[M16a, Sh33] [1] tatra pratyakṣaṃ kalpanāpoḍham abhrāntam, | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082235 (0.009): 01003 pratyakṣam anumānaṃ ca iti. / 01004 tatra pratyakṣaṃ kalpanā apoḍham abhrāntam. / 01005 abhilāpa-saṃsarga-yogya-pratibhāsā pratītiḥ kalpanā. | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18474293 (0.031): 'rthagrahaṇāyogāt. tena yat tāthāgataiḥ pratyapādi: ‘pratyakṣaṃ / kalpanāpoḍham abhrāntam'; iti tad apāstaṃ bhavati, tasya yuktiriktatvāt. | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9643945 (0.038): arthāpattir api prābhākarāṇām / abhāvo hi pratyakṣaṃ śabdaś ca pramāṇam / iti vaiyākarāṇaḥ // / 6. tatra pratyakṣaṃ kalpanāpodham abhrāntam / yaj jñānaṃ kalpanayā | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22819256 (0.044): [Chapter 4: Examintation of the Buddhist definition of pereception] / 4.1 tathā pratyakṣaṃ kalpanāpoḍham abhrāntam iti na vaktavyaṃ | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644318 (0.047): jñānasyārthasākṣātkaraṇayogāt / anubhavasiddhaṃ ca kalpanāpoḍhaṃ / pratyakṣaṃ katham aṅkayate / aśvavikalpanakāle gor anubhavāt / tad | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22820385 (0.057): 4.1a yad apy uktaṃ kalpanāpoḍhaṃ pratyakṣam arthasāmarthyena samudbhavād | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22821035 (0.059): jñānatādātmyena vyavasthitaḥ / tataś ca kalpanāpoḍhaṃ pratyakṣaṃ kim uktaṃ / bhavati? jñānāpoḍhaṃ pratyakṣam / yo yatsvabhāvopanibaddhaḥ, sa | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3976528 (0.061): 'rtha-grahaṇâyogāt. tena yat tāthāgataiḥ pratyapādi: ‘pratyakṣaṃ / kalpanâpoḍham abhrāntam'; iti tad apāstaṃ bhavati, tasya yukti-riktatvāt. | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24217990 (0.064): syat, yato 'nyadapi pratyakṣasya svarūpamartha avayavārthastu kalpanābhya / apoḍhamiti kalpanāpoḍham | kalpanāviyuktamiti śeṣaḥ | yaddhā kalpanayā | |||||||||||
DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082235 (0.009): 01003 pratyakṣam anumānaṃ ca iti. / 01004 tatra pratyakṣaṃ kalpanā apoḍham abhrāntam. / 01005 abhilāpa-saṃsarga-yogya-pratibhāsā pratītiḥ kalpanā. | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18474293 (0.031): 'rthagrahaṇāyogāt. tena yat tāthāgataiḥ pratyapādi: ‘pratyakṣaṃ / kalpanāpoḍham abhrāntam'; iti tad apāstaṃ bhavati, tasya yuktiriktatvāt. | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9643945 (0.038): arthāpattir api prābhākarāṇām / abhāvo hi pratyakṣaṃ śabdaś ca pramāṇam / iti vaiyākarāṇaḥ // / 6. tatra pratyakṣaṃ kalpanāpodham abhrāntam / yaj jñānaṃ kalpanayā | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22819256 (0.044): [Chapter 4: Examintation of the Buddhist definition of pereception] / 4.1 tathā pratyakṣaṃ kalpanāpoḍham abhrāntam iti na vaktavyaṃ | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644318 (0.047): jñānasyārthasākṣātkaraṇayogāt / anubhavasiddhaṃ ca kalpanāpoḍhaṃ / pratyakṣaṃ katham aṅkayate / aśvavikalpanakāle gor anubhavāt / tad | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22820385 (0.057): 4.1a yad apy uktaṃ kalpanāpoḍhaṃ pratyakṣam arthasāmarthyena samudbhavād | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22821035 (0.059): jñānatādātmyena vyavasthitaḥ / tataś ca kalpanāpoḍhaṃ pratyakṣaṃ kim uktaṃ / bhavati? jñānāpoḍhaṃ pratyakṣam / yo yatsvabhāvopanibaddhaḥ, sa | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3976528 (0.061): 'rtha-grahaṇâyogāt. tena yat tāthāgataiḥ pratyapādi: ‘pratyakṣaṃ / kalpanâpoḍham abhrāntam'; iti tad apāstaṃ bhavati, tasya yukti-riktatvāt. | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24217990 (0.064): syat, yato 'nyadapi pratyakṣasya svarūpamartha avayavārthastu kalpanābhya / apoḍhamiti kalpanāpoḍham | kalpanāviyuktamiti śeṣaḥ | yaddhā kalpanayā | ||||||||||||
DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082236 (0.009): 01004 tatra pratyakṣaṃ kalpanā apoḍham abhrāntam. / 01005 abhilāpa-saṃsarga-yogya-pratibhāsā pratītiḥ kalpanā. | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24502435 (0.036): dharmasyābhilāpasaṃsargayogyapratibhāsattvākhyasya nirdeśaṃ darśayati | | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp04u.htm.txt) 3726568 (0.039): eṣā ca manīṣā na svalakṣaṇaṃ viṣayīkaroti, tasya viśadāvabhāsitvāt, / asyāścābhilāpasaṃsargayogyārthapratibhāsatvāt / | Gautama: Nyayasutra (nystik_u.htm.txt) 2351303 (0.046): yat tāvaduktam arthasāmarthyajatvābhilāpasaṃsargayogyapratibhāsattvayoḥ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7145466 (0.046): tāvadabhilāpasaṃsargayogyapratibhāsavadarthasākṣātkāro 'pyanubhavasiddhaḥ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219219 (0.047): bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā tu bhavatyeva | yā | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24504466 (0.047): bhavati tadaharjātasya bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā / tu bhavaty eva | yā ca abhilāpasaṃsṛṣṭā sā api yogyā | tata ubhayor api | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24218892 (0.051): siddhānte prasiddhakalpanā nirastā | laukikakalpanopadeśārtham / abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā ityuktam | abhilapyate | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644029 (0.051): kalpanāvibhramayor artharūpasākṣātkaraṇaṃ nāsti / tathā hi / / abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā / abhilāpo vācakaḥ śabdaḥ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219766 (0.052): cendriyavijñānam arthena niyamitapratibhāsatvāt / abhilāpasaṃsargayogyapratibhāsaṃ bhavatīti nirvikalpakam | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24505704 (0.052): indriyavijñānam arthena niyamitapratibhāsatvād / abhilāpasaṃsargayogyapratibhāsaṃ bhavati iti nirvikalpakam | | Gautama: Nyayasutra (nystik_u.htm.txt) 2416874 (0.053): tasyābhilāpasaṃsargayogyapratibhāsaviṣayatvādityuktam / | Tarkabhasa (bsa072_u.htm.txt) 16550317 (0.055): vā pratītiḥ / tathā coktam abhilāpasaṃsargayogyapratibhāsapratītiḥ | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733849 (0.055): saṅketavyavahārakālopayogiśabdasaṃsargayogyapratibhāsam, yathā / rūpādivikalpavijñānasvarūpaviṣayo'nubhavaḥ[130][131], yathoktasādhanopetañ | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11607440 (0.057): yady abhilāpinī pratītiḥ, śrautram apratyakṣaṃ bhavet. / athābhilāpasaṃsargayogyapratibhāsāpratītiḥ, kalpanāsāmānyasvasaṃvedanam | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644048 (0.058): yasyāṃ pratītau sā abhilāpasaṃsargayogyapratibhāsā / / yogyagrahaṇenāvyutpannasaṃketasya bālakasya kalpanā saṃgṛhyate / yady api | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24506530 (0.058): tadvat kalpanākhyena dharmiṇā dharmo / 'bhilāpasaṃsargayogyapratibhāsatvākhyo nirdiṣṭa iti darśayati | ata eva | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24506019 (0.062): ity arthaḥ | śrotrajñāṇam abhilāpasaṃsargayogyapratibhāsaṃ syād iti | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14593389 (0.064): a[35.21]rthakriyāsāmarthyalakṣaṇaviparītatvāt | yathā ca / tasyārthakriyākāritvasaṃbhavi tathā purastād uktam iti | gūḍhābhisandhiś | Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (asmahsbu.htm.txt) 11312290 (0.064): sā hi sarvasatvārthakriyāhetutvāt mahārthā | vinātmadṛṣṭyā | |
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732768 (0.046): [32] Cf. PV I 68-91, 205; PVSV 42, 13-18; 50, 17-20. / [33] Cf. NBT 41, 5-42,2. Cf. TBh 66, 11f. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734002 (0.047): __________NOTES__________ / [144] = PV III 145-146a. Cf. PVin I v. 7. / yad vijñānaṃ viśeṣaṇarūpatayā vācakaṃ paricchinatti, rūpatayā ca | |||||||||||||||||||
Tarkarahasya (tarkrsau.htm.txt) 24341901 (0.060): ālocanājñānaṃ pramāṇam | tataḥ paraṃ jātyādiviśiṣṭavastuniścayātmakaṃ | ||||||||||||||||||||
Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22813439 (0.060): 1. indriyārthasannikarṣotpannaṃ jñānam avyapadeśyam avyabhicāri / vyavasāyātmakaṃ pratyakṣam iti tallakṣaṇam / | Gautama: Nyayasutra (gaunys_u.htm.txt) 24815923 (0.061): 1.1.4: indriyārthasannikarṣotpannam jñānam avyapadeśyam avyabhicāri / vyavasāyātmakam pratyakṣam | Gautama: Nyayasutra (nystik_u.htm.txt) 2345860 (0.061): NyS_1,1.4: indriyāryasannikarṣotpannu jñānamavyapadeśyamavyabhicāri / vyavasāyātmakaṃ pratyakṣam // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26486948 (0.061): NyS_1,1.4: indriyārthasannikarṣottpannaṃ jñānam avyapadeśyam avyabhicāri / vyavasāyātmakaṃ pratyakṣam || | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734894 (0.061): naiyāyikīyam indriyārthasannikarṣotpannaṃ jñānam avyapadeśyam avyabhicāri / vyavasāyātmakaṃ pratyakṣam". vaiśeṣikīyam "dravyeṣu pratyakṣam" | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9724364 (0.061): kecidāhuḥ---120indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri / vyavasāyātmakaṃ pratyakṣamiti / | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18475099 (0.061): jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam tathā" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253326 (0.061): / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri / vyavasāyātmakaṃ pratyakṣamiti kecit / tathātmendriyamano | |||||||||||||
Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654983 (0.0): {na so 'sti pratyayo loke yaḥ śabdānugamādṛte / | Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14373560 (0.0): na so 'sti pratyayo loke $ yaḥ śabdānugamād ṛte & | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24218749 (0.0): na so 'sti pratyayo loke yaḥ śabdānugamadṛte | | Gautama: Nyayasutra (nystik_u.htm.txt) 2349353 (0.0): na so 'sti pratyayo loke yaḥ śabdānugamādṛte / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23814438 (0.0): yathāna so 'sti pratyayo loke yaḥ śabdānugamādṛte /" | Sivasutra (with Vartika) (sivsutru.htm.txt) 2472545 (0.0): * na so 'sti pratyayo loke yaḥ śabdānugamād ṛte || SivSV_1.4:4 || | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3084772 (0.0): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte | | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644295 (0.0): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte / | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26702441 (0.0): na so 'sti pratyayo loke yaśśabdānugamādṛte / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11630883 (0.025): sa nāma loke pratyayo dṛśyate yaḥ śabdānugamād vinā bhavati. | Bhartrhari: Vakyapadiya (vakyp1au.htm.txt) 25204252 (0.062): na so 'sti pratyayo loke $ yaḥ śabdānugamād ṛte & / anuviddham iva jñānaṃ % sarvaṃ śabdena bhāsate // BVaky_1.131 // | Bhartrhari: Vakyapadiya (vakyp1pu.htm.txt) 26139161 (0.062): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte / / anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // BVaky_1.131 // | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17654235 (0.062): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte / / anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // 1.131 // | Tarkabhasa (bsa072_u.htm.txt) 16550481 (0.062): na so 'sti pratyayo loke yaḥ śabdānugamādṛte / / anuviddhamiva jñānaṃ sarva śabdena bhāsate // iti // | |||||||
Srikantha: Ratnatrayapariksa (sratrpau.htm.txt) 9359897 (0.048): anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate | / saiṣā caturvidhā vṛttir % nivṛttyādikalāśrayāt // SRtp_85 // | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3084775 (0.048): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte | / anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate | | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3654984 (0.050): {na so 'sti pratyayo loke yaḥ śabdānugamādṛte / / anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate // | Bhartrhari: Vakyapadiya (vakyp1au.htm.txt) 25204255 (0.050): na so 'sti pratyayo loke $ yaḥ śabdānugamād ṛte & / anuviddham iva jñānaṃ % sarvaṃ śabdena bhāsate // BVaky_1.131 // | Bhartrhari: Vakyapadiya (vakyp1pu.htm.txt) 26139164 (0.050): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte / / anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // BVaky_1.131 // | Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14373563 (0.050): na so 'sti pratyayo loke $ yaḥ śabdānugamād ṛte & / anuviddham iva jñānaṃ % sarvaṃ śabdena bhāsate // 1.131 // | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17654238 (0.050): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte / / anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // 1.131 // | Gautama: Nyayasutra (nystik_u.htm.txt) 2349354 (0.050): na so 'sti pratyayo loke yaḥ śabdānugamādṛte / / anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate // | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__4u.htm.txt) 23814439 (0.050): yathāna so 'sti pratyayo loke yaḥ śabdānugamādṛte / / anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate'; iti /" | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644296 (0.050): na so 'sti pratyayo loke yaḥ śabdānugamād ṛte / / anuviddham iva jñānaṃ sarvaṃ śabdena jāyata // | Visvesvara Kavicandra: Camatkaracandrika (vcamkc_u.htm.txt) 26702442 (0.050): na so 'sti pratyayo loke yaśśabdānugamādṛte / / anuviddhamiva jñānaṃ sarvaṃ śabdena gṛhyate // Ckc_5.32 // | Tarkabhasa (bsa072_u.htm.txt) 16550485 (0.058): anuviddhamiva jñānaṃ sarva śabdena bhāsate // iti // / tannirastam / tathāhi ghaṭe purovartini uccāryamāṇe tatsamīpavarti | |||||||||
Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22820390 (0.046): 4.1a yad apy uktaṃ kalpanāpoḍhaṃ pratyakṣam arthasāmarthyena samudbhavād / rūpādisvalakṣaṇavad iti tatra kiṃ pratīyamānasvalakṣaṇodbhavatvaṃ | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22820283 (0.049): tadviṣayavijñānasya kalpanātvam upapadyate 'bhāvārthasāmarthyena / samudbhavāt / asāmarthye vā viṣayārthaś cintyaḥ / atha nirviṣayaṃ, na | |||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24507416 (0.0): tac ca jñānam eva | tad uktam dhīpramāṇatā, pravṛttes tatpradhānatvād | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24514217 (0.0): cet | ucyate | dhīpramāṇatā | Pramanavartika (pramanvu.htm.txt) 22487851 (0.0): gṛhītagrahaṇānneṣṭaṃ sāṃvṛtam dhīpramāṇatā / / pravṛttestatpradhānatvāt heyopādeyavastuni // Pramāṇav_1.5 // | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7912435 (0.004): 02003 gṛhīta-grahaṇān na iṣṭaṃ sāṃvṛtaṃ dhī-pramāṇatā / 02003 pravṛttes tat-pradhānatvād heya-upādeya-vastuni | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22563878 (0.052): pūrvaṃ pūrvaṃ gandhāderguṇasyotkarṣāt tattatpradhānam/ / kā pradhānatā ?, viṣayagrāhakatvam| | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1396410 (0.059): nehātivinītasya2 maurkhyaṃ3 sampādyaṃ tadapanayārthatvāt4 (...) / pravṛtteḥ // 12 // / kathaṃ punar asyāvināśitvam ity utsāhayitum āha5 | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 5032238 (0.064): *{6/271: E2: 5,327; E6: 2,188}* / na, tatpradhānatvāt // MS_6,6.5 // / naitad evam, tatpradhānatvāt. puruṣārtho hy eṣa kalpaḥ. katham. | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11269719 (0.064): sākṣitvamityanena guṇānāṃ pravṛttāvastvātantryaṃ khyāpayati, pradhānasya / tadarthanibandhanatvātpravṛtteḥ / | |||||||||||||
Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma (jnalokau.htm.txt) 25719171 (0.061): vimuktisamatā samā / vimuktisamatayā cānubodho bodhiḥ // / §18 Ms. 17a2-18a4, P. 319a4-320a5, D. 291b4-292b4, T. 357 245a12-b6, T. / 358 251c29-252a1, T. 359(D) 259b18-c20. / rūpasaṅgasaṃyuktānāṃ mañjuśrīś cakṣuḥ saṅgaḥ / rūpacakṣuḥprakṛtijñānam | ||||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21222028 (0.042): bahirandriyavyavasthāpakātavacchedakānāṃ rūparasagandhasparśaśabdatvānāṃ | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16026499 (0.045): Yāj3.90c/ urah sapta.daśa.asthīni puruṣasya^asthi.samgrahah // / Yāj3.91a/ gandha.rūpa.rasa.sparśa.śabdāś ca viṣayāh smṛtāh / | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21003367 (0.046): etena tamaso dravyatve pṛthivyādinavakāntarbhāvo vācyaḥ/ na ca na yuktaḥ/ / gandharasabhāsvararūpasparśaśabdahīnatvena bhūtapañcakāntarbhāvāyogāt / | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22397700 (0.048): śrotradhrāṇajivhākāya rūpaśabdagandharasaspraṣṭavyabhrātavaḥ // | Dharmakirti: Hetubindu (bsa071_u.htm.txt) 9462009 (0.051): viśeṣātmanaḥ cakrādervibhaktaḥ svabhāvo bhavati / tadevaṃ na / kulālānmṛtsvabhāvatāḥ, na mṛdaḥ saṃsthānaviśeṣaḥ / na ca tayoḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7375075 (0.053): śabdasparśarasarūpagandhādyavayavasampannaṃ vyaktam | kiṃ ca --- | Suvikrantavikramipariprccha (bsu030_u.htm.txt) 12565962 (0.053): nocchedaśāśvatamālambate, nāntaṃ nānantamālambate / na / rūpaśabdagandharasasparśadharmānālambate / na kāmadhātuṃ na rūpadhātuṃ | Vajracchedika Prajnaparamita (bsu051_u.htm.txt) 4089332 (0.053): dātavyam | na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṃ dātavyam | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20714778 (0.054): 13,101.025a vanyā grāmyāś ceha tathā kṛṣṭoptāḥ parvatāśrayāḥ / 13,101.025c akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ | Vacaspati: Bhamati (vacbhamu.htm.txt) 25585553 (0.057): lākṣārasavasekopādhirūpaṇimā sarvagandhatvādiraupādhiko brahmaṇyadhyasya | Larger Prajnaparamita (pplg1__u.htm.txt) 27755185 (0.058): rūpaśabdagandharasasparśadharmaśunyatāyāṃ yukto yukta iti vaktavyaḥ | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215706 (0.058): rūpagandhaśabdarasasparśadharmāyatanāni ceti // | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11215721 (0.058): cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16520148 (0.058): rūpa-śabda-gandha-rasa-sparśa-dharmākāravijñaptiviparyaya-vikalpavāsanāvabhāsatvena | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15269454 (0.058): rūpaśabdagandharasasparśadharmaviśuddhatvād gambhīrā. | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19362034 (0.058): pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ | sthiramati_pskvbh.txt.r.o.combined 11853942 (0.058): rūpādyālambanā itirūpaśabdagandharasasparśadharmālambanāḥ | Jiva Gosvamin: Gopalacampu, Purvacampu, 12-22 (gp12-22u.htm.txt) 28575628 (0.058): parama svarūpa rūpa rasa gandha sparśa śabdatayātmārāmāṇām apy | Vasubandhu: Bodhicittotpadasutrasastra (vasbocpu.htm.txt) 2585969 (0.059): damannindriyāṇi vidadhāti samyaksmṛticittam | paśyañchṛṇvanbudhyañjānabrū / paśabdagandharasaspraṣṭavyāni notpādayatyasaṃprajanyamityucyata | Jiva Gosvami: Satsamdarbha, part 5: Bhaktisamdarbha (ss5_bhku.htm.txt) 13937029 (0.059): mantra dhyāna sthalaṃ ca sarvartu mukha maya manohara rūpa rasa gandha / sparśa śabda mayatvenaiva dhyātuṃ vihitam asti | anyathā tat tad āgrahasya | |
