Vaikh 01.01.(112.1)/ atha varṇa.āśrama.dharmaṃ / Vaikh 01.01.(112.1-2)/ brāhmaṇa.kṣatriya.vaiśya.śūdrāmukha.bāhu.ūru.pādeṣu | Bhagavata-Purana 11 (bhp_11u.htm.txt) 18421002 (0.043): BhP_11.17.013/1 vipra-kṣatriya-viṭ-śūdrā mukha-bāhūru-pāda-jāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2828604 (0.043): vipra kṣatriya viṭ śūdrā mukha bāhūru pāda jāḥ / | ||||||||||||||||||
Bhagavata-Purana 11 (bhp_11u.htm.txt) 18421002 (0.043): BhP_11.17.013/1 vipra-kṣatriya-viṭ-śūdrā mukha-bāhūru-pāda-jāḥ | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2828604 (0.043): vipra kṣatriya viṭ śūdrā mukha bāhūru pāda jāḥ / | |||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4301983 (0.024): (adadhādadhyayana.adhyāpana.yajana.yājana.dāna.pratigraha.saṃyuktaṃ | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10421496 (0.025): 12,308.191d@029D_0182 nānyaḥ syād iti | iṣṭāny abhiṣvajate ''tmajānāṃ / yajanayājanādhyayanādhyāpanadānapratigrahaṃ | Kesava: Kausikapaddhati (keskaupu.htm.txt) 1790880 (0.061): varṣājvaradānadravyatyāgapratigrahayājanādhyayanādhyāpanayājyayājanabuddhidhvānte | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20804969 (0.048): 14,045.013a gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ / 14,045.013c catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7043218 (0.056): brahmacārī gṛhasthaśca vānaprastho yatistathā / / krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet // KūrmP_1,3.2 // | Brahmanda-Purana (brndp1_u.htm.txt) 8473354 (0.056): gṛhastho brahmacārī ca vānaprastho yatistathā / / āśramāścaturo hyetānpūrvavatsthāpayanprabhuḥ // BndP_1,7.169 // | Visnu-Purana (vipce_au.htm.txt) 23425379 (0.058): kṛtāś ca te 'surā devair $ nānāvedavinindakāḥ // ViP_3,18.36*35 // / brahmacārī gṛhasthaś ca $ vānaprasthas tathāśramāḥ & / parivrāḍ vā caturtho 'tra % pañcamo nopapadyate // ViP_3,18.37 // | Visnu-Purana (vipce_pu.htm.txt) 5132039 (0.058): kṛtāś ca te 'surā devair nānāvedavinindakāḥ // ViP_3,18.36*35 // / brahmacārī gṛhasthaś ca vānaprasthas tathāśramāḥ / / parivrāḍ vā caturtho 'tra pañcamo nopapadyate // ViP_3,18.37 // | ||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20804969 (0.037): 14,045.013a gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ / 14,045.013c catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22892345 (0.045): ke punasta āśramā ityata āha- / brahmacārī gṛhastho bhikṣurvaikhānasaḥ // Gaut_3.2 // | Brahmanda-Purana (brndp1_u.htm.txt) 8473354 (0.060): gṛhastho brahmacārī ca vānaprastho yatistathā / / āśramāścaturo hyetānpūrvavatsthāpayanprabhuḥ // BndP_1,7.169 // | Visnu-Purana (vipce_au.htm.txt) 23425379 (0.061): kṛtāś ca te 'surā devair $ nānāvedavinindakāḥ // ViP_3,18.36*35 // / brahmacārī gṛhasthaś ca $ vānaprasthas tathāśramāḥ & / parivrāḍ vā caturtho 'tra % pañcamo nopapadyate // ViP_3,18.37 // | Visnu-Purana (vipce_pu.htm.txt) 5132039 (0.061): kṛtāś ca te 'surā devair nānāvedavinindakāḥ // ViP_3,18.36*35 // / brahmacārī gṛhasthaś ca vānaprasthas tathāśramāḥ / / parivrāḍ vā caturtho 'tra pañcamo nopapadyate // ViP_3,18.37 // | Visvaksenasamhita (visvaksu.htm.txt) 3174416 (0.062): brahmacārī gṛhastho vā vānaprastho 'tha bhikṣukaḥ // Vis_27.23 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26755867 (0.062): śrotum icchāmahe brahman % paraṃ kautūhalaṃ hi naḥ // BrP_30.2 // / gṛhastho brahmacārī ca $ vānaprastho 'tha bhikṣukaḥ & | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11027191 (0.062): śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_30.2 // / gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10432081 (0.062): 12,321.001a gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ / 12,321.001c ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27002717 (0.062): <12321.1/1> yudhiṣṭhira uvāca: gṛhastho brahmacārī vā !vānaprastho 'tha / bhikṣukaḥ ! / <12321.1/2> ya icchet siddhim āsthātuṃ !devatāṃ kāṃ yajeta saḥ !!12321.1! | Harivamsa, Appendix I. (hv_appau.htm.txt) 628331 (0.063): catvāra āśramāḥ pūrvam $ ṛṣibhir vihitā nṛpau / HV_App.I,31.2336 / / brahmacārī gṛhasthaś ca $ vānaprasthaś ca bhikṣukaḥ // HV_App.I,31.2337 // | Harivamsa, Appendix I. (hv_apppu.htm.txt) 22113887 (0.063): catvāra āśramāḥ pūrvam ṛṣibhir vihitā nṛpau / HV_App.I,31.2336 / / brahmacārī gṛhasthaś ca vānaprasthaś ca bhikṣukaḥ // HV_App.I,31.2337 // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7043218 (0.063): brahmacārī gṛhasthaśca vānaprastho yatistathā / / krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet // KūrmP_1,3.2 // | ||||||||
Brahmanda-Purana (brndp2_u.htm.txt) 4589486 (0.035): vādyādibhistadanubhūṣaṇagandhapuṣpavastrādyalaṅkṛtibhiragryamudaṃ tatāna / | Dasabhumikasutram (bsu014_u.htm.txt) 876628 (0.037): abhikira sugatebhyo gandhamālyānulepān / chatradhvajāpatākāhāracandrārdhahārān // 2 // | Garuda-Purana (garup1_u.htm.txt) 6732605 (0.046): nivedanañca yattena puṣpagandhānulepanam / / tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān // GarP_1,89.62 // | Visnu-Purana (visnup_u.htm.txt) 10163896 (0.049): brahmādyaurarcite yastu gandhapuṣpānulepanaiḥ / | Aryasura: Jatakamala (bsa032_u.htm.txt) 9321103 (0.049): nidarśayitavyam / evamabhiprāyasaṃpādanātpūjā kṛtā bhavati na / gandhamālyādyabhihāreṇeti / | Mahasannipataratnaketudharanisutra (Ratnaketuparivarta) (Parivartas 1-6, 10-11) (bsu024_u.htm.txt) 12474726 (0.053): divyāpuṣpagandhamālyavilepanābharaṇavibhūṣaṇīkarāṇi yena | Dasabhumikasutram (bsu014_u.htm.txt) 873890 (0.053): prāgarjan saṃprāgarjan / divyāśca puṣpagandhamālyameghā abhiprāvarṣan / | Lalitavistara (bsu022_u.htm.txt) 9850542 (0.054): varapuṣpamālyaanulepanapaṭṭadāmā pāṇī gṛhītvana udīkṣiṣu gauraveṇa / | Lalitavistara (bsu022_u.htm.txt) 9838432 (0.057): puṣpābhikīrṇaruciraṃ varadhūpagandhaṃ chatrāpatākasamalaṃkṛtatālapaṃktim | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5756538 (0.057): paśyāmi sma ca vistīrṇa |śilātaladharātalam | / mālyabhūṣaṇadhūpādi |prāyapaṇyaṃ vaṇikpatham ||10.61| | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21282831 (0.062): cakārānmadhumāṃsadantadhāvanāñjanābhyañjanānulepanasnagdhāraṇānāṃ | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15251771 (0.063): pṛthivīpradeśe 'caukṣasamudācāratā na pracārayitavyā, / puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiś ca sa | Manjusrimulakalpa (bsu041_u.htm.txt) 11342101 (0.064): kumārabhūtaṃ ca pūrvoktena vidhinā āhvānayet // / evaṃ puṣpadhūpagandhapradīpaiḥ nivedyāṃśca pūrvanirdiṣṭenaiva karmaṇā | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15907615 (0.064): gandhapuṣaapākṣatacchatracāmarāndolikaṃ nṛpaḥ / | |||||||
