prathamaḥ samādhi-pādaḥ | / atha yogānuśāsanam ||1.1|| | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050820 (0.037): atha yogānuśāsanam || YS_1.1 || / yogaś cittavṛttinirodhaḥ || YS_1.2 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271655 (0.047): tatra kiṃcit saṃprajñāyata ity asaṃprajñātaḥ. dvividhaḥ sa yogaś / cittavṛttinirodha iti. 1.2 / tadavasthe cetasi viṣayābhāvād buddhibodhātmā puruṣaḥ kiṃsvabhāva iti --- | Bhagavadgita (bhg4c__u.htm.txt) 17773166 (0.059): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082873 (0.059): karmy eva saṃnyāsī ca yogī ca bhavatīty arthaḥ | tathā hi - yogaś / citta-vṛtti-nirodhaḥ [YogaS 1.2] pramāṇa-viparyaya-vikalpa-nidrā-smṛtaya | |||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271784 (0.040): kliṣṭāś cākliṣṭāś ca pañcadhā vṛttayaḥ. 1.5 / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21050833 (0.049): vṛttisārūpyam itaratra || YS_1.4 || / vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272133 (0.032): jāgratsamaye tv abhāvitasmartavyeti. sarvāḥ smṛtayaḥ / pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti. sarvāś caitā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271787 (0.039): kliṣṭāś cākliṣṭāś ca pañcadhā vṛttayaḥ. 1.5 / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Bhagavadgita (bhg4c__u.htm.txt) 17773173 (0.039): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS / 1.2] pramāṇa viparyaya vikalpa nidrā smṛtaya [YogaS 1.6] iti vṛttayaḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21050844 (0.041): vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3270946 (0.050): yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante / 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma / | Bhagavadgita (bhg4c__u.htm.txt) 17773192 (0.058): pramāṇāni ṣaḍ iti vaidikāḥ | pratyakṣānumānāgamāḥ / pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | antarbhāva bahir bhāvābhyāṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082899 (0.058): vaidikāḥ | pratyakṣānumānāgamāḥ pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17729303 (0.059): mano vṛtti viśeṣān pramāṇa viparyaya vikalpa nidrā smṛti bhedena | Bhagavadgita 2 (bhg4c02u.htm.txt) 7285007 (0.059): mano-vṛtti-viśeṣān pramāṇa-viparyaya-vikalpa-nidrā-smṛti-bhedena | Bhagavadgita (bhg4c__u.htm.txt) 17771868 (0.062): prasāreṇa tu pramāṇa viparyaya viveka vikalpa smṛtayaś catasro | Bhagavadgita 5 (bhg4c05u.htm.txt) 9737932 (0.062): prasāreṇa tu pramāṇa-viparyaya-viveka-vikalpa-smṛtayaś catasro | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373793 (0.062): candanādi, karṣādinā ghṛtādi, prasthādinā vā vrīhyādītyādivat | / pratyakṣānumānāgamāḥ pramāṇāni | prameyā vyaktāvyaktajñāḥ | pramātā ātmā | | |||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271887 (0.038): mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt. 1.7 / viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21050851 (0.056): pratyakṣānumānāgamāḥ pramāṇāni || YS_1.7 || / viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3270978 (0.024): FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo | Bhagavadgita (bhg4c__u.htm.txt) 17773223 (0.024): 2.3] ta eva ca kleśāḥ | śabda jñānānupātī vastu śūnyo vikalpaḥ [YogaS 1.9] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082931 (0.024): avidyāsmitā-rāga-dveṣābhiniveśaḥ [YogaS 2.3] ta eva ca kleśāḥ | / śabda-jñānānupātī vastu-śūnyo vikalpaḥ [YogaS 1.9] pramā-bhrama-vilakṣaṇo | Patanjali: Yogasutra (patyog_u.htm.txt) 21050858 (0.024): viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || / śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533134 (0.024): YS_1.9(13): śabdajñānānupātī..vastuśūnyo..vikalpaḥ...[anupāta] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271938 (0.045): cittamalaprasaṅgenābhidhāsyante. 1.8 / śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || | ^ (brsvbh2u.htm.txt) 23580165 (0.046): yathāhurvikalpavidaḥ 'śabdajñānānupātī vastuśūnyo vikalpaḥ'iti / | ^ (brsvbh2u.htm.txt) 23605899 (0.046): 'śabdajñānānupātī vastuśūnyo vikalpaḥ' / | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050870 (0.034): śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || / abhāvapratyayālambanā vṛttir nidrā || YS_1.10 || | Vacaspati: Bhamati (vacbhamu.htm.txt) 25519225 (0.046): yathāhuḥ abhāvapratyayālambanā vṛttirnidrā iti / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272008 (0.047): vikalpitaḥ sa dharmas tena cāsti vyavahāra iti. 1.9 / abhāvapratyayālambanā vṛttir nidrā || YS_1.10 || | Bhagavadgita (bhg4c__u.htm.txt) 17773242 (0.048): catanyam ity ādiḥ | abhāva pratyayālambanā vṛttir nidrā [YogaS 1.10] na tu | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082950 (0.048): 'sad-artha-vyavahāraḥ śaśa-viṣāṇam asat-puruṣasya catanyam ity ādiḥ | / abhāva-pratyayālambanā vṛttir nidrā [YogaS 1.10] na tu | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24779444 (0.055): pāramarṣaṃ sūtram abhāvapratyayālambanā vṛttirnidrā " iti /" | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,1 (vnyps41u.htm.txt) 23768771 (0.060): ityuktvā asyottarārdhavivaraṇepyuktam--- anubhūtaviṣayāsaṃpramoṣaḥ / smṛtiḥ; yathā---sa ghaṭa ati /" | ^ (brsvbh2u.htm.txt) 23605942 (0.061): yadyapi cātrābhāvapratyayālambanā vṛttirneṣyate tathāpi | Bhagavadgita (bhg4c__u.htm.txt) 17773255 (0.063): jñānādy abhāva mātram ity arthaḥ | anubhūta viṣayāsaṃpramoṣaḥ smṛtiḥ / [YogaS 1.11] pūrvānubhava saṃskārajaṃ jñānam ity arthaḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082963 (0.063): jñānādy-abhāva-mātram ity arthaḥ | anubhūta-viṣayāsaṃpramoṣaḥ smṛtiḥ / [YogaS 1.11] pūrvānubhava-saṃskārajaṃ jñānam ity arthaḥ | | |||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050875 (0.056): anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ || YS_1.11 || / abhyāsavairāgyābhyāṃ tannirodhaḥ || YS_1.12 || | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853568 (0.0): 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ'iti / | Bhagavadgita (bhg4c__u.htm.txt) 17786892 (0.0): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita (bhg4c__u.htm.txt) 17807406 (0.0): nairantaryaṃ nityaśa iti dīrgha kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ (Ys 1.14) iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096599 (0.0): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita 8 (bhg4c08u.htm.txt) 13100144 (0.0): nairantaryaṃ nityaśa iti dīrgha-kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ (Ys 1.14) iti | Kesava: Samkhyatattvapradipika (or Samkhyarthatattvapradipika; according (kestprau.htm.txt) 26195460 (0.0): yadāhuḥ sa tu dīrghakālanairantaryasatkārasevito | Patanjali: Yogasutra (patyog_u.htm.txt) 21050888 (0.0): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533533 (0.0): sa..tu..dīrghakālanairantaryasatkārāsevita1..dṛḍhabhūmiḥ...[nirantara] | Vacaspati: Bhamati (vacbhamu.htm.txt) 25504953 (0.017): yathāhuḥ 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ' iti / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272235 (0.022): utsāhaḥ. tat saṃpipādayiṣayā tat sādhanānuṣṭhānam abhyāsaḥ. 1.13 / sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272246 (0.038): dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ. tapasā | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4091550 (0.048): na caitānyanāvṛttāni satkāradīrghakālanairantaryeṇa sākṣātkāravate | |||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17786977 (0.0): caturtham evāsūtrayat dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkāra saṃjñā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096684 (0.0): caturtham evāsūtrayat -- dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṃjñā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533569 (0.0): vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ. / YS_1.15(18): dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21050895 (0.016): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || / dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272267 (0.023): bhavati. vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ. 1.14 / dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272307 (0.058): prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam. / tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776144 (0.0): mumukṣubhir heyaś ca samādhiḥ sūtritaḥ patañjalinā / vitarka vicārānandāsmitā rūpānugamāt saṃprajñātaḥ [YogaS 1.17] | samyak | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085851 (0.0): mumukṣubhir heyaś ca samādhiḥ sūtritaḥ patañjalinā -- / vitarka-vicārānandāsmitā-rūpānugamāt saṃprajñātaḥ [YogaS 1.17] | samyak | Patanjali: Yogasutra (patyog_u.htm.txt) 21050910 (0.0): dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || / tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272309 (0.0): prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam. / tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272384 (0.0): athopāyadvayena niruddhacittavṛtteḥ katham ucyate saṃprajñātaḥ samādhir / vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ || YS_1.17 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533661 (5.960): YS_1.17(20): vitarkavicārānandāsmitārūpānugamāt..samprajñātaḥ... | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086563 (0.038): samāpattayo grāhyeṇa bījena saha vartanta iti sa-bījaḥ samādhir / vitarka-vicārānandāsmitānugamāt samprajñāta iti prāg uktaḥ | sthūle 'rthe | Bhagavadgita (bhg4c__u.htm.txt) 17776856 (0.039): vartanta iti sa bījaḥ samādhir vitarka vicārānandāsmitānugamāt samprajñāta | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26386169 (0.053): tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api // 1.236 // / nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate | Bhagavadgita (bhg4c__u.htm.txt) 17777262 (0.055): vitarka vicārānandāsmitādi rūpa cintā tyāgaḥ | tasya pratyayaḥ kāraṇaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086968 (0.055): viramyate 'neneti virāmo vitarka-vicārānandāsmitādi-rūpa-cintā-tyāgaḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17787082 (0.061): tat paraṃ puruṣa khyāter / guṇa vaitṛṣṇyam [YogaS 1.16] iti | samprajñāta samādhi pāṭavena | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096789 (0.061): antaraṅga-sādhanaṃ param evaṃ vairāgyam | tac cāsūtrayat -- tat-paraṃ / puruṣa-khyāter guṇa-vaitṛṣṇyam [YogaS 1.16] iti | | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777253 (1.192): prāk sūtritaḥ virāma pratyayābhyāsa pūrvaḥ saṃskāra śeṣo 'nyaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086959 (1.192): 'saṃprajñāta-samādhir bhavati | sa ca sopāyaḥ prāk sūtritaḥ -- / virāma-pratyayābhyāsa-pūrvaḥ saṃskāra-śeṣo 'nyaḥ [YogaS 1.18] iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21050915 (1.192): vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ || YS_1.17 || / virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ || YS_1.18 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272433 (1.192): athāsaṃprajñātaḥ samādhiḥ kimupāyaḥ kiṃsvabhāvo veti --- / virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ || YS_1.18 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533723 (0.027): YS_1.18(21): virāmapratyayābhyāsapūrvaḥ..saṃskāraśeṣa1..anyaḥ... | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050932 (0.0): bhavapratyayo videhaprakṛtilayānām || YS_1.19 || / śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || | Bhagavadgita (bhg4c__u.htm.txt) 17777444 (0.015): mumukṣubhir heya ity arthaḥ | śraddhā vīrya smṛti samādhi prajñā pūrvaka | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087150 (0.015): mumukṣubhir heya ity arthaḥ | śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533834 (0.015): YS_1.20(23): śraddhāvīryasmṛtisamādhiprajñāpūrvaka..itareṣām. | madhyantavibhagatika.html 19089179 (0.022): tatra śraddhādīnām iti / śraddhā vīrya smṛti samādhi prajñā pañcendriyāṇāṃ / | Sravakabhumi (srabhu_u.htm.txt) 15193383 (0.024): śraddhāvīryasmṛtisamādhiprajñābalānām / | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4529743 (0.032): tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṃvedanāt / laukikaviśudhyadhipatitaḥ / śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272529 (0.034): kaivalyapadam ivānubhavanti, yāvan na punar āvartate 'dhikāravaśāc cittam / śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || | bauddha_aai_xvi.r.o.combined 14531813 (0.037): samādhiḥ. tad evam indriyārthābhāvād anindriya svabhāva śraddhā vīrya smṛti / samādhi prajñā svabhāvaṃ pañca prakāraṃ mokṣabhāgīyam. kuśala mūlam | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6430978 (0.037): iti kṣāntyagradharmasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24061745 (0.038): indriyāṇi tāvadvalāni ca nāmagrāhikayā / śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4529913 (0.039): jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ / dvādaśa dhātava | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6430955 (0.039): iti ūṣmamūrdhasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca | Asanga: Sravakabhumi (srabhusu.htm.txt) 6305363 (0.040): ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca | Sravakabhumi (srabhu_u.htm.txt) 15193376 (0.040): vīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya / / śraddhāvīryasmṛtisamādhiprajñendriyasya / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11882018 (0.040): manaḥsukhasaumanasyopekṣāśraddhāvīryasmṛtisamādhiprajñākhyāni nava | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11883682 (0.041): śraddhādīni / śraddhāvīryasmṛtisamādhiprajñā. gṛhyanta ity adhikṛtam anyad avipākam iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272489 (0.042): tatropāyapratyayo yogināṃ bhavati --- / bhavapratyayo videhaprakṛtilayānām || YS_1.19 || | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11216110 (0.043): 48. pañca balāni / śraddhāvīryasmṛtisamādhiprajñābalaṃ ceti // | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12013794 (0.044): yānīndriyabalasvabhāvāni śraddhāvīryasmṛtisamādhiprajñā dravyāṇi paṃca. | |
Patanjali: Yogasutra (patyog_u.htm.txt) 21050940 (0.025): śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || / tīvrasaṃvegānām āsannaḥ || YS_1.21 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272618 (0.034): samādhilābhaḥ samādhiphalaṃ ca bhavatīti. 1.21 / mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272641 (0.034): tadviśeṣād api mṛdutīvrasaṃvegasyāsannaḥ tato / madhyatīvrasaṃvegasyāsannataraḥ, tasmād | Jayaraksita: Sphutartha Srighanacarasamgrahatika (jsphustu.htm.txt) 5502530 (0.053): ghaṭṭayitavyaḥ | āsvādanābhāve tu neti | etaccādhimātramadhyamṛdurāgiṇaṃ | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22405311 (0.055): sthānāntarābhāvamupādāyopapattibhedo nāsti / tatra / mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12003271 (0.058): 'paraparyāyavedanīyakarmaviśeṣāt. kleśendriyaviśeṣāc ca. cakārānukṛṣṭatvāt / viśeṣo mṛdumadhyādhimātrakleśasamudācāratvāt. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11992301 (0.059): mṛdumadhyādhimātrabhedena mṛdvādiṣu duḥkheṣu mṛdumadhyādhimātreṣu. / adhimātrādisukhabuddhiḥ syād adhimātramadhyamṛduḥ sukhabuddhiḥ syād ity | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433808 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhis_4.54 // | Maitreyanatha: Abhisamayalamkaranamaprajnaparamitopadesasastram (abhisamu.htm.txt) 15213432 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhs_4.54 // | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884395 (0.059): kathamityāha / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // 4 54 // | Vasubandhu: Abhidharmakosa, Karikas only (vakobhku.htm.txt) 18065935 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056280 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433833 (0.060): pratyekaṃ mṛdumadhyādhimātrabhedāt teṣāṃ mṛdumadhyādhimātrapratipakṣāṇāṃ | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433825 (0.060): sūkṣmeṇālokena hanyate sukṣmañcādhimātreṇeti mṛdumadhyādhimātravikalpānāṃ | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4537878 (0.061): mātrāvyavasthānaṃ dhyānānāṃ tāvanmṛdumadhyādhimātraparibhāvitatvāt / | ||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782558 (0.0): īśvaraṃ kleśa karma vipākāśayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ | tatra | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092264 (0.0): īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra | Patanjali: Yogasutra (patyog_u.htm.txt) 21050955 (0.0): īśvarapraṇidhānād vā || YS_1.23 || / kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534036 (0.0): YS_1.24(25): / kleśakarmavipākāśayair..aparāmṛṣṭaḥ..puruṣaviśesa..īśvaraḥ..[vyati-ric,..parā-mṛś] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272696 (0.0): atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti --- / kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322950 (0.0): kaḥ punaḥ seśvarapakṣe kṣetrajñāt paramapurupasyātiśayaḥ | / kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ, kleśādisaṃsṛṣṭaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2591620 (0.0): tathā hi pātañjalasūtraṃ,kleśakarmavipākāśayairaparāmṛṣṭaḥ" | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767573 (0.0): karmavipākāśayānāmupalakṣaṇam / / kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣar iśvara iti hi yogatantre | ^ (brsvbh2u.htm.txt) 23597499 (0.0): sa ca nānākleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346288 (0.017): tathācāha patañjaliḥ / / kleśakarmavipākaśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ'; iti /" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272863 (0.029): sāmyātiśayair vinirmuktam aiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti. / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24811825 (0.040): tārkikāḥ / kṣaṇikaḥ sarvajña iti saugatāḥ / kleśakarmavipākāśayair / aparāmṛṣṭo nityajñānarūpaḥ pradhānāṃśasattvaguṇapratiphalitatayā sarvajñaḥ | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575440 (0.062): seśvaravādino 'pyevamāhuḥ, iyāṃstu viśeṣaḥ- puruṣaśabdābhidheyamīśvaraṃ / kleśakarmavipākāśayairaparāmṛṣṭamāśritya prakṛtirjagatsṛjatīti / | ||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272864 (0.021): sāmyātiśayair vinirmuktam aiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti. / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | Bhagavadgita (bhg4c__u.htm.txt) 17782564 (0.027): īśvaraṃ kleśa karma vipākāśayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092270 (0.027): īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva-bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Patanjali: Yogasutra (patyog_u.htm.txt) 21050963 (0.051): kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782579 (0.0): pratipādya tat praṇidhānaṃ dvābhyām asūtrayat tasya vācakaḥ praṇavaḥ | / taj japas tad artha bhāvanam [YogaS 1.27 8] iti | tataḥ | Bhagavadgita (bhg4c__u.htm.txt) 17807072 (0.0): uktvā īśvara praṇidhānād vā (1.23) ity uktam | praṇidhānaṃ ca vyākhyātaṃ / tasya vācakaḥ praṇavaḥ (1.27), taj japas tad artha bhāvanam (1.28) iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092285 (0.0): asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099810 (0.0): uktvā īśvara-praṇidhānād vā (1.23) ity uktam | praṇidhānaṃ ca vyākhyātaṃ / tasya vācakaḥ praṇavaḥ (1.27), taj-japas tad-artha-bhāvanam (1.28) iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21050964 (0.051): pūrveṣām api guruḥ kālenānavacchedāt || YS_1.26 || / tasya vācakaḥ praṇavaḥ || YS_1.27 || | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17816728 (0.025): patañjalinā coktaṃ tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca [Ys | Bhagavadgita (bhg4c__u.htm.txt) 17849311 (0.025): bhagavatā patañjalinā coktaṃ samādhi siddhir īśvara praṇidhānāt iti | / tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 12 (bhg4c12u.htm.txt) 16981854 (0.025): bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | / tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092292 (0.025): asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS / 1.27-8] iti | tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [YogaS | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459650 (0.025): patañjalinā coktaṃ tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [Ys | Bhagavadgita (bhg4c__u.htm.txt) 17782585 (0.037): taj japas tad artha bhāvanam [YogaS 1.27 8] iti | tataḥ / pratyak cetanādhigamo 'py antarāyābhāvaś ca [YogaS 1.29] tataḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21050977 (0.037): tajjapas tadarthabhāvanam || YS_1.28 || / tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273066 (0.037): kiṃ cāsya bhavati --- / tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278203 (0.037): yatredam uktaṃ tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ceti. 2.32 | ||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782263 (0.0): yoga sūtreṇa / vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdha bhūmikatvānavasthitatvāni | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091969 (0.0): yoga-sūtreṇa - / vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni | Patanjali: Yogasutra (patyog_u.htm.txt) 21050990 (0.010): tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || / vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534550 (0.010): YS_1.30(34): / vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273110 (0.010): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534558 (0.010): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051005 (0.029): duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || | Divyavadana (divyav_u.htm.txt) 21583269 (0.049): jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaur nistṛṣṇau / nirupādānau prahīṇasarvāhaṃkāramamakārāsmimānābhiniveśānuśayau tiṣṭhati | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534559 (0.052): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. | Bhagavadgita (bhg4c__u.htm.txt) 17782438 (0.062): duḥkha daurmanasyāṅgam ejayatva śvāsa praśvāsā vikṣepa saha bhuvaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092144 (0.062): duḥkha-daurmanasyāṅgam ejayatva-śvāsa-praśvāsā vikṣepa-saha-bhuvaḥ [YogaS | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924481 (0.062): 13112 duḥkham iti sthātavyaṃ/ tat kasya hetoḥ/ tathā hi rūpaduḥkhatā / duḥkhatāsvabhāvena | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782650 (0.0): cetasaḥ punaḥ punar niveśanaṃ kāryam | tathā / maitrī karuṇā muditopekṣaṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇāṃ bhāvanātaś | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092356 (0.0): cetasaḥ punaḥ punar niveśanaṃ kāryam | tathā -- / maitrī-karuṇā-muditopekṣaṇāṃ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś | Patanjali: Yogasutra (patyog_u.htm.txt) 21051022 (0.033): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273458 (0.033): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś | Patanjali: Yogasutra (patyog_u.htm.txt) 21051010 (0.041): duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || / tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534767 (0.041): YS_1.32(35): tatpratiṣedhārtham..ekatattvābhyāsaḥ.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273271 (0.041): tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534964 (0.049): maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam.. | Bhagavadgita (bhg4c__u.htm.txt) 17782624 (0.051): abhyāsa vairāgyābhyām antarāya nivṛttau kartavyāyām abhyāsa dārḍhyārtham / āha tat pratiṣedhārtham eka tattvābhyāsaḥ [YogaS 1.32] | teṣām | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092330 (0.051): abhyāsa-vairāgyābhyām antarāya-nivṛttau kartavyāyām abhyāsa-dārḍhyārtham / āha -- tat-pratiṣedhārtham eka-tattvābhyāsaḥ [YogaS 1.32] | teṣām | Lalitavistara (bsu022_u.htm.txt) 9901805 (0.056): dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭukaparābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjanamaitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṃgamasarvendriyaprahlādakaraṇīsamyagvākyasamyakprayogatvādabhinīlanetra | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16529675 (0.060): śabdaṃ, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam, | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15045893 (0.061): vīryaṃ vārabhamāṇaḥ samādhiṃ samāpadyamānaḥ prajñāṃ bhāvayaṃ. / maitrīkaruṇāmuditā upekṣāṃ sarvasattveṣu bhāvayati sarva | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19402364 (0.062): apramāṇāki catvāri maitrī karuṇā muditopekṣā ca | apramāṇāḥ, | |||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051035 (1.788): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś / cittaprasādanam || YS_1.33 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535025 (0.016): YS_1.35(39): / viṣayavatī..vā..pravṛttir..utpannā..manasaḥ..sthitinibandhanī...[nibandhana] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273459 (0.038): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś / cittaprasādanam || YS_1.33 || | Bhagavadgita (bhg4c__u.htm.txt) 17782650 (0.047): maitrī karuṇā muditopekṣaṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇāṃ bhāvanātaś / citta prasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092356 (0.047): maitrī-karuṇā-muditopekṣaṇāṃ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś / citta-prasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273646 (0.049): viśokā vā jyotiṣmatī || YS_1.36 || / pravṛttir utpannā manasaḥ sthitinibandhanīty anuvartate. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273508 (0.059): saṃpādayet. 1.34 / viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī || YS_1.35 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534965 (0.062): maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam.. / YBh_1.33(38): | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051043 (0.051): viśokā vā jyotiṣmatī || YS_1.36 || / vītarāgaviṣayaṃ vā cittam || YS_1.37 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051049 (0.043): vītarāgaviṣayaṃ vā cittam || YS_1.37 || / svapnanidrājñānālambanaṃ vā || YS_1.38 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273727 (0.059): svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaś cittaṃ | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051053 (0.042): yathābhimatadhyānād vā || YS_1.39 || / paramāṇuparamamahattvānto 'sya vaśīkāraḥ || YS_1.40 || | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535356 (0.0): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... | Patanjali: Yogasutra (patyog_u.htm.txt) 21051065 (0.024): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273805 (0.024): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535483 (0.033): tad..evam..abhijātam..aṇikalpasya..cetaso..grahītṛgrahaṇagrāhya7P..puruṣa-indriyabhūta7P..yā..tatsthatadañjanatā..teṣu..sthitasya..tadākārāpattiḥ..sā..samāpattir..ity..ucyate... | Bhagavadgita (bhg4c__u.htm.txt) 17776197 (0.034): grāhyam api dvividhaṃ sthūla sūkṣma bhedāt | tad uktaṃ kṣīṇa vṛtter / abhijātasyeva maṇer grahītṛ grahaṇa grāhyeṣu | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085904 (0.034): grāhyam api dvividhaṃ sthūla-sūkṣma-bhedāt | tad uktaṃ -- kṣīṇa-vṛtter / abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535348 (0.047): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... | Patanjali: Yogasutra (patyog_u.htm.txt) 21051072 (0.048): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā | |||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776615 (0.0): sūkṣma grāhya gocarāpi dvivdihā sa vicārā nirvikārā ca | tatra / śabdārtha jñāna vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086321 (0.0): nirvitarkā ca | sūkṣma-grāhya-gocarāpi dvivdihā sa-vicārā nirvikārā ca | / tatra śabdārtha-jñāna-vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] | Patanjali: Yogasutra (patyog_u.htm.txt) 21051081 (0.0): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā / samāpattiḥ || YS_1.41 || / tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273932 (0.012): tatsthatadañjanatā teṣu sthitasya tadākārāpattiḥ sā samāpattir ity ucyate. / tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535493 (0.021): tatra..śabdārthajñānavikalpaiḥ..saṃkīrṇā..savitarkā..samāpattiḥ...[sam-kṛ] | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776642 (0.014): samāpattiḥ sthūla gocarā savikalpaka vṛttir ity arthaḥ | / smṛti pariśuddhau svarūpa śūnyevārtha mātra nirbhāsā nirvitarkā [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086348 (0.014): samāpattiḥ sthūla-gocarā savikalpaka-vṛttir ity arthaḥ | / smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051090 (0.014): tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || / smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || YS_1.43 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535612 (0.014): smṛtipariśuddhai7..svarūpaśūnyā..+..iva..+..arthamātranirbhāsā..nirvitarkā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274041 (0.038): nirvitarkāyāḥ samāpatter asyāḥ sūtreṇa lakṣaṇaṃ dyotyate --- / smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2049059 (0.057): prajñaptidharmāvalambanaṃ cittaṃ mohacittam | yat śūnyā / nātmarūpadharmamātrāvalambanaṃ cittaṃ jñānacittam | | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535751 (0.0): YS_1.44(48): ..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā. | Bhagavadgita (bhg4c__u.htm.txt) 17776675 (0.019): ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086381 (0.019): ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā [YogaS | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274171 (0.019): samāpatter nirvitarkāyā viṣayī bhavati. 1.43 / etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051097 (0.021): smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || YS_1.43 || / etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274250 (0.043): ucyate. tatra mahadvastuviṣayā savitarkā nirvitarkā ca, sūkṣmavastuviṣayā / savicārā nirvicārā ca. evam ubhayor etayaiva nirvitarkayā vikalpahānir | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776739 (0.027): arthād vyākhyātam | sūkṣma viṣayatvaṃ cāliṅga paryavasānam [YogaS 1.45] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086445 (0.027): arthād vyākhyātam | sūkṣma-viṣayatvaṃ cāliṅga-paryavasānam [YogaS 1.45] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274259 (0.029): vyākhyāteti. 1.44 / sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam || YS_1.45 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535852 (0.041): YS_1.45(50): sūkṣmaviṣayatvam..ca..+..aliṅgaparyavasānam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051108 (0.041): etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || / sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam || YS_1.45 || | Bhagavadgita (bhg4c__u.htm.txt) 17776750 (0.063): sa vicārāyā nirvicārāyāś ca samāpatter yat sūkṣma viṣayatvam uktaṃ / tad aliṅga paryantaṃ draṣṭavyam | tena sānanda sāsmitayor | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086456 (0.063): sa-vicārāyā nirvicārāyāś ca samāpatter yat sūkṣma-viṣayatvam uktaṃ / tad-aliṅga-paryantaṃ draṣṭavyam | tena sānanda-sāsmitayor | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777009 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam || iti | / sā tu śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS 1.49] | | Bhagavadgita (bhg4c__u.htm.txt) 17783005 (0.0): nirvicāra vaiśāradye 'dhyātma prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā / [YogaS 1.48] śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086715 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam || iti | / sā tu śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS 1.49] | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092711 (0.0): nirvicāra-vaiśāradye 'dhyātma-prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā / [YogaS 1.48] śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051123 (0.0): ṛtaṃbharā tatra prajñā || YS_1.48 || / śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274434 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam iti. 1.48 / sā punaḥ --- / śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 ||" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274503 (0.019): samādhiprajñānirgrāhya eva sa viśeṣo bhavati bhūtasūkṣmagato vā puruṣagato / vā. tasmāc chrutānumānaprajñābhyām anyaviṣayā sā prajñā viśeṣārthatvād | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536059 (0.050): YS_1.49(52) śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536144 (0.057): ..tasmāt..+..śrutānumānaprajñābhyām..anyaviṣayā..sā..prajñā..viśeṣārthatvād..iti... | ||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051131 (0.033): tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274520 (0.033): tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || | Bhagavadgita (bhg4c__u.htm.txt) 17777117 (0.055): pratiṣṭhitā syād ata āha taj jaḥ saṃskāro 'nya saṃskāra pratibandhī | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086823 (0.055): pratiṣṭhitā syād ata āha -- taj-jaḥ saṃskāro 'nya-saṃskāra-pratibandhī | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274605 (0.058): sa na kevalaṃ samādhiprajñāvirodhī prajñākṛtānām api saṃskārāṇāṃ / pratibandhī bhavati. kasmāt, nirodhajaḥ saṃskāraḥ samādhijān saṃskārān | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274591 (0.030): kiṃ cāsya bhavati --- / tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || | Bhagavadgita (bhg4c__u.htm.txt) 17777214 (0.040): sa bījaḥ samādhiḥ syān na tu nirbījo nirodha bhūmāv iti tatrāha tasyāpi / nirodhe sarva nirodhān nirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086920 (0.040): sa-bījaḥ samādhiḥ syān na tu nirbījo nirodha-bhūmāv iti tatrāha -- tasyāpi / nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya | Patanjali: Yogasutra (patyog_u.htm.txt) 21051136 (0.042): tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || / tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206465 (0.044): tataḥ paramā vaśyatendriyāṇām ||2.55|| / [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19207057 (0.053): citi-śaktir[] iti [ ] ||4.34|| / [iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206824 (0.055): sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti [ ] ||3.55|| / [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051145 (0.0): tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || / tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274690 (0.0): ity etad ārabhyate --- / tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536364 (0.045): YS_2.1(57): tapas-svādhyāya-īśvarapraṇidhānāni..kriyāyogaḥ. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206466 (0.054): [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] / tṛtīyaḥ vibhūti-pādaḥ | | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051152 (0.0): tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || / samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274743 (0.0): sa hi kriyāyogaḥ --- / samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536426 (0.007): YBh_2.2(58): sa..hi..kriyāyogaḥ.. / YS_2.2(58): samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca.... | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675362 (5.960): kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / | Patanjali: Yogasutra (patyog_u.htm.txt) 21051159 (5.960): samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || / avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536478 (5.960): YS_2.3(59): avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271921 (5.960): pañcaparvā bhavaty avidyā. avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti. eta | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274784 (5.960): atha ke kleśāḥ kiyanto veti --- / avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || | Bhagavadgita (bhg4c__u.htm.txt) 17769993 (0.004): catur avasthatvāt | tathā hi avidyāsmitā rāga dveṣābhiniveśāḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736059 (0.004): catur-avasthatvāt | tathā hi - avidyāsmitā-rāga-dveṣābhiniveśāḥ | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641039 (0.016): sā ca pañcadhā avidyāsmitārāgadveṣābhiniveśāḥ kleśajanakatvāt kleśā iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533108 (0.016): sā..+..iyam..pañcaparvan1..[parva1F?]..bhavaty..avidyā,..avidyāsmitārāgadveṣābhiniveśāḥ..kleśā..iti... | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767559 (0.020): bādhitānuvṛttirūpo 'haṃpratyaya ityatrāpyāha tathe ti / / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ / kleśagrahaṇaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346301 (0.023): tathānirmāṇakāyamadhiṣṭhāya sampradāyapravartako 'nugrāhakaśca'; iti / / tatrāvidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ /" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6981348 (0.023): avidyāsmitārāga dveṣābhiniveśāḥ pañca kleśāḥ viimohas taiḥ vaicitryaṃ | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322961 (0.023): kṣetrajña iti | / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ | | Tattvamimamsa (tattvmiu.htm.txt) 23767795 (0.028): 'jñānamavidyā / viparyayaḥ pañcadhā avidyāsmitārāgadveṣābhiniveśā / yathāsaṃkhyaṃ tamomohamahāmohatāmisrāndhatāmisrasaṃjñābhedāt / | Bhagavadgita (bhg4c__u.htm.txt) 17814580 (0.028): svasattā sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād / avidyāsmitā rāga dveṣābhiniveśa kāraṇāvaraṇa vikṣepātmaka śakti prabhāvāj | Bhagavadgita 9 (bhg4c09u.htm.txt) 18457503 (0.028): svasattā-sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād / avidyāsmitā-rāga-dveṣābhiniveśa-kāraṇāvaraṇa-vikṣepātmaka-śakti-prabhāvāj | Bhagavadgita (bhg4c__u.htm.txt) 17773215 (0.028): mithyā jñānam tasya pañca bhedā avidyāsmitā rāga dveṣābhiniveśaḥ [YogaS | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674825 (0.031): dyāsmitārāgadveṣābhiniveśādayaḥ kleśāḥ , dharmādharmādirūpāṇi karmāṇi , | |||