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219763 (0.062): cendriyavijñānam arthena niyamitapratibhāsatvāt / abhilāpasaṃsargayogyapratibhāsaṃ bhavatīti nirvikalpakam | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24505701 (0.062): indriyavijñānam arthena niyamitapratibhāsatvād / abhilāpasaṃsargayogyapratibhāsaṃ bhavati iti nirvikalpakam | | |||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24222191 (0.062): tad dṛṣṭāveva dṛṣṭeṣu saṃvit sāmarthyabhāvinaḥ | / svavyāpāratvakaraṇāt smaraṇāt || () ityādi | | ||||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24222192 (0.003): avaśyaṃ cāṅgīkartavyā vikalpasyotpattiḥ, yena vārttikakāra evamāha / tad dṛṣṭāveva dṛṣṭeṣu saṃvit sāmarthyabhāvinaḥ | | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24492291 (0.057): ajihāsor anupāditsor arthanirīha[4a]sya saty api puruṣārthasiddhihetutve / apravarttanāt | smaraṇād abhilāṣeṇa vyavahāraḥ pravarttate ity alaṃ | |||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732796 (0.041): sādharmyādidṛgapekṣāyāṃ hi tathālakṣitaṃ rajataśuktivat.[39] / __________NOTES__________ / [39] Cf. PV III 360, 362. / [40]astīyam api yā tv antarupaplavasamudbhavā[41]// | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733322 (0.054): __________NOTES__________ / [74] Sh -vahārāj. / [75] Cf. PV I 85-86; PVSV 42, 5-43, 11. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732829 (0.063): [43] M -distaimi- ; Sh -di sauṣirā-. / [44] = PV III 361cd-362 = PVin I 53cd-54.Cf. PVSV 50, 17f. | ||||||||||||||||||
Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp11u.htm.txt) 28780411 (0.044): vyavahāraṃ kathaṅkāraṃ śabdātprāgavabudhyatām // 35 // / vyavahāramavijñaya tannibandhanatadgtā / | Yamuna: Siddhitraya, Part 3: Samvitsiddhi (yasasi_u.htm.txt) 3300652 (0.057): avidyātaḥ pramāṇaprameyavyavahārādi nirūhyata iti cettatrāhavyāvahāriketi | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28153086 (0.058): vṛddhavyavahāreṇeti/ vaddhayoḥ jñānavatoḥ vyavahāraḥ pravṛttiḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2075081 (0.060): yadvā nāyaṃ vyavahartā pramāṇādisattānabhyupagantṛtvāt / / tadvayavahāro vā na vyavahāraḥ / / pramāṇādisattābhyupagamapuraḥsaratāśūnyatvāditi / | Samadhirajasutra (bsu034_u.htm.txt) 28033428 (0.061): yacchandaḥ, iyamucyate niruktipratisaṃvit | dharmajñāne yā vyavahāradeśanā / ācakṣaṇā prajñapanā prakāśanā prasthāpanā vicaraṇā vibhajanā | ||||||||||||||||
Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14618356 (0.044): nivartayantīti |[180]tannirāsārtham / u[168.12]palabdhilakṣaṇaprāptānupalabdher anaikāntikatvanirāsārtham | | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14618392 (0.049): [168.15] iti tayopalabdhilakṣaṇa^8prāptyā vartamānasyānupalabdhir iti ca / prakaraṇāt | tasyā [168.15] ity upalabdhilakṣaṇaprāptānupalabdheḥ | | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9647090 (0.049): pradeśaviśeṣasyopalabdhilakṣaṇaprāptapratiṣedhyānupalambhahetukṛtaṃ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12116292 (0.051): tataśca kathaṃ tadviviktopalabdhilakṣaṇānupalabdhiḥ pratiyogino / vopalabdhilakṣaṇaprāptatā siddhā? | tathā ca kathamaśeṣopasaṃhāreṇa | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24520696 (0.052): upalabdhilakṣaṇaprāptatvam astīti | ata evopalabdhilakṣaṇaprāptir | Tarkabhasa (bsa072_u.htm.txt) 16553049 (0.052): yathoktamācāryeṇa atra dvau vastusādhanau, ekaḥ pratiṣedhahetuḥ iti / / upalabdhilakṣaṇaprāptatvaviśiṣṭena deśavipakṛṣṭe sumervādau kālaviprakṛṣṭe | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17329878 (0.056): tadviviktopalabdhilakṣaṇānupalabdhiḥ[725]pratiyogino / nopalabdhilakṣaṇaprāptatā siddhā? | tathā ca katham aśeṣopasaṃhāreṇa | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27909953 (0.056): 29. tasmād yaḥ upalabdhilakṣaṇaprāptasvabhāvānupalabdhiḥ sa nāstyeva / na | Tarkarahasya (tarkrsau.htm.txt) 24345326 (0.057): nātra dhūmaḥ, upalabdhilakṣaṇaprāptānupalabdheḥ | / (2)kāraṇānupalabdhiryathā -- | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9647258 (0.060): pradeśasyopalabdhilakṣaṇaprāptaniṣedhyānupalambhākhyahetukṛtaṃ vaisādṛśyam | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10598069 (0.061): 01614 tasmād ya upalabdhi-lakṣaṇa-prāpta-svabhāvo anupalabdhaḥ, / 01615 sa na asty eva. na hi tasya tat-svabhāva-sthitāv anupalabdhiḥ. | Arcata: Hetubindutika (arhebt2u.htm.txt) 12083592 (0.061): viśeṣye svaviśiṣṭapratyayanibandhanamityayuktāsyānupalabdhilakṣaṇaprāptatā / | na ca dṛṣṭasyāpyanupalakṣaṇaṃ yuktam, | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296416 (0.061): svaviśiṣṭapratyayanibandhanam ity ayuktā 'syānupalabdhilakṣaṇaprāptatā | / na ca dṛṣṭasyāpy anupalakṣaṇaṃ yuktam, kāryakāraṇabuddhyos | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17296929 (0.062): [218] tasyopalabdhilakṣaṇaprāptatvaṃ syāt tadviparyayo vā | tatrādye āha | Arcata: Hetubindutika (arhebt2u.htm.txt) 12104236 (0.062): kathamatyantāsambhavaḥ? | kevalaṃ deśādiniṣedhamātrameva syāt | / anupalabdhilakṣaṇaprāptatvenāsattāniścayo viprakarṣiṇāmiti | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10596327 (0.062): 00422 asad-vyavahāra-siddheḥ, anupalabdhi-lakṣaṇa-prāptasya / 00423 pratipattṛ-pratyakṣa-upalabdhi-nivṛttāv apy abhāva-asiddheḥ. | Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27908157 (0.062): anupalabdhilakṣaṇaprāptasya / pratipattṛpratyakṣopalabdhinivṛttāvapyabhāvāsiddheḥ / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24527134 (0.064): samādadhatīti | tathā hi upalabdhyavyabhicārāt tādṛśī anupalabdher eva / sattā | tata upalabdhilakṣaṇaprāptasattve tadupalambhayos tādātmyād | |||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732414 (0.046): __________NOTES__________ / [2] Cf. NB I s. 4-6; PVin I 40, 1-9; PVinT 44b1-5; NBT 41, 5-42,2. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732830 (0.057): [44] = PV III 361cd-362 = PVin I 53cd-54.Cf. PVSV 50, 17f. / ekaṃ dharmiṇam uddiśya nānādharmasamāśrayam/ | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732518 (0.060): [12] Sh saṅgatā tvasya. / [13] Cf. PVin I 40, 10-11 (v. 4cd). / [14] Sh na cārthaḥ. | ||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732830 (0.039): [43] M -distaimi- ; Sh -di sauṣirā-. / [44] = PV III 361cd-362 = PVin I 53cd-54.Cf. PVSV 50, 17f. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734002 (0.056): __________NOTES__________ / [144] = PV III 145-146a. Cf. PVin I v. 7. / yad vijñānaṃ viśeṣaṇarūpatayā vācakaṃ paricchinatti, rūpatayā ca | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733322 (0.064): __________NOTES__________ / [74] Sh -vahārāj. / [75] Cf. PV I 85-86; PVSV 42, 5-43, 11. | ||||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7920330 (0.0): 03362 asti iyam api yā tv antar upaplava-samudbhavā | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 421015 (0.0): astīyamapi yā tvantarupaplavasamudbhavā || | Pramanavartika (pramanvu.htm.txt) 22496414 (0.023): astīyamapi yā tvantarupaplavasamudbhavā // Pramāṇav_2.362 // | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734768 (0.029): astīyam api yā tv / antarupaplavasamudbhavā/" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732631 (0.041): smaraṇād abhilāṣeṇa vyavahāraḥ / pravartate//[26] / __________NOTES__________ / [25] M -rthyaṃbhāvi-. / [26] = PVin I v. 18.Cf. TR 12,3-23. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732828 (0.062): [43] M -distaimi- ; Sh -di sauṣirā-. / [44] = PV III 361cd-362 = PVin I 53cd-54.Cf. PVSV 50, 17f. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733322 (0.063): __________NOTES__________ / [74] Sh -vahārāj. / [75] Cf. PV I 85-86; PVSV 42, 5-43, 11. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733278 (0.063): [72] = PV IV 128 = PVin III v.28. Cf. T. Tani, The Problem of" | |||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7920330 (0.0): 03362 asti iyam api yā tv antar upaplava-samudbhavā / 03363 doṣa-udbhavā prakṛtyā sā vitatha-pratibhāsinī | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 421015 (0.0): astīyamapi yā tvantarupaplavasamudbhavā || / doṣodbhavā prakṛtyā sa vinayapratibhāsinī | | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7920338 (0.026): 03362 asti iyam api yā tv antar upaplava-samudbhavā / 03363 doṣa-udbhavā prakṛtyā sā vitatha-pratibhāsinī | Pramanavartika (pramanvu.htm.txt) 22496423 (0.026): astīyamapi yā tvantarupaplavasamudbhavā // Pramāṇav_2.362 // / doṣodbhavā prakṛtyā sā vitathapratibhāsinī / | Pramanavartika (pramanvu.htm.txt) 22496415 (0.031): astīyamapi yā tvantarupaplavasamudbhavā // Pramāṇav_2.362 // / doṣodbhavā prakṛtyā sā vitathapratibhāsinī / | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734772 (0.034): antarupaplavasamudbhavā/ / doṣodbhavā prakṛtyā sā | |||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733278 (0.034): [72] = PV IV 128 = PVin III v.28. Cf. T. Tani, The Problem of" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734003 (0.039): __________NOTES__________ / [144] = PV III 145-146a. Cf. PVin I v. 7. / yad vijñānaṃ viśeṣaṇarūpatayā vācakaṃ paricchinatti, rūpatayā ca | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732778 (0.039): [35] M arthakaṃtvaṃ. / [36] Cf. PVSV ad PV I 215; PV III 6. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733322 (0.047): __________NOTES__________ / [74] Sh -vahārāj. / [75] Cf. PV I 85-86; PVSV 42, 5-43, 11. | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7925332 (0.052): 04232 ekaṃ dharmiṇam uddiśya nānā-dharma-samāśrayam | Pramanavartika (pramanvu.htm.txt) 22506240 (0.052): ekadharmiṇamuddiśya nānādharmasamāśrayam / / vidhāvekasya tadbhājāmivānyeṣāmupekṣakam // Pramāṇav_4.232 // | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732767 (0.057): [32] Cf. PV I 68-91, 205; PVSV 42, 13-18; 50, 17-20. / [33] Cf. NBT 41, 5-42,2. Cf. TBh 66, 11f. | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 419337 (0.060): ekaṃ dharmiṇamudṛśya nānādharmasamāśrayam | | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732797 (0.062): __________NOTES__________ / [39] Cf. PV III 360, 362. / [40]astīyam api yā tv antarupaplavasamudbhavā[41]// | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732632 (0.063): __________NOTES__________ / [25] M -rthyaṃbhāvi-. / [26] = PVin I v. 18.Cf. TR 12,3-23. / na vikalpakam[27]apy adhyakṣam[28]. svalpakālāvasthitatvena nirodhanād[29] | |||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 419340 (0.028): ekaṃ dharmiṇamudṛśya nānādharmasamāśrayam | / vidhāvekasya tadbhājamivānyeṣāmupekṣakam || | ||||||||||||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 419347 (0.060): niṣedhe tadviviktañca tadanyeṣāmapekṣakam | | ||||||||||||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 419354 (0.031): trayavahāramasatyārtha prakalpayati dhīryathā | / taṃ tathevāvikalpārtha bhedāśrayamupāgatāḥ | | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7925348 (0.038): 04233 vyavahāram asatya-arthaṃ prakalpayati dhīr yathā / 04234 taṃ tathā eva avikalpya-artha-bheda-āśrayam upāgatāḥ | |||||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7925358 (0.0): 04233 vyavahāram asatya-arthaṃ prakalpayati dhīr yathā / 04234 taṃ tathā eva avikalpya-artha-bheda-āśrayam upāgatāḥ | Pramanavartika (pramanvu.htm.txt) 22506269 (0.009): taṃ tathaivāvikalpārthabhedāśrayamupāgatāḥ / / anādivāsanodbhūtaṃ bādhante 'rtha na laukikam // Pramāṇav_4.234 // | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11620356 (0.052): ity āha yajitveti || 259 || / yadi tu tatra vyavasthāvāntarabhedāśrayābhidhīyate, sehāpi | Pramanavartika (pramanvu.htm.txt) 22495822 (0.055): sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyoṃ 'śayoḥ / / tadvyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ // Pramāṇav_2.315 // | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28190679 (0.056): pramitaḥ padārthaḥ dravyādibhedakūṭavān na veti vikalpārthaḥ ityapi / na/ bhedānāmekaviśiṣṭāparatvena niveśe 'prasiddhiprasaṅgena | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25319547 (0.056): nirbhāgaṃ vastu, bhāgāvagrahāṇāṃ deśādibhede 'pyabādhitānāṃ samyaktvāt / / kālpanikabhedāśrayatvāccanumānasya vāstavamaikātmyamanaṅgam / | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11652680 (0.061): anādivāsanopaplāvitā hi hetvādivikalpavibhāgā bhavanti hetur ayaṃ dṛṣṭānto | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 419354 (0.064): trayavahāramasatyārtha prakalpayati dhīryathā | / taṃ tathevāvikalpārtha bhedāśrayamupāgatāḥ | | |||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733278 (0.047): [71] Sh bādhyante (na varṇṇitaḥ). M (print !) not clear. / [72] = PV IV 128 = PVin III v.28. Cf. T. Tani, The Problem of" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734002 (0.057): __________NOTES__________ / [144] = PV III 145-146a. Cf. PVin I v. 7. / yad vijñānaṃ viśeṣaṇarūpatayā vācakaṃ paricchinatti, rūpatayā ca | |||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28105799 (0.052): dravyatvajātimattvaṃ dravyasya lakṣaṇamuktam/ tatra dravyatvajātau kiṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28135376 (0.052): tatpratiyogitāvacchedakaṃ guṇatvatvādi ananavacchedakaṃ dravyatvatvamiti | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,1 (vnyps51u.htm.txt) 26649442 (0.054): cābhyupagacchadbhiradravyatvaṃ tasyāḥ suvacam; avasthāntarayogitvameva / hyupādanatvam; tadeva hi dravyalakṣaṇam / / tathāpi naguṇatvahāniḥ; apṛthaksiddhaviśeṣaṇatvātiriktaguṇatvāvadarśanāt, | Gautama: Nyayasutra (nystik_u.htm.txt) 2389490 (0.055): asparśavatvādanāmbhakatvenānekadravyatvābhāvāt / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28194450 (0.058): vyavahārasādhanatvāt vyavahārānumāpakatvādityartho bodhyaḥ/ / guṇavattvasya / dravyalakṣaṇatvasthāpanam | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20950121 (0.059): kiñca tvanmata iti// saṃyogādiḥ samavāya ādipadārthaḥ/ / dravyatvādirūpatvābhāvāditi bhāvaḥ/ nāpīti// ghaṭādi 2 mūrtatvābhāvāditi | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9623834 (0.059): itthaṃ jātikriye hetutvenāvagantavye / / dravyotprekṣāyāṃ tadabhāvāt tannibandhanam aṣṭakaṃ pātanīyam / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21217868 (0.060): māṃpratīti // manmate varṇasya dravyatvāditi bhāvaḥ śabdatvasyeti // / 1.kentyaśabde ga. kaśabde kha. kṣaṇikapadaṃ na ka. 2.tyanvayaḥ i. | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20924862 (0.061): tatsaṃbhavāt/ atra dravyatveti svarūpāsiddhivāraṇāya / na ca vyabhicāra 3 | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13354162 (0.062): trayāṇāṃ guṇānāṃ svataḥ saṃyogavaicitryāsambhavāt / dravyāntarasya / cāvacchedakībhūtasyābhāvāditi / tasmāt sattvādīnyasaṅkhyavyaktikānyeva | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28199292 (0.063): laukikaviṣayatāśrayadravyatvādikamādāya/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28113755 (0.064): sāmānyalakṣaṇaṃ agre mūlakṛtaiva vakṣyata iti na nyūnateti dhyeyam/ / sattāyā dravyatvādyapekṣayā adhikadeśavṛttitvena paratvameva/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28134890 (0.064): hetvadhikaraṇaguṇādiniṣṭhatve 'pi dravyatvābhāvasya nāvyāptiḥ/ / hetvadhikaraṇatā | ||||||||
Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24141900 (0.056): paribhāṣayoddhṛtasya ktāntatvābhāvādeva / aprāptau tadvyarthaṃ sadasyā jñāpakam/ na ca 'abhyuddhṛtam' ityādau | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4098213 (0.058): api cāmṛtatvaphalāvartirna kāryabrahmaprāptau yujyate / | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23061701 (0.060): kharūpakathanamātrārthatvamityāha---atreti // / (pākṣikaprāptāvapi nañghaṭitavākyeṣu parisaṅkhyāvidhitvanirūpaṇena dīkṣito | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2125244 (0.063): sāṅgakamarparatvāvagamādāgamanāmiti tatrāha tadarthatveneti // / tadarthatvena karmādeḥ sambhavādalpabuddhaye // MAnuv_1,4.18cd // | Badarayana: Brahmasutra, Adhyaya 2 (brsgor2u.htm.txt) 21937439 (0.064): viṣamaśarāraprāptāvātmanaḥstatparimāṇatve | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3243984 (0.064): viṣamaśarāraprāptāvātmanaḥstatparimāṇatve | |||||||||||||||
Timirodghāṭana (plus short Nirvāṇakārikā at the end) (timudghu.htm.txt) 5513075 (0.058): TimUdgh3.10ab: tādṛśamatena-n devi & kaulavainyikasya ca %defective / syntax. The passage presumably intends to compare gold and elephant to the | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013833 (0.059): version. The same goes for other phrases in between superscripted letters / in the / passage below. | |||||||||||||||||||