Visnu-Purana (vipce_au.htm.txt) 23418790 (0.036): tenaivoktaḥ paṭhed vedaṃ $ nānyacittaḥ puraḥ sthitaḥ & / anujñātaś ca bhikṣānnam % aśnīyād guruṇā tataḥ // ViP_3,9.5 // | Visnu-Purana (vipce_pu.htm.txt) 5125448 (0.036): tenaivoktaḥ paṭhed vedaṃ nānyacittaḥ puraḥ sthitaḥ / / anujñātaś ca bhikṣānnam aśnīyād guruṇā tataḥ // ViP_3,9.5 // | Visnu-Purana (visnup_u.htm.txt) 10138326 (0.036): tenai voktaṃ paṭhedvedaṃ nānyacittaḥ puraḥsthitaḥ / / anujñātaś ca bhikṣānnamaśnīyādguruṇā tataḥ // ViP_3,9.5 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26897471 (0.048): anujñātaṃ ca bhikṣānnam % aśnīyād guruṇā tataḥ // BrP_222.26 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11168773 (0.048): anujñātaṃ ca bhikṣānnam aśnīyād guruṇā tataḥ // BrP_222.26 // | ||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20748131 (0.038): 13,134.057d@015_0563 guror abhāve tatputre guruvad vṛttim ācaret | Kautilya: Arthasastra (kautil_u.htm.txt) 5561824 (0.053): bhaikṣa.vratitvam ācārye prāṇa.antikī vṛttis tad.abhāve guru.putre / sa brahma.cāriṇi vā // | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5260274 (0.063): viśiṣṭam sthānikāryam ādeśe atidiśati guruvat guruputre iti yathā . tat / yathā : guruvat guruputre vartitavyam anyatra ucchiṣṭabhojanāt | ||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 3 (brsgor3u.htm.txt) 4127246 (0.033): tatropanayanādūrdhvaṃ yastrirātramakṣārālavaṇāśī gāyatrīmadhīte sa | Badarayana: Brahmasutra, Adhyaya 3 (brssgo3u.htm.txt) 8578448 (0.033): tatropanayanādūrdhvaṃ yastrirātramakṣārālavaṇāśī gāyatrīmadhīte sa | |||||||||||||||||||
Asvalayana-Grhyasutra (asvgs_u.htm.txt) 4734649 (0.057): AsvGS_1.24/4: ācārya.śvaśura.pitṛvya.mātulānām.ca./ | ||||||||||||||||||||
SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22508784 (0.0): ha tasminyajña ūrgardhamāse'rdhamāse darśapūrṇamāsayājī caturṣu-caturṣu | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10587540 (0.041): cāturmāsyayājikalpe tathā yāvajjīvaprayoge 'pi kāla uktenaiva yaścaturṣu / caturṣu māseṣu yajate sa cāturmāsyayājī / | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10587614 (0.044): cāturmāsyayājipakṣe caturṣu caturṣu ca māseṣviti niyama iti / | ||||||||||||||||||
SATAPATHA-BRAHMANA 10 (sb_10_u.htm.txt) 22508785 (0.036): ha tasminyajña ūrgardhamāse'rdhamāse darśapūrṇamāsayājī caturṣu-caturṣu / māseṣu cāturmāsyayājī ṣaṭsu-ṣaṭsu paśubandhayājī saṃvatsare-saṃvatsare | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10587538 (0.064): cāturmāsyayājikalpe tathā yāvajjīvaprayoge 'pi kāla uktenaiva yaścaturṣu / caturṣu māseṣu yajate sa cāturmāsyayājī / | |||||||||||||||||||
Angirasasmrti (angirsau.htm.txt) 13185788 (0.055): agnihotrī sa eva syād $ darśayājyakṣayānyapi & / somayājī sarvayājī % tattyāgī brahmaghātakaḥ // Ang_1.625 // | Angirasasmrti (angirspu.htm.txt) 4721466 (0.055): agnihotrī sa eva syād darśayājyakṣayānyapi / / somayājī sarvayājī tattyāgī brahmaghātakaḥ // Ang_1.625 // | |||||||||||||||||||
Brhaspatismrti (brhasp_u.htm.txt) 11218767 (0.054): BP1.1.041a/ yad (adhīte yad (yajate yaj (juhoti yad (arcati / | Manusmrti (manu1__u.htm.txt) 21506770 (0.054): Manu8.305a/ yad adhīte) yad yajate) yad dadāti) yad arcati) | | |||||||||||||||||||
Bhrgu-Samhita (bhrgus_u.htm.txt) 12746320 (0.055): grathitaṃ pañcadaśabhirdarbhaiḥ kūrcaṃ pragahya ca / / dvādaśāṃguladīrghantu jīvasthāne nidhāya ca // BhS_28.87 // | Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja (apsulbcu.htm.txt) 19495239 (0.063): lakṣaṇaṃ kṛtvānyadardhaṃ aṣṭācatvāriṃśadaṅgulaṃ saṃyojayet / / evaṃ catustilonaṣoḍaśakottaraśatāṅgulaṃ śulbam / | |||||||||||||||||||
Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21281379 (0.058): agnaye kāṇḍaṛṣaye svāhā / / viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā / / sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā / | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4307032 (0.060): ādhāya^agrāmya.bhojīdeva.pitṛ.bhūta.manuṣya.ṛṣi.pūjakaḥ sarva.atithiḥ | Gautama-Dharmasutra (gautdh_u.htm.txt) 14318878 (0.060): GautAA_1,3.28 / GautSt_3.29: devapitṛmanuṣyabhūtarṣipūjakaḥ | | Gautama-Dharmasutra (gautdh_u.htm.txt) 14319204 (0.060): GautAA_1,5.3 / GautSt_5.3: devapitṛmanuṣyabhūtarṣipūjakaḥ | | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22893886 (0.060): devapitṛmanuṣyabhūtarṣipūjakaḥ // Gaut_3.29 // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9594489 (0.060): devapitṛmanuṣyabhūtarṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy | ||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28549202 (0.062): grāmād bahir vivikte maṭhedeva.ālaye vṛkṣamūle vā \nivaset). / Vaikh 03.06.(137.10)/ cāturmāsād anyatra-ekāhād ūrdhvam ekasmin deśe na | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546220 (0.053): yathāvihita.anuṣṭhānam iti. / Vaikh 01.09.(118.12-13)/ tatra niṣ.kāmam dvividhaṃ bhavati | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4094140 (0.034): pramāṇamasti mokṣavāt / / tasyāpi svargādiphalavaddeśakālanimittāpekṣayopapatteḥ / | Kumarila Bhatta: Mimamsaslokavarttika (mimslovu.htm.txt) 25357709 (0.044): dṛṣṭāpacārasya vedasya svargādyapi phalaṃ nāstīti manyāmaha' iti | Gautama: Nyayasutra (nystik_u.htm.txt) 2442192 (0.046): tadanantaradṛṣṭaphalābādhanācca, nāsyā'bhuṣmikaṃ phalaṃ svargādi, api / tvanantaradṛśyamānameva / | Bhagavadgita (bhgsbh_u.htm.txt) 22895970 (0.059): viduṣaḥ | tattvavin nāhaṃ karomīti manyate, na ca tat phalam abhisandhatte / | yathā ca svargādi kāmārthino 'gnihotrādi karma lakṣaṇa dharmānuṣṭhānāya | |||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546190 (0.053): Vaikh 01.09.(118.8-9)/ tat.phalaṃ hi sa.kāmaṃ niṣ.kāmaṃ ca-iti / dvividhaṃ\bhavati). / Vaikh 01.09.(118.9-11) sa.kāmaṃ nāma-iha saṃsāre-abhivṛddhiṃ \jñātvā | ||||||||||||||||||||
Saddharmalankavatarasutra (bsu021_u.htm.txt) 2913462 (0.061): asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttirna / nivṛttiḥ syāt / bhavati ca mahāmate pravṛttirnivṛttiśca bālāryāṇām / | ||||||||||||||||||||
Moksopaya (also known as Yogavasistha") (motik_3u.htm.txt) 16616227 (0.063): "ākāśa"śabdavācyo bhavatīty arthaḥ | "tat" tad eva vastu | na tu / tatsadṛśam anyat kiñcit | "paramātmanaḥ rūpaṃ" bhavati || MoT_3 | Moksopaya (also known as Yogavasistha") (motik_xu.htm.txt) 2235459 (0.063): tad eva vastu | na tu tatsadṛśam anyat kiñcit | "paramātmanaḥ rūpaṃ"" | |||||||||||||||||||
Narahari: Bodhasara (nabodhsu.htm.txt) 19186642 (0.0): tatra sūtraṃ yamaniyamāsanaprāṇāyāma / pratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni | Patanjali: Yogasutra (patyog_u.htm.txt) 21051344 (0.0): yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206303 (0.0): yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir, āviveka-khyāteḥ ||2.28|| / yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo'-ṣṭāv aṅgāni | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277918 (0.0): tatra yogāṅgāny avadhāryante --- / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322875 (0.0): itarasya yogasahitaṃ tattvajñānaṃ muktiheturiti | / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo yogāṅgāni | | Bhagavadgita (bhg4c__u.htm.txt) 17777345 (0.032): sādhana trayaṃ / yama niyamāsana prāṇāyāma pratyāhāra rūpa sādhana pañcakāpekṣayā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087051 (0.032): sādhana-trayaṃ / yama-niyamāsana-prāṇāyāma-pratyāhāra-rūpa-sādhana-pañcakāpekṣayā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539810 (0.034): yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni.. | Agni-Purana (agp_bi_u.htm.txt) 4747239 (0.034): 370 narakanirūpanaṃ 310 / 371 yamaniyamāḥ 314 / 372 āsanaprāṇāyāmapratyāhārāḥ 318 | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25299265 (0.035): yama niyama prāṇāyāma pratyāhāra dhyāna dhāraṇā samādhi lakṣaṇena | |||||||||||