Bhagavadgita (bhg4c__u.htm.txt) 17770001 (0.0): catur avasthatvāt | tathā hi avidyāsmitā rāga dveṣābhiniveśāḥ / pañca kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta tanu vicchinnodārāṇām | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736067 (0.0): catur-avasthatvāt | tathā hi - avidyāsmitā-rāga-dveṣābhiniveśāḥ / pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675363 (0.0): kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / / tatrāvidyākṣetramuttareṣām // | Patanjali: Yogasutra (patyog_u.htm.txt) 21051167 (0.0): avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || / avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 499718 (0.024): avidyākṣetratvamuttareṣāṃ prasuptatanuvicchinnodārāṇāmiti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536508 (0.044): avidyā..kṣetram..uttara6P..prasuptatanuvicchinna-udārāṇām...[vi-chid] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274811 (0.050): parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti. 2.3 / avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770011 (0.0): pañca kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta tanu vicchinnodārāṇām | / anityāśuci duḥkhānātmasu nitya śuci sukhātma khyātir avidyā | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736077 (0.0): pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | / anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641028 (0.0): [pañcaparvāvidyā || Tats_14 ||] / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā patañjalyuktā | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701982 (0.0): andhakāro mohaḥ proktastathātmavyaktirapyanityāśuciduḥkhānātmasu | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702012 (0.0): yadāhuḥ---anityāśuciduḥkhānātmasu / nityaśucisukhātmapratipattiravidyeti | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702027 (0.0): Cf. also {Yogasūtra} 2:5: / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā} | Patanjali: Yogasutra (patyog_u.htm.txt) 21051178 (0.0): avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536735 (0.0): YS_2.5(61): anityāśuciduhkhān..ātman7P..nityaśucisukhātmakhyātir..avidyā.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275003 (0.0): tatrāvidyāsvarūpam ucyate --- / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633836 (0.029): anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā} | |||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770016 (0.0): anityāśuci duḥkhānātmasu nitya śuci sukhātma khyātir avidyā | / dṛg darśana śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736082 (0.0): anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | / dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Patanjali: Yogasutra (patyog_u.htm.txt) 21051186 (0.0): anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || / dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275182 (0.0): evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram / avidyeti. 2.5 / dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536917 (0.039): YS_2.6(64): dṛgdarśanaśakti6ḍu..ekātmatā..+..iva..+..asmitā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277181 (0.052): labhata eva pararūpeṇātmarūpam iti. ataś ca dṛgdarśanaśaktyor nityatvād | |||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272153 (0.0): vṛttayaḥ sukhaduḥkhamohātmikāḥ. sukhaduḥkhamohāś ca kleśeṣu vyākhyeyāḥ. / sukhānuśayī rāgaḥ. duḥkhānuśayī dveṣaḥ. mohaḥ punar avidyeti. etāḥ sarvā | Patanjali: Yogasutra (patyog_u.htm.txt) 21051191 (0.032): dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || / sukhānuśayī rāgaḥ || YS_2.7 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275253 (0.054): tṛṣṇā lobhaḥ sa rāga iti. 2.7 / duḥkhānuśayī dveṣaḥ || YS_2.8 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051200 (0.059): svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ || YS_2.9 || / te pratiprasavaheyāḥ sūkṣmāḥ || YS_2.10 || | Bhagavadgita (bhg4c__u.htm.txt) 17770023 (0.060): dṛg darśana śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī / dveṣaḥ | svarasa vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736089 (0.060): dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī / dveṣaḥ | svarasa-vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770036 (0.0): dveṣaḥ | svarasa vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te / pratiprasava heyāḥ sūkṣmāḥ | dhyāna heyās tad vṛttayaḥ | kleśa mūlaḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736102 (0.0): dveṣaḥ | svarasa-vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te / pratiprasava-heyāḥ sūkṣmāḥ | dhyāna-heyās tad-vṛttayaḥ | kleśa-mūlaḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051209 (0.029): svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ || YS_2.9 || / te pratiprasavaheyāḥ sūkṣmāḥ || YS_2.10 || | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770044 (0.0): pratiprasava heyāḥ sūkṣmāḥ | dhyāna heyās tad vṛttayaḥ | kleśa mūlaḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736110 (0.0): pratiprasava-heyāḥ sūkṣmāḥ | dhyāna-heyās tad-vṛttayaḥ | kleśa-mūlaḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051217 (0.0): dhyānaheyās tadvṛttayaḥ || YS_2.11 || / kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537155 (0.023): YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275499 (0.023): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275490 (0.030): tiryaktvena pariṇata iti. tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ / karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537238 (0.044): kṣīṇakleśānām..api..nāsty..adṛṣṭajanmavedanīyaḥ..karmāśaya..iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275404 (0.045): sūkṣmās tu mahāpratipakṣā iti. 2.11 / kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275424 (0.049): tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhabhavaḥ. sa / dṛṣṭajanmavedanīyaś cādṛṣṭajanmavedanīyaś ca. tatra tīvrasaṃvegena | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537228 (0.049): YBh_2.12(68): tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275690 (0.050): iti. ata ekabhavikaḥ karmāśaya ukta iti. / dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī | Bhagavadgita (bhg4c__u.htm.txt) 17770434 (0.050): iha paratra ca sva vipākārambhakatvena dṛṣṭādṛṣṭa janma vedanīyaḥ | evaṃ / kleśa santatir ghaṭī yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736500 (0.050): paratra ca sva-vipākārambhakatvena dṛṣṭādṛṣṭa-janma-vedanīyaḥ | evaṃ / kleśa-santatir ghaṭī-yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770048 (0.0): karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736114 (0.0): karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051226 (0.0): kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || / sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13352570 (0.0): ityādismṛteśca / tathā ca kleśamūlaḥ karmāśayaḥ / sati mūle tadvipāko / jātyāyurbhogā iti yogasūtrābhyāmapyadṛṣṭe tadvipākārambhe ca kleśānāṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275503 (0.055): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. / sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537678 (0.013): YS_2.14(73): te..hlādaparitāpaphalāḥ..puṇyāpuṇyahetutvāt. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051231 (0.049): sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || / te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769509 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17770140 (0.0): sukha khyātir udāhṛtā pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735575 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736206 (0.0): sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc | Patanjali: Yogasutra (patyog_u.htm.txt) 21051244 (0.0): te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || / pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275086 (0.0): tathā duḥkhe sukhakhyātiṃ vakṣyati --- pariṇāmatāpasaṃskāraduḥkhair / guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ" iti. tatra sukhakhyātir" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275957 (0.0): kathaṃ, tad upapādyate --- / pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276208 (1.192): guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17769573 (0.038): mūḍhasya bahuvidha duḥkha sahiṣṇor ity arthaḥ | tatra / pariṇāma tāpa saṃskāra duḥkhair iti bhūta vartamāna bhaviṣyt kāle 'pi | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735639 (0.038): kleśānubiddhatvād duḥkhaṃ na mūḍhasya bahuvidha-duḥkha-sahiṣṇor ity arthaḥ / | tatra pariṇāma-tāpa-saṃskāra-duḥkhair iti bhūta-vartamāna-bhaviṣyt-kāle | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537719 (0.063): pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537976 (0.063): YBh_2.15(77): guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536815 (0.063): tathā..duhkha7..sukhakhyātim..vakṣyati..--..pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinah"..iti..." | ||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051255 (0.037): pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ / vivekinaḥ || YS_2.15 || / heyaṃ duḥkham anāgatam || YS_2.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276378 (0.047): tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate --- / draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ || YS_2.17 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051263 (0.0): draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ || YS_2.17 || / prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276515 (0.0): dṛśyasvarūpam ucyate --- / prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051272 (0.036): viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276723 (0.036): viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051279 (0.050): viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || / draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ || YS_2.20 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276968 (0.059): vyākhyātaṃ dṛśyam atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate --- / draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ || YS_2.20 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051292 (0.0): tadartha eva dṛśyasyātmā || YS_2.21 || / kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538919 (0.0): YS_2.22(90): kṛtārtham..prati..naṣṭam..apy..anaṣṭam..tadanyasādhāraṇatvāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277144 (0.0): svarūpahānād asya nāśaḥ prāpto na tu vinaśyati. 2.21 / kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538932 (0.038): kṛtārtham..ekam..puruṣam..prati..dṛśyam..naṣṭam..api..nāśam..prāptam..apy..anaṣṭam..tadanyapuruṣasādhāraṇatvāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277158 (0.042): kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ / tadanyapuruṣasādhāraṇatvāt. kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051303 (0.017): kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || / svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277205 (0.017): saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte --- / svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051303 (0.033): svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || / tasya hetur avidyā || YS_2.24 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051312 (0.055): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277518 (0.055): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051325 (0.035): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || / vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277560 (0.035): atha hānasya kaḥ prāptyupāya iti --- / vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277619 (0.049): dagdhabījabhāvopagamaḥ punaś cāprasava ity eṣa mokṣasya mārgo hānasyopāya / tasya saptadhā prāntabhūmiḥ prajñā || YS_2.27 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277727 (0.053): siddhā bhavati vivekakhyātir hānopāya iti, na ca siddhir antareṇa sādhanam | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539450 (0.061): tato..mithyājñānasya..dagdhabījabhāva-upagamaḥ..punaś..cāprasava..ity..eṣa..mokṣasya..mārga1..hānasya..+..upāya..iti. / YS_2.27(97): tasya..saptadhā..prāntabhūmiḥ..prajñā. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051330 (1.192): tasya saptadhā prāntabhūmiḥ prajñā || YS_2.27 || / yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277737 (1.192): ity etad ārabhyate --- / yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539587 (0.028): YS_2.28(98): / yogāṅgānuṣṭhānād..aśuddhikṣaya7..jñānadīptir..ā..vivekakhyāti6.. | Bhagavadgita (bhgsbh_u.htm.txt) 22910672 (0.063): yasmāt karma yogānuṣṭhānād aśuddhi kṣaya hetuka jñāna saṃchinna saṃśayo na | |||||||||||||||||
Narahari: Bodhasara (nabodhsu.htm.txt) 19186642 (0.0): tatra sūtraṃ yamaniyamāsanaprāṇāyāma / pratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni | Patanjali: Yogasutra (patyog_u.htm.txt) 21051344 (0.0): yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277918 (0.0): tatra yogāṅgāny avadhāryante --- / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322875 (0.0): itarasya yogasahitaṃ tattvajñānaṃ muktiheturiti | / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo yogāṅgāni | | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546386 (0.0): Vaikh 01.10.(119.15-17) ye vimārgās teṣāṃ / yama.niyama.āsana.prāṇāyāma.pratyāhāra.dhāraṇā.dhyāna.samādhayaśca-ity | Bhagavadgita (bhg4c__u.htm.txt) 17777345 (0.032): sādhana trayaṃ / yama niyamāsana prāṇāyāma pratyāhāra rūpa sādhana pañcakāpekṣayā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087051 (0.032): sādhana-trayaṃ / yama-niyamāsana-prāṇāyāma-pratyāhāra-rūpa-sādhana-pañcakāpekṣayā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539810 (0.034): yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni.. | Agni-Purana (agp_bi_u.htm.txt) 4747239 (0.034): 371 yamaniyamāḥ 314 / 372 āsanaprāṇāyāmapratyāhārāḥ 318 / 373 dhyānaṃ 320 / 374 dhāraṇā 324 | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25299265 (0.035): yama niyama prāṇāyāma pratyāhāra dhyāna dhāraṇā samādhi lakṣaṇena | |||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17816596 (0.0): jāti deśa kāla samayānavacchinnāḥ sārvabhaumā mahā vratam [Ys | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459518 (0.0): jāti-deśa-kāla-samayānavacchinnāḥ sārvabhaumā mahā-vratam [Ys 2.31] iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051363 (0.0): ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ || YS_2.30 || / jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278059 (0.0): aparigraha ity ete yamāḥ. 2.30 / te tu --- / jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || | Bhagavadgita (bhg4c__u.htm.txt) 17789003 (0.045): bahir indiryāṇām ucchṛṅkhala vyāpāra nirodho hi damaḥ | yoga śāstre ca / ahiṃsā satyāsteya brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27098713 (0.045): bahir indiryāṇām ucchṛṅkhala-vyāpāra-nirodho hi damaḥ | yoga-śāstre ca / ahiṃsā-satyāsteya-brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672451 (0.049): / yathoktaṃ sāṃkhyapravacane 'ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ'; | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278117 (0.051): sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity / ucyante. 2.31 / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051371 (0.0): jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178199 (0.016): ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhā niyamāḥ / jñānaṃ prakāśo 'vagamo | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11741496 (0.026): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ'iti | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378338 (0.026): śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ"(pātañjalayogasūtra 2" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278120 (0.035): sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity / ucyante. 2.31 / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540036 (0.037): YS_2.32(104): śaucasaṃtoṣatapas-svādhyāya-īśvarapraṇidhānāni..niyamāḥ. | Visnudharmah (vdhapadu.htm.txt) 1139510 (0.052): saṃtoṣaśaucasvādhyāyās__Vdha_100.003 / tapaś ceśvarabhāvanā__Vdha_100.003 | Vacaspati: Bhamati (vacbhamu.htm.txt) 25605232 (0.057): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ' iti | |||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378643 (0.008): pratipakṣabhāvanam(pātañjalayogasūtra 2 |33) | Patanjali: Yogasutra (patyog_u.htm.txt) 21051383 (0.027): śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || / vitarkabādhane pratipakṣabhāvanam || YS_2.33 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540214 (0.039): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378631 (0.057): ityādyāḥ siddhayaḥ | vaiparītye tu vitarkabādhane / pratipakṣabhāvanam"(pātañjalayogasūtra 2 |33) | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278210 (0.059): eteṣāṃ yamaniyamānām --- / vitarkabādhane pratipakṣabhāvanam || YS_2.33 || | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051394 (0.0): vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378649 (0.007): pratipakṣabhāvanam(pātañjalayogasūtra 2 |33) | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540225 (0.007): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278372 (0.019): te khalv amī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540314 (0.041): te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051403 (0.019): mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 / ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278474 (0.019): tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati. tadyathā --- / ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378619 (0.045): ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ"(pātañjalayogasūtra 2 |35)" | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051407 (0.0): ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278483 (0.007): sarvaprāṇināṃ bhavati. 2.35 / satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || YS_2.36 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278474 (0.050): ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278501 (0.007): prāpnoti amoghāsya vāg bhavati. 2.36 / asteyapratiṣṭhāyāṃ sarvaratnopasthānam || YS_2.37 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540459 (0.033): YS_2.37(108): asteyapratiṣṭhāyām..sarvaratna-upasthānam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051421 (0.040): satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || YS_2.36 || / asteyapratiṣṭhāyāṃ sarvaratnopasthānam || YS_2.37 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051434 (0.0): brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ || YS_2.38 || / aparigrahasthairye janmakathaṃtāsaṃbodhaḥ || YS_2.39 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278563 (0.0): śaucāt svāṅgajugupsā parair asaṃsargaḥ || YS_2.40 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278528 (0.023): ādhātuṃ samartho bhavatīti. 2.38 / aparigrahasthairye janmakathaṃtāsaṃbodhaḥ || YS_2.39 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051445 (0.0): śaucāt svāṅgajugupsā parair asaṃsargaḥ || YS_2.40 || / sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || YS_2.41 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278610 (0.0): kiṃca --- / sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540572 (1.192): sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540591 (0.060): śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti. | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051456 (0.0): sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || YS_2.41 / saṃtoṣād anuttamaḥ sukhalābhaḥ || YS_2.42 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540624 (0.019): YS_2.43(109): kāya-indriyasiddhir..aśuddhikṣayāt..tapasaḥ. | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051466 (0.041): svādhyāyād iṣṭadevatāsaṃprayogaḥ || YS_2.44 || / samādhisiddhir īśvarapraṇidhānāt || YS_2.45 || | Bhagavadgita (bhg4c__u.htm.txt) 17807077 (0.058): samādhi siddhir īśvara praṇidhānāt (2.45) iti ca | iha tu sākṣād eva tataḥ | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099815 (0.058): samādhi-siddhir īśvara-praṇidhānāt (2.45) iti ca | iha tu sākṣād eva tataḥ | Bhagavadgita (bhg4c__u.htm.txt) 17849305 (0.058): bhagavatā patañjalinā coktaṃ samādhi siddhir īśvara praṇidhānāt iti | / tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 12 (bhg4c12u.htm.txt) 16981848 (0.058): bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | / tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051472 (0.036): samādhisiddhir īśvarapraṇidhānāt || YS_2.45 || / sthirasukham āsanam || YS_2.46 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051486 (0.0): prayatnaśaithilyānantasamāpattibhyām || YS_2.47 || / tato dvandvānabhighātaḥ || YS_2.48 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540767 (0.0): YS_2.49(111): tasmin..sati..śvāsapraśvāsayor..gativicchedaḥ..prāṇāyāmaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278795 (0.047): śītoṣṇādibhir dvandvair āsanajayān nābhibhūyate. 2.48 / tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ || YS_2.49 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051495 (0.0): tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ || YS_2.49 || / bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540797 (0.0): YS_2.50(112): / bāhyābhyantarastambhavṛttir..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278823 (0.0): niḥsāraṇaṃ praśvāsaḥ, tayor gativiccheda ubhayābhāvaḥ prāṇāyāmaḥ. 2.49 / sa tu --- / bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278934 (0.0): tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ / paridṛṣṭo dīrghasūkṣmaḥ. caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540931 (0.007): tṛtīyas..tu..viṣayānālocita1..gati-abhāvaḥ..sakṛt+..ārabdha..eva..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ. | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278894 (0.0): saṃkhyāparidṛṣṭaḥ. sa khalv ayam evam abhyasto dīrghasūkṣmaḥ. 2.50 / bāhyābhyantaraviṣayākṣepī caturthaḥ || YS_2.51 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051502 (0.033): bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540885 (0.046): YS_2.51(113): bāhyābhyantaraviṣayākṣepin1..caturthaḥ...[ākṣepa] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278823 (0.049): bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo / dīrghasūkṣmaḥ || YS_2.50 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278934 (0.049): tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ / paridṛṣṭo dīrghasūkṣmaḥ. caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540797 (0.058): bāhyābhyantarastambhavṛttir..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ.... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540931 (0.058): tṛtīyas..tu..viṣayānālocita1..gati-abhāvaḥ..sakṛt+..ārabdha..eva..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ. | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051512 (0.037): bāhyābhyantaraviṣayākṣepī caturthaḥ || YS_2.51 || / tataḥ kṣīyate prakāśāvaraṇam || YS_2.52 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051517 (0.031): dhāraṇāsu ca yogyatā manasaḥ || YS_2.53 || / svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ || YS_2.54 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279016 (0.031): svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279025 (0.057): svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti, cittanirodhe | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206122 (0.044): tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| / [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206826 (0.045): sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti [ ] ||3.55|| / [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] | Patanjali: Yogasutra (yogasutu.htm.txt) 19207057 (0.052): citi-śaktir[] iti [ ] ||4.34|| / [iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ |] | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206827 (0.047): [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] / caturthaḥ kaivalya-pādaḥ | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051530 (0.048): deśabandhaś cittasya dhāraṇā || YS_3.1 || / tatra pratyayaikatānatā dhyānam || YS_3.2 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206123 (0.054): [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] / [ ]dvitīyaḥ sādhana-pādaḥ | | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051543 (0.024): tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ || YS_3.3 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541178 (0.024): YS_3.3(119): tad..evārthamātranirbhāsam..svarūpaśūnyam..iva..samādhiḥ. | ^ (brsvbh2u.htm.txt) 23602435 (0.024): yathāhuḥ 'tadeva dhyānamarthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ'iti | Vacaspati: Bhamati (vacbhamu.htm.txt) 25575480 (0.040): yathāhuḥ 'tadeva dhyānamarthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ' iti | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279183 (0.048): pratyayāntareṇāparāmṛṣṭo dhyānam. 3.2 / tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ || YS_3.3 || | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051545 (0.045): tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ || YS_3.3 || / trayam ekatra saṃyamaḥ || YS_3.4 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051553 (0.056): tajjayāt prajñālokaḥ || YS_3.5 || / tasya bhūmiṣu viniyogaḥ || YS_3.6 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279204 (0.061): yadā bhavati dhyeyasvabhāvāveśāt tadā samādhir ity ucyate. 3.3 / trayam ekatra saṃyamaḥ || YS_3.4 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051561 (0.046): tasya bhūmiṣu viniyogaḥ || YS_3.6 || / trayam antaraṅgaṃ pūrvebhyaḥ || YS_3.7 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051566 (0.044): tad api bahiraṅgaṃ nirbījasya || YS_3.8 || / vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo | Patanjali: Yogasutra (patyog_u.htm.txt) 21051575 (0.048): tad api bahiraṅgaṃ nirbījasya || YS_3.8 || / vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279362 (0.049): vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau / nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ || YS_3.9 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051591 (0.0): sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ || YS_3.11 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541463 (0.023): sarvārthatā-ekāgratā6ḍu..kṣaya-udayau..cittasya..samādhipariṇāmaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279440 (0.048): sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ || YS_3.11 || / sarvārthatā cittadharmaḥ. ekāgratāpi cittadharmaḥ. sarvārthatāyāḥ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16668464 (0.053): praśāntetyādi / / tasya praśāntavāhitāsaṃskārāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279478 (0.054): dharmayor anugataṃ samādhīyate sa cittasya samādhipariṇāmaḥ. 3.11 / tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ || YS_3.12 | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279481 (0.0): dharmayor anugataṃ samādhīyate sa cittasya samādhipariṇāmaḥ. 3.11 / tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ || YS_3.12 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279513 (0.034): ayaṃ dharmiṇaś cittasyaikāgratāpariṇāmaḥ. 3.12 / etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051611 (0.0): tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ || YS_3.12 / etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279515 (0.0): ayaṃ dharmiṇaś cittasyaikāgratāpariṇāmaḥ. 3.12 / etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279533 (0.029): etena pūrvoktena cittapariṇāmena dharmalakṣaṇāvasthārūpeṇa / bhūtendriyeṣu dharmapariṇāmo lakṣaṇapariṇāmo 'vasthāpariṇāmaś cokto | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051618 (0.0): etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || / śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5542134 (0.0): YS_3.14(132): śānta-uditāvyapadeśyadharmānupātī..dharmī...[anupāpa]... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280043 (0.0): pariṇāma iti. 3.13 / śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 || | Bhagavadgita (bhg4c__u.htm.txt) 17778020 (0.064): guṇa pariṇāmānāṃ svāmivad ākramaṇaṃ sarvādhiṣṭhātṛtvaṃ teṣām eva ca / śāntoditāvyapadeśya dharmitvena sthitānāṃ yathāvad viveka jñānaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087725 (0.064): guṇa-pariṇāmānāṃ svāmivad ākramaṇaṃ sarvādhiṣṭhātṛtvaṃ teṣām eva ca / śāntoditāvyapadeśya-dharmitvena sthitānāṃ yathāvad viveka-jñānaṃ | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051626 (5.960): śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 || / kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280229 (5.960): ekasya dharmiṇa eka eva pariṇāma iti prasakte kramānyatvaṃ / pariṇāmānyatve hetur bhavatīti. tadyathā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5542315 (0.011): YS_3.15(134): kramānyatvam..pariṇāmānyatva7..hetuḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280213 (0.049): niranvayam iti. 3.14 / kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5542328 (0.058): ekasya..dharmiṇa..eka..eva..pariṇāma..iti..prasakta7..kramānyatvam..pariṇāmānyatva7..hetur..bhavatīti. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051633 (1.788): kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 || / pariṇāmatrayasaṃyamād atītānāgatajñānam || YS_3.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280386 (1.788): viṣaya upakṣipyate --- / pariṇāmatrayasaṃyamād atītānāgatajñānam || YS_3.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280412 (0.059): sākṣātkriyamāṇam atītānāgatajñānaṃ teṣu saṃpādayati. 3.16 / śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280395 (0.061): dharmalakṣaṇāvasthāpariṇāmeṣu saṃyamād yogināṃ bhavaty atītānāgatajñānam. | |||||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9380272 (0.0): varṇasya vāstavaṃ vācakatvam / yathoktam / Q: śabdārthapratyayānām itaretarādhyāsāt saṃkaraḥ tatpravibhāgasaṃyamāt | Patanjali: Yogasutra (patyog_u.htm.txt) 21051642 (0.0): pariṇāmatrayasaṃyamād atītānāgatajñānam || YS_3.16 || / śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280580 (0.047): evam itaretarādhyāsarūpaḥ saṃketo bhavatīti. evam ete śabdārthapratyayā / itaretarādhyāsāt saṃkīrṇā gaur iti śabdo gaur ity artho gaur iti jñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280415 (0.047): sākṣātkriyamāṇam atītānāgatajñānaṃ teṣu saṃpādayati. 3.16 / śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 458465 (0.059): tatra kimatītānāgatārthajñānena / / viśeṣāṇāṃ hi śabdavācyatve teṣāmatītādirūpatvāt | ||||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9380274 (5.960): Q: śabdārthapratyayānām itaretarādhyāsāt saṃkaraḥ tatpravibhāgasaṃyamāt / sarvabhūtarutajñānam / [Yogasūtra 3.17] | Patanjali: Yogasutra (patyog_u.htm.txt) 21051646 (5.960): śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt / sarvabhūtarutajñānam || YS_3.17 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280719 (0.038): pratyaya iti vibhāgaḥ. evaṃ tatpravibhāgasaṃyamād yoginaḥ / sarvabhūtarutajñānaṃ saṃpadyata iti. 3.17 | Patanjali: Yogasutra (patyog_u.htm.txt) 21051653 (0.040): sarvabhūtarutajñānam || YS_3.17 || / saṃskārasākṣātkaraṇāt pūrvajātijñānam || YS_3.18 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280771 (0.040): vinā teṣām asti sākṣātkaraṇam. tad itthaṃ saṃskārasākṣātkaraṇāt / pūrvajātijñānam utpadyate yoginaḥ. paratrāpy evam eva | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280926 (0.011): pratyaye saṃyamāt pratyayasya sākṣātkaraṇāt tataḥ paracittajñānam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051665 (0.013): na ca tat sālambanaṃ tasyāviṣayībhūtatvāt || YS_3.20 || | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650518 (0.028): paracittamapi / {pratyayasya paracittajñānam /} (yogad. 3 pā. 19 sū.) | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24064281 (0.031): evamapi samohaṃ gṛhlīyānmohālambanatvāt / / na ca paracittajñānaṃ prāptyālambanaṃ nāpi taccittālambanaṃ rāgālambanam / | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2056932 (0.032): bhavataścittamevamevamiti prajānāmi iti | idameva rūpādyālambanam | / paracittajñānaṃ trividham nimittajñānaṃ, vipākapratilabdhaṃ, | Patanjali: Yogasutra (patyog_u.htm.txt) 21051656 (0.044): saṃskārasākṣātkaraṇāt pūrvajātijñānam || YS_3.18 || / pratyayasya paracittajñānam || YS_3.19 || | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24063236 (0.049): darśanamārge paracittajñānaṃ nāsti / / tadālambanaṃ tvasti / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280913 (0.052): abādhaṃ sarvānukūlaṃ sukham idam uktam iti. 3.18 / pratyayasya paracittajñānam || YS_3.19 || | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19396196 (0.054): duḥkhasamudayajñānayoḥ saṃvṛtijñānaṃ sāsravaṃ ca paracittajñānamālambanam | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12019143 (0.055): prāptyālaṃbanam iti. yasmāt paracittajñānaṃ cittacaittālaṃbanam iṣyate. | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2053829 (0.058): paracittajñānamapi pratyutpannālambanam | idamapi na dṛṣṭiḥ syāt | | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24064370 (0.060): kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5543053 (0.062): tṛṣṇāduhkhasaṃtāpāpagamāt..tu..prasannam..abādham..sarvānukūlam..sukham..idam..uktam..iti. / YS_3.19(146): pratyayasya..paracittajñānam. | ||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051670 (0.0): na ca tat sālambanaṃ tasyāviṣayībhūtatvāt || YS_3.20 || / kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge 'ntardhānam | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280955 (0.029): parapratyayamātraṃ tu yogicittasyālambanībhūtam iti. 3.20 / kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge 'ntardhānam | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051685 (0.033): sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5543220 (0.063): tadā..+..ekabhavikam..āyus-karam..karma..dvividham..sa-upakramam..nirupakramam..ca. / YBh_3.22(147): tatsamyamād..aparāntasya..prāyaṇasya..jñānam. | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051694 (0.052): maitryādiṣu balāni || YS_3.23 || / baleṣu hastibalādīni || YS_3.24 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051705 (0.0): baleṣu hastibalādīni || YS_3.24 || / pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam || YS_3.25 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5543373 (0.0): YS_3.25(148): pravṛtti-ālokanyāsāt..sūkṣmavyavahitaviprakṛṣṭajñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281169 (0.046): vainateyabalo bhavati. vāyubale saṃyamād vāyubalo bhavatīty evamādi. 3.24 / pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam || YS_3.25 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051714 (0.040): pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam || YS_3.25 || / bhuvanajñānaṃ sūrye saṃyamāt || YS_3.26 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051724 (0.056): dhruve tadgatijñānam || YS_3.28 || / nābhicakre kāyavyūhajñānam || YS_3.29 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281731 (0.061): nābhicakre kāyavyūhajñānam || YS_3.29 || / nābhicakre saṃyamaṃ kṛtvā kāyavyūhaṃ vijānīyāt vātapittaśleṣmāṇas | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051740 (0.052): nābhicakre kāyavyūhajñānam || YS_3.29 || / kaṇṭhakūpe kṣutpipāsānivṛttiḥ || YS_3.30 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051757 (0.0): prātibhād vā sarvam || YS_3.33 || / hṛdaye cittasaṃvit || YS_3.34 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544151 (0.0): sattvapuruṣa6ḍu..atyantāsaṃkīrṇayoH..pratyayāviśeṣo..bhogaḥ..parārthāt..svārthasamyamāt..puruṣajñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281850 (0.014): tasmin saṃyamāc cittasaṃvit. 3.34 / sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281892 (0.029): pariṇāmino 'tyantavidharmā viśuddho 'nyaś citimātrarūpaḥ puruṣaḥ. tayor / atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt sa | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544191 (0.043): YBh_3.35(155): / tayor..atyantāsaṃkīrṇayoḥ..pratyayāviśeṣa1..bhogaḥ..puruṣasya..darśitaviṣayatvāt...sa..bhogapratyayaḥ..sattvasya..parārthatvād..dṛśyaḥ. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051764 (0.043): sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt / svārthasaṃyamāt puruṣajñānam || YS_3.35 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051771 (0.0): svārthasaṃyamāt puruṣajñānam || YS_3.35 || / tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante || YS_3.36 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281940 (0.060): paśyati tathā hy uktam --- vijñātāram are kena vijānīyāt" iti. 3.35 / tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante || YS_3.36 ||" | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051787 (0.0): tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante || YS_3.36 || / te samādhāv upasargā vyutthāne siddhayaḥ || YS_3.37 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281998 (0.0): taddarśanapratyanīkatvāt vyutthitacittasyotpadyamānāḥ siddhayaḥ. 3.37 / bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281979 (0.041): āsvādād divyarasasaṃvit vārtāto divyagandhavijñānam ity etāni nityaṃ / jāyante. 3.36 / te samādhāv upasargā vyutthāne siddhayaḥ || YS_3.37 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544314 (0.053): bandhakāraṇaśaithilyāt..pracārasaṃvedanāc..ca..cittasya..paraśarīrāveśaḥ. | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051795 (0.0): bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ || / YS_3.38 || / udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca || YS_3.39 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282106 (1.192): iti. eṣāṃ pradhānaṃ prāṇaḥ udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544372 (0.038): YS_3.39(157): uddānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544419 (0.038): eṣām..pradhānam..prāṇaḥ...udānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca..prāyaṇakāle..bhavati...tām..vaśitvena..pratipadyate. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282062 (0.050): tathendriyāṇi paraśarīrāveśe cittam anu vidhīyanta iti. 3.38 / udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca || YS_3.39 || | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051808 (0.0): udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca || YS_3.39 || / samānajayāj jvalanam || YS_3.40 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282127 (0.048): jitasamānas tejasa upadhmānaṃ kṛtvā jvalayati. 3.40 / śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram || YS_3.41 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282183 (0.053): śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate. / kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam || YS_3.42 | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051815 (0.0): śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram || YS_3.41 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282184 (0.053): śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate. / kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam || YS_3.42 | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051818 (0.039): kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam || YS_3.42 / bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ || YS_3.43 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282231 (0.052): viharati tato yatheṣṭam ākāśagatir asya bhavatīti. 3.42 / bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ || YS_3.43 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051825 (0.053): bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ || YS_3.43 || / sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ || YS_3.44 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544542 (0.062): bahirakalpitā..vṛttir..mahāvidehā..tataḥ..prakāśāvaraṇakṣayaḥ. | |||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206759 (0.031): grahaṇa-sva-rūpāsmitānvayārthavattva-saṃyamād indriya-jayaḥ ||3.47|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21051834 (0.034): sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ || YS_3.44 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282296 (0.035): kṣayo bhavati. 3.43 / sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ || YS_3.44 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051842 (0.0): tato 'ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca || YS_3.45 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544828 (0.041): tato..+..aṇimādiprādurbhāvaḥ..kāyasampat..taddharmānabhighātaś..ca. | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051852 (0.0): rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat || YS_3.46 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282607 (0.045): ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati. 3.45 / rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat || YS_3.46 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544927 (0.055): YS_3.46(165): rūpalāvaṇyabalavajrasaṃhananatvāni..kāyasampat. | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051861 (0.030): rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat || YS_3.46 || / grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ || YS_3.47 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206732 (0.031): sthūla-sva-rūpa-sūkṣmānvayārthavattva-saṃyamād bhūta-jayaḥ ||3.44|| | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051869 (0.037): tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca || YS_3.48 || | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17778046 (0.0): uktaṃ sattva puruṣānyatā khyāti mātrasya sarva bhāvādhiṣṭhātṛtvaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087751 (0.0): uktaṃ -- sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātṛtvaṃ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051880 (0.028): sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545097 (0.028): sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532727 (0.052): tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271609 (0.052): sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati. tat paraṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547542 (0.056): pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282781 (0.056): sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285408 (0.056): pratyayavivekanimnasya sattvapuruṣānyatākhyātimātrapravāhiṇaś | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851093 (0.063): sattvapuruṣānyatākhyātikāraṇakaṃ sattvapuruṣānyatākhyātiśca | |||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776110 (0.0): sthāny upanimantraṇe saṅga smayākaraṇaṃ punaḥ aniṣṭa prasaṅgāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085817 (0.0): sthāny-upanimantraṇe saṅga-smayākaraṇaṃ punaḥ aniṣṭa-prasaṅgāt [YogaS | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378663 (0.0): yoginaḥ sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar" | Patanjali: Yogasutra (patyog_u.htm.txt) 21051896 (0.0): tadvairāgyād api doṣabījakṣaye kaivalyam || YS_3.50 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282903 (0.027): citiśaktir eva puruṣa iti. 3.50 / sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545170 (0.039): YS_3.50(168): tadvairāgyād..api..doṣabījakṣaya7..kaivalyam. | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051907 (0.016): sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || / kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam || YS_3.52 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283237 (0.053): kṣaṇatatkramayoḥ saṃyamāt tayoḥ sākṣātkaraṇam. tataś ca vivekajaṃ jñānaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283104 (0.063): 'bhimukhībhaviṣyatīti. 3.51 / kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam || YS_3.52 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051915 (0.0): kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam || YS_3.52 || / jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ || YS_3.53 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283250 (0.0): tasya viṣayaviśeṣa upakṣipyate --- / jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051923 (0.0): jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ || YS_3.53 / tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545700 (0.0): YS_3.54(174): / tārakam..sarvaviṣayam..sarvathāviṣayam..akramam..ca..+..iti..vivekajam..jñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283410 (0.055): mūrtivyavadhijātibhedābhāvān nāsti mūlapṛthaktvam iti vārṣagaṇyaḥ. 3.53 / tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam || | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207059 (0.017): citi-śaktir[] iti [ ] ||4.34|| / [iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ |] | Bhagavadgita (bhg4c__u.htm.txt) 17778053 (0.037): sarva jñātṛtvaṃ ca [YogaS 3.49] sattva puruṣayoḥ śuddhi sāmye kaivalyam | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087758 (0.037): sarva-jñātṛtvaṃ ca [YogaS 3.49] sattva-puruṣayoḥ śuddhi-sāmye kaivalyam | Patanjali: Yogasutra (patyog_u.htm.txt) 21051930 (0.038): YS_3.54 || / sattvapuruṣayoḥ śuddhisāmye kaivalyam iti || YS_3.55 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283471 (0.038): prāptavivekajajñānasyāprāptavivekajajñānasya vā --- / sattvapuruṣayoḥ śuddhisāmye kaivalyam iti || YS_3.55 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206465 (0.045): tataḥ paramā vaśyatendriyāṇām ||2.55|| / [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545761 (0.054): YBh_3.55(174): prāptavivekajajñānasyāprāptavivekajajñānasya..vā.. / YS_3.55(174): sattvapuruṣayoḥ..śuddhisāmya7..kaivalyam..iti.. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206120 (0.055): tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| / [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051940 (0.0): janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || YS_4.1 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283828 (0.0): pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545852 (0.031): YS_4.1(176): janma-oṣadhimantratapas-samādhijāḥ..siddhi1P. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546078 (0.037): pañcavidham..nirmāṇacittam..janma-oṣadhimantratapas-samādhijāḥ..siddhi1P..iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283579 (0.038): tṛtīyaḥ 3. / janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || YS_4.1 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206466 (0.047): [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] / tṛtīyaḥ vibhūti-pādaḥ | | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051956 (1.192): jātyantarapariṇāmaḥ prakṛtyāpūrāt || YS_4.2 || / nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283671 (0.015): kāraṇaṃ pravartyata iti kathaṃ tarhi, varaṇabhedas tu tataḥ kṣetrikavat. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051946 (0.040): janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || YS_4.1 || / jātyantarapariṇāmaḥ prakṛtyāpūrāt || YS_4.2 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283619 (0.045): tatra kāyendriyāṇām anyajātīyapariṇatānām --- / jātyantarapariṇāmaḥ prakṛtyāpūrāt || YS_4.2 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545896 (0.051): YS_4.2(177): jāti-antarapariṇāmaḥ..prakṛti-āpūrāt.. | Gautama: Nyayasutra (nystik_u.htm.txt) 2435160 (0.051): yathāhuḥ 'nimittamaprayojakaṃ prakṛtīnāmāvaraṇabhedastu tataḥ / kṣetrikavaditi / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25559741 (0.059): yathāhuḥ 'nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ / kṣetrikavat' iti / | ^ (brsvbh2u.htm.txt) 23585922 (0.061): yathāhuḥ 'nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ / kṣetrikavat'iti / | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brsgor4u.htm.txt) 16543839 (0.0): nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16080803 (0.0): nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti | Patanjali: Yogasutra (patyog_u.htm.txt) 21051967 (0.0): nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat || / YS_4.3 || / nirmāṇacittāny asmitāmātrāt || YS_4.4 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546047 (0.007): YS_4.5(179): pravṛttibhede..prayojakaṃ..cittam..ekam..anekeṣām | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283795 (0.048): bhavantīti. 4.4 / pravṛttibhede prayojakaṃ cittam ekam anekeṣām || YS_4.5 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283777 (0.064): athānekamanaskā iti --- / nirmāṇacittāny asmitāmātrāt || YS_4.4 || | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546106 (0.016): YS_4.7(180): karmāśuklākṛṣṇam..yoginas..trividham..itareṣām.. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051978 (0.023): pravṛttibhede prayojakaṃ cittam ekam anekeṣām || YS_4.5 || / tatra dhyānajam anāśayam || YS_4.6 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283858 (0.023): itareṣāṃ tu vidyate karmāśayaḥ. 4.6 / karmāśuklākṛṣṇaṃ yoginas trividham itareṣām || YS_4.7 || | Bhagavadgita (bhg4c__u.htm.txt) 17785130 (0.048): evāpramatto 'śukla kṛṣṇe puṇye pravartate | tad uktaṃ karmāśukla kṛṣṇaṃ / yoginas trividham itareṣām ayogināṃ trividhaṃ śuklaṃ śubhaṃ kṛṣṇam aśubhaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094836 (0.048): evāpramatto 'śukla-kṛṣṇe puṇye pravartate | tad uktaṃ karmāśukla-kṛṣṇaṃ / yoginas trividham itareṣām ayogināṃ trividhaṃ śuklaṃ śubhaṃ kṛṣṇam aśubhaṃ | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051986 (5.960): karmāśuklākṛṣṇaṃ yoginas trividham itareṣām || YS_4.7 || / tatas tadvipākānuguṇānām evābhivyaktir vāsanānām || YS_4.8 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546174 (5.960): YS_4.8(180): tatas..tadvipākānuguṇānām..evābhivyaktir..vāsanānām. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283924 (0.032): akṛṣṇaṃ cānupādānāt itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti. 4.7 / tatas tadvipākānuguṇānām evābhivyaktir vāsanānām || YS_4.8 || | ||||||||||||||||||
