / evendrastasmācukrāgrān | Gopathabrahmana (gopbra_u.htm.txt) 5082522 (0.045): (GBr_2,4.10b) yo ha vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1015080 (0.048): sa pravṛṇakti arcirasi śocirasi tapo'sītyeṣa vai gharmo ya eṣa tapati / sarvam vā / etadeṣa tadetamevaitatprīṇāti tasmādāhārcirasi śocirasi tapo'sīti | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27287087 (0.048): amuṣminvā etamahauṣīt | ya eṣa tapati sarvaṃ vā eṣa tadenaṃ sarvasyaiva | SATAPATHA-BRAHMANA 3 (sb_03_u.htm.txt) 1682556 (0.049): pratīcīmeva diśam | savitrā prājānanneṣa vai savitā ya eṣa tapati / tasmādeṣa / pratyaṅṅeti pratīcīṃ hyetena diśam prājānanpratīcī hyetasya dik | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5213814 (0.057): athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati | / naiva kena canāpyam | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1029667 (0.057): etadeva turīyaṃ darśatam padam parorajā ya eṣa tapati naiva kena canāpyaṃ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28081619 (0.058): eṣa eva vaṣaṭkāro ya eṣa tapati sa udyannevāmūmādhedravatyastaṃ / yannimāmadhidravati tadetena vṛṣṇemām prajātim prajāyete yainayoriyam | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27299793 (0.058): etatsaptamamaharbhavatyeṣa vai śukro ya eṣa tapatyeṣa u eva / bṛhaṃstasmācukrāgrān gṛhṇāti | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1013779 (0.058): aśūdrociṣṭī eṣa vai dharmo ya eṣa tapati saiṣā śrīḥ satyaṃ jyotiranṛtaṃ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3519891 (0.059): yājayed aindrābārhaspatyena paritato hi vā eṣa pāpmanāthaiṣa na | Sankhayana-Aranyaka (sankharu.htm.txt) 6850087 (0.060): sthitam | bārhato vā eṣa ya eṣa tapati | tad enaṃ svena chandasā | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brup___u.htm.txt) 5210844 (0.061): taṃ nāyataṃ bodhayed ity āhuḥ | / durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate | | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1026842 (0.061): bodhayedityāhurdurbhiṣajyaṃ hāsmai bhavati yameṣa na pratipadyate | Mahavastu-Avadana (mhvastuu.htm.txt) 18762321 (0.063): āgantavyaṃ // rājā āha // na eṣa dharmo yaṃ dakṣiṇeyā vuccensuḥ iha | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22513469 (0.063): tasyaiṣā pratiṣṭhā ya eṣa tapatyetasmādvevādhicīyata etasminnadhicīyata | |
Mahavastu-Avadana (mhvastuu.htm.txt) 18656547 (0.003): vasantīye tena nivātena ca saṃrodhena ca tasyā guhāye uṣmeṇa sarvaṃ ca | Yaska: Nirukta (niruktau.htm.txt) 9538191 (0.003): 12,24: pratyann.idam.jyotiṣ.ucyate/ / 12,24: pratyann.idam.sarvam.abhivipaśyasi.iti/ / 12,24: api.vā.etasyām.eva/ | Divyavadana (divyav_u.htm.txt) 21650656 (0.004): 460.027. tena paurāṇāṃ sakāśāt sarvaṃ śrutam/ / 460.028. tairamarṣitam/ / 460.028. tamārāgitam/ / 460.028. tato yogandharāyaṇasyājñā dattā gaccha mākandikamanupamayā saha | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422962 (0.004): sarvāsāmarthasaṃvitve saṃvidāte viparyavaḥ || / sarvameva pramāṇaṃ syātvarūpādiṣṭa saṃśrayāt | | Maitrayani-Samhita (maitrs_pu.htm.txt) 3560185 (0.004): vanaspatīnāṃ yoniḥ paruṣi vraścyo yad aparuṣi vṛśced yathā paruṣy / avakṛttam evaṃ syād anakṣamaṅgaṃ sthāṇur uñśiṣyo yad akṣasaṅgaṃ sthāṇum | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5412398 (0.004): abhyāsaḥ bhavati . na etat asti jñāpakam . artyartham etat syāt . iyṛtaḥ . / iyṛthaḥ . [uvoṇa . uvoṇithaḥ (R)] . yat tarhi dīrghaḥ iṇaḥ kiti iti | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7460956 (0.005): gurūpottamādikaṃ sarvam asti iti na staṇiñau / / ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati / | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10033806 (0.008): etadyadudvāsito / bhavati samprabodhayatyevainametatsamudīryayati juṣāṇo agnirājyasya | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10033154 (0.009): etadamṛtamantarātmannādhatte nāmṛtatvasyāśāsti sarvamāyuretyastaryo haiva / bhavati na hainaṃ sapatnastustūrṣamāṇaścana stṛṇute | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16029519 (0.013): Yāj3.295c/ (jugupseran na ca^apy enam (samvaseyuś ca sarvaśah // | Maitrayani-Samhita (maitrs_au.htm.txt) 9936805 (0.013): vāva so 'mṛteti yan nāśnīto na vyāharatas, anv evainam amrātām, tapasainaṃ | Yaska: Nirukta (niruktau.htm.txt) 9540112 (0.014): 13,11: esā.ṛc.bhavati.yad.enam.arcanti/ / 13,11: pratyṛcaḥ.sarvāṇi.bhūtāni/ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1399714 (0.014): 13. yadenaṃ ... vadatiṃ ... mamūṃrta svasaṃrvadhaṃ ... kaścidonaṃ | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072870 (0.015): punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā | Divyavadana (divyav_u.htm.txt) 21554678 (0.016): vayaṃ riktahastā rikmallakāścāgatāḥ/ / 107.002. niṣkāsayāma enamiti/ / 107.003. sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā | Yaska: Nirukta (niruktau.htm.txt) 9541282 (0.016): 14,11: avyayaṃś.ca.saṃskrute/ / 14,11: yajñah/ / 14,11: ātmā/ / 14,11: bhavati/yad.enam.tanvate/ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28078369 (0.017): vyāhṛtām mithunena nānunikrāmātsa sarvam parājayātā atha sarvamitare | Yaska: Nirukta (niruktau.htm.txt) 9532505 (0.017): ``tad.yad.enam.prānaiḥ.samaindhaṃs.tad.indrasya.indratvam/''.iti.vijñāyate/ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550314 (0.017): tadāhuḥ pra vā etadaśvo mīyate yatparāṅeti na hyenam pratyāvartayantīti / yatsāyaṃ | Yaska: Nirukta (niruktau.htm.txt) 9531058 (0.019): 9,22: tad.vṛsa.karmā.varṣanād.vṛsabhah/ / 9,22: tasya.eṣā.bhavati/ / 9,23: ``nyakrandayann.upayanta.enam.amehayan.vṛsabham.madhya.ājeh/ | |
Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2583532 (0.048): saṃtrasiṣyanti na saṃtrāsamāpatsyante na vinivartipyante na bilayaṃ / gamiṣyanti jñātavyaṃ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi | Saddharmapundarikasutra (bsu036_u.htm.txt) 6617989 (0.054): bhaviṣyanti, varaladantāśca bhaviṣyanti, bībhatsoṣṭhāśca bhaviṣyanti, | Mahasahasrapramardani (mspram_u.htm.txt) 24942383 (0.059): paiśūnyapāpakā akuśalā duḥkhadharmā na kramiṣyanti / ajayāś ca bhaviṣyanti / sarvaviheṭhakebhyaḥ // | Brahmanda-Purana (brndp2_u.htm.txt) 4633258 (0.059): tasyānvayo bhaviṣyanti rājānaste trayastu vai / / daihitraḥ śiśiko nāma pūrikāyāṃ nṛpo 'bhavat // BndP_2,74.183 // | |||||||||||||||||
Mahasahasrapramardani (mspram_u.htm.txt) 24942384 (0.030): paiśūnyapāpakā akuśalā duḥkhadharmā na kramiṣyanti / ajayāś ca bhaviṣyanti / sarvaviheṭhakebhyaḥ // | Saddharmapundarikasutra (bsu036_u.htm.txt) 6617989 (0.035): bhaviṣyanti, varaladantāśca bhaviṣyanti, bībhatsoṣṭhāśca bhaviṣyanti, | Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2583532 (0.035): saṃtrasiṣyanti na saṃtrāsamāpatsyante na vinivartipyante na bilayaṃ / gamiṣyanti jñātavyaṃ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7878808 (0.038): dharmāntarāyikaḥ / tattayā tabhdāvena na sambhaviṣyanti na bhaviṣyanti / / nāvatariṣyanti nānyata āgamiṣyanti / aprāptadharmabhāṇina | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9086923 (0.044): sarvadhanadhānyasamṛddhāni bhaviṣyanti / mahābhogāni cāmatsarāṇi ca / bhaviṣyanti / parityāgavanti daśakuśalakarmapathasamanvāgatāni ca | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9087112 (0.047): viṣayāṇi cārakṣitāni bhaviṣyanti / paripācitāni cānutpīḍitāni cākaṇṭakāni / bhaviṣyanti / sarvaparacakrānyavamarditāni cānupasargāṇi cānupāyāsāni ceti | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5407278 (0.050): brahma pūrvyam . pāthaḥ pūrvyam . tanuṣu pūrvyam . pūrvam . pūrvyāhaḥ . / pūrvāhaḥ . pūrvyāḥ viśaḥ . pūrvāḥ viśaḥ . pūrvyāsaḥ . pūrvāsaḥ . saḥ pra | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17418404 (0.051): (2.8.1173) ūravya ūruja aryā vaiśyā bhūmispṛśo viśaḥ | atha vaiśyavargaḥ | RGVEDA 1 (rv_01_u.htm.txt) 1367209 (0.053): RV_01.172.02.2{12} āre aśmā yamasyatha / RV_01.172.03.1{12} tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ | Harivamsa (complete) (hv_cumiu.htm.txt) 16361916 (0.056): bhaviṣyanti samāhitāḥ HV_14.7b / bhaviṣyanti supaṇḍ itāḥ HV_App.I,29F.646b | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9089207 (0.056): sarvaviṣayānutpīḍitāśca bhaviṣyantyakaṇṭakāḥ / yathā paracakrāṇi / parājitāni bhaviṣyanti / parāṅmukhībhūtāni / yathā ca te viṣayā | Suvarnaprabhasasutra (Suvarnabhasottamasutra) (bsu035_u.htm.txt) 9086604 (0.057): svaviṣayagatāśca viṣayavilopāśca bhaviṣyanti / dāruṇāśca rājasaṃkṣobhā / bhaviṣyanti / graharogāśca viṣaye prādubhūtā bhaviṣyanti / | Sanghabhedavastu (vinv171u.htm.txt) 13662210 (0.057): pravrājayiṣyāmi kecid ārādhakā bhaviṣyanti, kecid anārādhakāḥ; ye / anārādhakās teṣāṃ bhaviṣyaty anyathātvam; sarvaś caihibhikṣuś | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28075028 (0.058): haiva tadantarā tasthau ta ubhaya eva vidāṃ cakruryatarānvai na / iyamupāvartsyati te / bhaviṣyanti paretare bhaviṣyantīti tāmubhaya evopamantrayāṃ cakrire | Pancavimsatisahasrika Prajnaparamita, IV (psp_4u.htm.txt) 1623949 (0.063): dharmaśravaṇikāś ca nāraṇyakā bhaviṣyanti na paiṇḍapātikā na pāṃśukūlikā / na khalupaścādbhaktikā na ekāsanikā na prasthapiṇḍikā na śmāśānikā | Saddharmapundarikasutra (bsu036_u.htm.txt) 6568010 (0.063): yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti | anādikarmikāśca te / bodhisattvā bhaviṣyanti | ciracaritakuśalamūlā | Astasahasrika Prajnaparamita (bsu049_u.htm.txt) 4047199 (0.064): tasmin buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na / prajñāsyante / suvarṇapuṣpasya khalu punarānanda tathāgatasyārhataḥ | ||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550314 (0.044): tadāhuḥ pra vā etadaśvo mīyate yatparāṅeti na hyenam pratyāvartayantīti / yatsāyaṃ | SATAPATHA-BRAHMANA 2 (sb_02_u.htm.txt) 10033806 (0.054): etadyadudvāsito / bhavati samprabodhayatyevainametatsamudīryayati juṣāṇo agnirājyasya | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19587644 (0.056): 01,003.028B provāca cainam / 01,003.028C ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ | ||||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6628316 (0.044): iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ/ / p.32.2/.atha brāhmaṇa sattvānāmasadṛśānāṃ ca^ubhayathā sadṛśānāṃ tato | Sardulakarnavadana (divav33u.htm.txt) 6627645 (0.046): caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ tat tasmāt sarvam idam ekam / iti/ / p.26.2/.api ca/ brāhmaṇāmīṣāṃ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27301777 (0.047): dīkṣiṣyamāṇā bhavanti gṛhapatireva prathamo manthate 'thetare paryupaviśya / manthante te jātaṃ jātamevānupraharanti gṛhapatergārhapatye gṛhapatereva | Sardulakarnavadana (divav33u.htm.txt) 6628911 (0.055): lokasya te mama putrasya śārdūlakarṇasya saṃvidyante/ yad api te brāhmaṇa / evaṃ syāt ye vājapiyaṃ yajñaṃ yajanti/ aśvamedhaṃ puruṣa^medhaṃ | Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip12u.htm.txt) 10743526 (0.055): asya jagataḥ 