Jayaditya & Vamana: Kasikavrtti (jvkasixu.htm.txt) 7461724 (0.061): atha+iha kasmān na bhavati, pañcabhyo gargebhya āgataṃ pajcagargarūpayam, / pañcagargam ayam iti vā ity anuvartate / | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546645 (0.0): Vaikh 01.11.(121.11-12)/ tasminn eva janmani mokṣa.kāṅkṣiṇāvisaraga.pakṣo / na-anuṣṭheyaḥ. / Vaikh 01.11.(121.12-15)/ sa.guṇe brahmaṇi buddhiṃ niveśyapaścāt-nir.guṇaṃ | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546583 (0.0): Vaikh 01.11.(121.5)/ tasmād visaraga.pakṣo na-anuṣṭheyo. | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28549580 (0.064): vā-agni.āyatanaṃ kṛtvā-āghāraṃ \juhuyād). / Vaikh 03.09.(139.16-150.2)/ agniṃ paristīrya-agner vāyavyāṃ | ||||||||||||||||||||
Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5760054 (0.023): [The arrival of Gomukha and the beginning of Hariśikhaś speech is missing] | Sanghabhedavastu (vinv172u.htm.txt) 18022938 (0.025): The story of the King Caitika and the two sons of the Purohita | Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā (yuktdipu.htm.txt) 11262051 (0.025): blank and it is apparent that discussion on the karikas 11 and 12 has been | Bower Manuscript. (bowermsu.htm.txt) 18509225 (0.026): off, was inscribed with the commencement of the Mayūra Jātaka. The lost | Sardhatrisatikalottaragama (stkal_pu.htm.txt) 10471278 (0.026): Note that this definition of the puryaṣṭaka is not | Gheranda-Samhita (ghers_au.htm.txt) 10188061 (0.029): Colophones which are part of the printed edition are enclosed by double | Amaru: Amarusataka (amaru_u.htm.txt) 24186855 (0.030): of the verses between the editions and the commentators. The order of the | Amaru: Amarusataka (amaru_u.htm.txt) 24190533 (0.030): of the verses between the editions and the commentators. The order of | Ekadasamukhahrdayam (ekmuhr_u.htm.txt) 18541018 (0.037): \Dutt; the MSS's reading should mean that the sādhaka speaks these words / as part of the mantra} / | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 976895 (0.043): %% group and construes with pāda c; pāda d means then `the one [mantra] / %% that is in the centre of the brahmamantras [viz. aghora]'. | |||||||||||
Parasurama-Kalpasutra (paraksau.htm.txt) 22952880 (0.025): (1) praṇavo bhūr bhuvas suvaḥ - / tat-savitur vareṇiyaṃ bhargo devasya dhīmahi | | Parasurama-Kalpasutra (parakspu.htm.txt) 2869641 (0.025): (1) praṇavo bhūr bhuvas suvaḥ / tatsavitur vareṇiyaṃ bhargo devasya dhīmahi | | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9602690 (0.030): pādaḥ oṃ bhūs tatsavitur vareṇyaṃ oṃ bhuvaḥ bhargo devasya dhīmahi oṃ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9602703 (0.032): suvaḥ dhiyo yo naḥ pracodayāt iti pacchaḥ, oṃ bhūr bhuvas tatsavitur | Sardulakarnavadana (divav33u.htm.txt) 6629696 (0.036): p.45.1/.oṃ bhūr bhuvaḥ svaḥ/ tat savitur vareṇyaṃ bhargo devasya dhīmahi/ | Divyavadana (divyav_u.htm.txt) 21621059 (0.036): 333.030. bhūrbhuvaḥ svaḥ/ / 333.030. tatsaviturvireṇyaṃ bhargo devasya dhīmahi/ | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288537 (0.037): anteṣu veti pakṣe prayogaḥ 'oṃ tatsaviturvareṇyaṃ bhūḥ / / oṃ bhargo devasya dhīmahi bhuvaḥ / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288493 (0.039): oṃ bhūḥ tatsaviturvareṇyam / / oṃ bhūḥ bhargo devasya dhīmahi / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13420198 (0.044): oṃ bhūrbhuvasvaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288404 (0.052): oṃbhūḥ tatsaviturvareṇyam / / oṃbhuvaḥ bhargo devasya dhīmahi / | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13406386 (0.058): satyam akṣaram ity uktaṃ praṇavādinamo ḥntakam // LiP_2,23.20 // / oṃ bhūrbhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288559 (0.058): oṃdhiyo yo naḥ pracodayāt bhuvaḥ // / oṃtatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt suvaḥ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9602718 (0.059): ardhacaśaḥ, oṃ bhūrbhuvassuvas tatsavitur vareṇyaṃ bhargo devasya dhīmahi | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288417 (0.060): oṃbhūḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / | Garuda-Purana (garup1_u.htm.txt) 6790415 (0.061): oṃ śrāddhamidamacchidramastu oṃ saṅkalpasiddharastu / / oṃ bhūrbhuvaḥ svastatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ | Maitrayani-Samhita (maitrs_pu.htm.txt) 3589827 (0.061): bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspatiprasūtā // | |||||
Sardulakarnavadana (divav33u.htm.txt) 6629694 (0.021): velāyāṃ sāvitrīṃ bhāṣate sma/ tad yathā/ / p.45.1/.oṃ bhūr bhuvaḥ svaḥ/ tat savitur vareṇyaṃ bhargo devasya dhīmahi/ | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288432 (0.035): oṃsivaḥ tatsaviturveṇyaṃ bhargo devasya dhāmahi dhiyo yo naḥ pracodayāt // | Divyavadana (divyav_u.htm.txt) 21621062 (0.035): velāyāṃ sāvitrīṃ bhāṣate sma/ / 333.030. bhūrbhuvaḥ svaḥ/ / 333.030. tatsaviturvireṇyaṃ bhargo devasya dhīmahi/ | Agni-Purana (agp_bi_u.htm.txt) 4788429 (0.040): oṃ abhasma oṃ anādi oṃ nānā oṃ dhūdhū oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ anidhana | Parasurama-Kalpasutra (paraksau.htm.txt) 22952879 (0.041): (1) praṇavo bhūr bhuvas suvaḥ - / tat-savitur vareṇiyaṃ bhargo devasya dhīmahi | | Parasurama-Kalpasutra (parakspu.htm.txt) 2869640 (0.041): (1) praṇavo bhūr bhuvas suvaḥ / tatsavitur vareṇiyaṃ bhargo devasya dhīmahi | | Garuda-Purana (garup1_u.htm.txt) 6790414 (0.056): oṃ śrāddhamidamacchidramastu oṃ saṅkalpasiddharastu / / oṃ bhūrbhuvaḥ svastatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9602686 (0.058): pādaḥ oṃ bhūs tatsavitur vareṇyaṃ oṃ bhuvaḥ bhargo devasya dhīmahi oṃ | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308793 (0.060): Baudh2.10.17.41/ sāvitrīṃ sahasrakṛtva (āvartayet^śatakṛtvo^aparimitakṛtvo / Baudh2.10.17.42/ oṃ bhūr bhuvaḥ suvar iti jala.pavitram [K: | Divyavadana (divyav_u.htm.txt) 21639241 (0.060): 422.008. tatsavituvareṇyaṃ bhargo devasya dhīmahi/ / 422.009. dhiyo yo naḥ pracodayāt// | Sardulakarnavadana (divav33u.htm.txt) 6649793 (0.060): bhargā devasya dhīmahi/ dhiyo yo naḥ pracodayāt/ | RGVEDA 7 (rv_07_u.htm.txt) 2312555 (0.061): RV_07.038.06.1{05} anu tan no jāspatirmaṃsīṣṭa ratnaṃ devasya | Rgveda, Mandala 7 (rv_hn07u.htm.txt) 6838839 (0.061): RV_7,038.06a anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ | | ||||||||
Rgveda-Samhita: Padapatha text (rvpp_10u.htm.txt) 5838514 (0.004): oṃ iti | naḥ | neṣaṇi | parṣiṣṭhāḥ | oṃ iti | naḥ | parṣaṇi | ati | dviṣaḥ | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308793 (0.023): Baudh2.10.17.41/ sāvitrīṃ sahasrakṛtva (āvartayet^śatakṛtvo^aparimitakṛtvo / Baudh2.10.17.42/ oṃ bhūr bhuvaḥ suvar iti jala.pavitram [K: | Parasurama-Kalpasutra (paraksau.htm.txt) 22952879 (0.030): (1) praṇavo bhūr bhuvas suvaḥ - / tat-savitur vareṇiyaṃ bhargo devasya dhīmahi | | Parasurama-Kalpasutra (parakspu.htm.txt) 2869640 (0.030): (1) praṇavo bhūr bhuvas suvaḥ / tatsavitur vareṇiyaṃ bhargo devasya dhīmahi | | Sardulakarnavadana (divav33u.htm.txt) 6629694 (0.031): velāyāṃ sāvitrīṃ bhāṣate sma/ tad yathā/ / p.45.1/.oṃ bhūr bhuvaḥ svaḥ/ tat savitur vareṇyaṃ bhargo devasya dhīmahi/ | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288427 (0.039): oṃbhuvaḥ dhiyo yo naḥ pracodayāt / / oṃsivaḥ tatsaviturveṇyaṃ bhargo devasya dhāmahi dhiyo yo naḥ pracodayāt // | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21288554 (0.039): oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi bhūḥ / / oṃdhiyo yo naḥ pracodayāt bhuvaḥ // | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9602714 (0.040): vareṇyaṃ bhargo devasya dhīmahi oṃ suvaḥ dhiyo yo naḥ pracodayāt