Sankhayana-Aranyaka (sankharu.htm.txt) 6850041 (0.048): tad etat sakṛcchastāyāṃ sūdadohasi, yāvacchastraṃ upasarjanyāṃ / saṃkhyāyamānāyām ṛte tūṣṇīṃśaṃsaṃ bṛhatīsahasraṃ saṃpadyate | tasya vā | Ekottaragama (fragments). (ekottaru.htm.txt) 7087941 (0.055): (EĀ.Trip 18.42) apīdānīṃ anena pūtikāyena jātīyanto jihrīyanto vitaranto / vijugupsamānāḥ śastram apy ādhārayeyur viṣam api bhakṣayeyur rajvāvanaddhā | |||||||||||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 416043 (0.060): bhāvitā dṛśyamāṇārcāmiti vyavasthitiḥ' | / rūpamapi cakṣurvijñānajanakatvena evaṃ śa-(10)-bdādikamapi sve | ||||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2434148 (0.059): tadvaśādavyaktagrahaṇaṃ yastu sāmānyaviśeṣavantaṃ / tadvaśādvyaktagrahaṇamityarthaḥ / | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733656 (0.053): nakṣate[107] 'nupalabhamānaṃ dravyam arūpādirūpam[108]. tasmān naikarūpā | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733712 (0.059): [108] Cf. TR 36, 2-3: arūpādirūpasāmānya- (Sh wa svarūpādirūpasāmānya-)"." | |||||||||||||||||||
Arcata: Hetubindutika (arhebt2u.htm.txt) 12078623 (0.0): prakṛtyaivaikākāraparāmarśapratyayahetutvāt | tathā cāha / ekapratyavamarśārthajñānādyekārthasādhane |" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17291249 (0.0): prakṛtyaivaikākāraparāmarśapratyayahetutvāt tathā cāha / ekapratyavamarśārthajñānādyekārthasādhane | | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26169347 (0.0): 04023 yad / 04024 eka pratyavamarśa artha jñāna ādy eka artha sādhane / | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14604431 (0.0): uktam ity āha na ce[86.8]ti | / ekapratyavamarśārthajñānādyekārthasādhane |" | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 412877 (0.0): ekapratyavamūlajanananidānamapi darśitaḥ | / eka pratyavamarśārthajñānādyekārthasādhane | | Tarkabhasa (bsa072_u.htm.txt) 16556562 (0.0): guḍūcīnimbādīnām / yathoktam 'ekapratyavamarśārthajñānādyekārthasādhane | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422662 (0.014): ekapratyamaśārthaṃ jñānādyekārthasādhane, | Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, (jsbh1-2u.htm.txt) 23051126 (0.030): vedabhāṣyodāhṛtaṃ tu vacanaṃ pūrvapakṣiṇo na siddhāntavighātāyālaṃ bhavati / sādhitaṃhi tatraivārthajñānārthatvamadhyayanasyeti taddarśināṃ viśadameva | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14585390 (0.030): vyaktayaḥ svahetusāmarthyāt tadekapratyavamarṣārthajñānādy ekaṃ kāryaṃ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7123932 (0.040): nāpi tadekārthamasavetaṃ jñānatvādikaṃ tannimittam, yena smṛtirapi pramā | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26507936 (0.043): % mukto nārthaikadeśaḥ/] p.790 / arthaikadeśaṃ cāśritya viṣayapañcatvamātraṃ bhavān pratiṣedhati tasmād | Gautama: Nyayasutra (nystik_u.htm.txt) 2363026 (0.046): upadiśyate 'neneti upadeśo vākyajñānaṃ vā tadarthajñānaṃ vā abhighīyate / / tatra vākyajñānapramāṇyapakṣe tadarthajñānaṃ phalam, | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21016169 (0.048): bādhakāntaramāśaṅkate nanvevamapīti// tadbhedeti// / arthabhedanibandhanaḥ/ arthaikatvādekaṃ vākyamiti jaiminyukteriti bhāvaḥ/ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28222203 (0.051): viṣayatvam abhidhānaśabdārthaikadeśajñānānvitam/ anantaratvaṃ | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24760357 (0.053): sphuṭamevānātmatvamityāha saṃvi diti / jñānādipadaṃ / praryāyanāmekārthavācakaṃ yasyai | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28155495 (0.054): ityādau 'pidhehi' iti śabdādhyāhāraḥ/ nanu arthajñānārthatvāt | Badarayana: Brahmasutra, Adhyaya 3 (brssbh3u.htm.txt) 2972199 (0.058): kutaḥ ekārthatvāt / / nahyekārthānīṃ kvacitparasparāpekṣatvaṃ dṛśyate vrīhiyavādīnām / | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__1u.htm.txt) 2125244 (0.058): sāṅgakamarparatvāvagamādāgamanāmiti tatrāha tadarthatveneti // / tadarthatvena karmādeḥ sambhavādalpabuddhaye // MAnuv_1,4.18cd // | Arcata: Hetubindutika (arhebt2u.htm.txt) 12120197 (0.058): niścitagrahaṇasya liṅgarūpapratipādanyārthatvāt | tāmevānyārthatāṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28128524 (0.059): sahitatvamekajñānaviṣayatvamiti/ tathā ca yasya | |
Arcata: Hetubindutika (arhebt2u.htm.txt) 12078631 (0.0): ekapratyavamarśārthajñānādyekārthasādhane | / bhede 'pi niyatāḥ kecit svabhāvenendriyādivat ||"" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17291259 (0.0): ekapratyavamarśārthajñānādyekārthasādhane | / bhede 'pi niyatāḥkecit svabhāvenendriyādivat || [PV 3.72] iti | | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26169355 (0.0): 04024 eka pratyavamarśa artha jñāna ādy eka artha sādhane / / 04025 bhede api niyatāḥ kecit svabhāvena indriya ādi vat //73// | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14604439 (0.0): ekapratyavamarśārthajñānādyekārthasādhane | / bhede 'pi niyatāḥ kecit svabhāvenendriyādivat ||" [Pramāṇavā. 3.72]" | Pramanavartika (pramanvu.htm.txt) 22499762 (0.0): ekapratyavamarśārthajñānādye kāthasādhane / / bhede 'pi niyatāḥ kecit svabhāvenendriyādivat // Pramāṇav_3.73 // | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 412885 (0.0): eka pratyavamarśārthajñānādyekārthasādhane | / bhede 'pi niyatāḥ kecit svabhāvenendriyādivat || | Tarkabhasa (bsa072_u.htm.txt) 16556570 (0.0): guḍūcīnimbādīnām / yathoktam 'ekapratyavamarśārthajñānādyekārthasādhane / bhede 'pi niyatāḥ kecitsvabhāvenendriyādivat' // iti // | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422669 (0.043): bhedepi niyatā kecitsvabhāvenendriyādivat || | |||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733345 (0.056): sāmānādhikaraṇyaṃ[78]syāt tadā buddhyanurodhataḥ/[79] / __________NOTES__________ / [78] M sāmānyanādhika-. / [79] = PV I 131-132ab. | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733221 (0.020): [66] VR 55, 16-17; 73, 25. Cf. PVSV 39, 7-8: te tu..... dṛśyavikalpyāv / arthāv ekīkṛtya pravartante". TUS p. 92; 93: "dṛśyavikalypāv arthāv" | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 421900 (0.047): 'vikalpa pratibimbeṣvityādi prakāśya dṛśyavikalpāvartho ekīkṛtya / vyavahārapravṛtterityevamarthaḥ saṃketādikāraṇasya | | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422240 (0.051): tadvaśādarthapratītasiddheḥ dṛśyavikalpyāva-(6) rthāvekīkṛtya / vyavahārapravṛtteḥ pramāṇaphalavyavasthātrāpi pratyakṣavadityādivacanāt | ||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733184 (0.020): [64] Sh ata evānyo-. / dṛśyavikalpyāv[65]arthāv ekīkṛtya vyavahārapravṛtter[66]visaṃvādaś[67] | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733184 (0.044): [64] Sh ata evānyo-. / dṛśyavikalpyāv[65]arthāv ekīkṛtya vyavahārapravṛtter[66]visaṃvādaś[67] | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26169051 (0.044): 03907 eva arthakriyā yogyaṃ manyamānā dṛśya vikalpyāv arthāv ekīkṛtya / 03908 pravartante / tad abhiprāya vaśād evam ucyate / tat kāritayā | |||||||||||||||||||
Kamalasila: Vajracchedikatika (= Vajrṭ) (kamvchtu.htm.txt) 6519654 (0.053): anyathā (Vajraṭ_153) paramārthasvabhāvastvanābhilāpyatāyānabhilāpya | Kuntaka: Vakroktijivita (kunvjivu.htm.txt) 19121681 (0.063): sarvathā yasya kasyacit padārthajātasya kavivyāpāriviṣayatvena / varṇanāpadavīmavatarataḥ svabhāva eva sahṛdayāhlādakārī kāvyaśarīratvena | madhyantavibhagatika.html 19069606 (0.063): edāniṃ vyavadānasvarūpapradarṣana arthamāḥ / iti/ / śūnyatāsvabhāvo hi vyavadānaṃ dvayābhāvasvabhāvatvāt / | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1005314 (0.064): pararmārthasvabhāvo naiva niściyate / ekānekasvabhāvastāvad ghaṭādayaḥ | |||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7924090 (0.009): 04127 na ity anena uktam atra eṣāṃ pratiṣedho virudhyate / 04128 naimittikyāḥ śruter artham arthaṃ vā pāramārthikam | Pramanavartika (pramanvu.htm.txt) 22504891 (0.011): netyanenoktamatraiṣāṃ pratiṣedho virudhyate // Pramāṇav_4.127 // / naimittikyāḥ śruterarthamartha vā pāramārthikam / | |||||||||||||||||||
Gheranda-Samhita (ghers_au.htm.txt) 10187610 (0.047): are numbered by hundreds, with the zeros on the right margin not being / printed: 1.1/1(00), | Harivamsa, Appendix I. (hv_appau.htm.txt) 710400 (0.059): [k: follows postscriptum in prose not transliterated. :k] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013731 (0.059): is found there, word for word. This is probably an error, surprisingly not | Dramatic Fragments (buddhist) (dramfrag_tu.htm.txt) 852155 (0.060): Lüders did not read A1 and B1; therefore his A1 is here A2 and his B1 is | |||||||||||||||||
Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18565773 (0.030): Pañcapāramitānirdeśa in the Mannerheim Collection | Amaru: Amarusataka (amaru_u.htm.txt) 24186860 (0.032): of the verses between the editions and the commentators. The order of the | Amaru: Amarusataka (amaru_u.htm.txt) 24190538 (0.032): of the verses between the editions and the commentators. The order of | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557954 (0.032): transliterated input (e..g. TeX). / The pausa format of the text is generated by changing all the | Gheranda-Samhita (ghers_au.htm.txt) 10188122 (0.033): The text format represent the conventionally transliterated text without | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732829 (0.034): [43] M -distaimi- ; Sh -di sauṣirā-. / [44] = PV III 361cd-362 = PVin I 53cd-54.Cf. PVSV 50, 17f. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143440 (0.036): following a consonant, are similar. / [*38] The text gives the unintelligible vareḷām, which I have changed to | Vinayavastu, 15: Sayanasanavastu. (vinv15_u.htm.txt) 14801039 (0.037): The Buddha eulogises the order by age | Sanghabhedavastu (vinv171u.htm.txt) 13639023 (0.037): saṃsārakāntārād uttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratisthāpayiṣyati / The taking of the Yellow Robes | Vinayavastu, 15: Sayanasanavastu. (vinv15_u.htm.txt) 14810552 (0.038): The care fo the sick monks and Upananda's mischief again / The various blessings of the men who master the Vinaya: the six pentads | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18567590 (0.038): the St. Petersburg Branch of the Institute of Oriental Studies | Sanghabhedavastu (vinv171u.htm.txt) 13623885 (,0.038): Maudgalyāyana narrates. / The beings in the region of the Ābhāsvara Devas" | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18433261 (0.039): [*NOTE: This appears to be evidence that 8 is the original source of the / material, not 117. To be followed.] | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13214740 (0.040): Punjab-Jammu area, and that MW, etc. have not understood the nature of the / eatable exactly. The same dictionaries explain śikhariṇī" as a dish made" | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13156695 (0.040): And, if you can, please help by donating to the cause. / The work done here will last for generations. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12145038 (0.040): second book. Therefore the text begins numbering again from 1 at the | Maitreyavyakarana (maivy_au.htm.txt) 22234647 (0.040): pp. xxix ff. and 185 ff., under P.C. Mazumder). / The first folios of the Skt. text containing verses 1-30 are missing. | Tarkarahasya (tarkrsau.htm.txt) 24343690 (0.041): by the present writer. Cf. note 44 above. | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18556491 (0.043): Prajñāpāramitā and of an unidentified text, Calcutta 1942 (Memoirs of the | ||
Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743772 (0.027): Budhasvamin was created between 1997 and 2002. The input is / based on the text edited by Felix Lacote (Paris, 1908). It was | Sankhayana-Grhyasutra (sankhgsu.htm.txt) 16508005 (0.028): IST.viii.25N... The Stotriya of the Rathantara is RV vii.32.22ff.; that of | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18569525 (0.028): Noriyuki Kudo, A Sanskrit Fragment of the Larger Prajñāpāramitā in the / Stein Collection" | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18569669 (0.028): K. Suzuki, A Sanskrit Fragment of the Prajñāpāramitāstotra in the Stein / Collection" | Gheranda-Samhita (ghers_au.htm.txt) 10187508 (0.031): which it refers. The / beginning of references is marked by double bar and the end is marked by a | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557743 (0.032): {other.information} / The input and processing of the transliterated text has been done | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22818245 (0.032): [Chapter 3: The Buddhist definition of means of valid cognition] | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032996 (0.033): {variants} / The beginning of the passage for which a variant exists is marked | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557225 (0.033): the introduction to Sanskrit Indices and Text of the | Gheranda-Samhita (ghers_au.htm.txt) 10188041 (0.033): special cases etc. see the / introduction to Sanskrit Indices and Text of the Brahmapurana, Wiesbaden | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216459 (0.033): The prefix sam" in the title of the work favors joining. Metre favors" | Sanghabhedavastu (vinv171u.htm.txt) 13623886 (0.033): Maudgalyāyana narrates. / The beings in the region of the Ābhāsvara Devas | Sanghabhedavastu (vinv171u.htm.txt) 13652272 (0.034): The sermon of the Buddha on the unreality of the Self | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977880 (0.034): %% as Brunner observes (1985:412, n.2), is part of the conclusion to the | |||||||
Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18569828 (0.022): containing among others The Śrāmaṇya-phala Sūtra in Sanskrit | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18569810 (0.024): P.V. Bapat: Another Valuable Collection of Buddhist Sanskrit Manuscripts" | BUDDHIST STOTRAS (busto1_u.htm.txt) 19292775 (0.024): Unknown Stotra (ms. found in Charkhlik at the southern route of the Silk / Road, | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18567594 (0.025): the St. Petersburg Branch of the Institute of Oriental Studies | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18565109 (,0.026): Watanabe | Kautilya: Arthasastra (kautil_u.htm.txt) 5583446 (0.027): (ṣale of immovable property^ Fixing of boundaries^ Encroachment and / ḍamage) | Kautilya: Arthasastra (kautil_u.htm.txt) 5576719 (0.030): KAZ02.24.33cd/ anagnikāḥ sa udakāś ca khale syuḥ parikarmiṇaḥ //E / (Controller of spiritual liquors) | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18567046 (0.030): Sir Aurel Stein, Innermost Asia. Detailed Report of Explorations in | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150930 (0.030): from which the gods drink. `O Agni, like a felly the spokes, thou dost / surround the gods', he says, for he surrounds the gods. If he were to say, | Gopadatta: Jatakamala (gopjatmu.htm.txt) 22748704 (0.031): Re edited and translated | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743818 (,0.031): should know that there are certain deviations from Lac% / text: Cases of printing mistakes in the edition were silently" | Bhasa: Dutavakya (bhasdutu.htm.txt) 23213953 (0.031): Duryodhana: eldest son of Dhrtarastra / Vasudeva: Krsna, incarnation of Visnu | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22313354 (0.031): Examination of the Relation between Actions and their Results: Action and | ||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28191546 (0.048): pṛthivyādīti/ / yattu sāmānādhikaraṇyasambandhena | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28234971 (0.050): uddeśyatāvacchedakatvābhimatasarojatvādisāmānādhikaraṇyarūpaḥ/ artha | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26168587 (0.051): 03614 na hi dharma dharmiṇor bhede tattva rūpatve vā sāmānya / 03615 tat sambandha sāmānādhikaraṇya viśeṣaṇaviśeṣyabhāvā yujyante | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26169674 (0.058): 04226 iti / svayaṃ asatām api tathā buddhyā upadarśanān / 04301 mithyā artha eva sāmānya sāmānādhikaraṇya vyavahāraḥ kriyate / | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20937517 (0.063): vyāptīti// sādhyāprasiddhau tannirūpitatsāmānādhikaraṇyā 4 / dirūpavyāptigrahāsambhavāditi bhāvaḥ// abodhakatveti// | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21208511 (0.064): īśvararūpādhikaraṇavṛttitvāvacchedenaiva sādhyasāmānādhikaraṇyābhāvavatvam / / na tu tadaikadeśāvacchedeneti na tatrātivyāptiḥ / kevalānvayini ca | |||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732829 (0.047): [43] M -distaimi- ; Sh -di sauṣirā-. / [44] = PV III 361cd-362 = PVin I 53cd-54.Cf. PVSV 50, 17f. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732632 (0.054): __________NOTES__________ / [25] M -rthyaṃbhāvi-. / [26] = PVin I v. 18.Cf. TR 12,3-23. / na vikalpakam[27]apy adhyakṣam[28]. svalpakālāvasthitatvena nirodhanād[29] | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732797 (0.063): __________NOTES__________ / [39] Cf. PV III 360, 362. / [40]astīyam api yā tv antarupaplavasamudbhavā[41]// | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732776 (0.064): [35] M arthakaṃtvaṃ. / [36] Cf. PVSV ad PV I 215; PV III 6. | |||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26173264 (0.044): 06510 vicchedaṃ sūcayan ekam apratikṣipya vartate / / 06511 yadā anyaṃ tena sa vyāpta ekatvena ca bhāsate //131// | Pramanavartika (pramanvu.htm.txt) 22500497 (0.063): bhavennānāphalaḥ śabda ekādhāro bhavatyataḥ / / vicchedaṃ sūcayannekamapratikṣipya vartate // Pramāṇav_3.131 // | |||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555158 (0.041): svabhāvahetuh || / __________NOTES__________ / [753] taddeśaattāyā ābhāve / paiṭharaprayogaṃ darṣayann āha | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24533883 (0.041): ācārya iti paramārthaḥ || / __________NOTES__________ / [205] aupacārakaṃ A / [206] na ca yāvat ABDPHEN | Tarkarahasya (tarkrsau.htm.txt) 24335648 (0.044): natvannucāri [P2A/3/7] te vākye pratyakṣaṃ tāvadiṣyate[181]| | / __________NOTES__________ / [181] na tvanuccārite.... ....diṣyate || --ta- | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734935 (0.045): pramāṇam. / __________NOTES__________ / [203] Sh -traṃtvak-. / [204] M manusā-; Sh -ṇānāmarthasādhi-." | Tarkarahasya (tarkrsau.htm.txt) 24346422 (0.048): __________NOTES__________ / [560] mevāvat mūlapāṭhaḥ | / 'gardabhānantaraṃ ghūma' iti niyamatvena nirasyate | bhāvitvena | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26512753 (0.050): anityāyāṃ kāraṇābhāvān na syād iti/ tad idam aliṅgam/ kasmāt? buddhijo hi | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1407348 (0.054): manasas tu parā buddhiḥ3 / sa eva hetuḥ / atha buddhimanasoḥ4 ko bhedaḥ | Vacaspati: Bhamati (vacbhamu.htm.txt) 25595766 (0.054): prakaraṇinaśca rājasūyasya sa4vadā buddhisāṃniśyena / tatsaṃnidherakalpanīyatvāt / | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17312721 (0.055): utpannasyākārakasya svabhāvasyānyatvāt yaśca bhavati sa eva na bhavatīti / nāyaṃprasaṅga iti | / __________NOTES__________ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26522179 (0.056): anicchato 'pi buddhyutpatter naitad yuktam/ kasmāt? arthaviśeṣaprābalyāt/ / abubhutsamānasyāpi buddhyutpattir dṛṣṭā yathā stanayitnuśabdaprabhṛtiṣu; | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1676124 (0.057): tadviparītā asiddhayaḥ / mandabuddhitvānnohate yastasyānūhahetukā asiddhiḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17321536 (0.059): [ § 1. vipratipattipradarśanapūrvakam anupalabdhes svarūpanam |] / __________NOTES__________ / [612] ekajātivya T. | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17305212 (0.062): __________NOTES__________ / [366] girikāntakā (?) kanni (?) / [ § 19. tatsvabhāvatvāt ity atra punar api anekāntadoṣoddhāraḥ |] | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28173050 (0.063): saṃyogena ghaṭo nāstīti pratītirapi syāditi bhāvaḥ/ / sāmānyaviśeṣābhāyoriti/ / sāmānyābhāvaviśeṣābhāvayorityarthaḥ/ | Samkara (attrib.): Kathopanisadbhasya (samkaubh_u.htm.txt) 23834697 (0.064): yadāpi viṣayapravilāpanena pravilāpyamānā buddhis tadāpi sā | Tarkarahasya (tarkrsau.htm.txt) 24341935 (0.064): [402]jaḍapramāṇatāpakṣe tu --- / __________NOTES__________ / [402] Sh: 72. / yadvendriyaṃ pramāṇaṃ syāttasya vārthena saṅgatiḥ[403] |" | |||||
Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17305212 (0.055): __________NOTES__________ / [366] girikāntakā (?) kanni (?) / [ § 19. tatsvabhāvatvāt ity atra punar api anekāntadoṣoddhāraḥ |] | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733162 (0.056): svabhāvenendriyādivat//[63] / __________NOTES__________ / [63] = PV I 73. / tadatadvibhāgo'pi tadekaparāmarśabahulena sakṛd upapadyate. ataś[64]ca | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555158 (0.056): svabhāvahetuh || / __________NOTES__________ / [753] taddeśaattāyā ābhāve / paiṭharaprayogaṃ darṣayann āha | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14598217 (0.059): __________NOTES__________ / [80] tadbhāvatā S / anupakārikā [52.23] akiñcitkarī | adarśanamātrā[52.23]t | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17321536 (0.061): [ § 1. vipratipattipradarśanapūrvakam anupalabdhes svarūpanam |] / __________NOTES__________ / [612] ekajātivya T. | ||||||||||||||||
Dharmakirti: Vadanyaya (Vn) (bsa064_u.htm.txt) 27908383 (0.008): 14. nahi sanidarśanādiśabdā nānāvastuviṣayāḥ, ekatropasaṃhārāt / / nānāviṣayatve 'pyekatropasaṃhārastannimittānāṃ tattatsamavāyāditi cet / | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10596542 (0.042): 00608 ghaṭaś ca iti. na hi sanidarśana-ādi śabdā nānā-vastu-viṣayā ekatra / 00609 upasaṃhārāt. / 00610 nānā-viṣayatve apy ekatra upasaṃhāras tan-nimittānān tatra | |||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734390 (0.040): tasyānupalakṣaṇāt[177]. / __________NOTES__________ / [170] Sh spārśe-. / [171] Sh om. ḥ. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734245 (0.057): __________NOTES__________ / [161] M astiketve. / [162] Sh ki. / [163] Sh tvādinā sanni-. | |||||||||||||||||||
Sardhatrisatikalottaragama (stkal_pu.htm.txt) 10471281 (0.053): Note that this definition of the puryaṣṭaka is not / accepted by Ram without considerable distortion. | Tarkarahasya (tarkrsau.htm.txt) 24343680 (0.064): [477] `anumeyaviparīte' not included in Ms & Sh, but tentatively inserted | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 971716 (0.064): %% the word kāraka; but \Brunner's too is not smooth. She suggests | ||||||||||||||||||
Mrgendragama (=Mrgendratantra) (mrgt1chu.htm.txt) 24435154 (0.063): kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na / bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat // MrgTV_1,3.1:45 | ||||||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7913624 (0.062): 02100 tat-samāna-phalā ahetu-vyavacchede ghaṭa-śrutiḥ / 02101 ato na rūpaṃ ghaṭa ity eka-adhikaraṇā śrutiḥ | ||||||||||||||||||||
Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 417635 (0.034): tadvyatiriktasyābhāvāt na | / rūpādi śaktibhedānāṃ anākṣepeṇa vataite | | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7913615 (0.054): 02099 khyāta-eka-artha-abhidhāne api tathā vihita-saṃsthitiḥ / 02100 rūpa-ādi-śakti-bhedānām anākṣepeṇa vartate | |||||||||||||||||||
Pramanavartika (pramanvu.htm.txt) 22489144 (0.0): rūpādiśaktibhedānāmanākṣepeṇa vartate / / tatsamānaphalāhetuvyavacchede ghaṭaśrutiḥ // Pramāṇav_1.102 // | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 417643 (0.008): tatsamānaphalāhetuvyavacchedaghaṭaśrutiḥ || | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7913621 (0.051): 02100 rūpa-ādi-śakti-bhedānām anākṣepeṇa vartate / 02100 tat-samāna-phalā ahetu-vyavacchede ghaṭa-śrutiḥ | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 414680 (0.058): (2) tatsamānaphalāhetu vyavacchede ghaṭaśrutiḥ || | |||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20916164 (0.062): saṃśayādyupapattimāśaṅkya nirāha na ceti// samāneti// ayaṃ ghaṭo na / vetyādisaṃdehasya ghaṭa evāyamiti | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20988919 (0.064): yatpadagatayadrūpetyuktam / ghaṭo bhavatītyatrānuccāritenāpi / samānavibhaktikena rakta iti padena ghaṭapadasya nirākāṅkṣataiveti pakṣe | |||||||||||||||||||
Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143024 (0.016): loop broken off. Otherwise as it stands, the 1984 edition would read | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22825240 (0.029): %Additional material from GOS 87, Baroda 1940 edition of Sanghavi \/ / Parikh and E. Franco's Notes: | Dasabhumikasutram (bsu014_u.htm.txt) 880642 (0.030): According the edition by Ryūkḥ Kondḥ (reproduced Kyoto 1983) the end of | Amaru: Amarusataka (amaru_u.htm.txt) 24190615 (0.031): anthologies. These have been taken from Sures Chandra Banerji's / edition of Srīdharadāsa's Sadukti-karṇāmṛta. The abbreviations for those | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556406 (0.031): edition by Cowell, partly as a routine of proof--reading, partly | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493099 (0.036): (9) J. refers to the Jinananda edition. / (10) Compounds in which hiatus appears are hyphened. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164574 (0.038): (associated with Viśvavasu). / [*792] 1984 edition: yatiñcat; 1946 edition: yatiñcit" | Jayadeva: Gitagovinda (jaygit2u.htm.txt) 12789195 (0.038): NOTE: {This verse is not found in Narayana Maharaja's edition of | Amaru: Amarusataka (amaru_u.htm.txt) 24190480 (0.041): by Jīvānanda Vidyāsāgara. īt has been compared with the / Motilal Banarsidass edition (1983) containing the commentary of | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743819 (0.042): should know that there are certain deviations from Lac% / text: Cases of printing mistakes in the edition were silently | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13156626 (0.042): Thank you for using a Gaudiya Grantha Mandir text. Remember, GGM is an | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734402 (0.044): [173] = PSV (M. Hattori, Dignāga | Kautilya: Arthasastra (kautil_u.htm.txt) 5560943 (0.044): (3) Prose sections are subdivided by a,b,c, etc.. | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12488696 (0.046): Chapter 7 is missing in the Original text Gilgit Manuscripts Vol IV"" | |||||||
Bhartrhari: Vakyapadiya (vakyp1au.htm.txt) 25206790 (0.054): śabdaḥ pravartamāno 'pi % na tān aṅgīkaroty asau // BVaky_2.154 // / saṃsthānavarṇāvayavair $ viśiṣṭe 'rthe prayujyate & | Bhartrhari: Vakyapadiya (vakyp1pu.htm.txt) 26141699 (0.054): śabdaḥ pravartamāno 'pi na tān aṅgīkaroty asau // BVaky_2.154 // / saṃsthānavarṇāvayavair viśiṣṭe 'rthe prayujyate / | Bhartrhari: Vakyapadiya (vakyp_au.htm.txt) 14375899 (0.059): śabdaḥ pravartamāno 'pi % na tān aṅgīkaroty asau // 2.154 // / saṃsthānavarṇāvayavair $ viśiṣṭe 'rthe prayujyate & | Bhartrhari: Vakyapadiya (vakyp_pu.htm.txt) 17656573 (0.059): śabdaḥ pravartamāno 'pi na tān aṅgīkaroty asau // 2.154 // / saṃsthānavarṇāvayavair viśiṣṭe 'rthe prayujyate / | |||||||||||||||||
Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22814673 (0.045): tatprabhavakāryānupalabdheḥ / nanv ihabuddhir eva samavāyajñāpikā iha / tantuṣu paṭeti pratyayaḥ sambandhanimitto, 'bādhitehapratyayatvād iha | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28111410 (0.057): guṇavattvaṃ na dravyalakṣaṇamityādinā/ tatra dvitīyasthalānudhāvane | ||||||||||||||||||||
Kanada: Vaisesikasutra (vaissu1u.htm.txt) 26716556 (0.0): kāryavirodhi karma | KVs_1,1.13 | / kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam | KVs_1,1.14 | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18307226 (0.012): vastutastvekamivānekamapi svasvāśraye vyāvṛttyādikaṃ kurvadbhavatyeva / lakṣaṇam / / ata eva kaṇādaḥ kriyāvadguṇavatsamavāyikāraṇamiti kriyāvattvamapi | Kanada: Vaisesikasutra (vaisessu.htm.txt) 4688756 (0.022): kāryavirodhi karma | KVs_1,1.14 | / kriyāguṇavat samavāyikāraṇamiti dravyalakṣaṇam | KVs_1,1.15 | | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28091995 (0.022): pratipādita iti manyante/ etattattvamadhunā paryālocyate/ / 'kriyāguṇavat / samavāyikāraṇamiti dravyalakṣaṇam' (vai.sū. 1 1 15), ' kāraṇaṃ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24557877 (0.058): paramāṇaṃ bhavaty asarvagatasya dravyasyeti darśayann āha asarvagatāś / ceti | samavāyikāraṇaṃ dravyaṃ guṇavad veti dravyalakṣṇayogād dravyarūpaḥ | Vadivagisvara: Manamanohara (vvmanmhu.htm.txt) 9683352 (0.058): eṣāṃ mūrtatvadravyatvābhyāṃ siddhiḥ / / 1 samavāyikāraṇaṃ dravyam, / 2 guṇavad dravyam / | |||||||||||||||
Kanada: Vaisesikasutra (vaissu1u.htm.txt) 26716555 (0.040): kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam | KVs_1,1.14 | | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28091995 (0.041): 'kriyāguṇavat / samavāyikāraṇamiti dravyalakṣaṇam' (vai.sū. 1 1 15), ' kāraṇaṃ | Kanada: Vaisesikasutra (vaisessu.htm.txt) 4688755 (0.042): kriyāguṇavat samavāyikāraṇamiti dravyalakṣaṇam | KVs_1,1.15 | | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18307225 (0.062): ata eva kaṇādaḥ kriyāvadguṇavatsamavāyikāraṇamiti kriyāvattvamapi / dravyalakṣaṇatvenāha / | |||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733136 (0.053): [62] Cf. TR 38, 11: dravyam arūpādirūpam"; NC 780 | ||||||||||||||||||||
Arcata: Hetubindutika (arhebt2u.htm.txt) 12091966 (0.028): 'hetukatāprasaṅgāt | tathā ca vakṣyati ‘aparāparapratyayayogena / pratikṣaṇaṃ bhinnaśaktayaḥ santanvantaḥ saṃskārā yadyapi kutaścit sāmyāt | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17305293 (0.028): | tathā ca vakṣyati `aparāparapratyayayogena pratikṣaṇaṃ bhinnaśaktayaḥ | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17314507 (0.037): evoktam iti darśayann āha pratikṣaṇam aparāparaiḥpratyayaiḥ iti | / `aparāparapratyayayogena pratikṣaṇaṃ bhinnaśaktayaḥ saṃskārāḥ santanvanto | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 408518 (0.041): tataścaikopi kvacijjanayediti cet aparāparapratyayayogena pratyabhikṣaṇaṃ" | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27562236 (0.057): 01203 kadācid anyathā api syuḥ, tataś ca eko api kvacid janayed iti / 01204 cet, aparāpara-pratyaya-yogena pratikṣaṇaṃ bhinna-śaktayaḥ | ||||||||||||||||
Arcata: Hetubindutika (arhebt2u.htm.txt) 12101316 (0.037): yadyapi kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṃ / svabhāvaḥ, tena kiñcideva kasyacit kāraṇam'; iti, ‘kṣaṇikeṣu (Hbṭ 134) | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17314518 (0.037): yady api kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṃ / svabhāvaḥ, tena kiñcid eva kasyacit kāraṇam'[537]iti, `kṣaṇikeṣu {p.134.1} | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27562247 (0.044): 01205 saṃskārāḥ santanvanto yady api kutaścit sāmyāt sarūpāḥ / 01206 pratīyante, tathā api bhinna eva eṣāṃ svabhāvaḥ; tena kiṃcid | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 408758 (0.052): tatsiddhameva sādhayitumārabdham | tathāpi yadyapi kutaścit sā syāt / sarūpāḥ pratīyante tathāpi bhinna evaiṣāṃ svabhāva iti bhāṣayā | Arcata: Hetubindutika (arhebt2u.htm.txt) 12091977 (0.054): samānarūpāḥ pratīyante tathāpi bhinna eva eṣāṃ svabhāvaḥ, tena kiñcideva | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17305304 (0.054): santanvantaḥ saṃskārā yady api kutaścit sāmyāt samānarūpāḥ pratīyante / tathāpi bhinna eva eṣāṃ svabhāvaḥ, tena kiñcid eva kasyacit kāraṇam' iti | | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 409209 (0.059): yadyapi kutaścitsāmyātsarūpā pratīyante tathāpi bhinna eva eṣāṃ (8) / svabhāvastena kiñcideva kasyacitkāraṇamityanena tathātvaṃ yacca bhāva | ||||||||||||||
Arcata: Hetubindutika (arhebt2u.htm.txt) 12101317 (0.041): yadyapi kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṃ / svabhāvaḥ, tena kiñcideva kasyacit kāraṇam'; iti, ‘kṣaṇikeṣu (Hbṭ 134) | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17314519 (0.041): yady api kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṃ / svabhāvaḥ, tena kiñcid eva kasyacit kāraṇam'[537]iti, `kṣaṇikeṣu {p.134.1} | Arcata: Hetubindutika (arhebt2u.htm.txt) 12091979 (0.043): samānarūpāḥ pratīyante tathāpi bhinna eva eṣāṃ svabhāvaḥ, tena kiñcideva | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17305306 (0.043): santanvantaḥ saṃskārā yady api kutaścit sāmyāt samānarūpāḥ pratīyante / tathāpi bhinna eva eṣāṃ svabhāvaḥ, tena kiñcid eva kasyacit kāraṇam' iti | | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 409211 (0.043): yadyapi kutaścitsāmyātsarūpā pratīyante tathāpi bhinna eva eṣāṃ (8) / svabhāvastena kiñcideva kasyacitkāraṇamityanena tathātvaṃ yacca bhāva | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27562248 (0.047): 01205 saṃskārāḥ santanvanto yady api kutaścit sāmyāt sarūpāḥ / 01206 pratīyante, tathā api bhinna eva eṣāṃ svabhāvaḥ; tena kiṃcid | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 408758 (0.049): tatsiddhameva sādhayitumārabdham | tathāpi yadyapi kutaścit sā syāt / sarūpāḥ pratīyante tathāpi bhinna evaiṣāṃ svabhāva iti bhāṣayā | ||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733134 (0.059): [61] Sh svarūpā-. / [62] Cf. TR 38, 11: dravyam arūpādirūpam"; NC 780 | ||||||||||||||||||||
Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28173050 (0.061): saṃyogena ghaṭo nāstīti pratītirapi syāditi bhāvaḥ/ / sāmānyaviśeṣābhāyoriti/ / sāmānyābhāvaviśeṣābhāvayorityarthaḥ/ | ||||||||||||||||||||
Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa10cu.htm.txt) 6230228 (0.043): tathāvidhaśrotrendriyeṇānubhūyamānairvarṇaurarthādanuprasādiśabdālaṅkāraprayojakaiḥ | Arcata: Hetubindutika (arhebt2u.htm.txt) 12114588 (0.047): pararūpapratibhāsāyogāt tasya bhrāntatāpattyā pratyakṣātāhāneḥ | taduktam / taddhayarthasamarthyenotpadyamānaṃ tadrūpamevānukuryāt" iti | tasya" | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1403666 (0.054): hetutvāditi / 8. salpasanādevasirddhisamadhigachati / 9. naidhrurmyam / 10. arthādenaduktaṃ | ||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24505164 (0.061): avadhṛtatvāt | atra nidarśanaṃ yatheti | niyatapratibhāsam iti / śabdākāraparihāreṇārthākāradhāryeva rasākāraparihāreṇa rūpākāradhāryeva | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733866 (0.039): ca cakṣūrūpajanitaṃ[132] vijñānam. / __________NOTES__________ / [130] Sh inserts hy ; M -ṣayo anu-. | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24542644 (0.053): bhavatu śabdākārasaṃsargayogyatvam | tacchabdavācyatā tu katham ity āha | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3977134 (0.056): bhavati. yadi punaḥ śabda-saṃsarga-yogya-pratibhāsam adhyakṣaṃ na syāt, | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18474882 (0.056): śābdavyavahārāḥ sarva eva nirupacaritā ghaṭanta ity uktaṃ bhavati. yadi / punaḥ śabdasaṃsargayogyapratibhāsam adhyakṣaṃ na syāt, tataḥ ko doṣa iti | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7144395 (0.062): sākāravādasiddhau tāvadanupaplutamākāramādadhadevārtho viṣayaḥ / / na ca śabdasaṃsargayogyatā | ||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733971 (0.022): [141] Cf. TR 39, 6: yathā rūpādivikalpajñānasvarūpaviṣayo'nubhavaḥ"." | Gautama: Nyayasutra (nystik_u.htm.txt) 2416875 (0.049): tasyābhilāpasaṃsargayogyapratibhāsaviṣayatvādityuktam / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp04u.htm.txt) 3726568 (0.049): eṣā ca manīṣā na svalakṣaṇaṃ viṣayīkaroti, tasya viśadāvabhāsitvāt, / asyāścābhilāpasaṃsargayogyārthapratibhāsatvāt / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24542762 (0.050): vyā[66a]pakaviruddhaṃ ca tadabhidhānākārasaṃsargayogyatvam | tena ca / vikalpavijñānaviṣayatvaṃ vyāptam | tad evaṃ vikalpavijñānaviṣayatvaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2416720 (0.051): na tatsvalakṣaṇaṃ tasya sarvato vyāvṛttyā abhilāpasaṃsargāyogyatvena / vikalpajñānapratibhāsābhāvāt / | Gautama: Nyayasutra (nystik_u.htm.txt) 2351302 (0.052): yat tāvaduktam arthasāmarthyajatvābhilāpasaṃsargayogyapratibhāsattvayoḥ | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7145466 (0.055): tāvadabhilāpasaṃsargayogyapratibhāsavadarthasākṣātkāro 'pyanubhavasiddhaḥ | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732401 (0.055): abhilāpasaṃsargayogyapratibhāsatvārthakriyāsamarthaviparītākāratvarahitam.[2] | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219219 (0.056): bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā tu bhavatyeva | yā | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24504466 (0.056): bhavati tadaharjātasya bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā / tu bhavaty eva | yā ca abhilāpasaṃsṛṣṭā sā api yogyā | tata ubhayor api | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219708 (0.057): evaṃ śleṣeṇa vākyasya vyākhyānena ubhayorapi tadvikalpākāraḥ / abhilāpasaṃsargayogyapratibhāsa ityuktaṃ veditavyam | | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24223096 (0.059): sphuṭābhatvādityasya | yadā tu vikalpavijñānaṃ śabdasaṃsargayogyavastu | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644028 (0.059): kalpanāvibhramayor artharūpasākṣātkaraṇaṃ nāsti / tathā hi / / abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā / abhilāpo vācakaḥ śabdaḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24542683 (0.060): evaṃ tu prayogo draṣṭavyaḥ yo 'rtho vikalpavijñānaviṣayaḥ sa / sāṅketikena śabdena vaktuṃ śakyaḥ | yathā śākhādimān artho vṛkṣaśabena | | Tarkabhasa (bsa072_u.htm.txt) 16550317 (0.063): vā pratītiḥ / tathā coktam abhilāpasaṃsargayogyapratibhāsapratītiḥ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24218892 (0.063): siddhānte prasiddhakalpanā nirastā | laukikakalpanopadeśārtham / abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā ityuktam | abhilapyate | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24506531 (0.063): tadvat kalpanākhyena dharmiṇā dharmo / 'bhilāpasaṃsargayogyapratibhāsatvākhyo nirdiṣṭa iti darśayati | ata eva | ||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733838 (0.039): rūpādyekākāraniyatapratibhāsaṃ jñānaṃ na tat[129] / __________NOTES__________ / [129] Sh inserts tu; M tat tat? | ||||||||||||||||||||
DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082238 (0.0): 01004 tatra pratyakṣaṃ kalpanā apoḍham abhrāntam. / 01005 abhilāpa-saṃsarga-yogya-pratibhāsā pratītiḥ kalpanā. | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24504210 (0.0): kīdṛśī punaḥ kalpanā iha gṛhyate ity āha / abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā I 5 | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11607443 (0.0): athābhilāpasaṃsargayogyapratibhāsāpratītiḥ, kalpanāsāmānyasvasaṃvedanam | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11625268 (0.0): kalpanāpoḍham abhrāntaṃ pratyakṣam iti. / abhilāpasaṃsargayogyapratibhāsāpratītiḥ kalpanā. tayā rahitaṃ | Dharmakirti: Nyayabindu Prakaranakarika. (bsa057_u.htm.txt) 9574977 (0.004): 1/5 abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24218894 (0.004): siddhānte prasiddhakalpanā nirastā | laukikakalpanopadeśārtham / abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā ityuktam | abhilapyate | Tarkabhasa (bsa072_u.htm.txt) 16550319 (0.004): vā pratītiḥ / tathā coktam abhilāpasaṃsargayogyapratibhāsapratītiḥ | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644031 (0.004): kalpanāvibhramayor artharūpasākṣātkaraṇaṃ nāsti / tathā hi / / abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā / abhilāpo vācakaḥ śabdaḥ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219219 (0.012): bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā tu bhavatyeva | yā | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24504466 (0.012): bhavati tadaharjātasya bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā | Tarkarahasya (tarkrsau.htm.txt) 24332333 (0.012): arthakriyāyā aprāpakamapi pramāṇayogyaṃ veditavyam | / `abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpane 'tyatra yathā | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22819575 (0.012): 4.15 athābhilāpasaṃsargapratibhāsā pratītiḥ kalpanā, sa saṃsargaḥ | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644048 (0.042): yasyāṃ pratītau sā abhilāpasaṃsargayogyapratibhāsā / / yogyagrahaṇenāvyutpannasaṃketasya bālakasya kalpanā saṃgṛhyate / yady api | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24219413 (0.047): pratibhāsaḥ sa evābhilāpasaṃsargayogyapratibhāsaḥ | / arthasāmānyasyārthākāra iti śeṣaḥ | | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24218859 (0.048): 5 abhilāpasaṃsagayogyapratibhāsapratītiḥ kalpanā || | ||||||
Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3119480 (0.027): kasyacit pratibhāsena sādhyate 'pratibhāsi yat / / pratibhāso 'sya nāsyeti nopapattestu gocaraḥ // iti / | Rajasekhara: Kavyamimamsa, Adhikarana 1 (the only part known so far) (rajkmimu.htm.txt) 21970793 (0.064): na svarupanibandhanamidaṃ rupamākāśasya sarilsalilādervā kintu / pratibhāsanibandanam / / na ca pratibhāsastādatbhyena vastunyavatiṣṭhate | |||||||||||||||||||
DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7921082 (0.048): 03422 āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo atra api pūrvavat / 03423 saṃvedanasya tādātmye na vivādo asti kasyacit | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734777 (0.033): vitathapratibhāsinī//[194] / __________NOTES__________ / [194] = PV III 361cd-362ab. / iti nyāyād avidyānubhavavāsanābhāvitvād ity asakṛd uktam.[195][196]tena" | ||||||||||||||||||||
Arcata: Hetubindutika (arhebt2u.htm.txt) 12084334 (0.006): kāryakāraṇavyāpyavyāpakabhāvasiddhau" pratyakṣānupalambhābhyāṃ / kāryakāraṇabhāvasiddhau satyāṃ kāraṇānupalabdhiḥ kāryahetau sādhyābhāve" | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17297255 (0.016): kāryakāraṇavyāpyavyāpakabhāvasiddhau pratyakṣānupalambhābhyāṃ / kāryakāraṇabhāvasiddhau satyāṃ kāraṇānupalabdhiḥ kāryahetau sādhyābhāve | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 994839 (0.034): hetutvenābhyupagamyate / phalataḥ paramārthataḥ kāryakāraṇabhāvasiddhau / nāsti kimapi pramāṇam, kāryakāraṇabhāvasya sāṃvṛtikatvāt / ata ācāryaiḥ | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 994300 (0.042): 'nyāśrayadoṣaprasakteḥ / [tathāhi ] kāryakāraṇabhāvasiddhau / kāryahetoḥsiddhiḥ, kāryahetośca siddhauḥ karyakāraṇabhāvasiddhiriti | Tarkarahasya (tarkrsau.htm.txt) 24345905 (0.046): pratyakṣameva niṣedhakamanupalambha ucyate | te na --- / kāryakāraṇabhāvasiddhau --- 'pratyakṣānupalambhābhyāmi'tyatra | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3119390 (0.047): mudgaraghaṭavināśayorapi kāryakāraṇabhāvasiddhau siddhamiti, tadasaṅgatam, | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3118342 (0.048): mudgaravināśayorapi kāryakāraṇabhāvasiddhau siddham / na ca | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24504675 (0.053): abhāvād aniyatapratibhāsaṃ | / saṅketaḥ, śabdārthaprayogapratipattyoḥ kāryakāraṇabhāvarūpo vā | vyutpanno | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101370 (0.055): asmanmate tu pratyakṣānupalambhābhyāmekatra kāryakāraṇabhāvasiddhau na | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 978668 (0.060): [14] kāraṇānupalabdhirapi kāryakāraṇabhāvasiddhau kāryatvaniṣedhāya yadi | Santideva: Siksasamuccaya (sanss07u.htm.txt) 17439232 (0.063): alpâdhamabhogenâpi kāryasiddhau satyāṃ svayam anyair vā | Gautama: Nyayasutra (nystik_u.htm.txt) 2427229 (0.063): yattvavayavikarmana tatra yaugapadyaṃ nāpi kāryakāraṇabhāva / ekatvādityarthaḥ / | |||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733853 (0.022): rūpādivikalpavijñānasvarūpaviṣayo'nubhavaḥ[130][131], yathoktasādhanopetañ | Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24222605 (0.055): jñānameva | tato 'sti jñānānubhavaḥ | tacca jñānarūpadevadanamātmanaḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24510000 (0.055): sātam anubhūyate nīlānubhavakāle | tac ca jñānam eva | tato 'sti / jñānānubhavaḥ | / tac ca jñānarūpavedanam ātmanaḥ sākṣātkāri nirvikalapakam abhrāntaṃ ca | | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11629219 (0.059): idaṃ nīlam iti bahirviṣayānubhavasamartham eva jñānaṃ na / svarūpānubhavakṣamaṃ, svātmani kriyāvirodhād iti vijñānavāde vakṣyāma iti. | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5859948 (0.062): vikalparūpo brahmaṇā saha viṣayaviṣayibhāva) saṃbandho 'sti na tattvata / iti bhāvaḥ / / sākṣātkārasya vikalparūpo viṣayaviṣayibhāvaḥ / | Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5859934 (0.063): FN: 1 vyatirekaḥ prapañcābhāvopalakṣitaṃ svarūpaṃ, tadviṣayasākṣātkārasya / vikalparūpo brahmaṇā saha viṣayaviṣayibhāva) saṃbandho 'sti na tattvata | |||||||||||||||
Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7137133 (0.029): vyāpārānubandhitayā hānādirasya gocaraḥ, pratīpatyanubandhitayā tu / vahinajñānasya vahinareva viṣayaḥ, tadabhiprāyeṇa ca śaḍkāsamādhāne | Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha (ss1_tatu.htm.txt) 20984613 (0.030): tasyāsmaraṇād asty eva suṣptau tādrg-ātmānubhavaḥ | viṣaya- | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15809362 (0.041): [144] kṛṣṇaḥ svagatam uvāca sādhīyān mamānubhavaḥ | sa tu na | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28182967 (0.042): prayatnajanakacikīrṣājanakajñānaviṣayo vidhiḥ/ tatpratipādakaḥ / liṅādirvā/ kṛtyasādhye pravṛttyadarśanāt kṛtisādhye | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21164863 (0.042): 'jñānetyarthaḥ / jñānasyājñāna iti // ananuvyavasāya ityarthaḥ / etenana / ca jijñānasāyāmevānubhavo 'nubhūyate"ityādibhāṣyaṭīkā vivṛtā dhyeyā /" | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21189412 (0.045): mapauruṣeyatvaṃ nāsti / tathāpyaniyatānupūrvīrāhitya 2 rūpaṃ tadastyeva // | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16647720 (0.045): saṅghaṭānā cetyekaṃ tattvaṃ saṅghaṭanāśrayā vā guṇāḥ, tadā saṅghaṭanāyā / iva gumānāmaniyataviṣayatvaprasaṅgaḥ / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24542735 (0.046): yas tena śabdākāreṇa saha naikasmin jñānena saṃsṛjuyate | aniyatārthaṃ ca / vijñānam iti tadārūḍho 'rthas tadabhidhānākārasaṃsargayogya eva | tasmāt | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733856 (0.048): rūpādivikalpavijñānasvarūpaviṣayo'nubhavaḥ[130][131], yathoktasādhanopetañ | Gautama: Nyayasutra (nystik_u.htm.txt) 2449392 (0.052): samanantarapratyayatatsārūpyābhyāṃ viṣayaḥ syānana caitadasti, tasmānna / sārūpyasamutpattī api viṣayalakṣaṇam / | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28161641 (0.052): svaprakāśātmakatayeti/ svaviṣayakatayetyarthaḥ/ grahaṇāditi/ / viṣayīkaraṇādityarthaḥ/ jñānaviṣayakalaukikamānasamiti/ | Gautama: Nyayasutra (nystik_u.htm.txt) 2357002 (0.052): tadavayavānapi prāpta iti tadviṣayo bhavati / / tena tadavayavadvaidhībhāvamukhena vṛkṣaviṣayāmapi dvaidhībhāvakriyāṃ | Mandana Misra [Mandanamisra]: Brahmasiddhi (mbrahsiu.htm.txt) 27526393 (0.054): athārthasvabhāya jñānamarthyeta, tadartho vyāpārastenārthito bhavati / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21158816 (0.055): ghaṭajñānamityādivākyajanyajñānenāpi ghaṭasatvasidhyāpātāditi cenna / / yatra jñānasyā 1 nyadvāreṇārthaviṣayatayā tatra dvāriṇā dvāraṃ | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 420984 (0.056): abhūtākārasamāropādbhrāntitve sa evākāro 'syā viṣayaḥ, (5) / aviṣayasyānāropāt | sa cāroposāmānyamekakāryakārigrahaṇa iti | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28125496 (0.057): tatsambandhānubhavaḥ ityarthāt ghaṭatve ghaṭasambandho 'stīti / nāvyāptiḥ/ saiveti/ yathārthānubhava eva śāstre pramā ityucyata | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24495150 (0.057): pravṛttiviṣayavastuprāpakṃ smyagjñānam iti | / syād etat vṛddhavyavahāro hi śabdārthaniścayabhūmiḥ | tatra ca | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11629219 (0.058): idaṃ nīlam iti bahirviṣayānubhavasamartham eva jñānaṃ na / svarūpānubhavakṣamaṃ, svātmani kriyāvirodhād iti vijñānavāde vakṣyāma iti. | Ratnakirti: Nibandhavali (bsa075_u.htm.txt) 3101202 (0.058): nāsti vajre vyābhicāradaerśanāt / tat kathaṃ pratyakṣeṇa niyatatvagrahaḥ / | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24509946 (0.058): śakyata ity āha yata iti | itir niścayaasya svarūpam āha | kiṃ / tādrupyena niśaye 'pi tādrūpyānubhavaḥ siddhyati, yena tadā(da)bhāvān | |
Pramanavartika (pramanvu.htm.txt) 22493571 (0.037): viśeṣaṇaṃ viśeṣyañca sambandhaṃ laukikīṃ sthitim / / gṛhītvā saṅkalayayaitat tathā pratyeti nānyathā // Pramāṇav_2.145 // | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7917710 (0.055): 03145 viśeṣaṇaṃ viśeṣyaṃ ca sambandhaṃ laukikīṃ sthitim / 03145 gṛhītvā saṃkalayya etat tathā pratyeti na anyathā | Gautama: Nyayasutra (nystik_u.htm.txt) 2351254 (0.060): viśeṣaṇaṃ viśeṣyaṃ ca saṃbandhaṃ laukikīṃ sthitim / / gṛhītvā saṅkalayyaitat tathā pratyeti nānyathā // | ||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732830 (0.039): [43] M -distaimi- ; Sh -di sauṣirā-. / [44] = PV III 361cd-362 = PVin I 53cd-54.Cf. PVSV 50, 17f. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732413 (0.047): abhilāpasaṃsargayogyapratibhāsatvārthakriyāsamarthaviparītākāratvarahitam.[2] / __________NOTES__________ / [2] Cf. NB I s. 4-6; PVin I 40, 1-9; PVinT 44b1-5; NBT 41, 5-42,2. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734330 (0.051): __________NOTES__________ / [166] M -dantatprayeti. / [167] M & Sh om. na. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733277 (0.054): [71] Sh bādhyante (na varṇṇitaḥ). M (print !) not clear. / [72] = PV IV 128 = PVin III v.28. Cf. T. Tani, The Problem of" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732778 (0.056): [36] Cf. PVSV ad PV I 215; PV III 6. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732878 (0.057): [46] Sh -vikalpārtha bhe-. / [47] = PV IV 232-4 = PVin II v.23-25 (= 24-26. Cf. Ch. Lindtner | |||||||||||||||
Udayana: Nyayakusumanjali, Stavaka 2 (udnyku2u.htm.txt) 14638592 (0.047): viśeṣyasyātīndriyatvātkathamaindriyikaviśiṣṭajñānaviṣayatvam? tathā / viśeṣyamavyavasthāpayataśca kathaṃ viśeṣaṇatvamiti cet- na; tathā | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28119286 (0.051): viśeṣyaviśeṣaṇe iti/ viśeṣyaṃ dravyatvam/ viśeṣaṇaṃ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28214029 (0.059): 1. viśeṣyamiti/ / sāmānādhikaraṇyarūpaṃ viśeṣyamityarthaḥ/ / 2. viśeṣaṇamiti/ | ||||||||||||||||||
Pramanavartika (pramanvu.htm.txt) 22493568 (0.048): sāmyādakṣadhiyāmuktamanenānubhavādikam // Pramāṇav_2.144 // / viśeṣaṇaṃ viśeṣyañca sambandhaṃ laukikīṃ sthitim / | Udayana: Nyayakusumanjali, Stavaka 2 (udnyku2u.htm.txt) 14638592 (0.060): viśeṣyamavyavasthāpayataśca kathaṃ viśeṣaṇatvamiti cet- na; tathā | |||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23182911 (0.042): jātibhedādevaṃ prakṛtipuruṣayornirvṛttāvapi vyāpakatvāt saṃyogo 'sti na tu / saṃyogāt kutaḥ sargo bhavati / sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18317247 (0.059): samavāyaḥ samavetaḥ sambandhatvātsaṃyogavadityatra | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20920792 (0.064): dravyatvenāvacchinna 1 sādhyavyāpake cākṣuṣatvādyupādau samavāyaḥ / samavetaḥ saṃbandhatvāt saṃyogavat ityādau sādhanena | ||||||||||||||||||
Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11278302 (0.049): ucyate yaduktaṃ kā kriyetyatra brūmaḥ tannirvartakamihābhipretāt na / daṇḍādivat, kiṃ tarhi tadāharaṇadhāraṇaprakāśakaram / tatrāharaṇaṃ | ||||||||||||||||||||
Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18471870 (0.052): pratyakṣavyaktīnāṃ pramāṇatetarate samācakṣīta. na ca / pūrvāparaparāmarśaśūnyaṃ purovartyarthagrahaṇaparyavasitasattākaṃ | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 415370 (0.057): vyavaharaṇakāraṇanīli | bhavati tadvayavaharaṇavat | nīraje / pūrvāparakālayaurapikaraṇākaraṇaviruddhadharmākhyānau bījabhede | Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7532329 (0.062): cānarāṭa pūrvacānarāṭam / / aparacānarāṭam / / śabdagrahaṇaṃ kālavācino 'pi dikśabdasya parigrahārtham // | ||||||||||||||||||