'purastāt'; pralaye babhūva / yataśca sṛṣṭau 'idaṃ'; jagat / 'babhūva'; jātam / atha yaścaiko bhavanasya 'gopāḥ'; goptā babhūva / yaṃ | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1390008 (0.057): 9. ^patrassugutvamapi yo vadhavet / 10. ^dvṛvīmi / 11. brāhmaṇayonivyatiriktonyayonijo | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4980631 (0.058): daśadaśopadiśyante. tasmād brāhmaṇāśatasya daśa brāhmaṇā rājanyacamasam | Divyavadana (divyav_u.htm.txt) 21619029 (0.058): 325.016. na caivaṃ teṣāṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate/ / 325.017. tattasmātsarvamidamekamiti// / 325.018. api ca brāhmaṇa amīṣāṃ | Divyavadana (divyav_u.htm.txt) 21588383 (0.061): niṣkāsayiṣyati, <210>gamiṣyāmi/ / 210.001. sa saṃlakṣayati brāhmaṇā hyete/ / 210.001. brāhmaṇapratisamyuktaṃ bhāṣayāmītyāyuṣmān saṃgharakṣito | ||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556516 (0.046): ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554455 (0.061): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555651 (0.040): hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti / śrotriyā / apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so'yamiti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555552 (0.055): hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti / kusīdina / upasametā bhavanti tānupadiśati māyā vedaḥ so'yamiti kāṃcinmāyāṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555778 (0.056): dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā / bhavanti / tānadhvaryuḥ sampreṣyati vīṇāgaṇagina ityāha devairimaṃ yajamānaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555781 (0.0): bhavanti / tānadhvaryuḥ sampreṣyati vīṇāgaṇagina ityāha devairimaṃ yajamānaṃ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739796 (0.008): atha.adhvaryur.vīṇā.gaṇaginaḥ.(?).sampreṣyati.purāṇair.enam.puṇyakṛdbhī.rājabhiḥ.saṃgāyata.iti | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550210 (0.0): bhrātṛvyamasmai janayati yasyānāyatane'nyatrāgnerāhutīrjuhoti / sāvitryā eveṣṭeḥ purastādanudrutya sakṛdeva rūpāṇyāhavanīye juhotyāyatana | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554921 (0.024): tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata / uttaramandrāmudāghnaṃstisraḥ svayaṃsambhṛtā gāthā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550318 (0.057): tadāhuḥ pra vā etadaśvo mīyate yatparāṅeti na hyenam pratyāvartayantīti / yatsāyaṃ / dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554928 (0.0): tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata / uttaramandrāmudāghnaṃstisraḥ svayaṃsambhṛtā gāthā | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555404 (0.040): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555469 (0.049): yamityaṅgirasāmekam parva vyācakṣāṇa ivānudra> / atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555440 (0.051): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555502 (0.055): sarpavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555537 (0.055): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555635 (0.056): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555568 (0.057): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555603 (0.058): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.018): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.018): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.018): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.018): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555573 (0.018): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555608 (0.018): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.018): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.039): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555654 (0.039): apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so'yamiti / sāmnāṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555432 (0.055): so'yamityatharvaṇāmekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555436 (0.0): so'yamityatharvaṇāmekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.0): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.0): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.0): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.0): kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.0): kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.0): kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.015): sampreṣyati na prakramānjuhoti / atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.018): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555662 (0.030): daśatam brūyādevamevādhvaryuḥ sampreṣyati na prakramānjuhotīti | |||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.021): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555446 (0.024): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti / havai / hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555642 (0.029): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.033): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.035): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.035): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.036): saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.040): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555457 (0.029): hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata / yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśatyaṅgiraso vedaḥ so | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555401 (0.0): vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555572 (0.0): kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555607 (0.0): kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555639 (0.0): kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555408 (0.015): sampreṣyati na prakramānjuhoti / atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555473 (0.018): yamityaṅgirasāmekam parva vyācakṣāṇa ivānudra> / atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555506 (0.021): sarpavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555541 (0.029): devajanavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555662 (0.030): daśatam brūyādevamevādhvaryuḥ sampreṣyati na prakramānjuhotīti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555374 (0.039): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | |||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555411 (0.024): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.026): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555643 (0.026): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.032): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555544 (0.032): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555575 (0.032): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555610 (0.032): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.052): saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555423 (0.029): āsata iti / yuvānaḥ śobhanā upasametā bhavanti tānupadiśatyatharvāṇo vedaḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555498 (0.022): sarpavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555533 (0.024): devajanavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.0): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.0): sarpavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.0): devajanavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.0): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.0): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.0): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.018): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.018): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.037): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti / havai / hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.040): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.044): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.044): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.044): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.044): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.044): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555377 (0.064): saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | |||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16739883 (0.028): tasya.sarpā.viśas.ta.ima.āsata.iti.sarpān.sarpavido.vā.upadiśati / / ŚŚS_16.2.15: sarpa.vidyā.vedaḥ.so.ayam.iti.sarpa.vidyām.nigadet / | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555533 (0.0): devajanavidyāyā ekam parva vyācakṣāṇa ivānudra> | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555465 (0.022): yamityaṅgirasāmekam parva vyācakṣāṇa ivānudra> / atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.0): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.0): yamityaṅgirasāmekam parva vyācakṣāṇa ivānudra> / atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.0): devajanavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.0): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.0): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.0): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.018): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.021): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.021): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555446 (0.026): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti / havai / hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.037): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.040): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.040): saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.041): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.047): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.047): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555498 (0.0): sarpavidyāyā ekam parva vyācakṣāṇa ivānudra> | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555465 (0.024): yamityaṅgirasāmekam parva vyācakṣāṇa ivānudra> / atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb2u.htm.txt) 2948977 (0.062): āsītityādi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.0): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.0): yamityaṅgirasāmekam parva vyācakṣāṇa ivānudra> / atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.0): sarpavidyāyā ekam parva vyācakṣāṇa ivānudra> / atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.0): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.0): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.0): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.018): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.029): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | ||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555575 (0.035): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.035): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555611 (0.035): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.036): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti / havai / hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.036): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.037): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.044): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.063): saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555282 (0.055): manurvaivasvato rājetyāha tasya manuṣyā viśasta ima āsata ityaśrotriyā / gṛhamedhina upasametā bhavanti tānupadi=\atyṛco vedaḥ so'yamityṛcāṃ sūktaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555621 (0.058): vayāṃsi ca vāyovidyikāścopasametā bhavanti tānupadiśati purāṇaṃ vedaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555650 (0.063): hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti / śrotriyā / apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so'yamiti | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555400 (0.0): vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555435 (0.0): so'yamityatharvaṇāmekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555599 (0.0): kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555631 (0.0): kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555662 (0.030): daśatam brūyādevamevādhvaryuḥ sampreṣyati na prakramānjuhotīti | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.0): sampreṣyati na prakramānjuhoti / atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.0): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.0): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.0): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.0): kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti / atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.0): kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti / atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.018): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.030): sampreṣyati na prakramānjuhoti / atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555544 (0.035): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.035): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.037): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.038): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti / havai / hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555610 (0.038): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.047): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.048): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555400 (0.0): vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555435 (0.0): so'yamityatharvaṇāmekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555564 (0.0): kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555631 (0.0): kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555662 (0.030): daśatam brūyādevamevādhvaryuḥ sampreṣyati na prakramānjuhotīti | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739936 (0.053): tasya.udaka.carā.viśas.ta.iam.āsata.iti.mastyān.matsya.vido.vā.upadiśati / / ŚŚS_16.2.24: itihāsa.vedo.vedaḥ.so.ayam.iti.itihāsam.ācakṣīta / | |||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.0): sampreṣyati na prakramānjuhoti / atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.0): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.0): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.0): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.0): kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti / athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555641 (0.0): kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti / atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.018): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.032): sampreṣyati na prakramānjuhoti / atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555642 (0.032): atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.033): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555545 (0.035): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555446 (0.036): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti / havai / hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555575 (0.038): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.041): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.046): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555653 (0.052): apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so'yamiti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555554 (0.058): kusīdina / upasametā bhavanti tānupadiśati māyā vedaḥ so'yamiti kāṃcinmāyāṃ | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555400 (0.0): vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555435 (0.0): so'yamityatharvaṇāmekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555564 (0.0): kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555599 (0.0): kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555662 (0.030): daśatam brūyādevamevādhvaryuḥ sampreṣyati na prakramānjuhotīti | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555410 (0.0): sampreṣyati na prakramānjuhoti / atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.0): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.0): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.0): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.0): kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti / athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.0): kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti / atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.018): atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu / saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555445 (0.028): sampreṣyati na prakramānjuhoti / atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555447 (0.026): atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti / havai / hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555411 (0.029): atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555609 (0.032): atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555475 (0.033): atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555508 (0.033): atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555543 (0.033): atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555574 (0.033): athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai / hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555378 (0.056): saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato | |||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555390 (0.039): tasya pitaro viśasta ima āsata iti sthavirā upasametā bhavanti / tānupadiśati yajūṃṣi / vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudravedevamevādhvaryuḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555283 (0.040): manurvaivasvato rājetyāha tasya manuṣyā viśasta ima āsata ityaśrotriyā / gṛhamedhina upasametā bhavanti tānupadi=\atyṛco vedaḥ so'yamityṛcāṃ sūktaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555621 (0.052): vayāṃsi ca vāyovidyikāścopasametā bhavanti tānupadiśati purāṇaṃ vedaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555552 (0.063): hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti / kusīdina / upasametā bhavanti tānupadiśati māyā vedaḥ so'yamiti kāṃcinmāyāṃ | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555399 (0.030): vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555434 (0.030): so'yamityatharvaṇāmekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ / sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555563 (0.030): kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555598 (0.030): kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555630 (0.030): kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti | ||||||||||||||||
Gopathabrahmana (gopbra_u.htm.txt) 5057356 (0.053): sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554498 (0.064): sarvāndevānprītvā / sarvānkāmānāpnavānīti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554566 (0.064): aśvamedhe sarvāndevānprītvā sarvānkāmānāpnavānīti hiraṇyaṃ dakṣiṇā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556490 (0.064): sarvāndevānprītvā sarvānkāmānāpnavānīti na tathā kuryāt | ||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3551171 (0.033): āvṛścate 'nasthicid asyāśmaśānacid bhavati ṣaṭtriṃśatam etā upadadhāti / ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bārhataḥ puruṣaḥ puruṣasya | Maitrayani-Samhita (maitrs_au.htm.txt) 9977652 (0.044): āvṛścate, anasthicid asyāśmaśānacid bhavati ṣaṭtriṃśatam etā upadadhāti / ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavas, bārhataḥ puruṣaḥ puruṣasya | Sankhayana-Srautasutra (sankhssu.htm.txt) 16734511 (0.058): ŚŚS_14.15.3: ṣaṭ.triṃśad.akṣarā.bṛhatī / / ŚŚS_14.15.4: bārhatāḥ.paśavaḥ / / ŚŚS_14.15.5: paśūnām.eva.āptyai / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557971 (0.061): pratitiṣṭhati ṣaṭtriṃśadete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī / bṛhatyāmadhi | |||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16734530 (0.043): ŚŚS_14.16.1: ṛta.peyena.tejas.kāmo.yajeta / / ŚŚS_14.16.2: dvādaśa.dīkṣā.dvādaśa.upasadaḥ / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10692969 (0.064): (PB 25.10.2) teṣāṃ dvādaśa dīkṣā dvādaśopasadaḥ / (PB 25.10.3) yad ahar atirātro bhavati tad ahar vatsān apākurvanti | |||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16734530 (0.046): ŚŚS_14.16.1: ṛta.peyena.tejas.kāmo.yajeta / / ŚŚS_14.16.2: dvādaśa.dīkṣā.dvādaśa.upasadaḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558025 (0.056): tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa | Pancavimsabrahmana (pncvbr1u.htm.txt) 10692969 (0.062): (PB 25.10.2) teṣāṃ dvādaśa dīkṣā dvādaśopasadaḥ / (PB 25.10.3) yad ahar atirātro bhavati tad ahar vatsān apākurvanti | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559048 (0.005): triṇavamaṣṭamamaharbhavati vajro vai triṇavo vajreṇa khalu vai kṣatraṃ / spṛtaṃ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555301 (0.0): vyācakṣāṇa ivānudravedvīṇāgaṇagina upasametā bhavanti tānadhvaryuḥ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739795 (0.030): atha.adhvaryur.vīṇā.gaṇaginaḥ.(?).sampreṣyati.purāṇair.enam.puṇyakṛdbhī.rājabhiḥ.saṃgāyata.iti | |||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16739996 (0.029): ŚŚS_16.3.3: paitudravā.upasthāvānau / / ŚŚS_16.3.4: rājjudālo.agniṣṭhaḥ / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16739986 (0.054): ŚŚS_16.3.1: ekaviṃśatir.yūpā.ekaviṃśaty.aratnayaḥ / / ŚŚS_16.3.2: aṣṭau.bailvā.daśa.khādirāḥ / | |||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16739996 (0.057): ŚŚS_16.3.3: paitudravā.upasthāvānau / / ŚŚS_16.3.4: rājjudālo.agniṣṭhaḥ / | ||||||||||||||||||||
SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22517838 (0.027): taptasya yaśo vīryamudakrāmatprāṇā vai yaśo vīryaṃ tatprāṇeṣūtkrānteṣu / śarīraṃ / śvayitumadhriyata tasya śarīra eva mana āsīt | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135581 (0.047): prāṇā vai yaśo vīryam | / tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata | | |||||||||||||||||||
SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22517838 (0.005): taptasya yaśo vīryamudakrāmatprāṇā vai yaśo vīryaṃ tatprāṇeṣūtkrānteṣu / śarīraṃ / śvayitumadhriyata tasya śarīra eva mana āsīt | Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension (brupsb1u.htm.txt) 4135581 (0.022): prāṇā vai yaśo vīryam | / tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata | | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555914 (0.032): atha yadāpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa / udabhinatsa eṣa vanaspatirabhavatpotudārustasmātsa surabhirgandhāddhi | Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], (rajnighu.htm.txt) 821467 (0.039): kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ // Rajni_11.117 | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555953 (0.044): atha yatkuntāpamāsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinatsa / eṣa / vanaspatirabhavadbilvastasmāttasyāntarataḥ sarvameva phalamādyam bhavati | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26457947 (0.048): tāḥ prajāpatimabruvan | yadvai naḥ kamabhūdavāktadagāditi so 'bravīdeṣa va / vanaspatirvettviti vettu saṃvettu so 'ha vai taṃ vetasa ityācakṣate paro | Maitrayani-Samhita (maitrs_au.htm.txt) 9999442 (0.056): saṃtatyai taṃ saṃtatam uttare 'rdhamāse 'bhiyajate vanaspatīnāṃ vā eṣa / pariveṣṭā yad upaveṣas, ṛddhā asya veśā bhavanti ya evaṃ veda purastāt | Rgveda-Samhita: Padapatha text (rvpp_10u.htm.txt) 5839752 (0.063): tat | adya | naḥ | brūyāt | anu deyī | yathā | abhavat // RV_10,135.5 // / yathā | abhavat | anu deyī | tataḥ | agram | ajāyata | purastāt | budhnaḥ | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8673550 (0.064): KB_12.9.16: tasmāt.paśum.eva.upasaṃdhāya.vanaspatir.āvāhyaḥ / / KB_12.9.17: mīmāṃsitaḥ.paśuḥ / | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555928 (0.005): samabhavattasmādu jvalanastejaso hi samabhavattenaivainaṃ tadrūpeṇa / samardhayati | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555952 (0.0): atha yatkuntāpamāsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinatsa | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555954 (0.0): atha yatkuntāpamāsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinatsa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555874 (0.032): nasta / udabhinatsa eṣa vanaspatirabhavadrajjudālastasmātsa śleṣmaṇāḥ śleṣmaṇo hi | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555881 (0.005): udabhinatsa eṣa vanaspatirabhavadrajjudālastasmātsa śleṣmaṇāḥ śleṣmaṇo hi / samabhavattenaivainaṃ tadrūpeṇa samardhayati tadyatso'gniṣṭho bhavati | ||||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16741347 (0.051): ŚŚS_16.14.16: ṣoḷaśa.kalo.vai.puruṣaḥ.|.tad.enam.svena.rūpeṇa.samardhayati | Sankhayana-Srautasutra (sankhssu.htm.txt) 16737411 (0.053): ŚŚS_15.2.11: tad.enam.svena.rūpeṇa.samardhayati / / ŚŚS_15.2.12: bārhaspatyo.naivāraḥ.saptadaśa.śarāvaḥ / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554791 (0.055): eṣo'kṣṇaḥ samabhavaddvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tadenaṃ / svena rūpeṇa samardhayatīti / atha hovāca sātyayajñiḥ trirūpa evaiṣo'śvaḥ syāttasya kṛṣṇaḥ pūrvārdhaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555881 (0.055): samabhavattenaivainaṃ tadrūpeṇa samardhayati tadyatso'gniṣṭho bhavati | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555915 (5.960): atha yadāpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa / udabhinatsa eṣa vanaspatirabhavatpotudārustasmātsa surabhirgandhāddhi | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555874 (0.044): nasta / udabhinatsa eṣa vanaspatirabhavadrajjudālastasmātsa śleṣmaṇāḥ śleṣmaṇo hi | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555915 (0.0): atha yadāpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa / udabhinatsa eṣa vanaspatirabhavatpotudārustasmātsa surabhirgandhāddhi | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555996 (0.040): hyasthi / tenaivainaṃ tadrūpeṇa samardhayatyantare bailvā bhavanti bāhye khādirā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556024 (0.053): māṃsaṃ tenaivainaṃ tadrūpeṇa samardhayatyantare khādirā bhavanti bāhye | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556001 (1.788): tenaivainaṃ tadrūpeṇa samardhayatyantare bailvā bhavanti bāhye khādirā | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733418 (0.026): pañcadaśavatībhyāmupadadhātyanantarhitaṃ tadbāhubhyāmannaṃ dadhāti bāhye / pañcadaśavatyau bhavato 'ntare saptadaśavatyau bāhubhyāṃ tadubhayato 'nnam | Sankhayana-Srautasutra (sankhssu.htm.txt) 16737411 (0.061): ŚŚS_15.2.11: tad.enam.svena.rūpeṇa.samardhayati / / ŚŚS_15.2.12: bārhaspatyo.naivāraḥ.saptadaśa.śarāvaḥ / | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556010 (0.024): majjāno bāhyānyasthīni sva evaināṃstadāyatane dadhāti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556038 (0.047): antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556013 (0.064): majjāno bāhyānyasthīni sva evaināṃstadāyatane dadhāti / māṃsebhya evāsya palāśaḥ samabhavat tasmātsa bahuraso lohitaraso | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555975 (1.192): tasmādu hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tadrūpeṇa / samardhayatyantare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556024 (0.050): māṃsaṃ tenaivainaṃ tadrūpeṇa samardhayatyantare khādirā bhavanti bāhye | Sankhayana-Srautasutra (sankhssu.htm.txt) 16737411 (0.061): ŚŚS_15.2.11: tad.enam.svena.rūpeṇa.samardhayati / / ŚŚS_15.2.12: bārhaspatyo.naivāraḥ.saptadaśa.śarāvaḥ / | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555984 (0.024): śrotre sva evaināṃstadāyatane dadhāti / asthibhya evāsya khadiraḥ samabhavat tasmātsa dāruṇo bahusāro dāruṇamiva | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556038 (0.035): antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555986 (0.064): śrotre sva evaināṃstadāyatane dadhāti / asthibhya evāsya khadiraḥ samabhavat tasmātsa dāruṇo bahusāro dāruṇamiva | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555996 (0.050): hyasthi / tenaivainaṃ tadrūpeṇa samardhayatyantare bailvā bhavanti bāhye khādirā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555970 (0.053): tasmādu hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tadrūpeṇa / samardhayatyantare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556010 (0.035): antare hi / majjāno bāhyānyasthīni sva evaināṃstadāyatane dadhāti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555984 (0.047): śrotre sva evaināṃstadāyatane dadhāti | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557909 (0.043): atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2983711 (0.0): kathaṃ hīhaikaviṃśatādityasyābhidhīyatānapekṣyamāṇer'thavādāntare dvādaśa / māsāḥpañcartavastraya ime lokā asāvāditya ekaviṃśaḥ ityetasmin / | Pancavimsabrahmana (pncvbr1u.htm.txt) 10655174 (0.0): (PB 4.6.4) dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686396 (0.0): 'sāv ādityo dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557920 (0.0): atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10689949 (5.960): (PB 23.17.2) pañcartavo dvādaśa māsās traya ime lokā asāv āditya ekaviṃśo | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9550789 (5.960): ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10731798 (0.017): ekaviṃśastasya dvādaśa māsāḥ pañca 'rtavastraya ime lokā asāvevādityo | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26459433 (0.017): tāvataivainametatsaṃskarotyekaviṃśatigṛhītena dvādaśa māsāḥ pañca / 'rtavastraya ime / lokā asāvāditya ekaviṃśa etāmabhisampadam | Pancavimsabrahmana (pncvbr1u.htm.txt) 10684568 (0.020): 'sāv āditya dvādaśa māsāḥ pañcartavas traya ime lokā | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074203 (0.028): ekaviṃśatiṃ sāmidhenī | api darśapūrṇamāsayoranubrūyādityāhurdvādaśa vai / māsāḥ / saṃvatsarasya pañcartavastrayo lokāstadviṃśatireṣa evaikaviṃśo ya eṣa | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23901160 (0.035): tā ubhayya ekaviṃśatiḥ sampadyante | dvādaśa māsāḥ pañca 'rtavastraya ime / lokā | SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26456860 (0.035): tānyubhayānyekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañca 'rtavastraya ime / lokā | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288621 (0.035): tasyaikaviṃśati sāmidhenyaḥ | dvādaśa māsāḥ pañca 'rtavastraya ime lokā | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23901173 (0.035): ekaviṃśatirveva pariśritaḥ | dvādaśa māsāḥ pañca 'rtavastraya ime lokā | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3321522 (0.036): dvādaśa māsāḥ pañcartavasraya ime lokā asāvāditya ekaviṃśa"iti" | Maitrayani-Samhita (maitrs_au.htm.txt) 10003118 (0.041): abhavat saptadaśa sāmidhenīḥ kāryāḥ pañca ṛtavo dvādaśa māsā eṣa / saṃvatsaraḥ saṃvatsarād dhi tad adhi bhavati, ekā vai tarhi yavasya muṣṭir | Maitrayani-Samhita (maitrs_pu.htm.txt) 3507569 (0.041): pañca ṛtavo dvādaśa māsā eṣa saṃvatsaraḥ saṃvatsarād evainam adhy | Maitrayani-Samhita (maitrs_pu.htm.txt) 3554175 (0.041): 'śithiratvāya saptadaśa sāmidhenīḥ kāryāḥ pañca ṛtavo dvādaśa māsā eṣa / saṃvatsaraḥ saṃvatsarād evādhi yajñamukhaṃ pratanute tad āhuḥ pañcadaśa | Maitrayani-Samhita (maitrs_pu.htm.txt) 3576531 (0.041): sāmidhenīḥ kāryāḥ pañca ṛtavo dvādaśa māsā eṣa saṃvatsaraḥ saṃvatsarād dhi | Pancavimsabrahmana (pncvbr1u.htm.txt) 10682000 (0.052): (PB 18.9.5) sarvaḥ saptadaśo bhavati dvādaśa māsāḥ pañcartavaḥ sa vai | |