ity / ardhacaśaḥ, oṃ bhūrbhuvassuvas tatsavitur vareṇyaṃ bhargo devasya dhīmahi | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308565 (0.043): Baudh2.10.17.27/ atha^antarvedi tiṣṭhan / oṃ bhūr bhuvaḥ suvaḥ / saṃnyastaṃmayā saṃnyastaṃ mayā saṃnyastaṃ mayā^iti / trir upāṃśu^(uktvā | Garuda-Purana (garup1_u.htm.txt) 6790415 (0.047): oṃ śrāddhamidamacchidramastu oṃ saṅkalpasiddharastu / / oṃ bhūrbhuvaḥ svastatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ | Gopatha-Brahmana 1,1.1 - 1,3.6 (gopthbru.htm.txt) 13237500 (0.048): yadi sāmata oṃ svar janad ity āhavanīye juhuyāt yady anājñātā brahmatā oṃ / bhūr bhuvaḥ svar janad oṃ ity āhavanīya eva juhuyāt tadvākovākyasyarcāṃ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12142460 (0.051): āyātu bhagavāṃś cakras sarva saṃhāra vartakaḥ / 5.1.13.3 oṃ bhūr bhuvas suvas su bhū svayam bhūḥ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12156708 (0.054): na dvitīyo bhavodbhavāya svāhā / 6.20.9 īśa īśitre bhūr bhuvas suvar īśāya lokānām | Kausikasutra (kaussu_u.htm.txt) 5725831 (0.055): gāyatraṃ chando 'nuprajāyasva traiṣṭhubhaṃ jāgatam ānuṣṭhubam oṃ bhūr / bhuvaḥ svar janad om [cf. TS 1.3.7.1 etc.]> iti | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13406382 (0.056): satyam akṣaram ity uktaṃ praṇavādinamo ḥntakam // LiP_2,23.20 // / oṃ bhūrbhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165188 (0.057): 8.1.42.2 sarva bhūta nivāraṇāyai huṃ phat svāhā / 8.1.42.3 bhūr bhuvas suvar om | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13405030 (0.059): satyamakṣarīmatyuktaṃ praṇavādinamontakam // LiP_2,22.8 // / oṃ bhūrbhavaḥ suvaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / | Bhagavata-Purana 5 (bhp_05u.htm.txt) 26557026 (0.060): BhP_05.20.023/1 āpaḥ puruṣa-vīryāḥ stha punantīr bhūr-bhuvaḥ-suvaḥ / BhP_05.20.023/2 tā naḥ punītāmīva-ghnīḥ spṛśatām ātmanā bhuva iti | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12166151 (0.060): [*811] Text: tharāya / [*812] Text: daḷa / 8.1.60.1 bhūr bhuvas suvar om | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164556 (0.061): 8.1.23.7 kariṣyāmy atra yat kiñcit[*792] tan me devo inumanyatām / 8.1.23.8 pūtas tasya / 8.1.23.9 oṃ bhūr bhuvas suvaḥ | |
Agni-Purana (agp_bi_u.htm.txt) 4783281 (0.063): tata omagnaye svāhā svāhā somāya caiva hi /AP_78.061ab/ / omagnīṣomābhyāṃ svāhāgnaye sviṣṭakṛte tathā //AP_78.061cd/ / ityāhuticatuṣkantu datvā kuryāttu yojanāṃ /AP_78.062ab/ | ||||||||||||||||||||
Yajnavalkya-Smrti (yajn1_u.htm.txt) 16029781 (0.054): Yāj3.313a/ snānam mauna.upavāsa.ijyā.svādhyāya.upastha.nigrahāh / | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3294326 (0.058): snānaṃ maunopavāsejyā- svādhyāyopasthanigrahāḥ / | |||||||||||||||||||
Vasistadharmasutra (vasist_u.htm.txt) 23548877 (0.064): Va.11.46 darśapūrṇamāsa.āgrayaṇa.iṣṭi.cāturmāsya.paśu.somais^ca | ||||||||||||||||||||
Brahmanda-Purana (brndp1_u.htm.txt) 8472966 (0.062): phalairgṛhṇaṃti puṣpaiśca tathā mūlaiśca tāḥ punaḥ // BndP_1,7.138 // | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28548970 (0.055): bhūmaunipatya-udgataiḥ pāda.spṛṣtair ācāmayan na-aśuciḥ syāt. / Vaikh 03.05.(136.1-2)/ vānaprastho nitya.svādhyāyī | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550061 (0.059): kramukata.ambūla.śarkarādi.kraya.vikrayī. / Vaikh 03.13.(143.5-6)/ gūḍhāt kaṭakāraḥ kaṭakārī ca-iti. / Vaikh 03.13.(143.6-7)/ tato-anulomād anulomāyāṃ jātaś ca-anulomaḥpitur | Visnusmrti (visnus_u.htm.txt) 18193689 (0.061): Viṣṇu 3.89 smita-pūrva-abhibhāṣī syāt\ // / Viṣṇu 3.90 vadhyeṣv api na bhruṃkuṭīm ācaret\ // | Brhaspatismrti (brhasp_u.htm.txt) 11225548 (0.063): BP1.8.036e/ preṣyān vārdhuṣikāṃś ca^eva viprāñn^ śūdravad (ācaret // / BP1.8.037a/ ye^apy (apetāḥ svadharmebhyaḥ parapiṇḍa.upajīvinaḥ / | |||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308566 (0.064): Baudh2.10.17.27/ atha^antarvedi tiṣṭhan / oṃ bhūr bhuvaḥ suvaḥ / saṃnyastaṃmayā saṃnyastaṃ mayā saṃnyastaṃ mayā^iti / trir upāṃśu^(uktvā | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308573 (0.061): saṃnyastaṃmayā saṃnyastaṃ mayā saṃnyastaṃ mayā^iti / trir upāṃśu^(uktvā / triruccaiḥ // | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4308625 (0.056): Baudh2.10.17.33/ yad asya pāre rajasa iti śikyaṃ (gṛhṇāti // / Baudh2.10.17.34/ yena devāḥ pavitreṇa^iti jala.pavitraṃ (gṛhṇāti // | ||||||||||||||||||||
Vasistadharmasutra (vasist_u.htm.txt) 23549186 (0.023): mutra.purīṣe kuryāt(kṛ-)^udaṅ.mukhas^ca^ahani / naktam^dakṣiṇā.mukhas^sandhyām āsīta(ās-)^uttaram //{BṣPṣ mutra.purīṣe}{F | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4299735 (0.042): Baudh1.5.8.11/ prāṅ.mukha udaṅ.mukho vā^āsīnaḥ śaucam (ārabheta śucau | ||||||||||||||||||||
Visvaksenasamhita (visvaksu.htm.txt) 3165401 (0.060): annapīṭhaṃ satoyaṃ ca mahāpīṭhe vinikṣipet // Vis_20.302 // / prakṣālya pādau hastau ca ācamya vidhinā punaḥ / | ||||||||||||||||||||
Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21063575 (0.061): kaṇṭha gābhir nṛpaḥ śudhyet tālugābhis tathorujaḥ | | ||||||||||||||||||||
Brahmanda-Purana (brndp3_u.htm.txt) 25773335 (0.061): prātaḥ pañcamahātīrthe snātvā sandhyāmupāsya ca / | ||||||||||||||||||||
Sarvadurgatiparisodhana Tantra (sdurst_u.htm.txt) 25313307 (0.053): bhīmā śyāmavamā dakṣiṇena vajradhāriṇī vāmena khaḍgapheṭakadhāriṇī / | Bana: Harsacarita, Ucchvasa 3 (bahcar3u.htm.txt) 2465108 (0.056): dakṣiṇena pāṇinā bhramayantam, urasi dolāyamānenāpiṅgalāgreṇa | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13434775 (0.064): anvārabdhena savyena pāṇinā dakṣiṇena tu / / devarṣostarpayed dhīmānudakāñjalibhiḥ pitan // KūrmP_2,18.87 // | ||||||||||||||||||
Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17414647 (0.045): (2.5.589) patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ / (2.5.590) piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ | Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15825992 (0.051): vratopadeśakaścaiva bhayatrātānnado hi ca // NarP_1,9.87 // / śvaśuro mātulaścaiva jyeṣṭhabhrātā pitā tathā / | Jayaditya & Vamana: Kasikavrtti (jvkasipu.htm.txt) 25933681 (0.052): pitrur bhrātā pitṛvyaḥ / / mātur bhrātā mātulaḥ / | Patanjali: Vyakaranamahabhasya (Mahabhasya) (pmbhasuu.htm.txt) 5382023 (0.054): vyaḍḍulacau pratyayau nipātyete . pituḥ bhrātā pitṛvyaḥ . mātuḥ bhrātā / mātulaḥ . mātāmahapitāmaheti kim nipātyate . mātṛpitṛbhyām pitari ḍāmahac | Anandabhatta: Vallalacarita (anvallcu.htm.txt) 19564938 (0.055): upādhyāyaḥ pitā jyeṣṭhabhrātā caiva mahīpatiḥ / / mātulaḥ śvaśurastrātā mātāmahapitāmahau // Valc_2,16.1 // | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19716701 (0.056): 01,212.001d@114_0225 kanyāyās tu pitā bhrātā mātā mātula eva ca / 01,212.001d@114_0226 pitṛbhrātā guruś cāpi dāne tu prabhutāṃ gataḥ | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13428745 (0.057): upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ / / mātulaḥ śvaśurastrātā mātāmahapitāmahau / | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20771334 (0.058): 13,134.057d@015_4488 tāṃ tu kanyāṃ pitā mātā bhrātā mātula eva vā / 13,134.057d@015_4489 pitṛvyaś ceti pañcaite dātuṃ prabhavatāṃ gatāḥ | Yajnavalkyasmrti (yajn2_pu.htm.txt) 3285769 (0.059): api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā / / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // Yj_1.358 // | Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi) (varlghku.htm.txt) 21256034 (0.062): ete nipātyante / piturbhrātā pitṛvyaḥ / māturbhrātā mātulaḥ / mātuḥ pitā | |||||||||||
