View original HTML file with complete header information
Vāmanadatta: Svabodhodayamañjarī / samyagbodhavicāreṇa bhāvanām asvabhāvataḥ / |
Vāmanadatta: Svabodhodayamañjarī / samyagbodhavicāreṇa bhāvanām asvabhāvataḥ / |
labdhabodhadayānandaṃ vande saṃsthānam ātmanaḥ // 1 // |
rūpādipañcavargo 'yaṃ viśvam etāvad eva hi / / gṛhyate pañcabhis tac ca cakṣurādibhir indriyaiḥ // 2 // |
cakṣuḥ sarvāsv avasthāsu dehināṃ manasi sthitam / |
tat pralīnaṃ bhaved yasya tasya sarvaṃ pralīyate // 3 // / tasyaiva vilayopāyaḥ pradiṣṭo gurubhiḥ purā / |
tadāgamaparibhraṃśabhayāt spaṣṭīkṛto mayā // 4 // |
jātyādikalpanārūpavyavahāro manaḥsthitaḥ / |
vastuto na tu tāḥ santi niścityaitac chamaṃ vrajet // 5 // |
śukraśonitasaṃśleṣakāle nāsti manaḥ kvacit / |
na budbude na peṣyāṃ vā na śarīre kvacit sthitam // 6 // |
śarīraṃ garbhavāsāntaḥ kaumāre yauvane tathā / |
kṣaṇakṣayi vināśāntaṃ tac ca naivopalabhyate // 7 // |
pṛthag nāma pṛthag rūpaṃ lomādīnāṃ pṛthak sthitiḥ / |
pṛthak sarvaṃ yathā dṛṣṭaṃ kva śarīraṃ tadā sthitam // 8 // |
evam eva vicāryoktā jātis tathaiva bādhyate / / na ca sā vastuto yuktā kasyacid vāvabhāsate // 9 // |
nāma pitrā kṛtaṃ mithyā kriyā na niyatā yataḥ / |
guṇī yadi bhavet kaścid bhavanti bahavo guṇāḥ // 10 // |
itthaṃ mithyāvikalpotthavāsanābhir abhiplutam / |
cañcalaṃ manaso rūpaṃ niścityaitan nirodhayet // 11 // / pūrvair nirodho kathito vairāgyābhyāsaypogataḥ / |
ayatnena nirodho 'yam asmābhir upadiśyate // 12 // / grāhyaṃ yac ca bhavet kiñcit tat tal līnaṃ tadā bhavet / |
anyasyāgrahaṇāc cittaṃ svātmany eva praśāmyati // 13 // |
yathā ghanasvane sāndre krameṇa vilayaṃ gate / |
tadāśrayavaśāc cittaṃ tasmin kṣīṇe praśāmyati // 14 // |
yad yan manoharaṃ kiṃcic chrutigocaram āgatam / |
ekāgraṃ bhāvayet tāvad yāval līnaṃ nirodhakṛt // 15 // |
rūpādīnāṃ tathaivetthaṃ bhāvayed ramaṇīyatām / / vilīnāni smaret paścād ātamabhāvopabṛṃhitaḥ // 16 // |
evaṃ grāhyasamāveśān nirodhaḥ kathito mayā / / grahaṇād eva pūrvo 'yam idānīṃ sampradṛśyate // 17 // |
grahaṇānīndriyāṇīha samānīti prabodhayet / / samatvaṃ rāgahāneḥ syād dveṣasyopakṣayāt tathā // 18 // |
sarvarāgāt sahāniḥ syāt sarvadveṣāt tathaiva ca / |
baddhavat sarvarāgī syāt sarvadveṣṭā ca bhairavaḥ // 19 // | |
agrāhyam indriyaṃ śūnyaṃ svātmany eva pralīyate / |
pralīnendriyavṛttes tu kaivalyābhyudayodayaḥ // 20 // |
tasmāc cittaṃ samādāya śūnye saṅkalpavarjite / / nistabdhendriyavṛttes tu nirodhaḥ samprajāyate // 21 // |