Abhinavagupta: Tantraloka (tantralu.htm.txt) 8821217 (0.014): AbhT_28.352a/. ānantaryaikarūpatvātsmṛtisaṃskārayorataḥ / Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284014 (0.040): karmābhivyajñakaṃ nimittībhūtam ity ānantaryam eva. kutaś ca, / smṛtisaṃskārayor ekarūpatvāt yathānubhavās tathā saṃskārāḥ. te ca | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052013 (0.0): jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt || / YS_4.9 || / tāsām anāditvaṃ cāśiṣo nityatvāt || YS_4.10 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546448 (5.960): YS_4.11(185): / hetuphalāśrayālambanaiḥ..saṃgṛhītatvād..eṣām..abhāva7..tadabhāvaḥ. | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14224036 (0.009): yadāha tāsāmanāditvaṃ āśiṣo nityatvāt /" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284059 (0.030): tāsāṃ vāsanānām āśiṣo nityatvād anāditvam. yeyam ātmāśīr mā na bhūvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284051 (0.033): vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham / tāsām anāditvaṃ cāśiṣo nityatvāt || YS_4.10 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284184 (0.041): śūnyaṃ kaḥ kartum utsaheta samudram agastyavad vā pibet. 4.10 / hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ || YS_4.11 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284272 (0.056): tadālambanam. evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052032 (0.041): atītānāgataṃ svarūpato 'sty adhvabhedād dharmāṇām || YS_4.12 || / te vyaktasūkṣmā guṇātmānaḥ || YS_4.13 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546711 (0.056): YS_4.14(188): pariṇāma-ekatvād..vastutattvam.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284470 (0.062): yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti --- / pariṇāmaikatvād vastutattvam || YS_4.14 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052037 (0.0): pariṇāmaikatvād vastutattvam || YS_4.14 || / vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ || YS_4.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284582 (0.0): kutaś caitad anyāyyam --- / vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ || YS_4.15 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052045 (0.033): na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt || YS_4.16 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052057 (0.018): taduparāgāpekṣitvāc cittasya vastu jñātājñātam || YS_4.17 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052063 (0.023): taduparāgāpekṣitvāc cittasya vastu jñātājñātam || YS_4.17 || / sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt || YS_4.18 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284802 (0.023): sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt || YS_4.18 | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052077 (0.042): na tat svābhāsaṃ dṛśyatvāt || YS_4.19 || / ekasamaye cobhayānavadhāraṇam || YS_4.20 || | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13353521 (0.043): sambhavatīti / yattvādhunikā vedāntibruvā dṛśyatvenaiva prakṛtyādīnāṃ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555703 (0.051): [767] bhisambaddhatvam; bhisambandhatvam / [768] dṛśyatvād antarālānupala | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555662 (0.052): tataḥ sarvasambandhitvāt sarvagatatvam, [768]dṛśyatvād antarālād | Arcata: Hetubindutika (arhebt2u.htm.txt) 12084579 (0.052): sa bhavaṃstadabhāve 'pi hetumattāṃ vilaṅghyet || iti | / tatastatra dṛśyaviṣayatāpekṣyamāṇānupakārikaiveti na tayā kiñciditi bhāvaḥ" | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343063 (0.055): nādyo vikalpaḥ sāmānyasya vādhyatvāt / avādhyatve 'pyadṛśyatvāt / dṛśyatve | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555873 (0.055): viruddhavyāptatvād dṛśyatvaṃ viruddhavāptam iti tu draṣṭavyam | | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284919 (0.064): krodha iti etat svabuddher agrahaṇe na yuktam iti. 4.19 / ekasamaye cobhayānavadhāraṇam || YS_4.20 || | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052086 (0.0): ekasamaye cobhayānavadhāraṇam || YS_4.20 || / cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca || YS_4.21 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284953 (0.0): syān matiḥ svarasaniruddhaṃ cittaṃ cittāntareṇa samanantareṇa gṛhyata iti / cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547118 (0.017): cittāntaradṛśye..buddhibuddhi6..atiprasaṅgaḥ..smṛtisaṃkaraś..ca.. | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052095 (0.0): cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca || YS_4.21 || / citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285051 (0.0): katham --- / citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547214 (0.032): citi6..apratisaṃkramāyās..tadākārāpatti7..svabuddhisaṃvedanam. | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777698 (0.0): vṛtti prādurbhāve | etad eva vivṛttaṃ draṣṭṛ dṛśyoparaktaṃ cittaṃ / sarvārtham [YogaS 4.23] cittam eva draṣṭṛ dṛśyoparaktaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087404 (0.0): vṛtti-prādurbhāve | etad eva vivṛttaṃ draṣṭṛ-dṛśyoparaktaṃ cittaṃ / sarvārtham [YogaS 4.23] cittam eva draṣṭṛ-dṛśyoparaktaṃ | Patanjali: Yogasutra (patyog_u.htm.txt) 21052101 (0.0): citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 || / draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham || YS_4.23 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285103 (0.0): vedayante iti. 4.22 / ataś caitad abhyupagamyate --- / draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham || YS_4.23 ||" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547272 (0.027): YS_4.23(197): dṛṣṭṛdṛśya-uparaktam..cittam..sarvārtham.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285122 (0.036): puruṣeṇātmīyayā vṛttyābhisaṃbaddhaṃ, tad etac cittam eva / draṣṭṛdṛśyoparaktaṃ viṣayaviṣayinirbhāsaṃ cetanācetanasvarūpāpannaṃ | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777729 (0.022): āhuḥ | tad asaṃkhyeya vāsanā citram api parārthaṃ saṃhatya kāritvāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087435 (0.022): āhuḥ | tad asaṃkhyeya-vāsanā-citram api parārthaṃ saṃhatya-kāritvāt [YogaS | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547370 (0.049): tadasaṃkhyeyavāsanābhiś..citram..api..parārtham..saṃhati-kāritvāt.... | ||||||||||||||||||
Bhagavadgita 6 (bhg4c06u.htm.txt) 27087461 (0.0): na tu ghaṭādivat saṃhatya-kāri cittaṃ cetanam ity arthaḥ | evaṃ ca / viśeṣa-darśina ātma-bhāva-bhāvanā-vinivṛttiḥ [YogaS 4.25] | evaṃ yo | Bhagavadgita (bhg4c__u.htm.txt) 17777755 (0.011): cittaṃ cetanam ity arthaḥ | evaṃ ca viśeṣa darśina / ātma bhāva bhāvanā vinivṛttiḥ [YogaS 4.25] | evaṃ yo | Patanjali: Yogasutra (patyog_u.htm.txt) 21052115 (0.015): tad asaṃkhyeyavāsanābhiś citram api parārthaṃ saṃhatyakāritvāt || YS_4.24 / viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ || YS_4.25 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285288 (0.032): saṃhatyakārī puruṣa iti. 4.24 / viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ || YS_4.25 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547447 (0.061): YS_4.25(200): viśeṣadharśina..ātmabhāvabhāvanānivṛttiḥ...(-vinivṛttih?): | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777865 (0.0): evaṃ sati kiṃ syād iti tad āha tadā viveka nimnaṃ kaivalya prāg bhāraṃ | Bhagavadgita (bhg4c__u.htm.txt) 17786786 (0.0): prāg bhāra nimna pade tadā viveka nimnaṃ kaivalya prāg bhāraṃ cittam ity | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087571 (0.0): evaṃ sati kiṃ syād iti tad āha -- tadā viveka-nimnaṃ kaivalya-prāg-bhāraṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096493 (0.0): ubhayādhīnaś citta-vṛtti-nirodha iti | prāg-bhāra-nimna-pade tadā / viveka-nimnaṃ kaivalya-prāg-bhāraṃ cittam ity atra vyākhyāyate | yathā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285376 (0.058): 'syātmabhāvabhāvanā kuśalasya nivartata iti. 4.25 / tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam || YS_4.26 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21052121 (0.059): viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ || YS_4.25 || / tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam || YS_4.26 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547511 (0.059): YS_4.26(201): tadā..vivekanimnam..kaivalyaprāgbhāram..cittam... | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777922 (0.0): āha sūtrābhyām tac chidreṣu pratyayāntarāṇi saṃskārebhyaḥ | hānam eṣāṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087628 (0.0): āha sūtrābhyām -- tac-chidreṣu pratyayāntarāṇi saṃskārebhyaḥ | hānam eṣāṃ | Patanjali: Yogasutra (patyog_u.htm.txt) 21052132 (0.037): tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ || YS_4.27 || / hānam eṣāṃ kleśavad uktam || YS_4.28 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285429 (0.042): jānāmīti vā. kutaḥ, kṣīyamāṇabījebhyaḥ pūrvasaṃskārebhya iti. 4.27 / hānam eṣāṃ kleśavad uktam || YS_4.28 || | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777992 (0.0): evaṃ ca pratyayāntarānudayena viveka vāhini citte sthirībhūte sati / prasaṃkhyāne 'py akusīdasya sarvathāviveka khyāter dharma meghaḥ samādhiḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087697 (0.0): evaṃ ca pratyayāntarānudayena viveka-vāhini citte sthirībhūte sati / prasaṃkhyāne 'py akusīdasya sarvathāviveka-khyāter dharma-meghaḥ samādhiḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21052142 (0.0): hānam eṣāṃ kleśavad uktam || YS_4.28 || / prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ | Bhagavadgita (bhg4c__u.htm.txt) 17778071 (0.032): viveka khyāteḥ paripoṣād dharma meghaḥ samādhir bhavati | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087776 (0.032): viveka-khyāteḥ paripoṣād dharma-meghaḥ samādhir bhavati | | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285462 (0.043): jñānasaṃskārās tu cittādhikārasamāptim anuśerata iti na cintyante. 4.28 / prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052159 (0.0): prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ / || YS_4.29 || / tataḥ kleśakarmanivṛttiḥ || YS_4.30 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547678 (0.0): YS_4.31(203): / tadā..sarvāvaraṇamalāpetasya..jñānasyānantyāt+..jñeyam..alpam. | Bhagavadgita (bhg4c__u.htm.txt) 17778106 (0.016): tattva sākṣātkāra hetur ity arthaḥ | tataḥ kleśa karma nivṛttiḥ | tato | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087811 (0.016): tattva-sākṣātkāra-hetur ity arthaḥ | tataḥ kleśa-karma-nivṛttiḥ | tato | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285496 (0.016): saṃskārabījakṣayān nāsya pratyayāntarāṇy utpadyante tadāsya dharmamegho / nāma samādhir bhavati. 4.29 / tataḥ kleśakarmanivṛttiḥ || YS_4.30 || | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24781578 (0.062): svātmaprakāśo 'pi / mokṣe tu kleśātyantanivṛttiḥ, āvaraṇanivṛttyā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285540 (0.063): kāraṇam. na hi kṣīṇaviparyayaḥ kaścit kenacit kvacij jāto dṛśyata iti. / tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam || YS_4.31 || | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052166 (0.013): tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam || YS_4.31 || / tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām || YS_4.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547755 (0.041): tasya..dharmameghasya..+..udayāt..kṛtārthānām..guṇānām..pariṇāmakramaḥ..parisamāpyate...na..hi..kṛtabhogāpavargāḥ..parisamāptakramāḥ..kṣaṇam..apy..avasthātum..utsahante. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285609 (0.041): tasya dharmameghasyodayāt kṛtārthānāṃ guṇānāṃ pariṇāmakramaḥ / parisamāpyate na hi kṛtabhogāpavargāḥ parisamāptakramāḥ kṣaṇam apy | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547744 (0.052): YS_4.32(204): tataḥ..kṛtārthānām..pariṇāmakramasamāptir..guṇānām. | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052173 (0.0): tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām || YS_4.32 || / kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285628 (0.0): atha ko 'yaṃ kramo nāmeti --- / kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285681 (0.050): tatra guṇadharmeṣu buddhyādiṣu pariṇāmāparāntanirgrāhyaḥ kramo | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285793 (0.050): guṇādhikārakramasamāptau kaivalyam uktaṃ tatsvarūpam avadhāryate --- / puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532808 (0.054): YBh_1.3(7): svarūpapratiṣṭhā..tadānīm..citiśaktir..yathā..kaivalya7... | Patanjali: Yogasutra (patyog_u.htm.txt) 21052178 (0.058): kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 || / puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206824 (0.017): sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti [ ] ||3.55|| / [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206463 (0.052): tataḥ paramā vaśyatendriyāṇām ||2.55|| / [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206120 (0.053): tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| / [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207179 (0.026): Mss. must be consulted to determine the original forms of such colophons. / They have been supplied here by the editor. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557825 (0.026): from the input format have been published for the Brahmapur-a.na: | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556969 (0.027): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187745 (0.027): marked by *. Similarly, final / vowels which have changed due to sandhi are marked by * (e..g. -as-id* | Nagaropamasutra (nagsu_tu.htm.txt) 15615841 (0.029): The classical Sanskrit form, which we have used throughout the / reconstructed portions of our text, would of course be -kair ṛṣi-. However | Sanghabhedavastu (vinv171u.htm.txt) 13651495 (0.030): fragments in Sanskrit concerning this portion of the Saṅghabhedavastu have / been edited and restored with the aid of the Tibetan translation by Prof. | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975307 (0.030): %% This vakṣyamāṇavat indicates that there must have been something in the | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7598443 (0.030): quotes, but I haven't been able to trace them. / I have used Haridas Shastri's edition, and have not had access to another. | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.031): close to the original text, we have supposed that the scribe's eye in all | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557059 (0.031): visarga), then the original vowel which has been substituted by | Gheranda-Samhita (ghers_au.htm.txt) 10187881 (0.031): the original vowel which has / been substituted by the a" is added (e..g. lokae* eva | Amaru: Amarusataka (amaru_u.htm.txt) 24186906 (0.035): in that edition to be interpolations. Those suspect verses have been noted | Amaru: Amarusataka (amaru_u.htm.txt) 24190583 (0.035): interpolations. Those suspect verses have been noted in the footnotes. | Mrgendragama (=Mrgendratantra) (mrgt3cau.htm.txt) 23223114 (0.035): %% This vakṣyamāṇavat indicates that there must have been something in the | Nagaropamasutra (nagsu_tu.htm.txt) 15616685 (0.038): pratyupasthitasya: This reconstruction is tentative since we have no way | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3087642 (0.038): NOTE also that these last two verses could be considered to be a | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557002 (0.038): (e..g. na*asti, ca*eva). Similarly, avagraha is reconstituted, / the originally omitted initial a" being marked as sandhi vowel" | Gheranda-Samhita (ghers_au.htm.txt) 10187791 (0.038): avagraha is reconstituted, the / originally omitted initial a" being marked as sandhi vowel (e..g. devo*" | |||
ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557825 (0.023): from the input format have been published for the Brahmapur-a.na: | Patanjali: Yogasutra (yogasutu.htm.txt) 19207179 (0.023): Mss. must be consulted to determine the original forms of such colophons. / They have been supplied here by the editor. | Nagaropamasutra (nagsu_tu.htm.txt) 15615841 (0.025): The classical Sanskrit form, which we have used throughout the / reconstructed portions of our text, would of course be -kair ṛṣi-. However | Nagaropamasutra (nagsu_tu.htm.txt) 15616548 (0.026): The first part of the appendix has been adapted from the Petrovsky MS | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556967 (0.028): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187743 (0.028): marked by *. Similarly, final / vowels which have changed due to sandhi are marked by * (e..g. -as-id* | Sanghabhedavastu (vinv171u.htm.txt) 13651495 (0.029): fragments in Sanskrit concerning this portion of the Saṅghabhedavastu have / been edited and restored with the aid of the Tibetan translation by Prof. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557059 (0.030): visarga), then the original vowel which has been substituted by | Gheranda-Samhita (ghers_au.htm.txt) 10187880 (0.030): the original vowel which has / been substituted by the a" is added (e..g. lokae* eva | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975307 (0.031): %% This vakṣyamāṇavat indicates that there must have been something in the / %% text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about | Dramatic Fragments (buddhist) (dramfrag_tu.htm.txt) 849685 (0.031): most part of the original found under SHT 810 fragment 253 and 342 [cf. | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18433260 (0.031): [*NOTE: This appears to be evidence that 8 is the original source of the | Nagaropamasutra (nagsu_tu.htm.txt) 15616568 (0.034): which is the only extant MS that preserves, almost entirely, that part of / the appendix not found in the Pelliot/Stein MS. Because our reconstruction | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.036): close to the original text, we have supposed that the scribe's eye in all | Gheranda-Samhita (ghers_au.htm.txt) 10187622 (0.037): The principle of transliteration" has been that the input format should" | Nagaropamasutra (nagsu_pu.htm.txt) 27451343 (0.037): The first part of the appendix has been adapted from the Petrovsky MS | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977881 (0.049): %% as Brunner observes (1985:412, n.2), is part of the conclusion to the | Patanjali: Yogasutra (yogasutu.htm.txt) 19207289 (0.052): clearly indicate that sa tu is not a part of the sūtra for them. | |||
ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556463 (0.016): passages in Cowell at the beginning of the poem were not | Patanjali: Yogasutra (yogasutu.htm.txt) 19207272 (0.018): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | Sanghabhedavastu (vinv172u.htm.txt) 18006619 (0.022): and is reborn in the heaven of the four great kings | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.023): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27943050 (0.029): not turn back without going to the end, remaining fixed in the will of | Sanghabhedavastu (vinv171u.htm.txt) 13623885 (0.029): Maudgalyāyana narrates. / The beings in the region of the Ābhāsvara Devas | Amaru: Amarusataka (amaru_u.htm.txt) 24186843 (0.029): edition. There seems to be a great deal of variation in the order and | Amaru: Amarusataka (amaru_u.htm.txt) 24190523 (0.029): There seems to be a great deal of variation in the order and numbering | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.030): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10202204 (0.031): Varitants for the part beginning with * are supplied in [ ] . | Harivamsa, Appendix I. (hv_appau.htm.txt) 562625 (0.031): [k: Pāda b begins with three stars in the original, probably marking | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033321 (0.031): (may be) marked by X" at the beginning of the line (which is" | Gheranda-Samhita (ghers_au.htm.txt) 10187430 (0.031): @ represents the asterisk in the printed edition which marks the editor's | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557899 (0.031): The machine references in TUSTEP are calculated from the / references in the text (REFRECHNEN). | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143462 (0.031): vareśām, to the (female) lord of boons. I chose this over the possible / vareṣām since in the Telegu script ḷ is very similar to ś. Also the | Nagaropamasutra (nagsu_tu.htm.txt) 15615856 (0.032): reconstructed portions of our text, would of course be -kair ṛṣi-. However / the MS does not allow space for that many akṣaras, so we have adopted the | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10704984 (0.033): quoted ad /Nar/ 2:8, p.130 and frequently in the /MatV.} | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033073 (0.033): the beginning of a variant could not be printed if that word is | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3971099 (0.034): ********(Other parts not available at present.)******** | Amaru: Amarusataka (amaru_u.htm.txt) 24186814 (0.034): containing the commentary of Arjunavarmadeva. The number in parentheses at / the / end of the last line of each verse is the number of the verse in the | |
Patanjali: Yogasutra (yogasutu.htm.txt) 19207272 (0.048): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.050): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033321 (0.053): (may be) marked by X" at the beginning of the line (which is" | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26639125 (0.054): auto-commentary on the \Vakya\ (ad 1:143). / Rau includes the verse (with avibhāgā | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032935 (0.054): are enclosed in square brackets. / Annotations by the editor(s) of the edition which served as | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12157188 (0.056): chapter 26. The numbering is adjusted so that the complete verse comes at / the end of chapter 25. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164208 (0.056): chapter 17. The numbering is adjusted so that the complete verse comes at / the end of chapter 16. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165168 (0.056): chapter 42. The numbering is adjusted so that the complete verse comes at / the end of chapter 41. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165405 (0.056): chapter 47. The numbering is adjusted so that the complete verse comes at / the end of chapter 46. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165477 (0.056): chapter 48. The numbering is adjusted so that the complete verse comes at / the end of chapter 47. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12168342 (0.056): chapter 98. The numbering is adjusted so that the complete verse comes at / the end of chapter 97. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12169077 (0.056): chapter 117. The numbering is adjusted so that the complete verse comes at / the end of chapter 116. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12169321 (0.056): chapter 124. The numbering is adjusted so that the complete verse comes at / the end of chapter 123. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12170454 (0.056): chapter 145. The numbering is adjusted so that the complete verse comes at / the end of chapter 144. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12172977 (0.056): chapter 178. The numbering is adjusted so that the complete verse comes at / the end of chapter 177. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12173095 (0.056): chapter 179. The numbering is adjusted so that the complete verse comes at / the end of chapter 178. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175597 (0.056): chapter 203. The numbering is adjusted so that the complete verse comes at / the end of chapter 202. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175869 (0.056): chapter 206. The numbering is adjusted so that the complete verse comes at / the end of chapter 205. | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033071 (0.057): included in the parentheses, since in the text format (sa.mhita) / the beginning of a variant could not be printed if that word is | ||
Gheranda-Samhita (ghers_au.htm.txt) 10187701 (0.016): (vigraha). Note that in case / of nouns this pausa form is normally not identical with the declensional | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14414802 (0.017): [Vṛ. reads in the place of the last two sentences: tad etad upalakṣaṇaṃ | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556480 (0.018): transliterated completely, and the additional chapters at the end / were not transliterated at all. | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7081931 (0.019): In the case of the SP, the last two figures indicate the karika number | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707153 (0.019): Bhatt observes that it is cited in the supposed | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.021): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143609 (0.021): [*42] The word ap, water" | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1730915 (0.022): [*4] Note that cārutā, as found in Ujjvala nīlamaṇi, is the word used here / in the place of mārdava. | Sanghabhedavastu (vinv172u.htm.txt) 18012911 (0.023): Ajātaśatru asks the Buddha if it is possible to show any visible benefit | Gheranda-Samhita (ghers_au.htm.txt) 10187921 (0.025): of sa eva"). / There is one case of vowel sandhi across the pada separator (5.61/1) which" | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12173529 (0.025): [*930] VMP omits saścad devo devam satyam indraṃ, which is in RV, and has | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033402 (0.026): The full reference (chapter and verse) is given at the end of the | Gheranda-Samhita (ghers_au.htm.txt) 10187503 (0.026): The full reference (chapter and verse) is given at the end of the verse to | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216460 (0.026): The prefix sam" in the title of the work favors joining. Metre favors" | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557096 (0.026): e..g. sa**eva in case of saiva" instead of "sa* eva")." | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3087615 (0.026): NOTE that this is the end of the commentary on the | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18432689 (0.027): [*NOTE: This is the starting point of the Bhagavat-sandarbha. The two | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033056 (0.027): words which are identical in the base text and in the variant are / included in the parentheses, since in the text format (sa.mhita) | Sanghabhedavastu (vinv171u.htm.txt) 13623887 (0.027): The beings in the region of the Ābhāsvara Devas | ||
Jayadeva: Gitagovinda (jaygit2u.htm.txt) 12789252 (0.021): NOTE: {This verse does not seem to be in those editions that follow | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150397 (0.021): numbering has been adjusted so that the complete verse now comes at the / end of chapter 150. / 5.1.151.1 īlenyo namasyas tiras tamāṃsi darśataḥ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164212 (0.021): chapter 17. The numbering is adjusted so that the complete verse comes at / the end of chapter 16. / 8.1.17.1 adabdhāyo 'śītano | Gheranda-Samhita (ghers_au.htm.txt) 10187470 (0.024): slightly from where it is / placed in the printed edition. | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977858 (0.026): %% Some quoted fragments not found in the printed editions are gathered | Bhagavadgita (bhgsbh_u.htm.txt) 22931426 (0.027): [*NOTE: Numbering of this adhyaya out of tune with standard editions / and probably defective; 13.33" missing!]" | Gheranda-Samhita (ghers_au.htm.txt) 10187290 (0.028): the input conventions / explained in the following paragraphs and be made freely accessible to the | Damodaragupta: Kuttanimata (damkuttu.htm.txt) 26483537 (0.030): Verses 1056-1059 are found only in two Nepalese manuscripts and in two / editions. | Dasabhumikasutram (bsu014_u.htm.txt) 880646 (0.030): According the edition by Ryūkḥ Kondḥ (reproduced Kyoto 1983) the end of / the sūtra is: | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556425 (0.031): in order to be able to add variant readings from the older / edition. (The conventions for inputting variants are described | Prabodhananda Sarasvati Gosvami: Caitanyacandramrta (caitcanu.htm.txt) 12050411 (0.031): Those numbers are given in brackets. The editions used were: | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12142882 (0.031): published text indicate both the 1946 and 1984 editions." | Mrgendragama (=Mrgendra-Tantra) (mrgt14pu.htm.txt) 3609049 (0.031): %% but quoted up to the end of this pāda ad Svacchanda 10:516c--517b, | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143418 (0.032): [*37] The older edition correctly gives puṇya , however the 1984 edition | Amaru: Amarusataka (amaru_u.htm.txt) 24186857 (0.032): of the verses between the editions and the commentators. The order of the | Amaru: Amarusataka (amaru_u.htm.txt) 24190535 (0.032): of the verses between the editions and the commentators. The order of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150156 (0.033): [*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13675240 (0.033): {\interpolations} / {omissions} / Passages from the base text which are omitted in any of the | Gheranda-Samhita (ghers_au.htm.txt) 10187433 (0.034): @ represents the asterisk in the printed edition which marks the editor's | Bhagavadgita (bhgsbh_u.htm.txt) 22914095 (0.034): saṃnyāsitvaṃ cety abhipretam ucyate |[*NOTE: This last sentence not found / in all editions.] ||BhGS_6.2|| | |
Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6493628 (0.022): The Buddha absolves the monk Kālo Mṛgāraputra from a false accusation / Various forms of accusations | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6491821 (0.023): yasyausāritaṃ svosāritam iti / Various forms of accusations | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556911 (0.028): A sandhi change is defined with regard to the pausa form" of" | Nagaropamasutra (nagsu_tu.htm.txt) 15616691 (0.028): pratyupasthitasya: This reconstruction is tentative since we have no way / to determine the akṣara(s) immediately preceding upasthitasya in Pet. 2r2. | Sanghabhedavastu (vinv172u.htm.txt) 17983867 (0.029): The monks inform the Buddha of the result of the motion (jñapti). | Jayadeva: Gitagovinda (jaygit2u.htm.txt) 12789253 (0.030): NOTE: {This verse does not seem to be in those editions that follow | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033415 (0.031): verse to which it refers. (While transliterating the full / reference needs to be typed only for the first verse of each | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4072750 (0.031): %% jalaja must refer here to the conch. | Gheranda-Samhita (ghers_au.htm.txt) 10187704 (0.032): of nouns this pausa form is normally not identical with the declensional | Amaru: Amarusataka (amaru_u.htm.txt) 24186873 (0.032): found in the Kāvya-saṅgraha forms the backbone of the order of the verses | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143618 (0.032): [*42] The word ap, water" | Nagaropamasutra (nagsu_tu.htm.txt) 15615870 (0.032): the MS does not allow space for that many akṣaras, so we have adopted the / form used elsewhere in the Pelliot/Stein MS. See note 9 of the translation | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556536 (0.032): placed on dead keys and need to be typed before the character is | Nagaropamasutra (nagsu_tu.htm.txt) 15615080 (0.033): Because our reconstructed text almost certainly must represent something | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556968 (0.034): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187744 (0.034): marked by *. Similarly, final / vowels which have changed due to sandhi are marked by * (e..g. -as-id* | Amaru: Amarusataka (amaru_u.htm.txt) 24186898 (0.034): in that edition to be interpolations. Those suspect verses have been noted | Amaru: Amarusataka (amaru_u.htm.txt) 24190575 (0.034): considers some of the verses found in that edition to be / interpolations. Those suspect verses have been noted in the footnotes. | |||
Gheranda-Samhita (ghers_au.htm.txt) 10187885 (0.022): the original vowel which has / been substituted by the a" is added (e..g. lokae* eva | Patanjali: Yogasutra (yogasutu.htm.txt) 19207080 (0.023): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556969 (0.023): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187745 (0.023): Thus, consonants which have undergone a sandhi change in the text are / marked by *. Similarly, final | Sanghabhedavastu (vinv171u.htm.txt) 13651496 (0.025): fragments in Sanskrit concerning this portion of the Saṅghabhedavastu have / been edited and restored with the aid of the Tibetan translation by Prof. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557825 (0.026): from the input format have been published for the Brahmapur-a.na: | Amaru: Amarusataka (amaru_u.htm.txt) 24186908 (0.029): in that edition to be interpolations. Those suspect verses have been noted | Amaru: Amarusataka (amaru_u.htm.txt) 24190585 (0.029): interpolations. Those suspect verses have been noted in the footnotes. | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975307 (0.029): %% This vakṣyamāṇavat indicates that there must have been something in the / %% text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557060 (0.030): visarga), then the original vowel which has been substituted by | Gheranda-Samhita (ghers_au.htm.txt) 10188065 (0.030): Colophones which are part of the printed edition are enclosed by double | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033195 (0.030): variant if there is more than one) is closed by the closing | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033116 (0.030): The beginning of the variant is marked by a siglum, viz. by a | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14492973 (0.030): the MahAsAGghika LokottaravAdins. Grammatical errors and the like have / been left uncorrected, but preferred readings are occasionally given for | Amaru: Amarusataka (amaru_u.htm.txt) 24186881 (0.031): found in the Kāvya-saṅgraha forms the backbone of the order of the verses / presented here, even though Arjunavarmadeva considers some of the verses | Amaru: Amarusataka (amaru_u.htm.txt) 24190558 (0.031): of the order of the verses presented here, even though Arjunavarmadeva | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556724 (0.031): Similarly, since no blank can be inserted after a hyphen, the / actual hyphen is written by doubling it %(p-ada--index")." | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.035): close to the original text, we have supposed that the scribe's eye in all | |||
Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977569 (0.024): %% was made by \Narayana\ earlier in his commentary on the caryāpāda, / %% and which therefore probably also belonged to the caryāpāda: | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743836 (0.025): corrected. In a few cases I also adopted a different reading, when | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12142862 (0.026): [*29] The published text gives here as an additional reading at the bottom | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556440 (0.030): edition. (The conventions for inputting variants are described / below.) Proof--reading and insertion of variants was done | Bhagavadgita 18 (bhg4c18u.htm.txt) 6830427 (0.031): [*ENDNOTE] Both texts read svābhirucitas tat, but this readings seems | Nagaropamasutra (nagsu_tu.htm.txt) 15616557 (0.032): which is the only extant MS that preserves, almost entirely, that part of | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10704984 (0.032): quoted ad /Nar/ 2:8, p.130 and frequently in the /MatV.} | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12146042 (0.033): [*71] adīvyaṃ has been corrected to adīvyan according to all the texts for / which this is a pratīka. | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033165 (0.033): course. There is no blank between the siglum and the variant. / If there are several variants for the same passage of the base | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10696596 (0.033): Quoted also ad /Mat/VP/ 3:20 and on p.12 / of the {Hetubinduṭīkā}.} | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977785 (0.033): %% \Kir\ 51:49cd; Brunner points out that the line is / %% also to be found as Uttarakāmika 37:61cd. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557969 (0.033): characters marked by * or + according to the sandhi rules of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12144817 (0.034): 46. The numbering has been adjusted to reflect the complete verse, which / now appears here at the end of chapter 45. | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215658 (0.034): of these texts and the (apparently popular grammar) verses cited in works | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032875 (0.034): text, edited from a Devanagari and two Nepalese manuscripts with / variant readings, a preface, notes and in index of names. | Kautilya: Arthasastra (kautil_u.htm.txt) 5568877 (0.034): (ṭhe topic of accounts in the records and audit office) | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143611 (0.034): [*42] The word ap, water" | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556508 (0.035): typed in front of the letter to which they belong. This imitates | Bhagavadgita 18 (bhg4c18u.htm.txt) 6830444 (0.036): [*ENDNOTE] Krishnadas gives bhartṛtve as an alternative reading both here / and further down. | ||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207273 (0.024): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556463 (0.029): manually" and I do not guarantee completeness. The additional / passages in Cowell at the beginning of the poem were not" | Patanjali: Yogasutra (yogasutu.htm.txt) 19207095 (0.036): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12142862 (0.038): [*29] The published text gives here as an additional reading at the bottom | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556474 (0.039): transliterated completely, and the additional chapters at the end | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10202204 (0.041): Varitants for the part beginning with * are supplied in [ ] . | Gheranda-Samhita (ghers_au.htm.txt) 10187563 (0.043): accordance with the internal reference system of TUSTEP. This additional / reference is written / between pointed parentheses; its first and second segments correspond to | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12145044 (0.044): second book. Therefore the text begins numbering again from 1 at the | Amaru: Amarusataka (amaru_u.htm.txt) 24186814 (0.044): containing the commentary of Arjunavarmadeva. The number in parentheses at / the / end of the last line of each verse is the number of the verse in the | Amaru: Amarusataka (amaru_u.htm.txt) 24190495 (0.044): Arjunavarmadeva. The number in parentheses at the end of the last | Gheranda-Samhita (ghers_au.htm.txt) 10187419 (0.047): In the introduction new lines or beginnings of paragraphs are marked by | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.047): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150384 (0.047): second line of this verse the first line of chapter 151. However, the / numbering has been adjusted so that the complete verse now comes at the | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032995 (0.048): {variae.lectiones} / {variants} / The beginning of the passage for which a variant exists is marked | Patanjali: Yogasutra (yogasutu.htm.txt) 19207102 (0.048): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the / beginning in KSS. However,note: pātanikā '-'sa eṣa'-' iti. sūtraṃ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150158 (0.048): [*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ / [*224] Beginning with the words tad adya in VMP 5.1.149.8 and ending here | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033321 (0.048): (may be) marked by X" at the beginning of the line (which is" | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26639125 (0.048): auto-commentary on the \Vakya\ (ad 1:143). / Rau includes the verse (with avibhāgā | BUDDHIST STOTRAS (busto1_u.htm.txt) 19292773 (0.048): Unknown Stotra (ms. found in Charkhlik at the southern route of the Silk | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033273 (0.048): end of the interpolation. This allows for the input of variants | |
Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18435657 (0.040): [*NOTE: This is a well-known verse, but is not in any of the Bilvamangala | Gheranda-Samhita (ghers_au.htm.txt) 10187851 (0.049): minus sign is something which is not contained in the copied text but is | Patanjali: Yogasutra (yogasutu.htm.txt) 19207133 (0.049): 7. iti not used at the end as it is used in the case of the last sūtras of | Sanghabhedavastu (vinv172u.htm.txt) 18006616 (0.049): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 973292 (0.051): %% NOTE reference to yogapīṭhalakṣaṇa in Kiraṇa, / %% which may be a reference to the description in \Kir\ 31 | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3087336 (0.052): that here too it is attributed to humans with deśikaiḥ.] | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143609 (0.052): [*42] The word ap, water" | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707153 (0.054): Bhatt observes that it is cited in the supposed | Patanjali: Yogasutra (yogasutu.htm.txt) 19207073 (0.055): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | Gheranda-Samhita (ghers_au.htm.txt) 10187858 (0.056): minus sign is something which is not contained in the copied text but is / an editorial addition by the | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10703699 (0.056): It is not certain to which passage this refers.} | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 971727 (0.056): %% (1985:362, fn.5) that the karaṇīsūtra is used to trace the box | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215627 (0.057): be / useful in determining relative chronology of the more important works of | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4071465 (0.057): %% Several interpretations of this example are presented in /msM, but it | Gheranda-Samhita (ghers_au.htm.txt) 10187460 (0.057): regarding the wording of the text. The exact place of this sign may differ / slightly from where it is | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033151 (0.059): by a comma (no blank) -- which does not occur in this file of | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557402 (0.060): by a comma (no blank) -- which does not occur in this file of | ||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207278 (0.029): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | Sanghabhedavastu (vinv172u.htm.txt) 18006616 (0.048): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13214720 (0.053): which, in turn, may be from bhrasj") | Patanjali: Yogasutra (yogasutu.htm.txt) 19207073 (0.055): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215665 (0.055): of these texts and the (apparently popular grammar) verses cited in works / such as | Gheranda-Samhita (ghers_au.htm.txt) 10187460 (0.056): regarding the wording of the text. The exact place of this sign may differ / slightly from where it is | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10595847 (0.058): lot of / errors and defects in this version. I would appreciate it very much if the | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 973292 (0.059): %% NOTE reference to yogapīṭhalakṣaṇa in Kiraṇa, / %% which may be a reference to the description in \Kir\ 31 | |||||||||||||
Manusmrti (manu1__u.htm.txt) 21501977 (0.027): The following three ślokas are found only in M. (Jha's edition does not / count them in its numbering of the text, although Medhātithi gives their | Manusmrti (manu1__u.htm.txt) 21500320 (0.032): K] (Although Medhātithi comments on the above śloka, Jha's edition does / not count it in his numbering of the text. Therefore, Jha ed.'s numbering | Nagaropamasutra (nagsu_tu.htm.txt) 15615856 (0.033): reconstructed portions of our text, would of course be -kair ṛṣi-. However / the MS does not allow space for that many akṣaras, so we have adopted the | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1728052 (0.034): [*3] This verse is not found in all editions. Venkatachari has not / included it in his edition. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557118 (0.036): transliteration (though not necessarily in Devan-agar-i), e..g. | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033151 (0.036): by a comma (no blank) -- which does not occur in this file of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150100 (0.039): [*218] This verse is not in AŚ 1.2.1. The accent marks disappear again | Gheranda-Samhita (ghers_au.htm.txt) 10187855 (0.039): minus sign is something which is not contained in the copied text but is | Dramatic Fragments (buddhist) (dramfrag_tu.htm.txt) 852919 (0.039): akṣaras in bold not read by Lüders | Brahmagupta: Brahmasphutasiddhanta (brsphutu.htm.txt) 23797261 (0.040): [Cb.@] indicates that the stanza does not exist in Colebrooke's | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25620052 (0.040): Paramārtha (T) remarks that it is not original] | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15788253 (0.041): [*7] This verse does not appear in ca, gha. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557211 (0.041): (including upap-ada--compounds like ura+ga, go+p-i) and does not / include grammatical analysis. For details, special cases etc. see | Gheranda-Samhita (ghers_au.htm.txt) 10188027 (0.041): ura+ga, go+p-i) and does not include grammatical analysis. For details, | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493094 (0.042): (8) Cancellations in the Ms. are not indicated. / (9) J. refers to the Jinananda edition. | Patanjali: Yogasutra (yogasutu.htm.txt) 19207103 (0.045): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the | Sukhavativyuha, Samksiptamatrka (bsu032_u.htm.txt) 17499101 (0.046): shifted to the end of the word in order not to interfere with word search. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556686 (0.046): doubling where a blank is not possible (in abbreviations, | Mrgendragama (=Mrgendratantra) (mrgt3mpu.htm.txt) 23122235 (0.046): of which derive from MSS that were not available to Bhatt. | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9505410 (0.047): paribhoktavyāni // {Dutt: As the Tibetan translation does not agree with | |
Manusmrti (manu1__u.htm.txt) 21501977 (0.035): The following three ślokas are found only in M. (Jha's edition does not / count them in its numbering of the text, although Medhātithi gives their | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150612 (0.036): The complete verse is as follows (I have underlined the Sanskrit and / English that appears in the VMP text): agne mahāṅ asīty āha mahān hy eṣa | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033087 (0.037): joined to the preceding word in vowel sandhi. Thus we write ..." | Manusmrti (manu1__u.htm.txt) 21500320 (0.038): not count it in his numbering of the text. Therefore, Jha ed.'s numbering | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033132 (0.038): single capital letter (capital letters are used exclusively for / that purpose in the transliteration). Several sigla are separated | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033151 (0.039): by a comma (no blank) -- which does not occur in this file of | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033055 (0.039): words which are identical in the base text and in the variant are / included in the parentheses, since in the text format (sa.mhita) | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10713414 (0.039): Bhatt observes that it appears (with some / differences) in the {Śabdakalpadruma} | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557117 (0.039): transliteration (though not necessarily in Devan-agar-i), e..g. | Sanghabhedavastu (vinv172u.htm.txt) 18006616 (0.044): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | Gheranda-Samhita (ghers_au.htm.txt) 10187701 (0.045): (vigraha). Note that in case / of nouns this pausa form is normally not identical with the declensional | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216460 (0.046): The prefix sam" in the title of the work favors joining. Metre favors" | Patanjali: Yogasutra (yogasutu.htm.txt) 19207136 (0.049): 7. iti not used at the end as it is used in the case of the last sūtras of | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975308 (0.049): %% This vakṣyamāṇavat indicates that there must have been something in the / %% text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557789 (0.049): a way that it agrees with the textual reference. In the | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.050): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12155653 (0.051): 5.6.7.5 8, note the variation between IS and VC in the order of | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032935 (0.051): are enclosed in square brackets. / Annotations by the editor(s) of the edition which served as | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12141885 (0.051): vertical lines above the syllable, in the published text. / [*3] cf. Kāśyapa Jñāna Kāṇḍaḥ, chapter 34, vīśa hīne ripu vṛddhiḥ. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557956 (0.051): The pausa format of the text is generated by changing all the | |
Patanjali: Yogasutra (yogasutu.htm.txt) 19207094 (0.018): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556478 (0.022): transliterated completely, and the additional chapters at the end | Patanjali: Yogasutra (yogasutu.htm.txt) 19207223 (0.024): 15. ete additional at the beginning KSS. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150161 (0.027): [*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ / [*224] Beginning with the words tad adya in VMP 5.1.149.8 and ending here | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12155655 (0.033): 5.6.7.5 8, note the variation between IS and VC in the order of / corresponding verse numbers. IS: 2.6.13a, 14b. 14a, 13b. VC: 5.87.14a, | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032997 (0.035): {variae.lectiones} / {variants} / The beginning of the passage for which a variant exists is marked | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556461 (0.037): passages in Cowell at the beginning of the poem were not | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.037): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.038): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | Gheranda-Samhita (ghers_au.htm.txt) 10187508 (0.039): which it refers. The / beginning of references is marked by double bar and the end is marked by a | Gheranda-Samhita (ghers_au.htm.txt) 10187437 (0.039): @ represents the asterisk in the printed edition which marks the editor's / (Peter Thomi) conjectures | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26639125 (0.041): auto-commentary on the \Vakya\ (ad 1:143). / Rau includes the verse (with avibhāgā | Patanjali: Yogasutra (yogasutu.htm.txt) 19207105 (0.044): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the / beginning in KSS. However,note: pātanikā '-'sa eṣa'-' iti. sūtraṃ | Gheranda-Samhita (ghers_au.htm.txt) 10187555 (0.045): accordance with the internal reference system of TUSTEP. This additional | Amaru: Amarusataka (amaru_u.htm.txt) 24186814 (0.048): containing the commentary of Arjunavarmadeva. The number in parentheses at / the / end of the last line of each verse is the number of the verse in the | Amaru: Amarusataka (amaru_u.htm.txt) 24190495 (0.048): Arjunavarmadeva. The number in parentheses at the end of the last | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18565777 (0.048): Pañcapāramitānirdeśa in the Mannerheim Collection | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12145044 (0.049): second book. Therefore the text begins numbering again from 1 at the / beginning of praśna 5, and this is why the two sets of pages 17 and 18 | Patanjali: Yogasutra (yogasutu.htm.txt) 19207074 (0.050): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | ||
Naradasmrti (narads_u.htm.txt) 13218162 (0.016): included in ñolly's edition and translation is not to be part of the | Naradasmrti (nars2_pu.htm.txt) 3613950 (0.016): is not to be part of the original Nāradasmṛti (see the Introduction to the | Nagaropamasutra (nagsu_tu.htm.txt) 15616568 (0.019): which is the only extant MS that preserves, almost entirely, that part of / the appendix not found in the Pelliot/Stein MS. Because our reconstruction | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556882 (0.023): Devan-agar-i) to indicate that fact that a printed (and | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977880 (0.025): %% as Brunner observes (1985:412, n.2), is part of the conclusion to the | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25620052 (0.030): Paramārtha (T) remarks that it is not original] | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18433258 (0.031): [*NOTE: This appears to be evidence that 8 is the original source of the | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032960 (0.032): source of the transliteration (e..g. conjectures, markers for / lacunae etc.) which are part of the printed edition are enclosed | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013736 (0.035): is found there, word for word. This is probably an error, surprisingly not / called / into question by the Jadavpur editor. Another MS is needed for comparison. | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013780 (0.035): surprisingly not called into question by the Jadavpur editor. Another MS | Mrgendragama (=Mrgendra-Tantra) (mrgt14pu.htm.txt) 3604725 (0.036): %% but it probably belongs to the text and is quoted as part of it | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032978 (0.037): {colophons} / Colophons which are part of the printed edition are enclosed by | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975331 (0.037): %% liṅgas given as an appendix that Bhatt holds to be from a later part of / %% the \CP. [Brunner says the same in her note 1985:393, n.3] | Ekadasamukhahrdayam (ekmuhr_u.htm.txt) 18541017 (0.037): \Dutt; the MSS's reading should mean that the sādhaka speaks these words / as part of the mantra} / | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 969763 (0.038): %% This indicates that the \CP\ is the last of the text | Brahmagupta: Brahmasphutasiddhanta (brsphutu.htm.txt) 23797242 (0.039): [Cb.n] indicates that the stanza is given the number, n, in Colebrooke's | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12157184 (0.039): chapter 26. The numbering is adjusted so that the complete verse comes at | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164204 (0.039): chapter 17. The numbering is adjusted so that the complete verse comes at | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165164 (0.039): chapter 42. The numbering is adjusted so that the complete verse comes at | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165401 (0.039): chapter 47. The numbering is adjusted so that the complete verse comes at | |
ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033412 (0.040): verse to which it refers. (While transliterating the full / reference needs to be typed only for the first verse of each | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557221 (0.043): include grammatical analysis. For details, special cases etc. see / the introduction to Sanskrit Indices and Text of the | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033165 (0.044): course. There is no blank between the siglum and the variant. / If there are several variants for the same passage of the base | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23558068 (0.044): formatting commands for the output. / Those interested in any version or output other than the | Kautilya: Arthasastra (kautil_u.htm.txt) 5591131 (0.044): (ṛedemption from the cutting of individual limbs) | Nagaropamasutra (nagsu_tu.htm.txt) 15615079 (0.045): Because our reconstructed text almost certainly must represent something / close to the original text, we have supposed that the scribe's eye in all | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13675174 (0.045): end of the interpolation. This allows for the input of variants | Nagaropamasutra (nagsu_tu.htm.txt) 15617179 (0.045): fully elaborated version of this passage, repeating the complete formula | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8100360 (0.046): % v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8156692 (0.046): % v | v v | % C incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8186843 (0.046): % v v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10202187 (0.046): Members of compound words are sometimes separated by^, | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033252 (0.046): siglum follows immediately upon the opening parenthesis. The | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556902 (0.046): A sandhi change is defined with regard to the pausa form" of" | Gheranda-Samhita (ghers_au.htm.txt) 10187669 (0.046): A sandhi change is defined with regard to the pausa form" of a word | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082093 (,0.047): 3.5. Some compound words which are regarded as terminology remain also" | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22314152 (0.047): [Verse 526 is missing in the printed Text; the commentary upon it however | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12155654 (0.047): 5.6.7.5 8, note the variation between IS and VC in the order of / corresponding verse numbers. IS: 2.6.13a, 14b. 14a, 13b. VC: 5.87.14a, | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556670 (0.048): distinguished by a following blank (or numerals or other signs of / punctuation including parentheses, quotation marks etc.) or by | Gheranda-Samhita (ghers_au.htm.txt) 10188132 (0.048): The text format represent the conventionally transliterated text without / markers and with compounds / and sandhis reconstituted. This version can be processed for output even | |
DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7081989 (0.041): hyphenated elements originally form a compound word) with the following | Nagaropamasutra (nagsu_tu.htm.txt) 15617179 (0.041): fully elaborated version of this passage, repeating the complete formula | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557158 (0.041): compounds. Separation of compounds is marked by inserting + / between the members of a compound (e..g. brahma+pur-a.na, | Gheranda-Samhita (ghers_au.htm.txt) 10187978 (0.041): Separation of compounds is marked by inserting + between the members of a / compound (e..g. | Amaru: Amarusataka (amaru_u.htm.txt) 24186847 (0.043): edition. There seems to be a great deal of variation in the order and / numbering / of the verses between the editions and the commentators. The order of the | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556670 (0.043): distinguished by a following blank (or numerals or other signs of / punctuation including parentheses, quotation marks etc.) or by | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27560406 (0.045): words or compound words. / 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556413 (0.056): edition by Cowell, partly as a routine of proof--reading, partly | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033507 (0.060): {what} transliteration, entry of variants; cursory proof--reading | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8100360 (0.061): % v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8156692 (0.061): % v | v v | % C incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8186843 (0.061): % v v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Kautilya: Arthasastra (kautil_u.htm.txt) 5562861 (0.061): (Ascertainment of the integrity or the absence of integrity of minister by | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082007 (0.062): words or compound words. / 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26162795 (0.062): words or compound words. / 3.2. Suffixes making an adverb, for example vat, vasa, are divided. But | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13156673 (0.062): in the GGM forums. And if you are working closely on this or any other | Patanjali: Yogasutra (yogasutu.htm.txt) 19207072 (0.063): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13675404 (0.064): {what} transliteration, entry of variants; cursory proof--reading / {\what} / {\revision.history} | |||
Harivamsa, Appendix I. (hv_appau.htm.txt) 641718 (0.043): then I wondered if we might not have a vocative of namostutā? So I have | Amaru: Amarusataka (amaru_u.htm.txt) 24186930 (0.043): anthologies. These have been taken from Sures Chandra Banerji's | Amaru: Amarusataka (amaru_u.htm.txt) 24186980 (0.043): (These equivalences have been taken from the Banerji edition of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143491 (0.045): this text of imām. / [*39] I have corrected śvaśrāvaye to śvaḥ śrāvaye. Thus the word śvaḥ, | Nagaropamasutra (nagsu_pu.htm.txt) 27453457 (0.045): āra po solme paikāmai [End of Nagaropama(sūtra). I have written everything / completely]. The authors would like to thank Dr. K.T. Schmidt | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18431627 (0.047): [*NOTE: Portions of RKAD have been lifted wholesale from the Sandarbhas.] | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14492974 (0.049): the MahAsAGghika LokottaravAdins. Grammatical errors and the like have / been left uncorrected, but preferred readings are occasionally given for | Gheranda-Samhita (ghers_au.htm.txt) 10187727 (0.050): in a dictionary (lemma"). / Thus | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216508 (0.051): What the author wishes to say is this: Filling in of what I have missed / should be | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4072792 (0.053): point by suggesting that Rāmaśarman might have intended the imbalance. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557821 (0.063): from the input format have been published for the Brahmapur-a.na: | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.064): close to the original text, we have supposed that the scribe's eye in all | |||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24186980 (0.025): (These equivalences have been taken from the Banerji edition of | Amaru: Amarusataka (amaru_u.htm.txt) 24186930 (0.030): anthologies. These have been taken from Sures Chandra Banerji's | Sanghabhedavastu (vinv172u.htm.txt) 18000535 (0.030): Devadatta has in his feet the sign of the wheel imprinted with red hot | Sardhatrisatikalottaragama (stkal_pu.htm.txt) 10471277 (0.031): Note that this definition of the puryaṣṭaka is not | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557754 (0.032): The input and processing of the transliterated text has been done / with TUSTEP, the Tuebingen System of Text--Processing Programs. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556413 (0.032): edition by Cowell, partly as a routine of proof--reading, partly | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743836 (0.032): corrected. In a few cases I also adopted a different reading, when / it seemed to make more sense. It is also an uncorrected version. | Sanghabhedavastu (vinv172u.htm.txt) 18010587 (0.033): Many misled monks are led back to the Buddha and readmitted into the order | Nagaropamasutra (nagsu_pu.htm.txt) 27453457 (0.033): āra po solme paikāmai [End of Nagaropama(sūtra). I have written everything / completely]. The authors would like to thank Dr. K.T. Schmidt | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557783 (0.033): every record; this machine reference has been calculated in such | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14492974 (0.033): the MahAsAGghika LokottaravAdins. Grammatical errors and the like have / been left uncorrected, but preferred readings are occasionally given for | Gheranda-Samhita (ghers_au.htm.txt) 10187847 (0.033): rather than -y*" | Sanghabhedavastu (vinv172u.htm.txt) 18001191 (0.034): Devadatta perceives that the workmen and the mechanic too ran away, and | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18431624 (0.034): [*NOTE: Portions of RKAD have been lifted wholesale from the Sandarbhas.] | Gheranda-Samhita (ghers_au.htm.txt) 10187429 (0.034): Other markers: / @ represents the asterisk in the printed edition which marks the editor's | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216508 (0.035): What the author wishes to say is this: Filling in of what I have missed | Kautilya: Arthasastra (kautil_u.htm.txt) 5562859 (0.035): (Ascertainment of the integrity or the absence of integrity of minister by | Nagaropamasutra (nagsu_tu.htm.txt) 15616550 (0.035): The first part of the appendix has been adapted from the Petrovsky MS | Kautilya: Arthasastra (kautil_u.htm.txt) 5561912 (0.036): ((īi) Establishing (the necessity of) Economics, and (iv) the ṣcience of | ||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207388 (0.0): attempt to eliminate a grammatically difficult matvarthīya? | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6493034 (0.041): corresponding, withsome variants, to the text edited by prof. N. Dutt, | Sanghabhedavastu (vinv172u.htm.txt) 18010321 (0.041): Śāriputra and Mahāmaudgalyāyana visit Devadatta and exhort the misguided / monks to return to the true doctrine | Gheranda-Samhita (ghers_au.htm.txt) 10187341 (0.044): Danda: / Exclamation mark is used to represent the da.n.da (vertical bar, which | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557134 (0.046): Another feature which exceeds what might be expected from a / straightforward transliteration is the separation of nominal | Karatoyamahatmya (karatoau.htm.txt) 27950756 (0.046): [COMM.: In this GRETIL version verse 85 had to be divided for technical / reasons; it should be read as one verse.] | Gheranda-Samhita (ghers_au.htm.txt) 10187285 (0.046): Thomi who has given his permission that his file be modified according to / the input conventions | Gheranda-Samhita (ghers_au.htm.txt) 10187306 (0.047): explained in the following paragraphs and be made freely accessible to the / scholarly community. Any | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4073905 (0.047): %% Is it that the foot is first compared" to a measuring rod and then" | Gheranda-Samhita (ghers_au.htm.txt) 10187723 (0.048): stem which would be entered / in a dictionary (lemma")." | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13214699 (0.049): could be that it refers to bhaṭurā/baṭurā" (from "bhaṭṭhā/bhaṭṭhi" 'kiln | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557027 (,0.049): to include some disambiguating information: / -- to half--vowels which substitute for a long vowel the" | Gheranda-Samhita (ghers_au.htm.txt) 10187816 (0.049): some disambiguating / information: / -- to half--vowels which substitute for a long vowel the diacritic for | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143459 (0.049): vareśām, to the (female) lord of boons. I chose this over the possible | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143550 (0.049): [*40] An irregular accusative. / [*41] I was tempted to change this to indrānujam, a name for Viṣṇu, | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556605 (0.049): In the TEI-Guidelines ā" (which makes current text" | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7598461 (0.049): I have used Haridas Shastri's edition, and have not had access to another. / It would / be worth finding other manuscripts in order to produce a true critical | Gheranda-Samhita (ghers_au.htm.txt) 10188251 (0.049): Comments and questions may be addressed to / Peter Schreiner / Abteilung fuer Indologie | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27942818 (0.049): introduits par cette formule sont des interpolations dans l'as.1. [7.6.15, / 7.9.37] cf. kangle vol.2 p.351 n. | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013244 (0.050): the Yadavpur edition, but this doesn't seem to be necessary. | |
Patanjali: Yogasutra (yogasutu.htm.txt) 19207354 (0.0): attempt to eliminate a grammatically difficult matvarthīya ? | Karatoyamahatmya (karatoau.htm.txt) 27950756 (0.046): [COMM.: In this GRETIL version verse 85 had to be divided for technical / reasons; it should be read as one verse.] | Gheranda-Samhita (ghers_au.htm.txt) 10187285 (0.046): Thomi who has given his permission that his file be modified according to / the input conventions | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143550 (0.049): [*40] An irregular accusative. / [*41] I was tempted to change this to indrānujam, a name for Viṣṇu, | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013244 (0.050): the Yadavpur edition, but this doesn't seem to be necessary. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143074 (0.050): over the a in agni, seemingly an impossible feat of recitation. | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13144855 (0.050): yathā haṃsadūte (50) {*This actually appears to be a mix of verses 50 51. | Kautilya: Arthasastra (kautil_u.htm.txt) 5570668 (0.051): (Examination of the precious articles to be received into the treasury) | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556533 (0.051): placed on dead keys and need to be typed before the character is | Gheranda-Samhita (ghers_au.htm.txt) 10188250 (0.051): Comments and questions may be addressed to / Peter Schreiner / Abteilung fuer Indologie | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7598460 (0.052): I have used Haridas Shastri's edition, and have not had access to another. / It would / be worth finding other manuscripts in order to produce a true critical | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396592 (0.052): edition appears to be earlier than the Vrindavan edition published by | Sanghabhedavastu (vinv172u.htm.txt) 17998550 (0.053): Ajātaśatru casts his father in prison, there to die of hunger | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493079 (0.053): (7) Symbols which seem to be SiddhaM, etc., are substituted by * "." | Gheranda-Samhita (ghers_au.htm.txt) 10187341 (0.054): Exclamation mark is used to represent the da.n.da (vertical bar, which | Sanghabhedavastu (vinv172u.htm.txt) 18010321 (0.054): Śāriputra and Mahāmaudgalyāyana visit Devadatta and exhort the misguided / monks to return to the true doctrine | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556579 (0.055): This might be formalized according to the TEI guidelines (I am | Timirodghāṭana (plus short Nirvāṇakārikā at the end) (timudghu.htm.txt) 5513720 (0.055): %``taught in all sciences''? or ``said to be the essence | Sanghabhedavastu (vinv172u.htm.txt) 17982388 (0.056): Devadatta decides to bring about schism in the congregation | Amaru: Amarusataka (amaru_u.htm.txt) 24186839 (0.056): edition. There seems to be a great deal of variation in the order and | |
Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15790101 (0.062): evidence that it is indeed so. | Patanjali: Yogasutra (yogasutu.htm.txt) 19207080 (0.064): 2. sa tu om. in Vivaraṇa. These two words could originally have been a / part of the Bhāṣya. | |||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207279 (0.035): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. / clearly indicate that sa tu is not a part of the sūtra for them. | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215627 (0.042): frequently contain citations and newly composed mnemonic verses which can / be / useful in determining relative chronology of the more important works of | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556397 (0.042): The text of the Johnston edition was transliterated on the basis / of a cursory reading; the typed input was compared with the | Naradasmrti (narads_u.htm.txt) 13218163 (0.042): included in ñolly's edition and translation is not to be part of the / original ṇāradasmṛti | Naradasmrti (nars2_pu.htm.txt) 3613951 (0.042): is not to be part of the original Nāradasmṛti (see the Introduction to the | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975331 (0.042): %% liṅgas given as an appendix that Bhatt holds to be from a later part of | Sanghabhedavastu (vinv172u.htm.txt) 18006614 (0.043): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493079 (0.044): (6) Symbols which seem to indicate virama are substituted by comma ( | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215658 (0.044): of these texts and the (apparently popular grammar) verses cited in works | Nagaropamasutra (nagsu_tu.htm.txt) 15616565 (0.044): which is the only extant MS that preserves, almost entirely, that part of / the appendix not found in the Pelliot/Stein MS. Because our reconstruction | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150612 (0.045): The complete verse is as follows (I have underlined the Sanskrit and / English that appears in the VMP text): agne mahāṅ asīty āha mahān hy eṣa | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493027 (0.047): Immediately after them suggestion is supplied between ( ). / (3) Letters in blue and underlined are to be omitted. No suggestion is | Bower Manuscript. (bowermsu.htm.txt) 18509212 (0.047): r: The obverse of this leaf | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27942023 (0.048): two passages of a work called samānatantra, which may be traced to the a. / (x.5.64 and 6.2.7)... / ((101)). noter l'emploi de anuśaya- [snr.41b repentir] avec son sens | Bhagavadgita 18 (bhg4c18u.htm.txt) 6830428 (0.048): [*ENDNOTE] Both texts read svābhirucitas tat, but this readings seems / grammatically problematic. | Gheranda-Samhita (ghers_au.htm.txt) 10188250 (0.048): Comments and questions may be addressed to / Peter Schreiner / Abteilung fuer Indologie | |||||
Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215627 (0.063): be / useful in determining relative chronology of the more important works of | ||||||||||||||||||||