Visnusmrti (visnus_u.htm.txt) 18201565 (0.040): Viṣṇu 32.03 mātṛ-ṣvasā pitṛ-ṣvasā jyeṣṭhā svasā ca // | ||||||||||||||||||||
Gautama-Dharmasutra (gautdh_u.htm.txt) 14318244 (0.060): GautAA_1,1.60 / GautSt_1.59: śvanakulasarpamaṇḍūkamārjārāṇāṃ try aham | Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) (gautdhcu.htm.txt) 22887778 (0.061): śvanakulasarpamaṇḍūkamārjārāṇāṃ tryahamupavāso vipravāsaśca // Gaut_1.64 | |||||||||||||||||||
Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) (msbh1-7u.htm.txt) 4944638 (0.046): pramāṇena nopalabhyate, śrutyā tu gamyate, īṣe tveti chinati, ūrje tvety / anumārṣṭīti{*2/167*}. tathā āyuryajñena kalpatām, prāṇo yajñena kalpatām | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12152272 (0.055): īle gārhapatya yajñam āvāhayāmīṣe tvorje tvāpo vā ida(g)ṃ sarvam | Maitrayani-Samhita (maitrs_pu.htm.txt) 3562588 (0.058): nopatṛndyād ayatāḥ syur yatra tanniṣṭhaṃ tad upatṛndyāt paśūnāṃ yatyaīṣe / tvorje tvetīṣe hy eṣorje hy eṣā devebhyaḥ śundhasva devebhyḥ śumbhasveti | Rgveda (rvh1-10u.htm.txt) 14126256 (0.061): RV_10,137.07c anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi || / RV_10,138.01a tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur | |||||||||||||||||
Asvalayana-Grhyasutra (asvgs_u.htm.txt) 4736750 (0.038): na.naktam.snāyān.na.nagnaḥ.snāyān.na.nagnaḥ.śayīta.na.nagnām.striyam.īkṣeta.anyatra.maithunād.varṣati.na.dhāven.na.vṛkṣam.ārohen.na.kūpam.avarohen.na.bāhubhyām.nadīm.taren.na.saṃśayam.abhyāpadyeta.mahad.vai.bhūtam.snātako.bhavati.iti.vijñāyate./ | ||||||||||||||||||||
Gheranda-Samhita (ghers_au.htm.txt) 10192005 (0.064): <5.33/2> sthūla+āsane samāsīnaḥ !prāṅ*mukho* vā*apy*udaṅ+mukhaḥ ! | ||||||||||||||||||||
Kesava: Kausikapaddhati (keskaupu.htm.txt) 1768416 (0.054): 'iheta devīḥ' iti dvābhyāmṛgbhyāṃ santatadhārayodapātramavasiñcati || / [ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4307391 (0.052): Baudh2.7.12.4/ pañca.annena prāṇa.āhutīr (hutvā tūṣṇīṃ bhūyo | ||||||||||||||||||||
GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8975917 (0.056): ucchiṣṭocchiṣṭasaṃspṛṣṭo YS182v_3.46a / ucchiṣṭocchiṣtasaṃspṛṣṭaḥ YS78v_41a / ucchīrṣake śriyai kuryād Mn_3.89[79M]a | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4301411 (0.059): Baudh1.6.14.1/ mṛnmayānāṃ pātrāṇām ucchiṣṭa.samanvārabdhānām avakūlanam // / Baudh1.6.14.2/ ucchiṣṭa.lepa.upahatānāṃ punar.dahanam // | |||||||||||||||||||
AAPASTAMBA DHARMASUUTRA (apastd_u.htm.txt) 24792287 (0.0): Ap1.5.17.13/ yathā.āgamaṃ yajñe / / Ap1.5.17.14/ na-[apaṇīyam annam [aśnīyāt / | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16025359 (0.009): Yāj3.15a/ ācārya.pitṛ.upādhyāyān (nirhṛtya^api vratī vratī /(p.331) / Yāj3.15c/ samkaṭa.annam ca na^(aśnīyān na ca taih saha (samvaset // | Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21295709 (0.025): prasūtāḥ pariveṣṭāraḥ pariveṣanti caturo nānāgotrān brāhmaṇān bhojayateti / brūyettoṣu bhuktavātsvannamasmā upāharantīti (bau.gṛ.1 2) kalpāntaram | Gopathabrahmana (gopbra_u.htm.txt) 5084897 (0.034): (GBr_2,5.9y) tad yathā śreṣṭhini saṃvaśreyur api vidviṣāṇā evam evaitac / chreṣṭhino vaśeyānnam annasyānucaryāya kṣamante || 9 || | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3319162 (0.035): annapate3'nnamihā2''harā2''haro3miti || ChUp_1,12.5 || | Pancavimsabrahmana (pncvbr1u.htm.txt) 10673388 (0.038): gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā gardadyad agaṅgūyat / tad gauṅgavasya gauṅgavatvam annādyasyāvarudhyai gauṅgavaṃ kiyate | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10299772 (0.040): 12,100.015a carāṇām acarā hy annam adaṃṣṭrā daṃṣṭriṇām api / 12,100.015c apāṇayaḥ pāṇimatām annaṃ śūrasya kātarāḥ | SATAPATHA-BRAHMANA 1 (sb_01_u.htm.txt) 28067765 (0.044): devānatyaśnātīti sa yadevāśitamanaśitaṃ tadaśnīyāditi yasya vai havirna | Gopalabhatta: Haribhaktivilasa, 1-11 (hbhvil_u.htm.txt) 21098713 (0.044): vaiṣñavānāṃ hi bhoktavyaṃ prārthyānnaṃ vaiṣñavaiḥ sadā | / avaiṣñavānām annaṃ tu parivarjyam amedhyavat // Hbhv_9.279 // | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4311422 (0.045): (caratyayājyaṃ vā (yājayaty apratigrāhyasya vā (pratigṛhṇāty / anāśya.annasyavā^annam (aśnāty acaraṇīyena vā (carati // | Manusmrti (manu1__u.htm.txt) 21517350 (0.050): Manu11.157a[156ṃa]/ māsikānnaṃ tu yo 'aśnīyād) asamāvartako dvijaḥ | | RGVEDA 10 (rv_10_u.htm.txt) 13052372 (0.051): RV_10.099.05.2{14} vamrasya manye mithunā vivavrī / annamabhītyārodayanmuṣāyan / RV_10.099.06.1{14} sa id dāsaṃ tuvīravaṃ patirdan ṣaḷakṣantriśīrṣāṇaṃ | Manusmrti (manu2p_u.htm.txt) 18601294 (0.057): māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ / | ||||||||
Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13214759 (0.025): sugar, and spices, but the obvious cognate śikaraṇ" current in Marathi" | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22313355 (0.026): Examination of the Relation between Actions and their Results: Action and | Kautilya: Arthasastra (kautil_u.htm.txt) 5587698 (0.029): KAZ03.20.24cd/ samāḥ sarveṣu bhāveṣu viśvāsyā loka.sampriyāḥ //E / (ṣuppression of criminals) / (Keeping a watch over artisans) | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150838 (0.030): (Brahman). `With ghee offering', he says, for ghee is his dearest / offering. `Leader of the sacrifices', he says, for he is the leader of the | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22325966 (0.031): s.)(viśeṣam, n. 1st s. [or: `distinct'] from the featureless thing | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27940395 (0.032): mw.911c (cf. 1. vakṣaṇa) the groin, the pubic and iliac region...; the | Bharata: Natyasastra (bharnatu.htm.txt) 27956902 (0.032): (see the cluster ṅghā. ā nev ligature may be added to represent this | Sankhayana-Grhyasutra (sankhgsu.htm.txt) 16503820 (0.034): VollmondopferN pp.94ffN 134ff; on the iDaaN 122ff.; on nigadasN see / WeberDs ISt. iS.217N etc; on the saamidhenii verses Hillebrandt op.cit.N | Kautilya: Arthasastra (kautil_u.htm.txt) 5562857 (0.035): KAZ01.9.11cd/ jayaty ajitam atyantaṃ śāstra.anugama.śastritam //E / (Ascertainment of the integrity or the absence of integrity of minister by | Sanghabhedavastu (vinv171u.htm.txt) 13629246 (0.035): Śuddhodana succeeds Siṃhahanu and the descent of the Buddha | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13214769 (0.035): sugar, and spices, but the obvious cognate śikaraṇ" current in Marathi / stands / primarily for crushed bananas or plantain fruits mixed with milk and" | BUDDHIST STOTRAS (busto1_u.htm.txt) 19292775 (0.036): Unknown Stotra (ms. found in Charkhlik at the southern route of the Silk / Road, | Gheranda-Samhita (ghers_au.htm.txt) 10188059 (0.036): Schreiner and R. Soehnen. / 1.4 Colophones / Colophones which are part of the printed edition are enclosed by double | Brahmagupta: Brahmasphutasiddhanta (brsphutu.htm.txt) 23797308 (0.037): As Chapter 20, on combinatrics concerning Sanskrit prosody, has not been | Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4447541 (0.037): G1.3 5 M (T2 G1.4 for the first time) ins. after 112.129: :k] | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10715777 (0.043): %% NO colophon---text breaks off here and resumes toward the beginning of | Dramatic Fragments (buddhist) (dramfrag_tu.htm.txt) 850948 (0.045): an additional fragment for A1 and B4 respectively, ed. Lüders SBAW 1911, | Sanghabhedavastu (vinv172u.htm.txt) 18020014 (0.046): The Buddha, invited by King Ajātaśatru, regrets for the sin commited by | Kautilya: Arthasastra (kautil_u.htm.txt) 5581706 (0.046): (vīi) ṃisconduct^ (ix) Prohibition of favours and dealings) | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27941321 (0.046): act, consisting chiefly of singing and dancing by one male and 7, 8 or 10 | |
Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1399926 (0.053): kṣatriyagrahaṇaṃ pradarśanārtham6 / / anyeṣām api svadharmānuṣṭhānaṃ7 / śreyaskaram8 / tad anena9 prakāreṇa śreyaskare jñānaṃ karma ca | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4303219 (0.054): Baudh2.1.2.6/ śūdra.sevanam // / Baudh2.1.2.7/ śūdrā.abhijananam // | |||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550052 (0.032): Vaikh 03.13.(143.4-5)/ vaiśyataḥ śūdrāyāṃ cūcukaḥ / kramukata.ambūla.śarkarādi.kraya.vikrayī. | Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 (bhbhg_cu.htm.txt) 1390534 (0.044): 1. ^dhido / 2. nātmoyalambha drati / 3. ^samāvṛnta iti / 4. śūdraderātmādarśanābhāvaṃ | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4303219 (0.050): Baudh2.1.2.6/ śūdra.sevanam // / Baudh2.1.2.7/ śūdrā.abhijananam // | ||||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 19625914 (0.047): 01,069.024a nāsti satyāt paro dharmo na satyād vidyate param | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20749509 (0.047): 13,134.057d@015_0798 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10329370 (0.047): 12,156.024a nāsti satyāt paro dharmo nānṛtāt pātakaṃ param | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10439955 (0.047): 12,329.011a nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ | Mitramisra: Viramitrodaya, Samayaprakasa (mvir_sau.htm.txt) 10583721 (0.047): nāsti satyātparo dharmo nānṛtātpātakaṃ param / | Naradasmrti (narads_u.htm.txt) 13222080 (0.047): N1.206a/ nāsti satyāt paro dharmo nānṛtāt pātakaṃ param / | Naradasmrti (nars2_pu.htm.txt) 3617588 (0.047): nāsti satyāt paro dharmo nānṛtāt pātakaṃ param / | Narayaniya (Mahabharata 12.321-339) (naray__u.htm.txt) 27010888 (0.047): <12329.11/1> nāsti satyāt paro dharmo !nāsti mātṛsamo guruḥ ! | Visnudharmah (vdhapadu.htm.txt) 1125063 (0.054): karmaṇām asureśvara__Vdha_079.*(136) / nāsti satyāt paro dharmo__Vdha_079.126 | Visnudharmah (vdhasrtu.htm.txt) 13524080 (0.054): nāsti vedāt paraṃ śāstraṃ__Vdha_056.033 / nāsti satyāt paro dharmo__Vdha_079.126 | % Mahabharata: Anusasanaparvan (mbh_13_u.htm.txt) 26337591 (0.063): 13,134.057d@015_0798 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param | Revakhanda of the Vayupurana (RKV) (vprevk_u.htm.txt) 18855563 (0.063): nāsti satyaparo dharmo nānṛtātpātakaṃ param // RKV_97.66 // | |||||||||
Mahavastu-Avadana (mhvastuu.htm.txt) 18618724 (0.060): nārtīyanti / mālyavastrālaṃkārābhāraṇānulepanadharāś ca bhavanti / | ||||||||||||||||||||
Sardulakarnavadana (divav33u.htm.txt) 6627408 (0.022): p.24.4ab/.na keśena na karṇābhyāṃ na śīrṣaṇa na cakṣuṣā/ / p.24.4cd/.na mukhena na nāsayā na grīvaya na bāhunā// | Vyasatirtha: Tarkatandava (vytrkt3u.htm.txt) 20915387 (0.041): ubhayatreti// pratyakṣādāvanumāne cetyarthaḥ/ niṣkampaṃ pravṛttaśceti/ / yastvamityanukarṣaḥ// / paramukhenaiva viśeṣasvarūpaṃ vācayan samaṃ mamāpītyāha yadi taveti// | |||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28548718 (0.023): keśa.roma.tuṣa.aṅgāra.kapāla.asthi.viṇ.mūtra.pūya.śoṇita.retaḥ.śleṣma.ucchiṣṭān | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16875252 (0.061): pūyamūtrapurīṣakam BrP_215.91d / pūyaśoṇitadigdhās te BrP_214.95a | |||||||||||||||||||
Kesava: Kausikapaddhati (keskaupu.htm.txt) 1839461 (0.030): patanti vīdhrī cendradhanuṣi rātrau vīdhra eva tu / candrārkanakṣatragrahatārādi parikhe | Valmiki: Ramayana, 5. Sundarakanda (ram_05_u.htm.txt) 11756982 (0.039): 5.001.161a bahatā havyam atyantaṃ sevite citrabhānunā / 5.001.161c grahanakṣatracandrārkatārāgaṇavibhūṣite | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16530245 (0.057): tasmiṃś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya- / grahanakṣatratārārūpānāṃ tamo'ndhakārasya ca nāmadheya- | Sukhavativyuha, Vistaramatrika (bsu033_u.htm.txt) 21411604 (0.057): tasmiścānanda buddhakṣetre sarvaśo 'gnisūryacandragrahanakṣatratārārūpāṇāṃ | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27923755 (0.059): cit phala-darśanān nakṣatra-candra- sūrya-tārā-graha-cakrasya lokārthaṃ | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9653656 (0.059): phala^darśanān nakṣatra^candra^sūrya^tārā^graha^cakrasya loka^arthaṃ | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22816230 (0.059): tad yady ekasya pratipattur arthakriyāṃ na karoti tenāsattvaṃ, tadā / candrārkagrahanakṣatratārakādau vyabhicāro, mumūrṣvarthe ca / | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16523055 (0.063): brāhmaṇa-ṛṣabha-candra-sūrya-graha-nakṣatra-tārā-kṣaṇa-yoga-karaṇādinaimittikā-dibhiḥ | Jayarasi: Tattvopaplavasimha (jaytuppu.htm.txt) 22813797 (0.063): candrārkagrahanakṣatratārakādisaṃvedanaṃ ca vyabhicāri prāpnoti / na ca | Nagarjuna: Salistambakamahayanasutratika (nagsaliu.htm.txt) 16519632 (0.064): nakṣatra-graha-tārā-candra-sūryā saparivārāḥ saprāsādāḥ, | |||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28548631 (0.023): mūtra.purīṣa.pūya.śoṇita.retaḥ.śleṣma.ucchiṣṭa.aṅganiṣpeṣān na | Bhrgu-Samhita (bhrgus_u.htm.txt) 12737456 (0.045): yuge nāgaṃ pratode tu yāmye vyāhṛtisaṃyutam / / kapālāsthituṣāṅgārakeśavalmīkakharparāḥ // BhS_26.22 // | Visnusmrti (visnu_pu.htm.txt) 17399154 (0.057): na keśatuṣakapālāsthibhasmāṅgārān // Vi_63.23 // | Visnusmrti (visnus_u.htm.txt) 18206553 (0.057): Viṣṇu 63.23 na keśa-tuṣa-kapāla-asthi-bhasma-aṅgārān // | |||||||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16895197 (0.055): bhrātṛmātṛpitṛṃs tathā BrP_214*.44b / bhrātṛvat putravac cāpi BrP_121.17a | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16870518 (0.056): pitṛmātṛsuhṛdbhrātṛ BrP_49.40a / pitṛmedhādhyāyam imaṃ BrP_220.211a | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 9038680 (0.063): bhrātṛmātṛpitṛprāptaṃ Mn_9.194c / bhrātṛmātṛpitṛprāptaṃ K_894c | ||||||||||||||||||
Dramatic Fragments (buddhist) (dramfrag_tu.htm.txt) 852157 (0.063): Lüders did not read A1 and B1; therefore his A1 is here A2 and his B1 is | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4300101 (0.040): Baudh1.5.9.1ab/ nityaṃ śuddhaḥ kāru.hastaḥ paṇyaṃ yac ca prasāritam / / Baudh1.5.9.1cd/ brahmacāri.gataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ // | Manusmrti (manu1__u.htm.txt) 21497103 (0.051): Manu5.129a[127ṃa]/ nityaṃ śuddhaḥ kāru.hastaḥ paṇye yac ca prasāritam | / [M.paṇyaṃ] | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26896457 (0.064): śuddhaṃ bhaikṣyaṃ kāruhastaḥ % paṇyaṃ yoṣinmukhaṃ tathā // BrP_221.120 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11167762 (0.064): śuddhaṃ bhaikṣyaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā // BrP_221.120 // | |||||||||||||||||
% Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20241660 (0.039): 07,117.041b*0942_02 pādāvakarṣasaṃdānais tomarāṃkuśalāsanaiḥ / 07,117.041b*0942_03 pādodaravibandhaiś ca bhūmāv udbhramaṇais tathā | Parasarasmrti (pars1__u.htm.txt) 9582429 (0.041): Par9.4ab/.yotreṣu.pāda.hīnaṃ.syāt.caret.sarvaṃ.nipātane./ | Gopadatta: Jatakamala (gopjatmu.htm.txt) 22755904 (0.053): viśadāgalitaiḥ śiromaṇīnāṃ kiraṇair yac chalayanti pādapīṭham | | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28547216 (0.055): adhikaṃ tapaḥ.saṃyogaṃphalādi.viśiṣtam \ācared). / Vaikh 02.05.(125.7-10)/ atha vā-āhitāgniḥ sarvān agnīn araṇyāmāropya | Manusmrti (manu1__u.htm.txt) 21496464 (0.057): Manu5.84c[83ṃc]/ na ca tatkarma kurvāṇaḥ sa.nābhyo 'apy aśucir bhavet || / Manu5.85a[84ṃa]/ divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā | | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550061 (0.061): kramukata.ambūla.śarkarādi.kraya.vikrayī. / Vaikh 03.13.(143.5-6)/ gūḍhāt kaṭakāraḥ kaṭakārī ca-iti. / Vaikh 03.13.(143.6-7)/ tato-anulomād anulomāyāṃ jātaś ca-anulomaḥpitur | % Mahabharata, Parvans 1 - 18 (mbh1-18u.htm.txt) 20718428 (0.064): 13,107.015b*0476_01 sa vināśaṃ vrajaty āśu sūdako 'śucir eva ca / 13,107.015c nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat | ||||||||||||||
Narada-Purana (or Naradiya-Purana), Part 1 (nardp1_u.htm.txt) 15870033 (0.050): adharmamevānuvartante na dharmaṃ krodhalobhamohahiṃsānṛtādibhikhacchannāḥ | Mahasubhashitasangraha, verses 1-9979 (msubhs_u.htm.txt) 12986844 (0.061): MSS_9587 1 kāmakrodhānṛtadrohalobhamohamadādayaḥ / | % Mahabharata: Santiparvan (mbh_12_u.htm.txt) 10342319 (0.062): evānuvartante na dharmam / 12,183.011B krodhalobhamohamānānṛtādibhir avacchannā na khalv asmiṃl loke | ||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546142 (0.062): Vaikh 01.09.(118.4-5) paramahaṃsā nāma vṛkṣa.ekamūle śūnya.agāreśmaśāne ā | ||||||||||||||||||||
Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9606654 (0.021): ādyapraśne prathamakhāṇḍe nārāyaṇaparāyaṇa" ity uktam. evaṃ / "sadādhyātmarato dhyānayogī nārāyaṇaparaṃ brahma paśyan dhāraṇaṃ dhārayed" | Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahennu.htm.txt) 11577171 (0.031): ādyapraśne prathamakhāṇḍe nārāyaṇaparāyaṇa"*{768}* ity uktam. evaṃ / "sadādhyātmarato dhyānayogī nārāyaṇaparaṃ brahma paśyan dhāraṇaṃ dhārayed" | |||||||||||||||||||
Srinivasamakhi Vedantadesika: Dasavidhahetunirupana (part of the (sdahen_u.htm.txt) 9606655 (0.029): sadādhyātmarato dhyānayogī nārāyaṇaparaṃ brahma paśyan dhāraṇaṃ dhārayed" | ||||||||||||||||||||
Manusmrti (manu1__u.htm.txt) 21498070 (0.045): Manu6.24c/ tapas caraṃś ca ugrataraṃ śoṣayed deham ātmanaḥ || / Manu6.25a/ agnīn ātmani vaitānān samāropya yathāvidhi | | Manusmrti (manu1__u.htm.txt) 21498257 (0.053): [M.sārvavedasadakṣiṇām] / Manu6.38c/ ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt || | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16025991 (0.058): Yāj3.56c/ prājāpatyām tad.ante tān agnīn (āropya ca^ātmani // / Yāj3.57a/ adhīta.vedo japa.kṛt putravān annado agnimān / | Agni-Purana (agp_bi_u.htm.txt) 4825590 (0.062): prajāpatyāṃ nirūpyeṣṭiṃ sarvadevasadakṣiṇāṃ //AP_161.002cd/ / ātmanyagnīn samāropya pravrajedbrāhmaṇo gṛhāt /AP_161.003ab/ | GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS (dharmpiu.htm.txt) 8965426 (0.064): agnīn ātmani vaitānān Mn_6.25a / agnīn āropya cātmani Yj_3.56d / agnīndhanaṃ bhaikṣacaryām Mn_2.108a | ||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546756 (0.064): śrāmaṇaka.agni.āghāraṃ \juhoti). / Vaikh 02.01.(122.10-13)/ praṇamya-agniṃ pariṣicya-agne prāyaścitte tvam | ||||||||||||||||||||
Dipamkarabhadra: Guhyasamajamandalavidhi (dipguhsu.htm.txt) 17285029 (0.021): saṃbhārapūriniṣyandaḥ pūrṇakumbhaḥ kṛpārdrataḥ || 339 / puṣpadhūpamahādīpagandhākhyaṃ yac ca maṇḍale | | Visnudharmottara-Purana, Adhy. 3,343-353 (vd3343pu.htm.txt) 27556132 (0.024): puruṣāyārghyapādyācamanīyānulepanapuṣpadīpadhūpamadhuparkanaivedyaphalabhakṣyāṇi | Visvaksenasamhita (visvaksu.htm.txt) 3174887 (0.024): arghyapādyācamanagandhapuṣpadhūpadīpairabhyarcyānantaraṃ | Nityanathasiddha [alias Nemanatha]: Rasaratnakara (nitrrk_u.htm.txt) 26586521 (0.026): gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // Rrā_3,1.41 // | Sarvadurgatiparisodhana Tantra (sdurst_u.htm.txt) 25314977 (0.034): satilakādibhaktaiś cākārādinā parijapya / pūrvadigbhāgam ārabhya trikṣepāṃ / gandhapuṣpadhūpadīpārghaṃ cādāv ante dadyāt / tatra pūrvaṃ tāvan maṇḍalāni | Parasurama-Kalpasutra (parakspu.htm.txt) 2865012 (0.034): saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ | Angirasasmrti (angirsau.htm.txt) 13186605 (0.039): sapādyārghyagandhadhūpa- $ dīpapuṣpāṇi kevalāḥ & | Angirasasmrti (angirspu.htm.txt) 4722278 (0.039): sapādyārghyagandhadhūpadīpapuṣpāṇi kevalāḥ / | Bhagavata-Puranam (Skandhas 1 - 12) (bhp1-12u.htm.txt) 2717349 (0.045): viṣṇorāvāhanārghyapādyopasparśanasnānavāsaupavītavibhūṣaṇagandhapuṣpadhūpadīpopahārādyupacārān | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25269604 (0.046): pīṭha mantrāntaṃ tat tan mantrair jala gandhākṣata puṣpa dhūpa dīpaiḥ | Linga-Purana 2,1 - 55 (complete) (lip_2__u.htm.txt) 13407403 (0.049): vijñāpyāvāhanastāpanasannirodhamānnidhyapādyacamanīyārghyagandhapuṣpadhūpanaivedyācamanīyahasto | Garuda-Purana (garup1_u.htm.txt) 6790157 (0.050): gandhapuṣpadhūpadīpavāsoguṇasottarīyayajñopavītāni vaḥ svadhā pitṛtīrthena | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15251772 (0.051): pṛthivīpradeśe 'caukṣasamudācāratā na pracārayitavyā, / puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiś ca sa | Pancavimsatisahasrika Prajnaparamita, II-III (psp_2-3u.htm.txt) 15245673 (0.052): na mānayanti na pūjayanti nārcayanti nāpacāyante / puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ kiṃ nu | Manjusrimulakalpa (bsu041_u.htm.txt) 11342102 (0.052): kumārabhūtaṃ ca pūrvoktena vidhinā āhvānayet // / evaṃ puṣpadhūpagandhapradīpaiḥ nivedyāṃśca pūrvanirdiṣṭenaiva karmaṇā | Dvavimsatyavadanakatha (dvavims_pu.htm.txt) 14294450 (0.054): tad gandhodakapādyadhūpakusumasraggandhadānāt phalam // Dak_8.86 // | Subhasitaratnakarandakatha (subhrk_u.htm.txt) 8602152 (0.054): tad gandhodakapādyadhūpakusumasraggandhadānāt phalam // SRKK_56 // | Sarvatathagatadhisthanavyuhasutra (bsu037_u.htm.txt) 19033752 (0.054): trisandhyaṃ jāpaḥ aṣṭaśatiko dātavyaḥ / dīpadhūpapuṣpagandhādi dattvā | Manjusrimulakalpa (bsu041_u.htm.txt) 11428979 (0.055): āhvānanavisarjanāpūjanārghadīpagandhadhūpamālyavilepanacūrṇavastranivedanadhvajapatākaghaṇṭāmālapradīpasragvidhisādhanasādhyopāyaniyamakramaḥ | Visnusmrti (visnu_pu.htm.txt) 17403226 (0.057): ca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā / gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair | |
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26783053 (0.026): oṃ namaḥ puṣkarākṣāya $ sahasrākṣāya mīḍhuṣe & / namaḥ sahasrapādāya % sahasrabhujamanyave // BrP_59.37 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11054368 (0.026): oṃ namaḥ puṣkarākṣāya sahasrākṣāya mīḍhuṣe / / namaḥ sahasrapādāya sahasrabhujamanyave // BrP_59.37 // | Harivamsa (complete) (hv_cumiu.htm.txt) 16299328 (0.050): namaḥ sahasraśirase *HV_111.7*1340:5a / namaḥ sahasraśīrṣāya HV_App.I,37.94a | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16853449 (0.052): namaḥ sahasranetrāya BrP_37.4c / namaḥ sahasrapādāya BrP_59.37c | Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26766847 (0.057): annadāyānnapataye $ namas tv annabhujāya ca & / namaḥ sahasraśīrṣāya % sahasracaraṇāya ca // BrP_40.30 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11038171 (0.057): annadāyānnapataye namas tv annabhujāya ca / / namaḥ sahasraśīrṣāya sahasracaraṇāya ca // BrP_40.30 // | Kurma-Purana, Part 2 (kurmp2_u.htm.txt) 13456928 (0.060): sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ / / namaḥ sahasrahastāya sahasracaraṇāya ca // KūrmP_2,44.56 // | Vamana-Purana, Saromahatmya (inserted after Adhy. 23) (vampsm_u.htm.txt) 14785627 (0.061): annadāyānnapataye namo nānānnabhojine // VamPSm_26.96 // / namaḥ sahasraśīrṣāya sahasracaraṇāya ca / | Harivamsa, Appendix I. (hv_appiu.htm.txt) 25074641 (0.063): namaḥ sahasraśirase HV_App.I,42B.2855**199:6a / namaḥ sahasraśīrṣāya HV_App.I,37.94a | ||||||||||||
Brahma-Purana, Adhyayas 1 - 246 (brahmpau.htm.txt) 26783053 (0.041): oṃ namaḥ puṣkarākṣāya $ sahasrākṣāya mīḍhuṣe & / namaḥ sahasrapādāya % sahasrabhujamanyave // BrP_59.37 // | Brahma-Purana, Adhyayas 1 - 246 (brahmppu.htm.txt) 11054368 (0.041): oṃ namaḥ puṣkarākṣāya sahasrākṣāya mīḍhuṣe / / namaḥ sahasrapādāya sahasrabhujamanyave // BrP_59.37 // | Brahma-Purana, Adhyayas 1 - 246 (brahmpiu.htm.txt) 16853445 (0.061): namaḥ sahasranetrāya BrP_37.4c / namaḥ sahasrapādāya BrP_59.37c | Harivamsa (complete) (hv_cumiu.htm.txt) 16299328 (0.062): namaḥ sahasraśīrṣāya HV_App.I,37.94a / namaḥ sahasrahastāya HV_App.I,37.93a | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7061162 (0.063): namo devādhidevāya brahmaṇe paramātmane / / hirṇyamūrtaye tubhyaṃ sahastrākṣāya vedhase // KūrmP_1,19.52 // | Kurma-Purana, Part 1 (kurmp1_u.htm.txt) 7048131 (0.064): namaste niṣprapañcāya nirābhāsāya te namaḥ / / brahmaṇe viśvarūpāya namaste paramātmane // KūrmP_1,10.52 // | |||||||||||||||
Apastamba-Grhyasutra, with Haradatta's Anakula (apastgcu.htm.txt) 21281379 (0.052): viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā / / sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā / | Jaimini-Grhyasutra (jaimigsu.htm.txt) 28820331 (0.055): sumanasa ityagnyāyatane prāgagrāndarbhānsaṃstīryāgnaye somāya prajāpataye / viśvebhyo devebhya ṛṣibhyo bhūtyebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama | Chandogya-Upanisad (Chandogyopanisad) (chupsb_u.htm.txt) 3325105 (0.063): nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ | | ||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550052 (0.025): Vaikh 03.13.(143.3-4)/ jārāt-śūlikaḥ śūlārohaṇādi.yātanā.kṛtyo. / Vaikh 03.13.(143.4-5)/ vaiśyataḥ śūdrāyāṃ cūcukaḥ / kramukata.ambūla.śarkarādi.kraya.vikrayī. | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550065 (0.027): Vaikh 03.13.(143.5-6)/ gūḍhāt kaṭakāraḥ kaṭakārī ca-iti. / Vaikh 03.13.(143.6-7)/ tato-anulomād anulomāyāṃ jātaś ca-anulomaḥpitur | |||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550065 (0.046): Vaikh 03.13.(143.5-6)/ gūḍhāt kaṭakāraḥ kaṭakārī ca-iti. / Vaikh 03.13.(143.6-7)/ tato-anulomād anulomāyāṃ jātaś ca-anulomaḥpitur | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4301906 (0.062): Baudh1.9.17.5/ kṣatriyād vaiśyāyāṃ kṣatriyaḥ śūdrāyām ugraḥ // | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550061 (0.059): kramukata.ambūla.śarkarādi.kraya.vikrayī. / Vaikh 03.13.(143.5-6)/ gūḍhāt kaṭakāraḥ kaṭakārī ca-iti. / Vaikh 03.13.(143.6-7)/ tato-anulomād anulomāyāṃ jātaś ca-anulomaḥpitur | ||||||||||||||||||||
Harivamsa (complete) (hv_cumiu.htm.txt) 16358187 (0.059): brāhmaṇyaṃ pratilapsyanti HV_14.7c / brāhmaṇyāṃ brāhmaṇāj jātaḥ HV_App.I,6A.12a | ||||||||||||||||||||
Harivamsa, constituted text with star passages (hv_conpu.htm.txt) 4418868 (0.054): apaśyat parvatadvāri hastyaśvarathavāhanam | *HV_91.43*1046:5 | / [k: T G1.5 M4 cont., D6 ins. after line 4 of *1046, M1 3 ins. after | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28549784 (0.040): Vaikh 03.11.(141.5)/ adhara.utpannād ūrdhvajātāyāṃ jātaḥ pratilomas. / Vaikh 03.11.(141.5-6)/ tato-anulomād anulomyāṃ jāto-antarālaḥ. | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28549788 (0.027): Vaikh 03.11.(141.5)/ adhara.utpannād ūrdhvajātāyāṃ jātaḥ pratilomas. / Vaikh 03.11.(141.5-6)/ tato-anulomād anulomyāṃ jāto-antarālaḥ. | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17419443 (0.046): (2.8.1330) paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ / (2.8.1331) vikretā syādvikrayikaḥ krāyikakrayikau samau | Yajnavalkya-Smrti (yajn1_u.htm.txt) 16024306 (0.054): Yāj2.252c/ daśakam pāradeśye tu yah sadyah kraya.vikrayī // / Yāj2.253a/ paṇyasya^upari (samsthāpya vyayam paṇya.samudbhavam / | Vatsyayana, Kamasutram (kamasutu.htm.txt) 9664487 (0.057): 5.5.9/.marmajñatvād rātra^avaṭane cāṭantībhir nāgarasya//(p.290) / 5.5.10/.kraya^vikraye paṇya^adhyakṣasya//(p.290) | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28549905 (0.059): ninditaḥśūdro-aśvapālo-aśva.tṛṇa.hārī ca.- / Vaikh 03.12.(142.5)/ ity ete cāturvarṇikās. / Vaikh 03.12.(142.5-6)/ teṣām eva saṃskareṇa-utpannāḥ sarve-anuloma.ādyāḥ. | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28547216 (0.059): adhikaṃ tapaḥ.saṃyogaṃphalādi.viśiṣtam \ācared). / Vaikh 02.05.(125.7-10)/ atha vā-āhitāgniḥ sarvān agnīn araṇyāmāropya | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550238 (0.060): Vaikh 03.14.(144.6-7)/ madhyāhnāt paraṃ grāme na \viśaty)/ ayaṃ. / Vaikh 03.14.(144.7)/ \viśec) ced rājñā vadhyo. | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28548970 (0.061): bhūmaunipatya-udgataiḥ pāda.spṛṣtair ācāmayan na-aśuciḥ syāt. / Vaikh 03.05.(136.1-2)/ vānaprastho nitya.svādhyāyī | |||||||||||||
Manusmrti (manu2piu.htm.txt) 2523081 (0.052): kṣatriyāt sūta eva tu Mn_10.17b / kṣatriyād viprakanyāyāṃ Mn_10.11a | Manusmrti (manu1__u.htm.txt) 21513366 (0.052): Manu10.11a/ kṣatriyād viprakanyāyāṃ sūto bhavati) jātitaḥ | | Manusmrti (manu2p_u.htm.txt) 18598002 (0.054): kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ / | ||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550159 (0.059): Vaikh 03.14.(143.16-17)/ śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vāārkṣāṃ vā | ||||||||||||||||||||
BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4301954 (0.034): Baudh1.9.17.13/ niṣadāt^śūdrāyāṃ pulkasaḥ // / Baudh1.9.17.14/ śūdrān niṣādyāṃ kukkuṭaḥ // | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550136 (0.059): Vaikh 03.13.(143.13)/ gūḍhāc cakrī lavaṇa.taila.vikretā \syāt). / Vaikh 03.14.(143.14-15)/ vaiśyān nṛpāyām āyogavas tantu.vāyaḥ paṭa.kartā | BAUDHAYANA-DHARMASUTRA (baudhd_u.htm.txt) 4301911 (0.060): Baudh1.9.17.6/ vaiśyāt^śūdrāyāṃ rathakāraḥ // / Baudh1.9.17.7/ śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattābrāhmaṇyāṃ | Amarasimha: Namalinganusasana [Amarakosa], Kanda 2 (amark2_u.htm.txt) 17419888 (0.062): (2.8.1401) māhiṣo 'ryākṣatriyayoḥ kṣattāryāśūdrayoḥ sutaḥ / (2.8.1402) brāhmaṇyāṃ kṣatriyāt sūtas tasyāṃ vaidehako viśaḥ | |||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550062 (0.060): Vaikh 03.13.(143.5-6)/ gūḍhāt kaṭakāraḥ kaṭakārī ca-iti. / Vaikh 03.13.(143.6-7)/ tato-anulomād anulomāyāṃ jātaś ca-anulomaḥpitur | ||||||||||||||||||||
Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28550052 (0.041): Vaikh 03.13.(143.4-5)/ vaiśyataḥ śūdrāyāṃ cūcukaḥ / kramukata.ambūla.śarkarādi.kraya.vikrayī. | ||||||||||||||||||||