Sankhayana-Srautasutra (sankhssu.htm.txt) 16733682 (0.047): ŚŚS_14.2.5: rathantaram.pṛṣṭham / / ŚŚS_14.2.6: brahma.rathantaram / / ŚŚS_14.2.7: agniṣṭomo.yajñaḥ / | Sankhayana-Srautasutra (sankhssu.htm.txt) 16737621 (0.051): ŚŚS_15.4.6: rathantaram.pṛṣṭham / / ŚŚS_15.4.7: tṛca.klṛptam.śastram / / ŚŚS_15.4.8: agniṣṭomo.yajñaḥ / | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557357 (0.0): tacastramatirātro yajñastenāmuṃ lokamṛdhnoti / ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyāsteṣāṃ samānaṃkarmetyu haika | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567495 (0.064): prāṇāya svāhāpānāya svāhā vyānāya svāhā // | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552635 (0.064): ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā / vyānāya / svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (0.0): caturaḥ pātrāṃścaturo'ñjalīṃścaturaḥ prasṛtāndvādaśavidhaṃ dvādaśa māsāḥ / saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (5.960): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (5.960): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (5.960): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554459 (5.960): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.007): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.007): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.007): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558148 (0.024): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557314 (0.025): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557378 (0.025): āhuścaturviṃśatim tvevaitāngavyānālabhet dvādaśabhyo devatābhyo dvādaśa / māsāḥ / samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.030): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.030): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553366 (0.032): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | Sankhayana-Aranyaka (sankharu.htm.txt) 6848496 (0.038): tasya viśoviśo vo atithim iti dvādaśarcam ājyam | dvādaśa vai māsāḥ / saṃvatsaraḥ saṃvatsarasyaivāptyai | tasmin vai dve chandasī bhavato | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556534 (0.040): trayodaśa trayodaśāraṇyānākāśeṣvālabhate trayodaśa māsāḥ samvatsaraḥ / sarvaṃ / samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12066929 (0.042): atha yaddvādaśakapālo bhavati | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072166 (0.043): atha yaddvādaśa bhavanti | dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai | Maitrayani-Samhita (maitrs_pu.htm.txt) 3559505 (0.044): samuddharṣayitvā jyotiṣmatīḥ kṛtvāthāgniṣṭomena stuvate saṃvatsaro vā / agniṣṭomo dvādaśa māsāḥ saṃvatsaro yat prācīr āhutayo hūyante pratyañco | Maitrayani-Samhita (maitrs_pu.htm.txt) 3581841 (0.045): jātāḥ paśavaḥ pratitiṣṭhanti saṃvatsaro vā agniṣṭomo dvādaśa māsāḥ / saṃvatsaro yad eta itare grahāḥ sādyante tasmāt puruṣo jātaḥ saṃvatsare | |
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553294 (0.0): yacakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya / ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553367 (0.012): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554460 (0.025): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553138 (0.031): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554332 (0.031): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554349 (0.031): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554444 (0.031): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559078 (0.034): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.036): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.036): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558347 (0.046): sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558748 (0.046): sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / athātmannagnī samārohya | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558149 (0.047): hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai / sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ | ||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553298 (0.0): ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ / svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati | ||||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3514322 (0.0): triṃśad āhutayo vairājo vai puruṣo daśa hastyā aṅgulayo daśa pādyā daśa | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288646 (0.0): yadvevaikaviṃśatiḥ | ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733014 (1.788): ekaviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyā | Maitrayani-Samhita (maitrs_pu.htm.txt) 3552037 (0.011): brahmaṇaivainaṃ pāvayaty ekaviṃśatyā pāvayati daśa hastyā aṅgulayo daśa / pādyā ātmaikaviṃśo yāvān evāsyātmā taṃ pāvayati trayā vai nairṛtā akṣāḥ | Maitrayani-Samhita (maitrs_au.htm.txt) 9940685 (0.018): triṃśad āhutayas, vairājo vai puruṣas, daśa hastyā aṅgulayo daśa pādyā | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733144 (0.032): ekatriṃśatāstuvateti | daśa hastyā aṅgulayo daśa pādyā daśa prāṇā | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733172 (0.032): trayastriṃśatāstuvateti | daśa hastyā aṅgulayo daśa pādyā daśa prāṇā dve | SATAPATHA-BRAHMANA 6 (sb_06_u.htm.txt) 22288202 (0.036): yadveva caturviṃśatiḥ | caturviṃśo vai puruśo daśa hastyā aṅgulayo daśa | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733037 (0.048): trayoviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyā dve pratiṣṭhe | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733062 (0.048): pañcaviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyāścatvāryaṅgānyātmā | |||||||||||
Pancavimsabrahmana (pncvbr1u.htm.txt) 10656113 (0.057): (PB 5.1.16) ekaviṃśaṃ pucchaṃ bhavati / (PB 5.1.17) ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena | Pancavimsabrahmana (pncvbr1u.htm.txt) 10683362 (0.062): (PB 19.10.8) athaikaviṃśau pratiṣṭhā vā ekaviṃśo madhyata eva yajñasya | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556348 (0.007): śastvaikāhike nividaṃ dadhāti kLptam mādhyandinaṃ savanam / athātastṛtīyasavanam aticandā eva pratipadvaiśvadevasyābhityaṃ devaṃ | Asvalayana-Srautasutra (asvss_u.htm.txt) 8430242 (0.040): AsvSS_10.10/4: / trikadrukeṣu.mahiṣo.yavāśiram.iti.marutvatīyasya.pratipad.ekā.tṛca.sthāne./.aikāhike.anucaraḥ./.sūkteṣu.ca.antyam.uddhṛtya.aikāhikam.upasaṃśasya.tasmin.nividam.dadhyāt./ | Gopathabrahmana (gopbra_u.htm.txt) 5070031 (0.051): (GBr_1,5.4m) tasmād iyam asyai variṣṭhā / (GBr_1,5.4n) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Gopathabrahmana (gopbra_u.htm.txt) 5070055 (0.053): (GBr_1,5.4t) tasmād iyam āsāṃ prathiṣṭhā / (GBr_1,5.4u) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27292513 (0.053): tayā prātaḥsavanamatanvata | tasmādgāyatraṃ prātaḥsavanaṃ tayaiva / mādhyandinaṃ / savanamatanvata tāṃ ha triṣṭubuvācopa tvāhamāyāni tribhirakṣarairupa mā | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27298145 (0.054): taṃ vā anuṣṭubhā gṛhṇāti | gāyatraṃ vai prātaḥsavanaṃ traiṣṭubham / mādhyandinaṃ / savanaṃ jāgataṃ tṛtīyasavanamathātiriktānuṣṭubatyevainametadrecayati | Gopathabrahmana (gopbra_u.htm.txt) 5070041 (0.054): (GBr_1,5.4p) tasmād iyam anayor variṣṭhā / (GBr_1,5.4q) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Gopathabrahmana (gopbra_u.htm.txt) 5070021 (0.055): (GBr_1,5.4j) tasmād iyam asyai hrasiṣṭhā / (GBr_1,5.4k) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10657930 (0.055): (PB 6.3.11) yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ / mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ cchando | Pancavimsabrahmana (pncvbr1u.htm.txt) 10660481 (0.055): (PB 7.4.6) yan nv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ / savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti | Gopathabrahmana (gopbra_u.htm.txt) 5070011 (0.055): (GBr_1,5.4g) tasyāyam eva dakṣiṇaḥ pāṇir abhiplavas / (GBr_1,5.4h) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Gopathabrahmana (gopbra_u.htm.txt) 5070076 (0.056): (GBr_1,5.4z) tasmād iyam āsāṃ variṣṭhā / (GBr_1,5.4aa) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Gopathabrahmana (gopbra_u.htm.txt) 5080151 (0.057): (GBr_2,3.11v) pratiṣṭhityā eva_ / (GBr_2,3.11w) athobhayoḥ kāmayor āptyai_ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27286796 (0.058): athaikādaśa kṛtvo 'bhiṣuṇoti | ekādaśākṣarā vai triṣṭuptraiṣṭubham / mādhyandinaṃ / savanam mādhyandinamevaitatsavanaṃ kriyate | Gopathabrahmana (gopbra_u.htm.txt) 5070092 (0.059): (GBr_1,5.4dd) tasmād idaṃ prathiṣṭhaṃ phalakam_ / (GBr_1,5.4ee) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27290442 (0.060): mādhyandine / savana aindraṃ hi mādhyandinaṃ savanam / tadu ha carakādhvaryavo vigṛhṇanti | upayāmagṛhīto 'si devebhyastvā | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1013515 (0.061): mādhyandinaṃ savanamādityāstṛtīyasavanam / agniḥ prātaḥsavanam indro mādhyandinaṃ savanam viśve devāstṛtīyasavanam | Pancavimsabrahmana (pncvbr1u.htm.txt) 10687350 (0.061): mādhyandinaṃ savanaṃ triṇavaṃ tṛtīyasavanaṃ soktham ekaviṃśaṃ | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7847834 (0.061): tasya prayājā eva prātaḥsavanam anuyājāstṛtīyasavanam puroḍāśa eva / mādhyandinaṃ / savanam | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7846539 (0.062): tatprātaḥsavanam pravṛhatīndrāya tvā triṣṭupcandasaṃ gṛhṇāmīti traiṣṭubham / mādhyandinaṃ savanaṃ tanmādhyandinaṃ savanam pravṛhati viśvebhyastvā | |
Asvalayana-Srautasutra (asvss_u.htm.txt) 8430242 (0.036): AsvSS_10.10/4: / trikadrukeṣu.mahiṣo.yavāśiram.iti.marutvatīyasya.pratipad.ekā.tṛca.sthāne./.aikāhike.anucaraḥ./.sūkteṣu.ca.antyam.uddhṛtya.aikāhikam.upasaṃśasya.tasmin.nividam.dadhyāt./ | ||||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16743267 (0.050): ŚŚS_17.9.3: idam.vaso.sutam.andha.ity.anucaraḥ / / ŚŚS_17.9.4: eṣa.eva.nitya.ekāha.ātānaḥ / | ||||||||||||||||||||
Rgveda-Samhita: Padapatha text (rvpp_08u.htm.txt) 11202364 (0.020): -RV_6:3/18- / (RV_8,36) / avitā | asi | sunvataḥ | vṛkta-barhiṣaḥ | piba | somam | madāya | kam | | Rgveda-Samhita: Padapatha text (rvpp_08u.htm.txt) 11196159 (0.048): samudre | andhasaḥ | avitā | it | asi // RV_8,13.15 // / -RV_6:1/10- | Rgveda-Samhita: Padapatha text (rvpp_08u.htm.txt) 11196292 (0.050): indra | tvam | avitā | it | asi | itthā | stuvataḥ | adri-vaḥ | ṛtāt | | Rgveda (rvh1-10u.htm.txt) 14071491 (0.053): dāśuṣe || / RV_8,036.01a avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato | RGVEDA 8 (rv_08_u.htm.txt) 7305827 (0.053): RV_08.036.01.1{18} avitāsi sunvato vṛktabarhiṣaḥ pibā somaṃ madāya kaṃ | Rgveda (rvh1-10u.htm.txt) 13971079 (0.057): RV_1,080.01a itthā hi soma in made brahmā cakāra vardhanam | | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8688430 (0.061): / (soma: pṛṣṭhya.sadaha) / KB_23.4.23: avitāsi.sunvato.vṛkta.barhiṣa.iti.ṣaṭ.padāḥ / | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556435 (0.034): dadhātīmamūṣu vo atithimuṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike / nividaṃ dadhāti tadyadaikāhikāni nividdhānāni bhavanti pratiṣṭhā vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556404 (0.037): mitrāvaruṇāvṛtāyanniti / vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556394 (0.042): acetyārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556372 (0.047): savitarityanucaro'bhivānbhibhūtyai rūpamudu ṣya devaḥ savitā damūnā iti / sāvitraṃ / śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556342 (0.052): madāya vāvṛdhe predam brahma vṛtratūryeṣvāvithe ti paṅktīśca ṣa+\padāśca / śastvaikāhike nividaṃ dadhāti kLptam mādhyandinaṃ savanam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556384 (0.056): śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ / dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhātyṛbhurvibhvā vāja indro no | |||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5000555 (0.038): darśapūrṇamāsau jyotiṣṭomaś ceti. na sarve kāmāḥ karmaṇaḥ śrūvante, ye / sarve kāmās tebhyo hi karma vidhīyate. tasmān na kāmānāṃ sāhityaṃ gamyata | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15272825 (0.057): ayaṃ saṃnāhaḥ saṃnaddhaḥ. ākāśasya te bhagavan kṛtaśaḥ prayoktukāmā / yatitukāmā dhyāyatukāmā ye sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. ākāśaṃ | |||||||||||||||||||