36. sautra iti-śabdaḥ śāstra-parisamāptau Vā. / atha caturtho 'dhyāyaḥ / | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050820 (0.037): atha yogānuśāsanam || YS_1.1 || / yogaś cittavṛttinirodhaḥ || YS_1.2 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271655 (0.047): tatra kiṃcit saṃprajñāyata ity asaṃprajñātaḥ. dvividhaḥ sa yogaś / cittavṛttinirodha iti. 1.2 / tadavasthe cetasi viṣayābhāvād buddhibodhātmā puruṣaḥ kiṃsvabhāva iti --- | Bhagavadgita (bhg4c__u.htm.txt) 17773166 (0.059): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082873 (0.059): karmy eva saṃnyāsī ca yogī ca bhavatīty arthaḥ | tathā hi - yogaś / citta-vṛtti-nirodhaḥ [YogaS 1.2] pramāṇa-viparyaya-vikalpa-nidrā-smṛtaya | |||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271784 (0.040): kliṣṭāś cākliṣṭāś ca pañcadhā vṛttayaḥ. 1.5 / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21050833 (0.049): vṛttisārūpyam itaratra || YS_1.4 || / vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || | |||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272133 (0.032): jāgratsamaye tv abhāvitasmartavyeti. sarvāḥ smṛtayaḥ / pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti. sarvāś caitā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271787 (0.039): kliṣṭāś cākliṣṭāś ca pañcadhā vṛttayaḥ. 1.5 / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Bhagavadgita (bhg4c__u.htm.txt) 17773173 (0.039): ca yogī ca bhavatīty arthaḥ | tathā hi yogaś citta vṛtti nirodhaḥ [YogaS / 1.2] pramāṇa viparyaya vikalpa nidrā smṛtaya [YogaS 1.6] iti vṛttayaḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21050844 (0.041): vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || / pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || | Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3270946 (0.050): yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante / 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma / | Bhagavadgita (bhg4c__u.htm.txt) 17773192 (0.058): pramāṇāni ṣaḍ iti vaidikāḥ | pratyakṣānumānāgamāḥ / pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | antarbhāva bahir bhāvābhyāṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082899 (0.058): vaidikāḥ | pratyakṣānumānāgamāḥ pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17729303 (0.059): mano vṛtti viśeṣān pramāṇa viparyaya vikalpa nidrā smṛti bhedena | Bhagavadgita 2 (bhg4c02u.htm.txt) 7285007 (0.059): mano-vṛtti-viśeṣān pramāṇa-viparyaya-vikalpa-nidrā-smṛti-bhedena | Bhagavadgita (bhg4c__u.htm.txt) 17771868 (0.062): prasāreṇa tu pramāṇa viparyaya viveka vikalpa smṛtayaś catasro | Bhagavadgita 5 (bhg4c05u.htm.txt) 9737932 (0.062): prasāreṇa tu pramāṇa-viparyaya-viveka-vikalpa-smṛtayaś catasro | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7373793 (0.062): candanādi, karṣādinā ghṛtādi, prasthādinā vā vrīhyādītyādivat | / pratyakṣānumānāgamāḥ pramāṇāni | prameyā vyaktāvyaktajñāḥ | pramātā ātmā | | |||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271887 (0.038): mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt. 1.7 / viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21050851 (0.056): pratyakṣānumānāgamāḥ pramāṇāni || YS_1.7 || / viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || | |||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 2 (brssgo2u.htm.txt) 3270978 (0.024): FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo | Bhagavadgita (bhg4c__u.htm.txt) 17773223 (0.024): 2.3] ta eva ca kleśāḥ | śabda jñānānupātī vastu śūnyo vikalpaḥ [YogaS 1.9] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082931 (0.024): avidyāsmitā-rāga-dveṣābhiniveśaḥ [YogaS 2.3] ta eva ca kleśāḥ | / śabda-jñānānupātī vastu-śūnyo vikalpaḥ [YogaS 1.9] pramā-bhrama-vilakṣaṇo | Patanjali: Yogasutra (patyog_u.htm.txt) 21050858 (0.024): viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || / śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533134 (0.024): YS_1.9(13): śabdajñānānupātī..vastuśūnyo..vikalpaḥ...[anupāta] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271938 (0.045): cittamalaprasaṅgenābhidhāsyante. 1.8 / śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || | ^ (brsvbh2u.htm.txt) 23580165 (0.046): yathāhurvikalpavidaḥ 'śabdajñānānupātī vastuśūnyo vikalpaḥ'iti / | ^ (brsvbh2u.htm.txt) 23605899 (0.046): 'śabdajñānānupātī vastuśūnyo vikalpaḥ' / | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050870 (0.034): śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || / abhāvapratyayālambanā vṛttir nidrā || YS_1.10 || | Vacaspati: Bhamati (vacbhamu.htm.txt) 25519225 (0.046): yathāhuḥ abhāvapratyayālambanā vṛttirnidrā iti / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272008 (0.047): vikalpitaḥ sa dharmas tena cāsti vyavahāra iti. 1.9 / abhāvapratyayālambanā vṛttir nidrā || YS_1.10 || | Bhagavadgita (bhg4c__u.htm.txt) 17773242 (0.048): catanyam ity ādiḥ | abhāva pratyayālambanā vṛttir nidrā [YogaS 1.10] na tu | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082950 (0.048): 'sad-artha-vyavahāraḥ śaśa-viṣāṇam asat-puruṣasya catanyam ity ādiḥ | / abhāva-pratyayālambanā vṛttir nidrā [YogaS 1.10] na tu | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24779444 (0.055): pāramarṣaṃ sūtram abhāvapratyayālambanā vṛttirnidrā " iti /" | Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,1 (vnyps41u.htm.txt) 23768771 (0.060): ityuktvā asyottarārdhavivaraṇepyuktam--- anubhūtaviṣayāsaṃpramoṣaḥ / smṛtiḥ; yathā---sa ghaṭa ati /" | ^ (brsvbh2u.htm.txt) 23605942 (0.061): yadyapi cātrābhāvapratyayālambanā vṛttirneṣyate tathāpi | Bhagavadgita (bhg4c__u.htm.txt) 17773255 (0.063): jñānādy abhāva mātram ity arthaḥ | anubhūta viṣayāsaṃpramoṣaḥ smṛtiḥ / [YogaS 1.11] pūrvānubhava saṃskārajaṃ jñānam ity arthaḥ | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27082963 (0.063): jñānādy-abhāva-mātram ity arthaḥ | anubhūta-viṣayāsaṃpramoṣaḥ smṛtiḥ / [YogaS 1.11] pūrvānubhava-saṃskārajaṃ jñānam ity arthaḥ | | |||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050875 (0.056): anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ || YS_1.11 || / abhyāsavairāgyābhyāṃ tannirodhaḥ || YS_1.12 || | ||||||||||||||||||||
Badarayana: Brahmasutra, Adhyaya 1 (brsvbh1u.htm.txt) 5853568 (0.0): 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ'iti / | Bhagavadgita (bhg4c__u.htm.txt) 17786892 (0.0): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita (bhg4c__u.htm.txt) 17807406 (0.0): nairantaryaṃ nityaśa iti dīrgha kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha kāla nairantarya satkārāsevito dṛḍha bhūmiḥ (Ys 1.14) iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096599 (0.0): nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ [YogaS 1.14] anirvedena | Bhagavadgita 8 (bhg4c08u.htm.txt) 13100144 (0.0): nairantaryaṃ nityaśa iti dīrgha-kālatvaṃ smaraṇasyoktam | tena sa tu / dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ (Ys 1.14) iti | Kesava: Samkhyatattvapradipika (or Samkhyarthatattvapradipika; according (kestprau.htm.txt) 26195460 (0.0): yadāhuḥ sa tu dīrghakālanairantaryasatkārasevito | Patanjali: Yogasutra (patyog_u.htm.txt) 21050888 (0.0): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533533 (0.0): sa..tu..dīrghakālanairantaryasatkārāsevita1..dṛḍhabhūmiḥ...[nirantara] | Vacaspati: Bhamati (vacbhamu.htm.txt) 25504953 (0.017): yathāhuḥ 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ' iti / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272235 (0.022): utsāhaḥ. tat saṃpipādayiṣayā tat sādhanānuṣṭhānam abhyāsaḥ. 1.13 / sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272246 (0.038): dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ. tapasā | Badarayana: Brahmasutra, Adhyaya 4 (brsvbh4u.htm.txt) 4091550 (0.048): na caitānyanāvṛttāni satkāradīrghakālanairantaryeṇa sākṣātkāravate | |||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17786977 (0.0): caturtham evāsūtrayat dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkāra saṃjñā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096684 (0.0): caturtham evāsūtrayat -- dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṃjñā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533569 (0.0): vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ. / YS_1.15(18): dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21050895 (0.016): sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || / dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272267 (0.023): bhavati. vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ. 1.14 / dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272307 (0.058): prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam. / tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776144 (0.0): mumukṣubhir heyaś ca samādhiḥ sūtritaḥ patañjalinā / vitarka vicārānandāsmitā rūpānugamāt saṃprajñātaḥ [YogaS 1.17] | samyak | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085851 (0.0): mumukṣubhir heyaś ca samādhiḥ sūtritaḥ patañjalinā -- / vitarka-vicārānandāsmitā-rūpānugamāt saṃprajñātaḥ [YogaS 1.17] | samyak | Patanjali: Yogasutra (patyog_u.htm.txt) 21050910 (0.0): dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || / tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272309 (0.0): prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam. / tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272384 (0.0): athopāyadvayena niruddhacittavṛtteḥ katham ucyate saṃprajñātaḥ samādhir / vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ || YS_1.17 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533661 (5.960): YS_1.17(20): vitarkavicārānandāsmitārūpānugamāt..samprajñātaḥ... | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086563 (0.038): samāpattayo grāhyeṇa bījena saha vartanta iti sa-bījaḥ samādhir / vitarka-vicārānandāsmitānugamāt samprajñāta iti prāg uktaḥ | sthūle 'rthe | Bhagavadgita (bhg4c__u.htm.txt) 17776856 (0.039): vartanta iti sa bījaḥ samādhir vitarka vicārānandāsmitānugamāt samprajñāta | Abhinavagupta: Malinislokavarttika, Kanda 1 (abhmal1u.htm.txt) 26386169 (0.053): tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api // 1.236 // / nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate | Bhagavadgita (bhg4c__u.htm.txt) 17777262 (0.055): vitarka vicārānandāsmitādi rūpa cintā tyāgaḥ | tasya pratyayaḥ kāraṇaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086968 (0.055): viramyate 'neneti virāmo vitarka-vicārānandāsmitādi-rūpa-cintā-tyāgaḥ | | Bhagavadgita (bhg4c__u.htm.txt) 17787082 (0.061): tat paraṃ puruṣa khyāter / guṇa vaitṛṣṇyam [YogaS 1.16] iti | samprajñāta samādhi pāṭavena | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096789 (0.061): antaraṅga-sādhanaṃ param evaṃ vairāgyam | tac cāsūtrayat -- tat-paraṃ / puruṣa-khyāter guṇa-vaitṛṣṇyam [YogaS 1.16] iti | | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777253 (1.192): prāk sūtritaḥ virāma pratyayābhyāsa pūrvaḥ saṃskāra śeṣo 'nyaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086959 (1.192): 'saṃprajñāta-samādhir bhavati | sa ca sopāyaḥ prāk sūtritaḥ -- / virāma-pratyayābhyāsa-pūrvaḥ saṃskāra-śeṣo 'nyaḥ [YogaS 1.18] iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21050915 (1.192): vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ || YS_1.17 || / virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ || YS_1.18 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272433 (1.192): athāsaṃprajñātaḥ samādhiḥ kimupāyaḥ kiṃsvabhāvo veti --- / virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ || YS_1.18 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533723 (0.027): YS_1.18(21): virāmapratyayābhyāsapūrvaḥ..saṃskāraśeṣa1..anyaḥ... | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21050932 (0.0): bhavapratyayo videhaprakṛtilayānām || YS_1.19 || / śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || | Bhagavadgita (bhg4c__u.htm.txt) 17777444 (0.015): mumukṣubhir heya ity arthaḥ | śraddhā vīrya smṛti samādhi prajñā pūrvaka | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087150 (0.015): mumukṣubhir heya ity arthaḥ | śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533834 (0.015): YS_1.20(23): śraddhāvīryasmṛtisamādhiprajñāpūrvaka..itareṣām. | madhyantavibhagatika.html 19089179 (0.022): tatra śraddhādīnām iti / śraddhā vīrya smṛti samādhi prajñā pañcendriyāṇāṃ / | Sravakabhumi (srabhu_u.htm.txt) 15193383 (0.024): śraddhāvīryasmṛtisamādhiprajñābalānām / | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4529743 (0.032): tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṃvedanāt / laukikaviśudhyadhipatitaḥ / śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272529 (0.034): kaivalyapadam ivānubhavanti, yāvan na punar āvartate 'dhikāravaśāc cittam / śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || | bauddha_aai_xvi.r.o.combined 14531813 (0.037): samādhiḥ. tad evam indriyārthābhāvād anindriya svabhāva śraddhā vīrya smṛti / samādhi prajñā svabhāvaṃ pañca prakāraṃ mokṣabhāgīyam. kuśala mūlam | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6430978 (0.037): iti kṣāntyagradharmasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24061745 (0.038): indriyāṇi tāvadvalāni ca nāmagrāhikayā / śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4529913 (0.039): jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ / dvādaśa dhātava | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6430955 (0.039): iti ūṣmamūrdhasvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca | Asanga: Sravakabhumi (srabhusu.htm.txt) 6305363 (0.040): ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca | Sravakabhumi (srabhu_u.htm.txt) 15193376 (0.040): vīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya / / śraddhāvīryasmṛtisamādhiprajñendriyasya / | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11882018 (0.040): manaḥsukhasaumanasyopekṣāśraddhāvīryasmṛtisamādhiprajñākhyāni nava | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11883682 (0.041): śraddhādīni / śraddhāvīryasmṛtisamādhiprajñā. gṛhyanta ity adhikṛtam anyad avipākam iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272489 (0.042): tatropāyapratyayo yogināṃ bhavati --- / bhavapratyayo videhaprakṛtilayānām || YS_1.19 || | Nagarjuna: Dharmasamgraha (Dharmasangraha) (bsa007_u.htm.txt) 11216110 (0.043): 48. pañca balāni / śraddhāvīryasmṛtisamādhiprajñābalaṃ ceti // | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12013794 (0.044): yānīndriyabalasvabhāvāni śraddhāvīryasmṛtisamādhiprajñā dravyāṇi paṃca. | |
Patanjali: Yogasutra (patyog_u.htm.txt) 21050940 (0.025): śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || / tīvrasaṃvegānām āsannaḥ || YS_1.21 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272618 (0.034): samādhilābhaḥ samādhiphalaṃ ca bhavatīti. 1.21 / mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272641 (0.034): tadviśeṣād api mṛdutīvrasaṃvegasyāsannaḥ tato / madhyatīvrasaṃvegasyāsannataraḥ, tasmād | Jayaraksita: Sphutartha Srighanacarasamgrahatika (jsphustu.htm.txt) 5502530 (0.053): ghaṭṭayitavyaḥ | āsvādanābhāve tu neti | etaccādhimātramadhyamṛdurāgiṇaṃ | Asanga: Abhidharmasamuccaya (asabhs_u.htm.txt) 22405311 (0.055): sthānāntarābhāvamupādāyopapattibhedo nāsti / tatra / mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12003271 (0.058): 'paraparyāyavedanīyakarmaviśeṣāt. kleśendriyaviśeṣāc ca. cakārānukṛṣṭatvāt / viśeṣo mṛdumadhyādhimātrakleśasamudācāratvāt. | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 11992301 (0.059): mṛdumadhyādhimātrabhedena mṛdvādiṣu duḥkheṣu mṛdumadhyādhimātreṣu. / adhimātrādisukhabuddhiḥ syād adhimātramadhyamṛduḥ sukhabuddhiḥ syād ity | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433808 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhis_4.54 // | Maitreyanatha: Abhisamayalamkaranamaprajnaparamitopadesasastram (abhisamu.htm.txt) 15213432 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhs_4.54 // | Ratnakarasanti: Saratama (bsa051_u.htm.txt) 7884395 (0.059): kathamityāha / mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // 4 54 // | Vasubandhu: Abhidharmakosa, Karikas only (vakobhku.htm.txt) 18065935 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24056280 (0.059): mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 // | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433833 (0.060): pratyekaṃ mṛdumadhyādhimātrabhedāt teṣāṃ mṛdumadhyādhimātrapratipakṣāṇāṃ | Abhisamayalankaravrttih sphutartha (bsa031_u.htm.txt) 6433825 (0.060): sūkṣmeṇālokena hanyate sukṣmañcādhimātreṇeti mṛdumadhyādhimātravikalpānāṃ | Abhidharmasamuccayabhasya (= Abhidh-s-bh) (abhsubhu.htm.txt) 4537878 (0.061): mātrāvyavasthānaṃ dhyānānāṃ tāvanmṛdumadhyādhimātraparibhāvitatvāt / | ||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782558 (0.0): īśvaraṃ kleśa karma vipākāśayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ | tatra | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092264 (0.0): īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra | Patanjali: Yogasutra (patyog_u.htm.txt) 21050955 (0.0): īśvarapraṇidhānād vā || YS_1.23 || / kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534036 (0.0): YS_1.24(25): / kleśakarmavipākāśayair..aparāmṛṣṭaḥ..puruṣaviśesa..īśvaraḥ..[vyati-ric,..parā-mṛś] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272696 (0.0): atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti --- / kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322950 (0.0): kaḥ punaḥ seśvarapakṣe kṣetrajñāt paramapurupasyātiśayaḥ | / kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ, kleśādisaṃsṛṣṭaḥ | Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, (visa07cu.htm.txt) 2591620 (0.0): tathā hi pātañjalasūtraṃ,kleśakarmavipākāśayairaparāmṛṣṭaḥ" | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767573 (0.0): karmavipākāśayānāmupalakṣaṇam / / kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣar iśvara iti hi yogatantre | ^ (brsvbh2u.htm.txt) 23597499 (0.0): sa ca nānākleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346288 (0.017): tathācāha patañjaliḥ / / kleśakarmavipākaśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ'; iti /" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272863 (0.029): sāmyātiśayair vinirmuktam aiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti. / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | Madhusudanasarasvati: Siddhantabindu (madhsiddhb_u.htm.txt) 24811825 (0.040): tārkikāḥ / kṣaṇikaḥ sarvajña iti saugatāḥ / kleśakarmavipākāśayair / aparāmṛṣṭo nityajñānarūpaḥ pradhānāṃśasattvaguṇapratiphalitatayā sarvajñaḥ | Parthasarathi Misra: Sastradipika (sastrdiu.htm.txt) 2575440 (0.062): seśvaravādino 'pyevamāhuḥ, iyāṃstu viśeṣaḥ- puruṣaśabdābhidheyamīśvaraṃ / kleśakarmavipākāśayairaparāmṛṣṭamāśritya prakṛtirjagatsṛjatīti / | ||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272864 (0.021): sāmyātiśayair vinirmuktam aiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti. / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | Bhagavadgita (bhg4c__u.htm.txt) 17782564 (0.027): īśvaraṃ kleśa karma vipākāśayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092270 (0.027): īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra / niratiśayaṃ sarvajñatva-bījam | sa pūrveṣām api guruḥ kālenānavacchedāt | Patanjali: Yogasutra (patyog_u.htm.txt) 21050963 (0.051): kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || / tatra niratiśayaṃ sarvajñabījam || YS_1.25 || | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782579 (0.0): pratipādya tat praṇidhānaṃ dvābhyām asūtrayat tasya vācakaḥ praṇavaḥ | / taj japas tad artha bhāvanam [YogaS 1.27 8] iti | tataḥ | Bhagavadgita (bhg4c__u.htm.txt) 17807072 (0.0): uktvā īśvara praṇidhānād vā (1.23) ity uktam | praṇidhānaṃ ca vyākhyātaṃ / tasya vācakaḥ praṇavaḥ (1.27), taj japas tad artha bhāvanam (1.28) iti | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092285 (0.0): asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099810 (0.0): uktvā īśvara-praṇidhānād vā (1.23) ity uktam | praṇidhānaṃ ca vyākhyātaṃ / tasya vācakaḥ praṇavaḥ (1.27), taj-japas tad-artha-bhāvanam (1.28) iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21050964 (0.051): pūrveṣām api guruḥ kālenānavacchedāt || YS_1.26 || / tasya vācakaḥ praṇavaḥ || YS_1.27 || | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17816728 (0.025): patañjalinā coktaṃ tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca [Ys | Bhagavadgita (bhg4c__u.htm.txt) 17849311 (0.025): bhagavatā patañjalinā coktaṃ samādhi siddhir īśvara praṇidhānāt iti | / tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 12 (bhg4c12u.htm.txt) 16981854 (0.025): bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | / tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092292 (0.025): asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS / 1.27-8] iti | tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [YogaS | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459650 (0.025): patañjalinā coktaṃ tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [Ys | Bhagavadgita (bhg4c__u.htm.txt) 17782585 (0.037): taj japas tad artha bhāvanam [YogaS 1.27 8] iti | tataḥ / pratyak cetanādhigamo 'py antarāyābhāvaś ca [YogaS 1.29] tataḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21050977 (0.037): tajjapas tadarthabhāvanam || YS_1.28 || / tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273066 (0.037): kiṃ cāsya bhavati --- / tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278203 (0.037): yatredam uktaṃ tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ceti. 2.32 | ||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782263 (0.0): yoga sūtreṇa / vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdha bhūmikatvānavasthitatvāni | Bhagavadgita 6 (bhg4c06u.htm.txt) 27091969 (0.0): yoga-sūtreṇa - / vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni | Patanjali: Yogasutra (patyog_u.htm.txt) 21050990 (0.010): tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || / vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534550 (0.010): YS_1.30(34): / vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273110 (0.010): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534558 (0.010): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051005 (0.029): duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || | Divyavadana (divyav_u.htm.txt) 21583269 (0.049): jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaur nistṛṣṇau / nirupādānau prahīṇasarvāhaṃkāramamakārāsmimānābhiniveśānuśayau tiṣṭhati | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534559 (0.052): vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. | Bhagavadgita (bhg4c__u.htm.txt) 17782438 (0.062): duḥkha daurmanasyāṅgam ejayatva śvāsa praśvāsā vikṣepa saha bhuvaḥ [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092144 (0.062): duḥkha-daurmanasyāṅgam ejayatva-śvāsa-praśvāsā vikṣepa-saha-bhuvaḥ [YogaS | Pancavimsatisahasrika Prajnaparamita (pspdut2u.htm.txt) 6924481 (0.062): 13112 duḥkham iti sthātavyaṃ/ tat kasya hetoḥ/ tathā hi rūpaduḥkhatā / duḥkhatāsvabhāvena | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17782650 (0.0): cetasaḥ punaḥ punar niveśanaṃ kāryam | tathā / maitrī karuṇā muditopekṣaṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇāṃ bhāvanātaś | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092356 (0.0): cetasaḥ punaḥ punar niveśanaṃ kāryam | tathā -- / maitrī-karuṇā-muditopekṣaṇāṃ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś | Patanjali: Yogasutra (patyog_u.htm.txt) 21051022 (0.033): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273458 (0.033): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś | Patanjali: Yogasutra (patyog_u.htm.txt) 21051010 (0.041): duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || / tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534767 (0.041): YS_1.32(35): tatpratiṣedhārtham..ekatattvābhyāsaḥ.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273271 (0.041): tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534964 (0.049): maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam.. | Bhagavadgita (bhg4c__u.htm.txt) 17782624 (0.051): abhyāsa vairāgyābhyām antarāya nivṛttau kartavyāyām abhyāsa dārḍhyārtham / āha tat pratiṣedhārtham eka tattvābhyāsaḥ [YogaS 1.32] | teṣām | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092330 (0.051): abhyāsa-vairāgyābhyām antarāya-nivṛttau kartavyāyām abhyāsa-dārḍhyārtham / āha -- tat-pratiṣedhārtham eka-tattvābhyāsaḥ [YogaS 1.32] | teṣām | Lalitavistara (bsu022_u.htm.txt) 9901805 (0.056): dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭukaparābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjanamaitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṃgamasarvendriyaprahlādakaraṇīsamyagvākyasamyakprayogatvādabhinīlanetra | SUKHAVATIVYUHA (sukhvylu.htm.txt) 16529675 (0.060): śabdaṃ, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam, | Astadasasahasrika Prajnaparamita, Parivartas 70 (contd.) - 82 (adsp70-u.htm.txt) 15045893 (0.061): vīryaṃ vārabhamāṇaḥ samādhiṃ samāpadyamānaḥ prajñāṃ bhāvayaṃ. / maitrīkaruṇāmuditā upekṣāṃ sarvasattveṣu bhāvayati sarva | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19402364 (0.062): apramāṇāki catvāri maitrī karuṇā muditopekṣā ca | apramāṇāḥ, | |||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051035 (1.788): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś / cittaprasādanam || YS_1.33 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535025 (0.016): YS_1.35(39): / viṣayavatī..vā..pravṛttir..utpannā..manasaḥ..sthitinibandhanī...[nibandhana] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273459 (0.038): maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś / cittaprasādanam || YS_1.33 || | Bhagavadgita (bhg4c__u.htm.txt) 17782650 (0.047): maitrī karuṇā muditopekṣaṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇāṃ bhāvanātaś / citta prasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092356 (0.047): maitrī-karuṇā-muditopekṣaṇāṃ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś / citta-prasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273646 (0.049): viśokā vā jyotiṣmatī || YS_1.36 || / pravṛttir utpannā manasaḥ sthitinibandhanīty anuvartate. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273508 (0.059): saṃpādayet. 1.34 / viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī || YS_1.35 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5534965 (0.062): maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam.. / YBh_1.33(38): | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051043 (0.051): viśokā vā jyotiṣmatī || YS_1.36 || / vītarāgaviṣayaṃ vā cittam || YS_1.37 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051049 (0.043): vītarāgaviṣayaṃ vā cittam || YS_1.37 || / svapnanidrājñānālambanaṃ vā || YS_1.38 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273727 (0.059): svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaś cittaṃ | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051053 (0.042): yathābhimatadhyānād vā || YS_1.39 || / paramāṇuparamamahattvānto 'sya vaśīkāraḥ || YS_1.40 || | ||||||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535356 (0.0): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... | Patanjali: Yogasutra (patyog_u.htm.txt) 21051065 (0.024): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273805 (0.024): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535483 (0.033): tad..evam..abhijātam..aṇikalpasya..cetaso..grahītṛgrahaṇagrāhya7P..puruṣa-indriyabhūta7P..yā..tatsthatadañjanatā..teṣu..sthitasya..tadākārāpattiḥ..sā..samāpattir..ity..ucyate... | Bhagavadgita (bhg4c__u.htm.txt) 17776197 (0.034): grāhyam api dvividhaṃ sthūla sūkṣma bhedāt | tad uktaṃ kṣīṇa vṛtter / abhijātasyeva maṇer grahītṛ grahaṇa grāhyeṣu | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085904 (0.034): grāhyam api dvividhaṃ sthūla-sūkṣma-bhedāt | tad uktaṃ -- kṣīṇa-vṛtter / abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535348 (0.047): kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... | Patanjali: Yogasutra (patyog_u.htm.txt) 21051072 (0.048): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā | |||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776615 (0.0): sūkṣma grāhya gocarāpi dvivdihā sa vicārā nirvikārā ca | tatra / śabdārtha jñāna vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086321 (0.0): nirvitarkā ca | sūkṣma-grāhya-gocarāpi dvivdihā sa-vicārā nirvikārā ca | / tatra śabdārtha-jñāna-vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] | Patanjali: Yogasutra (patyog_u.htm.txt) 21051081 (0.0): kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā / samāpattiḥ || YS_1.41 || / tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22273932 (0.012): tatsthatadañjanatā teṣu sthitasya tadākārāpattiḥ sā samāpattir ity ucyate. / tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535493 (0.021): tatra..śabdārthajñānavikalpaiḥ..saṃkīrṇā..savitarkā..samāpattiḥ...[sam-kṛ] | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776642 (0.014): samāpattiḥ sthūla gocarā savikalpaka vṛttir ity arthaḥ | / smṛti pariśuddhau svarūpa śūnyevārtha mātra nirbhāsā nirvitarkā [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086348 (0.014): samāpattiḥ sthūla-gocarā savikalpaka-vṛttir ity arthaḥ | / smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051090 (0.014): tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || / smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || YS_1.43 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535612 (0.014): smṛtipariśuddhai7..svarūpaśūnyā..+..iva..+..arthamātranirbhāsā..nirvitarkā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274041 (0.038): nirvitarkāyāḥ samāpatter asyāḥ sūtreṇa lakṣaṇaṃ dyotyate --- / smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2049059 (0.057): prajñaptidharmāvalambanaṃ cittaṃ mohacittam | yat śūnyā / nātmarūpadharmamātrāvalambanaṃ cittaṃ jñānacittam | | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535751 (0.0): YS_1.44(48): ..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā. | Bhagavadgita (bhg4c__u.htm.txt) 17776675 (0.019): ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086381 (0.019): ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā [YogaS | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274171 (0.019): samāpatter nirvitarkāyā viṣayī bhavati. 1.43 / etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051097 (0.021): smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || YS_1.43 || / etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274250 (0.043): ucyate. tatra mahadvastuviṣayā savitarkā nirvitarkā ca, sūkṣmavastuviṣayā / savicārā nirvicārā ca. evam ubhayor etayaiva nirvitarkayā vikalpahānir | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776739 (0.027): arthād vyākhyātam | sūkṣma viṣayatvaṃ cāliṅga paryavasānam [YogaS 1.45] | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086445 (0.027): arthād vyākhyātam | sūkṣma-viṣayatvaṃ cāliṅga-paryavasānam [YogaS 1.45] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274259 (0.029): vyākhyāteti. 1.44 / sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam || YS_1.45 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5535852 (0.041): YS_1.45(50): sūkṣmaviṣayatvam..ca..+..aliṅgaparyavasānam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051108 (0.041): etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || / sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam || YS_1.45 || | Bhagavadgita (bhg4c__u.htm.txt) 17776750 (0.063): sa vicārāyā nirvicārāyāś ca samāpatter yat sūkṣma viṣayatvam uktaṃ / tad aliṅga paryantaṃ draṣṭavyam | tena sānanda sāsmitayor | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086456 (0.063): sa-vicārāyā nirvicārāyāś ca samāpatter yat sūkṣma-viṣayatvam uktaṃ / tad-aliṅga-paryantaṃ draṣṭavyam | tena sānanda-sāsmitayor | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777009 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam || iti | / sā tu śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS 1.49] | | Bhagavadgita (bhg4c__u.htm.txt) 17783005 (0.0): nirvicāra vaiśāradye 'dhyātma prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā / [YogaS 1.48] śrutānumāna prajñābhyām anya viṣayā viśeṣārthatvāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086715 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam || iti | / sā tu śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS 1.49] | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27092711 (0.0): nirvicāra-vaiśāradye 'dhyātma-prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā / [YogaS 1.48] śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS | Patanjali: Yogasutra (patyog_u.htm.txt) 21051123 (0.0): ṛtaṃbharā tatra prajñā || YS_1.48 || / śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274434 (0.0): tridhā prakalpayan prajñāṃ labhate yogam uttamam iti. 1.48 / sā punaḥ --- / śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 ||" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274503 (0.019): samādhiprajñānirgrāhya eva sa viśeṣo bhavati bhūtasūkṣmagato vā puruṣagato / vā. tasmāc chrutānumānaprajñābhyām anyaviṣayā sā prajñā viśeṣārthatvād | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536059 (0.050): YS_1.49(52) śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536144 (0.057): ..tasmāt..+..śrutānumānaprajñābhyām..anyaviṣayā..sā..prajñā..viśeṣārthatvād..iti... | ||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051131 (0.033): tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274520 (0.033): tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || | Bhagavadgita (bhg4c__u.htm.txt) 17777117 (0.055): pratiṣṭhitā syād ata āha taj jaḥ saṃskāro 'nya saṃskāra pratibandhī | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086823 (0.055): pratiṣṭhitā syād ata āha -- taj-jaḥ saṃskāro 'nya-saṃskāra-pratibandhī | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274605 (0.058): sa na kevalaṃ samādhiprajñāvirodhī prajñākṛtānām api saṃskārāṇāṃ / pratibandhī bhavati. kasmāt, nirodhajaḥ saṃskāraḥ samādhijān saṃskārān | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274591 (0.030): kiṃ cāsya bhavati --- / tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || | Bhagavadgita (bhg4c__u.htm.txt) 17777214 (0.040): sa bījaḥ samādhiḥ syān na tu nirbījo nirodha bhūmāv iti tatrāha tasyāpi / nirodhe sarva nirodhān nirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya | Bhagavadgita 6 (bhg4c06u.htm.txt) 27086920 (0.040): sa-bījaḥ samādhiḥ syān na tu nirbījo nirodha-bhūmāv iti tatrāha -- tasyāpi / nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya | Patanjali: Yogasutra (patyog_u.htm.txt) 21051136 (0.042): tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || / tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206465 (0.044): tataḥ paramā vaśyatendriyāṇām ||2.55|| / [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19207057 (0.053): citi-śaktir[] iti [ ] ||4.34|| / [iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206824 (0.055): sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti [ ] ||3.55|| / [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051145 (0.0): tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || / tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274690 (0.0): ity etad ārabhyate --- / tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536364 (0.045): YS_2.1(57): tapas-svādhyāya-īśvarapraṇidhānāni..kriyāyogaḥ. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206466 (0.054): [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] / tṛtīyaḥ vibhūti-pādaḥ | | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051152 (0.0): tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || / samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274743 (0.0): sa hi kriyāyogaḥ --- / samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536426 (0.007): YBh_2.2(58): sa..hi..kriyāyogaḥ.. / YS_2.2(58): samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca.... | ||||||||||||||||||
Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675362 (5.960): kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / | Patanjali: Yogasutra (patyog_u.htm.txt) 21051159 (5.960): samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || / avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536478 (5.960): YS_2.3(59): avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271921 (5.960): pañcaparvā bhavaty avidyā. avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti. eta | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274784 (5.960): atha ke kleśāḥ kiyanto veti --- / avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || | Bhagavadgita (bhg4c__u.htm.txt) 17769993 (0.004): catur avasthatvāt | tathā hi avidyāsmitā rāga dveṣābhiniveśāḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736059 (0.004): catur-avasthatvāt | tathā hi - avidyāsmitā-rāga-dveṣābhiniveśāḥ | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641039 (0.016): sā ca pañcadhā avidyāsmitārāgadveṣābhiniveśāḥ kleśajanakatvāt kleśā iti | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5533108 (0.016): sā..+..iyam..pañcaparvan1..[parva1F?]..bhavaty..avidyā,..avidyāsmitārāgadveṣābhiniveśāḥ..kleśā..iti... | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24767559 (0.020): bādhitānuvṛttirūpo 'haṃpratyaya ityatrāpyāha tathe ti / / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ / kleśagrahaṇaṃ | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhyana, a commentary on Badarayana's (nysu__2u.htm.txt) 18346301 (0.023): tathānirmāṇakāyamadhiṣṭhāya sampradāyapravartako 'nugrāhakaśca'; iti / / tatrāvidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ /" | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 6981348 (0.023): avidyāsmitārāga dveṣābhiniveśāḥ pañca kleśāḥ viimohas taiḥ vaicitryaṃ | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322961 (0.023): kṣetrajña iti | / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ | | Tattvamimamsa (tattvmiu.htm.txt) 23767795 (0.028): 'jñānamavidyā / viparyayaḥ pañcadhā avidyāsmitārāgadveṣābhiniveśā / yathāsaṃkhyaṃ tamomohamahāmohatāmisrāndhatāmisrasaṃjñābhedāt / | Bhagavadgita (bhg4c__u.htm.txt) 17814580 (0.028): svasattā sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād / avidyāsmitā rāga dveṣābhiniveśa kāraṇāvaraṇa vikṣepātmaka śakti prabhāvāj | Bhagavadgita 9 (bhg4c09u.htm.txt) 18457503 (0.028): svasattā-sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād / avidyāsmitā-rāga-dveṣābhiniveśa-kāraṇāvaraṇa-vikṣepātmaka-śakti-prabhāvāj | Bhagavadgita (bhg4c__u.htm.txt) 17773215 (0.028): mithyā jñānam tasya pañca bhedā avidyāsmitā rāga dveṣābhiniveśaḥ [YogaS | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3674825 (0.031): dyāsmitārāgadveṣābhiniveśādayaḥ kleśāḥ , dharmādharmādirūpāṇi karmāṇi , | |||