Nagesa [=Nagojibhatta]: Paribhasendusekhara (paribhsu.htm.txt) 24142097 (0.062): padamaṅgaṃ ca viśeṣyaṃ viśeṣaṇena ca tadanta vidhiḥ/ tena 'iṣṭakacitam, | ||||||||||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7398045 (0.037): tato vaktavyam tasya ca grahaṇaṃ bhavati tad viśaṣāṇāṃ ca iti / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 264700 (0.049): (P_6,1.68) KA_III,46.2 47.12 Ro_IV,377 380 {3/55} dvihalapṛktagrahaṇam / tisyoḥ ca grahaṇam na kartavyam bhavati . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5417478 (0.049): saṃyogāntalopaḥ vijñāyeta . kim kṛtam bhavati . dvihalapṛktagrahaṇam / tisyoḥ ca grahaṇam na kartavyam bhavati . halantāt apṛktalopaḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5269147 (0.056): candraguptasabhā . jhit tasya ca tadviśeṣāṇām ca matsyādyartham . / jhinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tasya ca grahaṇam bhavati | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5385788 (0.056): iha yathā syāt . aiṇīkīyaḥ . tat tarhi vaktavyam . na vaktavyam . / akekāntagrahaṇe kopadhagrahaṇam sausukādyartham . akekāntagrahaṇe | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5271357 (0.057): na anyena anarthakena iti vaktavyam . kim prayojanam . hangrahaṇe / plīhangrahaṇam mā bhūt . udgrahaṇe garmudgrahaṇam . strīgrahaṇe | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 265183 (0.064): dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam kartavyam eva . / (P_6,1.69.1) KA_III,47.14 48.27 Ro_IV,380 383 {1/66} sambuddhilope | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5417752 (0.064): saṃyogāntalopaḥ vijñātum . na cet vijñāyate dvihalapṛktagrahaṇam tisyoḥ ca / grahaṇam kartavyam eva . / (P_6,1.69.1) KA_III.47.14 48.27 Ro_IV.380 383 sambuddhilope | |||||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7398045 (0.027): tato vaktavyam tasya ca grahaṇaṃ bhavati tad viśaṣāṇāṃ ca iti / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 264701 (0.034): (P_6,1.68) KA_III,46.2 47.12 Ro_IV,377 380 {3/55} dvihalapṛktagrahaṇam / tisyoḥ ca grahaṇam na kartavyam bhavati . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5417478 (0.034): saṃyogāntalopaḥ vijñāyeta . kim kṛtam bhavati . dvihalapṛktagrahaṇam / tisyoḥ ca grahaṇam na kartavyam bhavati . halantāt apṛktalopaḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5385788 (0.043): iha yathā syāt . aiṇīkīyaḥ . tat tarhi vaktavyam . na vaktavyam . / akekāntagrahaṇe kopadhagrahaṇam sausukādyartham . akekāntagrahaṇe | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5269147 (0.047): candraguptasabhā . jhit tasya ca tadviśeṣāṇām ca matsyādyartham . / jhinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tasya ca grahaṇam bhavati | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 265183 (0.049): dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam kartavyam eva . / (P_6,1.69.1) KA_III,47.14 48.27 Ro_IV,380 383 {1/66} sambuddhilope | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5417752 (0.049): saṃyogāntalopaḥ vijñātum . na cet vijñāyate dvihalapṛktagrahaṇam tisyoḥ ca / grahaṇam kartavyam eva . / (P_6,1.69.1) KA_III.47.14 48.27 Ro_IV.380 383 sambuddhilope | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 107273 (0.050): avasānasañjñin yuparyabhāvagrahaṇam kartavyam . / (P_1,4.110) KA_I,356.15 358.8 Ro_II,484 488 {31/79} upari yaḥ bhāvaḥ | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 21369 (0.052): (P_1,1.11.2) KA_I,67.3 68.7 Ro_I,217 220 {26/47} tat tarhi jñāpkārtham / arthagrahaṇam kartavyam . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5271357 (0.052): na anyena anarthakena iti vaktavyam . kim prayojanam . hangrahaṇe / plīhangrahaṇam mā bhūt . udgrahaṇe garmudgrahaṇam . strīgrahaṇe | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 351729 (0.055): saṅghatagrahaṇam tadā sthagrahaṇam kartavyam iha api yathā syāt kārikā , | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5467619 (0.055): vā iti . tat yadā saṅghatagrahaṇam tadā sthagrahaṇam kartavyam iha api | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5468239 (0.055): punaḥ sati alvidhiḥ ayam bhavati . tasmāt viśiṣṭagrahaṇam . tasmāt / viśiṣṭasya ṭhakārasya grahaṇam kartavyam . na kartavyam . astu tāvat | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbh_1su.htm.txt) 6062893 (0.055): prakr̥tigrahaṇam kartavyam . / (P_1,1.20.1) P. I.73.20 74.22 Ro_I,239 241 {40/48} śidarthena tāvat na | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 23189 (0.055): prakṛtigrahaṇam kartavyam . / (P_1,1.20.1) P. I.73.20 74.22 Ro_I,239 241 {40/48} śidarthena tāvat na | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5485598 (0.056): (P_8,3.32.2) KA_III,429.11 24 Ro_V,444 446 ṅamuṭi padādigrahaṇam . / ṅamuṭi padādigrahaṇam kartavyam . iha mā bhūt . daṇḍinā śakaṭinā iti . tat | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 171575 (0.056): (P_3,1.58) KA_II,56.2 6 Ro_III,140 {4/9} yadi tāvat glucigrahaṇam / kriyate gluñcigrahaṇam na kariṣyate . | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5246444 (0.056): pratyayalakṣaṇam bhavati iti . tat tarhi jñāpkārtham arthagrahaṇam | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9644585 (0.058): tat tena gṛhītam ity ucyate na cāyogyadeśastho 'rthas tatsarūpakaḥ / tat / kathaṃ tasya tena grahaṇaṃ syāt / kiṃ ca / yadīndriyaṃ draṣṭṛ syāt tadā | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhassu.htm.txt) 86421 (0.061): (P_1,3.67.1) KA_I,290.19 292.8 Ro_II,276 284 {27/59} yaḥ tarhi na / hetumaṇṇic tadartham idam vaktavyam . | |
Tarkarahasya (tarkrsau.htm.txt) 24336955 (0.064): kārtsnyaṃ[242]ca deśānāmadhigamya prasañjamāno manorathānāmapyaviṣayaḥ | / __________NOTES__________ / [241] Sh: 30. / [242] 'tsnyaṃ, - mū- pā- | | ||||||||||||||||||||
Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21032711 (0.028): gośabdādgosadṛśa iti dhīḥ syādītyata āha iyāṃstviti // viśeṣaṇatvāditi / // viśeṣaṇatayā viṣayatvādityarthaḥ / 2 tvanmate tvityanantaraṃ śaktigraha | Visvanatha (kaviraja): Sahityadarpana (visah__u.htm.txt) 921244 (0.040): samāsokterapraveśo nyāyasiddha eva, tenaupamyagarbhaviśeṣaṇotthāpitatvaṃ / nāsyā viṣaya iti viśeṣaṇasāmye śliṣṭaveśeṣaṇotthāpitā | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20938403 (0.045): niścayarūpā prasiddhirastīti nāprasaddhaviśeṣaṇatvādīti vācyam/ | Ruyyaka: Alamkarasarvasva (Sutras only!) (ruyalscu.htm.txt) 9627944 (0.048): prākaraṇikarthāvagatirvyañjanasyaiva viṣayaḥsyāt / / yadasamāsoktistadā / / viśeṣaṇāṃśe arthadvayapratipādakaśabdopanibandhaḥ viśeṣyāṃśe tu | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21178674 (0.051): viṣayāsatvāvinābhūteti viṣayābhāvapramāviśeṣaṇam / / pramāviśeṣyatvamityarthaḥ tayoriti // / viṣayābhāvapramāviṣayāsatvāvacchedakadharmavatvayorityarthaḥ natviti // | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 21031597 (0.053): ādhārādheyabhāvo vā jātau vyaktervyāvartakatayā viśeṣaṇatvena / svaviśeṣaṇatvarūpo vā saṃbandho vācyaḥ / tatrādya āha samavāyeti // eka | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24510903 (0.059): pūrvavinaṣṭajñānaviṣayatvam api samprati na asti vastunaḥ | tad asadrūpaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2347929 (0.060): tattantro 'yamabhāvaḥ tadviśeṣaṇatvena rirūpayiṣyate / / tataśrca sāntaragrahaṇamupapatsyata ityata āha tena sahopalabdhāviti / | sthiramati_pskvbh.txt.r.o.combined 11842172 (0.060): atra hi lokānuvṛttyā varṇaḥsaṃsthānaviśeṣaṇaś cakṣurviṣayatvena vivakṣitaḥ / tathā hisaṃsthānaviśiṣṭaś cakṣuṣā varṇo gṛhyate na kevalaṃsaṃsthānaṃ varṇo vādīrghādisaṃsthānaviśiṣṭavarṇanirbhāsacakṣurvijñānotpatteḥ | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28184449 (0.060): tajjanyatvena pravṛttiṃ prati kāraṇatvāpatteḥ/ api tu / svaviśeṣaṇavattājñānajanyakṛtisādhyatājñānatvenaiva kāraṇatvaṃ vācyam/ | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21149841 (0.061): tatprakāravadviśeṣya1 tayā ca tadviṣayatvaṃ vivakṣitam / atra ca / viśeṣaṇadvayena tavaghaṭaviśeṣyakaṃ jñānamiti, tava ghaṭatvaprakārakaṃ | Vyasatirtha: Tarkatandava (vytrkt2u.htm.txt) 20999365 (0.061): viśiṣṭābhāvavabuddherviśeṣyābhāvaparatva ityarthaḥ / / viśeṣaṇābhāvaviṣayatvaṃ viśiṣṭābhāvavabuddhervyanakti kathaṃ ceti // | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21152907 (0.062): prameyatvādivaduparañjarakatvena viśeṣaṇatvopapatteśca/ | Anandavardhana: Dhvanyaloka, Uddyota 1, (andhvc1u.htm.txt) 8731594 (0.063): anyatra sadbhāvasyābhāva ityarthaḥ / / viṣayaśabdārthaḥ viśeṣaṇa vidhayā viṣayaśabdapratipādyaḥ / | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21214808 (0.063): tadupaśliṣṭsvabhāvarūpaviśeṣaṇatāpratyāsattirityarthaḥ / viśeṣaṇa 2 | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18385340 (0.064): tadbhāvo viśeṣaṇatvaṃ viśeṣyatvaṃ ca / / atra viśeṣaṇaviśeṣyayoranyataratvādbhedasya pṛthaggrahaṇābhāvaḥ / | Vidyakarasanti: Tarkasopana (= Ts) (vtrksopu.htm.txt) 9645056 (0.064): yal Iakṣyate tad viṣayaḥ / anena sāmānyaviṣayatvāropaḥ pratyakṣe | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20964563 (0.064): āha viśeṣaṇādīti// viśeṣyābhāva ādipādarthaḥ/ prakṛtepīti// | |||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24510903 (0.061): pūrvavinaṣṭajñānaviṣayatvam api samprati na asti vastunaḥ | tad asadrūpaṃ | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733410 (0.057): __________NOTES__________ / [80] M & Sh -tvena eka. / [81] Sh -pve. | ||||||||||||||||||||
Tarkabhasa (bsa072_u.htm.txt) 16550443 (0.025): yadbhavati tattasya kāryam, atiprasaṅgāt / yadi punaḥ / kalpanājñānamarthādupajāyeta, tenāpi tadā ghaṭādirartho dṛśyeta / | ||||||||||||||||||||
Tarkabhasa (bsa072_u.htm.txt) 16550452 (0.0): yadbhavati tattasya kāryam, atiprasaṅgāt / yadi punaḥ / kalpanājñānamarthādupajāyeta, tenāpi tadā ghaṭādirartho dṛśyeta / | ||||||||||||||||||||
Tarkabhasa (bsa072_u.htm.txt) 16550455 (0.0): kalpanājñānamarthādupajāyeta, tenāpi tadā ghaṭādirartho dṛśyeta / / tataścāndhasyāpi rūpadarśanaprasaṅgaḥ, na cāsti / ata evoktam | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28132168 (0.039): bhavati iti darśanābhāvāt / nāstītyanena / darśitam/ darśanābhāvādityasya ghaṭadarśanābhāvādityarthaḥ, nāstītyasya | Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya (antsdi_u.htm.txt) 28131650 (0.044): tatkoṭiparyavasāyitvaṃ darśayati darśanābhāvāt nāstīti/ / taddarśanābhāvāt tannāstītyarthaḥ/ tarkitetyādi/ tarkitā āpāditā | Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) (arhebt_u.htm.txt) 17292858 (0.045): sarvārthānāṃ darśanaprasaṅgaḥ | na hi [S. 34a.] taddarśane[138] / {p.31.1} tatsahacāriṇa[139]upalabhyasya | Kamalasila: Madhyamakaloka (ksmadhlu.htm.txt) 1011031 (0.050): naivānutpatterabhyupagamo na vā paramārthato 'nutpaterabhyupagamaḥ / ato / nāsti darśanādivirodho 'pi / sarve tāvad dharmā dharmadhātulakṣaṇāyāṃ | Candrakirti: Prasannapada (canprasu.htm.txt) 25841110 (0.063): svabhāvasyā napāyitvāt | tataśca śāśvatadarśanaprasaṅgaḥ tadavastha eva || | |||||||||||||||
Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, (bbdip13u.htm.txt) 24162842 (0.064): sāpekṣatvanirapekṣatvādiviśeṣitānāmapahatapāpmatvādīnāmabhāvarūpāṇāmanyatrākāśādau | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733995 (0.051): gṛhītvā saṅkalayyaitat tathā pratyeti / nānyathā// / __________NOTES__________ / [143] M & Sh om. ṃ. | ||||||||||||||||||||
Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11634169 (0.064): tulyeti. sarvendriyair hi sattāguṇatvayor jñānam iti bhāvaḥ || 157 || / rūpādyabhedo veti yad uktaṃ tatrāha buddhibhedād iti. | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733410 (0.040): __________NOTES__________ / [80] M & Sh -tvena eka. / [81] Sh -pve. | ||||||||||||||||||||
Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743850 (0.026): it seemed to make more sense. It is also an uncorrected version. / The input is based on the TZ Format created by Peter Schreiner | Kautilya: Arthasastra (kautil_u.htm.txt) 5560943 (0.031): (2) External sandhi is decomposed with ^. / (3) Prose sections are subdivided by a,b,c, etc.. | Gopadatta: Jatakamala (gopjatmu.htm.txt) 22748705 (0.038): Research Institute for Buddhist Culture, Ryukoku University] 46 (2007), | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743818 (0.039): should know that there are certain deviations from Lac% / text: Cases of printing mistakes in the edition were silently | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27940395 (0.040): mw.911c (cf. 1. vakṣaṇa) the groin, the pubic and iliac region...; the / thigh-joint [mw ne donne pas la réf à yāj.iii.97 mī. vaṅkṣaṇau | Harivamsa, Appendix I. (hv_appau.htm.txt) 678029 (0.041): proof read by Horst Brinkhaus, version of October 20, 2001 :h] / [k: K Ñ1.2 V1.3 B D T1.2 G1.3 5 M2.4 cont. after Appendix I, No. 42A :k] | Harivamsa, Appendix I. (hv_appau.htm.txt) 671890 (0.042): Horst Brinkhaus, version of May 15, 2001 :h] / [k: K Ñ1.2 V1.3 B D T1.2 G1.3 5 M2.4 cont. after Appendix I, No. 42 :k] | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18567756 (0.044): Prajñāpāramitā in the Mannerheim Collection | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22134002 (0.045): by Horst Brinkhaus, version of September 18, 2001 :h] / [k: K Ñ2 V B D T1.2 G1.3 5 M2.4 ins. after adhyāya 118 :k] | Kautilya: Arthasastra (kautil_u.htm.txt) 5580748 (0.046): (ḍetermination of (valid and invalid) transactions) / (Filing of law suits) | |||||||||||
ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23558236 (0.053): XPanjab University Oriental Publications No. 31. ] / X[Variants according to: Cowell, Edward B.: The Buddha--karita or | Harivamsa, Appendix I. (hv_appau.htm.txt) 598033 (0.057): [h: HV (CE) Appendix I, No. 29E, transliterated by François Painchaud, | Harivamsa, Appendix I. (hv_appau.htm.txt) 599296 (0.057): [h: HV (CE) Appendix I, No. 29F, transliterated by François Painchaud, | Harivamsa, Appendix I. (hv_appau.htm.txt) 552323 (0.058): [h: HV (CE) App. I, No. 20, transliterated by François Painchaud, | Harivamsa, Appendix I. (hv_appau.htm.txt) 525854 (0.063): [h: HV (CE) Appendix I No. 6A, transliterated by Sandra Smets :h] | Harivamsa, Appendix I. (hv_appau.htm.txt) 609548 (0.063): [h: HV (CE) App. I, No. 31, transliterated by Anne Mossner and Horst | Harivamsa, Appendix I. (hv_appau.htm.txt) 648433 (0.063): [h: HV (CE) Appendix I, No. 41, transliterated by N. Hanemann, proof read | Harivamsa, Appendix I. (hv_appau.htm.txt) 665330 (0.063): [h: HV (CE) Appendix I, No. 42, transliterated by N. Hanemann, proof read | Harivamsa, Appendix I. (hv_appau.htm.txt) 678017 (0.063): [h: HV (CE) Appendix I, No. 42B, transliterated by Andreas Viethsen, | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733301 (0.064): Kochi National College of Technology, No. 29, 1988). | |||||||||||
Gautama: Nyayasutra (nysvbh1u.htm.txt) 26503764 (0.0): darśanena kaścid artho gṛhītaḥ sparśanenāpi so 'rtho gṛhyate yam aham / adrākṣaṃ cakṣuṣā taṃ sparśanenāpi spṛśāmīti, yaṃ cāspārkṣaṃ sparśanena taṃ | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22559035 (0.041): darśanena yāvadartho gṛhītaḥ sparśanenāpi so 'rtho gṛhyate / 'yamahamadrākṣaṃ cakṣuṣā taṃ sparśanenāpi spṛśāmi, iti. 'yaṃ cāspārkṣaṃ | |||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734803 (0.042): vibhramas tu śaṅkhe pītapratibhāsaḥ. śuklaṃ[198]hi rūpaṃ pratyekaṃ / samudāye[199]cāsti vastuno rūpam.[200]tatsamudāyadharmaś ca saṃsthānam. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734541 (0.044): [184] Cf. TR 43,7-8: śuklaṃ hi rūpaṃ pratyekaṃ samudāye cāsti vastuno" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734823 (0.059): [200] Cf. TR 42, 5: yat pratyekaṃ samudāye ca tad vastuno rūpam"." | ||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734803 (0.0): vibhramas tu śaṅkhe pītapratibhāsaḥ. śuklaṃ[198]hi rūpaṃ pratyekaṃ / samudāye[199]cāsti vastuno rūpam.[200]tatsamudāyadharmaś ca saṃsthānam. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734822 (0.039): [200] Cf. TR 42, 5: yat pratyekaṃ samudāye ca tad vastuno rūpam"." | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734501 (0.044): [183] Sh -lpāt. / yat pratyekaṃ samudāye ca tad vastuno rūpam[184], tad yathā nīlatvam. | ||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24502630 (0.042): sanniveśaś caturasratvādiḥ pratibhāsadharmaḥ | sa upādhir viśeṣaṇam yasya | ||||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24502807 (0.0): bahavaḥ paramāṇavaḥ sthūla iti | eko 'yaṃ sthūla iti tu / tathābhūtapratibhāsāśrayeṇa vyavasthāpyamānatvāt pratibhāsadharma ity | ||||||||||||||||||||
Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24502812 (0.0): tathābhūtapratibhāsāśrayeṇa vyavasthāpyamānatvāt pratibhāsadharma ity / ucyate | na vastudharmaḥ, pratyekam aparisamāpter ity alam iha vistreṇa | | ||||||||||||||||||||
Sravakabhumi (srabhu_u.htm.txt) 15200294 (5.960): rnam par bstsal ba'i phyir 'phags pa'i chos 'dul ba la dad pa la sogs pa'i | Sravakabhumi (srabhu_u.htm.txt) 15199768 (0.005): II 286) gnod pa'o // khyim ni skyon yin no / źes bya ba la sogs pa'i rnam | Sravakabhumi (srabhu_u.htm.txt) 15199734 (0.013): 'jig rten pa'i yaṅ dag pa'i lta ba sbyin pa yod do / źes bya ba la sogs / pa'i rnam pa daṅ / de dag ñid la brten nas khyim gyi gnas ni kun tu (zŚbh | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988037 (0.014): stan to. mthoṅ bas spaṅ bar bya ba rnams kyi gñen po ni ḥdra ste. rjes su / śes paḥi bzod pa la sogs pa gzugs na spyod par nams kyi gñen po de dag ñid | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11987900 (0.015): med pa mi lcogs pa med pa la sogs paḥi sa daṅ zag pa daṅ bcas pa bsam gtan | Sravakabhumi (srabhu_u.htm.txt) 15163828 (0.019): de la źugs pa gaṅ źe na / rigs la gnas pa'i gaṅ zag gis sṅon de bźin gśegs | Sravakabhumi (srabhu_u.htm.txt) 15160422 (0.021): yoṅs su mya ṅan las mi 'da' ba'i chos can rnams ni ṅes pa'i tshogs la gnas | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11989208 (0.021): pa spaṅs pa bsdoms nas tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa / gcig tu rnam par bṣag ste. | Sravakabhumi (srabhu_u.htm.txt) 15162839 (0.022): sbyor ba thag ñe bas mya ṅan las 'da' ba thag ñe ba gaṅ źe na / de ni rigs / la gnas śiṅ źugs pa gaṅ yin pa ste / de dag gcig tu bsdus pa ni gaṅ zag | Sravakabhumi (srabhu_u.htm.txt) 15163433 (0.022): dam par gyur pa dag gi rten du gyur par yaṅ 'gyur ro // dad pa la sogs / pa'i chos śin tu mchog daṅ gtso bo daṅ dam par gyur pa gaṅ dag yin pa de | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988084 (0.022): (V.64 66) tha maḥi cha daṅ mthun pa spaṅs pa la sogs pa yoṅs su śes pa ste | Sravakabhumi (srabhu_u.htm.txt) 15200021 (0.023): byad daṅ mi ldan pa med pa las byuṅ ba daṅ / don dam pa rtogs pa las byuṅ | Sravakabhumi (srabhu_u.htm.txt) 15176322 (0.023): spyod pa daṅ ldan pa'i las la śes bźin du spyod pa rnam pa bźi gaṅ yin pa | Sravakabhumi (srabhu_u.htm.txt) 15176773 (0.023): de la rgyu ba daṅ ldan pa daṅ / spyod pa daṅ ldan pa'i las la śes bźin du | Sravakabhumi (srabhu_u.htm.txt) 15200053 (0.023): ni / 'jig rten pa'i nor kun tu bsags pa las rnam pa thams cad kyi thams | Sravakabhumi (srabhu_u.htm.txt) 15163188 (0.023): de la 'jug pa'i raṅ bźin gaṅ źe na / 'di la rigs la gnas pa'i gaṅ zag mya | Sravakabhumi (srabhu_u.htm.txt) 15163947 (0.023): la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa ma gtogs pa / źugs / pa'i goṅ yan chad nas skye ba goṅ nas goṅ ma dag tu dbaṅ po śin tu mchog | Sravakabhumi (srabhu_u.htm.txt) 15176170 (0.024): du rgyu ba daṅ ldan pa la śes bźin du spyod pa ñid ces bya'o // | Sravakabhumi (srabhu_u.htm.txt) 15175988 (0.024): des na de'i gñid kyi sñom pa rnam pa thams cad kyi thams cad du med par | Sravakabhumi (srabhu_u.htm.txt) 15177079 (0.024): thams cad yoṅs su rdzogs pa'i dge ba'i bśes gñen yin par rig par bya'o // | |