RGVEDA 8 (rv_08_u.htm.txt) 7305936 (0.040): vardhayan / RV_08.037.01.1{19} predaṃ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata | Rgveda (rvh1-10u.htm.txt) 14071651 (0.040): vardhayan || / RV_8,037.01a predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra | Rgveda-Samhita: Padapatha text (rvpp_08u.htm.txt) 11202539 (0.053): indra | brahmāṇi | vardhayan // RV_8,36.7 // / -RV_6:3/19- / (RV_8,37) / pra | idam | brahma | vṛtra-tūryeṣu | āvitha | pra | sunvataḥ | śacī-pate | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556404 (0.040): vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam / athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556259 (0.041): kāmayorāptyai kLptam prātaḥsavanam / athāto mādhyandinaṃ savanaṃ aticandāḥ pratipanmarutvatīyasya trikadrukeṣu | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556394 (0.045): acetyārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556435 (0.051): dadhātīmamūṣu vo atithimuṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike / nividaṃ dadhāti tadyadaikāhikāni nividdhānāni bhavanti pratiṣṭhā vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556306 (0.052): hi soma inmade'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca / śastvaikāhike / nividaṃ dadhātīti marutvatīyam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556371 (0.058): savitarityanucaro'bhivānbhibhūtyai rūpamudu ṣya devaḥ savitā damūnā iti / sāvitraṃ / śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ | Gopathabrahmana (gopbra_u.htm.txt) 5070056 (0.060): (GBr_1,5.4u) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ / (GBr_1,5.4v) virāja āyatane_ | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27298146 (0.063): taṃ vā anuṣṭubhā gṛhṇāti | gāyatraṃ vai prātaḥsavanaṃ traiṣṭubham / mādhyandinaṃ / savanaṃ jāgataṃ tṛtīyasavanamathātiriktānuṣṭubatyevainametadrecayati | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27292535 (0.064): triṣṭubabhavattasmādāhustraiṣṭubham mādhyandinaṃ savanamiti / tayaiva tṛtīyasavanamatanvata | tāṃ ha jagatyuvācopa | ||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556262 (0.007): kāmayorāptyai kLptam prātaḥsavanam / athāto mādhyandinaṃ savanaṃ aticandāḥ pratipanmarutvatīyasya trikadrukeṣu | Gopathabrahmana (gopbra_u.htm.txt) 5070031 (0.058): (GBr_1,5.4n) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ / (GBr_1,5.4o) jagatyā āyatane | Gopathabrahmana (gopbra_u.htm.txt) 5070055 (0.059): (GBr_1,5.4t) tasmād iyam āsāṃ prathiṣṭhā / (GBr_1,5.4u) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Gopathabrahmana (gopbra_u.htm.txt) 5070092 (0.059): (GBr_1,5.4dd) tasmād idaṃ prathiṣṭhaṃ phalakam_ / (GBr_1,5.4ee) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Gopathabrahmana (gopbra_u.htm.txt) 5070011 (0.061): (GBr_1,5.4g) tasyāyam eva dakṣiṇaḥ pāṇir abhiplavas / (GBr_1,5.4h) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Gopathabrahmana (gopbra_u.htm.txt) 5070041 (0.061): (GBr_1,5.4q) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ / (GBr_1,5.4r) paṅktyā āyatane | Pancavimsabrahmana (pncvbr1u.htm.txt) 10657930 (0.062): (PB 6.3.11) yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ / mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ cchando | Pancavimsabrahmana (pncvbr1u.htm.txt) 10660481 (0.062): (PB 7.4.6) yan nv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ / savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27298146 (0.062): taṃ vā anuṣṭubhā gṛhṇāti | gāyatraṃ vai prātaḥsavanaṃ traiṣṭubham / mādhyandinaṃ / savanaṃ jāgataṃ tṛtīyasavanamathātiriktānuṣṭubatyevainametadrecayati | Gopathabrahmana (gopbra_u.htm.txt) 5070021 (0.063): (GBr_1,5.4j) tasmād iyam asyai hrasiṣṭhā / (GBr_1,5.4k) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ / tṛtīyasavanam_ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686712 (0.063): saptadaśaṃ tṛtīyasavanaṃ ekaviṃśaṃ prātassavanaṃ triṇavaṃ mādhyandinaṃ / savanaṃ trayastriṃśaṃ tṛtīyasavanaṃ sokthaṃ caturviṃśaṃ prātassavanaṃ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10687357 (0.063): prātassavanaṃ triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tṛtīyasavanaṃ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10686656 (0.064): prātassavanan triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tṛtīyasavanaṃ / soktham ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir antarvasuḥ | ||||||||
RGVEDA 6 (rv_06_u.htm.txt) 14656117 (0.021): saminvatām / RV_06.071.01.1{15} udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta | RGVEDA 6 (rv_06_u.htm.txt) 14656178 (0.021): īśata / RV_06.071.04.1{15} udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ | RGVEDA 2 (rv_02_u.htm.txt) 18087315 (0.041): haviḥ / RV_02.038.01.1{02} udu ṣya devaḥ savitā savāya śaśvattamaṃ tadapā | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8684756 (0.042): KB_20.6.1: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram / | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8685438 (0.042): KB_21.3.17: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram / (soma: | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8689775 (0.046): KB_23.11.8: ud.u.ṣya.devaḥ.savitā.savāya.iti.sāvitram / (soma: | RGVEDA 7 (rv_07_u.htm.txt) 2312462 (0.050): RV_07.037.08.2{04} sadā no divyaḥ pāyuḥ siṣaktu yūyaṃ pāta ... / RV_07.038.01.1{05} udu ṣya devaḥ savitā yayāma hiraṇyayīmamatiṃ yāmaśiśret | Rgveda (rvh1-10u.htm.txt) 14045473 (0.059): RV_6,071.03c hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata / RV_6,071.04a ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt | | RGVEDA 8 (rv_08_u.htm.txt) 7304091 (0.060): RV_08.027.11.2{33} upa vo viśvavedaso namasyurānasṛkṣyanyāmiva / RV_08.027.12.1{33} udu ṣya vaḥ savitā supraṇītayo 'sthādūrdhvo vareṇyaḥ | Sankhayana-Srautasutra (sankhssu.htm.txt) 16718556 (0.062): ŚŚS_5.10.11: ā.sute.siñcata.śriyam.ā.nūnam.aśvinor.ṛṣir.ity.āsicyamānayoḥ / ŚŚS_5.10.12: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.udyamyamāne / | Rgveda (rvh1-10u.htm.txt) 14045414 (0.064): invatām || / RV_6,071.01a ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8667599 (0.064): ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.udyamyamāna.udyatavatīm.abhirūpām.abhiṣṭauti | |||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556434 (0.036): dadhātīmamūṣu vo atithimuṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike / nividaṃ dadhāti tadyadaikāhikāni nividdhānāni bhavanti pratiṣṭhā vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556404 (0.044): vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam / athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556306 (0.047): śastvaikāhike / nividaṃ dadhātīti marutvatīyam / athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556394 (0.050): acetyārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556342 (0.058): śastvaikāhike nividaṃ dadhāti kLptam mādhyandinaṃ savanam | ||||||||||||||||
RGVEDA 4 (rv_04_u.htm.txt) 8594530 (0.030): RV_04.033.11.2 te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta / RV_04.034.01.1 ṛbhur vibhvā vāja indro no achemaṃ yajñaṃ ratnadheyopa yāta | Rgveda, Mandala 4 (rv_hn04u.htm.txt) 4083990 (0.030): RV_4,033.11c te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta || / RV_4,034.01a ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556434 (0.051): dadhātīmamūṣu vo atithimuṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike / nividaṃ dadhāti tadyadaikāhikāni nividdhānāni bhavanti pratiṣṭhā vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556404 (0.054): vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam / athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556305 (0.056): śastvaikāhike / nividaṃ dadhātīti marutvatīyam / athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556435 (0.040): dadhātīmamūṣu vo atithimuṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike / nividaṃ dadhāti tadyadaikāhikāni nividdhānāni bhavanti pratiṣṭhā vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556306 (0.042): śastvaikāhike / nividaṃ dadhātīti marutvatīyam / athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556342 (0.045): madāya vāvṛdhe predam brahma vṛtratūryeṣvāvithe ti paṅktīśca ṣa+\padāśca / śastvaikāhike nividaṃ dadhāti kLptam mādhyandinaṃ savanam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556372 (0.050): savitarityanucaro'bhivānbhibhūtyai rūpamudu ṣya devaḥ savitā damūnā iti / sāvitraṃ / śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556435 (0.031): dadhātīmamūṣu vo atithimuṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike / nividaṃ dadhāti tadyadaikāhikāni nividdhānāni bhavanti pratiṣṭhā vai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556306 (0.037): śastvaikāhike / nividaṃ dadhātīti marutvatīyam / athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556342 (0.040): madāya vāvṛdhe predam brahma vṛtratūryeṣvāvithe ti paṅktīśca ṣa+\padāśca / śastvaikāhike nividaṃ dadhāti kLptam mādhyandinaṃ savanam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556372 (0.044): savitarityanucaro'bhivānbhibhūtyai rūpamudu ṣya devaḥ savitā damūnā iti / sāvitraṃ / śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8688876 (0.050): KB_23.6.13: ko.nu.vām.mitrāvaruṇāv.ṛtāyann.iti.vaiśvadevam / | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556382 (0.054): śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ / dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhātyṛbhurvibhvā vāja indro no | |||||||||||||||