Bhagavadgita (bhg4c__u.htm.txt) 17770001 (0.0): catur avasthatvāt | tathā hi avidyāsmitā rāga dveṣābhiniveśāḥ / pañca kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta tanu vicchinnodārāṇām | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736067 (0.0): catur-avasthatvāt | tathā hi - avidyāsmitā-rāga-dveṣābhiniveśāḥ / pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1675363 (0.0): kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / / tatrāvidyākṣetramuttareṣām // | Patanjali: Yogasutra (patyog_u.htm.txt) 21051167 (0.0): avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || / avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 499718 (0.024): avidyākṣetratvamuttareṣāṃ prasuptatanuvicchinnodārāṇāmiti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536508 (0.044): avidyā..kṣetram..uttara6P..prasuptatanuvicchinna-udārāṇām...[vi-chid] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22274811 (0.050): parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti. 2.3 / avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770011 (0.0): pañca kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta tanu vicchinnodārāṇām | / anityāśuci duḥkhānātmasu nitya śuci sukhātma khyātir avidyā | | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736077 (0.0): pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | / anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | | Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (tsc_bhau.htm.txt) 3641028 (0.0): [pañcaparvāvidyā || Tats_14 ||] / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā patañjalyuktā | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10701982 (0.0): andhakāro mohaḥ proktastathātmavyaktirapyanityāśuciduḥkhānātmasu | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702012 (0.0): yadāhuḥ---anityāśuciduḥkhānātmasu / nityaśucisukhātmapratipattiravidyeti | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10702027 (0.0): Cf. also {Yogasūtra} 2:5: / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā} | Patanjali: Yogasutra (patyog_u.htm.txt) 21051178 (0.0): avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536735 (0.0): YS_2.5(61): anityāśuciduhkhān..ātman7P..nityaśucisukhātmakhyātir..avidyā.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275003 (0.0): tatrāvidyāsvarūpam ucyate --- / anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26633836 (0.029): anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā} | |||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770016 (0.0): anityāśuci duḥkhānātmasu nitya śuci sukhātma khyātir avidyā | / dṛg darśana śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736082 (0.0): anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | / dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī | Patanjali: Yogasutra (patyog_u.htm.txt) 21051186 (0.0): anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || / dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275182 (0.0): evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram / avidyeti. 2.5 / dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536917 (0.039): YS_2.6(64): dṛgdarśanaśakti6ḍu..ekātmatā..+..iva..+..asmitā. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277181 (0.052): labhata eva pararūpeṇātmarūpam iti. ataś ca dṛgdarśanaśaktyor nityatvād | |||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22272153 (0.0): vṛttayaḥ sukhaduḥkhamohātmikāḥ. sukhaduḥkhamohāś ca kleśeṣu vyākhyeyāḥ. / sukhānuśayī rāgaḥ. duḥkhānuśayī dveṣaḥ. mohaḥ punar avidyeti. etāḥ sarvā | Patanjali: Yogasutra (patyog_u.htm.txt) 21051191 (0.032): dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || / sukhānuśayī rāgaḥ || YS_2.7 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275253 (0.054): tṛṣṇā lobhaḥ sa rāga iti. 2.7 / duḥkhānuśayī dveṣaḥ || YS_2.8 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051200 (0.059): svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ || YS_2.9 || / te pratiprasavaheyāḥ sūkṣmāḥ || YS_2.10 || | Bhagavadgita (bhg4c__u.htm.txt) 17770023 (0.060): dṛg darśana śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī / dveṣaḥ | svarasa vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736089 (0.060): dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī / dveṣaḥ | svarasa-vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770036 (0.0): dveṣaḥ | svarasa vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te / pratiprasava heyāḥ sūkṣmāḥ | dhyāna heyās tad vṛttayaḥ | kleśa mūlaḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736102 (0.0): dveṣaḥ | svarasa-vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te / pratiprasava-heyāḥ sūkṣmāḥ | dhyāna-heyās tad-vṛttayaḥ | kleśa-mūlaḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051209 (0.029): svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ || YS_2.9 || / te pratiprasavaheyāḥ sūkṣmāḥ || YS_2.10 || | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770044 (0.0): pratiprasava heyāḥ sūkṣmāḥ | dhyāna heyās tad vṛttayaḥ | kleśa mūlaḥ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736110 (0.0): pratiprasava-heyāḥ sūkṣmāḥ | dhyāna-heyās tad-vṛttayaḥ | kleśa-mūlaḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051217 (0.0): dhyānaheyās tadvṛttayaḥ || YS_2.11 || / kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537155 (0.023): YS_2.12(67): kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275499 (0.023): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275490 (0.030): tiryaktvena pariṇata iti. tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ / karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537238 (0.044): kṣīṇakleśānām..api..nāsty..adṛṣṭajanmavedanīyaḥ..karmāśaya..iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275404 (0.045): sūkṣmās tu mahāpratipakṣā iti. 2.11 / kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275424 (0.049): tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhabhavaḥ. sa / dṛṣṭajanmavedanīyaś cādṛṣṭajanmavedanīyaś ca. tatra tīvrasaṃvegena | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537228 (0.049): YBh_2.12(68): tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275690 (0.050): iti. ata ekabhavikaḥ karmāśaya ukta iti. / dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī | Bhagavadgita (bhg4c__u.htm.txt) 17770434 (0.050): iha paratra ca sva vipākārambhakatvena dṛṣṭādṛṣṭa janma vedanīyaḥ | evaṃ / kleśa santatir ghaṭī yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736500 (0.050): paratra ca sva-vipākārambhakatvena dṛṣṭādṛṣṭa-janma-vedanīyaḥ | evaṃ / kleśa-santatir ghaṭī-yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye | ||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17770048 (0.0): karmāśayo dṛṣṭādṛṣṭa janma vedanīyaḥ | sati mūle tad vipāko jātyāyur | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736114 (0.0): karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur | Patanjali: Yogasutra (patyog_u.htm.txt) 21051226 (0.0): kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || / sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13352570 (0.0): ityādismṛteśca / tathā ca kleśamūlaḥ karmāśayaḥ / sati mūle tadvipāko / jātyāyurbhogā iti yogasūtrābhyāmapyadṛṣṭe tadvipākārambhe ca kleśānāṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275503 (0.055): karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti. / sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || | ||||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537678 (0.013): YS_2.14(73): te..hlādaparitāpaphalāḥ..puṇyāpuṇyahetutvāt. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051231 (0.049): sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || / te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || | |||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17769509 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita (bhg4c__u.htm.txt) 17770140 (0.0): sukha khyātir udāhṛtā pariṇāma tāpa saṃskāra duḥkhair guṇa vṛtti virodhāc | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735575 (0.0): prītim anubhavati | tad uktaṃ bhagavatā patañjalinā / pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ | Bhagavadgita 5 (bhg4c05u.htm.txt) 9736206 (0.0): sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc | Patanjali: Yogasutra (patyog_u.htm.txt) 21051244 (0.0): te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || / pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275086 (0.0): tathā duḥkhe sukhakhyātiṃ vakṣyati --- pariṇāmatāpasaṃskāraduḥkhair / guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ" iti. tatra sukhakhyātir" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22275957 (0.0): kathaṃ, tad upapādyate --- / pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276208 (1.192): guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ. | Bhagavadgita (bhg4c__u.htm.txt) 17769573 (0.038): mūḍhasya bahuvidha duḥkha sahiṣṇor ity arthaḥ | tatra / pariṇāma tāpa saṃskāra duḥkhair iti bhūta vartamāna bhaviṣyt kāle 'pi | Bhagavadgita 5 (bhg4c05u.htm.txt) 9735639 (0.038): kleśānubiddhatvād duḥkhaṃ na mūḍhasya bahuvidha-duḥkha-sahiṣṇor ity arthaḥ / | tatra pariṇāma-tāpa-saṃskāra-duḥkhair iti bhūta-vartamāna-bhaviṣyt-kāle | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537719 (0.063): pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5537976 (0.063): YBh_2.15(77): guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5536815 (0.063): tathā..duhkha7..sukhakhyātim..vakṣyati..--..pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinah"..iti..." | ||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051255 (0.037): pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ / vivekinaḥ || YS_2.15 || / heyaṃ duḥkham anāgatam || YS_2.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276378 (0.047): tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate --- / draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ || YS_2.17 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051263 (0.0): draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ || YS_2.17 || / prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276515 (0.0): dṛśyasvarūpam ucyate --- / prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051272 (0.036): viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276723 (0.036): viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051279 (0.050): viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || / draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ || YS_2.20 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22276968 (0.059): vyākhyātaṃ dṛśyam atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate --- / draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ || YS_2.20 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051292 (0.0): tadartha eva dṛśyasyātmā || YS_2.21 || / kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538919 (0.0): YS_2.22(90): kṛtārtham..prati..naṣṭam..apy..anaṣṭam..tadanyasādhāraṇatvāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277144 (0.0): svarūpahānād asya nāśaḥ prāpto na tu vinaśyati. 2.21 / kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5538932 (0.038): kṛtārtham..ekam..puruṣam..prati..dṛśyam..naṣṭam..api..nāśam..prāptam..apy..anaṣṭam..tadanyapuruṣasādhāraṇatvāt. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277158 (0.042): kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ / tadanyapuruṣasādhāraṇatvāt. kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051303 (0.017): kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || / svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277205 (0.017): saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte --- / svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051303 (0.033): svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || / tasya hetur avidyā || YS_2.24 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051312 (0.055): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277518 (0.055): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051325 (0.035): tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || / vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277560 (0.035): atha hānasya kaḥ prāptyupāya iti --- / vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277619 (0.049): dagdhabījabhāvopagamaḥ punaś cāprasava ity eṣa mokṣasya mārgo hānasyopāya / tasya saptadhā prāntabhūmiḥ prajñā || YS_2.27 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277727 (0.053): siddhā bhavati vivekakhyātir hānopāya iti, na ca siddhir antareṇa sādhanam | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539450 (0.061): tato..mithyājñānasya..dagdhabījabhāva-upagamaḥ..punaś..cāprasava..ity..eṣa..mokṣasya..mārga1..hānasya..+..upāya..iti. / YS_2.27(97): tasya..saptadhā..prāntabhūmiḥ..prajñā. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051330 (1.192): tasya saptadhā prāntabhūmiḥ prajñā || YS_2.27 || / yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277737 (1.192): ity etad ārabhyate --- / yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539587 (0.028): YS_2.28(98): / yogāṅgānuṣṭhānād..aśuddhikṣaya7..jñānadīptir..ā..vivekakhyāti6.. | Bhagavadgita (bhgsbh_u.htm.txt) 22910672 (0.063): yasmāt karma yogānuṣṭhānād aśuddhi kṣaya hetuka jñāna saṃchinna saṃśayo na | |||||||||||||||||
Narahari: Bodhasara (nabodhsu.htm.txt) 19186642 (0.0): tatra sūtraṃ yamaniyamāsanaprāṇāyāma / pratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni | Patanjali: Yogasutra (patyog_u.htm.txt) 21051344 (0.0): yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22277918 (0.0): tatra yogāṅgāny avadhāryante --- / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni | Sarvamatasamgraha (sarvmtsu.htm.txt) 21322875 (0.0): itarasya yogasahitaṃ tattvajñānaṃ muktiheturiti | / yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo yogāṅgāni | | Vaikhaanasa Dharmasuutra \VKHDHS)1-3 (vaikhd_u.htm.txt) 28546386 (0.0): Vaikh 01.10.(119.15-17) ye vimārgās teṣāṃ / yama.niyama.āsana.prāṇāyāma.pratyāhāra.dhāraṇā.dhyāna.samādhayaśca-ity | Bhagavadgita (bhg4c__u.htm.txt) 17777345 (0.032): sādhana trayaṃ / yama niyamāsana prāṇāyāma pratyāhāra rūpa sādhana pañcakāpekṣayā | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087051 (0.032): sādhana-trayaṃ / yama-niyamāsana-prāṇāyāma-pratyāhāra-rūpa-sādhana-pañcakāpekṣayā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5539810 (0.034): yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni.. | Agni-Purana (agp_bi_u.htm.txt) 4747239 (0.034): 371 yamaniyamāḥ 314 / 372 āsanaprāṇāyāmapratyāhārāḥ 318 / 373 dhyānaṃ 320 / 374 dhāraṇā 324 | Kesava Kasmiri: Kramadipika (krdipc_u.htm.txt) 25299265 (0.035): yama niyama prāṇāyāma pratyāhāra dhyāna dhāraṇā samādhi lakṣaṇena | |||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17816596 (0.0): jāti deśa kāla samayānavacchinnāḥ sārvabhaumā mahā vratam [Ys | Bhagavadgita 9 (bhg4c09u.htm.txt) 18459518 (0.0): jāti-deśa-kāla-samayānavacchinnāḥ sārvabhaumā mahā-vratam [Ys 2.31] iti | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051363 (0.0): ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ || YS_2.30 || / jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278059 (0.0): aparigraha ity ete yamāḥ. 2.30 / te tu --- / jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || | Bhagavadgita (bhg4c__u.htm.txt) 17789003 (0.045): bahir indiryāṇām ucchṛṅkhala vyāpāra nirodho hi damaḥ | yoga śāstre ca / ahiṃsā satyāsteya brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti | Bhagavadgita 6 (bhg4c06u.htm.txt) 27098713 (0.045): bahir indiryāṇām ucchṛṅkhala-vyāpāra-nirodho hi damaḥ | yoga-śāstre ca / ahiṃsā-satyāsteya-brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti | Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary (jaymangu.htm.txt) 1672451 (0.049): / yathoktaṃ sāṃkhyapravacane 'ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ'; | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278117 (0.051): sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity / ucyante. 2.31 / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051371 (0.0): jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) (iskgaudu.htm.txt) 23178199 (0.016): ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhā niyamāḥ / jñānaṃ prakāśo 'vagamo | Badarayana: Brahmasutra, Adhyaya 3 (brsvbh3u.htm.txt) 11741496 (0.026): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ'iti | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378338 (0.026): śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ"(pātañjalayogasūtra 2" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278120 (0.035): sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity / ucyante. 2.31 / śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540036 (0.037): YS_2.32(104): śaucasaṃtoṣatapas-svādhyāya-īśvarapraṇidhānāni..niyamāḥ. | Visnudharmah (vdhapadu.htm.txt) 1139510 (0.052): saṃtoṣaśaucasvādhyāyās__Vdha_100.003 / tapaś ceśvarabhāvanā__Vdha_100.003 | Vacaspati: Bhamati (vacbhamu.htm.txt) 25605232 (0.057): śaucādīnācakṣate 'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ' iti | |||||||||||||
Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378643 (0.008): pratipakṣabhāvanam(pātañjalayogasūtra 2 |33) | Patanjali: Yogasutra (patyog_u.htm.txt) 21051383 (0.027): śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || / vitarkabādhane pratipakṣabhāvanam || YS_2.33 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540214 (0.039): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378631 (0.057): ityādyāḥ siddhayaḥ | vaiparītye tu vitarkabādhane / pratipakṣabhāvanam"(pātañjalayogasūtra 2 |33) | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278210 (0.059): eteṣāṃ yamaniyamānām --- / vitarkabādhane pratipakṣabhāvanam || YS_2.33 || | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051394 (0.0): vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378649 (0.007): pratipakṣabhāvanam(pātañjalayogasūtra 2 |33) | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540225 (0.007): vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278372 (0.019): te khalv amī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540314 (0.041): te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051403 (0.019): mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 / ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278474 (0.019): tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati. tadyathā --- / ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378619 (0.045): ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ"(pātañjalayogasūtra 2 |35)" | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051407 (0.0): ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278483 (0.007): sarvaprāṇināṃ bhavati. 2.35 / satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || YS_2.36 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278474 (0.050): ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278501 (0.007): prāpnoti amoghāsya vāg bhavati. 2.36 / asteyapratiṣṭhāyāṃ sarvaratnopasthānam || YS_2.37 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540459 (0.033): YS_2.37(108): asteyapratiṣṭhāyām..sarvaratna-upasthānam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051421 (0.040): satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || YS_2.36 || / asteyapratiṣṭhāyāṃ sarvaratnopasthānam || YS_2.37 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051434 (0.0): brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ || YS_2.38 || / aparigrahasthairye janmakathaṃtāsaṃbodhaḥ || YS_2.39 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278563 (0.0): śaucāt svāṅgajugupsā parair asaṃsargaḥ || YS_2.40 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278528 (0.023): ādhātuṃ samartho bhavatīti. 2.38 / aparigrahasthairye janmakathaṃtāsaṃbodhaḥ || YS_2.39 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051445 (0.0): śaucāt svāṅgajugupsā parair asaṃsargaḥ || YS_2.40 || / sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || YS_2.41 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278610 (0.0): kiṃca --- / sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540572 (1.192): sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540591 (0.060): śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti. | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051456 (0.0): sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || YS_2.41 / saṃtoṣād anuttamaḥ sukhalābhaḥ || YS_2.42 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540624 (0.019): YS_2.43(109): kāya-indriyasiddhir..aśuddhikṣayāt..tapasaḥ. | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051466 (0.041): svādhyāyād iṣṭadevatāsaṃprayogaḥ || YS_2.44 || / samādhisiddhir īśvarapraṇidhānāt || YS_2.45 || | Bhagavadgita (bhg4c__u.htm.txt) 17807077 (0.058): samādhi siddhir īśvara praṇidhānāt (2.45) iti ca | iha tu sākṣād eva tataḥ | Bhagavadgita 8 (bhg4c08u.htm.txt) 13099815 (0.058): samādhi-siddhir īśvara-praṇidhānāt (2.45) iti ca | iha tu sākṣād eva tataḥ | Bhagavadgita (bhg4c__u.htm.txt) 17849305 (0.058): bhagavatā patañjalinā coktaṃ samādhi siddhir īśvara praṇidhānāt iti | / tataḥ pratyak cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | Bhagavadgita 12 (bhg4c12u.htm.txt) 16981848 (0.058): bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | / tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca iti ca | tata | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051472 (0.036): samādhisiddhir īśvarapraṇidhānāt || YS_2.45 || / sthirasukham āsanam || YS_2.46 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051486 (0.0): prayatnaśaithilyānantasamāpattibhyām || YS_2.47 || / tato dvandvānabhighātaḥ || YS_2.48 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540767 (0.0): YS_2.49(111): tasmin..sati..śvāsapraśvāsayor..gativicchedaḥ..prāṇāyāmaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278795 (0.047): śītoṣṇādibhir dvandvair āsanajayān nābhibhūyate. 2.48 / tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ || YS_2.49 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051495 (0.0): tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ || YS_2.49 || / bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540797 (0.0): YS_2.50(112): / bāhyābhyantarastambhavṛttir..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278823 (0.0): niḥsāraṇaṃ praśvāsaḥ, tayor gativiccheda ubhayābhāvaḥ prāṇāyāmaḥ. 2.49 / sa tu --- / bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278934 (0.0): tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ / paridṛṣṭo dīrghasūkṣmaḥ. caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540931 (0.007): tṛtīyas..tu..viṣayānālocita1..gati-abhāvaḥ..sakṛt+..ārabdha..eva..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ. | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278894 (0.0): saṃkhyāparidṛṣṭaḥ. sa khalv ayam evam abhyasto dīrghasūkṣmaḥ. 2.50 / bāhyābhyantaraviṣayākṣepī caturthaḥ || YS_2.51 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051502 (0.033): bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540885 (0.046): YS_2.51(113): bāhyābhyantaraviṣayākṣepin1..caturthaḥ...[ākṣepa] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278823 (0.049): bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo / dīrghasūkṣmaḥ || YS_2.50 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22278934 (0.049): tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ / paridṛṣṭo dīrghasūkṣmaḥ. caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540797 (0.058): bāhyābhyantarastambhavṛttir..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ.... | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5540931 (0.058): tṛtīyas..tu..viṣayānālocita1..gati-abhāvaḥ..sakṛt+..ārabdha..eva..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ. | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051512 (0.037): bāhyābhyantaraviṣayākṣepī caturthaḥ || YS_2.51 || / tataḥ kṣīyate prakāśāvaraṇam || YS_2.52 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051517 (0.031): dhāraṇāsu ca yogyatā manasaḥ || YS_2.53 || / svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ || YS_2.54 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279016 (0.031): svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279025 (0.057): svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti, cittanirodhe | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206122 (0.044): tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| / [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206826 (0.045): sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti [ ] ||3.55|| / [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] | Patanjali: Yogasutra (yogasutu.htm.txt) 19207057 (0.052): citi-śaktir[] iti [ ] ||4.34|| / [iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ |] | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206827 (0.047): [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] / caturthaḥ kaivalya-pādaḥ | | Patanjali: Yogasutra (patyog_u.htm.txt) 21051530 (0.048): deśabandhaś cittasya dhāraṇā || YS_3.1 || / tatra pratyayaikatānatā dhyānam || YS_3.2 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206123 (0.054): [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] / [ ]dvitīyaḥ sādhana-pādaḥ | | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051543 (0.024): tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ || YS_3.3 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541178 (0.024): YS_3.3(119): tad..evārthamātranirbhāsam..svarūpaśūnyam..iva..samādhiḥ. | ^ (brsvbh2u.htm.txt) 23602435 (0.024): yathāhuḥ 'tadeva dhyānamarthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ'iti | Vacaspati: Bhamati (vacbhamu.htm.txt) 25575480 (0.040): yathāhuḥ 'tadeva dhyānamarthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ' iti | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279183 (0.048): pratyayāntareṇāparāmṛṣṭo dhyānam. 3.2 / tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ || YS_3.3 || | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051545 (0.045): tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ || YS_3.3 || / trayam ekatra saṃyamaḥ || YS_3.4 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051553 (0.056): tajjayāt prajñālokaḥ || YS_3.5 || / tasya bhūmiṣu viniyogaḥ || YS_3.6 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279204 (0.061): yadā bhavati dhyeyasvabhāvāveśāt tadā samādhir ity ucyate. 3.3 / trayam ekatra saṃyamaḥ || YS_3.4 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051561 (0.046): tasya bhūmiṣu viniyogaḥ || YS_3.6 || / trayam antaraṅgaṃ pūrvebhyaḥ || YS_3.7 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051566 (0.044): tad api bahiraṅgaṃ nirbījasya || YS_3.8 || / vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo | Patanjali: Yogasutra (patyog_u.htm.txt) 21051575 (0.048): tad api bahiraṅgaṃ nirbījasya || YS_3.8 || / vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279362 (0.049): vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau / nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ || YS_3.9 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051591 (0.0): sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ || YS_3.11 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5541463 (0.023): sarvārthatā-ekāgratā6ḍu..kṣaya-udayau..cittasya..samādhipariṇāmaḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279440 (0.048): sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ || YS_3.11 || / sarvārthatā cittadharmaḥ. ekāgratāpi cittadharmaḥ. sarvārthatāyāḥ | Anandavardhana: Dhvanyaloka, Uddyota 3, (andhvc3u.htm.txt) 16668464 (0.053): praśāntetyādi / / tasya praśāntavāhitāsaṃskārāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279478 (0.054): dharmayor anugataṃ samādhīyate sa cittasya samādhipariṇāmaḥ. 3.11 / tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ || YS_3.12 | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279481 (0.0): dharmayor anugataṃ samādhīyate sa cittasya samādhipariṇāmaḥ. 3.11 / tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ || YS_3.12 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279513 (0.034): ayaṃ dharmiṇaś cittasyaikāgratāpariṇāmaḥ. 3.12 / etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051611 (0.0): tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ || YS_3.12 / etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279515 (0.0): ayaṃ dharmiṇaś cittasyaikāgratāpariṇāmaḥ. 3.12 / etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22279533 (0.029): etena pūrvoktena cittapariṇāmena dharmalakṣaṇāvasthārūpeṇa / bhūtendriyeṣu dharmapariṇāmo lakṣaṇapariṇāmo 'vasthāpariṇāmaś cokto | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051618 (0.0): etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || / śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5542134 (0.0): YS_3.14(132): śānta-uditāvyapadeśyadharmānupātī..dharmī...[anupāpa]... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280043 (0.0): pariṇāma iti. 3.13 / śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 || | Bhagavadgita (bhg4c__u.htm.txt) 17778020 (0.064): guṇa pariṇāmānāṃ svāmivad ākramaṇaṃ sarvādhiṣṭhātṛtvaṃ teṣām eva ca / śāntoditāvyapadeśya dharmitvena sthitānāṃ yathāvad viveka jñānaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087725 (0.064): guṇa-pariṇāmānāṃ svāmivad ākramaṇaṃ sarvādhiṣṭhātṛtvaṃ teṣām eva ca / śāntoditāvyapadeśya-dharmitvena sthitānāṃ yathāvad viveka-jñānaṃ | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051626 (5.960): śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 || / kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280229 (5.960): ekasya dharmiṇa eka eva pariṇāma iti prasakte kramānyatvaṃ / pariṇāmānyatve hetur bhavatīti. tadyathā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5542315 (0.011): YS_3.15(134): kramānyatvam..pariṇāmānyatva7..hetuḥ. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280213 (0.049): niranvayam iti. 3.14 / kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5542328 (0.058): ekasya..dharmiṇa..eka..eva..pariṇāma..iti..prasakta7..kramānyatvam..pariṇāmānyatva7..hetur..bhavatīti. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051633 (1.788): kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 || / pariṇāmatrayasaṃyamād atītānāgatajñānam || YS_3.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280386 (1.788): viṣaya upakṣipyate --- / pariṇāmatrayasaṃyamād atītānāgatajñānam || YS_3.16 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280412 (0.059): sākṣātkriyamāṇam atītānāgatajñānaṃ teṣu saṃpādayati. 3.16 / śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280395 (0.061): dharmalakṣaṇāvasthāpariṇāmeṣu saṃyamād yogināṃ bhavaty atītānāgatajñānam. | |||||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9380272 (0.0): varṇasya vāstavaṃ vācakatvam / yathoktam / Q: śabdārthapratyayānām itaretarādhyāsāt saṃkaraḥ tatpravibhāgasaṃyamāt | Patanjali: Yogasutra (patyog_u.htm.txt) 21051642 (0.0): pariṇāmatrayasaṃyamād atītānāgatajñānam || YS_3.16 || / śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280580 (0.047): evam itaretarādhyāsarūpaḥ saṃketo bhavatīti. evam ete śabdārthapratyayā / itaretarādhyāsāt saṃkīrṇā gaur iti śabdo gaur ity artho gaur iti jñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280415 (0.047): sākṣātkriyamāṇam atītānāgatajñānaṃ teṣu saṃpādayati. 3.16 / śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt | Jayatirtha: Nyayasudha, a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's (nysu__3u.htm.txt) 458465 (0.059): tatra kimatītānāgatārthajñānena / / viśeṣāṇāṃ hi śabdavācyatve teṣāmatītādirūpatvāt | ||||||||||||||||
Abhinavagupta: Paratrimsikavivarana (partrvau.htm.txt) 9380274 (5.960): Q: śabdārthapratyayānām itaretarādhyāsāt saṃkaraḥ tatpravibhāgasaṃyamāt / sarvabhūtarutajñānam / [Yogasūtra 3.17] | Patanjali: Yogasutra (patyog_u.htm.txt) 21051646 (5.960): śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt / sarvabhūtarutajñānam || YS_3.17 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280719 (0.038): pratyaya iti vibhāgaḥ. evaṃ tatpravibhāgasaṃyamād yoginaḥ / sarvabhūtarutajñānaṃ saṃpadyata iti. 3.17 | Patanjali: Yogasutra (patyog_u.htm.txt) 21051653 (0.040): sarvabhūtarutajñānam || YS_3.17 || / saṃskārasākṣātkaraṇāt pūrvajātijñānam || YS_3.18 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280771 (0.040): vinā teṣām asti sākṣātkaraṇam. tad itthaṃ saṃskārasākṣātkaraṇāt / pūrvajātijñānam utpadyate yoginaḥ. paratrāpy evam eva | ||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280926 (0.011): pratyaye saṃyamāt pratyayasya sākṣātkaraṇāt tataḥ paracittajñānam. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051665 (0.013): na ca tat sālambanaṃ tasyāviṣayībhūtatvāt || YS_3.20 || | Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4 (abhiprvu.htm.txt) 3650518 (0.028): paracittamapi / {pratyayasya paracittajñānam /} (yogad. 3 pā. 19 sū.) | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24064281 (0.031): evamapi samohaṃ gṛhlīyānmohālambanatvāt / / na ca paracittajñānaṃ prāptyālambanaṃ nāpi taccittālambanaṃ rāgālambanam / | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2056932 (0.032): bhavataścittamevamevamiti prajānāmi iti | idameva rūpādyālambanam | / paracittajñānaṃ trividham nimittajñānaṃ, vipākapratilabdhaṃ, | Patanjali: Yogasutra (patyog_u.htm.txt) 21051656 (0.044): saṃskārasākṣātkaraṇāt pūrvajātijñānam || YS_3.18 || / pratyayasya paracittajñānam || YS_3.19 || | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24063236 (0.049): darśanamārge paracittajñānaṃ nāsti / / tadālambanaṃ tvasti / | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280913 (0.052): abādhaṃ sarvānukūlaṃ sukham idam uktam iti. 3.18 / pratyayasya paracittajñānam || YS_3.19 || | Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary (vabhdicu.htm.txt) 19396196 (0.054): duḥkhasamudayajñānayoḥ saṃvṛtijñānaṃ sāsravaṃ ca paracittajñānamālambanam | Yasomitra: Sphutartha Abhidharmakosavyakhya (yabhkvyu.htm.txt) 12019143 (0.055): prāptyālaṃbanam iti. yasmāt paracittajñānaṃ cittacaittālaṃbanam iṣyate. | Harivarman: Satyasiddhisastra (hvsatssu.htm.txt) 2053829 (0.058): paracittajñānamapi pratyutpannālambanam | idamapi na dṛṣṭiḥ syāt | | Vasubandhu: Abhidharmakosa-bhasya (vakobhau.htm.txt) 24064370 (0.060): kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti / | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5543053 (0.062): tṛṣṇāduhkhasaṃtāpāpagamāt..tu..prasannam..abādham..sarvānukūlam..sukham..idam..uktam..iti. / YS_3.19(146): pratyayasya..paracittajñānam. | ||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051670 (0.0): na ca tat sālambanaṃ tasyāviṣayībhūtatvāt || YS_3.20 || / kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge 'ntardhānam | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22280955 (0.029): parapratyayamātraṃ tu yogicittasyālambanībhūtam iti. 3.20 / kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge 'ntardhānam | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051685 (0.033): sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5543220 (0.063): tadā..+..ekabhavikam..āyus-karam..karma..dvividham..sa-upakramam..nirupakramam..ca. / YBh_3.22(147): tatsamyamād..aparāntasya..prāyaṇasya..jñānam. | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051694 (0.052): maitryādiṣu balāni || YS_3.23 || / baleṣu hastibalādīni || YS_3.24 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051705 (0.0): baleṣu hastibalādīni || YS_3.24 || / pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam || YS_3.25 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5543373 (0.0): YS_3.25(148): pravṛtti-ālokanyāsāt..sūkṣmavyavahitaviprakṛṣṭajñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281169 (0.046): vainateyabalo bhavati. vāyubale saṃyamād vāyubalo bhavatīty evamādi. 3.24 / pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam || YS_3.25 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051714 (0.040): pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam || YS_3.25 || / bhuvanajñānaṃ sūrye saṃyamāt || YS_3.26 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051724 (0.056): dhruve tadgatijñānam || YS_3.28 || / nābhicakre kāyavyūhajñānam || YS_3.29 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281731 (0.061): nābhicakre kāyavyūhajñānam || YS_3.29 || / nābhicakre saṃyamaṃ kṛtvā kāyavyūhaṃ vijānīyāt vātapittaśleṣmāṇas | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051740 (0.052): nābhicakre kāyavyūhajñānam || YS_3.29 || / kaṇṭhakūpe kṣutpipāsānivṛttiḥ || YS_3.30 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051757 (0.0): prātibhād vā sarvam || YS_3.33 || / hṛdaye cittasaṃvit || YS_3.34 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544151 (0.0): sattvapuruṣa6ḍu..atyantāsaṃkīrṇayoH..pratyayāviśeṣo..bhogaḥ..parārthāt..svārthasamyamāt..puruṣajñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281850 (0.014): tasmin saṃyamāc cittasaṃvit. 3.34 / sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281892 (0.029): pariṇāmino 'tyantavidharmā viśuddho 'nyaś citimātrarūpaḥ puruṣaḥ. tayor / atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt sa | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544191 (0.043): YBh_3.35(155): / tayor..atyantāsaṃkīrṇayoḥ..pratyayāviśeṣa1..bhogaḥ..puruṣasya..darśitaviṣayatvāt...sa..bhogapratyayaḥ..sattvasya..parārthatvād..dṛśyaḥ. | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051764 (0.043): sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt / svārthasaṃyamāt puruṣajñānam || YS_3.35 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051771 (0.0): svārthasaṃyamāt puruṣajñānam || YS_3.35 || / tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante || YS_3.36 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281940 (0.060): paśyati tathā hy uktam --- vijñātāram are kena vijānīyāt" iti. 3.35 / tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante || YS_3.36 ||" | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051787 (0.0): tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante || YS_3.36 || / te samādhāv upasargā vyutthāne siddhayaḥ || YS_3.37 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281998 (0.0): taddarśanapratyanīkatvāt vyutthitacittasyotpadyamānāḥ siddhayaḥ. 3.37 / bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22281979 (0.041): āsvādād divyarasasaṃvit vārtāto divyagandhavijñānam ity etāni nityaṃ / jāyante. 3.36 / te samādhāv upasargā vyutthāne siddhayaḥ || YS_3.37 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544314 (0.053): bandhakāraṇaśaithilyāt..pracārasaṃvedanāc..ca..cittasya..paraśarīrāveśaḥ. | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051795 (0.0): bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ || / YS_3.38 || / udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca || YS_3.39 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282106 (1.192): iti. eṣāṃ pradhānaṃ prāṇaḥ udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544372 (0.038): YS_3.39(157): uddānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544419 (0.038): eṣām..pradhānam..prāṇaḥ...udānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca..prāyaṇakāle..bhavati...tām..vaśitvena..pratipadyate. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282062 (0.050): tathendriyāṇi paraśarīrāveśe cittam anu vidhīyanta iti. 3.38 / udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca || YS_3.39 || | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051808 (0.0): udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca || YS_3.39 || / samānajayāj jvalanam || YS_3.40 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282127 (0.048): jitasamānas tejasa upadhmānaṃ kṛtvā jvalayati. 3.40 / śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram || YS_3.41 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282183 (0.053): śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate. / kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam || YS_3.42 | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051815 (0.0): śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram || YS_3.41 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282184 (0.053): śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate. / kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam || YS_3.42 | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051818 (0.039): kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam || YS_3.42 / bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ || YS_3.43 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282231 (0.052): viharati tato yatheṣṭam ākāśagatir asya bhavatīti. 3.42 / bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ || YS_3.43 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21051825 (0.053): bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ || YS_3.43 || / sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ || YS_3.44 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544542 (0.062): bahirakalpitā..vṛttir..mahāvidehā..tataḥ..prakāśāvaraṇakṣayaḥ. | |||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206759 (0.031): grahaṇa-sva-rūpāsmitānvayārthavattva-saṃyamād indriya-jayaḥ ||3.47|| | Patanjali: Yogasutra (patyog_u.htm.txt) 21051834 (0.034): sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ || YS_3.44 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282296 (0.035): kṣayo bhavati. 3.43 / sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ || YS_3.44 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051842 (0.0): tato 'ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca || YS_3.45 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544828 (0.041): tato..+..aṇimādiprādurbhāvaḥ..kāyasampat..taddharmānabhighātaś..ca. | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051852 (0.0): rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat || YS_3.46 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282607 (0.045): ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati. 3.45 / rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat || YS_3.46 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5544927 (0.055): YS_3.46(165): rūpalāvaṇyabalavajrasaṃhananatvāni..kāyasampat. | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051861 (0.030): rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat || YS_3.46 || / grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ || YS_3.47 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206732 (0.031): sthūla-sva-rūpa-sūkṣmānvayārthavattva-saṃyamād bhūta-jayaḥ ||3.44|| | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051869 (0.037): tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca || YS_3.48 || | ||||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17778046 (0.0): uktaṃ sattva puruṣānyatā khyāti mātrasya sarva bhāvādhiṣṭhātṛtvaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087751 (0.0): uktaṃ -- sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātṛtvaṃ | Patanjali: Yogasutra (patyog_u.htm.txt) 21051880 (0.028): sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545097 (0.028): sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532727 (0.052): tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā] | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22271609 (0.052): sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati. tat paraṃ | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547542 (0.056): pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282781 (0.056): sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285408 (0.056): pratyayavivekanimnasya sattvapuruṣānyatākhyātimātrapravāhiṇaś | Kavirajayati (=Kavirajagiri): Samkhyatattvapradipa (kavsttvu.htm.txt) 28851093 (0.063): sattvapuruṣānyatākhyātikāraṇakaṃ sattvapuruṣānyatākhyātiśca | |||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17776110 (0.0): sthāny upanimantraṇe saṅga smayākaraṇaṃ punaḥ aniṣṭa prasaṅgāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27085817 (0.0): sthāny-upanimantraṇe saṅga-smayākaraṇaṃ punaḥ aniṣṭa-prasaṅgāt [YogaS | Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary (iskamatu.htm.txt) 7378663 (0.0): yoginaḥ sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar" | Patanjali: Yogasutra (patyog_u.htm.txt) 21051896 (0.0): tadvairāgyād api doṣabījakṣaye kaivalyam || YS_3.50 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22282903 (0.027): citiśaktir eva puruṣa iti. 3.50 / sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545170 (0.039): YS_3.50(168): tadvairāgyād..api..doṣabījakṣaya7..kaivalyam. | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051907 (0.016): sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || / kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam || YS_3.52 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283237 (0.053): kṣaṇatatkramayoḥ saṃyamāt tayoḥ sākṣātkaraṇam. tataś ca vivekajaṃ jñānaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283104 (0.063): 'bhimukhībhaviṣyatīti. 3.51 / kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam || YS_3.52 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051915 (0.0): kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam || YS_3.52 || / jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ || YS_3.53 | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283250 (0.0): tasya viṣayaviśeṣa upakṣipyate --- / jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051923 (0.0): jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ || YS_3.53 / tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545700 (0.0): YS_3.54(174): / tārakam..sarvaviṣayam..sarvathāviṣayam..akramam..ca..+..iti..vivekajam..jñānam. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283410 (0.055): mūrtivyavadhijātibhedābhāvān nāsti mūlapṛthaktvam iti vārṣagaṇyaḥ. 3.53 / tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam || | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207059 (0.017): citi-śaktir[] iti [ ] ||4.34|| / [iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ |] | Bhagavadgita (bhg4c__u.htm.txt) 17778053 (0.037): sarva jñātṛtvaṃ ca [YogaS 3.49] sattva puruṣayoḥ śuddhi sāmye kaivalyam | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087758 (0.037): sarva-jñātṛtvaṃ ca [YogaS 3.49] sattva-puruṣayoḥ śuddhi-sāmye kaivalyam | Patanjali: Yogasutra (patyog_u.htm.txt) 21051930 (0.038): YS_3.54 || / sattvapuruṣayoḥ śuddhisāmye kaivalyam iti || YS_3.55 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283471 (0.038): prāptavivekajajñānasyāprāptavivekajajñānasya vā --- / sattvapuruṣayoḥ śuddhisāmye kaivalyam iti || YS_3.55 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206465 (0.045): tataḥ paramā vaśyatendriyāṇām ||2.55|| / [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545761 (0.054): YBh_3.55(174): prāptavivekajajñānasyāprāptavivekajajñānasya..vā.. / YS_3.55(174): sattvapuruṣayoḥ..śuddhisāmya7..kaivalyam..iti.. | Patanjali: Yogasutra (yogasutu.htm.txt) 19206120 (0.055): tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| / [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051940 (0.0): janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || YS_4.1 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283828 (0.0): pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545852 (0.031): YS_4.1(176): janma-oṣadhimantratapas-samādhijāḥ..siddhi1P. | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546078 (0.037): pañcavidham..nirmāṇacittam..janma-oṣadhimantratapas-samādhijāḥ..siddhi1P..iti. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283579 (0.038): tṛtīyaḥ 3. / janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || YS_4.1 || | Patanjali: Yogasutra (yogasutu.htm.txt) 19206466 (0.047): [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] / tṛtīyaḥ vibhūti-pādaḥ | | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051956 (1.192): jātyantarapariṇāmaḥ prakṛtyāpūrāt || YS_4.2 || / nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283671 (0.015): kāraṇaṃ pravartyata iti kathaṃ tarhi, varaṇabhedas tu tataḥ kṣetrikavat. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051946 (0.040): janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || YS_4.1 || / jātyantarapariṇāmaḥ prakṛtyāpūrāt || YS_4.2 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283619 (0.045): tatra kāyendriyāṇām anyajātīyapariṇatānām --- / jātyantarapariṇāmaḥ prakṛtyāpūrāt || YS_4.2 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5545896 (0.051): YS_4.2(177): jāti-antarapariṇāmaḥ..prakṛti-āpūrāt.. | Gautama: Nyayasutra (nystik_u.htm.txt) 2435160 (0.051): yathāhuḥ 'nimittamaprayojakaṃ prakṛtīnāmāvaraṇabhedastu tataḥ / kṣetrikavaditi / | Vacaspati: Bhamati (vacbhamu.htm.txt) 25559741 (0.059): yathāhuḥ 'nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ / kṣetrikavat' iti / | ^ (brsvbh2u.htm.txt) 23585922 (0.061): yathāhuḥ 'nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ / kṣetrikavat'iti / | |||||||||||||