Sravakabhumi (srabhu_u.htm.txt) 15177202 (0.013): du tshul khrims daṅ ldan par gnas pa daṅ / so sor thar ba'i sdom pas | Sravakabhumi (srabhu_u.htm.txt) 15163202 (0.016): ṅan las 'da' ba'i sa bon gyi chos daṅ ldan pa de ni / gaṅ gi tshe saṅs | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988622 (0.017): gṣi rnams ni ḥdod paḥi (Abhidh k vy 506) khams kyi gñen po ma yin paḥi | Sravakabhumi (srabhu_u.htm.txt) 15163766 (0.017): yoṅs su smin pa yaṅ yin la yoṅs su smin par byed pa ñid ma yin pa yaṅ yod | Sravakabhumi (srabhu_u.htm.txt) 15164414 (0.017): yaṅ yin la / yoṅs su smin par byed pa ñid ma yin pa źes bya'o // | Sravakabhumi (srabhu_u.htm.txt) 15200322 (0.017): don dam pa'i chos mya ṅan las 'das pa'i mi mthun pa'i phyogs kyi chos bdun | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988385 (0.019): gaṅ yin pa de ñid śes rnams kyi yin pas bzod paḥi ḥbras bu yaṅ yoṅs su śes | Sravakabhumi (srabhu_u.htm.txt) 15177278 (0.020): ji ltar na maṅ du thos pa yin źe na / des chos tshaṅs par spyod pa daṅ / | Sravakabhumi (srabhu_u.htm.txt) 15176504 (0.020): ni rgyu ba daṅ ldan pa'i chos gos daṅ / lhuṅ bzed kyi las bstan to // zos" | Sravakabhumi (srabhu_u.htm.txt) 15164207 (0.020): smin pa ma yin pa gaṅ źe na / de bźin gśegs pas gsuṅs pa'i chos 'dul ba la Sravakabhumi (srabhu_u.htm.txt) 15163840 (0.021): pas gsuṅs pa'i chos 'dul ba la dad pa ma thob pa las / daṅ por thob par Sravakabhumi (srabhu_u.htm.txt) 15177015 (0.022): de ni śes bźin du spyod pa ñid kyi don mdor bsdus pa yin te / rnam par Sravakabhumi (srabhu_u.htm.txt) 15200116 (0.022): bdun po 'di dag ni bdud daṅ ñon moṅs pa'i phyogs kyi stobs yin te / bstan Sravakabhumi (srabhu_u.htm.txt) 15199858 (0.022): pa gaṅ yin pa de ni sdud par byed pa'i rgyu yin par rig par bya'o // Sravakabhumi (srabhu_u.htm.txt) 15176667 (0.022): ba daṅ / gñid kyi sñom pa bsaṅ ba źes gaṅ gsuṅs pa des ni spyod pa daṅ / ldan pa'i yid kyi las bstan to // "mi ñal ba" źes gaṅ gsuṅs pa des ni" Sravakabhumi (srabhu_u.htm.txt) 15200281 (0.022): bdud daṅ ñon moṅs pa'i phyogs kyi stobs 'di dag zil gyis mnan pa daṅ / / rnam par bstsal ba'i phyir 'phags pa'i chos 'dul ba la dad pa la sogs pa'i Sravakabhumi (srabhu_u.htm.txt) 15163947 (0.022): la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa ma gtogs pa / źugs / pa'i goṅ yan chad nas skye ba goṅ nas goṅ ma dag tu dbaṅ po śin tu mchog Sravakabhumi (srabhu_u.htm.txt) 15199734 (0.022): 'jig rten pa'i yaṅ dag pa'i lta ba sbyin pa yod do / źes bya ba la sogs / pa'i rnam pa daṅ / de dag ñid la brten nas khyim gyi gnas ni kun tu (zŚbh Sravakabhumi (srabhu_u.htm.txt) 15163504 (0.023): de ltar gcig gi rgyu daṅ rten du gcig gyur pa'i sbyin pa'i stobs bskyed | |||||||||||
Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988622 (0.015): gṣi rnams ni ḥdod paḥi (Abhidh k vy 506) khams kyi gñen po ma yin paḥi | Sravakabhumi (srabhu_u.htm.txt) 15163766 (0.017): yoṅs su smin pa yaṅ yin la yoṅs su smin par byed pa ñid ma yin pa yaṅ yod | Sravakabhumi (srabhu_u.htm.txt) 15164414 (0.017): yaṅ yin la / yoṅs su smin par byed pa ñid ma yin pa źes bya'o // | Sravakabhumi (srabhu_u.htm.txt) 15162991 (0.017): 'bras bu ñon moṅs pa daṅ bral ba mṅon sum du ma byas pa gaṅ yin pa ste / | Sravakabhumi (srabhu_u.htm.txt) 15164283 (0.017): yaṅ dag pa ñid du ṅes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma ma / thob pa gaṅ yin pa ste / de ni źugs pa yaṅ yin yoṅs su smin par byed pa | Sravakabhumi (srabhu_u.htm.txt) 15162902 (0.019): phyi ma ma thob pa gaṅ yin pa ste / ayam ucyate 'paripakvaḥ pudgalaḥ // | Sravakabhumi (srabhu_u.htm.txt) 15162950 (0.019): phyi ma thob pa gaṅ yin pa ste / ayam ucyate paripakvaḥ pudgalaḥ // | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988385 (0.021): gaṅ yin pa de ñid śes rnams kyi yin pas bzod paḥi ḥbras bu yaṅ yoṅs su śes | Sravakabhumi (srabhu_u.htm.txt) 15163621 (0.022): sraṅ gaṅ yin pa daṅ sgrub pa gaṅ yin pa der źugs pa daṅ yaṅ dag par źugs | Sravakabhumi (srabhu_u.htm.txt) 15163989 (0.023): sgrub par (Śbh I 44) byed pa gaṅ yin pa ste / de ni yoṅs su smin par byed | Sravakabhumi (srabhu_u.htm.txt) 15176086 (0.023): sgrub par byed pa gaṅ yin pa de ni śes bźin du spyod pa ñid ces bya'o // | bauddha_aai_xvi.r.o.combined 14530083 (0.023): 'on te brdzun pa'i rnam pa kun tu ston par byed pa gaṅ yin pa de lta bu de ni 'khrul (D233a4) pa'i ṅo bo ñid yin te / des na rnam pa med pa yaṅ 'khrul pa'i dbaṅ gis rig par 'gyur ba yin no źes 'dod na / | Sravakabhumi (srabhu_u.htm.txt) 15175875 (0.023): / yoṅs su ṅal ba'i gźi las dus ma yin par gñid kyi sñom pa skye bar gyur | Sravakabhumi (srabhu_u.htm.txt) 15164051 (0.023): phyi ma thob par gyur pa gaṅ yin pa ste / de ni yoṅs su smin pa źes bya'o | Sravakabhumi (srabhu_u.htm.txt) 15164391 (0.023): rñed par gyur pa gaṅ yin pa ste / de ni źugs pa yaṅ yin / yoṅs su smin pa | Sravakabhumi (srabhu_u.htm.txt) 15199540 (0.023): bźag par rig par bya ste / źugs pa'i lam la dbaṅ po rtul po daṅ / dbaṅ po / rnon po dad pa daṅ / chos kyi rjes su 'braṅ ba gñis daṅ / 'bras bu'i lam | Sravakabhumi (srabhu_u.htm.txt) 15182808 (0.024): mtshams sbyar źiṅ / 'khor nas sdug bsṅal mthar byed pa gaṅ yin pa ste] / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11987998 (0.024): daṅ bcas pa goṅ maḥi ñer bsdogs kyis bsdus pa dag yod de. gṣan kho na yin / pas gñen po mi ḥdra baḥi phyir ḥdi dag gis yoṅs su 'śes pa tha dad par | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11989177 (0.026): bar bya ba spaṅs pa gaṅ yin pa daṅ. sṅar spaṅs pa tha maḥi cha daṅ mthun | Sravakabhumi (srabhu_u.htm.txt) 15162801 (0.026): mṅon sum du byed pa gaṅ yin pa ste / de ni dus thag ñe bas mya ṅan las | |
Sravakabhumi (srabhu_u.htm.txt) 15161066 (0.014): dam pa'i chos mṅon sum du bya ba'i tshul gyis yin par rig par bya'o //] | Sravakabhumi (srabhu_u.htm.txt) 15199895 (0.017): de / 'di ltar bde ba 'dod pa kho na'i phyir yin la / bde ba bdun po 'di | Sravakabhumi (srabhu_u.htm.txt) 15199997 (0.019): chos daṅ don legs par rtogs pa daṅ ldan pa'i bde ba daṅ / phyi ma la yo | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734611 (0.020): la rnam par gnas pa ni so sor snaṅ pa'i chos yin gyi dṅos po'i chos ma yin | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988420 (0.020): ṣes bya ba ni ḥdi ltar mi lcogs paḥi sa paḥi lam gyis khams gsum paḥi / mthoṅ ba daṅ bsgom pas spaṅ bar bya baḥi zag pa rnams spaṅ ba srid de. | Sravakabhumi (srabhu_u.htm.txt) 15199773 (0.021): pa ste / mṅon par byuṅ ba daṅ ldan pa'i yaṅ dag pa'i rtog pa ni 'jug par | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988622 (0.021): gṣi rnams ni ḥdod paḥi (Abhidh k vy 506) khams kyi gñen po ma yin paḥi | Sravakabhumi (srabhu_u.htm.txt) 15200212 (0.021): po daṅ / dkar po'i rab tu dbye ba daṅ bcas pa'i rten ciṅ 'brel bar 'byuṅ | Sravakabhumi (srabhu_u.htm.txt) 15176863 (0.021): du / dus gaṅ gi tshe ji sñed cig rnam pa gaṅ gis ji ltar brtag par bya / ba'i gźi de la / phyogs der dus de'i tshe / de sñed cig rnam pa des de | Sravakabhumi (srabhu_u.htm.txt) 15176290 (0.021): don mdor bsdu ba gaṅ źe na / rgyu ba daṅ ldan pa'i las rnam pa lṅa daṅ / | Sravakabhumi (srabhu_u.htm.txt) 15176349 (0.021): de la rgyu ba daṅ ldan pa'i las rnam pa lṅa gaṅ źe na / 'di lta ste / lus | Sravakabhumi (srabhu_u.htm.txt) 15176395 (0.021): rgyu ba daṅ ldan pa'i las rnam pa lṅa źes bya'o // | Sravakabhumi (srabhu_u.htm.txt) 15176424 (0.021): de la re źig ldog pa daṅ 'gro ba źes bya ba gaṅ gsuṅs pa des ni rgyu ba / daṅ ldan pa'i lus kyi las bstan to // chuṅ zad bltas pa daṅ / rnam par" | Sravakabhumi (srabhu_u.htm.txt) 15176449 (0.021): bltas pa źes gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i mig gi las bstan" | Sravakabhumi (srabhu_u.htm.txt) 15176473 (0.021): to // (Śbh I 208) bskum pa daṅ / brkyaṅ ba" źes bya ba gaṅ gsuṅs pa des / ni rgyu ba daṅ ldan pa'i yan lag daṅ ñiṅ lag thams cad kyi las bstan to //" | Sravakabhumi (srabhu_u.htm.txt) 15176535 (0.021): rgyu ba daṅ ldan pa'i bsod sñoms kyi las bstan to // | Sravakabhumi (srabhu_u.htm.txt) 15199457 (0.021): rtogs śiṅ rnam par grol ba yoṅs su rdsogs par 'gyur ba yin te / lhag mthoṅ | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11988385 (0.022): gaṅ yin pa de ñid śes rnams kyi yin pas bzod paḥi ḥbras bu yaṅ yoṅs su śes | Sravakabhumi (srabhu_u.htm.txt) 15177033 (0.022): dbye ba rgyas par sṅa ma gaṅ yin pa daṅ / don mdor bsdu ba gaṅ yin pa de | Sravakabhumi (srabhu_u.htm.txt) 15175875 (0.022): / yoṅs su ṅal ba'i gźi las dus ma yin par gñid kyi sñom pa skye bar gyur | |
Tarkabhasa (bsa072_u.htm.txt) 16558181 (0.009): sañcitaḥ paramāṇupratibhāsa eva / yadyevaṃ kathaṃ 'pratibhāsadharmaḥ / sthaulyam' ityuktaṃ dharmottareṇa,tatrāpyayamevārthaḥ arthasya svarūpeṇa | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734676 (0.059): nistattvam[189]āropitam iti cet. tadāpi nāsty eveti vaktavyam. kim ucyate, / pratibhāsadharmaḥ sthaulyam" iti. satyam | |||||||||||||||||||
Tarkabhasa (bsa072_u.htm.txt) 16558183 (0.008): sañcitaḥ paramāṇupratibhāsa eva / yadyevaṃ kathaṃ 'pratibhāsadharmaḥ / sthaulyam' ityuktaṃ dharmottareṇa,tatrāpyayamevārthaḥ arthasya svarūpeṇa | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16304981 (0.019): nāntardhāne bahir vāpi **HV_App.I,42A.26**3:2a / nāntar vā na bahir vāpi *HV_31.43*467:2a | Harivamsa, constituted text with star passages (hv_coniu.htm.txt) 13800436 (0.019): nānusasrus tadā niśi HV_82.24d / nāntar vā na bahir vāpi HV_31.43*467:2a | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4362597 (0.030): nākāśe vā na bhūmau vā rātrau vā divase 'pi vā | *HV_31.43*467:1 | / nāntar vā na bahir vāpi syād vadho me pitāmaha | *HV_31.43*467:2 | | bauddha_aai_xvi.r.o.combined 14530282 (0.036): nāsty eva sarvathā nīlādir iti cet. naivaṃ. tathā hi yadi nīlādi nāntar nāpi bahir asti tat katham idam avikalpe cetasi sphuṭataram anubhūyata iti vaktavyaṃ. na caitac chakyaṃ vaktuṃ : naiva pratibhāsata iti. sarveṣām anubhava siddhatvāt tat pratibhāsasya. na cāpi sphuṭāvabhāsino vikalpa viṣayatā yuktā, yenocyate mūḍhātmanā tathāvasīyata iti. | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14425464 (0.044): arthaḥ | atraitad uktaṃ bhavati na cāntar na bahir yasya ity ādi | Bhagavadgita (bhg4c__u.htm.txt) 17856824 (0.045): baladevaḥ : bahir iti | bhūtānāṃ cij jaḍātmakānāṃ tattvānāṃ bahir antaś ca / sthitam | antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ [MNāU 13.5] | Bhagavadgita 13 (bhg4c13u.htm.txt) 26724395 (0.045): baladevaḥ : bahir iti | bhūtānāṃ cij-jaḍātmakānāṃ tattvānāṃ bahir antaś ca / sthitam | antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ [MNāU 13.5] | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6987075 (0.050): vibhutvam āha / na cāntar na bahir yasya na pūrvaṃ nāpi cāparam | | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14412204 (0.050): atha vibhutvaṃ na cāntar na bahir yasya [BhP 10.9.13] ity ādau | | Bhagavata-Purana 10 (bhp_10u.htm.txt) 6363323 (0.052): BhP_10.09.013/1 na cāntar na bahir yasya na pūrvaṃ nāpi cāparam | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2762971 (0.052): na cāntar na bahir yasya na pūrvaṃ nāpi cāparam / | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19465575 (0.054): ekatrāpyaniścitasvarūpatvāt / nāpyantarna bahiścittam / nāpyantarna madhye | Prajnakaramati: Bodhicaryavatarapanjika (bsa054_u.htm.txt) 19462206 (0.055): anantaramuktamastīti prasādhitamityupadarśayannāha naivāntarityādi / naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu / | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16885395 (0.057): bahir antaś ca dṛśyase BrP_87.48b / bahir antaś ca nirmalāḥ BrP_216.9b | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28974026 (0.061): bahirantaś ca saṃvṛtāḥ LiP_1,70.148b / bahirantaścāprakāśas LiP_1,70.142c | Linga-Purana, Part 1 (Adhy. 1-108) (lip_1_iu.htm.txt) 28969465 (0.063): prakāśād bahirantaś ca LiP_1,70.150a / prakāśā bahirantaś ca LiP_1,70.148c | |||||
Tarkabhasa (bsa072_u.htm.txt) 16558181 (0.059): sañcitaḥ paramāṇupratibhāsa eva / yadyevaṃ kathaṃ 'pratibhāsadharmaḥ / sthaulyam' ityuktaṃ dharmottareṇa,tatrāpyayamevārthaḥ arthasya svarūpeṇa | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734650 (0.059): [187] Cf. TBh 66, 18-19: yady evaṃ kathaṃ pratibhāsadharmaḥ sthaulyam ity / uktaṃ dharmottareṇa"." | |||||||||||||||||||
Gautama: Nyayasutra (nystik_u.htm.txt) 2416174 (0.0): yathā'ha/ ... ekapratyavamarṣasya hetutvāddhīrabhedīnī / / ekadhīhetubhāvena vyaktīnāmapyabhinnateti ... | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 422658 (0.048): ekadhīhetubhāvena vyaktīnāmapyabhinnatā | / ekapratyamaśārthaṃ jñānādyekārthasādhane, | Durveka Misra: Hetubindutikaloka (dhebta_u.htm.txt) 14589661 (0.049): tattvavyavasthā na syāt, asatyāṃ ca tasyām ekadhīhetubhāvena vyaktīnām apy / abhinna[tvam a]rpāyituṃ na śakyetety alam iha vistareṇa | | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21202784 (0.062): kiñcāstukṛteḥ kāryasāmānyaṃ prati hetutvam / tathāpi 1 / tvatuktasvajanyetyādibahuviśeṣaṇaviśiṣṭakṛtitvena na / kintu tadviparītena | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23181801 (0.063): tattadvyaktīnāṃ parasparānapekṣitvāttasmādbhāvākhyo liṃgākhyaśca dvividhaḥ | ||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732803 (0.029): [39] Cf. PV III 360, 362. / [40]astīyam api yā tv antarupaplavasamudbhavā[41]// | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7920328 (0.052): 03362 asti iyam api yā tv antar upaplava-samudbhavā | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 421013 (0.052): astīyamapi yā tvantarupaplavasamudbhavā || | Pramanavartika (pramanvu.htm.txt) 22496410 (0.053): adarśanājjagatyasminnekasyāpi tadātmanaḥ / / astīyamapi yā tvantarupaplavasamudbhavā // Pramāṇav_2.362 // | |||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22732808 (0.034): [40]astīyam api yā tv antarupaplavasamudbhavā[41]// / doṣodbhavā[42]prakṛtyā sā vitathapratibhāsinī/ | DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4 (dhkprvku.htm.txt) 7920330 (0.036): 03362 asti iyam api yā tv antar upaplava-samudbhavā / 03363 doṣa-udbhavā prakṛtyā sā vitatha-pratibhāsinī | Ratnakirti (?): Vadarahasya, also known as Udayananirakarana (rvadrahu.htm.txt) 421015 (0.042): astīyamapi yā tvantarupaplavasamudbhavā || / doṣodbhavā prakṛtyā sa vinayapratibhāsinī | | ||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733915 (0.033): saṃvedanasya tādātmye na vivādo'sti / kasya cit/"[137] / __________NOTES__________ / [137] = PV III 422ab. / iti nyāyāt. svarūpasaṃvedanād eva yathoktaniyatasvabhāvasiddheḥ." | ||||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734540 (0.054): [184] Cf. TR 43,7-8: śuklaṃ hi rūpaṃ pratyekaṃ samudāye cāsti vastuno" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734823 (0.063): [200] Cf. TR 42, 5: yat pratyekaṃ samudāye ca tad vastuno rūpam". / śuklāpratibhāse tadātmakasaṃstānasyāpratibhāsaḥ. tataḥ pītaśaṅkhajñānaṃ" | |||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734542 (0.0): [184] Cf. TR 43,7-8: śuklaṃ hi rūpaṃ pratyekaṃ samudāye cāsti vastuno" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734823 (0.029): [200] Cf. TR 42, 5: yat pratyekaṃ samudāye ca tad vastuno rūpam". / śuklāpratibhāse tadātmakasaṃstānasyāpratibhāsaḥ. tataḥ pītaśaṅkhajñānaṃ" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734501 (0.042): [183] Sh -lpāt. / yat pratyekaṃ samudāye ca tad vastuno rūpam[184], tad yathā nīlatvam. | ||||||||||||||||||
Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734801 (0.029): vibhramas tu śaṅkhe pītapratibhāsaḥ. śuklaṃ[198]hi rūpaṃ pratyekaṃ / samudāye[199]cāsti vastuno rūpam.[200]tatsamudāyadharmaś ca saṃsthānam. | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734542 (0.039): [184] Cf. TR 43,7-8: śuklaṃ hi rūpaṃ pratyekaṃ samudāye cāsti vastuno" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22734501 (0.059): yat pratyekaṃ samudāye ca tad vastuno rūpam[184], tad yathā nīlatvam. | ||||||||||||||||||
Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's (dhnyabpu.htm.txt) 24218341 (0.042): etacca lakṣaṇadvayaṃ vipratipattinirāsārtham, na tvanumānanivṛttyarthamḥ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24503095 (0.042): etac ca lakṣaṇadvayaṃ vipratipattinirāsārtham, na tv anumānanivṛttyartham | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24563509 (0.050): ityādi | TP 19. "nanu yad etat bhrāntagrahaṇaṃ / vipratipattinirākaraṇārtham uktaṃ tad ayukatam | samyagjñānatvād eva" | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24503411 (0.056): | lakṣaṇadvayam iti dvayor upādānaṃ vipratipattinirākaraṇārtham, | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24501268 (0.062): samāsaḥ, kena ca sūtreṇety āśaṅkya sukhapratipattyarthaṃ / vipratipattinirākaraṇārthaṃ cāha pratigataṃ ityādi | akṣam indriyaṃ gatam | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24544061 (0.063): sphuṭābhidhānārthatvaṃ copalakṣaṇaṃ tena vipratipattinirākaraṇārthaṃ ceti | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24504057 (0.063): eva vipratipattinirākaraṇārtham | na tu kalpanāpoḍhagrahaṇaṃ | uktaṃ ca | ||||||||||||||