RGVEDA 6 (rv_06_u.htm.txt) 14644898 (0.039): RV_06.007.01.1{09} mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ā | Rgveda (rvh1-10u.htm.txt) 14033961 (0.039): RV_6,007.01a mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim | Rgveda-Samhita: Padapatha text (rvpp_06u.htm.txt) 15011233 (0.039): -RV_4:5/9- / (RV_6,7) / mūrdhānam | divaḥ | aratim | pṛthivyāḥ | vaiśvānaram | ṛte | ā | jātam | | Samaveda-Samhita (samavedu.htm.txt) 4703946 (0.048): 4 4 2 02 12c pāntamā puruspṛham .. 1139 / 4 4 2 03 01a mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaramṛta ā jātamagnim . | Maitrayani-Samhita (maitrs_au.htm.txt) 9923366 (0.055): gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe / mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ā jātam agnim / | Maitrayani-Samhita (maitrs_pu.htm.txt) 3497068 (0.055): punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //MS_1,3.14// / mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ā jātam agnim / | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8688973 (0.056): KB_23.6.28: mūrdhānam.divo.aratim.pṛthivyā.iti.vaiśvānarīyam / | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556404 (0.031): mitrāvaruṇāvṛtāyanniti / vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556305 (0.047): śastvaikāhike / nividaṃ dadhātīti marutvatīyam / athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556372 (0.051): savitarityanucaro'bhivānbhibhūtyai rūpamudu ṣya devaḥ savitā damūnā iti / sāvitraṃ / śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ | Rgveda (rvh1-10u.htm.txt) 14108491 (0.054): RV_10,048.08a ahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556394 (0.059): acetyārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556306 (0.034): hi soma inmade'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca / śastvaikāhike / nividaṃ dadhātīti marutvatīyam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556372 (0.036): savitarityanucaro'bhivānbhibhūtyai rūpamudu ṣya devaḥ savitā damūnā iti / sāvitraṃ / śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556404 (0.037): mitrāvaruṇāvṛtāyanniti / vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556394 (0.040): acetyārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556382 (0.051): śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ / dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhātyṛbhurvibhvā vāja indro no | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556342 (0.051): madāya vāvṛdhe predam brahma vṛtratūryeṣvāvithe ti paṅktīśca ṣa+\padāśca / śastvaikāhike nividaṃ dadhāti kLptam mādhyandinaṃ savanam | |||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9994543 (0.044): iti tṛtīyakāṇḍe trayodaśamaḥ prapāṭhakaḥ //MS_3,13.20// / vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirān, | Maitrayani-Samhita (maitrs_pu.htm.txt) 3568000 (0.044): iti tṛtīyakāṇḍe trayodaśamaḥ prapāṭhakaḥ //MS_3,13.20// / vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirāñ | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5048664 (0.044): saṃbandhaḥ. tasmād vyavahito brāhmaṇāvayavo 'sya paripūrakaḥ kalpyate. / yathā vasantāya kapiñjalān ālabhate{*7/291*}, grīṣmāya kalaviṅkān | ||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3568001 (0.036): vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirāñ | Maitrayani-Samhita (maitrs_au.htm.txt) 9994544 (0.046): vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirān, | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554494 (0.058): agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ / sarvāndevānprītvā | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554499 (0.0): agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ / sarvāndevānprītvā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554567 (0.0): sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etaccando yadvirāṭ sarve / kāmā / aśvamedhe sarvāndevānprītvā sarvānkāmānāpnavānīti hiraṇyaṃ dakṣiṇā | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555689 (0.064): viśāmaiśvaryamādhipatyaṃ gacati sarvānvedānavarunddhe sarvāndevānprītvā | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551456 (0.027): cedaṃ sarvamavarunddhe / saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatim | SATAPATHA-BRAHMANA 5 (sb_05_u.htm.txt) 12072288 (0.061): sa eṣa saptadaśo 'gniṣṭomo bhavati | saptadaśo vai prajāpatiḥ | Pancavimsabrahmana (pncvbr1u.htm.txt) 10665219 (0.062): evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajatim | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556537 (0.0): sarvaṃ / samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557315 (0.011): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557379 (0.011): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554714 (0.039): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554738 (0.039): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553137 (0.039): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554331 (0.039): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554348 (0.039): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554443 (0.039): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554458 (0.039): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556165 (0.039): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.043): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | |||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557315 (0.011): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557379 (0.011): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.039): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.039): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553137 (0.039): sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554331 (0.039): saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554348 (0.039): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554443 (0.039): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554459 (0.039): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556165 (0.039): māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.043): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9555196 (0.046): vittheti te ye na vidyurjinīyāta tāntsarvaṃ vā aśvamedhaḥ sarvasyaiṣa na | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551467 (0.048): prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalaṃ vā / idaṃ sarvaṃ tadidaṃ sarva mavarunddhe | ||||||||
SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1015313 (0.047): trayodaśa sampādayati trayodaśa vai māsāḥ samvatsarasya samvatsara eṣa ya | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1018415 (0.049): trayodaśaitā āhutayo bhavanti trayodaśa vai māsāḥ samvatsarasya / samvatsaraḥ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557373 (0.053): āhuścaturviṃśatim tvevaitāngavyānālabhet dvādaśabhyo devatābhyo dvādaśa / māsāḥ / samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9560075 (0.060): trayodaśa bhavanti trayodaśa māsāḥ samvatsara ṛtuṣvevainametatsamvatsare | |||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556508 (0.0): saptadaśaiva paśūnmadhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ / saptadaśaḥ / sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai ṣoḍaśa ṣoḍaśetareṣu | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557380 (0.0): āhuścaturviṃśatim tvevaitāngavyānālabhet dvādaśabhyo devatābhyo dvādaśa / māsāḥ / samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557315 (0.011): uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ / sarvasyāptai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554715 (0.039): tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554739 (0.039): vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ / sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9553137 (0.039): sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554331 (0.039): caturaḥ pātrāṃścaturo'ñjalīṃścaturaḥ prasṛtāndvādaśavidhaṃ dvādaśa māsāḥ / saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554348 (0.039): dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554443 (0.039): prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ / sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554459 (0.039): varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556165 (0.039): dvādaśabhiranuvākairdvādaśa / māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9559077 (0.043): viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai / sarvasyāvaruddhyai | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1015313 (0.052): trayodaśa sampādayati trayodaśa vai māsāḥ samvatsarasya samvatsara eṣa ya | SATAPATHA-BRAHMANA 14 (sb_14_u.htm.txt) 1018415 (0.062): trayodaśaitā āhutayo bhavanti trayodaśa vai māsāḥ samvatsarasya / samvatsaraḥ / prajāpatiḥ prajāpatiryajñastatprajāpatimevaitadyajñam bhiṣajyati | |||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554689 (0.047): etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmintsarvāṇi rūpāṇi bhavanti | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9557380 (0.062): samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai / sarvasyāvaruddhyai / etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayām cakāra | |||||||||||||||||||
Maitrayani-Samhita (maitrs_au.htm.txt) 9985944 (0.063): bahiṣpavamānaṃ stoṣyantaḥ sarpanti yad bahiṣpavamāne stuta āha // | Maitrayani-Samhita (maitrs_pu.htm.txt) 3559437 (0.063): barhir astṛṇata parājijñānā vā etat sarpanti yad bahiṣpavamānaṃ stoṣyantaḥ / sarpanti yad bahiṣpavamāne stuta āha // | |||||||||||||||||||
Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8668564 (0.036): KB_9.2.17: triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante / (soma: | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8668874 (0.036): KB_9.4.7: triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante / | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8666365 (0.039): KB_7.12.39: triḥ.prathamayā.trir.uttamayā.trayodaśa.sampadyante / (soma: | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8682694 (0.040): KB_19.2.33: triḥ.prathamayā.trir.uttamayā.aṣṭau.sampadyante / (soma: | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8658094 (0.040): KB_3.2.15: triḥ.prathamayā.trir.uttamayā.pañcadaśa.sampadyate / | ||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551420 (0.0): te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ / vajro | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551433 (0.0): pañcadaśa pañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554511 (0.0): tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074097 (0.011): yajñāstrivṛdudayanāstasmāttriḥ prathamāmanvāha triruttamāṃ / tāḥ pañcadaśa sāmidhenyaḥ saṃpadyante pañcadaśo vai vajro vīryaṃ vajro | Pancavimsabrahmana (pncvbr1u.htm.txt) 10689567 (0.056): (PB 23.10.3) pañcadaśo vai vajro na vā agṛhītena vajreṇa vīryaṃ karoti yā | Kausitaki-Brahmana (or Sankhayana-Brahmana) (kausibru.htm.txt) 8658094 (0.061): KB_3.2.15: triḥ.prathamayā.trir.uttamayā.pañcadaśa.sampadyate / | |||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551421 (0.0): te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ / vajro / vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554511 (0.0): tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro / vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | |||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9551422 (0.0): vajro / vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558114 (0.005): ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa / yajamānaḥ / purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558131 (0.005): triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9554513 (0.028): tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro / vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558430 (0.044): triṣṭubvajreṇaivaitadvīryeṇa yajamāno madhyataḥ pāpmānamapahate | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9558458 (0.049): triṣṭubvajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate | SATAPATHA-BRAHMANA 8 (sb_08_u.htm.txt) 10733969 (0.060): tatpurastātpāpmānamapāhatāpānena paścāttathaivaitadyajamānaḥ prāṇenaiva / purastātpāpmānamapahate 'pānena paścāt | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556652 (0.0): na tathā kuryātsārdhameṣa sūktamāvapedupa prāgācasanam vājyarvopa / prāgātparamaṃyatsadhasthamiti | Varahamihira: Brhajjataka (brhajj_u.htm.txt) 9913832 (0.009): BJ_17.09b/.kubja.aṃśaḥ.kunakhī.sama.aṃsala.bhujaḥ.prāgalbhavān.dharmavid/bandhu.dviṭ.na.balāt.samaiti.ca.vaṃśa.sāmna.eka.sādhyo.aśvajaḥ//(śā.vi) | Dandin: Dasakumaracarita (dandkc_u.htm.txt) 6468636 (0.017): prahṛtya tatsāhasopanyāsaiḥ, yogyanārīhāritānāṃ saṃketeṣu prāgupanilīya / paścādabhidutyākīrtanīyaiḥ pramāpaṇaiḥ, upapralobhya bilapraveśeṣu | ||||||||||||||||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3568724 (0.0): iti tṛtīyakāṇḍe pañcadaśamaḥ prapāṭhakaḥ //MS_3,15.11// / mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan / | RGVEDA 1 (rv_01_u.htm.txt) 1364325 (0.0): RV_01.162.01.1{07} mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ | Rgveda (rvh1-10u.htm.txt) 13986438 (0.0): RV_1,162.01a mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan | RGVEDA 5 (rv_05_u.htm.txt) 20874919 (0.019): RV_05.041.02.