Badarayana: Brahmasutra, Adhyaya 4 (brsgor4u.htm.txt) 16543839 (0.0): nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti | Badarayana: Brahmasutra, Adhyaya 4 (brssgo4u.htm.txt) 16080803 (0.0): nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti | Patanjali: Yogasutra (patyog_u.htm.txt) 21051967 (0.0): nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat || / YS_4.3 || / nirmāṇacittāny asmitāmātrāt || YS_4.4 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546047 (0.007): YS_4.5(179): pravṛttibhede..prayojakaṃ..cittam..ekam..anekeṣām | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283795 (0.048): bhavantīti. 4.4 / pravṛttibhede prayojakaṃ cittam ekam anekeṣām || YS_4.5 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283777 (0.064): athānekamanaskā iti --- / nirmāṇacittāny asmitāmātrāt || YS_4.4 || | |||||||||||||||
Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546106 (0.016): YS_4.7(180): karmāśuklākṛṣṇam..yoginas..trividham..itareṣām.. | Patanjali: Yogasutra (patyog_u.htm.txt) 21051978 (0.023): pravṛttibhede prayojakaṃ cittam ekam anekeṣām || YS_4.5 || / tatra dhyānajam anāśayam || YS_4.6 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283858 (0.023): itareṣāṃ tu vidyate karmāśayaḥ. 4.6 / karmāśuklākṛṣṇaṃ yoginas trividham itareṣām || YS_4.7 || | Bhagavadgita (bhg4c__u.htm.txt) 17785130 (0.048): evāpramatto 'śukla kṛṣṇe puṇye pravartate | tad uktaṃ karmāśukla kṛṣṇaṃ / yoginas trividham itareṣām ayogināṃ trividhaṃ śuklaṃ śubhaṃ kṛṣṇam aśubhaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27094836 (0.048): evāpramatto 'śukla-kṛṣṇe puṇye pravartate | tad uktaṃ karmāśukla-kṛṣṇaṃ / yoginas trividham itareṣām ayogināṃ trividhaṃ śuklaṃ śubhaṃ kṛṣṇam aśubhaṃ | ||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21051986 (5.960): karmāśuklākṛṣṇaṃ yoginas trividham itareṣām || YS_4.7 || / tatas tadvipākānuguṇānām evābhivyaktir vāsanānām || YS_4.8 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546174 (5.960): YS_4.8(180): tatas..tadvipākānuguṇānām..evābhivyaktir..vāsanānām. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22283924 (0.032): akṛṣṇaṃ cānupādānāt itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti. 4.7 / tatas tadvipākānuguṇānām evābhivyaktir vāsanānām || YS_4.8 || | ||||||||||||||||||
Abhinavagupta: Tantraloka (tantralu.htm.txt) 8821217 (0.014): AbhT_28.352a/. ānantaryaikarūpatvātsmṛtisaṃskārayorataḥ / Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284014 (0.040): karmābhivyajñakaṃ nimittībhūtam ity ānantaryam eva. kutaś ca, / smṛtisaṃskārayor ekarūpatvāt yathānubhavās tathā saṃskārāḥ. te ca | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052013 (0.0): jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt || / YS_4.9 || / tāsām anāditvaṃ cāśiṣo nityatvāt || YS_4.10 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546448 (5.960): YS_4.11(185): / hetuphalāśrayālambanaiḥ..saṃgṛhītatvād..eṣām..abhāva7..tadabhāvaḥ. | Anandavardhana: Dhvanyaloka, Uddyota 2, (andhvc2u.htm.txt) 14224036 (0.009): yadāha tāsāmanāditvaṃ āśiṣo nityatvāt /" | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284059 (0.030): tāsāṃ vāsanānām āśiṣo nityatvād anāditvam. yeyam ātmāśīr mā na bhūvaṃ | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284051 (0.033): vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham / tāsām anāditvaṃ cāśiṣo nityatvāt || YS_4.10 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284184 (0.041): śūnyaṃ kaḥ kartum utsaheta samudram agastyavad vā pibet. 4.10 / hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ || YS_4.11 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284272 (0.056): tadālambanam. evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052032 (0.041): atītānāgataṃ svarūpato 'sty adhvabhedād dharmāṇām || YS_4.12 || / te vyaktasūkṣmā guṇātmānaḥ || YS_4.13 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5546711 (0.056): YS_4.14(188): pariṇāma-ekatvād..vastutattvam.. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284470 (0.062): yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti --- / pariṇāmaikatvād vastutattvam || YS_4.14 || | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052037 (0.0): pariṇāmaikatvād vastutattvam || YS_4.14 || / vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ || YS_4.15 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284582 (0.0): kutaś caitad anyāyyam --- / vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ || YS_4.15 || | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052045 (0.033): na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt || YS_4.16 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052057 (0.018): taduparāgāpekṣitvāc cittasya vastu jñātājñātam || YS_4.17 || | ||||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052063 (0.023): taduparāgāpekṣitvāc cittasya vastu jñātājñātam || YS_4.17 || / sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt || YS_4.18 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284802 (0.023): sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt || YS_4.18 | |||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052077 (0.042): na tat svābhāsaṃ dṛśyatvāt || YS_4.19 || / ekasamaye cobhayānavadhāraṇam || YS_4.20 || | Vijnanabhiksu: Samkhyasara (vijsamsu.htm.txt) 13353521 (0.043): sambhavatīti / yattvādhunikā vedāntibruvā dṛśyatvenaiva prakṛtyādīnāṃ | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555703 (0.051): [767] bhisambaddhatvam; bhisambandhatvam / [768] dṛśyatvād antarālānupala | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555662 (0.052): tataḥ sarvasambandhitvāt sarvagatatvam, [768]dṛśyatvād antarālād | Arcata: Hetubindutika (arhebt2u.htm.txt) 12084579 (0.052): sa bhavaṃstadabhāve 'pi hetumattāṃ vilaṅghyet || iti | / tatastatra dṛśyaviṣayatāpekṣyamāṇānupakārikaiveti na tayā kiñciditi bhāvaḥ" | Ksanabhangasiddhi (bsa0552u.htm.txt) 6343063 (0.055): nādyo vikalpaḥ sāmānyasya vādhyatvāt / avādhyatve 'pyadṛśyatvāt / dṛśyatve | Durvekamisra (c. 1100): Dharmottarapradipa (durdhpru.htm.txt) 24555873 (0.055): viruddhavyāptatvād dṛśyatvaṃ viruddhavāptam iti tu draṣṭavyam | | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284919 (0.064): krodha iti etat svabuddher agrahaṇe na yuktam iti. 4.19 / ekasamaye cobhayānavadhāraṇam || YS_4.20 || | |||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052086 (0.0): ekasamaye cobhayānavadhāraṇam || YS_4.20 || / cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca || YS_4.21 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22284953 (0.0): syān matiḥ svarasaniruddhaṃ cittaṃ cittāntareṇa samanantareṇa gṛhyata iti / cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547118 (0.017): cittāntaradṛśye..buddhibuddhi6..atiprasaṅgaḥ..smṛtisaṃkaraś..ca.. | ||||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052095 (0.0): cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca || YS_4.21 || / citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285051 (0.0): katham --- / citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547214 (0.032): citi6..apratisaṃkramāyās..tadākārāpatti7..svabuddhisaṃvedanam. | ||||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777698 (0.0): vṛtti prādurbhāve | etad eva vivṛttaṃ draṣṭṛ dṛśyoparaktaṃ cittaṃ / sarvārtham [YogaS 4.23] cittam eva draṣṭṛ dṛśyoparaktaṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087404 (0.0): vṛtti-prādurbhāve | etad eva vivṛttaṃ draṣṭṛ-dṛśyoparaktaṃ cittaṃ / sarvārtham [YogaS 4.23] cittam eva draṣṭṛ-dṛśyoparaktaṃ | Patanjali: Yogasutra (patyog_u.htm.txt) 21052101 (0.0): citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 || / draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham || YS_4.23 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285103 (0.0): vedayante iti. 4.22 / ataś caitad abhyupagamyate --- / draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham || YS_4.23 ||" | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547272 (0.027): YS_4.23(197): dṛṣṭṛdṛśya-uparaktam..cittam..sarvārtham.... | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285122 (0.036): puruṣeṇātmīyayā vṛttyābhisaṃbaddhaṃ, tad etac cittam eva / draṣṭṛdṛśyoparaktaṃ viṣayaviṣayinirbhāsaṃ cetanācetanasvarūpāpannaṃ | |||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777729 (0.022): āhuḥ | tad asaṃkhyeya vāsanā citram api parārthaṃ saṃhatya kāritvāt [YogaS | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087435 (0.022): āhuḥ | tad asaṃkhyeya-vāsanā-citram api parārthaṃ saṃhatya-kāritvāt [YogaS | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547370 (0.049): tadasaṃkhyeyavāsanābhiś..citram..api..parārtham..saṃhati-kāritvāt.... | ||||||||||||||||||
Bhagavadgita 6 (bhg4c06u.htm.txt) 27087461 (0.0): na tu ghaṭādivat saṃhatya-kāri cittaṃ cetanam ity arthaḥ | evaṃ ca / viśeṣa-darśina ātma-bhāva-bhāvanā-vinivṛttiḥ [YogaS 4.25] | evaṃ yo | Bhagavadgita (bhg4c__u.htm.txt) 17777755 (0.011): cittaṃ cetanam ity arthaḥ | evaṃ ca viśeṣa darśina / ātma bhāva bhāvanā vinivṛttiḥ [YogaS 4.25] | evaṃ yo | Patanjali: Yogasutra (patyog_u.htm.txt) 21052115 (0.015): tad asaṃkhyeyavāsanābhiś citram api parārthaṃ saṃhatyakāritvāt || YS_4.24 / viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ || YS_4.25 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285288 (0.032): saṃhatyakārī puruṣa iti. 4.24 / viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ || YS_4.25 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547447 (0.061): YS_4.25(200): viśeṣadharśina..ātmabhāvabhāvanānivṛttiḥ...(-vinivṛttih?): | ||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777865 (0.0): evaṃ sati kiṃ syād iti tad āha tadā viveka nimnaṃ kaivalya prāg bhāraṃ | Bhagavadgita (bhg4c__u.htm.txt) 17786786 (0.0): prāg bhāra nimna pade tadā viveka nimnaṃ kaivalya prāg bhāraṃ cittam ity | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087571 (0.0): evaṃ sati kiṃ syād iti tad āha -- tadā viveka-nimnaṃ kaivalya-prāg-bhāraṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27096493 (0.0): ubhayādhīnaś citta-vṛtti-nirodha iti | prāg-bhāra-nimna-pade tadā / viveka-nimnaṃ kaivalya-prāg-bhāraṃ cittam ity atra vyākhyāyate | yathā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285376 (0.058): 'syātmabhāvabhāvanā kuśalasya nivartata iti. 4.25 / tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam || YS_4.26 || | Patanjali: Yogasutra (patyog_u.htm.txt) 21052121 (0.059): viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ || YS_4.25 || / tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam || YS_4.26 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547511 (0.059): YS_4.26(201): tadā..vivekanimnam..kaivalyaprāgbhāram..cittam... | ||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777922 (0.0): āha sūtrābhyām tac chidreṣu pratyayāntarāṇi saṃskārebhyaḥ | hānam eṣāṃ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087628 (0.0): āha sūtrābhyām -- tac-chidreṣu pratyayāntarāṇi saṃskārebhyaḥ | hānam eṣāṃ | Patanjali: Yogasutra (patyog_u.htm.txt) 21052132 (0.037): tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ || YS_4.27 || / hānam eṣāṃ kleśavad uktam || YS_4.28 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285429 (0.042): jānāmīti vā. kutaḥ, kṣīyamāṇabījebhyaḥ pūrvasaṃskārebhya iti. 4.27 / hānam eṣāṃ kleśavad uktam || YS_4.28 || | |||||||||||||||||
Bhagavadgita (bhg4c__u.htm.txt) 17777992 (0.0): evaṃ ca pratyayāntarānudayena viveka vāhini citte sthirībhūte sati / prasaṃkhyāne 'py akusīdasya sarvathāviveka khyāter dharma meghaḥ samādhiḥ | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087697 (0.0): evaṃ ca pratyayāntarānudayena viveka-vāhini citte sthirībhūte sati / prasaṃkhyāne 'py akusīdasya sarvathāviveka-khyāter dharma-meghaḥ samādhiḥ | Patanjali: Yogasutra (patyog_u.htm.txt) 21052142 (0.0): hānam eṣāṃ kleśavad uktam || YS_4.28 || / prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ | Bhagavadgita (bhg4c__u.htm.txt) 17778071 (0.032): viveka khyāteḥ paripoṣād dharma meghaḥ samādhir bhavati | | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087776 (0.032): viveka-khyāteḥ paripoṣād dharma-meghaḥ samādhir bhavati | | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285462 (0.043): jñānasaṃskārās tu cittādhikārasamāptim anuśerata iti na cintyante. 4.28 / prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ | |||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052159 (0.0): prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ / || YS_4.29 || / tataḥ kleśakarmanivṛttiḥ || YS_4.30 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547678 (0.0): YS_4.31(203): / tadā..sarvāvaraṇamalāpetasya..jñānasyānantyāt+..jñeyam..alpam. | Bhagavadgita (bhg4c__u.htm.txt) 17778106 (0.016): tattva sākṣātkāra hetur ity arthaḥ | tataḥ kleśa karma nivṛttiḥ | tato | Bhagavadgita 6 (bhg4c06u.htm.txt) 27087811 (0.016): tattva-sākṣātkāra-hetur ity arthaḥ | tataḥ kleśa-karma-nivṛttiḥ | tato | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285496 (0.016): saṃskārabījakṣayān nāsya pratyayāntarāṇy utpadyante tadāsya dharmamegho / nāma samādhir bhavati. 4.29 / tataḥ kleśakarmanivṛttiḥ || YS_4.30 || | Yamuna: Siddhitraya, Part 1: Atmasiddhi (yaatsi_u.htm.txt) 24781578 (0.062): svātmaprakāśo 'pi / mokṣe tu kleśātyantanivṛttiḥ, āvaraṇanivṛttyā | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285540 (0.063): kāraṇam. na hi kṣīṇaviparyayaḥ kaścit kenacit kvacij jāto dṛśyata iti. / tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam || YS_4.31 || | ||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052166 (0.013): tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam || YS_4.31 || / tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām || YS_4.32 || | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547755 (0.041): tasya..dharmameghasya..+..udayāt..kṛtārthānām..guṇānām..pariṇāmakramaḥ..parisamāpyate...na..hi..kṛtabhogāpavargāḥ..parisamāptakramāḥ..kṣaṇam..apy..avasthātum..utsahante. | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285609 (0.041): tasya dharmameghasyodayāt kṛtārthānāṃ guṇānāṃ pariṇāmakramaḥ / parisamāpyate na hi kṛtabhogāpavargāḥ parisamāptakramāḥ kṣaṇam apy | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5547744 (0.052): YS_4.32(204): tataḥ..kṛtārthānām..pariṇāmakramasamāptir..guṇānām. | |||||||||||||||||
Patanjali: Yogasutra (patyog_u.htm.txt) 21052173 (0.0): tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām || YS_4.32 || / kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285628 (0.0): atha ko 'yaṃ kramo nāmeti --- / kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 || | Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285681 (0.050): tatra guṇadharmeṣu buddhyādiṣu pariṇāmāparāntanirgrāhyaḥ kramo | ||||||||||||||||||
Patanjali: Yogasutra with Bhasya (=Pātañjalayogaśāstra) (patyogbu.htm.txt) 22285793 (0.050): guṇādhikārakramasamāptau kaivalyam uktaṃ tatsvarūpam avadhāryate --- / puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā | Patanjali: Yogasutra (with Bhasya) (yogsubhu.htm.txt) 5532808 (0.054): YBh_1.3(7): svarūpapratiṣṭhā..tadānīm..citiśaktir..yathā..kaivalya7... | Patanjali: Yogasutra (patyog_u.htm.txt) 21052178 (0.058): kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 || / puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19206824 (0.017): sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti [ ] ||3.55|| / [iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206463 (0.052): tataḥ paramā vaśyatendriyāṇām ||2.55|| / [iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |] | Patanjali: Yogasutra (yogasutu.htm.txt) 19206120 (0.053): tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [ ] ||1.51|| / [iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |] | ||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207179 (0.026): Mss. must be consulted to determine the original forms of such colophons. / They have been supplied here by the editor. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557825 (0.026): from the input format have been published for the Brahmapur-a.na: | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556969 (0.027): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187745 (0.027): marked by *. Similarly, final / vowels which have changed due to sandhi are marked by * (e..g. -as-id* | Nagaropamasutra (nagsu_tu.htm.txt) 15615841 (0.029): The classical Sanskrit form, which we have used throughout the / reconstructed portions of our text, would of course be -kair ṛṣi-. However | Sanghabhedavastu (vinv171u.htm.txt) 13651495 (0.030): fragments in Sanskrit concerning this portion of the Saṅghabhedavastu have / been edited and restored with the aid of the Tibetan translation by Prof. | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975307 (0.030): %% This vakṣyamāṇavat indicates that there must have been something in the | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7598443 (0.030): quotes, but I haven't been able to trace them. / I have used Haridas Shastri's edition, and have not had access to another. | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.031): close to the original text, we have supposed that the scribe's eye in all | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557059 (0.031): visarga), then the original vowel which has been substituted by | Gheranda-Samhita (ghers_au.htm.txt) 10187881 (0.031): the original vowel which has / been substituted by the a" is added (e..g. lokae* eva | Amaru: Amarusataka (amaru_u.htm.txt) 24186906 (0.035): in that edition to be interpolations. Those suspect verses have been noted | Amaru: Amarusataka (amaru_u.htm.txt) 24190583 (0.035): interpolations. Those suspect verses have been noted in the footnotes. | Mrgendragama (=Mrgendratantra) (mrgt3cau.htm.txt) 23223114 (0.035): %% This vakṣyamāṇavat indicates that there must have been something in the | Nagaropamasutra (nagsu_tu.htm.txt) 15616685 (0.038): pratyupasthitasya: This reconstruction is tentative since we have no way | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3087642 (0.038): NOTE also that these last two verses could be considered to be a | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557002 (0.038): (e..g. na*asti, ca*eva). Similarly, avagraha is reconstituted, / the originally omitted initial a" being marked as sandhi vowel" | Gheranda-Samhita (ghers_au.htm.txt) 10187791 (0.038): avagraha is reconstituted, the / originally omitted initial a" being marked as sandhi vowel (e..g. devo*" | |||
ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557825 (0.023): from the input format have been published for the Brahmapur-a.na: | Patanjali: Yogasutra (yogasutu.htm.txt) 19207179 (0.023): Mss. must be consulted to determine the original forms of such colophons. / They have been supplied here by the editor. | Nagaropamasutra (nagsu_tu.htm.txt) 15615841 (0.025): The classical Sanskrit form, which we have used throughout the / reconstructed portions of our text, would of course be -kair ṛṣi-. However | Nagaropamasutra (nagsu_tu.htm.txt) 15616548 (0.026): The first part of the appendix has been adapted from the Petrovsky MS | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556967 (0.028): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187743 (0.028): marked by *. Similarly, final / vowels which have changed due to sandhi are marked by * (e..g. -as-id* | Sanghabhedavastu (vinv171u.htm.txt) 13651495 (0.029): fragments in Sanskrit concerning this portion of the Saṅghabhedavastu have / been edited and restored with the aid of the Tibetan translation by Prof. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557059 (0.030): visarga), then the original vowel which has been substituted by | Gheranda-Samhita (ghers_au.htm.txt) 10187880 (0.030): the original vowel which has / been substituted by the a" is added (e..g. lokae* eva | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975307 (0.031): %% This vakṣyamāṇavat indicates that there must have been something in the / %% text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about | Dramatic Fragments (buddhist) (dramfrag_tu.htm.txt) 849685 (0.031): most part of the original found under SHT 810 fragment 253 and 342 [cf. | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18433260 (0.031): [*NOTE: This appears to be evidence that 8 is the original source of the | Nagaropamasutra (nagsu_tu.htm.txt) 15616568 (0.034): which is the only extant MS that preserves, almost entirely, that part of / the appendix not found in the Pelliot/Stein MS. Because our reconstruction | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.036): close to the original text, we have supposed that the scribe's eye in all | Gheranda-Samhita (ghers_au.htm.txt) 10187622 (0.037): The principle of transliteration" has been that the input format should" | Nagaropamasutra (nagsu_pu.htm.txt) 27451343 (0.037): The first part of the appendix has been adapted from the Petrovsky MS | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977881 (0.049): %% as Brunner observes (1985:412, n.2), is part of the conclusion to the | Patanjali: Yogasutra (yogasutu.htm.txt) 19207289 (0.052): clearly indicate that sa tu is not a part of the sūtra for them. | |||
ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556463 (0.016): passages in Cowell at the beginning of the poem were not | Patanjali: Yogasutra (yogasutu.htm.txt) 19207272 (0.018): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | Sanghabhedavastu (vinv172u.htm.txt) 18006619 (0.022): and is reborn in the heaven of the four great kings | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.023): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27943050 (0.029): not turn back without going to the end, remaining fixed in the will of | Sanghabhedavastu (vinv171u.htm.txt) 13623885 (0.029): Maudgalyāyana narrates. / The beings in the region of the Ābhāsvara Devas | Amaru: Amarusataka (amaru_u.htm.txt) 24186843 (0.029): edition. There seems to be a great deal of variation in the order and | Amaru: Amarusataka (amaru_u.htm.txt) 24190523 (0.029): There seems to be a great deal of variation in the order and numbering | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.030): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10202204 (0.031): Varitants for the part beginning with * are supplied in [ ] . | Harivamsa, Appendix I. (hv_appau.htm.txt) 562625 (0.031): [k: Pāda b begins with three stars in the original, probably marking | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033321 (0.031): (may be) marked by X" at the beginning of the line (which is" | Gheranda-Samhita (ghers_au.htm.txt) 10187430 (0.031): @ represents the asterisk in the printed edition which marks the editor's | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557899 (0.031): The machine references in TUSTEP are calculated from the / references in the text (REFRECHNEN). | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143462 (0.031): vareśām, to the (female) lord of boons. I chose this over the possible / vareṣām since in the Telegu script ḷ is very similar to ś. Also the | Nagaropamasutra (nagsu_tu.htm.txt) 15615856 (0.032): reconstructed portions of our text, would of course be -kair ṛṣi-. However / the MS does not allow space for that many akṣaras, so we have adopted the | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10704984 (0.033): quoted ad /Nar/ 2:8, p.130 and frequently in the /MatV.} | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033073 (0.033): the beginning of a variant could not be printed if that word is | Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. (vrasrscu.htm.txt) 3971099 (0.034): ********(Other parts not available at present.)******** | Amaru: Amarusataka (amaru_u.htm.txt) 24186814 (0.034): containing the commentary of Arjunavarmadeva. The number in parentheses at / the / end of the last line of each verse is the number of the verse in the | |
Patanjali: Yogasutra (yogasutu.htm.txt) 19207272 (0.048): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.050): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033321 (0.053): (may be) marked by X" at the beginning of the line (which is" | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26639125 (0.054): auto-commentary on the \Vakya\ (ad 1:143). / Rau includes the verse (with avibhāgā | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032935 (0.054): are enclosed in square brackets. / Annotations by the editor(s) of the edition which served as | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12157188 (0.056): chapter 26. The numbering is adjusted so that the complete verse comes at / the end of chapter 25. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164208 (0.056): chapter 17. The numbering is adjusted so that the complete verse comes at / the end of chapter 16. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165168 (0.056): chapter 42. The numbering is adjusted so that the complete verse comes at / the end of chapter 41. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165405 (0.056): chapter 47. The numbering is adjusted so that the complete verse comes at / the end of chapter 46. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165477 (0.056): chapter 48. The numbering is adjusted so that the complete verse comes at / the end of chapter 47. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12168342 (0.056): chapter 98. The numbering is adjusted so that the complete verse comes at / the end of chapter 97. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12169077 (0.056): chapter 117. The numbering is adjusted so that the complete verse comes at / the end of chapter 116. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12169321 (0.056): chapter 124. The numbering is adjusted so that the complete verse comes at / the end of chapter 123. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12170454 (0.056): chapter 145. The numbering is adjusted so that the complete verse comes at / the end of chapter 144. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12172977 (0.056): chapter 178. The numbering is adjusted so that the complete verse comes at / the end of chapter 177. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12173095 (0.056): chapter 179. The numbering is adjusted so that the complete verse comes at / the end of chapter 178. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175597 (0.056): chapter 203. The numbering is adjusted so that the complete verse comes at / the end of chapter 202. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12175869 (0.056): chapter 206. The numbering is adjusted so that the complete verse comes at / the end of chapter 205. | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033071 (0.057): included in the parentheses, since in the text format (sa.mhita) / the beginning of a variant could not be printed if that word is | ||
Gheranda-Samhita (ghers_au.htm.txt) 10187701 (0.016): (vigraha). Note that in case / of nouns this pausa form is normally not identical with the declensional | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14414802 (0.017): [Vṛ. reads in the place of the last two sentences: tad etad upalakṣaṇaṃ | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556480 (0.018): transliterated completely, and the additional chapters at the end / were not transliterated at all. | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7081931 (0.019): In the case of the SP, the last two figures indicate the karika number | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707153 (0.019): Bhatt observes that it is cited in the supposed | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.021): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143609 (0.021): [*42] The word ap, water" | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1730915 (0.022): [*4] Note that cārutā, as found in Ujjvala nīlamaṇi, is the word used here / in the place of mārdava. | Sanghabhedavastu (vinv172u.htm.txt) 18012911 (0.023): Ajātaśatru asks the Buddha if it is possible to show any visible benefit | Gheranda-Samhita (ghers_au.htm.txt) 10187921 (0.025): of sa eva"). / There is one case of vowel sandhi across the pada separator (5.61/1) which" | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12173529 (0.025): [*930] VMP omits saścad devo devam satyam indraṃ, which is in RV, and has | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033402 (0.026): The full reference (chapter and verse) is given at the end of the | Gheranda-Samhita (ghers_au.htm.txt) 10187503 (0.026): The full reference (chapter and verse) is given at the end of the verse to | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216460 (0.026): The prefix sam" in the title of the work favors joining. Metre favors" | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557096 (0.026): e..g. sa**eva in case of saiva" instead of "sa* eva")." | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3087615 (0.026): NOTE that this is the end of the commentary on the | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18432689 (0.027): [*NOTE: This is the starting point of the Bhagavat-sandarbha. The two | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033056 (0.027): words which are identical in the base text and in the variant are / included in the parentheses, since in the text format (sa.mhita) | Sanghabhedavastu (vinv171u.htm.txt) 13623887 (0.027): The beings in the region of the Ābhāsvara Devas | ||
Jayadeva: Gitagovinda (jaygit2u.htm.txt) 12789252 (0.021): NOTE: {This verse does not seem to be in those editions that follow | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150397 (0.021): numbering has been adjusted so that the complete verse now comes at the / end of chapter 150. / 5.1.151.1 īlenyo namasyas tiras tamāṃsi darśataḥ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164212 (0.021): chapter 17. The numbering is adjusted so that the complete verse comes at / the end of chapter 16. / 8.1.17.1 adabdhāyo 'śītano | Gheranda-Samhita (ghers_au.htm.txt) 10187470 (0.024): slightly from where it is / placed in the printed edition. | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977858 (0.026): %% Some quoted fragments not found in the printed editions are gathered | Bhagavadgita (bhgsbh_u.htm.txt) 22931426 (0.027): [*NOTE: Numbering of this adhyaya out of tune with standard editions / and probably defective; 13.33" missing!]" | Gheranda-Samhita (ghers_au.htm.txt) 10187290 (0.028): the input conventions / explained in the following paragraphs and be made freely accessible to the | Damodaragupta: Kuttanimata (damkuttu.htm.txt) 26483537 (0.030): Verses 1056-1059 are found only in two Nepalese manuscripts and in two / editions. | Dasabhumikasutram (bsu014_u.htm.txt) 880646 (0.030): According the edition by Ryūkḥ Kondḥ (reproduced Kyoto 1983) the end of / the sūtra is: | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556425 (0.031): in order to be able to add variant readings from the older / edition. (The conventions for inputting variants are described | Prabodhananda Sarasvati Gosvami: Caitanyacandramrta (caitcanu.htm.txt) 12050411 (0.031): Those numbers are given in brackets. The editions used were: | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12142882 (0.031): published text indicate both the 1946 and 1984 editions." | Mrgendragama (=Mrgendra-Tantra) (mrgt14pu.htm.txt) 3609049 (0.031): %% but quoted up to the end of this pāda ad Svacchanda 10:516c--517b, | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143418 (0.032): [*37] The older edition correctly gives puṇya , however the 1984 edition | Amaru: Amarusataka (amaru_u.htm.txt) 24186857 (0.032): of the verses between the editions and the commentators. The order of the | Amaru: Amarusataka (amaru_u.htm.txt) 24190535 (0.032): of the verses between the editions and the commentators. The order of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150156 (0.033): [*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13675240 (0.033): {\interpolations} / {omissions} / Passages from the base text which are omitted in any of the | Gheranda-Samhita (ghers_au.htm.txt) 10187433 (0.034): @ represents the asterisk in the printed edition which marks the editor's | Bhagavadgita (bhgsbh_u.htm.txt) 22914095 (0.034): saṃnyāsitvaṃ cety abhipretam ucyate |[*NOTE: This last sentence not found / in all editions.] ||BhGS_6.2|| | |
Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6493628 (0.022): The Buddha absolves the monk Kālo Mṛgāraputra from a false accusation / Various forms of accusations | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6491821 (0.023): yasyausāritaṃ svosāritam iti / Various forms of accusations | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556911 (0.028): A sandhi change is defined with regard to the pausa form" of" | Nagaropamasutra (nagsu_tu.htm.txt) 15616691 (0.028): pratyupasthitasya: This reconstruction is tentative since we have no way / to determine the akṣara(s) immediately preceding upasthitasya in Pet. 2r2. | Sanghabhedavastu (vinv172u.htm.txt) 17983867 (0.029): The monks inform the Buddha of the result of the motion (jñapti). | Jayadeva: Gitagovinda (jaygit2u.htm.txt) 12789253 (0.030): NOTE: {This verse does not seem to be in those editions that follow | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033415 (0.031): verse to which it refers. (While transliterating the full / reference needs to be typed only for the first verse of each | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4072750 (0.031): %% jalaja must refer here to the conch. | Gheranda-Samhita (ghers_au.htm.txt) 10187704 (0.032): of nouns this pausa form is normally not identical with the declensional | Amaru: Amarusataka (amaru_u.htm.txt) 24186873 (0.032): found in the Kāvya-saṅgraha forms the backbone of the order of the verses | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143618 (0.032): [*42] The word ap, water" | Nagaropamasutra (nagsu_tu.htm.txt) 15615870 (0.032): the MS does not allow space for that many akṣaras, so we have adopted the / form used elsewhere in the Pelliot/Stein MS. See note 9 of the translation | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556536 (0.032): placed on dead keys and need to be typed before the character is | Nagaropamasutra (nagsu_tu.htm.txt) 15615080 (0.033): Because our reconstructed text almost certainly must represent something | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556968 (0.034): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187744 (0.034): marked by *. Similarly, final / vowels which have changed due to sandhi are marked by * (e..g. -as-id* | Amaru: Amarusataka (amaru_u.htm.txt) 24186898 (0.034): in that edition to be interpolations. Those suspect verses have been noted | Amaru: Amarusataka (amaru_u.htm.txt) 24190575 (0.034): considers some of the verses found in that edition to be / interpolations. Those suspect verses have been noted in the footnotes. | |||
Gheranda-Samhita (ghers_au.htm.txt) 10187885 (0.022): the original vowel which has / been substituted by the a" is added (e..g. lokae* eva | Patanjali: Yogasutra (yogasutu.htm.txt) 19207080 (0.023): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556969 (0.023): sandhi change in the text are marked by *". Similarly | Gheranda-Samhita (ghers_au.htm.txt) 10187745 (0.023): Thus, consonants which have undergone a sandhi change in the text are / marked by *. Similarly, final | Sanghabhedavastu (vinv171u.htm.txt) 13651496 (0.025): fragments in Sanskrit concerning this portion of the Saṅghabhedavastu have / been edited and restored with the aid of the Tibetan translation by Prof. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557825 (0.026): from the input format have been published for the Brahmapur-a.na: | Amaru: Amarusataka (amaru_u.htm.txt) 24186908 (0.029): in that edition to be interpolations. Those suspect verses have been noted | Amaru: Amarusataka (amaru_u.htm.txt) 24190585 (0.029): interpolations. Those suspect verses have been noted in the footnotes. | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975307 (0.029): %% This vakṣyamāṇavat indicates that there must have been something in the / %% text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557060 (0.030): visarga), then the original vowel which has been substituted by | Gheranda-Samhita (ghers_au.htm.txt) 10188065 (0.030): Colophones which are part of the printed edition are enclosed by double | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033195 (0.030): variant if there is more than one) is closed by the closing | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033116 (0.030): The beginning of the variant is marked by a siglum, viz. by a | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14492973 (0.030): the MahAsAGghika LokottaravAdins. Grammatical errors and the like have / been left uncorrected, but preferred readings are occasionally given for | Amaru: Amarusataka (amaru_u.htm.txt) 24186881 (0.031): found in the Kāvya-saṅgraha forms the backbone of the order of the verses / presented here, even though Arjunavarmadeva considers some of the verses | Amaru: Amarusataka (amaru_u.htm.txt) 24190558 (0.031): of the order of the verses presented here, even though Arjunavarmadeva | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556724 (0.031): Similarly, since no blank can be inserted after a hyphen, the / actual hyphen is written by doubling it %(p-ada--index")." | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.035): close to the original text, we have supposed that the scribe's eye in all | |||
Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977569 (0.024): %% was made by \Narayana\ earlier in his commentary on the caryāpāda, / %% and which therefore probably also belonged to the caryāpāda: | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743836 (0.025): corrected. In a few cases I also adopted a different reading, when | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12142862 (0.026): [*29] The published text gives here as an additional reading at the bottom | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556440 (0.030): edition. (The conventions for inputting variants are described / below.) Proof--reading and insertion of variants was done | Bhagavadgita 18 (bhg4c18u.htm.txt) 6830427 (0.031): [*ENDNOTE] Both texts read svābhirucitas tat, but this readings seems | Nagaropamasutra (nagsu_tu.htm.txt) 15616557 (0.032): which is the only extant MS that preserves, almost entirely, that part of | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10704984 (0.032): quoted ad /Nar/ 2:8, p.130 and frequently in the /MatV.} | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12146042 (0.033): [*71] adīvyaṃ has been corrected to adīvyan according to all the texts for / which this is a pratīka. | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033165 (0.033): course. There is no blank between the siglum and the variant. / If there are several variants for the same passage of the base | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10696596 (0.033): Quoted also ad /Mat/VP/ 3:20 and on p.12 / of the {Hetubinduṭīkā}.} | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977785 (0.033): %% \Kir\ 51:49cd; Brunner points out that the line is / %% also to be found as Uttarakāmika 37:61cd. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557969 (0.033): characters marked by * or + according to the sandhi rules of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12144817 (0.034): 46. The numbering has been adjusted to reflect the complete verse, which / now appears here at the end of chapter 45. | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215658 (0.034): of these texts and the (apparently popular grammar) verses cited in works | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032875 (0.034): text, edited from a Devanagari and two Nepalese manuscripts with / variant readings, a preface, notes and in index of names. | Kautilya: Arthasastra (kautil_u.htm.txt) 5568877 (0.034): (ṭhe topic of accounts in the records and audit office) | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143611 (0.034): [*42] The word ap, water" | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556508 (0.035): typed in front of the letter to which they belong. This imitates | Bhagavadgita 18 (bhg4c18u.htm.txt) 6830444 (0.036): [*ENDNOTE] Krishnadas gives bhartṛtve as an alternative reading both here / and further down. | ||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207273 (0.024): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556463 (0.029): manually" and I do not guarantee completeness. The additional / passages in Cowell at the beginning of the poem were not" | Patanjali: Yogasutra (yogasutu.htm.txt) 19207095 (0.036): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12142862 (0.038): [*29] The published text gives here as an additional reading at the bottom | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556474 (0.039): transliterated completely, and the additional chapters at the end | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10202204 (0.041): Varitants for the part beginning with * are supplied in [ ] . | Gheranda-Samhita (ghers_au.htm.txt) 10187563 (0.043): accordance with the internal reference system of TUSTEP. This additional / reference is written / between pointed parentheses; its first and second segments correspond to | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12145044 (0.044): second book. Therefore the text begins numbering again from 1 at the | Amaru: Amarusataka (amaru_u.htm.txt) 24186814 (0.044): containing the commentary of Arjunavarmadeva. The number in parentheses at / the / end of the last line of each verse is the number of the verse in the | Amaru: Amarusataka (amaru_u.htm.txt) 24190495 (0.044): Arjunavarmadeva. The number in parentheses at the end of the last | Gheranda-Samhita (ghers_au.htm.txt) 10187419 (0.047): In the introduction new lines or beginnings of paragraphs are marked by | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.047): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150384 (0.047): second line of this verse the first line of chapter 151. However, the / numbering has been adjusted so that the complete verse now comes at the | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032995 (0.048): {variae.lectiones} / {variants} / The beginning of the passage for which a variant exists is marked | Patanjali: Yogasutra (yogasutu.htm.txt) 19207102 (0.048): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the / beginning in KSS. However,note: pātanikā '-'sa eṣa'-' iti. sūtraṃ | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150158 (0.048): [*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ / [*224] Beginning with the words tad adya in VMP 5.1.149.8 and ending here | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033321 (0.048): (may be) marked by X" at the beginning of the line (which is" | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26639125 (0.048): auto-commentary on the \Vakya\ (ad 1:143). / Rau includes the verse (with avibhāgā | BUDDHIST STOTRAS (busto1_u.htm.txt) 19292773 (0.048): Unknown Stotra (ms. found in Charkhlik at the southern route of the Silk | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033273 (0.048): end of the interpolation. This allows for the input of variants | |
Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18435657 (0.040): [*NOTE: This is a well-known verse, but is not in any of the Bilvamangala | Gheranda-Samhita (ghers_au.htm.txt) 10187851 (0.049): minus sign is something which is not contained in the copied text but is | Patanjali: Yogasutra (yogasutu.htm.txt) 19207133 (0.049): 7. iti not used at the end as it is used in the case of the last sūtras of | Sanghabhedavastu (vinv172u.htm.txt) 18006616 (0.049): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 973292 (0.051): %% NOTE reference to yogapīṭhalakṣaṇa in Kiraṇa, / %% which may be a reference to the description in \Kir\ 31 | Srikantha: Ratnatrayapariksa (sratrppu.htm.txt) 3087336 (0.052): that here too it is attributed to humans with deśikaiḥ.] | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143609 (0.052): [*42] The word ap, water" | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707153 (0.054): Bhatt observes that it is cited in the supposed | Patanjali: Yogasutra (yogasutu.htm.txt) 19207073 (0.055): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | Gheranda-Samhita (ghers_au.htm.txt) 10187858 (0.056): minus sign is something which is not contained in the copied text but is / an editorial addition by the | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10703699 (0.056): It is not certain to which passage this refers.} | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 971727 (0.056): %% (1985:362, fn.5) that the karaṇīsūtra is used to trace the box | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215627 (0.057): be / useful in determining relative chronology of the more important works of | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4071465 (0.057): %% Several interpretations of this example are presented in /msM, but it | Gheranda-Samhita (ghers_au.htm.txt) 10187460 (0.057): regarding the wording of the text. The exact place of this sign may differ / slightly from where it is | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033151 (0.059): by a comma (no blank) -- which does not occur in this file of | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557402 (0.060): by a comma (no blank) -- which does not occur in this file of | ||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207278 (0.029): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. | Sanghabhedavastu (vinv172u.htm.txt) 18006616 (0.048): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13214720 (0.053): which, in turn, may be from bhrasj") | Patanjali: Yogasutra (yogasutu.htm.txt) 19207073 (0.055): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215665 (0.055): of these texts and the (apparently popular grammar) verses cited in works / such as | Gheranda-Samhita (ghers_au.htm.txt) 10187460 (0.056): regarding the wording of the text. The exact place of this sign may differ / slightly from where it is | DHARMAKIRTI: VADANYAYA (dhkvadnu.htm.txt) 10595847 (0.058): lot of / errors and defects in this version. I would appreciate it very much if the | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 973292 (0.059): %% NOTE reference to yogapīṭhalakṣaṇa in Kiraṇa, / %% which may be a reference to the description in \Kir\ 31 | |||||||||||||
Manusmrti (manu1__u.htm.txt) 21501977 (0.027): The following three ślokas are found only in M. (Jha's edition does not / count them in its numbering of the text, although Medhātithi gives their | Manusmrti (manu1__u.htm.txt) 21500320 (0.032): K] (Although Medhātithi comments on the above śloka, Jha's edition does / not count it in his numbering of the text. Therefore, Jha ed.'s numbering | Nagaropamasutra (nagsu_tu.htm.txt) 15615856 (0.033): reconstructed portions of our text, would of course be -kair ṛṣi-. However / the MS does not allow space for that many akṣaras, so we have adopted the | Simhabhupala: Rasarnavasudhakara (simhrs_u.htm.txt) 1728052 (0.034): [*3] This verse is not found in all editions. Venkatachari has not / included it in his edition. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557118 (0.036): transliteration (though not necessarily in Devan-agar-i), e..g. | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033151 (0.036): by a comma (no blank) -- which does not occur in this file of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150100 (0.039): [*218] This verse is not in AŚ 1.2.1. The accent marks disappear again | Gheranda-Samhita (ghers_au.htm.txt) 10187855 (0.039): minus sign is something which is not contained in the copied text but is | Dramatic Fragments (buddhist) (dramfrag_tu.htm.txt) 852919 (0.039): akṣaras in bold not read by Lüders | Brahmagupta: Brahmasphutasiddhanta (brsphutu.htm.txt) 23797261 (0.040): [Cb.@] indicates that the stanza does not exist in Colebrooke's | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25620052 (0.040): Paramārtha (T) remarks that it is not original] | Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15788253 (0.041): [*7] This verse does not appear in ca, gha. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557211 (0.041): (including upap-ada--compounds like ura+ga, go+p-i) and does not / include grammatical analysis. For details, special cases etc. see | Gheranda-Samhita (ghers_au.htm.txt) 10188027 (0.041): ura+ga, go+p-i) and does not include grammatical analysis. For details, | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493094 (0.042): (8) Cancellations in the Ms. are not indicated. / (9) J. refers to the Jinananda edition. | Patanjali: Yogasutra (yogasutu.htm.txt) 19207103 (0.045): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the | Sukhavativyuha, Samksiptamatrka (bsu032_u.htm.txt) 17499101 (0.046): shifted to the end of the word in order not to interfere with word search. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556686 (0.046): doubling where a blank is not possible (in abbreviations, | Mrgendragama (=Mrgendratantra) (mrgt3mpu.htm.txt) 23122235 (0.046): of which derive from MSS that were not available to Bhatt. | Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] (vinv_06u.htm.txt) 9505410 (0.047): paribhoktavyāni // {Dutt: As the Tibetan translation does not agree with | |
Manusmrti (manu1__u.htm.txt) 21501977 (0.035): The following three ślokas are found only in M. (Jha's edition does not / count them in its numbering of the text, although Medhātithi gives their | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150612 (0.036): The complete verse is as follows (I have underlined the Sanskrit and / English that appears in the VMP text): agne mahāṅ asīty āha mahān hy eṣa | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033087 (0.037): joined to the preceding word in vowel sandhi. Thus we write ..." | Manusmrti (manu1__u.htm.txt) 21500320 (0.038): not count it in his numbering of the text. Therefore, Jha ed.'s numbering | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033132 (0.038): single capital letter (capital letters are used exclusively for / that purpose in the transliteration). Several sigla are separated | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033151 (0.039): by a comma (no blank) -- which does not occur in this file of | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033055 (0.039): words which are identical in the base text and in the variant are / included in the parentheses, since in the text format (sa.mhita) | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10713414 (0.039): Bhatt observes that it appears (with some / differences) in the {Śabdakalpadruma} | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557117 (0.039): transliteration (though not necessarily in Devan-agar-i), e..g. | Sanghabhedavastu (vinv172u.htm.txt) 18006616 (0.044): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | Gheranda-Samhita (ghers_au.htm.txt) 10187701 (0.045): (vigraha). Note that in case / of nouns this pausa form is normally not identical with the declensional | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216460 (0.046): The prefix sam" in the title of the work favors joining. Metre favors" | Patanjali: Yogasutra (yogasutu.htm.txt) 19207136 (0.049): 7. iti not used at the end as it is used in the case of the last sūtras of | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975308 (0.049): %% This vakṣyamāṇavat indicates that there must have been something in the / %% text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557789 (0.049): a way that it agrees with the textual reference. In the | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.050): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12155653 (0.051): 5.6.7.5 8, note the variation between IS and VC in the order of | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032935 (0.051): are enclosed in square brackets. / Annotations by the editor(s) of the edition which served as | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12141885 (0.051): vertical lines above the syllable, in the published text. / [*3] cf. Kāśyapa Jñāna Kāṇḍaḥ, chapter 34, vīśa hīne ripu vṛddhiḥ. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557956 (0.051): The pausa format of the text is generated by changing all the | |
Patanjali: Yogasutra (yogasutu.htm.txt) 19207094 (0.018): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556478 (0.022): transliterated completely, and the additional chapters at the end | Patanjali: Yogasutra (yogasutu.htm.txt) 19207223 (0.024): 15. ete additional at the beginning KSS. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150161 (0.027): [*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ / [*224] Beginning with the words tad adya in VMP 5.1.149.8 and ending here | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12155655 (0.033): 5.6.7.5 8, note the variation between IS and VC in the order of / corresponding verse numbers. IS: 2.6.13a, 14b. 14a, 13b. VC: 5.87.14a, | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032997 (0.035): {variae.lectiones} / {variants} / The beginning of the passage for which a variant exists is marked | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556461 (0.037): passages in Cowell at the beginning of the poem were not | Kiranatantra, chapters 1-6 (kirtc_pu.htm.txt) 10707164 (0.037): auto-commentary on the /Vakya/ (ad 1:143). / Rau includes the verse (with avibhāgā | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977838 (0.038): %% the two extra transcripts consulted by Mme Brunner end in the / %% middle of the commentary on \CP\ 130. Only some of them add a colophon. | Gheranda-Samhita (ghers_au.htm.txt) 10187508 (0.039): which it refers. The / beginning of references is marked by double bar and the end is marked by a | Gheranda-Samhita (ghers_au.htm.txt) 10187437 (0.039): @ represents the asterisk in the printed edition which marks the editor's / (Peter Thomi) conjectures | Kiranatantra, chapters 1-6 (kirtc_au.htm.txt) 26639125 (0.041): auto-commentary on the \Vakya\ (ad 1:143). / Rau includes the verse (with avibhāgā | Patanjali: Yogasutra (yogasutu.htm.txt) 19207105 (0.044): 4. [sa] at the beginning in the Vivaraṇa edn. sa without brackets at the / beginning in KSS. However,note: pātanikā '-'sa eṣa'-' iti. sūtraṃ | Gheranda-Samhita (ghers_au.htm.txt) 10187555 (0.045): accordance with the internal reference system of TUSTEP. This additional | Amaru: Amarusataka (amaru_u.htm.txt) 24186814 (0.048): containing the commentary of Arjunavarmadeva. The number in parentheses at / the / end of the last line of each verse is the number of the verse in the | Amaru: Amarusataka (amaru_u.htm.txt) 24190495 (0.048): Arjunavarmadeva. The number in parentheses at the end of the last | Fragments of Prajnaparamita texts (from 16 sources) (ppfrag_u.htm.txt) 18565777 (0.048): Pañcapāramitānirdeśa in the Mannerheim Collection | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12145044 (0.049): second book. Therefore the text begins numbering again from 1 at the / beginning of praśna 5, and this is why the two sets of pages 17 and 18 | Patanjali: Yogasutra (yogasutu.htm.txt) 19207074 (0.050): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | ||
Naradasmrti (narads_u.htm.txt) 13218162 (0.016): included in ñolly's edition and translation is not to be part of the | Naradasmrti (nars2_pu.htm.txt) 3613950 (0.016): is not to be part of the original Nāradasmṛti (see the Introduction to the | Nagaropamasutra (nagsu_tu.htm.txt) 15616568 (0.019): which is the only extant MS that preserves, almost entirely, that part of / the appendix not found in the Pelliot/Stein MS. Because our reconstruction | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556882 (0.023): Devan-agar-i) to indicate that fact that a printed (and | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 977880 (0.025): %% as Brunner observes (1985:412, n.2), is part of the conclusion to the | Isvarakrsna: Samkhyakarika (isvskaru.htm.txt) 25620052 (0.030): Paramārtha (T) remarks that it is not original] | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18433258 (0.031): [*NOTE: This appears to be evidence that 8 is the original source of the | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032960 (0.032): source of the transliteration (e..g. conjectures, markers for / lacunae etc.) which are part of the printed edition are enclosed | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013736 (0.035): is found there, word for word. This is probably an error, surprisingly not / called / into question by the Jadavpur editor. Another MS is needed for comparison. | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013780 (0.035): surprisingly not called into question by the Jadavpur editor. Another MS | Mrgendragama (=Mrgendra-Tantra) (mrgt14pu.htm.txt) 3604725 (0.036): %% but it probably belongs to the text and is quoted as part of it | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1032978 (0.037): {colophons} / Colophons which are part of the printed edition are enclosed by | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975331 (0.037): %% liṅgas given as an appendix that Bhatt holds to be from a later part of / %% the \CP. [Brunner says the same in her note 1985:393, n.3] | Ekadasamukhahrdayam (ekmuhr_u.htm.txt) 18541017 (0.037): \Dutt; the MSS's reading should mean that the sādhaka speaks these words / as part of the mantra} / | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 969763 (0.038): %% This indicates that the \CP\ is the last of the text | Brahmagupta: Brahmasphutasiddhanta (brsphutu.htm.txt) 23797242 (0.039): [Cb.n] indicates that the stanza is given the number, n, in Colebrooke's | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12157184 (0.039): chapter 26. The numbering is adjusted so that the complete verse comes at | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12164204 (0.039): chapter 17. The numbering is adjusted so that the complete verse comes at | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165164 (0.039): chapter 42. The numbering is adjusted so that the complete verse comes at | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12165401 (0.039): chapter 47. The numbering is adjusted so that the complete verse comes at | |
ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033412 (0.040): verse to which it refers. (While transliterating the full / reference needs to be typed only for the first verse of each | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557221 (0.043): include grammatical analysis. For details, special cases etc. see / the introduction to Sanskrit Indices and Text of the | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033165 (0.044): course. There is no blank between the siglum and the variant. / If there are several variants for the same passage of the base | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23558068 (0.044): formatting commands for the output. / Those interested in any version or output other than the | Kautilya: Arthasastra (kautil_u.htm.txt) 5591131 (0.044): (ṛedemption from the cutting of individual limbs) | Nagaropamasutra (nagsu_tu.htm.txt) 15615079 (0.045): Because our reconstructed text almost certainly must represent something / close to the original text, we have supposed that the scribe's eye in all | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13675174 (0.045): end of the interpolation. This allows for the input of variants | Nagaropamasutra (nagsu_tu.htm.txt) 15617179 (0.045): fully elaborated version of this passage, repeating the complete formula | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8100360 (0.046): % v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8156692 (0.046): % v | v v | % C incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8186843 (0.046): % v v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Varahamihira: Brhatsamhita (brhats_u.htm.txt) 10202187 (0.046): Members of compound words are sometimes separated by^, | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033252 (0.046): siglum follows immediately upon the opening parenthesis. The | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556902 (0.046): A sandhi change is defined with regard to the pausa form" of" | Gheranda-Samhita (ghers_au.htm.txt) 10187669 (0.046): A sandhi change is defined with regard to the pausa form" of a word | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082093 (,0.047): 3.5. Some compound words which are regarded as terminology remain also" | Santaraksita: Tattvasamgraha (santts_u.htm.txt) 22314152 (0.047): [Verse 526 is missing in the printed Text; the commentary upon it however | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12155654 (0.047): 5.6.7.5 8, note the variation between IS and VC in the order of / corresponding verse numbers. IS: 2.6.13a, 14b. 14a, 13b. VC: 5.87.14a, | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556670 (0.048): distinguished by a following blank (or numerals or other signs of / punctuation including parentheses, quotation marks etc.) or by | Gheranda-Samhita (ghers_au.htm.txt) 10188132 (0.048): The text format represent the conventionally transliterated text without / markers and with compounds / and sandhis reconstituted. This version can be processed for output even | |
DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7081989 (0.041): hyphenated elements originally form a compound word) with the following | Nagaropamasutra (nagsu_tu.htm.txt) 15617179 (0.041): fully elaborated version of this passage, repeating the complete formula | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557158 (0.041): compounds. Separation of compounds is marked by inserting + / between the members of a compound (e..g. brahma+pur-a.na, | Gheranda-Samhita (ghers_au.htm.txt) 10187978 (0.041): Separation of compounds is marked by inserting + between the members of a / compound (e..g. | Amaru: Amarusataka (amaru_u.htm.txt) 24186847 (0.043): edition. There seems to be a great deal of variation in the order and / numbering / of the verses between the editions and the commentators. The order of the | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556670 (0.043): distinguished by a following blank (or numerals or other signs of / punctuation including parentheses, quotation marks etc.) or by | DHARMAKIRTI: HETUBINDU (dhkhetuu.htm.txt) 27560406 (0.045): words or compound words. / 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556413 (0.056): edition by Cowell, partly as a routine of proof--reading, partly | ASVAGHOSA: BUDDHACARITA (asvbc_1u.htm.txt) 1033507 (0.060): {what} transliteration, entry of variants; cursory proof--reading | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8100360 (0.061): % v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8156692 (0.061): % v | v v | % C incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Somadeva: Kathasaritsagara (sokss_mu.htm.txt) 8186843 (0.061): % v v | v v | % A incorrect: neither pathyā nor vipulā, / possibly a regularity with the structure ya bha (v vv)? Cf. 8,5.17a; | Kautilya: Arthasastra (kautil_u.htm.txt) 5562861 (0.061): (Ascertainment of the integrity or the absence of integrity of minister by | DHARMAKIRTI: NYAYABINDU (dhknyayu.htm.txt) 7082007 (0.062): words or compound words. / 3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But | DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI (dhkpvsvu.htm.txt) 26162795 (0.062): words or compound words. / 3.2. Suffixes making an adverb, for example vat, vasa, are divided. But | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13156673 (0.062): in the GGM forums. And if you are working closely on this or any other | Patanjali: Yogasutra (yogasutu.htm.txt) 19207072 (0.063): 2. sa tu om. in Vivaraṇa. These two words could originally have been a | ASVAGHOSA: BUDDHACARITA (asvbc_3u.htm.txt) 13675404 (0.064): {what} transliteration, entry of variants; cursory proof--reading / {\what} / {\revision.history} | |||
Harivamsa, Appendix I. (hv_appau.htm.txt) 641718 (0.043): then I wondered if we might not have a vocative of namostutā? So I have | Amaru: Amarusataka (amaru_u.htm.txt) 24186930 (0.043): anthologies. These have been taken from Sures Chandra Banerji's | Amaru: Amarusataka (amaru_u.htm.txt) 24186980 (0.043): (These equivalences have been taken from the Banerji edition of | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143491 (0.045): this text of imām. / [*39] I have corrected śvaśrāvaye to śvaḥ śrāvaye. Thus the word śvaḥ, | Nagaropamasutra (nagsu_pu.htm.txt) 27453457 (0.045): āra po solme paikāmai [End of Nagaropama(sūtra). I have written everything / completely]. The authors would like to thank Dr. K.T. Schmidt | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18431627 (0.047): [*NOTE: Portions of RKAD have been lifted wholesale from the Sandarbhas.] | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14492974 (0.049): the MahAsAGghika LokottaravAdins. Grammatical errors and the like have / been left uncorrected, but preferred readings are occasionally given for | Gheranda-Samhita (ghers_au.htm.txt) 10187727 (0.050): in a dictionary (lemma"). / Thus | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216508 (0.051): What the author wishes to say is this: Filling in of what I have missed / should be | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4072792 (0.053): point by suggesting that Rāmaśarman might have intended the imbalance. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557821 (0.063): from the input format have been published for the Brahmapur-a.na: | Nagaropamasutra (nagsu_tu.htm.txt) 15615087 (0.064): close to the original text, we have supposed that the scribe's eye in all | |||||||||
Amaru: Amarusataka (amaru_u.htm.txt) 24186980 (0.025): (These equivalences have been taken from the Banerji edition of | Amaru: Amarusataka (amaru_u.htm.txt) 24186930 (0.030): anthologies. These have been taken from Sures Chandra Banerji's | Sanghabhedavastu (vinv172u.htm.txt) 18000535 (0.030): Devadatta has in his feet the sign of the wheel imprinted with red hot | Sardhatrisatikalottaragama (stkal_pu.htm.txt) 10471277 (0.031): Note that this definition of the puryaṣṭaka is not | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557754 (0.032): The input and processing of the transliterated text has been done / with TUSTEP, the Tuebingen System of Text--Processing Programs. | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556413 (0.032): edition by Cowell, partly as a routine of proof--reading, partly | Buddhasvamin: Brhatkathaslokasamgraha (brkas_pu.htm.txt) 5743836 (0.032): corrected. In a few cases I also adopted a different reading, when / it seemed to make more sense. It is also an uncorrected version. | Sanghabhedavastu (vinv172u.htm.txt) 18010587 (0.033): Many misled monks are led back to the Buddha and readmitted into the order | Nagaropamasutra (nagsu_pu.htm.txt) 27453457 (0.033): āra po solme paikāmai [End of Nagaropama(sūtra). I have written everything / completely]. The authors would like to thank Dr. K.T. Schmidt | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557783 (0.033): every record; this machine reference has been calculated in such | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14492974 (0.033): the MahAsAGghika LokottaravAdins. Grammatical errors and the like have / been left uncorrected, but preferred readings are occasionally given for | Gheranda-Samhita (ghers_au.htm.txt) 10187847 (0.033): rather than -y*" | Sanghabhedavastu (vinv172u.htm.txt) 18001191 (0.034): Devadatta perceives that the workmen and the mechanic too ran away, and | Jiva Gosvamin: Radhakrsnarcanadipika (jivrkadu.htm.txt) 18431624 (0.034): [*NOTE: Portions of RKAD have been lifted wholesale from the Sandarbhas.] | Gheranda-Samhita (ghers_au.htm.txt) 10187429 (0.034): Other markers: / @ represents the asterisk in the printed edition which marks the editor's | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13216508 (0.035): What the author wishes to say is this: Filling in of what I have missed | Kautilya: Arthasastra (kautil_u.htm.txt) 5562859 (0.035): (Ascertainment of the integrity or the absence of integrity of minister by | Nagaropamasutra (nagsu_tu.htm.txt) 15616550 (0.035): The first part of the appendix has been adapted from the Petrovsky MS | Kautilya: Arthasastra (kautil_u.htm.txt) 5561912 (0.036): ((īi) Establishing (the necessity of) Economics, and (iv) the ṣcience of | ||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207388 (0.0): attempt to eliminate a grammatically difficult matvarthīya? | Vinayavastu, 16: Adhikaranavastu (vinv16_u.htm.txt) 6493034 (0.041): corresponding, withsome variants, to the text edited by prof. N. Dutt, | Sanghabhedavastu (vinv172u.htm.txt) 18010321 (0.041): Śāriputra and Mahāmaudgalyāyana visit Devadatta and exhort the misguided / monks to return to the true doctrine | Gheranda-Samhita (ghers_au.htm.txt) 10187341 (0.044): Danda: / Exclamation mark is used to represent the da.n.da (vertical bar, which | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557134 (0.046): Another feature which exceeds what might be expected from a / straightforward transliteration is the separation of nominal | Karatoyamahatmya (karatoau.htm.txt) 27950756 (0.046): [COMM.: In this GRETIL version verse 85 had to be divided for technical / reasons; it should be read as one verse.] | Gheranda-Samhita (ghers_au.htm.txt) 10187285 (0.046): Thomi who has given his permission that his file be modified according to / the input conventions | Gheranda-Samhita (ghers_au.htm.txt) 10187306 (0.047): explained in the following paragraphs and be made freely accessible to the / scholarly community. Any | Bhamaha: Kavyalamkara (bhakavpu.htm.txt) 4073905 (0.047): %% Is it that the foot is first compared" to a measuring rod and then" | Gheranda-Samhita (ghers_au.htm.txt) 10187723 (0.048): stem which would be entered / in a dictionary (lemma")." | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13214699 (0.049): could be that it refers to bhaṭurā/baṭurā" (from "bhaṭṭhā/bhaṭṭhi" 'kiln | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23557027 (,0.049): to include some disambiguating information: / -- to half--vowels which substitute for a long vowel the" | Gheranda-Samhita (ghers_au.htm.txt) 10187816 (0.049): some disambiguating / information: / -- to half--vowels which substitute for a long vowel the diacritic for | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143459 (0.049): vareśām, to the (female) lord of boons. I chose this over the possible | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143550 (0.049): [*40] An irregular accusative. / [*41] I was tempted to change this to indrānujam, a name for Viṣṇu, | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556605 (0.049): In the TEI-Guidelines ā" (which makes current text" | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7598461 (0.049): I have used Haridas Shastri's edition, and have not had access to another. / It would / be worth finding other manuscripts in order to produce a true critical | Gheranda-Samhita (ghers_au.htm.txt) 10188251 (0.049): Comments and questions may be addressed to / Peter Schreiner / Abteilung fuer Indologie | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27942818 (0.049): introduits par cette formule sont des interpolations dans l'as.1. [7.6.15, / 7.9.37] cf. kangle vol.2 p.351 n. | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013244 (0.050): the Yadavpur edition, but this doesn't seem to be necessary. | |
Patanjali: Yogasutra (yogasutu.htm.txt) 19207354 (0.0): attempt to eliminate a grammatically difficult matvarthīya ? | Karatoyamahatmya (karatoau.htm.txt) 27950756 (0.046): [COMM.: In this GRETIL version verse 85 had to be divided for technical / reasons; it should be read as one verse.] | Gheranda-Samhita (ghers_au.htm.txt) 10187285 (0.046): Thomi who has given his permission that his file be modified according to / the input conventions | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143550 (0.049): [*40] An irregular accusative. / [*41] I was tempted to change this to indrānujam, a name for Viṣṇu, | Jiva Gosvami: Satsamdarbha, part 2: Bhagavatsamdarbha (ss2_bhgu.htm.txt) 7013244 (0.050): the Yadavpur edition, but this doesn't seem to be necessary. | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12143074 (0.050): over the a in agni, seemingly an impossible feat of recitation. | Rupa Gosvamin: Haribhaktirasamrtasindhu (ruphbr_u.htm.txt) 13144855 (0.050): yathā haṃsadūte (50) {*This actually appears to be a mix of verses 50 51. | Kautilya: Arthasastra (kautil_u.htm.txt) 5570668 (0.051): (Examination of the precious articles to be received into the treasury) | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556533 (0.051): placed on dead keys and need to be typed before the character is | Gheranda-Samhita (ghers_au.htm.txt) 10188250 (0.051): Comments and questions may be addressed to / Peter Schreiner / Abteilung fuer Indologie | Radhakrsnadasa Gosvami: Sadhanadipika (sadhdipu.htm.txt) 7598460 (0.052): I have used Haridas Shastri's edition, and have not had access to another. / It would / be worth finding other manuscripts in order to produce a true critical | Jiva Gosvami: Satsamdarbha, part 4: Krsnasamdarbha (ss4_krsu.htm.txt) 14396592 (0.052): edition appears to be earlier than the Vrindavan edition published by | Sanghabhedavastu (vinv172u.htm.txt) 17998550 (0.053): Ajātaśatru casts his father in prison, there to die of hunger | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493079 (0.053): (7) Symbols which seem to be SiddhaM, etc., are substituted by * "." | Gheranda-Samhita (ghers_au.htm.txt) 10187341 (0.054): Exclamation mark is used to represent the da.n.da (vertical bar, which | Sanghabhedavastu (vinv172u.htm.txt) 18010321 (0.054): Śāriputra and Mahāmaudgalyāyana visit Devadatta and exhort the misguided / monks to return to the true doctrine | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556579 (0.055): This might be formalized according to the TEI guidelines (I am | Timirodghāṭana (plus short Nirvāṇakārikā at the end) (timudghu.htm.txt) 5513720 (0.055): %``taught in all sciences''? or ``said to be the essence | Sanghabhedavastu (vinv172u.htm.txt) 17982388 (0.056): Devadatta decides to bring about schism in the congregation | Amaru: Amarusataka (amaru_u.htm.txt) 24186839 (0.056): edition. There seems to be a great deal of variation in the order and | |
Jiva Gosvamin: Gopalacampu, Purvacampu, 23-33 (gp23-33u.htm.txt) 15790101 (0.062): evidence that it is indeed so. | Patanjali: Yogasutra (yogasutu.htm.txt) 19207080 (0.064): 2. sa tu om. in Vivaraṇa. These two words could originally have been a / part of the Bhāṣya. | |||||||||||||||||||
Patanjali: Yogasutra (yogasutu.htm.txt) 19207279 (0.035): 19. sa tu additional at the beginning in KSS; however, Vivaraṇa and Vā. / clearly indicate that sa tu is not a part of the sūtra for them. | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215627 (0.042): frequently contain citations and newly composed mnemonic verses which can / be / useful in determining relative chronology of the more important works of | ASVAGHOSA: BUDDHACARITA (asvbc_2u.htm.txt) 23556397 (0.042): The text of the Johnston edition was transliterated on the basis / of a cursory reading; the typed input was compared with the | Naradasmrti (narads_u.htm.txt) 13218163 (0.042): included in ñolly's edition and translation is not to be part of the / original ṇāradasmṛti | Naradasmrti (nars2_pu.htm.txt) 3613951 (0.042): is not to be part of the original Nāradasmṛti (see the Introduction to the | Mrgendragama (=Mrgendratantra) (mrgt3cpu.htm.txt) 975331 (0.042): %% liṅgas given as an appendix that Bhatt holds to be from a later part of | Sanghabhedavastu (vinv172u.htm.txt) 18006614 (0.043): The elephant Dhanapālaka follows submissively the Buddha, dies of grief / and is reborn in the heaven of the four great kings | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493079 (0.044): (6) Symbols which seem to indicate virama are substituted by comma ( | Kuḍaka's Samanvayadiś (SD) (samanv_u.htm.txt) 13215658 (0.044): of these texts and the (apparently popular grammar) verses cited in works | Nagaropamasutra (nagsu_tu.htm.txt) 15616565 (0.044): which is the only extant MS that preserves, almost entirely, that part of / the appendix not found in the Pelliot/Stein MS. Because our reconstruction | Vaikhanasamantraprasna, Prasnas 5 - 8 (vaimp__u.htm.txt) 12150612 (0.045): The complete verse is as follows (I have underlined the Sanskrit and / English that appears in the VMP text): agne mahāṅ asīty āha mahān hy eṣa | A Digital edition of the Abhisamacarika-Dharma (abhisdhu.htm.txt) 14493027 (0.047): Immediately after them suggestion is supplied between ( ). / (3) Letters in blue and underlined are to be omitted. No suggestion is | Bower Manuscript. (bowermsu.htm.txt) 18509212 (0.047): r: The obverse of this leaf | VATSYAYANA: KAMASUTRA (with notes) (kamasufu.htm.txt) 27942023 (0.048): two passages of a work called samānatantra, which may be traced to the a. / (x.5.64 and 6.2.7)... / ((101)). noter l'emploi de anuśaya- [snr.41b repentir] avec son sens | Bhagavadgita 18 (bhg4c18u.htm.txt) 6830428 (0.048): [*ENDNOTE] Both texts read svābhirucitas tat, but this readings seems / grammatically problematic. | Gheranda-Samhita (ghers_au.htm.txt) 10188250 (0.048): Comments and questions may be addressed to / Peter Schreiner / Abteilung fuer Indologie |