jṛmbhamānasya satataṃ kṣudhāviṣṭasya yoginaḥ / / dhyāyato vā kim apy antaḥ pratyante kevalaṃ bhavet // 22 // |
apralīnamanovṛtter nidrām āśrayataḥ śanaiḥ / |
viṣayāgrahaṇāt sarvanirodhaḥ samprajāyate // 23 // / dhāvataḥ padavikṣepaprayatnānavadhāraṇāt / |
niḥsaṃkalpamanovṛtteḥ paramātmā prakāśate // 24 // / āsane 'py upaviṣṭasya kva me cittam avasthitam / |
vicāryaivaṃ prayatnena nirādhāre praśāmyati // 25 // / vayunā spandanādīni śarīrasya karomy aham / |
na ca citte sthito vāyur na vāyau cittam āsthitam // 26 // |
evaṃ vimṛśato bhāvān na kvacit saṃsthitaṃ manaḥ / |
mithaiva vṛttayas tasya sarvathā kevalaṃ sthitam // 27 // / yatra yatra bhaved vāñchā bhojanādiṣu vastuṣu / |
pūrayet tām yathāśakti bhavet pūrṇo nirāśrayaḥ // 28 // / vāñchitaṃ gaditaṃ kiñcid akasmād yadi vismṛtam / |
punas tasyānusandhānāt kṣaṇāt kaivalyam āpnuyāt // 29 // / sthānuḥ syāt puruṣo veti dūrād dṛśye vikalpite / |
suniścitamateḥ kṣipraṃ nirodhaḥ samprajāyate // 30 // |
dṛśyaiḥ padārthair draṣṭāraṃ paśyed buddhyā yato dṛśaḥ / |
taṃ dṛṣṭvā mokṣam āpnoti yo na tadvat sa badhyate // 31 // |
ālambya saṃvidaṃ yatnāt saṃvedyaṃ na svabhāvataḥ / | |
tasmāt saṃviditaṃ sarvam iti saṃvinmayo bhavet // 32 // / punar viśed apānena hṛdayaṃ pravikāsayet / | |
tathaiva kṣīṇavṛttiḥ syād apāne vilayaṃ gate // 33 // |
suṣumṇāpatham āśritya prāsādadhvanibodhatah / |
binduṣaṭkaparityāgāc chāntabodhaḥ kṣaṇād bhavet // 34 // |
vāmadakṣiṇasañcārabindudvayanigharṣaṇāt / |
dvādaśānte mahāśāntiḥ siddhair uktā mukhāgame // 35 // |
ūrdhvam ākramato vāyor udgatānte śamo bhavet / |
puryaṣṭakavibhede 'pi tathaiva manaso layaḥ // 36 // / vivāryāsyaṃ kṣaṇam sthitvā niḥsandigdham anākulam / |
stambhitaprāṇavṛttes tu nirodhaḥ samprajāyate // 37 // |
nābhimedhrāntare cittaṃ suratānte vinikṣipet / |
līyamāne ratānande nistaraṅgaḥ kṣaṇaṃ bhavet // 38 // |
dūrāgatasuhṛdbandhupariṣvaṅganiṣevitam / |
ānandanirbharaṃ cittaṃ nivṛttiṃ labhate kṣaṇāt // 39 // |
dūrād uccarite śabde śabdārthānavadhāraṇāt / |
sāvadhānasya tajjñānaṃ kṣīṇarodhaḥ prajāyate // 40 // |
pādābhyaṅgapariṣvaṅgāc cittarodhaḥ kṣaṇaṃ bhavet // 41 // |
rucyānāṃ ṣāḍavādīnāṃ svalolāgre sthitiṃ kuru / |
kṣiyamāṇe rasānande kaivalyam upajāyate // 42 // / mālatyādiṣu gandhāṃś ca tathaiva paribhāvayet / |
tadāśrayavaśāc cittaṃ teṣu līneṣu līyate // 43 // |
itthaṃ pratikṣaṇaṃ yasya cittam ātmani līyate / |
sa labdhabodhasadbhāvo jīvanmukto 'bhidhīyate // 44 // |