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta | Rgveda (rvh1-10u.htm.txt) 14025992 (0.019): RV_5,041.02a te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta | | Rgveda-Samhita: Padapatha text (rvpp_01u.htm.txt) 27139714 (0.020): (RV_1,162) / mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | Rgveda-Samhita: Padapatha text (rvpp_05u.htm.txt) 9334934 (0.045): paśu-saḥ | na | vājān // RV_5,41.1 // / te | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | Yaska: Nirukta (niruktau.htm.txt) 9530063 (0.057): 9,3: ``mā.no.mitro.varuano.aryamā.āyur.indra.ṛbhukṣā.marutaḥ.pari.khyan/ | RGVEDA 1 (rv_01_u.htm.txt) 1352641 (0.064): RV_01.094.16.1{32} sa tvamagne saubhagatvasya vidvānasmākamāyuḥ pra / tirehadeva / RV_01.094.16.2{32} tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī | ||||||||||||
RGVEDA 1 (rv_01_u.htm.txt) 1364643 (0.039): brahmaṇāsūdayāmi / RV_01.162.18.1{10} catustriṃśad vājino devabandhorvaṅkrīraśvasya | ||||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6223863 (0.060): dadhata ityatrāpi ca pakṣe dhādhātorbahuvacanaṃ pakṣe ca / dadhadhātorekavacanaṃ śliṣṭaṃ ca / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24541604 (0.061): [416] noktāpyā ; anuktāpyā / anukto 'pi tu vacanena | vacanena sākṣād abhidhāvyāpāraviṣayatvam | Jaimini: Mimamsasutra (jaimsutu.htm.txt) 18257726 (0.064): anāmnātavacanam avacanena hi vaṅkrīṇāṃ syān nirdeśaḥ / Jaim_9,4.14 / | ||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556606 (0.042): tadvai yajamānāyaiva vajraḥ pradīyate yo'sya stṛtyastaṃ startava upa / prāgācasanam / vājyarvopa prāgātparamaṃyatsadhasthamiti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556608 (0.0): tadvai yajamānāyaiva vajraḥ pradīyate yo'sya stṛtyastaṃ startava upa / prāgācasanam / vājyarvopa prāgātparamaṃyatsadhasthamiti | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552615 (0.004): svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti | Maitrayani-Samhita (maitrs_pu.htm.txt) 3568967 (0.045): ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam // / yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai / | |||||||||||||||||||
SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28074130 (0.042): pañcadaśānāmu vai gāyatrīṇām | trīṇi ca śatāni ṣasṭiścākṣarāṇi trīṇi ca | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552736 (0.0): svarge loke prorṇuvāthāmityeṣa vai svargo loko yatra paśuṃ saṃjñapayanti | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1411973 (0.026): 7. nirasyasticedapidṛrśanayājñakānāṃ keṣāñcitmokṣonāmasvarga eva | SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22509149 (0.034): prathame'kriyanta te ha nākam mahimānaḥ sacanteti svargo vai loko nāko | Atharvaveda-Samhita, Saunaka recension (avs___u.htm.txt) 18938106 (0.037): (AVŚ_6,122.2c) abandhv eke dadataḥ prayachanto dātuṃ cec chikṣānt sa / svarga eva ||2|| / (AVŚ_6,122.3a) anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ | Kathinavadana (kathinau.htm.txt) 10048816 (0.039): dānena bhogā na paropatāpāc / chīlena svargo na giriprapātāt / | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308004 (0.060): (kṣeṣṭhāamutra^amuṣmiṃ loka iti // / Baudh2.8.15.1/ atha vai (bhavati // / Baudh2.8.15.2ab/ agnau karaṇa.śeṣeṇa tad annam (abhighārayet / | SATAPATHA-BRAHMANA 7 (sb_07_u.htm.txt) 23909647 (0.060): athopaśayām piṣṭvā | lokabhājamukhāṃ kṛtvā purastādukhāyā upanivapatyeṣa / haitasyai lokastatho hāsyaiṣānantaritā bhavati | ||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552743 (0.061): tasmādevamāha vṛṣā vājī retodhā reto dadhātviti mithunasyaivāvaruddhyai | ||||||||||||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9552745 (5.960): svarge loke prorṇuvāthāmityeṣa vai svargo loko yatra paśuṃ saṃjñapayanti / tasmādevamāha vṛṣā vājī retodhā reto dadhātviti mithunasyaivāvaruddhyai | ||||||||||||||||||||
SATAPATHA-BRAHMANA 9 (sb_09_u.htm.txt) 26457195 (0.012): tadetadaśāntaṃ tadetattiraḥ karoti nedidamaśāntaṃ / kaścidabhitiṣṭhāttannenddhinasaditi tasmāccātvāle yadveva cātvāle 'gnireṣa | Gandavyuhasutra (bsu016_u.htm.txt) 28680818 (0.016): saṃpratīcchaṃstadguṇapratinayeṣu prayujyamāno na parikhidyase, na / vinivartase, na paritapasi / na ca te kaścidantarāyo vā āvaraṇaṃ vā | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6952551 (0.022): 21409 saṃkrāntyā sarvadharmāṇām/ tat kasya hetoḥ/ na hi sa kaścid dharmo | Gangesa: Tattvacintamani, Sabdakhanda (gangtciu.htm.txt) 10630833 (0.026): yattu vibhaktyādimattatpadānāṃ tatsamudāyānāñca pratyakṣatvanteṣṭhapi / kaścidvedaḥ tatrāyaṃ samudāyo veda ityaniścaya eva nityānumeyārthaḥ, | Pratimoksasutram of the Lokottaravadimahasanghika (prmosulu.htm.txt) 12132826 (0.026): prativedetha / ko bhikḥu bhikḥuṇīnāṃ cchandahārako? nāsti cātra kaścid | Sarvatathagatosnisasitatpatra-nama-aparitamahapratyangiravidyarajni (Sitatapatra) (bsu004_u.htm.txt) 14313398 (0.029): rāgadveṣamohamānadarpavigato bhaviṣyati / yaḥ kaścinmanuṣyamāre paśumāre / gomāre sarve 'pyupadravopasargopāyāsaparacakrāgamaneṣu tasya bhagavato | Saddharmapundarikasutra (bsu036_u.htm.txt) 6608546 (0.031): rakṣḥvaraṇaguptiṃ kariṣyḥmaḥ, svastyayanaṃ ca kariṣyḥmaḥ | yathḥ teṣḥṃ / dharmabhḥṇakḥnḥṃ na kaścidavatḥraprekṣī avatḥragaveṣī avatḥraṃ lapsyatīti | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6947061 (0.031): 19622 {tatra katamā} anavakāraśūnyatā/ yasya dharmasya na kaścid avakāraḥ/ / avakāraṃ nāma / 19701 avikiraṇaṃ choraṇam utsargaḥ/ anavakāro 'navakāreṇa śūnyo | Gautama: Nyayasutra (nystik_u.htm.txt) 2442567 (0.034): nanu nāsadutapadyate na sanniruddhyataityācakṣate sāṃkhyāḥ | Vinayasutram, 1: Pravrajyavastu (bsu058_u.htm.txt) 2883545 (0.035): avasthayoḥ pratyavekṣaṇāṃ saṃghasthavireṇa kartavyam // mā 'tra kaścit / dusprāvṛto anivasto vā ityedarthaṃ - // (533) dusprāvṛtatve | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15813591 (0.037): vadiṣyati sarve sarvato' py anvicchantu | yathādyatana nimantraṇataḥ / kaścid api na paścimatām añcati | | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21973726 (0.038): utpādakaḥ kaviḥ kaścitkaściñca parivarttakaḥ / / ācchādakastathā cānyastathā saṃvargako 'paraḥ // | Divyavadana (divyav_u.htm.txt) 21645548 (0.039): kasyacidvā datta iti? sa kathayati nāsti kaścidvikrītaḥ/ / 443.008. api tvasti mayā pūjitake 'dhiṣṭhāne 'maṅgalakaḥ kiśorakaḥ | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12487682 (0.039): niḥśeṣaṃ praśamiṣyati / karmaparikṣayāt svasti bhaviṣyati / ye 'pi tatra / dharmaśrāvaṇikāḥ saṃnipatiṣyanti teṣāmapi na kaścit dhātusaṃkṣobhaṃ | Pancavimsatisahasrika Prajnaparamita, VI-VIII (psp_6-8u.htm.txt) 9812063 (0.052): hetoh? prakṛtiśūnyā hy ete dharmā na ca prakṛtiśūnyatāyāṃ kaścid dharma / upalabhyate yo vikṣepyate vā ekāgrī bhavati vā, sa tvam atra dhyāne | SATAPATHA-BRAHMANA 4 (sb_04_u.htm.txt) 27286935 (0.053): prāṇaṃ sādayāmīti tathāha tasminna punarasti yannānusṛjati teno / adhvaryuśca | |||||
Maitrayani-Samhita (maitrs_pu.htm.txt) 3567642 (0.046): āhataṃ paso nicalcalīti // / mātā ca te pitā ca te 'graṃ vṛkṣasya rohataḥ / | ||||||||||||||||||||
Brhaspatismrti (brhasp_u.htm.txt) 11229632 (0.035): BP1.13.019b/ hotā nividvaraṃ ca^aśvam udgātā ca^āpyanaḥ kraye // | ||||||||||||||||||||
Sankhayana-Srautasutra (sankhssu.htm.txt) 16728252 (0.031): adhvaryo.yeṣām.anāpyām.prajāpates.tanvam.vidvana.hotā.bhavaty.anāpyo.vai.sa.hotā.bhavaty.anāpyas.te.yajamānā.bhavanti | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4978501 (0.032): camaso brahmaṇaś camasa udgātuś camasa iti samākhyayā nirdiśyate, hotā / yatra camati camiṣyati, acamīd vā sa hotuś camasaḥ. yady atra hotā na | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4978523 (0.033): praitavyam. yadi cātra hotā na [350]{*3/506*} camet, na śakyaṃ bhaved | Brhaspatismrti (brhasp_u.htm.txt) 11229632 (0.034): BP1.13.019b/ hotā nividvaraṃ ca^aśvam udgātā ca^āpyanaḥ kraye // | SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556831 (0.037): atha kṣattā pālāgalīmabhimethati pālāgali haye-haye pālāgali yaddhariṇo | Sankhayana-Srautasutra (sankhssu.htm.txt) 16721608 (0.042): ŚŚS_7.6.9: hotā.vā.pratikāminam.acchāvākam.pratyupahūya / / unnīyamānāya.ity.uktaḥ.praty.asmai.pipīṣata.ity.acchāvākaḥ.sūtram.anvāha / | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya03u.htm.txt) 4180948 (0.042): tatrādhvaryorhotuśca samāsa āmnātaḥ- 'yo hotā so 'dhvaryuḥ' iti | / hotāramanūṣṭhā dhvaryutvavidhānādadhvaryukārye hotrānuṣṭheyam | | RGVEDA 5 (rv_05_u.htm.txt) 20875976 (0.048): RV_05.044.03.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā / sahobhariḥ / RV_05.044.03.2 prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā | Rgveda (rvh1-10u.htm.txt) 14027050 (0.048): RV_5,044.03a atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā / sahobhariḥ | / RV_5,044.03c prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā | Gopathabrahmana (gopbra_u.htm.txt) 5083103 (0.055): (GBr_2,4.15o) saikapādinī bhavati_ / (GBr_2,4.15p) ekapādinyā hotā paridadhāti | SATAPATHA-BRAHMANA 11 (sb_11_u.htm.txt) 7847907 (0.056): tadāhuḥ adhvaryo yaddīkṣitasya nānavabhṛtho'vakalpate kvainamadidīkṣa / ityāvabhṛthādanūddṛṃheyuradhvaryuśca pratiprasthātā ca hotā ca | ||||||||||
SATAPATHA-BRAHMANA 13 (sb_13_u.htm.txt) 9556846 (0.040): na puṣṭam paśu manyata iti tasyai śataṃ kṣātrasaṅgrahītṝṇāṃ / duhitaro'nucaryo / bhavanti tāḥ kṣattāram pratyabhimethanti kṣattarhaye-haye | ||||||||||||||||||||