Gautama: Nyayasutra (gaunys_u.htm.txt) 24815923 (0.0): 1.1.4: indriyārthasannikarṣotpannam jñānam avyapadeśyam avyabhicāri | Gautama: Nyayasutra (nystik_u.htm.txt) 2353604 (0.0): catuṣpadaparigraheṇa pañca / / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamiti dhruvaṃ kṛtvā | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487130 (0.0): vyāpriyate, vyavahārakāle tu vyāpriyate/ tasmād aśābdam arthajñānam / indriyārthasannikarṣotpannam iti/ | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26494538 (0.0): ca jñāpyamānāni jñāyante viśeṣeṇendriyārthasannikarṣotpannaṃ jñānam ity | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26494685 (0.0): indriyārthasannikarṣās tv āvaraṇena liṅgenānumīyante/ / indriyārthasannikarṣotpannaṃ jñānam ātmamanasoḥ saṃyogaviśeṣād | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22543258 (0.0): tasmādaśābdam arthajñānamindriyārthasannikarṣotpannamiti// | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22813439 (0.0): 1. indriyārthasannikarṣotpannaṃ jñānam avyapadeśyam avyabhicāri | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9724364 (0.0): kecidāhuḥ---120indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18475100 (0.0): pratyakṣatāṃ pratikṣipati. evaṃ ca yad āhur: indriyārthasannikarṣotpannaṃ / jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam" tathā" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253326 (0.0): tasmāttadabhidhānam / anavasthitaṃ hi dṛṣṭādīnāṃ lakṣaṇam, dṛṣṭivaicitryāt / / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri | Gautama: Nyayasutra (nystik_u.htm.txt) 2345860 (0.019): NyS_1,1.4: indriyāryasannikarṣotpannu jñānamavyapadeśyamavyabhicāri | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26509230 (0.020): etat śiddham/ pramāṇasiddhaṃ cedaṃ śāstare 'py uktam / `indriyārthasannikarṣotpannam', `yugapaj jñānānutpattir manaso liṅgam | Gautama: Nyayasutra (nystik_u.htm.txt) 2349277 (0.023): tadevaṃ sāmānyato 'rthānāṃ nāmadheyatādātmyaṃ vyutpādya prakṛte / yojanayati tatredamindriyārthasannikarṣādutpannaṃ viṣayajñānaṃ rūpamiti | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487023 (0.024): ca vyavahāraḥ/ tatredam indriyārthasannikarṣād utpannam arthajñānaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2357418 (0.025): viśiṣṭajñānaṃ vijñānam viśaṣaśca smṛteranyatvam, na / hīndriyārthasannikarṣotpannaṃ jñānaṃ smṛtiḥ / | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24782612 (0.025): tadupādhikatvāttajjñānasya yuktaṃ tadbhāvānuvidhāyitvam / anyathotpannaṃ / jñānamindriyārthasannikarṣanivṛttau kimiti nivartate? / | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7143648 (0.026): tathā cāyamarthaḥ, indriyārthasannikarṣotpannaṃ jñānaṃ yataḥ pramāṇād | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26486948 (0.032): NyS_1,1.4: indriyārthasannikarṣottpannaṃ jñānam avyapadeśyam avyabhicāri | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487170 (0.033): vā/ tad etad indriyārthasannikarṣotpannam anavadhāraṇajñānaṃ pratyakṣaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2349042 (0.035): tatrobhayyapi indriyārthasannikarṣotpannaṃ jñānamavyabhicārīti lakṣaṇena | |
Gautama: Nyayasutra (gaunys_u.htm.txt) 24815925 (0.0): 1.1.4: indriyārthasannikarṣotpannam jñānam avyapadeśyam avyabhicāri / vyavasāyātmakam pratyakṣam | Gautama: Nyayasutra (nystik_u.htm.txt) 2345862 (0.0): NyS_1,1.4: indriyāryasannikarṣotpannu jñānamavyapadeśyamavyabhicāri / vyavasāyātmakaṃ pratyakṣam // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26486949 (0.0): NyS_1,1.4: indriyārthasannikarṣottpannaṃ jñānam avyapadeśyam avyabhicāri / vyavasāyātmakaṃ pratyakṣam || | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22813441 (0.0): 1. indriyārthasannikarṣotpannaṃ jñānam avyapadeśyam avyabhicāri / vyavasāyātmakaṃ pratyakṣam iti tallakṣaṇam / | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9724365 (0.0): kecidāhuḥ---120indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri / vyavasāyātmakaṃ pratyakṣamiti / | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18475100 (0.0): pratyakṣatāṃ pratikṣipati. evaṃ ca yad āhur: indriyārthasannikarṣotpannaṃ / jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam" tathā" | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253328 (0.0): / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri / vyavasāyātmakaṃ pratyakṣamiti kecit / tathātmendriyamano | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvau.htm.txt) 3977355 (0.021): āhur: indriyârtha-sannikarṣôtpannaṃ jñānam avyapadeśyam avyabhicāri / vyavasāyâtmakaṃ pratyakṣam" tathā "sat-samprayoge puruṣasyêndriyāṇāṃ" | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22543086 (0.031): NyS_1,1.4: indriyāryasannikarṣotpannu jñānamavyapadeśyamavyabhicāri / vyavasāyātmakaṃ pratyakṣam // / indriyasyārthena sannikarṣādutpadyate yajjñānaṃ tat pratyakṣam| | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26487176 (0.055): vā/ tad etad indriyārthasannikarṣotpannam anavadhāraṇajñānaṃ pratyakṣaṃ / prasajyata ity ata āha vyavasāyātmakam iti/ na caitan mantavyam | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24774681 (0.063): tasminnapratyakṣe tatpauṣkalyaṃvaikalyaṃ vā pratyakṣaṃ bhavati / / indriyasvarūpa ivābhyāsapāṭavāttayoraparokṣatvābhimānaḥ, mano | ||||||||||
Kanada: Vaisesikasutra (vaissu1u.htm.txt) 26717209 (0.0): viṣāṇī tasmād aśvo viṣāṇī tasmād gaur iti ca | KVs_3,1.12 | / ātmendriyamano'rthasannikarṣād yan niṣpadyate tad anyat | KVs_3,1.13 | | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253335 (0.0): vyavasāyātmakaṃ pratyakṣamiti kecit / tathātmendriyamano / 'rthasannikarṣādyanniṣpadyate tadanyadityeke / satsamprayoge | Gautama: Nyayasutra (nystik_u.htm.txt) 2347120 (0.019): ātmamanaḥsannikarṣastvindriyārthasannikarṣeṇa saṃgṛhīto na | Gautama: Nyayasutra (nystik_u.htm.txt) 2347043 (0.022): ubhayorviśeṣakatvamitīndriyārthasannikarṣavadātmamanaḥsannikarṣo vaktavya | Kanada: Vaisesikasutra (vaissu1u.htm.txt) 26717675 (0.026): hastakarmaṇā manasaḥ karma vyākhyātam | KVs_5,2.15 | / ātmendriyamano'rthasannikarṣāt sukhaduḥkhe tadanārambhaḥ | KVs_5,2.16 | | Gautama: Nyayasutra (nystik_u.htm.txt) 2394891 (0.027): eva kāraṇaṃ jñānasya, na tvātmamanaḥsannikarṣa / indriyamanaḥsanikarṣo vā jñānakāraṇamanenoktamiti manvāno deśayati // | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26495273 (0.028): pratyakṣānumānopamānaśabdānāṃ nimittam ātmamanaḥsannikarṣaḥ, / pratyakṣasyaivendriyārthasannikarṣa ity asamānaḥ, asamānatvāt tasya | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11707676 (0.030): tadavadhāraṇe dṛśyādarśanam upayujyate. ātmendriyamano 'rthasannikarṣo hi | Kanada: Vaisesikasutra (vaisessu.htm.txt) 4689405 (0.031): ātmendriyārthasannikarṣādyanniṣpadyate tadanyat | KVs_3,1.18 | | Gautama: Nyayasutra (nysvbh_u.htm.txt) 22550990 (0.040): pratyakṣānumānopamānaśabdānāṃ nimittamātmamanaḥsaṃnikarṣaḥ / pratyakṣasyaivendriyārthasaṃnikarṣa ity asamāno 'samānatvāt tasya grahaṇam | Gautama: Nyayasutra (nystik_u.htm.txt) 2431759 (0.044): ityetadapi nāsti / / indriyārthasannikarṣasya manaḥkāryasya śarīrādbahirbhāvādi tyarthaḥ / | Gautama: Nyayasutra (nysvbh1u.htm.txt) 26510628 (0.048): gandhādyupalabdher indriyārthasannikarṣavad indriyamanaḥsannikarṣo 'pi | Kanada: Vaisesikasutra (vaissu1u.htm.txt) 26718533 (0.048): tathā dravyāntareṣu | KVs_9.14 | / ātmendriyamano'rthasannikarṣāc ca | KVs_9.15 | | Udayana: Nyayavarttikatatparyaparisuddhi, Adhyaya 1,1 (nvtp1_1u.htm.txt) 7149439 (0.049): yadyapi pratyakṣajñānamapyanena lakṣaṇena svātmani pratyakṣaṃ na syādeva, / tathāpīndriyārthasannikarṣajanyatvamātraṃ tāvat tatrāpyastīti kadācit paro | Gautama: Nyayasutra (nystik_u.htm.txt) 2346952 (0.049): na ca sukhādijñāne mānase astīndriyamanaḥsannikarṣaḥ / / indriyārthasannikarṣastu sarvavyāpakaḥ / | Gautama: Nyayasutra (nystik_u.htm.txt) 2346926 (0.049): pariharati na, anenaiva indriyārthasannikarṣeṇaiva / / tasya indriyamanaḥsannikarṣasya uktatvāt / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25571477 (0.050): ca prayatnenendriyārthātmamanaḥ saṃnikarṣalakṣaṇaṃ | ^ (brsvbh2u.htm.txt) 23598267 (0.050): yadyapi ca prayatnenendriyārthātmamanaḥ saṃnikarṣalakṣaṇaṃ | Gautama: Nyayasutra (nystik_u.htm.txt) 2347330 (0.052): na tvasti indriyamanaḥsannikarṣādhārābhyāmindriyamanobhyāṃ pratyekamasya | Gautama: Nyayasutra (nystik_u.htm.txt) 2346976 (0.053): saṃprati vyāpakatvamabhyupetya parīhārāntaramāha indriyārtheti / / yadyapīndriyamanaḥsannikarṣe 'pīndriyam asti pratyakṣajñānasya viśeṣakam | |
Parasurama-Kalpasutra (parakspu.htm.txt) 2868818 (0.034): pṛthivyaptejovāyvākāśagandharasarūpasparśaśabdopasthapāyupādapāṇivāgghrāṇajihvācakṣustvakśrotrā | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311660 (0.042): Baudh4.1.3ef/ bāhubhyāṃ manasā vācā śrotra.tvag.ghrāṇa.cakṣuṣā // / Baudh4.1.4/ api vā [K: atha | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674293 (0.044): buddhīdntriyāṇi pañca śrotraṃ , tvak , cakṣuḥ , jihvā , dhrāṇam , | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276742 (0.045): aviśeṣāṇāṃ viśeṣāḥ. tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi, | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380202 (0.045): uktaṃ tat sāmpratakālaṃ vartamānaviṣayagrāhakaṃ bhavati | / śrotratvakcakṣurjihvāghrāṇāni vartamānāny eva śabdādīni gṛhṇanti | | ^ (brsvbh2u.htm.txt) 23604722 (0.050): tadyathā cakṣurghrāṇarasanavākśrotramanastvagiti / | Simanandadiksita [= Ksemananda/Ksemendra (?)]: Samkhyatattvavivecana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_simu.htm.txt) 28062704 (0.050): vikārāḥ ṣoḍaśaivaite na tu prakṛtitājuṣaḥ // / śrotraṃ tvak cakṣūṣī jihvā ghrāṇaṃ jñānendriyaṃ tvidam / | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18474145 (0.054): tatra jñānagrahaṇena yat sāṃkhyāḥ prāhuḥ: ‘śrotrādivṛttiḥ pratyakṣam'; iti / tat tiraskaroti, śrotrādīnāṃ prakṛtivikāratayā tadvṛtter vyāpāralakṣaṇāyā | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253941 (0.056): āha yadīyaṃ śrotrādivṛttireva pratyakṣamityabhupeyate ka evaṃ sati | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538511 (0.056): tathā..śrotratvac-cakṣurjihvāghrāṇāni..buddhhīndriyāṇi,..vāc-pāṇipādapāyūpasthāḥ..karmendriyāṇi,..ekādaśam..manas+..sarvārtham,..ity..etāny..asmitālakṣaṇasyāviśeṣasya..viśeṣāḥ... | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15269444 (0.056): pṛthivīdhātvabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātuviśuddhatvād / gambhirā. evaṃ cakṣuḥśrotraghrāṇajihvākāyamanoviśuddhatvād gambhīrā. | Agni-Purana (agp_bi_u.htm.txt) 4772751 (0.057): tvakśrotraghrāṇacakṣūṃṣi jihvābuddhīndriyāṇi tu //AP_59.013cd/ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 23993669 (0.057): tatra tāvaccakṣuḥśrotraghrāṇajihvendriyai rārūpyopapanno na samanvāgataḥ / | Prajnaparamitahrdayasutra [samksiptamatrka] (bsu054_u.htm.txt) 6618631 (0.057): vedanā, na saṃjñā, na saṃskārāḥ, na vijñānāni | na / cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6946802 (0.060): 19523 tatra katamā ādhyātmikā dharmā bahirdhādharmaiḥ śūnyāś / cakṣuḥśrotraghrāṇa / 19601 jihvākāyāmanāṃsi ādhyātmikāni rūpaśabdagandharasasparśadharmaiḥ | Pancavimsatisahasrika Prajnaparamita (pspduttu.htm.txt) 768476 (0.060): katamā ādhyātmikā dharmā bahirdhādharmaiḥ śūnyāś / cakṣuḥśrotraghrāṇajihvākāyāmanāṃsi (PSP1: 196) ādhyātmikāni | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9653517 (0.063): ca^iti//(p.13) / 1.2.11/.srotra^tvak^cakṣur^jihvā^ghrāṇānām ātma^saṃyuktena | Agni-Purana (agp_bi_u.htm.txt) 4757476 (0.064): pādayorekadaśātmā manaḥ śrotraṃ tvageva ca /AP_25.035ab/ / cakṣurjihvā tathā ghrāṇaṃ vākpāṇyaṅghriś ca pāyukaḥ //AP_25.035cd/ | |||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1668939 (0.0): adhyavasāyo buddhiḥ / śabdasparśarūparasagandheṣu yathākramaṃ | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24754351 (0.024): / atha śabdasparśarūparasagandheṣu yadguṇagrāhi yadindriyam, tadeva | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378416 (0.027): parasparaliṅgasaṃyoge śabdasparśarasarūpagandheṣu yaḥ saṅgavyudāsaḥ | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11275028 (0.028): rūpādiṣu śabdasparśarūparasagandheṣu svabhedabhinneṣu pañcānāṃ | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6946827 (0.031): 19602 tatra katame bahirdhā dharmā ādhyātmikaiḥ dharmaiḥ śūnyāḥ/ / rūpaśabdagandharasasparśa | Gandavyuhasutra (bsu016_u.htm.txt) 28627544 (0.031): naranārīgaṇeṣu dharmārāmaratirato rūpaśabdagandharasasparśarativiviktacetā | Bhasarvajna: Ganakarika, 1 (bhgank_u.htm.txt) 24801330 (0.031): pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu | Vyasatirtha: Tarkatandava (vytrkt1u.htm.txt) 21222029 (0.031): bahirandriyavyavasthāpakātavacchedakānāṃ rūparasagandhasparśaśabdatvānāṃ | Sarvopakarani, a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (ttssarvu.htm.txt) 25496758 (0.031): cakṣuḥśrotraghrāṇarasanatvagākhyāni rūpaśabdagandharasasparśabodhakāni // | Agnivesa: Carakasamhita (caraka_u.htm.txt) 14552768 (0.037): kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti / | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7380331 (0.037): gṛhṇanti kasya nirviśeṣam iti | atrocyate śabdasparśarasarūpagandhāḥ pajña | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20087836 (0.037): 06,004.022c paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhate / 06,004.023a śabdarūparasasparśagandhāś cāviṣkṛtāḥ śubhāḥ | Bhagavadgita (bhg4c__u.htm.txt) 17853606 (0.037): ekaṃ ca manaḥ saṅkalpa vikalpātmakam | pañca cendriya goccarāḥ / śabda sparśa rūpa rasa gandhās te buddhīndriyāṇāṃ jñāpyatvena viṣayāḥ | Bhagavadgita 13 (bhg4c13u.htm.txt) 26721179 (0.037): ekaṃ ca manaḥ saṅkalpa-vikalpātmakam | pañca cendriya-goccarāḥ / śabda-sparśa-rūpa-rasa-gandhās te buddhīndriyāṇāṃ jñāpyatvena viṣayāḥ | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7379231 (0.037): bhinnāni | śabdasparśarūparasagandhāḥ pañcānāṃ, | Kasyapaparivartasutra (kasyparu.htm.txt) 9787963 (0.040): . 106 te na jānanti na buddhyanti kiṃ rūpaśabdagandharasasparśānāṃ | Prajnaparamitahrdayasutra [samksiptamatrka] (bsu054_u.htm.txt) 6618635 (0.040): cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na / rūpaśabdagandharasaspraṣṭavyadharmāḥ | na cakṣurdhāturyāvanna manodhātuḥ | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1673114 (0.040): 'śabdādiṣu'; ityādi / ādiśabdena śabdasparśarūparasagandhāḥ / teṣu / yathākramaṃ pañcānāṃ śrotrādīnāṃ buddhīndriyāṇāmālocanamātraṃ vṛttiriṣyate | Gautama: Nyayasutra (nystik_u.htm.txt) 2431705 (0.041): gandharasarūpasparśaśabdajñānabadityāha paricchedatvācceti / | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16026501 (0.042): Yāj3.91a/ gandha.rūpa.rasa.sparśa.śabdāś ca viṣayāh smṛtāh / | |
Tarkarahasya (tarkrsau.htm.txt) 24341937 (0.022): [402]jaḍapramāṇatāpakṣe tu --- / __________NOTES__________ / [402] Sh: 72. / yadvendriyaṃ pramāṇaṃ syāttasya vārthena saṅgatiḥ[403] |" | Pratyaksalaksana text of Tarkarahasya (tarkrplu.htm.txt) 22733339 (0.045): __________NOTES__________ / [77] Sh sūtrayann. / sāmānādhikaraṇyaṃ[78]syāt tadā buddhyanurodhataḥ/[79] | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11603075 (0.060): anyasyaiva tu tat pramāṇam. evaṃ bhiṣagvidyāsv api darśayitavyam iti || 73 / __________NOTES__________ / [328] daḥprāmāṇye kāraṇam. dha (KHA, GA) | ||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4922249 (0.0): *{1/64: E5, TA, TB, TC, A; E1,2,3,6: ity anyad}* / satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam animittam, | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4922267 (0.0): idaṃ parīkṣyate pratyakṣaṃ tāvad animittam. kiṃ kāraṇam? evaṃlakṣaṇakaṃ / hi tat satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam. | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17442963 (0.0): Jaim_1,1.4: satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17442981 (0.0): evaṃlakṣaṇakaṃ hi tat: satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4922492 (1.192): vyabhicarati, na tat pratyakṣam. kiṃ tarhi pratyakṣam? / tatsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma sat pratyakṣam{*1/81*}. | Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, (mjnya01u.htm.txt) 18238075 (1.192): (caturthe dharme pratyakṣādyagamyatvādhikaraṇe sūtram ||) / satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣam animittaṃ | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2559517 (1.192): dharme pratyakṣādyagamyatvādhikaraṇam //4 // / satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamanimittaṃ | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2561764 (1.192): taddarśayati- tatsaṃprayoge puruṣasyendriyāṇāṃ buddhijanmasatpratyakṣam- | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17443197 (1.192): Jaim_1,1.4a: tatsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma sat pratyakṣam / | Sabara: Mimamsasutrabhasya ad Jaimini's Mimamsasutra 1,1.1-5 (sabbha1u.htm.txt) 17443206 (1.192): yadviṣayaṃ jñānaṃ, tenaiva saṃprayoge indriyāṇāṃ puruṣasya buddhijanma sat | Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4922501 (0.006): yadviṣayaṃ jñānam, tenaiva saṃprayoga indriyāṇāṃ puruṣasya buddhijanma sat | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11253344 (0.012): 'rthasannikarṣādyanniṣpadyate tadanyadityeke / satsamprayoge / puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamityapare / śrotrādivṛttiriti | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22824165 (0.013): [Chapter 5: Examination of Mīmāṃsāsūtra 1.1.4] / 5. tathā satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣaṃ tad | Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin (snyayvpu.htm.txt) 18475107 (0.013): satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam" ityādi tad" | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11622937 (0.013): avatārayituṃ sūtram satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tat | Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: (prakp06u.htm.txt) 9725740 (0.015): 164yadapi kecinmanyante tatsamprayoge puruṣasyendriyāṇāṃ buddhijanma sat" | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11641313 (0.015): pratyakṣam. kiṃ tarhi pratyakṣam. tatsamprayoge puruṣasyendriyāṇāṃ / buddhijanma satpratyakṣam. yadviṣayaṃ jñānaṃ tenendriyāṇāṃ puruṣasya | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11641321 (0.033): buddhijanma satpratyakṣam. yadviṣayaṃ jñānaṃ tenendriyāṇāṃ puruṣasya / samprayoge yad buddhijanma tat satpratyakṣam. na cedṛśasya vyabhicāro | Sucaritamisra: Mimamsaslokavarttikakasika (mimsvtku.htm.txt) 11642121 (0.033): tad yathārtham ata āha yadābhāsam iti. yadākāraṃ jñānaṃ tenendriyāṇāṃ / samprayoge yat puruṣasya buddhijanma tat pratyakṣam iṣyate. kathaṃ | Jaimini: Mimamsasutra (jaimsutu.htm.txt) 18247597 (0.057): tasya nimittaparīṣṭiḥ / Jaim_1,1.3 / / satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣam animittaṃ |